Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 5

Kusala-Rāsi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[145]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi "Bhikkhavo!" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"'Akusala-rāsī' ti bhikkhave,||
vadamāno pañca-nīvaraṇe sammā vadamano vadeyya.|| ||

Kevalo h'ayaṃ bhikkhave,||
akusala-rāsī yad idaṃ pañca nīvaraṇā.|| ||

Katame pañca?|| ||

[146] Kāma-c-chanda-nīvaraṇaṃ||
vyāpāda-nīvaraṇaṃ||
thīna-middha-nīvaraṇaṃ||
uddhacca-kukkucca-nīvaraṇaṃ||
vicikicchā-nīvaraṇaṃ.|| ||

'Akusala-rāsī' ti bhikkhave,||
vadamāno ime pañca-nīvaraṇe sammā vadamāno vadeyya.|| ||

Kevalo h'ayaṃ bhikkhave,||
akusala-rāsī||
yad idaṃ pañca nīvaraṇā.|| ||

 

§

 

'Kusala-rāsī' ti bhikkhave,||
vadamāno cattāro sati-paṭṭhāne||
sammā vadamāno vadeyya.|| ||

Kevalo h'ayaṃ bhikkhave, kusala-rāsi
yad idaṃ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

'Kusala-rāsī' ti bhikkhave, vadamāno||
ime cattāro sati-paṭṭhāne||
sammā vadamāno vadeyya.|| ||

Kevalo h'ayaṃ bhikkhave, kusala-rāsi||
yad idaṃ cattāro sati-paṭṭhānā" ti.|| ||

 


Contact:
E-mail
Copyright Statement