Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
4. Nīvaraṇa Vagga

Sutta 33

Paṭhama Kilesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[92]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, jāta-rūpassa upakkilesā.|| ||

Ye hi upakkilesehi upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Katame pañca?|| ||

Ayo bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Lohaṃ bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Tipu bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Sīsaṅ bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Sajjhu bhikkhave, jāta-rūpassa upakkileso,||
yena upakkilesena upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

Ime kho bhikkhave, pañca jāta-rūpassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṃ jāta-rūpaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā upeti kammāya.|| ||

 

§

 

Evam eva kho bhikkhave, pañc'ime cittassa upakkilesā.|| ||

Ye hi upakkilesehi upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya.|| ||

Katame pañca?|| ||

Kāma-c-chando bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya.|| ||

Vyāpādo bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya.|| ||

Thīna-middhaṃ bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya.|| ||

Uddhacca-kukkuccaṃ bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya.|| ||

Vicikicchā bhikkhave, cittassa upakkileso||
yena upakkilesena upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya.|| ||

[93] Ime kho bhikkhave, pañca cittassa upakkilesā,||
yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ||
na c'eva mudu hoti||
na ca kammaniyaṃ||
na ca pabhassaraṃ pabhaṅgu ca,||
na ca sammā-samādhiyati āsavānaṃ khayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement