Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
1. Samādhi Vagga

Sutta 3

Paṭhama Kulaputta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[415]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci bhikkhave,||
atītam addhānaṃ kula-puttā sammā agārasmā anagāriyaṃ pabbajiṃsu,||
sabbe te catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ kula-puttā sammā agārasmā anagāriyaṃ pabbajissanti,||
sabbe te catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya.|| ||

Ye hi keci, bhikkhave,||
etarahi kula-puttā sammā agārasmā anagāriyaṃ pabbajanti,||
sabbe te catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya.|| ||

Katamesaṅ catunnaṃ?|| ||

Dukkhassa ariya-saccassa,||
dukkha-samudayassa ariya-saccassa,||
dukkha-nirodhassa ariya-saccassa,||
dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa.|| ||

"Ye hi keci bhikkhave,||
atītam addhānaṃ kula-puttā sammā agārasmā anagāriyaṃ pabbajiṃsu,||
sabbe te catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya.|| ||

Ye hi keci, bhikkhave,||
anāgatam addhānaṃ kula-puttā sammā agārasmā anagāriyaṃ pabbajissanti,||
sabbe te catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya.|| ||

Ye hi keci, bhikkhave,||
etarahi kula-puttā sammā agārasmā anagāriyaṃ pabbajanti,||
sabbe te catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement