Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
3. Sīla-ṭ-Ṭhiti Vagga

Sutta 30

Mānadiṇṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayena Mānadiṇṇo gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Mānadiṇṇo gahapati aññataraṃ purisaṅ āmantesi:|| ||

"Ehi tvaṃ ambho purisa,||
yenāsmato Ānando ten'upasaṅkama,||
upasaṅkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vanda,|| ||

'Mānadiṇṇo bhante Ānandassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:|| ||

'Sādhu kira bhante,||
āyasmā Ānando yena ca Mānadiṇṇassa gahapatino nivesanaṃ||
ten'upasaṅkamatu||
anukampaṃ upādāyā'" ti.|| ||

"Evaṃ bhante" ti kho so puriso Mānadiṇṇassa gahapatissa paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Mānadiṇṇo bhante, gahapati ābādhiko dukkhito bāḷha-gilāno,||
so āyasmato Ānandassa pāde sirasā vandati,||
evañ ca vadeti:|| ||

'Sādhu kira bhante,||
āyasmā Ānando yena Mānadiṇṇassa gahapatissa nivesanaṃ,||
ten'upasaṅkamatu,||
anukampaṃ upādāyā'" ti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Mānadiṇṇassa gahapatissa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatena āsane nisīdi.|| ||

Nisajja kho āyasmā Ānando Mānadiṇṇaṃ gahapatiṃ etad avoca:|| ||

"Kacci te gahapati khamanīyaṃ,||
kacci yāpanīyaṃ,||
kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti,||
paṭikkamosānaṃ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me bhante khamanīyaṃ,||
na yāpanīyaṃ bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo" ti.|| ||

"Tasmātiha te gahapati,||
evaṃ sikkhitabbaṃ:|| ||

'Kāye kāy'ānupassī viharissāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharissāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharissāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharissāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ hi te gahapati sikkhitabban" ti.|| ||

"Ye'me bhante, Bhagavatā cattāro sati-paṭṭhānā desitā,||
saṃvijjanti te dhammā mayi.|| ||

Ahañ ca tesu dhammesu sandissāmi.|| ||

Ahaṃ bhante, kāye kāy'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharāmi||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Yāni c'imāni bhante, Bhagavatā pañc'ora-m-bhāgiyāni saṃyojanāni desitāni,||
n-ā-haṃ tesaṅ kiñci attani a-p-pahīnaṃ samanupassāmī" ti.|| ||

"Lābhā te gahapati,||
su-laddhaṃ te gahapati,||
Anāgāmi-phalaṃ tayā gahapati,||
vyākatantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement