Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta

Suttas 149-160

Bala-Karaṇīya-Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

Sutta 149

Bala Suttaṃ

i. Viveka

[149.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā||
kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya||
paṭhaviyaṃ patiṭṭhāya||
[46] evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti.|| ||

Kathañ ca Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karotī" ti.|| ||

 


 

Sutta 150

Bīja Suttaṃ

i. Viveka

[150.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti.|| ||

Sabbe te paṭhaviṃ nissāya paṭhaviyāṃ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontā||
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
[47] nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti.|| ||

Sabbe te paṭhaviṃ nissāya paṭhaviyāṃ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontā||
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti.|| ||

Sabbe te paṭhaviṃ nissāya paṭhaviyāṃ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontā||
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṃ viruḷhiṃ vepullaṃ āpajjanti.|| ||

Sabbe te paṭhaviṃ nissāya paṭhaviyāṃ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontā||
vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 


 

Sutta 151

Nāga Suttaṃ

i. Viveka

[151.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti,||
balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti,||
balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti,||
balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti,||
balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesu?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
mahantaṃ vepullattaṃ pāpuṇāti dhammesū" ti.|| ||

 


 

Sutta 152

Rukkha Suttaṃ

i. Viveka

[152.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

[48] "Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā" ti?|| ||

"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||

"Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||

 


 

Sutta 153

Kumbha Suttaṃ

i. Viveka

[153.1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṃ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṃ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṃ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṃ||
no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||

 


 

Sutta 154

Sūka Suttaṃ

i. Viveka

[154.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, sālisūkaṃ vā||
yavasūkaṃ vā||
sammā paṇihitaṃ hatthena vā||
pāpadena vā||
akkantaṃ hatthaṃ vā||
pādaṃ vā||
chijjhati lohitaṃ vā||
uppādessatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

[49] Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ chijjhati||
vijjaṃ uppādessati||
Nibbānaṃ sacchi-karissatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, sālisūkaṃ vā||
yavasūkaṃ vā||
sammā paṇihitaṃ hatthena vā||
pāpadena vā||
akkantaṃ hatthaṃ vā||
pādaṃ vā||
chijjhati lohitaṃ vā||
uppādessatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ chijjhati||
vijjaṃ uppādessati||
Nibbānaṃ sacchi-karissatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karotī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, sālisūkaṃ vā||
yavasūkaṃ vā||
sammā paṇihitaṃ hatthena vā||
pāpadena vā||
akkantaṃ hatthaṃ vā||
pādaṃ vā||
chijjhati lohitaṃ vā||
uppādessatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ chijjhati||
vijjaṃ uppādessati||
Nibbānaṃ sacchi-karissatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karotī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, sālisūkaṃ vā||
yavasūkaṃ vā||
sammā paṇihitaṃ hatthena vā||
pāpadena vā||
akkantaṃ hatthaṃ vā||
pādaṃ vā||
chijjhati lohitaṃ vā||
uppādessatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ chijjhati||
vijjaṃ uppādessati||
Nibbānaṃ sacchi-karissatī ti.|| ||

Ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karotī" ti.|| ||

 


 

Sutta 155

Ākāsa Suttaṃ

i. Viveka

[155.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||

Puratthimā pi vātā vāyanti.|| ||

Pacchimā pi vātā vāyanti.|| ||

Uttarā pi vātā vāyanti.|| ||

Dakkhiṇā pi vātā vāyanti.|| ||

Sarajā pi vātā vāyanti.|| ||

Arajā pi vātā vāyanti.|| ||

Sītā pi vātā vāyanti.|| ||

Uṇhā pi vātā vāyanti.|| ||

Parittā pi vātā vāyanti.|| ||

Adhimattā pi vātā vāyanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ [50] Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṃ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti;||
pañca pi balāni bhāvanā pāripūriṃ gacchanti;||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||

 


 

Sutta 156

Paṭhama Megha Suttaṃ

i. Viveka

[156.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||

Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||

Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||

Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ.|| ||

Tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||

 


 

Sutta 157

Dutiya Megha Suttaṃ

i. Viveka

[157.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
[51] vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ,||
tam enaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||

 


 

Sutta 158

Nāvā Suttaṃ

i. Viveka

[158.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṅyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṅyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṅyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṅyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoto||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||

 


 

Sutta 159

Āgantuka Suttaṃ

i. Viveka

[159.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
tattha puratthimāya disāya āgantvā vāsaṅ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṅ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṅ kappenti.|| ||

Khattiyā pi āgantvā vāsaṅ kappenti.|| ||

Brāhmaṇā [52] pi āgantvā vāsaṅ kappenti.|| ||

Vessā pi āgantvā vāsaṅ kappenti.|| ||

Suddā pi āgantvā vāsaṅ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchi-kātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
tattha puratthimāya disāya āgantvā vāsaṅ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṅ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṅ kappenti.|| ||

Khattiyā pi āgantvā vāsaṅ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṅ kappenti.|| ||

Vessā pi āgantvā vāsaṅ kappenti.|| ||

Suddā pi āgantvā vāsaṅ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchi-kātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
tattha puratthimāya disāya āgantvā vāsaṅ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṅ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṅ kappenti.|| ||

Khattiyā pi āgantvā vāsaṅ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṅ kappenti.|| ||

Vessā pi āgantvā vāsaṅ kappenti.|| ||

Suddā pi āgantvā vāsaṅ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchi-kātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi bhikkhave, āgantukāgāraṃ,||
tattha puratthimāya disāya āgantvā vāsaṅ kappenti.|| ||

Pacchimāya pi disāya āgantā vā vāsaṅ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Dakkhiṇāya pi āgantvā disāya vāsaṅ kappenti.|| ||

Khattiyā pi āgantvā vāsaṅ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṅ kappenti.|| ||

Vessā pi āgantvā vāsaṅ kappenti.|| ||

Suddā pi āgantvā vāsaṅ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||

Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||

Ye'dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||

Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||

Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave, dhammā abhiññā sacchi-kātabbā.|| ||

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvayato||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchi-kātabbā,||
te [53] dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 


 

Sutta 160

Nadī Suttaṃ

i. Viveka

[160.1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
pacchā-ninnaṃ karissāma||
pacchā-poṇaṃ||
pacchā-pabbhāran ti.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṃ kātuṃ||
pacchā-poṇaṃ||
pacchā-pabbhāraṃ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāventaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontaṃ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||

Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||

Kiṃ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
sikkhaṃ pacca-k-khāya hīnāy-āvatteyyāti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
viveka-poṇaṃ||
viveka-pabbhāraṃ.|| ||

Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

[54] Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti" ti.|| ||

 

§

 

ii. Rāga-vinaya

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
pacchā-ninnaṃ karissāma||
pacchā-poṇaṃ||
pacchā-pabbhāran ti.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṃ kātuṃ||
pacchā-poṇaṃ||
pacchā-pabbhāraṃ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāventaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontaṃ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||

Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||

Kiṃ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
sikkhaṃ pacca-k-khāya hīnāy-āvatteyyāti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
viveka-poṇaṃ||
viveka-pabbhāraṃ.|| ||

Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti" ti.|| ||

 

§

 

iii. Amata

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
pacchā-ninnaṃ karissāma||
pacchā-poṇaṃ||
pacchā-pabbhāran ti.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṃ kātuṃ||
pacchā-poṇaṃ||
pacchā-pabbhāraṃ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāventaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontaṃ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||

Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||

Kiṃ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
sikkhaṃ pacca-k-khāya hīnāy-āvatteyyāti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
viveka-poṇaṃ||
viveka-pabbhāraṃ.|| ||

Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-saṅkappaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vācaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-kammantaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-ājīvaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-vāyāmaṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-satiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ;|| ||

sammā-samādhiṃ bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti" ti.|| ||

 

§

 

iv. Nibbāna

"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ||
pacchā-ninnaṃ karissāma||
pacchā-poṇaṃ||
pacchā-pabbhāran ti.|| ||

Taṃ kim maññatha bhikkhave?|| ||

Api nu so mahā janakāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya||
pacchā-poṇaṃ pacchā-pabbhāran" ti?|| ||

"No h'etaṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Na sukarā pacchā-ninnaṃ kātuṃ||
pacchā-poṇaṃ||
pacchā-pabbhāraṃ.|| ||

Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||

Evam eva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāventaṃ||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karontaṃ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||

Ehambho purisa, kiṃ te ime kāsāvā anudahanti.|| ||

Kiṃ muṇḍo kapālam anusañcarasi.|| ||

'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||

So vata bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvento||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karonto||
sikkhaṃ pacca-k-khāya hīnāy-āvatteyyāti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave, cittaṃ dīgha-rattaṃ viveka-ninnaṃ||
viveka-poṇaṃ||
viveka-pabbhāraṃ.|| ||

Taṃ vata hīnāyā-vattissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti?|| ||

Idha, bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-saṅkappaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vācaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-kammantaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-ājīvaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-vāyāmaṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-satiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ;|| ||

sammā-smādhiṃ bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāveti||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bahulī-karoti" ti.|| ||


Contact:
E-mail
Copyright Statement