Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 31

Moggallāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[288]

[1][pts][olds] Evam me sutaṃ:|| ||

Sāvatthiyaṃ:|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi.|| ||

3. "Taṃ kiṃ maññatha bhikkhave?|| ||

Katamesaṅ dhammānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṃ mahiddhiko evaṃ mah-ā-nubhāvo" ti?|| ||

"Bhagava mūlakā no bhante dhammā Bhagavannettikā Bhagavam-paṭisaraṇā sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho:|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇāhi sādhukaṃ manasi karohi bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho bhikkhū Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

4. "Catunnaṃ kho bhikkhave,||
iddhi-pādānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṃ mahiddhiko evaṃ mah-ā-nubhāvo.|| ||

Katamesaṃ catunnaṃ?|| ||

5. Idha, bhikkhave, Moggallāno bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

6. Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me viriyaṃ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

7. Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me cittaṃ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

8. Vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me vimaṃsā na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

9. Imesaṃ kho bhikkhave,||
catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṃ mahiddhiko evaṃ mah-ā-nubhāvo.|| ||

 

§

 

10. Imesaṃ ca pana bhikkhave,||
catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā Moggallāno bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti.|| ||

Eko pi hutvā bahudhā hoti.|| ||

Bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse'pi pallaṅkena kamati seyyathā pi pakkhisakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati parimajjati yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

[289] 11. Imesaṃ ca pana bhikkhave catunnam iddhi-pādānam bhāvitattā bahulī-katattā Moggalāno bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement