Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
1. Pabbata Vagga

Sutta 8

Upavāṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Upavāno||
āyasmā ca Sāriputto||
Kosambīyaṃ viharanti,||
Ghositārāme.|| ||

Atha kho āyasmā Sāriputto||
sāyanha-samayaṃ paṭisallāṇā vuṭṭhito||
yen'āyasmā Upavāno ten'upasaṅkami.

Upasaṅkamitvā āyasmatā upavānena saddhiṃ sammodi.|| ||

Sammedanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Upavānaṃ etad avoca:|| ||

"Jāneyya nu kho āvuso Upavāna bhikkhu paccattaṃ:|| ||

'Yoniso mana-sikārā evaṃ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṃvaṭṭantī'" ti?|| ||

"Jāneyya kho āvuso Sāriputta bhikkhu paccattaṃ:|| ||

'Yoniso mana-sikārā evaṃ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṃvaṭṭantī' ti.|| ||

Sati-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Viriya-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Pīti-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Passaddhi-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Samādhi-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Upekhā-sambojjh'aṅgaṃ āvuso bhikkhu ārabhamāno va jānāti.|| ||

[77] 'Cittaṃ ca me su-vimuttaṃ||
thīna-middhaṃ ca me susamūhataṃ,||
uddhacca kukkuccañ ca me su-p-paṭivinītaṃ,||
āraddhaṃ ca me viriyaṃ||
atthikatvā mana-sikaromi||
no ca līnan' ti.|| ||

Evaṃ kho āvuso Sāriputta bhikkhu jāneyya paccattaṃ:|| ||

'Yoniso mana-sikārā evaṃ susamāraddhā me satta bojjh'aṅgā phāsu-vihārāya saṃvaṭṭantī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement