Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta

Suttas 139-148

Appamāda Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

Sutta 139

Tathāgata Suttaṃ

i. Viveka

[139.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[139.2][pts][olds] Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
[42] asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[139.3][pts][olds][bodh] Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

[43]

iii. Amata

[139.4][pts][olds][bodh] Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[139.5][pts][olds][bodh] Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 140

Padam Suttaṃ

i. Viveka

[140.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[140.2][pts][olds] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati,||
hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[140.3][pts][olds] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati,||
hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[140.4][pts][olds] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati,||
hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[140.5][pts][olds] Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati,||
hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 141

Kūṭa Suttaṃ

i. Viveka

[141.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[141.2][pts][olds] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[141.3][pts][olds] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[141.4][pts][olds] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[141.5][pts][olds] Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 142

Mūla Suttaṃ

i. Viveka

[142.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[142.2][pts][olds] [44] Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[142.3][pts][olds] Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[142.4][pts][olds] Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[142.5][pts][olds] Seyyathā pi bhikkhave, ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 143

Sāra Suttaṃ

i. Viveka

[143.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[143.2][pts][olds] Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[143.3][pts][olds] Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[143.4][pts][olds] Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[143.5][pts][olds] Seyyathā pi bhikkhave, ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 144

Vassika Suttaṃ

i. Viveka

[144.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[144.2][pts][olds] Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[144.3][pts][olds] Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[144.4][pts][olds] Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[144.5][pts][olds] Seyyathā pi bhikkhave, ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 145

Rāja Suttaṃ

i. Viveka

[145.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[145.2][pts][olds] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti||
rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[145.3][pts][olds] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti||
rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[145.4][pts][olds] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti||
rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[145.5][pts][olds] Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti||
rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 146

Candima Suttaṃ

i. Viveka

[146.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[146.2][pts][olds] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candima-p-pabhāya kalaṃ nāgghati||
soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[146.3][pts][olds] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candima-p-pabhāya kalaṃ nāgghati||
soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[146.4][pts][olds] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candima-p-pabhāya kalaṃ nāgghati||
soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[146.5][pts][olds] Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā||
sabbā tā candima-p-pabhāya kalaṃ nāgghati||
soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 147

Suriya Suttaṃ

i. Viveka

[147.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[147.2][pts][olds] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[147.3][pts][olds] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[147.4][pts][olds] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[147.5][pts][olds] Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 148

Vattha Suttaṃ

i. Viveka

[148.1][pts][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[148.2][pts][olds] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[148.3][pts][olds] [45] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[148.4][pts][olds] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.| ||

Sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[148.5][pts][olds] Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvessati,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karissati.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
Ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||


Contact:
E-mail
Copyright Statement