Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 26

Paṭhama Dussilya or Anāthapiṇḍika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[380]

[1][pts][than] Evam me sutaṃ:

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Anāthapiṇḍiko gahapati aññataraṃ purisaṅ āmantesi:|| ||

"Ehi tvaṃ ambho purisa, yen'āyasmā Sāriputto ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vanda:|| ||

'Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷha-gilāko, so āyasmato Sāriputtassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:|| ||

'Sādhu kira bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā'" ti.|| ||

[381] "Evaṃ bhante" ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭi-s-sutvā yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno.|| ||

So āyasmato Sāriputtassa pāde sirasā vandati, evañ ca vadeti:|| ||

'sādhukira bhante, āyasmā Sāriputto yena aṇāthapiṇḍikassa gahapatissa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā' ti.|| ||

Adhivāsesi kho āyasmā Sāriputto tuṇhī-bhāvena.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya āyasmatā Ānandena, pacjāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

"Kacci te gahapati, khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti?|| ||

Paṭikkamosānaṃ paññāyati no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti abhi-k-kam'osānaṃ paññāyati no paṭikkamo" ti.|| ||

Yathā-rūpena ca kho gahapati, Buddhe appasādena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Tathārūpo te Buddhe appasādo n'atthi.|| ||

Atthi ca kho te gahapati, Buddhe aveccappasādo:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Tañ ca pana te Buddhe avecca-p-pasādaṃ attani samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, dhamme appasādena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā [382] apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati, tathā-rūpo te dhamme appasādo n'atthi atthi ca kho te gahapati, dhamme aveccappasādo:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Tañ ca pana te dhamme avecca-p-pasādaṃ attani samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, saṅghe appasādena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati, tathā-rūpo te saṅghe appasādo n'atthi.|| ||

Atthi ca kho te gahapati, saṅghe aveccappasādo:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Tañ ca pana te saṅghe avecca-p-pasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambhayyuṃ.|| ||

Yathā-rūpena kho gahapati, du-s-sīlyena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati, tathā-rūpaṃ te du-s-sīlyaṃ n'atthi.|| ||

Atthi ca kho te gahapati ariya-kantāni sīlāni||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Tāni ca pana te ariya-kantāni sīlāni attani samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

 

§

 

Yathā-rūpāya kho gahapati,||
micchā-diṭṭhiyā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-diṭṭhi n'atthi.|| ||

Atthi ca kho te gahapati, sammā-diṭṭhi.|| ||

Tañ ca pana te sammā-diṭṭhiṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpāna kho gahapati,||
micchā-saṅkappena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-saṅkappo n'atthi.|| ||

Atthi ca kho te gahapati, sammā-diṭṭhi.|| ||

Tañ ca pana te sammā-saṅkappo attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

[383] Yathā-rūpāya kho gahapati,||
micchā-vācāya samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-vācā n'atthi.|| ||

Atthi ca kho te gahapati, sammā-vācā.|| ||

Tañ ca pana te sammā-vācaṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, micchā-kammantena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-kammanto n'atthi.|| ||

Atthi ca kho te gahapati, sammā-kammanto.|| ||

Tañ ca pana te sammā-kammantaṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, micchā-ājīvena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-ājīvo n'atthi.|| ||

Atthi ca kho te gahapati, sammā-ājīvo.|| ||

Tañ ca pana te sammā-ājīvaṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, micchā-vāyāmena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-vāyāmo n'atthi.|| ||

Atthi ca kho te gahapati, sammā-vāyāmo.|| ||

Tañ ca pana te sammā-vāyāmaṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, micchā-satiyā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-sati n'atthi.|| ||

Atthi ca kho te gahapati, sammā-sati.|| ||

Tañ ca pana te sammā-satiṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpena kho gahapati, micchā-samādhinā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-samādhi n'atthi.|| ||

Atthi ca kho te gahapati, sammā-samādhi.|| ||

Tañ ca pana te sammā-samādhiṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

[384] Yathā-rūpena kho gahapati, micchā-ñāṇena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-ñāṇaṃ n'atthi.|| ||

Atthi ca kho te gahapati, sammā-ñāṇaṃ.|| ||

Tañ ca pana te sammā-ñāṇaṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ.|| ||

Yathā-rūpāya kho gahapati, micchā-vimuttiyā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
Nirayaṃ uppajjati.|| ||

Tathārūpā te micchā-vimutti n'atthi.|| ||

Atthi ca kho te gahapati, sammā-vimutti.|| ||

Tañ ca pana te sammā-vimuttiṃ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṃ" ti.|| ||

Atha kho Anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭipassam-bhiṃsu.|| ||

Atha kho Anāthapiṇḍiko gahapati āyasmantaṃ Sāriputtaṃ āyasmantañ ca Ānandaṃ saken'eva thālipākena parivisi.|| ||

Atha kho Anāthapiṇḍiko gahapati,||
āyasmantaṃ Sāriputtaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ āyasmā Sāriputto imāhi gāthāhi anumodi:|| ||

"Yassa saddhā Tathāgate. Acalā suppati-ṭ-ṭhitā.||
Sīlañ ca yassa kalyāṇaṃ. Ariya-kantaṃ pasaṅsitaṃ.||
Saṅghe pasādo yass'atthi. Ujubhūtañ ca dassanaṃ.||
Adaliddo ti taṃ āhu. Amoghaṃ tassa jīvitaṃ.||
Tasmā saddhañ ca sīlañ ca. Pasādaṃ Dhamma-dassanaṃ.||
Anuyuñjetha medhāvī. Saraṃ Buddhāna-sāsanan" ti.|| ||

Atha kho āyasmā Sāriputto Anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkami.|| ||

[385] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṃ Ānanda, āgacchasi divādivassā" ti?|| ||

"Āyasmatā bhante, Sāriputtena Anāthapiṇḍiko gahapati||
iminā ca iminā ca ovādena ovadito" ti.|| ||

"Paṇḍito Ānanda,||
Sāriputto mahā-pañño Ānanda,||
Sāriputto, yatra hi nāma cattāri sot'āpattiyaṅgāni dasahi ākārehi vibhajissatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement