Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
1. Suddhika Vagga

Sutta 2

Paṭhama Sota Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[193]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañca indriyānī.|| ||

Yato kho bhikkhave, ariya-sāvako imesaṅ pañcannaṃ indriyānaṃ assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti||
ayaṃ vuccati bhikkhave,||
ariya-sāvako Sot'āpanno||
avinipāta-dhammo||
niyato sammodhiparāyaṇo" ti.|| ||


Contact:
E-mail
Copyright Statement