Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
1. Cāpāla Vagga

Sutta 5

Padesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[255]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

2. "Ye hi keci, bhikkhave,||
atītam addhānaṃ samaṇā vā brāhmaṇā vā||
iddhi-pāde padesaṅ abhini-p-phādesuṃ,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi [256] keci bhikkhave,||
anāgatam addhānaṃ samaṇā vā brāhmaṇā vā||
iddhi-pāde padesaṅ abhini-p-phādessanti,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitantā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā||
iddhi-pāde padesaṅ abhini-p-phādenti,||
sabbe te catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Katamesaṅ catunnaṃ?|| ||

3. Idha, bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ||
iddhi-pādaṃ bhāveti.|| ||

4. Ye hi keci, bhikkhave,||
atītam addhānaṃ samaṇā vā brāhmaṇā vā||
iddhi-pāde padesaṅ abhini-p-phādesuṃ,||
sabbe te imesaṅ yeva catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ samaṇā vā brāhmaṇā vā||
iddhi-pāde padesaṅ abhini-p-phādessanti,||
sabbe te imesaṅ yeva catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā.|| ||

Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā||
iddhi-pāde padesaṅ abhini-p-phādenti,||
sabbe te imesaṅ yeca catunnaṃ iddhi-pādānaṃ||
bhāvitattā||
bahulī-katattā" ti.|| ||


Contact:
E-mail
Copyright Statement