Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
1. Pabbata Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Himavanta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][pts][than][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Himavantaṃ bhikkhave,||
pabba-tarājānaṃ nissāya||
nāgā kāyaṃ vaḍḍhenti||
balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā||
balaṃ gāhetvā||
kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti.|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave bhikkhu sīlaṃ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bhāvento||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṃ||
vepullattaṃ||
pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bhāvento||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṃ||
vepullattaṃ||
pāpuṇāti dhammesu?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

[64] Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṃ||
vepullattaṃ||
pāpuṇāti dhammesū" ti.|| ||

 


Contact:
E-mail
Copyright Statement