Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga

Sutta 9

Dutiya Giñjakā-Vasatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[358]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Ñātike viharati Giñjakāvasathe.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Asoko nāma bhante, bhikkhu kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Asokī nāma bhante, bhikkhunī kāla-katā.|| ||

Tassā kā gati,||
ko abhisamparāyo?|| ||

 


 

Asoko Ānanda, bhikkhu kāla-kato,||
āsavānaṃ khayā||
anāsavaṃ||
ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacci-katvā||
upasampajja vihāsi.|| ||

Asokī Ānanda, bhikkhunī kāla-katā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātikā tattha parinibbāyinī||
anāvatti-dhammā tasmā-lokā.|| ||

Anacchariyaṃ kho pan'etaṃ Ānanda,||
yaṃ manussabhūto kālaṃ kareyya.|| ||

Tasmiṃ tasmiṃ ce maṃ kāla-kate upasaṅkamitvā||
etam atthaṃ paṭipucjissatha.|| ||

Vihesā p'esā Ānanda, assa Tathāgatassa.|| ||

Tasmā 'ti h'Ānanda, dhammādāsaṅ nāma dhamma-pariyāyaṃ desissāmi.|| ||

Yena samannāgato ariya-sāvako ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||

Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'|| ||

Katamo ca so Ānanda, dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||

Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'?|| ||

idh'Ānanda, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī" ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā" ti.|| ||

"Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi."'|| ||

Ayaṃ kho so Ānanda, dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||

Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'" ti.|| ||

 


Contact:
E-mail
Copyright Statement