Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 23

Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[284]

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Cattāro me bhikkhave, iddhi-pādā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Vimaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Ime kho bhikkhave, cattāro iddhi-pādā.|| ||

3. Imesaṅ kho bhikkhave, catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement