Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 39

Kāḷigodhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[396]

[1][pts]Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Kāligodhāya Sākiyāniyā nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

3. Atha kho Kāligodhā Sākiyāni yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Kāligodhaṃ Sākiyāniṃ Bhagavā etad avoca:|| ||

"Catūhi kho Godhe,||
dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Katamehi catūhi?|| ||

4. Idha Godhe ariya-sāvikā Buddhe avecca-p-pasādena samannāgatā hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgatā hoti:|| ||

'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅaghe avecca-p-pasādena samannāgatā hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Vigata- [397] mala-maccherena cetasā agāraṃ ajjhā-vasati,||
mutta-cāgā payata-pāṇī vossagga-ratā yā cayogā dānasaṃvibhāgaratā.|| ||

Imehi kho Godhe,||
catūhi dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

 

§

 

5. "Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni, desitāni||
saṃvijjante te dhammā mayi||
ahañ ca tesu dhammesu sandissāmi.|| ||

Ahaṃ hi bhante, Buddhe avecca-p-pasādena samannāgato:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgato:|| ||

'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅaghe avecca-p-pasādena samannāgato:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Yaṃ kho pana kiñci kule deyya-dhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇa-dhammehī" ti.|| ||

"Lābhā te Godhe,||
su-laddhaṃ te Godhe,||
sot'āpatti-phalaṃ tayā Godhe,||
vyākatan" ti.

 


Contact:
E-mail
Copyright Statement