Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga

Sutta 16

Tatiya Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[81]

[1][pts][bodh][piya] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Rājagahe viharati veluvane Kalandakanivāpe.|| ||

Tena kho pana samayena Bhagavā||
ābādhiko hoti||
dukkhito||
bāḷha-gilāno.|| ||

Atha kho āyasmā Mahā Cundo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Mahā Cundaṃ Bhagavā etad avoca:|| ||

"Paṭibhantu taṃ Cunda, bojjh'aṅgā" ti.|| ||

"Satt'ime bhante bojjh'aṅgā||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Viriya-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Pīti-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Passaddhi-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Samādhi-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Upekhā-sambojjh'aṅgo kho bhante,||
Bhagavatā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti.|| ||

Ime kho bhante, satta bojjh'aṅgā||
Bhagavatā sammadakkhānā bhāvitā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti" ti.|| ||

"Taggha Cunda, bojjh'aṅgā!|| ||

Taggha Cunda, bojjh'aṅgā" ti!|| ||

Idam avoc'āyasmā Mahā Cundo||
samanuñño Satthā ahosi.|| ||

Vuṭṭhāhi ca Bhagavā tamhā ābādhā.|| ||

Tathā pahīno ca Bhagavato so ābādho ahosī.|| ||

 


Contact:
E-mail
Copyright Statement