Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
5. Amata Vagga

Sutta 48

Mittā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[189]

[1][pts][bodh] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye bhikkhave, anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ,||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā,||
te vo bhikkhave, catunnaṃ sati-paṭṭhānānaṃ bhāvanāya sam-ā-dapetabbā,||
nivesatabbā,||
patiṭṭhāpetabbā.|| ||

Katamesaṅ catunnaṃ?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ye bhikkhave, anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ,||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā,||
te vo bhikkhave, catunnaṃ sati-paṭṭhānānaṃ bhāvanāya sam-ā-dapetabbā,||
nivesatabbā,||
patiṭṭhāpetabbā."|| ||

 


Contact:
E-mail
Copyright Statement