Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
9. Appamāda Vagga

Suttas 83-92

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

Sutta 83

Tathāgata Suttaṃ

i. Viveka

[83.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[83.2][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[83.3][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[83.4][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañc'indriyāni bhāveti, pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[83.5][pts] "Yāvatā bhikkhave, sattā apadā vā||
dvipadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vā||
arūpino vā||
saññino vā||
asaññino vā||
n'eva-saññi-nā-saññino vā||
nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati||
arahaṃ||
Sammā Sambuddho.|| ||

Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā||
appamāda-samo-saraṇā||
appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto pañc'indriyāni bhāveti, pañc'indriyāni bahulī-karissatīti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 84

Padam Suttaṃ

i. Viveka

[84.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[84.2][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[84.3][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[84.4][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[84.5][pts] "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati||
yad idaṃ mahantattena.|| ||

Evam eva kho bhikkhave, ye keci kusala-dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 85

Kūṭa Suttaṃ

i. Viveka

[85.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[85.2][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa||
yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[85.3][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa||
yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[85.4][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa||
yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[85.5][pts] "Seyyathā pi bhikkhave, kūṭā-gārassa||
yā kāci gopānasiyo||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-ninnā||
kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 86

Mūla Suttaṃ

i. Viveka

[86.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[86.2][pts] [044] "Seyyathā pi bhikkhave,||
ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[86.3][pts] "Seyyathā pi bhikkhave,||
ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[86.4][pts] "Seyyathā pi bhikkhave,||
ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[86.5][pts] "Seyyathā pi bhikkhave,||
ye keci mūla-gandhā,||
kālānusāri tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 87

Sāra Suttaṃ

i. Viveka

[87.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[87.2][pts] "Seyyathā pi bhikkhave,||
ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[87.3][pts]../../../../dhamma-vinaya/bd/sn/05_mv/sn05.48.083-092.olds. "Seyyathā pi bhikkhave,||
ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[87.4][pts] "Seyyathā pi bhikkhave,||
ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[87.5][pts] "Seyyathā pi bhikkhave,||
ye keci sāra-gandhā,||
lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 88

Vassika Suttaṃ

i. Viveka

[88.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[88.2][pts] "Seyyathā pi bhikkhave,||
ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[88.3][pts] "Seyyathā pi bhikkhave,||
ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[88.4][pts] "Seyyathā pi bhikkhave,||
ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[88.5][pts] "Seyyathā pi bhikkhave,||
ye keci puppha-gandhā,||
vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 89

Rāja Suttaṃ

i. Viveka

[89.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[89.2][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[89.3][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[89.4][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[89.5][pts] "Seyyathā pi bhikkhave,||
ye keci kuḍḍa-rājāno||
sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 90

Candima Suttaṃ

i. Viveka

[90.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[90.2][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya||
kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[90.3][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya||
kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[90.4][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya||
kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[90.5][pts] "Seyyathā pi bhikkhave,||
yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya||
kalaṃ nāgghati soḷasiṃ||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 91

Suriya Suttaṃ

i. Viveka

[91.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[91.2][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake||
deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[91.3][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake||
deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[91.4][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake||
deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[91.5][pts] "Seyyathā pi bhikkhave,||
sarada-samaye viddhe vigata-valāhake||
deve ādicco nabhaṃ abbhussu-k-kamāno||
sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca||
tapate ca||
virocati ca.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 


 

Sutta 92

Vattha Suttaṃ

i. Viveka

[92.1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[92.2][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

ii. Rāga-vinaya

[92.3][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṃ||
dosa-vinaya-pariyosānaṃ||
moha-vinaya-pariyosānaṃ;|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

iii. Amata

[92.4][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṃ||
amata-parāyaṇaṃ||
amata-pariyosānaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 

§

 

IV. Nibbāna

[92.5][pts] "Seyyathā pi bhikkhave,||
yāni kāni ci tantāvutānaṃ||
vatthānaṃ kāsikaṃ||
vatthaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
ye keci kusalā dhammā||
sabbe te appamāda-mūlakā,||
appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass'etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ||
pañc'indriyāni bhāvessati,||
pañc'indriyāni bahulī-karissatī.|| ||

Kathañ ca Bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṃ||
Nibbāna-poṇaṃ||
Nibbāna-pabbhāraṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu appamatto||
pañc'indriyāni bhāveti,||
pañc'indriyāni bahulī-karotī" ti.|| ||

 



Contact:
E-mail
Copyright Statement