Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
4. Gaṅgā Peyyala

Chapter IV
Suttas 33-44

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[290]

Sutta 33

Gaṅgā Nadi Pācīnaninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Gaṅgā nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 34

Yamunā Nadi Pācīnaninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Yamunā nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 35

Aciravati Nadi Pācīnaninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Aciravati nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 36

Sarabhū Nadi Pācīnaninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Sarabhū nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 37

Mahi Nadi Pācīnaninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Mahi nadī pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 38

Kāci Mahānadiyo Pācīnaninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave yā kāci mahā-nadiyo,||
Gaṅgā, Yamunā, Acīravatī, Sarabhū, Mahi,||
sabbā tā pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 

§

 

Sutta 39

Gaṅgā Nadi Samuddha Ninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Gaṅgā nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 40

Yamunā Nadi Samuddha Ninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Yamunā nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 41

Aciravati Nadi Samuddha Ninnā Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Aciravati nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 42

Sarabhū Nadi Nadi Samuddha Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Sarabhū nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 43

Mahi Nadi Nadi Samuddha Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave Mahi nadī samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 44

Kāci Mahānadiyo Nadi Samuddha Suttaṃ

[1][pts][olds] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave yā kāci mahā-nadiyo,||
Gaṅgā, Yamunā, Acīravatī, Sarabhū, Mahi,||
sabbā tā samudda-ninnā||
samuddapoṇā||
samudda-pabbhārā,||
evam eva kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave bhikkhu cattāro iddhi-pāde bhāvento cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,|| ||

vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Evaṃ kho bhikkhave bhikkhu cattāro iddhi-pāde bhāvento||
cattāro [291] iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||


Contact:
E-mail
Copyright Statement