Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
2. Pāsāda-Kampana Vagga

Sutta 17

Dutiya Samaṇa-Brāhmaṇā or Vidhā or Iddhi-Vidhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Ye hi keci, bhikkhave, atītam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhosuṃ.|| ||

Eko pi hutvā bahudhā ahesuṃ.|| ||

Bahudhā hutvā eko ahesuṃ.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā agamaṃsu seyyathā pi ākāse.|| ||

Paṭhaviyaṃ pi ummujjani-mujjaṃ akaṃsu seyyathā pi udake.|| ||

Udake pi abhijjamānā agamaṃsu seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena agamiṃsu seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasiṃsu parimajjiṃsu.|| ||

Yāva Brahma-lokā pi kāyena vase vattesuṃ,||
sabbe te catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

3. Ye hi pi keci bhikkhave,||
anāgatam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhossanti:|| ||

Eko pi hutvā bahudhā bhavissanti.|| ||

Bahudhā pi hutvā eko bhavissanti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gamissanti seyyathā pi ākāse.|| ||

Paṭhaviyaṃ pi ummujjani-mujjaṃ karissanti [275] seyyathā pi udake.|| ||

Udake pi abhijjamānā gamissanti seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena bhavissanti seyyathā pi pakkhī sakuṇo|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasissanti parimajjissanti,||
yāva Brahma-lokā pi kāyena vasaṃ vattessanti,||
sabbe te catunnaṃ iddhi-pādānaṃ bhāvittatā bahulī-katattā.|| ||

4. Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhonti:|| ||

eko pi hutvā bahudhā honti.|| ||

Bahudhā pi hutvā eko honti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gacchanti seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karonti seyyathā pi udake.|| ||

Udake pi abhijjamānā gacchanti seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamanti seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṃ vattenti,||
sabbe te catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

 

§

 

Katamesaṅ catunnaṃ?|| ||

5. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
ye hi keci bhikkhave atītam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhosuṃ eko pi hutvā bahudhā ahesuṃ,||
bahudhā pi hutvā eko ahesuṃ āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā agamaṃsu seyyathā pi ākāse.|| ||

 

§

 

6. Ye hi keci, bhikkhave, atītam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhosuṃ.|| ||

Eko pi hutvā bahudhā ahesuṃ.|| ||

Bahudhā hutvā eko ahesuṃ.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā agamaṃsu seyyathā pi ākāse.|| ||

Paṭhaviyaṃ pi ummujjani-mujjaṃ akaṃsu seyyathā pi udake.|| ||

Udake pi abhijjamānā agamaṃsu seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena agamiṃsu seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasiṃsu parimajjiṃsu.|| ||

Yāva Brahma-lokā pi kāyena vase vattesuṃ,||
sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

7. Ye hi pi keci bhikkhave,||
anāgatam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhossanti:|| ||

Eko pi hutvā bahudhā bhavissanti.|| ||

Bahudhā pi hutvā eko bhavissanti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gamissanti seyyathā pi ākāse.|| ||

Paṭhaviyaṃ pi ummujjani-mujjaṃ karissanti seyyathā pi udake.|| ||

Udake pi abhijjamānā gamissanti seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena bhavissanti seyyathā pi pakkhī sakuṇo|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasissanti parimajjissanti,||
yāva Brahma-lokā pi kāyena vasaṃ vattessanti,||
sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvittatā bahulī-katattā.|| ||

8. Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhonti:|| ||

eko pi hutvā bahudhā honti.|| ||

Bahudhā pi hutvā eko honti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānā gacchanti seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karonti seyyathā pi udake.|| ||

Udake pi abhijjamānā gacchanti seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamanti seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāmasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṃ vattenti,||
sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā" ti.|| ||


Contact:
E-mail
Copyright Statement