Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume II

Suttas 77-106

Based on Vol. II,
ed. by Robert Chalmers,
London: Pali Text Society 1896

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

Mūla-Paṇṇāsa-Pāḷi
(continued)

3. Paribbājaka Vagga
(continued)

LXXVII. Mahā Sakuludāyi Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Moranivāpe Paribbājakārāme paṭivasanti, — seyyathīdam: Anugāro Varadharo Sakuludāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi.

Atha kho Bhagavato etad ahosi: Atippago kho tāva Rājagahe piṇḍāya carituɱ; yannūnāhaɱ yena Moranivāpo Paribbājakārāmo yena Sakuludāyi paribbājako, ten' upasaɱkameyyan ti. Atha kho Bhagavā yena Moranivāpo Paribbājakārāmo ten' upasaɱkami. Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccasaddāya. mahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakatham senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakatham pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā.

[page 002]

Addasā kho Sakaludāyi paribbājako Bhagavantaɱ dūrato va āgacchantaɱ; disvāna, sakaɱ parisaɱ saṇṭhāpesi:-- Appasaddā bhonto hontu; mā bhonto saddam akattha; ayaɱ samaṇo Gotamo āgacchati; appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appeva nāma appasaddaɱ parisaɱ viditvā upasaɱkamitabbaɱ maññeyyāti. Atha kho te paribbājakā tuṇhī ahesuɱ. Atha kho Bhagavā yena Sakuludāyi paribbājako ten' upasaɱkami.

Atha kho Sakuludāyi paribbajako Bhagavantaɱ etad avoca: Etu kho bhante Bhagavā, sāgataɱ bhante Bhagavato, cirassaɱ kho bhante Bhagavā imaɱ pariyāyam akāsi yadidaɱ idh' āgamanāya, nisīdatu bhante Bhagavā, idam āsanaɱ paññattan ti. Nisīdi Bhagavā paññatte āsane. Sakuludāyi pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Sakuludāyiɱ paribbājakaɱ Bhagavā etad avoca:-- Kāya nu 'ttha, Udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā ti?

Tiṭṭhat' esā bhante kathā yāya mayaɱ etarahi kathāya sannisinnā; n' esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savanāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaɱ samaṇabrāhmaṇānaɱ kutūhalasālāyaɱ sannisinnānaɱ sannipatitānaɱ, ayam antarākathā udapādi: Lābhā vata bho Aṅga-Magadhānaɱ, suladdhaɱ vata bho AṅgaMagadhānaɱ, yatth' ime samaṇabrāhmaṇā saɱghino gaṇino gaṇācariyāñātā yasassino titthakarā sādhusammatā bahujanassa Rājagahaɱ vassāvāsaɱ osaṭā. Ayam pi kho Pūraṇo Kassapo saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, — so pi Rājagahaɱ vassāvāsaɱ osaṭo. Ayam pi kho Makkhali Gosālo --pe--; Ajito Kesakambalī; Pakudho Kaccāyano; Sañjayo Belaṭṭhiputto; Nigaṇṭho Nātaputto saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa,

[page 003]

— so pi Rājagahaɱ vassāvāsaɱ osaṭo. Ayam pi kho samaṇo Gotamo saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, — so pi Rājagahaɱ vassāvāsaɱ osaṭo. Ko nu kho imesaɱ bhagavataɱ samaṇabrāhmaṇānaɱ saɱghīnaɱ gaṇīnaɱ gaṇācariyānaɱ ñātānaɱ yasassīnam titthakarānaɱ sādhusammatānaɱ bahujanassa, sāvakānaɱ sakkato garūkato mānito pūjito? Kathaɱ ca pana sāvakā sakkatvā garūkatvā upanissāya viharantīti? Tatr' ekacce evam āhaɱsu: Ayaɱ kho Pūraṇo Kassapo saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakānaɱ na sakkato na garūkato na mānito na pūjito; na ca pana Pūraṇaɱ Kassapaɱ sāvakā sakkatvā garūkatvā upanissāya viharanti. Bhūtapubbaɱ Pūraṇo Kassapo anekasatāya parisāya dhammaɱ desesi.

Tatr' aññataro Puraṇassa Kassapassa sāvako saddam akāsi: — Mā bhonto Pūraṇaɱ Kassapaɱ etam atthaɱ pucchittha; n' eso etaɱ jānāti; mayam etaɱ jānāma; amhe etam atthaɱ pucchatha; mayam etaɱ bhavataɱ byākarissāmāti. Bhūtapubbaɱ Pūraṇo Kassapo bāhā paggayha kandanto na labhati: Appasaddā bhonto hontu; mā bhonto saddam akattha; n' ete bhavante pucchanti; amhe ete pucchanti; mayam etesaɱ byākarissāmāti. Bahū kho pana Pūraṇassa Kassapassa sāvakā vādaɱ āropetva apakkantā: Na tvaɱ imaɱ dhammavinayaɱ ājānāsi; ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi? Micchāpaṭipanno tvaɱ asi, aham asmi sammāpaṭipanno. Sahitam me, asahitan te. Pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca. Aviciṇṇan te viparāvattaɱ; āropito te vādo; niggahito si; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. Iti Pūraṇo Kassapo sāvakānaɱ na sakkato na garūkato na mānito na pūjito; na ca pana Pūraṇaɱ Kassapaɱ sāvakā sakkatvā garūkatvā upanissāya viharanti; akkuṭṭho ca pana Pūraṇo Kassapo dhammakkosenāti.

[page 004]

Ekacce evam āhaɱsu: Ayam pi kho Makkhali Gosālo — pe --; Ajito Kesakambalī; Pakudho Kaccāyano; Sañjayo Belaṭṭhiputto; Nigaṇṭho Nātaputto saɱghī c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so pi sāvakānaɱ na sakkato na garūkato na mānito na pūjito; na pana Nigaṇṭhaɱ Nātaputtaɱ sāvakā sakkatvā garūkatvā upanissāya viharanti. Bhūtapubbaɱ Nigaṇṭho Nātaputto anekasatāya parisāya dhammaɱ desesi. Tatr' aññataro Nigaṇṭhassa Nātaputtassa sāvako saddam akāsi: Ma bhonto Nigaṇṭhaɱ Nātaputtaɱ etam atthaɱ pucchittha; n' eso etaɱ jānāti; mayam etam jānāma; amhe etam atthaɱ pucchatha; mayam etaɱ bhavataɱ byākarissāmāti. Bhūtapubbaɱ Nigaṇṭho Nātaputto bāhā paggayha kandanto na labhati:-- Appasaddā bhonto hontu, mā bhonto saddam akattha, n' ete bhavante pucchanti, amhe ete pucchanti, mayam etaɱ byākarissāmāti. Bahū kho pana Nigaṇṭhassa Nātaputtassa sāvakā vādaɱ āropetvā apakkantā:-- Na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi. Kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi?

Micchāpaṭipanno tvam asi, aham asmi sammāpaṭipanno; sahitaɱ me, asahitan te; pure vacanīyaɱ pacchā avaca, pacchā vacanīyaɱ pure avaca; aviciṇṇan te viparāvattaɱ; āropito te vādo; niggahīto si; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. Iti Nigaṇṭho Nātaputto sāvakānaɱ na sakkato na garūkato na mānito na pūjito; na ca pana Nigaṇṭhaɱ Nātaputtaɱ sāvakā sakkatvā garūkatvā upanissāya viharanti; akkuṭṭho ca pana Nigaṇṭho Nātaputto dhammakkosenāti.

Ekacce evam āhaɱsu:-- Ayaɱ kho samaṇo Gotamo saɱghi c' eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakānaɱ sakkato garūkato mānito pūjito; samaṇañ ca pana Gotamaɱ sāvakā sakkatvā garūkatvā upanissāya viharanti. Bhūtapubbaɱ samaṇo Gotamo anekasatāya parisāya dhammaɱ desesi.

Tatr' aññataro samaṇassa Gotamassa sāvako ukkāsi. Tam enaɱ aññataro sabrahmacārī jannukena ghattesi: Appasaddo āyasmā hotu;

[page 005]

mā 'yasmā saddam akāsi; satthā no Bhagavā dhammaɱ desetīti. Yasmiɱ samaye samaṇo Gotamo anekasatāya parisāya dhammaɱ deseti, n' eva tasmiɱ samaye samaṇassa Gotamassa sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā. Tam enaɱ janakāyo paccāsiɱsamānarūpo paccupaṭṭhito hoti: Yaɱ no Bhagavā dhammaɱ bhāsissati, taɱ no sossāmāti. Seyyathāpi nāma puriso catummahāpathe khuddaɱ madhuɱ anelakam pīḷeyya, tam enaɱ mahā janakāyo paccāsiɱsamānarūpo paccupaṭṭhito assa, — evam evaɱ yasmiɱ samaye samaṇo Gotamo anekasatāya parisāya dhammaɱ deseti, n' eva tasmiɱ samaye samaṇassa Gotamassa sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā; tam enaɱ mahā janakāyo paccāsiɱsamānarūpo paccupaṭṭhito hoti: Yaɱ no Bhagavā dhammaɱ bhāsissati, taɱ no sossāmāti. Ye pi samanassa Gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaɱ paccakkhāya hīnāy' āvattanti, te pi Satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saɱghassa vaṇṇavādino honti, attagarahino yeva honti anaññagarahino: Mayam ev' amhā alakkhikā, mayaɱ appapuññā, ye mayaɱ evaɱ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ caritun ti; te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti.

Iti samaṇo Gotamo sāvakānaɱ sakkato garūkato mānito pūjito, samanañ ca pana Gotamaɱ sāvakā sakkatvā garūkatvā upanissāya viharantīti.

Kati pana tvaɱ, Udāyi, mayi dhamme samanupassasi, yehi mama sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharantīti?

Pañca kho ahaɱ bhante Bhagavati dhamme samanupassāmi, yehi Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti.

Katame pañca? Bhagavā hi, bhante, appāhāro appāhāratāya ca vaṇṇavādī; imaɱ kho ahaɱ, bhante, Bhagavati paṭhamaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti.

[page 006]

Puna ca paraɱ, bhante, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, imaɱ kho ahaɱ, bhante, Bhagavati dutiyaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti. sakkatvā garūkatvā upanissāya viharanti.

Puna ca paraɱ, bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, imaɱ kho ahaɱ, bhante, Bhagavati tatiyaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti.

Puna ca paraɱ, bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇāvādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, imaɱ kho ahaɱ, bhante, Bhagavati catutthaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti.

Puna ca paraɱ, bhante, Bhagavā pavivitto pavivekassa ca vaṇṇavādī; yam pi, bhante, Bhagavā pavivitto pavivekassa ca vaṇṇavādī, imaɱ kho ahaɱ, bhante, Bhagavati pañcamaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti.

Ime kho ahaɱ, bhante, Bhagavati pañca dhamme samanupassāmi, yehi Bhagavantaɱ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharantīti.

Appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, santi kho pana me, Udāyi, sāvakā kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi.

[page 007]

Ahaɱ kho pana, Udāyi, app' ekadā iminā pattena samatittikam pi bhuñjāmi bhiyyo pi bhuñjāmi. Appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, ye te, Udāyi, mama sāvaka kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi, na man te iminā dhammena sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ pūjeyyuɱ. sakkatvā garūkatvā upanissāya vihareyyuɱ.

Santuṭṭho samaṇo Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ. sakkatvā garū katvā upanissāya vihareyyuɱ, santi kho pana me, Udāyi, sāvakā paɱsukūlikā lūkhacīvaradharā; te susānā vā saɱkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saɱghāṭiɱ karitvā dhārenti.

Ahaɱ kho pan', Udāyi, app' ekadā gahapatāni cīvarāni dhāremi daḷhāni yattha lūkhāni alābulomasāni. Santuṭṭho samaṇo Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ garūkareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garūkatvā upanissāya vihareyyuɱ, ye te, Udāyi, mama sāvakā paɱsukūlikā lūkhacīvaradharā. te susānā vā saɱkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saɱghāṭiɱ karitvā dhārenti, na man te iminā dhammena sakkareyyuɱ garūkareyyuɱ māneyyuɱ pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ.

Santuṭṭho samaṇo Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, santi kho pana me, Udāyi, sāvakā piṇḍapātikā sapadānacārino ucchepake vate ratā; te antaragharaɱ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti. Ahaɱ kho pan', Udāyi, app' ekadā nimantane pi bhuñjāmi sālīnaɱ odanaɱ vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ.

[page 008]

Santuṭṭho samaṇo Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ.

garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, ye te, Udāyi, mama sāvakā piṇḍapātikā sapadānacārino ucchepake vate ratā antaragharaɱ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti, na man te iminā dhammena sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ.

Santuṭṭho samaṇo Gotamo itarītarena senāsanena, itāritarasenāsanasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, santi kho pana me, Udāyi, sāvakā rukkhamūlikā abbhokāsikā; te aṭṭha māse channaɱ na upenti. Ahaɱ kho pan', Udāyi, app' ekadā kūṭāgāresu pi viharāmi ullittāvalittesu nivātesu phussitaggaḷesu pihitavātapānesu. Santuṭṭho samaṇo Gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, ye te, Udāyi, mama sāvakā rukkhamūlikā abbhokāsikā aṭṭha māse channaɱ na upenti, na man te iminā dhammena sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ.

Pavivitto samaṇo Gotamo pavivekassa ca vaṇṇavādī ti, iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, santi kho pana me, Udāyi, sāvakā āraññakā pantasenāsanā āraññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsaɱ saɱghamajjhe osaranti pātimokkhuddesāya. Ahaɱ kho pan', Udāyi, app' ekadā ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rañño rājamahāmattehi titthiyehi titthiyasāvakehi.

Pavivitto samaṇo Gotamo pavivekassa ca vaṇṇavādī ti, iti ce maɱ,

[page 009]

Udāyi, sāvakā sakkareyyuɱ, garūkareyyuɱ, māneyyum, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ, ye te, Udāyi, mama sāvakā āraññakā pantasenāsanā āraññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti.

anvaddhamāsaɱ saɱghamajjhe osaranti pātimokkhuddesāya.

na man te iminā dhammena sakkareyyuɱ, garūkareyyuɱ, māneyyuɱ, pūjeyyuɱ, sakkatvā garūkatvā upanissāya vihareyyuɱ.

Iti kho, Udāyi, na mamaɱ sāvakā imehi pañcahi dhammehi sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti.

Atthi kho, Udāyi, aññe ca pañca dhammā, yehi mama savaka sakkaronti. garūkaronti. mānenti. pujenti, sakkatvā garūkatvā upanissāya viharanti. Katame pañca? Idh'.

Udāyi, mama sāvakā adhisīle sambhāventi: Sīlavā samaṇo Gotamo, paramena sīlakkhandhena samannāgato ti. Yaɱ pan', Udāyi, mama sāvakā adhisīle sambhāventi: Sīlavā samaṇo Gotamo, paramena sīlakkhandhena samannāgato ti, ayaɱ kho. Udāyi, paṭhamo dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti.

Puna ca paraɱ. Udāyi, mama sāvakā abhikkante ñāṇadassane sambhāventi: Jānaɱ yev' āha samaṇo Gotamo jānāmiti; passaɱ yev' āha samaṇo Gotamo passāmīti: abhiññāya samaṇo Gotamo dhammaɱ deseti, no anabhiññāya; sanidānaɱ samaṇo Gotamo dhammaɱ deseti, no anidānaɱ: sappāṭihāriyaɱ samaṇo Gotamo dhammaɱ deseti, no appāṭihāriyan ti. Yaɱ pan, Udāyi, mama sāvakā abhikkante ñāṇadassane sambhāventi: Jānaɱ yev' āha samaṇo Gotamo jānāmīti; passaɱ yev' āha samaṇo Gotamo passāmīti: abhiññāya samaṇo Gotamo dhammaɱ deseti, no anabhiññāya; sanidānaɱ samaṇo Gotamo dhammaɱ deseti, no anidānaɱ; sappāṭihāriyaɱ samaṇo Gotamo dhammaɱ deseti, no appāṭihāriyan ti, — ayaɱ kho, Udāyi, dutiyo dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti.

[page 010]

Puna ca paraɱ, Udāyi, mama sāvakā adhipaññāya saɱbhāventi: Paññavā samaṇo Gotamo, paramena paññākkhandhena samannāgato; taɱ vata anāgatam vā vādapathaɱ na dakkhati uppannaɱ vā parappavādaɱ na saha dhammena suniggahītaɱ niggahissatīti, n' etaɱ ṭhānam vijjati. Taɱ kim maññasi. Udāyi? Api nu me sāvakā evaɱ jānantā evaɱ passantā antarantarākathaɱ opāteyyun ti?

No h' etaɱ, bhante.

Na kho panāhaɱ, Udāyi, sāvakesu anusāsaniɱ paccāsiɱsāmi, aññadatthu mamaɱ yeva sāvakā anusāsaniɱ paccāsiɱsanti. Yaɱ pan', Udāyi, mama sāvakā adhipaññāya sambhāventi: Paññavā samaṇo Gotamo. paramena paññākkhandhena samannāgato; taɱ anāgataɱ vā vādapathaɱ na dakkhati uppannaɱ va parappavādaɱ na saha dhammena suniggahītaɱ niggahissatīti, n' etaɱ ṭhānaɱ vijjati. Ayaɱ kho, Udāyi, tatiyo dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti.

Puna ca paraɱ, Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te maɱ upasaɱkamitvā dukkhaɱ ariyasaccaɱ pucchanti; tesāhaɱ dukkhaɱ ariyasaccaɱ puṭṭho vyākaromi; tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena.

Te maɱ dukkhasamudayaɱ, dukkhanirodhaɱ, dukkhanirodhagāminipaṭipadaɱ ariyasaccaɱ pucchanti; tesāhām dukkhanirodhagāminipaṭipadaɱ ariyasaccaɱ puṭṭho vyākaromi; tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena. Yaɱ pan', Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te maɱ upasaɱkamitvā dukkhaɱ ariyasaccaɱ pucchanti; tesāhaɱ dukkhaɱ ariyasaccaɱ puṭṭho vyākaromi; tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena; te mam dukkhasamudayaɱ dukkhanirodhaɱ dukkhanirodhagāminipaṭipadaɱ ariyasaccaɱ pucchanti; tesāhaɱ dukkhanirodhagāminipaṭipadaɱ ariyasaccaɱ puṭṭho vyākaromi; tesāhaɱ cittaɱ ārādhemi pañhassa veyyākaraṇena;-- ayaɱ kho, Udāyi, catuttho dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti.

[page 011]

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. Idh', Udāyi, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ; vedanāsu, — pe --; citte; dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā cattāro sammappadhāne bhāventi.

Idh', Udāyi, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā cattāro iddhipāde bhāventi. Idh', Udāyi, bhikkhu chandasamādhipadhānasaɱkhārasamannāgataɱ iddhipādaɱ bhāveti, viriyasamādhi — pe — cittasamādhipadhānasaɱkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsāsamādhipadhānasaɱkhārasamannāgataɱ iddhipādaɱ bhāveti.

Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā pañc' indriyāni bhāventi. Idh', Udāyi,

[page 012]

bhikkhu saddhindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ, viriyindriyaɱ bhāveti --pe--. satindriyaɱ bhāveti, samādhindriyaɱ bhāveti, paññindriyaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā pañca balāni bhāventi. Idh', Udāyi, bhikkhu saddhābalaɱ bhāveti upasamagāmiɱ sambodhagāmiɱ, viriyabalaɱ bhāveti --pe--. satibalaɱ bhāveti, samādhibalaɱ bhāveti, paññābalaɱ bhāveti upasamagāmiɱ sambodhagamiɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā satta bojjhaṅge bhāventi. Idh', Udāyi, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, dhammavicayasambojjhaṅgaɱ bhāveti --pe--, viriyasambojjhaṅgaɱ bhāveti, pītisambojjhaṅgaɱ bhāveti, passaddhisambojjhaṅgaɱ bhāveti, samādhisambojjhaṅgaɱ bhāveti, upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā ariyaɱ aṭṭhaṅgikaɱ maggaɱ bhāventi. Idh', Udāyi, bhikkhu sammādiṭṭhiɱ bhāveti, sammāsaɱkappaɱ bhāveti. sammāvācaɱ bhāveti, sammākammantaɱ bhāveti, sammāājīvaɱ bhāveti, sammāvāyāmaɱ bhāveti, sammāsatiɱ bhāveti, sammāsamādhiɱ bhāveti. Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā aṭṭha vimokhe bhāventi. Rūpī rūpāni passati; ayaɱ paṭhamo vimokho. Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati; ayaɱ dutiyo vimokho. Subhan t' eva adhimutto hoti; ayaɱ tatiyo vimokho. Sabbaso rūpasaññānaɱ samatikkamā,

[page 013]

paṭighasaññānaɱ atthagamā, nānattasaññānaɱ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati; ayaɱ catuttho vimokho. Sabbaso ākāsānañcāyatanaɱ samatikkamma: Anantam viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati; ayaɱ pañcamo vimokho. Sabbaso viññāṇañcāyatanaɱ samatikkamma: Na 'tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati: ayaɱ chaṭṭho vimokho. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati: ayaɱ sattamo vimokho. Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati; ayaɱ aṭṭhamo vimokho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā aṭṭha abhibhāyatanāni bhāventi.

Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ paṭhamaɱ abhibhāyatanaɱ. Ajjhattaɱ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ dutiyaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ tatiyaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti: idaɱ catutthaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaɱ nīlaɱ nīlavaṇṇaɱ nīlanidassanaɱ nīlanibhāsaɱ; seyyathāpi vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ nīlaɱ nīlavaṇṇaɱ nīladassanaɱ nīlanibhāsaɱ: evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tani abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ pañcamaɱ abhibhāyatanaɱ.

[page 014]

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni.

Seyyathāpi nāma kaṇṇikārapupphaɱ pītaɱ pītanidassanaɱ pītanibhāsaɱ, seyyathāpi vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ pītaɱ pītavaṇṇaɱ pītanidassanaɱ pītanibhāsaɱ, evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ chaṭṭhaɱ abhibhāyatanaɱ. Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ, seyyathāpi vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakanidassanaɱ lohitakanibhāsaɱ, — evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanānilohitakanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ sattamaɱ abhibhāyatanaɱ.

Ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā; seyyathāpi vā pana taɱ vatthaɱ Bārāṇaseyyakaɱ ubhatobhāgavimaṭṭhaɱ odātaɱ odātavaṇṇam odātanidassanaɱ odātanibhāsaɱ, evamevaɱ ajjhattaɱ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaɱsaññī hoti; idaɱ aṭṭhamaɱ abhibhāyatanaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā dasa kasiṇāyatanāni bhāventi.

Paṭhavīkasiṇam eko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ, āpokasiṇam eko sañjānāti --pe--, tejokasiṇaɱ eko sañjānāti, vāyokasiṇam eko sañjānāti, nīlakasiṇam eko sañjānāti, pītakasiṇam eko sañjānāti, lohitakasiṇam eko sañjānāti, odātakasiṇam eko sañjānāti, ākāsakasiṇam eko sañjānāti,

[page 015]

viññāṇakasiṇam eko sañjānāti, uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā cattāro jhāne bhāventi. Idh', Udāyi, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati; so imam eva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukkhena apphutaɱ hoti. Seyyathāpi, Udāyi, dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sandeyya, sā 'ssa nahāniyapiṇḍī snehanugatā snehaparetā, santarabāhirā phutā snehena na ca paggharinī; evam eva kho, Udāyi, bhikkhu imam eva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaɱ hoti. Puna ca paraɱ, Udāyi, bhikkhu vitakkavicārānaɱ vūpasamā --pe-dutiyajjhānaɱ upasampajja viharati; so imam eva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaɱ hoti. Seyyathāpi, Udāyi, udakarahado ubbhidodako, tassa n' ev' assa puratthimāya disāya udakass' āyamukhaɱ, na pacchimāya disāya udakass' āyamukhaɱ, na uttarāya disāya udakass' āyamukhaɱ, na dakkhiṇāya disāya udakass' āyamukhaɱ,

[page 016]

devo ca na kālena kālaɱ sammādhāraɱ anuppaveccheyya; atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaɱ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaɱ hoti. Puna ca paraɱ, Udāyi, bhikkhu pītiyā ca virāgā — pe — tatiyajjhānaɱ upasampajja viharati. So imam eva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti. Seyyathāpi, Udāyi, uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni va puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā 'nuggatāni antonimuggaposīni, tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, nāssa kiñci sabbāvataɱ uppalānaɱ va padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphutaɱ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti.

Puna ca paraɱ, Udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. So imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti. Seyyathāpi, Udāyi, puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaɱ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti.

[page 017]

Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathā paṭipannā me sāvakā evaɱ pajānanti: Ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo, idañ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhaɱ. Seyyathāpi, Udāyi, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno, tatr' assa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā; tam enaɱ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vippasanno sabbākārasampanno, tatr' idaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā ti. Evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā evaɱ jānanti: Ayaɱ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaɱsanadhammo, idañ ca pana viññāṇaɱ ettha sitaɱ ettha paṭibaddhan ti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā imamhā kāyā aññaɱ kāyaɱ abhinimminanti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ. Seyyathāpi, Udāyi, puriso muñjamhā isīkaɱ pabbāheyya, tassa evañ c' assa: Ayaɱ muñjo ayaɱ isīkā, añño muñjo aññā isīkā, muñjamhā tveva isīkā pabbāḷhā ti. Seyyathā vā pan', Udāyi, puriso asiɱ kosiyā pabbāheyya, tassa evam assa: Ayaɱ asi ayaɱ kosi, añño asi añño kosi, kosiyā tveva asi pabbāḷho ti. Seyyathāpi pan',

[page 018]

Udāyi, puriso ahiɱ karaṇḍā uddhareyya, tassa evam assa: Ayaɱ ahi ayaɱ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍā tveva ahi ubbhato ti. — Evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā imamhā kāyā aññaɱ kāyaɱ abhinimminanti rūpiɱ manomayaɱ sabbaṅgapaccaṅgiɱ abhinindriyaɱ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā anekavihitaɱ iddhividhaɱ paccanubhonti, eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaɱ karonti seyyathāpi udake, udake pi abhijjamāne gacchanti seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasaɱ vattenti. Seyyathāpi, Udāyi, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaɱ yad eva bhājanavikatiɱ ākaṅkheyya, taɱ tad eva kareyya abhinipphādeyya. Seyyathā vā pan', Udāyi, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiɱ dantasmiɱ yaɱ yad eva dantavikatiɱ ākaṅkheyya, taɱ tad eva kareyya abhinipphādeyya. Seyyathā vā pan', Udāyi, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yad eva suvaṇṇavikatiɱ ākaṅkheyya, taɱ tad eva kareyya abhinipphādeyya. — Evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā anekavihitaɱ iddhividhaɱ paccanubhonti, eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaɱ karonti seyyathāpi udake, udake pi abhijjamāne gacchanti seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo,

[page 019]

ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasaɱ vattenti — pe --

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti, dibbe ca mānuse ca, ye dūre santike ca. Seyyathāpi, Udāyi, balavā saṅkhadhamo appakasiren' eva catuddisā viññāpeyya, evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti, dibbe ca mānuse ca, ye dūre santike ca. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā yathā paṭipannā me sāvakā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānanti, — sarāgaɱ vā cittaɱ: sarāgaɱ cittan ti pajānanti, vītarāgaɱ vā cittaɱ: vītarāgaɱ cittan ti pajānanti, sadosaɱ vā cittaɱ: sadosaɱ cittan ti pajānanti, vītadosaɱ vā cittaɱ: vītadosaɱ cittan ti pajānanti, samohaɱ vā cittaɱ: samohaɱ cittan ti pajānanti, vītamohaɱ vā cittaɱ: vītamohaɱ cittan ti pajānanti, saɱkhittaɱ vā cittaɱ: saɱkhittaɱ cittan ti pajānanti, vikkhittaɱ vā cittaɱ: vikkhittaɱ cittan ti pajānanti, mahaggataɱ vā cittaɱ: mahaggataɱ cittan ti pajānanti, amahaggataɱ vā cittaɱ: amahaggataɱ cittan ti pajānanti, sa-uttaraɱ vā cittaɱ: sa-uttaraɱ cittan ti pajānanti, anuttaraɱ vā cittaɱ: anuttaraɱ cittan ti pajānanti, samāhitaɱ vā cittaɱ: samāhitaɱ cittan ti pajānanti, asamāhitaɱ vā cittaɱ: asamāhitaɱ cittan ti pajānanti, vimuttaɱ vā cittaɱ: vimuttaɱ cittan ti pajānanti, avimuttaɱ vā cittaɱ: avimuttaɱ cittan ti pajānanti. Seyyathāpi, Udāyi, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaɱ mukhanimittaɱ paccavekkhamāno sakaṇikaɱ vā sakaṇikan ti jāneyya,

[page 020]

akaṇikaɱ vā akaṇikan ti jāneyya, — evam eva kho. Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānanti, sarāgaɱ vā cittaɱ: sarāgaɱ cittan ti pajānanti, vītarāgaɱ vā cittaɱ, — pe — sadosaɱ vā cittaɱ — pe — vītadosaɱ vā cittaɱ, samohaɱ vā cittam, vītamohaɱ vā cittaɱ, saɱkhittaɱ vā cittaɱ, vikkhittaɱ vā cittaɱ, mahaggataɱ vā cittaɱ, amahaggataɱ vā cittaɱ, sauttaraɱ vā cittaɱ, anuttaraɱ vā cittaɱ, samāhitaɱ vā cittaɱ, asamāhitaɱ vā cittaɱ, vimuttaɱ vā cittaɱ: vimuttaɱ cittan ti pajānanti, avimuttaɱ vā cittaɱ: avimuttaɱ cittan ti pajānanti.

Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā anekavihitaɱ pubbenivāsaɱ anussaranti, seyyathīdaɱ: ekam pi jātiɱ, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo, pañca pi jātiyo, dasa pi jātiyo, vīsatim pi jātiyo, tiɱsam pi jātiyo, cattārīsam pi jātiyo, paññāsam pi jātiyo, jātisatam pi, jātisahassam pi, jātisatasahassam pi, aneke pi saɱvaṭṭakappe, aneke pi vivaṭṭakappe, aneke pi saɱvaṭṭavivaṭṭakappe: Amutra āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evaɱāhāro evaɱsukhadukkhapaṭisaɱvedī evaɱāyupariyanto, so tato cuto amutra udapādiɱ, tatrāp' āsim evaɱgotto evaɱvaṇṇo evaɱāhāro evaɱsukhadukkhapaṭisaɱvedī evaɱāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussaranti.

Seyyathāpi, Udāyi, puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya, tamhā pi gāmā aññaɱ gāmaɱ gaccheyya, so tamhā gāmā sakaɱ yeva gāmaɱ paccāgaccheyya; tassa evam assa: — Ahaɱ kho sakamhā gāmā amuɱ gāmaɱ āgañchiɱ, tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ, tamhā pi gāmā amuɱ gāmaɱ āgañchiɱ, tatrāpi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ,

[page 021]

so 'mhi tamhā gāmā sakaɱ yeva gāmaɱ paccāgato ti.

Evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā anekavihitaɱ pubbenivāsaɱ anussaranti, seyyathīdaɱ: ekam pi jātiɱ, dve pi jātiyo -pe — iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussaranti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti: Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Seyyathāp' ass', Udāyi, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehe pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi. — Evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[page 022]

Puna ca paraɱ, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Seyyathāpi, Udāyi, pabbatasaɱkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam pi sakkharakaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi; tassa evam assa: Ayaɱ kho udakarahado accho vippasanno anāvilo, tatr' ime sippisambukā pi sakkharakaṭhalā macchagumbā pi caranti pi tiṭṭhanti pīti. — Evam eva kho, Udāyi, akkhātā mayā sāvakānaɱ paṭipadā, yathā paṭipannā me sāvakā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Ayaɱ kho, Udāyi, pañcamo dhammo, yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti.

Ime kho, Udāyi, pañca dhammā, yehi mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti.

Idam avoca Bhagavā. Attamano Sakuludāyi paribbājako Bhagavato bhāsitaɱ abhinandīti.

MAHĀSAKULUDĀYISUTTAṂ SATTAMAṂ.

 


 

LXXVIII. Samaṇa-Maṇḍikā Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Uggāhamāno paribbājako Samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake Mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiɱ timattehi paribbājakasatehi.

[page 023]

Atha kho Pañcakaṅgo thapati Sāvatthiyā nikkhami divādivassa Bhagavantaɱ dassanāya. Atha kho Pañcakaṅgassa thapatissa etad ahosi: Akālo kho tāva Bhagavantaɱ dassanāya; patisallīno Bhagavā; manobhāvaniyānam pi bhikkhūnaɱ asamayo dassanāya; patisallīnā manobhāvaniyā bhikkhū. Yannūnāhaɱ yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo yena Uggāhamāno paribbājako Samaṇamaṇḍikāputto ten' upasaɱkameyyan ti. Atha kho Pañcakaṅgo thapati yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo, ten' upasaɱkami. Tena kho pana samayena Uggāhamāno paribbājako Samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā, seyyathīdaɱ: rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā.

Addasā kho Uggāhamāno paribbājako Samaṇamaṇḍikāputto Pañcakaṅgaɱ thapatiɱ dūrato va āgacchantaɱ; disvāna sakaɱ parisaɱ saṇṭhāpesi:-- Appasaddā bhonto hontu; mā bhonto saddam akattha; ayaɱ samaṇassa Gotamassa sāvako āgacchati, Pañcakaṅgo thapati. Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odātavasanā Sāvatthiyaɱ paṭivasanti, ayaɱ tesaɱ aññataro Pañcakaṅgo thapati. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app' eva nāma appasaddaɱ parisaɱ viditvā upasaɱkamitabbaɱ maññeyyāti. Atha kho te paribbājakā tuṇhī ahesuɱ. Atha kho Pañcakaṅgo thapati yena Uggāhamāno paribbājako Samaṇamaṇḍikāputto, ten' upasaɱkami; upasaɱkamitvā Uggāhamānena paribbājakena Samaṇamaṇḍikāputtena saddhiɱ sammodi;

[page 024]

sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Pañcakaṅgaɱ thapatiɱ Uggāhamāno paribbājako Samaṇamaṇḍikāputto etad avoca: Catuhi kho ahaɱ, thapati, dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhaɱ. Katamehi catuhi?

Idha, thapati, na kāyena pāpakaɱ kammaɱ karoti, na pāpikaɱ vācaɱ bhāsati, na pāpakaɱ saɱkappaɱ saɱkappeti, na pāpakaɱ ājīvaɱ ājīvati. Imehi kho ahaɱ, thapati, catuhi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhan ti.

Atha kho Pañcakaṅgo thapati Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa bhāsitaɱ n' eva abhinandi nappaṭikkosi; anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkāmi: Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmīti. Atha kho Pañcakaṅgo thapati yena Bhagavā ten' upasaɱkami; upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Pañcakaṅgo thapati, yāvatako ahosi Uggāhamānena paribbājakena Samaṇamaṇḍikāputtena saddhiɱ kathāsallāpo, taɱ sabbaɱ Bhagavato ārocesi. Evaɱ vutte, Bhagavā Pañcakaṅgaɱ thapatiɱ etad avoca:-- Evaɱ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa vacanaɱ. Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa kāyo ti pi na hoti; kuto pana kāyena pāpakaɱ kammaɱ karissati, aññatra phanditamattā. Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa vācā ti pi na hoti; kuto pana pāpikaɱ vācaɱ bhāssisati, aññatra roditamattā. Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa saɱkappo ti pi na hoti; kuto pana pāpakaɱ saɱkappaɱ saɱkappissati, aññatra vikujjitamattā. Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa ājīvo ti pi na hoti; kuto pana pāpakaɱ ājīvaɱ ājīvissati,

[page 025]

aññatra mātutthaññā. Evaɱ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa vacanaɱ.

Catuhi kho ahaɱ, thapati, dhammehi samannāgataɱ purisapuggalaɱ paññāpemi na c' eva sampannakusalaɱ na paramakusalaɱ na uttamapattipattaɱ samaṇaɱ ayojjhaɱ, api c' imaɱ daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ samadhiggayha tiṭṭhati. Katamehi catuhi? Idha, thapati, na kāyena pāpakaɱ kammaɱ karoti, na pāpikaɱ vācam bhāsati, na pāpakaɱ saɱkappaɱ saɱkappeti, na pāpakaɱ ājīvaɱ ājīvati.

Imehi kho ahaɱ, thapati, catuhi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi na c' eva sampannakusalaɱ na paramakusalaɱ na uttamapattipattaɱ samaṇaɱ ayojjhaɱ, api c' imaɱ daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ samadhiggayha tiṭṭhati.

Dasahi kho ahaɱ, thapati, dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhaɱ. Ime akusalasīlā taham, thapati, veditabban ti vadāmi. Itosamuṭṭhānā akusalasīlā tahaɱ, thapati, veditabban ti vadāmi. Idha akusalasīlā aparisesā nirujjhanti tahaɱ, thapati, veditabban ti vadāmi.

Evaɱ - paṭipanno akusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti tahaɱ, thapati, veditabban ti vadāmi. Ime kusalasīlā tahaɱ, thapeti, veditabban ti vadāmi. Itosamuṭṭhānā kusalasīlā tahaɱ, thapati, veditabban ti vadāmi. Idha kusalasīlā aparisesā nirujjhanti tahaɱ, thapati, veditabban ti vadāmi.

Evaɱ-paṭipanno kusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti tahaɱ, thapati veditabban ti vadāmi. Ime akusalasaɱkappā tahaɱ, thapati, veditabban ti vadāmi. Itosamuṭṭhānā akusalasaɱkappā tahaɱ, thapati, veditabban ti vadāmi. Idha akusalasaɱkappā aparisesā nirujjhanti tahaɱ,

[page 026]

thapati, veditabban ti vadāmi. Evaɱ paṭipanno akusalānaɱ saɱkappānaɱ nirodhāya paṭipanno hoti tahaɱ, thapati, veditabban ti vadāmi.

Ime kusalasaɱkappā, tahaɱ, thapati, veditabban ti vadāmi.

Itosamuṭṭhānā kusalasaɱkappā tahaɱ, thapati, veditabban ti vadāmi. Idha kusalasaɱkappā aparisesā nirujjhanti tahaɱ, thapati, veditabban ti vadāmi. Evaɱ paṭipanno kusalānaɱ saɱkappānaɱ nirodhāya paṭipanno hoti tahaɱ, thapati, veditabban ti vadāmi.

Katame ca, thapati, akusalasīlā? — Akusalaɱ kāyakammaɱ, akusalaɱ vacīkammaɱ, pāpako ājīvo, — ime vuccanti, thapati, akusalasīlā. Ime ca, thapati, akusalasīlā kiɱsamuṭṭhānā? Samuṭṭhānam pi nesaɱ vuttaɱ. Cittasamuṭṭhānā ti 'ssa vacanīyam. Katamaɱ cittaɱ? Cittam pi hi bahu anekavidhaɱ nānappakārakaɱ sacittaɱ sarāgaɱ sadosaɱ samohaɱ; itosamuṭṭhānā akusalasīlā. Ime ca, thapati, akusalasīlā kuhiɱ aparisesā nirujjhanti? Nirodho pi nesaɱ vutto. Idha, thapati, bhikkhu kāyaduccaritaɱ pahāya kāyasucaritaɱ bhāveti, vacīduccaritaɱ pahāya vacīsucaritam bhāveti, manoduccaritaɱ pahāya manosucaritaɱ bhāveti, micchā-ājīvaɱ pahāya sammā-ājīvena jīvikaɱ kappeti.

Etth' ete akusalasīlā aparisesā nirujjhanti. Kathaɱ paṭipanno ca. thapati, akusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti?

Idha, thapati, bhikkhu anupannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno kho,

[page 027]

thapati, akusalānaɱ sīlānam nirodhāya paṭipanno hoti.

Katame ca, thapati, kusalasīlā? Kusalaɱ kāyakammaɱ, kusalaɱ vacīkammam, ājīvapārisuddhiɱ pi kho ahaɱ, thapati, sīlasmiɱ vadāmi. Ime vuccanti, thapati, kusalasīlā. Ime ca, thapati, kusalasīlā kiɱsamuṭṭhānā? Samuṭṭhānam pi nesaɱ vuttaɱ. Cittasamuṭṭhānā ti 'ssa vacanīyaɱ. Katamaɱ cittaɱ? Cittam pi hi bahu anekavidhaɱ nānappakārakaɱ.

Yaɱ cittaɱ vītarāgaɱ vītadosaɱ vītamohaɱ, — itosamuṭṭhānā kusalasīlā. Ime ca, thapati, kusalasīlā kuhiɱ aparisesā nirujjhanti? Nirodho pi nesaɱ vutto. Idha, thapati, bhikkhu sīlavā hoti, no ca sīlamayo, tañ ca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti; yatth' assa te kusalasīlā aparisesā nirujjhanti. Kathaɱ paṭipanno ca, thapati, kusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya — pe — anuppannānaɱ akusalānaɱ dhammānaɱ uppādāya; uppannānam kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.

Evaɱ paṭipanno kho, thapati, kusalānaɱ sīlānaɱ nirodhāya paṭipanno hoti.

Katame ca, thapati, akusalasaɱkappā? Kāmasaɱkappo, byāpādasaɱkappo, vihiɱsāsaɱkappo;-- ime vuccanti, thapati, akusalasaɱkappā. Ime ca, thapati, akusalasaɱkappā kiɱsamuṭṭhānā? Samuṭṭhānam pi nesaɱ vuttaɱ. Saññāsamuṭṭhānā ti 'ssa vacanīyaɱ. Katamā saññā? Saññā pi hi bahu anekavidhā nānappakārikā, kāmasaññā byāpādasaññā vihiɱsāsaññā; itosamuṭṭhānā akusalasaɱkappā. Ime ca, thapati, akusalasaɱkappā kuhiɱ aparisesā nirujjhanti? Nirodho pi nesaɱ vutto. Idha, thapati, bhikkhu vivicc' eva kāmehi

[page 028]

-- paṭhamajjhānaɱ upasampajja viharati; etth' ete akusalasaɱkappā aparisesā nirujjhanti. Kathaɱ paṭipanno ca, thapati, akusalānaɱ saɱkappānaɱ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya — pe — anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya — pe — uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya, bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā, chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno kho, thapati, akusalānaɱ saɱkappānaɱ nirodhāya paṭipanno hoti. Katame ca, thapati, kusalasaɱkappā? -Nekkhammasaɱkappo, abyāpādasaɱkappo, avihiɱsāsaɱkappo; ime vuccanti, thapati, kusalasaɱkappā. Ime ca, thapati kusalasaɱkappā kiɱsamuṭṭhānā? Samuṭṭhānam pi nesaɱ vuttaɱ. Saññāsamuṭṭhānā ti 'ssa vacanīyaɱ. Katamā saññā?

Saññā pi hi bahu anekavidhā nānappakārikā, nekkhammasaññā abyāpādasaññā avihiɱsāsaññā; itosamuṭṭhānā kusalasaɱkappā. Ime ca, thapati, kusalasaɱkappā kuhiɱ aparisesā nirujjhanti? Nirodho pi nesaɱ vutto. Idha, thapati, bhikkhu vitakkavicārānaɱ vūpasamā — pe — dutiyajjhānaɱ upasampajja viharati. Etth' ete kusalasaɱkappā aparisesā nirujjhanti.

Kathaɱ paṭipanno ca, thapati, kusalānaɱ saɱkappānaɱ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya — pe — anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya — pe — uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiya asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati. Evaɱ paṭipanno kho, thapati, kusalānaɱ saɱkappānaɱ nirodhāya paṭipanno hoti. Katamehi cāhaɱ, thapati, dasahi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhaɱ?

[page 029]

Idha, thapati, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaɱkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammā — ājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho ahaɱ, thapati, dasahi dhammehi samannāgataɱ purisapuggalaɱ paññāpemi sampannakusalaɱ paramakusalaɱ uttamapattipattaɱ samaṇaɱ ayojjhan ti.

Idaɱ avoca Bhagavā. Attamano Pañcakaṅgo thapati Bhagavato bhāsitaɱ abhinandīti.

SAMAṆAMAṆḌIKĀSUTTAṂ AṬṬHAMAṂ.

 


 

LXXIX. Cūḷa Sakuludāyi Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Sakuludāyi paribbājako Moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiɱ. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi. Atha kho Bhagavato etad ahosi: — Atippago kho tāva Rājagahaɱ piṇḍaya carituɱ. Yannūnāhaɱ yena Moranivāpo paribbājakārāmo yena Sakuludāyi paribbājako, ten' upasaɱkameyyan ti. Atha kho Bhagavā yena Moranivāpo paribbājakārāmo, ten' upasaɱkami. Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā,

[page 030]

-seyyathīdaɱ: Rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā.

Addasā kho Sakuludāyi paribbājako Bhagavantaɱ dūrato va āgacchantaɱ; disvāna sakaɱ parisaɱ saṇṭhāpesi:-- Appasaddā bhonto hontu, ma bhonto saddam akattha. Ayaɱ samaṇo Gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī. App' eva nāma appasaddaɱ parisaɱ viditvā upasaɱkamitabbaɱ maññeyyāti. Atha kho te paribbājakā tuṇhī ahesuɱ.

Atha kho Bhagavā yena Sakuludāyi paribbājako, ten' upasaɱkami. Atha kho Sakuludāyi paribbājako Bhagavantaɱ etad avoca:-- Etu kho bhante Bhagavā; sāgataɱ bhante Bhagavato; cirassaɱ kho bhante Bhagavā imaɱ pariyāyam akāsi, yadidaɱ idh' āgamanāya; nisīdatu bhante Bhagavā; idam āsanaɱ paññattan ti.

Nisīdi Bhagavā paññatte āsane. Sakuludāyi pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Sakuludāyiɱ paribbājakaɱ Bhagavā etad avoca:-- Kāya nu 'ttha, Udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā ti?

Tiṭṭhat' esā, bhante, kathā yāya mayaɱ etarahi kathāya sannisinnā. N' esā, bhante, kathā Bhagavato dullabbā bhavissati pacchāpi savanāya. Yadāhaɱ, bhante, imaɱ parisaɱ anupasaɱkanto homi, athāyaɱ parisā anekavihitaɱ tiracchānakathaɱ kathentī nisinnā hoti. Yadā ca kho ahaɱ, bhante, imaɱ parisaɱ upasaɱkanto homi, athāyaɱ parisā mamaɱ yeva mukhaɱ ullokentī nisinnā hoti: Yaɱ no samaṇo Udāyi dhammaɱ bhāsissati, taɱ no sossāmāti. Yadā pana,

[page 031]

bhante, Bhagavā imaɱ parisaɱ upasaɱkanto hoti, atha ahañ c' eva ayañ ca parisā Bhagavato va mukhaɱ ullokentā nisinnā homa: Yaɱ no Bhagavā dhammaɱ bhāsissati taɱ no sossāmāti.

Tena h', Udāyi, taɱ yev' ettha patibhātu, yathā maɱ paṭibhāseyyāti.

Purimāni, bhante, divasāni purimatarāni sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānamāno: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan ti. So mayā pubbantaɱ ārabbha pañhaɱ puṭṭho samāno aññen' aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañ ca dosañ ca appaccayañ ca pātvākāsi. Tassa mayhaɱ, bhante, Bhagavantaɱ yeva ārabbha pīti udapādi: Aho nūna Bhagavā, aho nūna sugato, yo imesaɱ dhammānaɱ kusalo ti.

Ko pan' eso, Udāyi, sabbaññū sabbādassāvī aparisesaɱ ñāṇadassanaɱ paṭijānamāno: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan ti, yo tayā pubbantaɱ ārabbha pañhaɱ puṭṭho samāno aññen' aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi kopañ ca dosañ ca appaccayañ ca pātvākāsīti?

Nigaṇṭho, bhante, Nātaputto ti.

Yo kho, Udāyi, anekavihitaɱ pubbenivāsaɱ anussareyya seyyathīdaɱ: ekam pi jātiɱ, dve pi jātiyo, — pe — iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyya, so vā maɱ pubbantaɱ ārabbha pañhaɱ puccheyya, tam vā 'haɱ pubbantaɱ ārabbha pañhaɱ puccheyyaɱ; so vā me pubbantaɱ ārabbha pañhassa veyyākaraṇena cittam ārādheyya, tassa vā 'haɱ pubbantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyyaɱ; so kho, Udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajāneyya; so vā maɱ aparantaɱ ārabbha pañhaɱ puccheyya,

[page 032]

taɱ va 'haɱ aparantaɱ ārabbha pañhaɱ puccheyyaɱ; so vā me aparantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyya, tassa vā 'ham aparantaɱ ārabbha pañhassa veyyākaraṇena cittaɱ ārādheyyaɱ. Api c', Udāyi, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Dhamman te desessāmi: Imasmiɱ sati, idaɱ hoti; imass' uppādā idaɱ upapajjati; imasmiɱ asati, idaɱ na hoti; imassa nirodhā imaɱ nirujjhatīti.

Ahaɱ, bhante, yāvatakam pi me iminā attabhāvena paccanubhūtaɱ, tam pi nappahomi iti sākāraɱ sa-uddesaɱ anussarituɱ; kuto panāhaɱ anekavihitaɱ pubbenivāsaɱ anussarissāmi, seyyathīdaɱ: ekaɱ pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarissāmi, seyyathāpi Bhagavā. Ahaɱ hi bhante etarahi paɱsupisācakam pi na passāmi, kuto panāhaɱ dibbena cakkhunā visuddhena atikkantamānusakena satte passissāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānissāmi, seyyathāpi Bhagavā. Yaɱ pana maɱ bhante Bhagavā evam āha: Api c', Udāyi, tiṭṭhatu pubbanto, tiṭṭhatu aparanto; dhammaɱ desessāmi:-- Imasmiɱ sati idaɱ hoti; imass' uppādā idaɱ upapajjati; imasmiɱ asati idaɱ na hoti; imassa nirodhā idaɱ nirujjhatīti; tañ ca pana me bhiyyosomattāya na pakkhāyati. Appeva nāmāhaɱ, bhante, sake ācariyake Bhagavato cittaɱ ārādheyyaɱ pañhassa veyyākaraṇenāti.

Kin ti pana te, Udāyi, sake ācariyake hotīti?

Amhākaɱ, bhante, sake ācariyake evaɱ hoti: Ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo ti.

Yaɱ pana te etaɱ, Udāyi, sake ācariyake evaɱ hoti: Ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo ti, — katamo so paramo vaṇṇo ti?

Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti.

Katamo pana so, Udāyi, vaṇṇo, yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthīti?

[page 033]

Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti.

Dīghā pi kho te esā, Udāyi, phareyya. Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro va paṇītataro vā na 'tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaɱ na paññāpesi.

Seyyathāpi, Udāyi, puriso evaɱ vadeyya:-- Ahaɱ yā imasmiɱ janapade janapadakalyāṇī, taɱ icchāmi taɱ kāmemīti. Tam enaɱ evaɱ vadeyyuɱ:-- Ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ: Khattiyī vā brāhmaṇī vā vessī vā suddī vā ti? Iti puṭṭho No ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ:-- Ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ: Evaɱnāmā evaɱgottā iti vā ti, — pe — dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā ti? Amukasmiɱ gāme vā nigame vā nagare vā ti? Iti puṭṭho No ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ:-- Ambho purisa, yaɱ tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kamesīti? Iti puṭṭho Āmāti vadeyya. — Taɱ kim maññasi, Udāyi? Nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti?

Addhā kho, bhante, evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti?

Evam eva kho tvaɱ, Udāyi: Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaɱ na paññāpesīti.

Seyyathāpi, bhante, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; evaɱvaṇṇo attā hoti arogo param maraṇā ti.

Taɱ kim maññasi, Udāyi? Yo vā maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca;

[page 034]

yo vā rattandhakāratimisāya kimi khajjopanako, — imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bhante, rattandhakāratimisāya kimi khajjopanako, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Udāyi? Yo vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, — imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bhante, rattandhakāratimisāya telappadīpo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Udāyi? Yo vā rattandhakāratimisāya telappadīpo, yo vā rattandakāratimisāya mahā aggikkhandho, — imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bhante, rattandhakāratimisāya mahā aggikkhandho, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Udāyi? Yo vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamayaɱ viddhe vigatavalāhake deve osadhitārakā, — imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yāyaɱ, bhante, rattiyā paccūsasamayaɱ viddhe vigatavalāhake deve osadhitārakā, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Udāyi? Yā vā rattiyā paccūsasamayaɱ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu 'posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bhante, tadahu 'posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

[page 035]

Taɱ kim maññasi, Udāyi? Yo vā tadahu 'posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando, yo vā vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaɱ suriyo, -imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bhante, vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaɱ suriyo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti?

Ato kho te, Udāyi, bahūhi bahutarā devā ye imesaɱ candimasuriyānaɱ ābhā nānubhonti, tyāhaɱ pajānāmi. Atha ca panāhaɱ na vadāmi: Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthīti. Atha ca pana tvaɱ, Udāyi: Yvāyaɱ vaṇṇo kiminā khajjopanakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaɱ na paññāpesīti.

Acchidaɱ Bhagavā kathaɱ. Acchidaɱ Sugato kathan ti.

Kim pana tvaɱ, Udāyi, evaɱ vadasi: Acchidaɱ Bhagavā kathaɱ? acchidam Sugato kathan ti?

Amhākaɱ, bhante, sake ācariyake evaɱ hoti: Ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo ti. Te mayaɱ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā ti.

Kiɱ pan', Udāyi, atthi ekantasukho loko? Atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Amhākaɱ, bhante, sake ācariyake evaɱ hoti: Atthi ekantasukho loko; atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Katamā pana sā, Udāyi, ākāravatī paṭipadā ekantasukassa lokassa sacchikiriyāyāti?

Idha, bhante, ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, adinnādānaɱ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti,

[page 036]

musāvādaɱ pahāya musāvādā paṭivirato hoti, aññataraɱ vā pana tapoguṇaɱ samādāya vattati. Ayaɱ kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Taɱ kim maññasi, Udāyi? Yasmiɱ samaye pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vā ti? — Sukhadukkhī, bhante.

Taɱ kim maññasi, Udāyi? Yasmiɱ samaye adinnādānaɱ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vā ti? — Sukhadukkhī, bhante.

Taɱ kim maññasi, Udāyi? Yasmiɱ samaye kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vā ti?

-- Sukhadukkhī bhante.

Taɱ kim maññasi, Udāyi? Yasmiɱ samaye musāvādaɱ pahāya musāvādā paṭivirato hoti, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vā ti? — Sukhadukkhī, bhante.

Taɱ kim maññasi, Udāyi? Yasmiɱ samaye aññataraɱ tapoguṇaɱ samādāya vattati, ekantasukhī vā tasmiɱ samaye attā hoti sukhadukkhī vā ti? — Sukkhadukkhī, bhante.

Taɱ kim maññasi, Udāyi? Api nu kho vokiṇṇasukhadukkhaɱ paṭipadaɱ āgamma ekantasukhassa lokassa sacchikiriyā hotīti?

Acchidaɱ Bhagavā kathaɱ. acchidaɱ Sugato kathan ti.

Kim pana tvaɱ, Udāyi, evaɱ vadasi: Acchidaɱ Bhagavā kathaɱ. acchidaɱ Sugato kathan ti.

Amhākaɱ, bhante, sake ācariyake evaɱ hoti: Atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. Te mayaɱ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā pi. Kim pana, bhante, atthi ekantasukho loko? Atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

[page 037]

Atthi kho, Udāyi, ekantasukho loko; atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Idh', Udāyi, bhikkhu vivicc' eva kāmehi — pe — paṭhamajjhānaɱ upasampajja viharati; vitakkavicārānaɱ vūpasamā — pe — dutiyajjhānaɱ — pe — tatiyajjhānaɱ upasampajja viharati. Ayaɱ kho sā, Udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Na kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato hi 'ssa, bhante. ettāvatā ekantasukho loko hotīti.

Na khvāssa, Udāyi, ettāvatā ekantasukho loko sacchikato hoti; ākāravatī tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Evam vutte. Sakuludāyissa paribbājakassa parisā unnādinī uccāsaddā mahāsaddā ahosi:-- Ettha mayaɱ anassāma sācariyakā; ettha mayaɱ anassāma sācariyakā; na mayaɱ ito bhiyyo uttaritaraɱ pajānāmāti. Atha kho Sakuludāyi paribbājako te paribbājake appasadde katvā Bhagavantaɱ etad avoca: Kittāvatā pan' assa, bhante, ekantasukho loko sacchikato hotīti?

Idh', Udāyi, bhikkhu sukhassa ca pahānā --pe-catutthajjhānaɱ upasampajja viharati; yāvatā devatā ekantasukhaɱ lokaɱ uppannā, tāhi devatāhi saddhiɱ santiṭṭhati sallapati sākacchaɱ samāpajjati. Ettāvatā khvāssa, Udāyi, ekantasukho loko sacchikato hotīti.

Etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaɱ carantīti?

Na kho, Udāyi, etassa ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. Atthi kho, Udāyi, aññe va dhammā uttaritarā ca paṇītatarā ca yesaɱ sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ carantīti.

[page 038]

Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesam sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaɱ carantīti?

Idh', Udāyi, Tathāgato loke uppajjati, arahaɱ sammāsambuddho, vijjācaraṇasampanno sugato lokavidū, anuttaro purisadammasārathi, satthā devamanussānaɱ buddho bhagavā — pe — so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi — pe — paṭhamajjhānaɱ upasampajja viharati. Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. Puna ca paraɱ. Udāyi, bhikkhu vitakkavicārānaɱ vūpasamā — pe — dutiyajjhānaɱ, tatiyajjhānaɱ, catuṭṭhajjhānaɱ upasampajja viharati. Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati; seyyathīdaɱ: ekam pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Ayaɱ pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathā kammūpage satte pajānāti. Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ caranti. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So: idaɱ dukkhan ti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti — pe — ayaɱ dukkhanirodho ti, — pe — ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti; ime āsavā ti yathābhūtaɱ pajānāti; ayaɱ āsavasamudayo ti

[page 039]

— pe — ayaɱ āsavanirodho ti — pe — ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati; vimuttasmiɱ vimuttam iti ñāṇaɱ hoti; Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. Ayaɱ kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyā hetu bhikkhū mayi brahmacariyaɱ caranti.

Ime kho, Udāyi, dhammā uttaritarā ca paṇītatarā ca, yesaɱ sacchikiriyāhetu bhikkhū mayi brahmacariyaɱ carantīti.

Evaɱ vutte, Sakuludāyi paribbājako Bhagavantaɱ etad avoca:-- Abhikkantaɱ, bhante; abhikkantaɱ, bhante. Seyyathāpi, bhante, nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rupāni dakkhintīti;-evam evaɱ Bhagavatā anekapariyāyena dhammo pakāsito.

Esāhaɱ, bhante, Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca. Labheyyāhaɱ, bhante, Bhagavato santike pabbajjaɱ, labheyyaɱ upasampadan ti.

Evaɱ vutte Sakuludāyissa paribbājakassa parisā Sakuludāyiɱ paribbājakaɱ etad avoca:-- Mā, bhavaɱ Udāyi, samaṇe Gotame brahmacariyaɱ cari; mā, bhavaɱ Udāyi, ācariyo hutvā antevāsīvāsaɱ vasi. Seyyathāpi nāma maṇiko hutvā uddekaniko assa, evaɱ sampadam etaɱ bhoto Udāyissa bhavissati. Mā bhavaɱ Udāyi samaṇe Gotame brahmacariyaɱ cari; mā bhavaɱ Udāyi ācariyo hutvā antevāsīvāsaɱ vasīti. Iti-h-idaɱ Sakuludāyissa paribbājakassa parisā Sakuludāyiɱ paribbājakaɱ antarāyam akāsi Bhagavati brahmacariye ti.

CŪḶASAKULUDĀYISUTTAṂ NAVAMAṂ.

[page 040]

 


 

LXXX. Vekhanassa Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyam viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Vekhanasso paribbājako yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Vekhanasso paribbājako Bhagavato santike udānaɱ udānesi:-- Ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo ti.

Kiɱ pana tvaɱ, Kaccāna, evaɱ vadasi: Ayaɱ paramo vaṇṇo, ayaɱ paramo vaṇṇo ti? Katamo so paramo vaṇṇo ti?

Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti.

Katamo pana so, Kaccāna, vaṇṇo yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthīti?

Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti.

Dīghā pi kho te esā, Kaccāna, phareyya. Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaɱ na paññāpesi.

Seyyathāpi, Kaccāna, puriso evaɱ vadeyya:-- Ahaɱ yā imasmiɱ janapade janapadakalyāṇī, taɱ icchāmi taɱ kāmemīti.

Tam enaɱ evaɱ vadeyyuɱ:-- Ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāṇiɱ: Khattiyī vā brāhmaṇī vā vessī vā suddī vā ti? Iti puṭṭho No ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ:-- Ambho purisa, yaɱ tvaɱ janapadakalyāṇiɱ icchasi kāmesi, jānāsi taɱ janapadakalyāniɱ: Evaɱ-nāmā evaɱ-gottā iti vā ti — pe — dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā ti? Amukasmiɱ gāme vā nigame vā nagare vā ti? Iti puṭṭho No ti vadeyya. Tam enaɱ evaɱ vadeyyuɱ:-- Ambho purisa, yaɱ tvaɱ na jānāsi na passasi, taɱ tvaɱ icchasi kāmesīti? Iti puṭṭho Āmāti vadeyya. — Taɱ kim maññasi,

[page 041]

Kaccāna? Nanu evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti?

Addhā kho, bho Gotama, evaɱ sante tassa purisassa appāṭihīrakataɱ bhāsitaɱ sampajjatīti.

Evam eva kho tvaɱ, Kaccāna: Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 'tthi, so paramo vaṇṇo ti vadasi, tañ ca vaṇṇaɱ na paññāpesīti.

Seyyathāpi, bho Gotama, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; evaɱvaṇṇo attā hoti arogo param maraṇā ti.

Taɱ kim maññasi, Kaccāna? Yo vā maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca, yo vā rattandhakāratimisāya kimi khajjopanako, — imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bho Gotama, rattandhakāratimisāya kimi khajjopanako, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Kaccāna? Yo vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, imesam ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bho Gotama, rattandhakāratimisāya telappadīpo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Kaccāna? Yo vā rattandhakāratimisāya telappadīpo, yo vā rattandhakāratimisāya mahā aggikkhandho, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bho Gotama, rattandhakāratimisāya mahā aggikkhandho, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Kaccāna? Yo vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamayaɱ viddhe vigatavalāhake deve osadhitārakā,

[page 042]

imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yāyaɱ, bho Gotama, rattiyā paccūsasamayaɱ viddhe vigatavalāhake deve osadhitārakā, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cati.

Taɱ kim maññasi, Kaccāna? Yo vā rattiyā paccūsasamayaɱ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu 'posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bho Gotama, tadahu 'posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Taɱ kim maññasi, Kaccāna? Yo vā tadahu 'posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaɱ cando, yo vā vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaɱ suriyo, imesaɱ ubhinnaɱ vaṇṇānaɱ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaɱ, bho Gotama, vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaɱ suriyo, ayaɱ imesaɱ ubhinnaɱ vaṇṇānaɱ abhikkantataro ca paṇītataro cāti.

Ato kho te, Kaccāna, bahūhi bahutarā devā, ye imesaɱ candimasuriyānaɱ ābhā nānubhonti, tyāhaɱ pajānāmi. Atha ca panāhaɱ na vadāmi: Yasmā vaṇṇā añño vaṇṇo uttaritaro ca paṇītataro ca na 'tthīti. Atha ca pana tvaɱ, Kaccāna: Yvāyaɱ vaṇṇo kiminā khajjopanakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaɱ na paññāpesīti.

Pañca kho ime, Kaccāna, kāmaguṇā. Katame pañca?

-- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā; sotaviññeyyā saddā — pe --; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

[page 043]

Ime kho, Kaccāna, pañca kāmaguṇā. Yaɱ kho, Kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, idaɱ vuccati kāmasukhaɱ. Iti kāmehi kāmasukhaɱ kāmasukhā kāmaggasukhaɱ tattha aggam akkhāyatīti.

Evaɱ vutte Vekhanasso paribbājako Bhagavantaɱ etad avoca:-- Acchariyaɱ, bho Gotama, abbhutaɱ, bho Gotama.

Yāva subhāsitaɱ c' idaɱ bhoto Gotamena:-- Kāmehi kāmasukhaɱ kāmasukhā kāmaggasukhaɱ tattha aggam akkhāyatīti.

Dujjānaɱ kho etaɱ, Kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarūcikena aññatrayogena aññathācariyakena kāmaɱ vā kāmasukhaɱ vā kāmaggasukhaɱ vā.

Ye kho te, Kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthāparikhīṇabhavasaṅyojanā sammadaññāvimuttā, te kho etaɱ jāneyyuɱ: Kāmaɱ vā kāmasukhaɱ vā kāmaggasukhaɱ vā ti.

Evaɱ vutte Vekhanasso paribbājako kupito anattamano Bhagavantaɱ yeva khuɱsento Bhagavantaɱ yeva vambhento Bhagavantaɱ yeva vadamāno: Samaṇo ca Gotamo pāpito bhavissatīti, Bhagavantaɱ etad avoca:-- Evam eva pan' idh' eke samaṇabrāhmaṇā ajānantā pubbantaɱ apassantā aparantaɱ, atha ca pana: Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthāttāyāti paṭijānanti; Tesaɱ idaɱ bhāsitaɱ hassakaɱ yeva sampajjati nāmakaɱ yeva sampajjati rittakaɱ yeva sampajjati tucchakaɱ yeva sampajjatīti.

Ye kho te, Kaccāna, samaṇabrāhmaṇā ajānantā pubbantaɱ apassantā aparantaɱ:

[page 044]

Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmāti paṭijānanti; tesaɱ so yeva sahadhammiko niggaho hoti. Api ca, Kaccāna, tiṭṭhatu pubbanto tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujjujātiko: Aham anusāsāmi, ahaɱ dhammaɱ desemi; yathānusiṭṭhaɱ tathā paṭipajjamāno na cirass' eva sāmañ ñeva ñassati sāmaɱ dakkhīti. Evaɱ kira sammā bandhanā vippamokkho hoti yadidaɱ avijjābandhanā. Seyyathāpi, Kaccāna, daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi; tassa vuddhim anvāya indriyānaɱ paripākam anvāya tāni bandhanāni mucceyyuɱ; so mokkho 'mhīti kho jāneyya no ca bandhanaɱ;-- evam eva kho, Kaccāna, etu viññū puriso asaṭho amāyāvī ujjujātiko: Ahaɱ anusāsāmi, ahaɱ dhammam desemi; yathānusiṭṭhaɱ tathā paṭipajjamāno na cirass' eva sāmañ ñeva ñassati sāmaɱ dakkhīti. Evaɱ kira sammā bandhanā vippamokkho hoti yadidam avijjābandhanā ti.

Evaɱ vutte Vekhanasso paribbājako Bhagavantaɱ etad avoca:-- Abhikkantaɱ, bho Gotama, abhikkantaɱ, bho Gotama, — pe — upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

VEKHANASSASUTTAṂ DASAMAṂ.

PARIBBĀJAKAVAGGO TATIYO.

[page 045]

 


 

4. Rāja Vagga

LXXXI. Ghaṭīkāra Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ carati mahatā bhikkhusaɱghena saddhiɱ. Atha kho Bhagavā maggā okkamma aññatarasmiɱ padese sitaɱ pātvākāsi. Atha kho āyasmato Ānandassa etad ahosi:-- Ko nu kho hetu, ko paccayo Bhagavato sitassa pātukammāya? Na akāraṇena Tathāgatā sitaɱ pātukarontīti. Atha kho āyasmā Ānando ekaɱsaɱ cīvaraɱ katvā yena Bhagavā ten' añjalim paṇāmetvā Bhagavantaɱ etad avoca:-- Ko nu kho, bhante, hetu, ko paccayo Bhagavato sitassa pātukammāya? Na akāraṇena Tathāgatā sitaɱ pātukarontīti.

Bhūtapubbaɱ, Ānanda, imasmiɱ padese Vebhaḷiṅgaɱ nāma gāmanigamo ahosi iddho c' eva phīto ca bahujano ākiṇṇamanusso. Vebhaḷiṅgaɱ kho, Ānanda, gāmanigamaɱ Kassapo bhagavā arahaɱ sammā-sambuddho upanissāya vihāsi. Idha sudaɱ, Ānanda, Kassapassa bhagavato arahato sammā-sambuddhassa ārāmo ahosi. Idha sudaɱ, Ānanda, Kassapo bhagavā arahaɱ sammā-sambuddho nisinnako bhikkhusaɱghaɱ ovadatīti.

Atha kho āyasmā Ānando catugguṇā saɱghāṭiɱ paññāpetvā Bhagavantaɱ etad avoca:-- Tena hi, bhante, Bhagavā nisīdatu. Evāyaɱ bhūmippadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatīti. Nisīdi Bhagavā paññatte āsane. Nisajja kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi: — Bhūtapubbaɱ, Ānanda, imasmiɱ padese Vebhaḷiṅgaɱ nāma gāmanigamo ahosi iddho c' eva phīto ca bahujano ākiṇṇamanusso. Vebhaḷiṅgaɱ kho, Ānanda, gāmanigamaɱ Kassapo bhagavā arahaɱ sammā-sambuddho upanissāya vihāsi. Idha sudaɱ, Ānanda, Kassapassa bhagavato arahato sammā-sambuddhassa ārāmo ahosi. Idha sudaɱ, Ānanda, Kassapo bhagavā arahaɱ sammā-sambuddho nisinnako bhikkhusaɱghaɱ ovadati.

[page 046]

Vebhaḷiṅge kho, Ānanda, gāmanigame Ghaṭīkāro nāma kumbhakāro Kassapassa bhagavato arahato sammā-sambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko.

Ghaṭīkārassa kho, Ānanda, kumbhakārassa Jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ āmantesi:-- Āyāma, samma Jotipāla, Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaɱkamissāma; sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato sammā-sambuddhassāti. Evaɱ vutte, Ānanda, Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāram etad avoca:-- Alaɱ, samma Ghaṭīkāra; kiɱ pana tena muṇḍakena samaṇakena diṭṭhenāti? Dutiyam pi kho, Ānanda, — pe — tatiyam pi kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ etad avoca:-- Āyāma, samma Jotipāla, Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya upasaɱkamissāma; sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato sammā-sambuddhassāti. Tatiyaɱ pi kho, Ānanda. Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:-- Alaɱ, samma Ghaṭīkāra; kiɱ pana tena muṇḍakena samaṇakena diṭṭhenāti?

Tena hi, samma Jotipāla, sottiɱ sināniɱ ādāya nadiɱ gamissāma sināyitun ti. Evaɱ sammāti kho, Ānanda, Jotipālo māṇavo Ghaṭīkārassa kumbhakārassa paccassosi.

Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo sottiɱ sināniɱ ādāya nadiɱ agamaɱsu sināyituɱ.

Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ āmantesi:-- Ayaɱ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. Āyāma, samma Jotipāla, Kassapaɱ bhagavantaɱ arahantaɱ sammā-sambuddhaɱ dassanāya upasaɱkamissāma. Sādhusammatam hi me tassa Bhagavato dassanaɱ arahato sammā-sambuddhassāti.

Evam vutte, Ānanda, Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:-- Alaɱ, samma Ghaṭīkāra, kiɱ pana tena muṇḍakena samaṇakena diṭṭhenāti?

[page 047]

Dutiyam pi kho, Ānanda, — pe — tatiyam pi kho, Ānanda. Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ etad avoca:-- Ayaɱ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. Āyāma, samma Jotipāla, Kassapaɱ bhagavantaɱ arahantaɱ sammā-sambuddhaɱ dassanāya upasaɱkamissāma. Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato sammā-sambuddhassāti. Tatiyam pi kho, Ānanda, Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:-Alaɱ. samma Ghaṭīkāra, kiɱ pana tena muṇḍakena samaṇakena diṭṭhenāti? Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ ovaṭṭikāya parāmasitvā etad avoca:-- Ayaɱ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. Āyāma, samma Jotipāla, Kassapaɱ bhagavantaɱ arahantaɱ sammā-sambuddhaɱ dassanāya upasaɱkamissāma. Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato sammā-sambuddhassāti. Atha kho, Ānanda, Jotipālo māṇavo ovaṭṭikaɱ viniveṭhetvā Ghaṭīkāraɱ kumbhakāraɱ etad avoca:-- Alaɱ, samma Ghaṭīkāra; kiɱ pana tena muṇḍakena samaṇakena diṭṭhenāti? Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotilālaɱ māṇavaɱ sīsanahātaɱ kesesu parāmasitvā etad avoca:-- Ayaɱ. samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. Ayāma. samma Jotipāla, Kassapaɱ bhagavantaɱ arahantaɱ sammā-sambuddhaɱ dassanāya upasaɱkamissāma.

Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato sammā-sambuddhassāti. Atha kho, Ānanda, Jotipālassa māṇavassa etad ahosi:-- Acchariyaɱ vata bho, abbhutaɱ vata bho. Yatra hi nāmāyaɱ Ghaṭīkāro kumbhakāro ittarajacco samāno amhākaɱ sīsanahātānaɱ kesesu parāmasitabbaɱ maññissati; na vat' idaɱ orakaɱ maññe bhavissatīti; Ghaṭīkāraɱ kumbhakāraɱ etad avoca:-- Yāvetadohi pi, samma Ghaṭīkārāti. Yāvetadohi pi, samma Jotipāla, tathā hi pana me sādhusammataɱ tassa Bhagavato dassanaɱ arahato sammāsambuddhassāti.

[page 048]

Tena hi, samma Ghaṭīkāra, muñca; gamissāmāti.

Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo bhagavā arahaɱ sammā-sambuddho ten' upasaɱkamiɱsu. Upasaɱkamitvā Ghaṭīkāro kumbhakāro Kassapaɱ bhagavantaɱ arahantaɱ sammā-sambuddhaɱ abhivādetvā ekamantaɱ nisīdi. Jotipālo pana māṇavo Kassapena bhagavatā arahatā sammāsambuddhena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho, Ānanda, Ghaṭīkāro kumbhakāro Kassapaɱ bhagavantaɱ arahantaɱ sammā-sambuddhaɱ etad avoca:-- Ayaɱ me, bhante, Jotipālo māṇavo sahāyo piyasahāyo; imassa Bhagavā dhammaɱ desetūti. Atha kho, Ānanda, Kassapo bhagavā arahaɱ sammā-sambuddho Ghaṭīkārañ ca kumbhakāraɱ Jotipālañ ca māṇavaɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi.

Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā Kassapassa bhagavato arahato sammāsambuddhassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

Atha kho, Ānanda, Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:-- Imaɱ nu tvaɱ, samma Ghaṭīkāra, dhammaɱ suṇanto, atha ca pana na agārasmā anagāriyaɱ pabbajasīti?

Nanu maɱ, samma Jotipāla, jānāsi: Andhe jiṇṇe mātāpitaro posemīti?

Tena hi, samma Ghaṭīkāra, ahaɱ agārasmā anāgariyaɱ pabbajissāmīti.

Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo bhagavā arahaɱ sammāsambuddho ten' upasaɱkamiɱsu;

[page 049]

upasaɱkamitvā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho, Ānanda, Ghaṭīkāro kumbhakāro Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etad avoca:-- Ayaɱ me, bhante, Jotipālo māṇavo sahāyo piyasahāyo. Imaɱ Bhagavā pabbājetūti.

Alattha kho, Ānanda, Jotipālo māṇavo Kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaɱ alattha upasampadaɱ. Atha kho, Ānanda, Kassapo bhagavā arahaɱ sammāsambuddho acirūpasampanne Jotipāle māṇave addhamāsūpasampanne Vebhaḷiṅge yathābhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmi; anupubbena cārikaɱ caramāno yena Bārāṇasī tad avasari.

Tatra sudaɱ, Ānanda, Kassapo bhagavā arahaɱ sammāsambuddho Bārāṇasiyaɱ viharati Isipatane Migadāye. Assosi kho, Ānanda, Kikī Kāsirājā: Kassapo kira bhagavā arahaɱ sammāsambuddho Bārāṇasiɱ anuppatto Bārāṇasiyaɱ viharati Isipatane Migadāye ti. Atha kho, Ānanda, Kikī Kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi Bārāṇasiyā niyyāsi mahatā rājānubhāvena Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ dassanāya; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Kassapo bhagavā arahaɱ sammāsambuddho ten' upasaɱkami; upasaɱkamitvā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho, Ānanda, Kikiɱ Kāsirājānaɱ Kassapo bhagavā arahaɱ sammāsambuddho dhammīyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho, Ānanda, Kikī Kāsirājā Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito sammuttejito sampahaɱsito Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etad avoca:--

[page 050]

Adhivāsetu me, bhante, Bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti. Adhivāsesi kho, Ānanda, Kassapo bhagavā arahaɱ sammāsambuddho tuṇhībhāvena. Atha kho, Ānanda, Kikī Kāsirājā Kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaɱ viditvā uṭṭhāy' āsanā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho, Ānanda, Kikī Kāsirājā tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā paṇḍumuṭikassa sālino vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ Kassapassa bhagavato arahato sammāsambuddhassa kālaɱ ārocāpesi: Kālo, bhante, niṭṭhitaɱ bhattan ti.

Atha kho, Ānanda, Kassapo bhagavā arahaɱ sammāsambuddho pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Kikissa Kāsirañño nivesanaɱ ten' upasaɱkami; upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena.

Atha kho, Ānanda, Kikī Kāsirājā buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho, Ānanda, Kikī Kāsirājā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho, Ānanda, Kikī Kāsirājā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etad avoca:-- Adhivāsetu me, bhante, Bhagavā Bārāṇasiyaɱ vassāvāsaɱ, evarūpaɱ saɱghassa upaṭṭhānaɱ bhavissatīti.

Alaɱ, mahārāja, adhivuttho me vassāvāso ti. Dutiyam pi kho, Ānanda, — pe — tatiyam pi kho, Ānanda, Kikī Kāsirājā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etad avoca:-- Adhivāsetu me, bhante, Bhagavā Bārāṇasiyaɱ vassāvāsaɱ, evarūpaɱ saɱghassa upaṭṭhānaɱ bhavissatīti.

Alaɱ, mahārāja; adhivuttho me vassāvāso ti. Atha kho, Ānanda, Kikissa Kāsirañño: Na me Kassapo bhagavā arahaɱ sammāsambuddho adhivāseti Bārāṇasiyaɱ vassāvāsan ti,

[page 051]

ahu-d-eva aññathattaɱ ahu domanassaɱ. Atha kho, Ānanda, Kikī Kāsirājā Kassapaɱ bhagavantaɱ arahantaɱ sammāsambuddhaɱ etad avoca:-- Atthi nu te, bhante, añño koci mayā upaṭṭhākataro ti? Atthi, mahārāja, Vebhaḷiṅgaɱ nāma gāmanigamo; tattha Ghaṭīkāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. Tuyhaɱ kho pana, mahārāja: Na me Kassapo bhagavā arahaɱ sammāsambuddho adhivāseti Bārāṇasiyaɱ vassāvāsan ti atthi aññathattaɱ atthi domanassaɱ; tayidaɱ Ghaṭīkāre kumbhakāre na 'tthi na ca bhavissati. Ghaṭīkāro kho, mahārāja, kumbhakāro buddhaɱ saraṇaɱ gato dhammaɱ saraṇaɱ gato saɱghaɱ saraṇaɱ gato. Ghaṭīkaro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato.

Ghaṭīkāro kho mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme — pe — saɱghe, ariyakantehi sīlehi samannāgato. Ghaṭīkāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho dukkhasamudaye nikkaṅkho dukkhanirodhe nikkaṅkho dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.

Ghaṭīkāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. Ghaṭīkāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato. Ghaṭīkāro kho, mahārāja, kumbhakāro na musalena na sahatthā paṭhaviɱ khanati. Yaɱ hoti kūlapaluggaɱ vā mūsikukkuro vā taɱ kāmena āharitvā bhājanaɱ karitvā evam āha:-- Ettha yo icchati taṇḍulapabhivattāni vā mugga.

pabhivattāni vā kāḷāyapabhivattāni vā nikkhipitvā yaɱ icchati taɱ haratūti. Ghaṭīkāro kho, mahārāja, kumbhakāro andhe jiṇṇe mātāpitaro poseti.

[page 052]

Ghaṭīkāro kho, mahārāja, kumbhakāro pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Ekam idāhaɱ, mahārāja, samayaɱ Vebhaḷiṅge gāmanigame viharāmi. Atha khvāhaɱ, mahārāja, pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Ghaṭīkārassa kumbhakārassa mātāpitaro ten upasaɱkamiɱ, upasaɱkamitvā Ghaṭīkārassa kumbhakārassa mātāpitaro etad avocaɱ:-- Handa ko nu kho ayaɱ bhaggavo gato ti? — Nikkhanto kho te, bhante, upaṭṭhāko: ato kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjāti. — Atha khvāhaɱ, mahārāja, kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy' āsanā pakkāmiɱ. Atha kho, mahārāja, Ghaṭīkāro kumbhakāro yena mātāpitaro ten' upasaɱkami, upasaɱkamitvā mātāpitaro etad avoca:-- Ko kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy' āsanā pakkanto ti? — Kassapo, tāta, bhagavā arahaɱ sammāsambuddho kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy' āsanā pakkanto ti. — Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-Lābhā vata me suladdhaɱ vata me yassa me Kassapo bhagavā arahaɱ sammāsambuddho evaɱ abhivissattho ti.

Atha kho, mahārāja, Ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ pītisukhaɱ na vijahi sattāhaɱ mātāpitunnaɱ.

Ekam idāhaɱ, mahārāja, samayaɱ tatth' eva Vebhaḷiṅge gāmanigame viharāmi. Atha khvāhaɱ, mahārāja, pubbaṇhāsamayam nivāsetvā pattacīvaraɱ ādāya yena Ghaṭīkārassa kumbhakārassa mātāpitaro ten' upasaɱkamiɱ, upasaɱkamitvā Ghaṭīkārassa kumbhakārassa mātāpitaro etad avocaɱ:-Handa ko nu kho ayaɱ bhaggavo gato ti? — Nikkhanto kho te, bhante, upaṭṭhāko; ato kaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjāti. — Atha khvāhaɱ, mahārāja, kaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy' āsanā pakkāmiɱ.

[page 053]

Atha kho, mahārāja, Ghaṭīkaro kumbhakāro yena mātāpitaro ten' upasaɱkami, upasaɱkamitvā mātāpitaro etad avoca:-- Ko kaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto ti? — Kassapo, tāta, bhagavā arahaɱ sammāsambuddho kaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy' āsanā pakkanto ti. — Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me suladdhaɱ vata me yassa me Kassapo bhagavā arahaɱ sammāsambuddho evaɱ abhivissattho ti. Atha kho, mahārāja, Ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ pītisukhaɱ na vijahi sattāhaɱ mātāpitunnaɱ.

Ekam idāhaɱ, mahārāja, samayaɱ tatth' eva Vebhaḷiṅge gāmanigame viharāmi. Tena kho pana samayena kuṭī ovassati.

Atha khvāhaɱ, mahārāja, bhikkhū āmantesiɱ:-- Gacchatha.

bhikkhave, Ghaṭīkārassa kumbhakārassa nivesane tiṇam jānathāti. Evaɱ vutte, mahārāja, bhikkhū maɱ etad avocuɱ: — Na 'tthi kho, bhante, Ghaṭīkārassa kumbhakārassa nivesane tiṇaɱ; atthi ca khvāssa āvesanaɱ tiṇacchadanan ti. Gacchatha, bhikkhave, Ghaṭīkārassa kumbhakārassa āvesanaɱ uttiṇaɱ karothāti. Atha kho te, mahārāja, bhikkhū Ghaṭīkārassa kumbhakārassa āvesanaɱ uttiṇam akaɱsu. Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa mātāpitaro bhikkhū etad avocuɱ: Ke āvesanaɱ uttiṇaɱ karotīti? -Bhikkhū: Bhagini, Kassapassa bhagavato arahato sammāsambuddhassa kuṭī ovassatīti. — Haratha, bhante, haratha bhadramukhā ti. Atha kho, mahārāja, Ghaṭīkāro kumbhakāro yena mātāpitaro ten upasaɱkami, upasaɱkamitvā mātāpitaro etad avoca:-- Ke āvesanaɱ uttiṇaɱ akaɱsūti? — Bhikkhū, tāta: Kassapassa bhagavato arahato sammāsambuddhassa kuṭī ovassatīti. Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me, suladdhaɱ vata me.

yassa me Kassapo bhagavā arahaɱ sammāsambuddho evaɱ abhivissattho ti. Atha kho, mahārāja, Ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ pītisukhaɱ na vijahi sattāhaɱ mātāpitunnaɱ.

[page 054]

Atha kho taɱ, mahārāja, āvesanaɱ sabbaɱ temāsaɱ ākāsacchadanaɱ aṭṭhāsi na cātivassi. Evarūpo ca, mahārāja, Ghaṭīkāro kumbhakāro ti.

Lābhā, bhante, Ghaṭīkārassa kumbhakārassa, suladdhaɱ lābhā, bhante, Ghaṭīkārassa kumbhakārassa yassa Bhagavā evaɱ abhivissattho ti.

Atha kho, Ānanda, Kikī Kāsirājā Ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadūpiyañ ca sūpeyyaɱ. Atha kho te, Ānanda, rājapurisā Ghaṭīkāraɱ kumbhakāraɱ upasaɱkamitvā etad avocuɱ:-- Imāni te, bhante, pañcamattāni taṇḍulavāhasatāni Kikinā Kāsirājena pahitāni paṇḍumuṭikassa sālino tadūpiyan ca sūpeyyaɱ, tāni, bhante, patigaṇhātūti. Rājā kho bahukicco bahukaraṇīyo: Alaɱ me rañño va hotūti.

Siyā kho pana te, Ānanda, evam assa: Añño nūna tena samayena Jotipālo māṇavo ahosīti. Na kho pan' etaɱ, Ānanda, evaɱ daṭṭhabbaɱ. Ahaɱ tena samayena Jotipālo māṇavo ahosin ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

GHAṬ§KĀRA-SUTTAṂ PAṬHAMAṂ.

 


 

LXXXII. Raṭṭhapāla Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kurūsu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ yena Thullakoṭṭhitaɱ nāma Kurūnaɱ nigamo tad avasari. Assosuɱ kho Thullakoṭṭhitakā brāhmaṇagahapatikā:-- Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kurūsu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ Thullakoṭṭhitaɱ anuppatto.

[page 055]

Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato — iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajam sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti.

Atha kho Thullakoṭṭhitakā brāhmaṇagahapatikā yena Bhagavā ten' upasaɱkamiɱsu, upasaɱkamitvā app' ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, app' ekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, app' ekacce yena Bhagavā ten' añjalim paṇāmetvā ekamantaɱ nisīdiɱsu, app' ekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app' ekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

Ekamantaɱ nisinne kho Thullakoṭṭhitake brāhmaṇagahapatike Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi.

Tena kho pana samayena Raṭṭhapālo nāma kulaputto tasmiɱ yeva Thullakoṭṭhite aggakulikassa putto tissaɱ parisāyaɱ nisinno hoti. Atha kho Raṭṭhapālassa kulaputtassa etad ahosi:-- Yathā yathā khvāhaɱ Bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ; yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti.

Atha kho Thullakoṭṭhitakā brāhmaṇagahapatikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.

[page 056]

Atha kho Raṭṭhapālo kulaputto acirapakkantesu Thullakoṭṭhitakesu brāhmaṇagahapatikesu yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Raṭṭhapālo kulaputto Bhagavantaɱ etad avoca:-- Yathā yathā 'haɱ, bhante, Bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Icchām' ahaɱ, bhante, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Labheyyāhaɱ, bhante, Bhagavato santike pabbajjaɱ, labheyyaɱ upasampadan ti.

Anuññāto si pana tvaɱ, Raṭṭhapāla, mātāpitūhi agārasmā anagāriyaɱ pabbajjāyāti?

Na kho ahaɱ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaɱ pabbajjāyāti.

Na kho, Raṭṭhapāla, Tathāgatā ananuññātaɱ mātāpitūhi pabbājentīti.

Svāhaɱ, bhante, tathā karissāmi yathā maɱ mātāpitaro anujānissanti agārasmā anagāriyaɱ pabbajjāyāti. Atha kho Raṭṭhapālo kulaputto uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena mātāpitaro ten' upasaɱkami, upasaɱkamitvā mātāpitaro etad avoca:-- Ammatātā, yathā yathā 'haɱ Bhagavatā dhammam desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ; icchām' ahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajjuɱ. Anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyāti. Evaɱ vutte Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ:-- Tvaɱ kho, tāta Ratthapāla, amhākaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. [Ehi tvaɱ, tāta Raṭṭhapāla, bhuñja ca piva ca parivārehi ca,

[page 057]

bhuñjanto pivanto parivārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya]; maraṇena pi te mayaɱ akāmakā vinā bhavissāma. Kiɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti?

Dutiyam pi kho — pe — tatiyaɱ pi kho Raṭṭhapālo kulaputto mātāpitaro etad avoca:-- Ammatātā, yathā yathā 'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ; icchām' ahaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyāti. Tatiyam pi kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ: — Tvaɱ kho, tāta Raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. Ehi tvaɱ, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇena pi te mayaɱ akāmakā vinā bhavissāma. Kiɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti?

Atha kho Raṭṭhapālo kulaputto mātāpitūsu pabbajjaɱ alabhamāno tatth' eva anantarahitāya bhūmiyā nipajji: Idh' eva me maraṇaɱ bhavissati pabbajjā vā ti.

[page 058]

Atha kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ:-- Tvaɱ kho, tāta Raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇena pi te mayaɱ akāmakā vinā bhavissāma. Kiɱ pana taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti? Evaɱ vutte Raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyam pi kho — pe — tatiyam pi kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ:-- Tvaɱ kho, tāta Raṭṭhapāla, amhākaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu.

Na taɱ mayaɱ anujānāma agārasmā anagāriyaɱ pabbajjāya, maraṇena pi te mayaɱ akāmakā vinā bhavissāma. Kiɱ pana mayaɱ taɱ jīvantaɱ anujānissāma agārasmā anagāriyaɱ pabbajjāyāti? Tatiyam pi kho Raṭṭhapālo kulaputto tuṇhī ahosi.

[Atha kho Raṭṭhapālassa kulaputtassa mātāpitaro yena Raṭṭhapālassa kulaputtassa sahāyakā ten' upasaɱkamiɱsu, upasaɱkamitvā Raṭṭhapālassa kulaputtassa sahāyake etad avocuɱ:-- Eso, tātā, Raṭṭhapālo kulaputto anantarahitāya bhūmiyā nipanno: Idh' eva me maraṇaɱ bhavissati pabbajjā vā ti. Ehi, tātā, yena Raṭṭhapālo kulaputto ten' upasaɱkamatha, upasaɱkamitvā Raṭṭhapālaɱ kulaputtaɱ evaɱ vadetha:-- Tvaɱ kho, samma Raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti.

[page 059]

Kiɱ pana te taɱ jīvantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyāti? ]

Atha kho Raṭṭhapālassa kulaputtassa sahāyakā [Raṭṭhapālassa kulaputtassa mātāpitunnaɱ paṭisutvā] yena Raṭṭhapālo kulaputto ten' upasaɱkamiɱsu, upasaɱkamitvā Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ:-- Tvaɱ kho, samma Raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu; na taɱ mātāpitaro anujānanti agārasmā anagāriyaɱ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti. Kiɱ pana te taɱ jīvantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyāti? Evaɱ vutte Raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyam pi kho --pe-tatiyam pi kho Raṭṭhapālassa kulaputtassa sahāyakā Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ:-- Tvaɱ kho, samma Raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu; na taɱ mātāpitaro anujānissanti agārasmā anagāriyaɱ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti. Kiɱ pana te taɱ jīvantaɱ anujānissanti agārasmā anagāriyaɱ pabbajjāyāti? Tatiyam pi kho Raṭṭhapālo kulaputto tuṇhī ahosi.

Atho kho Raṭṭhapālassa kulaputtassa sahāyakā yena Raṭṭhapālassa kulaputtassa mātāpitaro ten' upasaɱkamiɱsu, upasaɱkamitvā Raṭṭhapālassa kulaputtassa mātāpitaro etad avocuɱ:-- Ammatātā, eso Raṭṭhapālo kulaputto tatth' eva anantarahitāya bhūmiyā nipanno Idh' eva me maraṇaɱ bhavissati pabbajjā vā ti;

[page 060]

sace tumhe Raṭṭhapālaɱ kulaputtaɱ nānujānissatha agārasmā anagāriyaɱ pabbajjāya, tatth' eva maraṇaɱ āgamissati. Sace pana tumhe Raṭṭhapālaɱ kulaputtaɱ anujānissatha agārasmā anagāriyaɱ pabbajjāya, pabbajitaɱ pi naɱ dakkhissatha; sace Raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaɱ pabbajjāya, kā tassa aññā gati bhavissati? Idh' eva paccāgamissati.

Anujānātha Raṭṭhapālaɱ kulaputtaɱ agārasmā anagāriyaɱ pabbajjāyāti.

Anujānāma, tātā, Raṭṭhapālaɱ kulaputtaɱ agārasmā anagāriyaɱ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbā ti.

Atha kho Raṭṭhapālassa kulaputtassa sahāyakā yena Raṭṭhapālo kulaputto ten' upasaɱkamiɱsu, upasaɱkamitvā Raṭṭhapālaɱ kulaputtaɱ etad avocuɱ:-- [Tvaɱ kho, samma Raṭṭhapāla, mātāpitunnaɱ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaɱ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu]. Anuññāto si mātāpitūhi agārasmā anagāriyaɱ pabbajjāya, pabbajitena ca pana te mātāpitaro uddassetabbā ti.

Atha kho Raṭṭhapālo kulaputto uṭṭhahitvā balaɱ gahetvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Raṭṭhapālo kulaputto Bhagavantaɱ etad avoca:-Anuññāto ahaɱ, bhante, mātāpitūhi agārasmā anagāriyaɱ pabbajjāya; pabbājetu maɱ Bhagavā ti. Alattha kho Raṭṭhapālo kulaputto Bhagavato santike pabbajjaɱ, alattha upasampadaɱ.

Atha kho Bhagavā acirūpasampanne āyasmante Raṭṭhapāle addhamāsūpasampanne Thullakoṭṭhite yathā 'bhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi, anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. Tatra sudaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.

[page 061]

Atha kho āyasmā Raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' aṭṭhāya kulaputtā sammad-eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi; Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Raṭṭhapālo arahataɱ ahosi.

Atha kho āyasmā Raṭṭhapālo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Raṭṭhapālo Bhagavantaɱ etad avoca:-- Icchām' ahaɱ, bhante, mātāpitaro uddassetuɱ, sace maɱ Bhagavā anujānātīti.

Atha kho Bhagavā āyasmato Raṭṭhapālassa cetasā cetoparivitakkaɱ manasākāsi. Yadā Bhagavā aññāsi: Abhabbo kho Raṭṭhapālo kulaputto sikkhaɱ paccakkhāya hīnāy' āvattitun ti, atha kho Bhagavā āyasmantaɱ Raṭṭhapālaɱ etad avoca:-- Yassa dāni tvaɱ, Raṭṭhapāla, kālam maññasīti.

Atha kho āyasmā Raṭṭhapālo uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Thullakoṭṭhitaɱ tena cārikaɱ pakkāmi, anupubbena cārikaɱ caramāno yena Thullakoṭṭhitaɱ tad avasari. Tatra sudaɱ āyasmā Raṭṭhapālo Thullakoṭṭhite viharati rañño Koravyassa migācīre. Atha kho āyasmā Raṭṭhapālo pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Thullakoṭṭhitaɱ piṇḍāya pāvisi; Thullakoṭṭhite sapadānaɱ piṇḍāya caramāno yena sakapitu nivesanaɱ ten' upasaɱkami. Tena kho pana samayena āyasmato Raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. Addasā kho āyasmato Raṭṭhapālassa pitā āyasmantaɱ Raṭṭhapālaɱ dūrato va āgacchantaɱ, disvāna etad avoca:-- Imehi muṇḍakehi samaṇakehi amhākaɱ ekaputtako piyo manāpo pabbājito ti.

[page 062]

Atha kho āyasmā Raṭṭhapālo sakapitu nivesane n' eva dānaɱ alattha na paccakkhānaɱ, aññadatthu akkosam eva alattha.

Tena kho pana samayena āyasmato Raṭṭhapālassa ñātidāsī ābhidosikaɱ kummāsaɱ chaḍḍetukāmā hoti. Atha kho āyasmā Raṭṭhapālo taɱ ñātidāsiɱ etad avoca:-- Sace taɱ, bhagini, chaḍḍanīyadhammaɱ, idha me patte ākirāti.

Atha kho āyasmato Raṭṭhapālassa ñātidāsī taɱ ābhidosikaɱ kummāsaɱ āyasmato Raṭṭhapālassa patte ākirantī hatthānañ ca pādānañ ca sarassa ca nimittaɱ aggahesi.

Atha kho āyasmato Raṭṭhapālassa ñātidāsī yen' āyasmato Raṭṭhapālassa mātā ten' upasaɱkami, upasaɱkamitvā āyasmato Raṭṭhapālassa mātaraɱ etad avoca:-- Yagghe 'yye jāneyyāsi, ayyaputto Raṭṭhapālo anuppatto ti.

Sace je saccaɱ vadasi, a-dāsī bhavasīti. Atha kho āyasmato Raṭṭhapālassa mātā yen' āyasmato Raṭṭhapālassa pitā ten' upasaɱkami, upasaɱkamitvā āyasmato Raṭṭhapālassa pitaraɱ etad avoca:-- Yagghe, gahapati, jāneyyāsi Raṭṭhapālo kira kulaputto anuppatto ti?

Tena kho pana samayena āyasmā Raṭṭhapālo taɱ ābhidosikaɱ kummāsaɱ aññataraɱ kuḍḍaɱ nissāya paribhuñjati.

Atha kho āyasmato Raṭṭhapālassa pitā yen' āyasmā Raṭṭhapālo ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Raṭṭhapālaɱ etad avoca:-- Atthi nāma, tāta Raṭṭhapāla, ābhidosikaɱ kummāsaɱ paribhuñjissasi? Nanu, tāta Raṭṭhapāla, sakaɱ gehaɱ gantabban ti?

Kuto no, gahapati, amhākaɱ gehaɱ agārasmā anagāriyaɱ pabbajitānaɱ? Anāgārā mayaɱ, gahapati; agamamhā kho te,

[page 063]

gahapati, gehaɱ; tattha n' eva dānaɱ alatthamha na paccakkhānaɱ, aññadatthu akkosaɱ eva alatthamhāti.

Ehi, tāta Raṭṭhapāla, gharaɱ gamissāmāti.

Alaɱ, gahapati; katam me ajjha bhattakiccan ti.

Tena hi, tāta Raṭṭhapāla, adhivāsehi svātanāya bhattan ti.

Adhivāsesi kho āyasmā Raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato Raṭṭhapālassa pitā āyasmato Raṭṭhapālassa adhivāsanaɱ viditvā yena sakaɱ nivesanaɱ ten' upasaɱkami, upasaɱkamitvā mahantaɱ hiraññasuvaṇṇassa puñjaɱ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato Raṭṭhapālassa purāṇadūtiyike āmantesi:-- Etha tumhe vadhuke yena alaṅkārena alaṅkatā pubbe Raṭṭhapālassa kulaputtassa piyā 'hotha manāpā, tena alaṅkārena alaṅkarothāti. Atha kho āyasmato Raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā āyasmato Raṭṭhapālassa kālaɱ ārocesi — Kālo, tāta Raṭṭhapāla, niṭṭhitaɱ bhattan ti. Atha kho āyasmā Raṭṭhapālo pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena sakapitu nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho āyasmato Raṭṭhapālassa pitā taɱ hiraññasuvaṇṇassa puñjaɱ vivarāpetvā āyasmantaɱ Raṭṭhapālaɱ etad avoca:-- Idan te, tāta Raṭṭhapāla, mattikaɱ dhanaɱ, aññaɱ pettikaɱ, aññaɱ pitāmahaɱ; sakkā, tātā Raṭṭhapāla, bhoge ca bhuñjituɱ puññāni ca kātuɱ. Ehi tvaɱ, tāta Raṭṭhapāla,

[page 064]

sikkhaɱ paccakkhāya hīnāy' āvattitvā bhoge bhuñjassu puññāni ca karohīti.

Sace kho me tvaɱ, gahapati, vacanaɱ kareyyāsi, imaɱ hiraññasuvaṇṇassa puñjaɱ sakaṭesu āropetvā nibbāhāpetvā majjhe Gaṅgāya nadiyā sote opilāpeyyāsi. Taɱ kissa hetu? Uppajjissanti hi te, gahapati, tatonidānaɱ sokaparidevadukkhadomanassupāyāsā ti.

Atha kho āyasmato Raṭṭhapālassa purāṇadūtiyikā paccekapādesu gahetvā āyasmantaɱ Raṭṭhapālaɱ etad avocuɱ: — Kīdisā nāma tā, ayyaputtaka, accharāyo, yāsaɱ tvaɱ hetu brahmacariyaɱ carasīti?

Na kho mayaɱ, bhagini, accharānaɱ hetu brahmacariyaɱ carāmāti.

'Bhagini' -vādena no ayyaputto Raṭṭhapālo samudācaratīti tatth' eva mucchitā papatiɱsu.

Atha kho āyasmā Raṭṭhapālo pitaraɱ etad avoca:-Sace, gahapati, bhojanaɱ dātabbaɱ, detha; mā no viheṭhethāti.

Bhuñja, tāta Raṭṭhapāla, niṭṭhitaɱ bhattan ti. Atha kho āyasmato Raṭṭhapālassa pitā āyasmantaɱ Raṭṭhapālaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Atha kho āyasmā Raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitako va imā gāthā abhāsi:--

Passa cittakataɱ bimbaɱ arukāyaɱ samussitaɱ

āturaɱ bahusaɱkappaɱ, yassa na 'tthi dhuvaɱ ṭhiti.

Passa cittakataɱ rūpaɱ maṇinā kuṇḍalena ca,
aṭṭhitañcena onaddhaɱ saha vatthehi sobhati.
Alattakakatā pādā mukhaɱ cuṇṇakamakkhitaɱ
alaɱ bālassa mohāya no ca pāragavesino.

[page 065]

Aṭṭhapādakatā kesā nettā añjanamakkhitā
alaɱ bālassa mohāya no ca pāragavesino
Añjanī 'va navā cittā pūtikāyo alaṅkato
alaɱ bālassa mohāya no ca pāragavesino.
Odahī migavo pāsam; nāsadā vākaraɱ migo;
bhutvā nivāpaɱ gacchāma kandante migabandhake ti.

Atha kho āyasmā Raṭṭhapālo ṭhitako va imā gāthā bhāsitvā yena rañño Koravyassa migācīraɱ ten' upasaɱkami, upasaɱkamitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi.

Atha kho rājā Koravyo migavaɱ āmantesi:-- Sodhehi, samma migava, migācīraɱ uyyānabhūmiɱ, gacchāma subhūmiɱ dassanāyāti. Evaɱ devāti kho migavo rañño Koravyassa paṭisutvā migācīraɱ sodhento addasa āyasmantaɱ Raṭṭhapālaɱ aññatarasmiɱ rukkhamūle divāvihāraɱ nisinnaɱ; disvāna yena rājā Koravyo ten' upasaɱkami, upasaɱkamitvā rājānaɱ Koravyaɱ etad avoca:-- Suddhaɱ kho, deva, migācīraɱ; atthi c' ettha Raṭṭhapālo nāma kulaputto imasmiɱ yeva Thullakoṭṭhite aggakulikassa putto yassa tvaɱ abhiṇhaɱ kittayamāno ahosi so aññatarasmiɱ rukkhamūle divāvihāraɱ nisinno ti. Tena hi, samma migava, alaɱ dān' ajja uyyānabhūmiyā, tam eva dāni mayaɱ bhavantaɱ Raṭṭhapālaɱ payirupāsissāmāti. Atha kho rājā Koravyo: Yaɱ tattha khādanīyaɱ bhojanīyaɱ paṭiyattaɱ taɱ sabbaɱ vissajjethāti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi Thullakoṭṭhitamhā niyyāsi mahaccarājānubhāvena āyasmantaɱ Raṭṭhapālaɱ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ussaṭāya ussaṭāya parisāya yen' āyasmā Raṭṭhapālo ten' upasaɱkami, upasaɱkamitvā āyasmatā Raṭṭhapālena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi.

[page 066]

Ekamantaɱ ṭhito kho rājā Koravyo āyasmantaɱ Raṭṭhapālaɱ etad avoca:-- Idha bhavaɱ Raṭṭhapālo hatthatthare nisīdatūti.

Alam, mahārāja, nisīda tvaɱ; nisinno ahaɱ sake āsane ti.

Nisīdi kho rājā Koravyo paññatte āsane; nisajja kho rājā Koravyo āyasmantaɱ Raṭṭhapālaɱ etad avoca:-Cattār' imāni, bho Raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idh' ekacce kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajanti. Katamāni cattāri? Jarāpārijuññaɱ vyādhipārijuññaɱ bhogapārijuññaɱ ñātipārijuññaɱ. Katamañ ca, bho Raṭṭhapāla, jarāpārijuññaɱ? Idha, bho Raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. So iti paṭisañcikkhati:-- Ahaɱ kho 'mhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraɱ anadhigatā vā bhogā adhigantuɱ adhigatā vā bhogā phātiɱ kātum; yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. So tena jarāpārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati, bho Raṭṭhapāla, jarāpārijuññaɱ. Bhavaɱ kho Raṭṭhapālo etarahi daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Taɱ bhoto Raṭṭhapālassa jarāpārijuññaɱ na 'tthi. Kiɱ bhavaɱ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?

Katamañ ca, bho Raṭṭhapāla, vyādhipārijuññaɱ? Idha, bho Raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno.

So iti paṭisañcikkhati:-- Aham kho 'mhi etarahi ābādhiko dukkhito bāḷhagilāno. na kho pana mayā sukaraɱ anadhigatā vā bhogā adhigantuɱ adhigatā vā bhogā phātiɱ kātuɱ,

[page 067]

yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. So tena vyādhipārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati, bho Raṭṭhapāla, vyādhipārijuññaɱ. Bhavaɱ kho pana Raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taɱ bhoto Raṭṭhapālassa vyādhipārijuññaɱ na 'tthi. Kim bhavaɱ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?

Katamañ ca, bho Raṭṭhapāla, bhogapārijuññaɱ? Idha, bho Raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo; tassa te bhogā anupubbena parikkhayaɱ gacchanti. So iti paṭisañcikkhati: Ahaɱ kho pubbe aḍḍho ahosiɱ mahaddhano mahābhogo; tassa me te bhogā anupubbena parikkhayaɱ gatā; na kho pana mayā sukaraɱ anadhigatā vā bhogā adhigantuɱ adhigatā vā bhogā phātiɱ kātuɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. So tena bhogapārijuññena samannāgato kesamassuɱ ohāretvā kāsāyani vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati, bho Raṭṭhapāla, bhogapārijuññaɱ. Bhavaɱ kho pana Raṭṭhapālo imasmiɱ yeva Thullakoṭṭhite aggakulikassa putto. Taɱ bhoto Raṭṭhapālassa bhogapārijuññaɱ na 'tthi. Kiɱ bhavaɱ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?

Katamañ ca, bho Raṭṭhapāla, ñātipārijuññaɱ? Idha, bho Raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā; tassa te ñātakā anupubbena parikkhayaɱ gacchanti. So iti paṭisañcikkhati: Mamaɱ kho pubbe bahū ahesuɱ mittāmaccā ñātisālohitā; tassa me ñātakā anupubbena parikkhayaɱ gatā; na kho pana mayā sukaraɱ anadhigatā vā bhogā adhigantuɱ adhigatā vā bhogā phātiɱ kātuɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti.

[page 068]

So tena ñātipārijuññena samannāgato kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati. Idaɱ vuccati, bho Raṭṭhapāla, ñātipārijuññaɱ. Bhoto kho pana Raṭṭhapālassa imasmiɱ yeva Thullakoṭṭhite bahū mittāmaccā ñātisālohitā.

Taɱ bhoto Raṭṭhapālassa ñātipārijuññaɱ na 'tthi. Kiɱ bhavaɱ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaɱ pabbajito?

Imāni kho, bho Raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idh' ekacce kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajanti. Tāni bhoto Raṭṭhapālassa na 'tthi. Kiɱ bhavaɱ Raṭṭhapālo ñatvā vā disvā vā sutvā vā pabbajito ti.

Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā; ye ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito. Katame cattāro? — 'Upanīyati loko addhuvo ti' kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho; yam ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito.

'Attāṇo loko anabhissaro ti' kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho; yam ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito. 'Assako loko sabbaɱ pahāya gamanīyan ti' kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho; yam ahaɱ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito. 'Ūno loko atitto taṇhādāso ti' kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho; yam ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito. Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā;

[page 069]

ye ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito ti.

'Upanīyati loko addhuvo ti', bhavaɱ Raṭṭhapālo āha; imassa pana, bho Raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabbo ti?

Taɱ kim maññasi, mahārāja? Ahosi tvaɱ vīsativassuddesiko pi paṇṇuvīsativassuddesiko pi hatthismim pi katāvī assasmim pi katāvī rathasmim pi katāvī dhanusmim pi katāvī tharusmim pi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro ti?

Ahosiɱ ahaɱ, bho Raṭṭhapāla, vīsativassuddesiko pi paṇṇuvīsativassuddesiko pi hatthismim pi katāvī assasmim pi katāvī rathasmim pi katāvī dhanusmim pi katāvī tharusmim pi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro; appekadā 'haɱ, bho Raṭṭhapāla, iddhimā va maññe; na attano balena samasamaɱ samanupassāmīti.

Taɱ kim maññasi, mahārāja? Evam eva tvaɱ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro ti?

No h' idaɱ, bho Raṭṭhapāla; etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiko vayo vattati; appekadā 'haɱ, bho Raṭṭhapāla: Idha pādaɱ karissāmīti aññen' eva pādaɱ karomīti.

Idaɱ kho taɱ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ 'Upanīyati loko addhuvo ti', yam ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito ti.

Acchariyaɱ, bho Raṭṭhapāla, abbhutaɱ, bho Raṭṭhapāla, yāva subhāsitaɱ c' idaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'Upanīyati loko addhuvo ti.' Upanīyati hi, bho Raṭṭhapāla, loko addhuvo. Saɱvijjante kho, bho Raṭṭhapāla, imasmiɱ rājakule hatthikāyā pi assakāyā pi rathakāyā pi pattikāyā pi, ye amhākaɱ āpadāsu pariyodhāya vattissanti.

[page 070]

'Attāṇo loko anabhissaro ti' bhavaɱ Raṭṭhapālo āha. Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabbo ti?

Taɱ kim maññasi, mahārāja? Atthi te koci anusāyiko ābādho ti?

Atthi me, bho Raṭṭhapāla, anusāyiko vātābādho; appekadā maɱ, bho Raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti: Idāni rājā Koravyo kālaɱ karissati, idāni rājā Koravyo kālaɱ karissatīti.

Taɱ kiɱ maññasi, mahārāja? Labhasi tvaɱ te mittāmacce ñātisālohite: Āyantu me bhonto mittāmaccā ñātisālohitā, sabbe va santā imaɱ vedanaɱ saɱvibhajatha yathā 'haɱ lahukatarikaɱ vedanaɱ vediyeyyan ti? Udāhu tvaɱ yeva taɱ vedanaɱ vediyasīti?

Nāhaɱ, bho Raṭṭhapāla, labhāmi te mittāmacce ñātisālohite: Āyantu me bhonto mittāmaccā ñātisālohitā, sabbe va santā imaɱ vedanaɱ saɱvibhajatha yathā 'haɱ lahukatarikaɱ vedanaɱ vediyeyyan ti. Atha kho aham eva taɱ vedanaɱ vediyāmīti.

Idaɱ kho taɱ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ 'Attāṇo loko anabhissaroti' ; yam ahaɱ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito ti.

Acchariyaɱ, bho Raṭṭhapāla, abbhutaɱ, bho Raṭṭhapāla, yāva subhāsitaɱ c' idaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'Attāṇo loko anabhissaro ti.' Attāṇo hi, bho Raṭṭhapāla, loko anabhissaro. Saɱvijjati kho, bho Raṭṭhapāla, imasmiɱ rājakule pahūtaɱ hiraññasuvaṇṇaɱ bhūmigatañ ca vehāsaṭṭhañ ca. 'Assako loko sabbaɱ pahāya gamanīyan ti' bhavaɱ Raṭṭhapālo āha.

Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabbo ti?

Taɱ kim maññasi, mahārāja? Yathā tvaɱ etarahi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresi,

[page 071]

lacchasi paratthā pi: Evaɱ evāhaɱ imeh' eva pañcahi kāmaguṇehi samappito samaṅgibhūto paricāremīti. Udāhu aññe imaɱ bhogaɱ paṭipajjissanti, tvaɱ pana yathākammaɱ gamissasīti?

Yathāhaɱ, bho Raṭṭhapāla, etarahi pañcahi gāmaguṇehi samappito samaṅgibhūto paricāremi, nāhaɱ lacchāmi paratthā pi: Evaɱ evāhaɱ imeh' eva pañcahi kāmaguṇehi samappito samaṅgibhūto paricāremīti. Atha kho aññe imaɱ bhogaɱ paṭipajjissanti, ahaɱ pana yathākammaɱ gamissāmīti.

Idaɱ kho taɱ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: 'Assako loko, sabbaɱ pahāya gamanīyan ti;' yam ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito ti.

Acchariyaɱ, bho Raṭṭhapāla, abbhutaɱ, bho Raṭṭhapāla, yāva subhāsitañ c' idaɱ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'Assako loko, sabbaɱ pahāya gamanīyan ti.' Assako hi, bho Raṭṭhapāla, loko sabbaɱ pahāya gamanīyaɱ. 'Ūno loko atitto taṇhādāso ti' bhavaɱ Raṭṭhapālo āha.

Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaɱ attho daṭṭhabbo ti?

Taɱ kim maññasi, mahārāja? Phītaɱ Kuruɱ ajjhāvasasīti?

Evaɱ, bho Raṭṭhapāla; phītaɱ Kuruɱ ajjhāvasāmīti.

Taɱ kim maññasi, mahārāja? Idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko, so taɱ upasaɱkamitvā evaɱ vadeyya: Yagghe, mahārāja, jāneyyāsi; ahaɱ āgacchāmi puratthimāya disāya; tatth' addasaɱ mahantaɱ janapadaɱ iddhañ c' eva phītañ ca bahujanaɱ ākiṇṇamanussaɱ; bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahu tattha dantājinaɱ, bahu tattha hiraññasuvaṇṇaɱ akatañ c' eva katañ ca, bahu tattha itthipariggaho; sakkā ca tāvatakena balatthena abhivijinituɱ; abhivijina, mahārājāti. Kinti naɱ kareyyāsīti?

