Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 12

Maha-p-Phala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

2. "Cattāro'me bhikkhave,||
iddhi-pādā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṃsā.|| ||

Kathaṃ bhāvitā ca kho bhikkhave,||
cattāro iddhi-pādā kathaṃ bahulī-katā Mahapphalā honti mahā-nisaṃsā?|| ||

3. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti kho me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā pure saññī ca viharati:|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

4. Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti kho me viriyaṃ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā pure saññī ca viharati:|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

5. Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti kho me cittaṃ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā pure saññī ca viharati:|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

6. Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti kho me vīmaṃsā na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā pure saññī ca viharati:|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

Evaṃ bhāvitā kho bhikkhave,||
cattāro iddhi-pādā evaṃ bahulī-katā maha-p-phalā honti mahā-nisaṃsā.|| ||

 

§

 

7. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja nimujjaṃ karoti seyyathā pi udake,||
udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena caṅkamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ pavatteti.|| ||

8. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vā.|| ||

9. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ 'sarāgaṃ cittan' ti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ 'vīta-rāgaṃ cittan' ti pajānāti.|| ||

Sadosaṃ vā cittaṃ 'sadosaṃ cittan' ti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ 'vīta-dosaṃ cittan' ti pajānāti.|| ||

Samohaṃ vā cittaṃ 'samohaṃ cittan' ti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ 'vīta-mohaṃ cittan' ti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ 'saṅkhittaṃ cittan' ti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ 'vikkhittaṃ cittan' ti pajānāti.|| ||

Amahaggataṃ vā cittaṃ 'amahaggataṃ cittan' ti pajānāti.|| ||

Mahaggataṃ vā cittaṃ 'mahaggataṃ cittan' ti pajānāti.|| ||

Sauttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāti.|| ||

Anuttaraṃ vā cittaṃ 'anuttaraṃ cittan' ti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ 'asamāhitaṃ cittan' ti pajānāti.|| ||

Samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāti.|| ||

Avimuttaṃ vā cittaṃ 'avimuttaṃ cittan' ti pajānāti.|| ||

Vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāti.|| ||

10. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ:|| ||

'Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāvāsiṃ:|| ||

Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

11. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

'Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

"Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

'Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī' ti.|| ||

[268] 12. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement