Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 27

Dutiya Dussīlya or Anāthapiṇḍika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[385]

[1][pts][than] Evam me sutaṃ:

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Anāthapiṇḍiko gahapati aññataraṃ purisaṅ āmantesi:|| ||

"Ehi tvaṃ ambho purisa, yen'āyasmā Ānando ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vanda:|| ||

'Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷha-gilāko,||
so āyasmato Ānando pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:|| ||

'Sādhu kira bhante, āyasmā Ānando yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā'" ti.|| ||

"Evaṃ bhante" ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno.|| ||

So āyasmato Ānandassa pāde sirasā vandati, evañ ca vadeti:|| ||

'Sādhukira bhante, āyasmā Ānando yena aṇāthapiṇḍikassa gahapatissa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā' ti" ti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram,||
pacjāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Ānando Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

"Kacci te gahapati, khamanīyaṃ||
kacci yāpanīyaṃ||
kacci dukkhā vedanā paṭi-k-kamanti||
no abhi-k-kamanti?|| ||

Paṭikkamosānaṃ paññāyati no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṃ na yāpanīyaṃ||
bāḷhā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo" ti.|| ||

[386] Catūhi kho gahapati, dhammehi samannāgatassa a-s-sutavato puthu-j-janassa hoti||
uttāso1 hoti||
chambhitattaṃ hoti samaparāyikaṃ māraṇa-bhayaṃ.|| ||

Katamehi catūhi?|| ||

Idha gahapati, a-s-sutavā puthujjano||
Buddhe appasādena samannāgato hoti.|| ||

Tañ ca panassa Buddhe a-p-pasādaṃ attani samanupassato hoti uttāso||
hoti chambhitattaṃ||
hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Puna ca'paraṃ gahapati, a-s-sutavā puthujjano dhamme appasādena samannāgato hoti.|| ||

Tañ ca panassa dhamme a-p-pasādaṃ attani samanupassato hoti uttāso||
hoti chambhitattaṃ||
hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Puna ca'paraṃ gahapati, a-s-sutavā puthujjano saṅghe appasādena samannāgato hoti.|| ||

Tañ ca panassa saṅghe a-p-pasādaṃ attani samanupassato hoti uttāso||
hoti chambhitattaṃ||
hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Puna ca'paraṃ gahapati, a-s-sutavā puthujjano du-s-sīlyena samannāgato hoti.|| ||

Tañ ca panassa du-s-sīlyaṃ attani samanupassato hoti uttāso,||
hoti chambhitattaṃ,||
hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Imehi kho gahapati, catūhi dhammehi samannāgatassa a-s-sutavato puthu-j-janassa hoti uttāso,||
hoti chambhitattaṃ,||
hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

 

§

 

Catūhi kho gahapati, dhammehi samannāgatassa sutavato ariya-sāvakassa||
na hoti uttāso,||
na hoti chambhitattaṃ,||
na hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Katamehi catūhi?|| ||

Idha gahapati, sutavā ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Tañ ca panassa Buddhe avecca-p-pasādaṃ attani samanupassato na hoti uttāso,||
na hoti chambhitattaṃ,||
na hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Puna ca'paraṃ gahapati, sutavā ariya-sāvako dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Tañ ca panassa dhamme avecca-p-pasādaṃ attani samanupassato na hoti uttāso,||
na hoti chambhitattaṃ,||
na hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Puna ca'paraṃ gahapati sutavā ariya-sāvako saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Tañ ca panassa saṅghe avecca-p-pasādaṃ attani samanupassato na hoti uttāso,||
na hoti chambhitattaṃ,||
na hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Puna ca'paraṃ gahapati sutavā ariya-sāvako ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Tāni ca panassa ariya-kantāni sīlāni attani samanupassato [387] na hoti uttāso||
na hoti chambhitattaṃ,||
na hoti samparāyikaṃ||
māraṇa-bhayaṃ.|| ||

Imehi kho gahapati, catūhi dhammehi samannāgatassa sutavato ariya-sāvakassa na hoti uttāso,||
na hoti chambhitattaṃ,||
na hoti samparāyikaṃ||
māraṇa-bhayan" ti.|| ||

 

§

 

"Nāhaṃ bhante, Ānanda, bhāyāmi.|| ||

Kyāhaṃ bhāyissāmi.|| ||

Ahaṃ hi bhante Buddhe avecca pasādena samannāgato:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Yān imāni bhante, Bhagavatā gihīsāmīcikāni sikkhā-padāni paññattāni,||
n-ā-haṃ tesaṅ kiñci attani khaṇḍaṃ samanupassāmī" ti.|| ||

"Lābhā te gahapati,||
su-laddhaṃ te gahapati,||
sot'āpatti-phalaṃ gahapati,||
vyākatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement