Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
3. Sīla-ṭ-Ṭhiti Vagga

Sutta 21

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[171]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||

Atha kho āyasmā Bhaddo sāyanha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodaṇīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Bhaddo||
āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Yān'imāni āvuso Ānanda, kusalāni sīlāni vuttāni Bhagavatā,||
imāni kusalāni sīlāni||
kim atthiyāni vuttāni Bhagavatā" ti?|| ||

"Sādhu sādhu āvuso Bhadda!|| ||

Bhaddako kho te āvuso Bhadda!|| ||

Ummaggo, bhaddakaṃ paṭibhānaṃ,||
kalyāṇī paripucchā.|| ||

Evaṃ hi tvaṃ āvuso bhadda, pucchasi:|| ||

'Yān'imāni āvuso Ānanda, kusalāni sīlāni vuttāni Bhagavatā||
imāni kusalāni sīlāni||
kim atthiyāni vuttāni Bhagavatā?' ti" ti?|| ||

"Evam āvuso" ti.|| ||

"Yān'imāni, āvuso Bhadda, kusalāni vuttāni Bhagavatā,||
imāni kusalāni sīlāni||
yāva-d-eva catunnaṃ sati-paṭṭhānānaṃ bhāvanāya vuttāni Bhagavatā.|| ||

Katamesaṅ catunnaṃ?

Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[172] Yān'imāni āvuso bhadda, kusalāni sīlāni vuttāni Bhagavatā,||
imāni kusalāni sīlāni||
yāva-d-eva imesaṅ catunnaṃ sati-paṭṭhānānaṃ bhāvanāya vuttāni Bhagavatā" ti.

 


Contact:
E-mail
Copyright Statement