Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga

Sutta 10

Tatiya Giñjakā-Vasatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Ñātike viharati Giñjakāvasathe.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Kakudho nāma bhante,||
Ñātike upāsako kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Kāliṅgo nāma bhante,||
Ñātike upāsako kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Nikata nāma bhante,||
Ñātike upāsako kāla-kato..|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Kaṭissaho nāma bhante,||
Ñātike upāsako kāla-kato..|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Tuṭṭho nāma bhante,||
Ñātike upāsako kāla-kato..|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Santuṭṭho nāma bhante,||
Ñātike upāsako kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Bhaddo nāma bhante,||
Ñātike upāsako kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Subhaddo nāma bhante,||
Ñātike upāsako kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo" ti?

 

§

 

"Kakudho Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Kāliṅgo [359] Ānanda Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Nikato Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Kaṭissaho Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Tuṭṭho Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Santuṭṭho Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Bhaddo Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Subhaddo Ānanda, upāsako kāla-kato||
pañcantaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko||
tattha parinibbāyī||
anāvattidhammo tasmā lokā.|| ||

Paropaññāsā Ānanda, Ñātike upāsakā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātikā||
tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikanavuti Ānanda, Ñātike upāsakā kāla-katā||
tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
rāga-dosa-mohānaṃ tanuttā||
Sakad-āgāmino||
sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Cha atirekāni kho Ānanda, pañca-satāni, Ñātike upāsakā kāla-katā||
tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

 

§

 

Anacchariyaṃ kho pan'etaṃ Ānanda,||
yaṃ manussabhūto kālaṃ kareyya.|| ||

Tasmiṃ tasmiṃ ce maṃ kāla-kate upasaṅkamitvā||
etam atthaṃ paṭipucjissatha.|| ||

Vihesā p'esā Ānanda, assa Tathāgatassa.|| ||

Tasmā 'ti h'Ānanda, dhammādāsaṅ nāma dhamma-pariyāyaṃ desissāmi.|| ||

Yena samannāgato ariya-sāvako ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||

Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'|| ||

Katamo ca so Ānanda, dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||

Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'?|| ||

Idh'Ānanda, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Ayaṃ kho so Ānanda, dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||

Sot'āpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'" ti.|| ||

 


Contact:
E-mail
Copyright Statement