Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 14

Paṭhama Uppāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

"Aṭṭh'ime bhikkhave, dhammā||
bhāvitā||
bahulī-katā||
anuppannā||
uppajjanti nāññātra Tathāgatassa pātu-bhāvā||
arahato||
Sammā Sambuddhassa.|| ||

Katame aṭṭha?|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ime kho bhikkhave, aṭṭha dhammā||
bhāvitā||
bahulī-katā||
anuppannā||
uppajjanti nāññatra Tathāgatassa pātu-bhāvā||
arahato||
Sammā Sambuddhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement