Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
1. Samādhi Vagga

Sutta 7

Vitakkā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[417]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Mā bhikkhave, pāpake akusale vitakke vitakkeyyātha.|| ||

Seyyath'īdaṃ:|| ||

Kāma-vitakkaṃ||
vyāpāda-vitakkaṃ||
vihiṃsā-vitakkaṃ.|| ||

Taṃ kissa hetu?|| ||

N'ete bhikkhave, vitakkā attha-saṅhitā||
n'ādiBrahma-cariyakā||
[418] na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭanti.|| ||

Vitakkento ca kho tumhe bhikkhave,||
'idaṃ dukkhan' ti vitakkeyyātha,||
'ayaṃ dukkha-samudayo' ti vitakkeyyātha,||
'ayaṃ dukkha-nirodho' ti vitakkeyyātha,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti vitakkeyyātha.|| ||

Taṃ kissa hetu?|| ||

Ete bhikkhave, vitakkā attha-saṅhitā ete ādiBrahma-cariyakā||
ete nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭanti. || ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement