Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga

Sutta 15

Dutiya Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Rājagahe viharati veluvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Mahā Moggallāno pipphaliguhāyaṃ viharati||
ābādhiko dukkhito bāḷha-gilāno.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallanā vuṭṭhito||
yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatena āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Mahā Moggallāno etad avoca:|| ||

"Kacci te Moggallāno, khamanīyaṃ?|| ||

Kacci yāpanīyaṃ?|| ||

Kacci dukkhā vedanā?|| ||

Paṭikkamanti||
no abhi-k-kaman ti?|| ||

Paṭikkamosānaṃ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṃ.|| ||

Na yāpanīyaṃ bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo" ti.|| ||

"Satt'ime Moggallāno bojjh'aṅgā mayā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho Moggallāna, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho Moggallāna, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Viriya-sambojjh'aṅgo kho Moggallāna, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Pīti-sambojjh'aṅgo kho Moggallāna, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Passaddhi-sambojjh'aṅgo kho Moggallāna, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Samādhi-sambojjh'aṅgo kho Moggallāna, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Upekhā-sambojjh'aṅgo kho Moggallāno, mayā sammadakkhāto bhāvito||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Ime kho Moggallāno, satta bojjh'aṅgā mayā sammadakkhānā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti" ti.|| ||

"Taggha Bhagava, bojjh'aṅgā!|| ||

Taggha Sugata, bojjh'aṅgā" ti!|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Mahā Moggallāno Bhagavato bhāsitaṃ abhinandi.|| ||

Vuṭṭhāhi cāyasmā Mahā Moggallāno tamhā ābādhā.|| ||

Tathā pahīno ca āyasmato Mahā Moggallāno so ābādho ahosī.|| ||

 


Contact:
E-mail
Copyright Statement