Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 8

Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

"Ariyaṃ vo bhikkhave, aṭṭhaṅgikaṃ Maggaṃ desissāmi,||
vibhajissāmi.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

"Katamo ca bhikkhave, Ariyo Aṭṭhaṅgiko Maggo?|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

 

§

 

Katamā ca bhikkhave, sammā-diṭṭhi?|| ||

Yaṃ kho bhikkhave, dukkhe ñāṇaṃ||
dukkha-samudaye ñāṇaṃ||
dukkha-nirodhe [9] ñāṇaṃ||
dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, sammā-diṭṭhi.|| ||

Katamo ca bhikkhave, sammā-saṅkappo?|| ||

Yo kho bhikkhave, nekkhamma-saṅkappo,||
avyāpāda-saṃkappo,||
avihiṃsā-saṅkappo.|| ||

Ayaṃ vuccati bhikkhave, sammā-saṅkappo.|| ||

Katamā ca bhikkhave, sammā-vācā?|| ||

Yā kho bhikkhave, musā-vādā veramaṇī||
pisunāya vācāya veramaṇī||
pharusāya vācāya veramaṇī||
sampha-p-palāpā veramaṇī.|| ||

Ayaṃ vuccati bhikkhave, sammā-vācā.|| ||

Katamo ca bhikkhave, sammā-kammanto?|| ||

Yā kho bhikkhave, pāṇ-ā-tipātā veramaṇī||
adinn'ādānā veramaṇī||
abrahma-cariyā veramaṇī.|| ||

Ayaṃ vuccati bhikkhave, sammā-kammanto.|| ||

Katamo ca bhikkhave, sammā ājīvo?|| ||

Idha bhikkhave, ariya-sāvako micchā ājīvaṃ pahāya||
sammā ājīvena jīvikaṃ kappeti.|| ||

Ayaṃ vuccati bhikkhave, sammā ājīvo.|| ||

Katamo ca bhikkhave, sammā-vāyāmo?|| ||

Idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave, sammā-vāyāmo.|| ||

Katamā ca bhikkhave, sammā-sati?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ;|| ||

vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ;|| ||

citte citt'ānupassī viharati||
ātāpī sampajāno [10] satimā||
vineyya loke abhijjhā-domanassaṃ;|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave, sammā-sati.|| ||

Katamo ca bhikkhave, sammā-samādhi?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti:|| ||

'Upekhako satimā sukha-vihārīti'|| ||

taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekhāsati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave, sammā-samādhī" ti.|| ||

 


Contact:
E-mail
Copyright Statement