Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
3. Chaḷ-Indriya Vagga

Sutta 29

Paṭhama Samaṇa-Brāhmaṇā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cha'y'imāni bhikkhave, indriyāni.|| ||

Katamāni cha?|| ||

Cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ||
man'indriyaṃ.|| ||

Imāni kho bhikkhave, cha indriyāni.|| ||

 

§

 

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
imesaṅ channaṃ indriyānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti,||
na me te bhikkhave samaṇā vā brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā brāhmaṇesu vā||
brāhmaṇa-sammatā na ca pana te āyasmanto sāmaññ'atthaṃ vā||
brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci bhikkhave, samaṇā vā||
brāhmaṇā vā||
imesaṅ channaṃ indriyānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti,||
te kho, me bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā brāhmaṇesu vā||
brāhmaṇa-sammatā te ca pan'āyasmanto sāmaññ'atthaṃ vā||
brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā-sacchi-katvā upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement