Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 51

Sālā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[227]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati Sālāyaṃ brāhmaṇa-gāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca.|| ||

Seyyathā pi bhikkhave, ye keci tiracchāna-gatā pāṇā,||
sīho tesaṅ miga-rājā aggamakkhāyati:||
yad idaṃ thāmena javena sūriyena||
evam eva kho, bhikkhave, ye keci bodhi-pakkhiyā dhammā,||
paññ'indriyaṃ tesaṅ aggamakkhāyati:||
yad idaṃ bodhāya.|| ||

Katame ca bhikkhave, bodhi-pakkhiyā dhammā?|| ||

Saddh'indriyaṃ bhikkhave, bodhi-pakkhiyo dhammo,||
taṃ bodhāya saṃvaṭṭati.|| ||

Viriy'indriyaṃ bodhi-pakkhiyo dhammo,||
taṃ bodhāya saṃvaṭṭati.|| ||

Sat'indriyaṃ bodhi-pakkhiyo dhammo,||
taṃ bodhāya saṃvaṭṭati.|| ||

Samādh'indriyaṃ bodhi-pakkhiyo dhammo,||
taṃ bodhāya saṃvaṭṭati.|| ||

Paññ'indriyaṃ bodhi-pakkhiyo dhammo,||
taṃ bodhāya saṃvaṭṭati.|| ||

[228] Seyyathā pi bhikkhave, ye keci tiracchāna-gatā pāṇā,||
sīho tesaṅ miga-rājā aggamakkhāyati:||
yad idaṃ thāmena javena sūriyena||
evam eva kho, bhikkhave, ye keci bodhi-pakkhiyā dhammā,||
paññ'indriyaṃ tesaṅ aggamakkhāyati:||
yad idaṃ bodhāyā" ti.

 


Contact:
E-mail
Copyright Statement