Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 4

Paṭhama Phalā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[313]

[1-2][pts][bodh][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ānāpāna-sati bhikkhave||
bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṃsā.|| ||

Kathaṃ bhāvitā ca bhikkhave ānāpāna-sati||
kathaṃ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṃsā.|| ||

[4] Idha, bhikkhave, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

[5] 'Dīghaṃ vā assasanto dīghaṃ assasāmī' ti pajānāti.|| ||

'Dīghaṃ vā passasanto dīghaṃ passasāmī' ti pajānāti.|| ||

'Rassaṃ vā assasanto rassaṃ assasāmī' ti pajānāti.|| ||

'Rassaṃ vā passasanto rassaṃ passasāmī' ti pajānāti.|| ||

[6] 'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

[7] 'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

[8] 'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

[9] 'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

[10] 'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

[11] Evaṃ bhāvitā kho bhikkhave,||
ānāpāna-sati||
evaṃ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṃsā.|| ||

[314] [13] Evaṃ bhāvitāya kho bhikkhave,||
ānāpāna-satiyā||
evaṃ bahulī-katāya||
dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ,||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||

 


Contact:
E-mail
Copyright Statement