Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
4. Paṭipatti Vagga: Dutiya Eka-Dhamma Peyyāla
1. Viveka-Nissitaṃ

Suttas 77-83

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[35]

Sutta 77

Kalyāṇa-mitta Suttaṃ

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ kalyāṇa-mittatā.|| ||

Kalyāṇa-mittass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu kalyāṇa-mitto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

[36] Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu kalyāṇa-mitto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti|| ||

 


 

Sutta 78

Sīla Suttaṃ

[2][pts][bodh] Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ sīla-sampadā.|| ||

Sīla-sampannass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu sīla-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu sīla-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti|| ||

 


 

Sutta 79

Chanda Suttaṃ

[3][pts] Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ chanda-sampadā.|| ||

Chanda-sampannass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu chanda-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu chanda-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti|| ||

 


 

Sutta 80

Atta Suttaṃ

[4][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ atta-sampadā.|| ||

Atta-sampannass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu atta-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu atta-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti|| ||

 


 

Sutta 81

Diṭṭhi Suttaṃ

[5][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ diṭṭhi-sampadā.|| ||

Diṭṭhi-sampannass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu diṭṭhi-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu diṭṭhi-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī.|| ||

 


 

Sutta 82

Appamāda Suttaṃ

[6][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ appamāda-sampadā.|| ||

Appamāda-sampannass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamāda-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamāda-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī.|| ||

 


 

Sutta 83

Yoniso Suttaṃ

[7][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||

Katamo eka-dhammo?|| ||

Yad idaṃ yoniso-mana-sikāra-sampadā.|| ||

Yoniso-mana-sikāra-sampannass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement