Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga

Sutta 20

Tatiya Deva-Cārika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[367]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Bhagavā||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Jetavane antara-hito devesu Tāvatiṃsesu pātur ahosi.|| ||

Atha kho sambahulā Tāvatiṃsakāyikā devatāyo yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavā abhivādetvā [368] eka-m-antaṃ aṭṭhaṃsu.|| ||

Eka-m-antaṃ ṭhitā kho tā devatāyo Bhagavā etad avoca:|| ||

Sādhu kho āvuso, Buddhe avecca pasādena samannā-gamanaṃ hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

Sādhu kho āvuso, dhamme avecca pasādena samannā-gamanaṃ hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

Sādhu kho āvuso, saṅghe avecca pasādena samannā-gamanaṃ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

Sādhu kho āvuso, ariya-kantehi sīlehi samannā-gamanaṃ hoti,||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭanikehi.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho āvuso,||
evam idh'ekacce Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā" ti.

 

§

 

Sādhu kho mārisa Moggallānaṃ, Buddhe avecca pasādena samannā-gamanaṃ hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam ayaṃ pajā Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

Sādhu kho mārisa Moggallānaṃ, dhamme avecca pasādena samannā-gamanaṃ hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam ayaṃ pajā Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

Sādhu kho mārisa Moggallānaṃ, saṅghe avecca pasādena samannā-gamanaṃ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam ayaṃ pajā Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā.|| ||

Sādhu kho mārisa Moggallānaṃ, ariya-kantehi sīlehi samannā-gamanaṃ hoti,||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭanikehi.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho mārisa Moggallāna,||
evam ayaṃ pajā Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā" ti.

 


Contact:
E-mail
Copyright Statement