[page 072]

Tam pi mayaɱ, bho Raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.

Taɱ kim maññasi, mahārāja? Idha te puriso āgaccheyya pacchimāya disāya — pe — uttarāya disāya, dakkhiṇaya disāya, pārasamuddato saddhāyiko paccayiko, so taɱ upasaɱkamitvā evaɱ vadeyya: Yagghe, mahārāja, jāneyyāsi ahaɱ āgacchāmi pārasamuddato, tatth' addasaɱ mahantaɱ janapadaɱ iddhañ c' eva phītañ ca bahujanaɱ ākiṇṇamanussaɱ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahu tattha dantājinaɱ, bahu tattha hiraññasuvaṇṇaɱ akatañ c' eva katañ ca, bahu tattha itthipariggaho; sakkā ca tāvatakena balatthena abhivijinitum; abhivijina, mahārājāti. Kinti naɱ kareyyāsīti?

Taɱ pi mayaɱ, bho Raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.

Idaɱ kho taɱ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ 'Ūno loko atitto taṇhādāso ti' ; yam ahaɱ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaɱ pabbajito ti.

Acchariyaɱ, bho Raṭṭhapāla, abbhutaɱ, bho Raṭṭhapāla, yāva subhāsitañ c' idaɱ tena bhagavatā jānatā passatā arahatā sammāsaɱbuddhena 'Ūno loko atitto taṇhādāso ti.' Ūno hi, bho Raṭṭhapāla, loko atitto taṇhādāso ti.

Idam avoc' āyasmā Raṭṭhapālo; idaɱ vatvā athāparaɱ etad avoca:--

Passāmi loke sadhane manusse, laddhāna vittaɱ na dadanti mohā;
Luddhā dhanaɱ sanniccayaɱ karonti, bhiyyo va kāme abhipatthayanti.
Rājā pasayhā paṭhaviɱ vijitvā sasāgarantaɱ mahim āvasanto.
Oraɱ samuddassa atittarūpo pāraɱ samuddassa pi patthayetha.

[page 073]

Rājā ca aññe ca bahū manussā avītataṇhā maraṇaɱ upenti,
Ūnā va hutvāna jahanti dehaɱ; kāmehi lokamhi na h' atthi titti.
Kandanti naɱ ñātī pakiriya kese, 'Aho vatā ne3 amarā ti' c' āhu;
Vatthena naɱ pārutaɱ nīharitvā citaɱ samādāya tato ḍahanti.
So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge;
Na mīyamānassa bhavanti tāṇā ñātī 'dha mittā atha vā sahāyā.
Dāyādakā tassa dhanaɱ haranti, satto pana gacchati yena kammaɱ.
Na mīyamānaɱ dhanam anveti kiñci puttā ca dārā ca dhanañ ca raṭṭhaɱ.
Na dīgham āyuɱ labhate dhanena, na cāpi vittena jaraɱ vihanti.
Appaɱ h' idaɱ jīvitaɱ, āhu dhīrā, asassataɱ vippariṇāmadhammaɱ.
Aḍḍhā daḷiddā ca phusanti phassaɱ, bālo ca dhīro ca tath' eva phuṭṭho.
Bālo hi bālyā vadhito va seti, dhīro ca na vedhati phassaphuṭṭho.
Tasmā hi paññā va dhanena seyyo yāya vosānaɱ idhādhigacchati.
Asositattā hi bhavābhavesu pāpāni kammāni karonti mohā.
Upeti gabbhañ ca parañ ca lokaɱ saɱsāram āpajja paramparāya.
Tass' appapañño abhisaddahanto upeti gabbhañ ca parañ ca lokaɱ.

[page 074]

Coro yathā sandhimukhe gahīto sakammanā haññati pāpadhammo,
Evaɱ pajā; pecca paramhi loke sakammanā haññati pāpadhammo.
Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaɱ;
Adīnavaɱ kāmaguṇesu disvā tasmā ahaɱ pabbajito 'mhi, rāja.
Dumapphalānīva patanti māṇavā daharā ca vuddhā ca sarīrabhedā;
Etam pi disvā pabbajito 'mhi, rāja; apaṇṇakaɱ sāmaññam eva seyyo ti.

RAṬṬHAPĀLASUTTAṂ DUTIYAṂ.

 


 

LXXXIII. Makhādeva Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Mithilāyaɱ viharati Makhādevambavane. Atha kho Bhagavā aññatarasmiɱ padese sitaɱ patvākāsi. Atha kho āyasmato Ānandassa etad ahosi: Ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya? Na akāraṇena Tathāgatā sitaɱ pātukarontīti.

Atha kho āyasmā Ānando ekaɱsaɱ cīvaraɱ katvā yena Bhagavā ten' añjalim paṇāmetvā Bhagavantaɱ etad avoca: Ko nu kho, bhante, hetu ko paccayo Bhagavato sitassa pātukammāya? Na akāraṇena Tathāgatā sitaɱ pātukarontīti.

Bhūtapubbaɱ, Ānanda, imissā yeva Mithilāyaɱ rājā ahosi Makhādevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca, uposathañ ca upavasati cātuddasiɱ pañcaddasiɱ aṭṭhamiñ ca pakkhassa.

[page 075]

Atha kho, Ānanda, rājā Makhādevo bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena kappakaɱ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiɱ phalitāni jātāni, atha me āroceyyāsīti. Evaɱ devāti kho, Ānanda, kappako rañño Makhādevassa paccassosi. Addasā kho, Ānanda, kappako bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena rañño Makhādevassa sirasmiɱ phalitāni jātāni, disvāna rājānaɱ Makhādevaɱ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiɱ phalitāni jātānīti. Tena hi, samma kappaka, tāni phalitāni sādhukaɱ saṇḍāsena uddharitvā mamaɱ añjalismiɱ patiṭṭhāpehīti. Evaɱ devāti kho, Ānanda, kappako rañño Makhādevassa paṭisutvā tāni phalitāni sādhukaɱ saṇḍāsena uddharitvā rañño Makhādevassa añjalismiɱ patiṭṭhāpesī. Atha kho, Ānanda, rājā Makhādevo kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā, dissanti sirasmiɱ phalitāni jātāni. Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituɱ. Ehi tvaɱ, tāta kumāra, imaɱ rajjaɱ paṭipajja; ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmi. Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiɱ phalitāni jātāni, atha kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyāsi. Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi mā kho me tvaɱ antimapuriso ahosi. Yasmiɱ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Tan tāhaɱ, tāta kumāra, evaɱ vadāmi: Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi,

[page 076]

mā kho me tvaɱ antimapuriso ahosīti.

Atha kho. Ānanda, rājā Makhādevo kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā imasmiɱ yeva Makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā, upekhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catuṭṭhiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. Rājā kho pan', Ānanda.

Makhādevo caturāsītivassasahassāni kumārakīḷikaɱ kīḷi; caturāsītivassasahassāni oparajjaɱ kāresi; caturāsītivassasahassāni rajjaɱ kāresi; caturāsītivassasahassāni imasmiɱ yeva Makhādevambavane agārasmā anagāriyaɱ pabbajito brahmacariyaɱ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi.

Atha kho, Ānanda, rañño Makhādevassa putto bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena kappakaɱ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiɱ phalitāni jātāni, atha me āroceyyāsīti.

Evaɱ devāti kho, Ānanda, kappako rañño Makhādevassa puttassa paccassosi. Addassā kho, Ānanda, kappako bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena rañño Makhādevassa puttassa sirasmiɱ phalitāni jātāni; disvā rañño Makhādevassa puttaɱ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiɱ phalitāni jātānīti.

[page 077]

Tena hi, samma kappaka, tāni phalitāni sādhukaɱ saṇḍāsena uddharitvā mama añjalismiɱ patiṭṭhāpehīti. Evaɱ devāti kho. Ānanda, kappako rañño Makhādevassa puttassa paṭisutvā tāni phalitāni sādhukaɱ saṇḍāsena uddharitvā rañño Makhādevassa puttassa añjalismiɱ patiṭṭhāpesi. Atha kho. Ānanda, rañño Makhādevassa putto kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmim phalitāni jātāni. Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituɱ. Ehi tvaɱ, tāta kumāra, imaɱ rajjaɱ paṭipajja; ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmi. Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiɱ phalitāni jātāni, atha kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyāsi. Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosi. Yasmiɱ kho. tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti; tan tāhaɱ, tāta kumāra, evaɱ vadāmi: Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosīti.

Atha kho, Ānanda, rañño Makhādevassa putto kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā imasmiɱ yeva Makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.

[page 078]

Rañño kho pan', Ānanda, Makhādevassa putto caturāsītivassasahassāni kumārakīḷikaɱ kīḷi; caturāsītivassasahassāni oparajjaɱ kāresi, caturāsītivassasahassāni rajjaɱ kāresi, caturāsītivassasahassāni imasmiɱ yeva Makhādevambavane agārasmā anagāriyaɱ pabbajito brahmacariyaɱ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi.

Rañño kho pan', Ānanda, Makhādevassa puttapaputtakā tassa paramparā caturāsītikhattiyasahassāni imasmiɱ yeva Makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagārīyaɱ pabbajiɱsu. Te mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihariɱsu, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariɱsu, karuṇāsahagatena cetasā, muditāsahagatena cetasā, upekhāsahagatena cetasā ekaɱ disaɱ pharitvā vihariɱsu, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariɱsu. Te caturāsītivassasahassāni kumārakīḷikaɱ kīḷiɱsu, caturāsītivassasahassāni oparajjaɱ kāresuɱ, caturāsītivassasahassāni rajjaɱ kāresuɱ, caturāsītivassasahassāni imasmiɱ Makhādevambavane agārasmā anagāriyaɱ pabbajitā brahmacariɱ cariɱsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpagā ahesuɱ.

Nimi tesaɱ rājānaɱ pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā, dhammaɱ carati brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca, uposathañ ca upavasati cātuddasiɱ pañcaddasiɱ aṭṭhamiñ ca pakkhassa.

Bhūtapubbaɱ, Ānanda, devānaɱ Tāvatiɱsānaɱ Sudhammāyaɱ sabhāyaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi:

[page 079]

Lābhā vata bho Videhānaɱ, suladdhaɱ vata bho Videhānaɱ yesaɱ Nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaɱ carati brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca, uposathañ ca upavasati cātuddasiɱ pañcaddasiɱ aṭṭhamiñ ca pakkhassāti.

Atha kho, Ānanda, Sakko devānam indo deve Tāvatiɱse āmantesi: Iccheyyātha no tumhe mārisā Nimi-rājānaɱ daṭṭhun ti? Icchāma mayaɱ mārisa Nimi-rājānaɱ daṭṭhun ti. Tena kho pana samayena Nimirājā tadahu 'posathe pannarase sīsaɱ nahāto uposathiko upari pāsādavaragato nisinno hoti.

Atha kho, Ānanda, Sakko devānam indo seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva devesu Tāvatiɱsesu antarahito Nimissa rañño mukhe pāturahosi. Atha kho, Ānanda, Sakko devānam indo Nimi-rājānaɱ etad avoca: Lābhā te, mahārāja, suladdhaɱ te, mahārāja; devā, mahārāja, Tāvatiɱsā Sudhammāyaɱ sabhāyaɱ kittayamānarūpā sannisinnā: Lābhā ... &c. as above ... aṭṭhamiñ ca pakkhassāti. Devā te, mahārāja, Tāvatiɱsā dassanakāmā; tassa te ahaɱ, mahārāja, sahassayuttaɱ ājaññarathaɱ pahiṇissāmi; abhirūheyyāsi, mahārāja, dibbaɱ yānaɱ avikampamāno ti.

Adhivāsesi kho, Ānanda, Nimi rājā tuṇhībhāvena.

Atha kho, Ānanda, Sakko devānam indo Nimissa rañño adhivāsanaɱ viditvā seyyathāpi nāma ... &c. as above ... antarahito devesu Tāvatiɱsesu pāturahosi.

Atha kho, Ānanda, Sakko devānam indo Mātali — saɱgāhakaɱ āmantesi: Ehi tvaɱ, samma Mātali, sahassayuttaɱ ājaññarathaɱ yojetvā Nimi-rājānaɱ upasaɱkamitvā evaɱ vadesi:-- Ayan te, mahārāja, sahassayutto ājaññaratho Sakkena devānam indena pesito; abhirūheyyāsi, mahārāja, dibbaɱ yānaɱ avikampamāno ti.

[page 080]

Evaɱ hotu bhaddan tavāti kho, Ānanda, Mātali saɱgāhako Sakkassa devānam indassa paṭisutvā sahassayuttaɱ ājaññarathaɱ yojetvā Nimi-rājānaɱ upasaɱkamitvā etad avoca: Ayan te, mahārāja, sahassayutto ājaññaratho Sakkena devānam indena pesito; abhirūha, mahārāja, dibbaɱ yānaɱ avikampamāno. Api ca, mahārāja, katamena taɱ nemi, — yena vā pāpakammā pāpakānaɱ kammānaɱ vipākaɱ paṭisaɱvedenti, yena vā kalyāṇakammā kalyāṇānaɱ kammānaɱ vipākaɱ paṭisaɱvedentīti? Ubhayen' eva maɱ, Mātali, nehīti. Sampāpesi kho, Ānanda, Mātali saɱgāhako Nimi-rājānaɱ Sudhammaɱ sabhaɱ. Addasā kho. Ānanda, Sakko devānam indo Nimi-rājānaɱ dūrato va āgacchantaɱ, disvāna Nimi-rājānaɱ etad avoca: Ehi kho, mahārāja, sāgataɱ, mahārāja; devā te, mahārāja, Tāvatiɱsā Sudhammāyaɱ sabhāyaɱ kittayamānarūpā sannisinnā:-Lābhā ... &c. as above ... aṭṭhamiñ ca pakkhassāti.

Devā te, mahārāja, Tāvatiɱsā dassanakāmā; abhirama, mahārāja, devesu devānubhāvenāti.

Alaɱ mārisa tatth' eva maɱ Mithilaɱ paṭinetu, tatthāhaɱ dhammaɱ carissāmi brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca, uposathañ ca upavasissāmi catuddasiɱ pañcadasiɱ aṭṭhamiñ ca pakkhassāti.

Atha kho, Ānanda, Sakko devānam indo Mātali-saɱgāhakaɱ āmantesi:-- Ehi tvaɱ, samma Mātali, sahassayuttaɱ ājaññarathaɱ yojetvā Nimi-rājānaɱ tatth' eva Mithilaɱ paṭinehīti. Evaɱ bhaddan tavāti kho, Ānanda. Mātali saɱgāhako Sakkassa devānam indassa paṭisutvā sahassayuttaɱ ājaññarathaɱ yojetvā Nimi-rājānaɱ tatth' eva Mithilaɱ paṭinesi.

Tatra sudaɱ, Ānanda, Nimirājā dhammaɱ carati brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca, uposathañ ca upavasati cātuddasiɱ pañcaddasiɱ aṭṭhamiñ ca pakkhassa.

[page 081]

Atha kho, Ānanda, Nimi-rājā bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena kappakaɱ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiɱ phalitāni jātāni, atha me āroceyyāsīti. Evaɱ devāti kho, Ānanda, kappako Nimissa rañño paccassosi. Addasā kho, Ānanda, kappako bahunnaɱ vassānaɱ bahunnaɱ vassasatānaɱ bahunnaɱ vassasahassānaɱ accayena Nimissa rañño sirasmiɱ phalitāni jātāni; disvā Nimi-rājānaɱ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiɱ phalitāni jātānīti. Tena hi, samma kappaka, tāni phalitāni sādhukaɱ saṇḍāsena uddharitvā mama añjalismiɱ patiṭṭhāpehīti. Evaɱ devāti kho, Ānanda, kappako Nimissa rañño paṭisutvā tāni phalitāni sādhukaɱ saṇḍāsena uddharitvā Nimissa rañño añjalismiɱ patiṭṭhāpesi. Atha kho, Ānanda, Nimi rājā kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiɱ phalitāni jātāni. Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituɱ. Ehi tvaɱ tāta kumāra, imaɱ rajjaɱ paṭipajja; ahaɱ pana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajissāmi. Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiɱ phalitāni jātāni, atha kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyāsi. Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosi. Yasmiɱ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Tan tāhaɱ, tāta kumāra, evaɱ vadāmi: Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyāsi, mā kho me tvaɱ antimapuriso ahosīti.

Atha kho, Ānanda, Nimi-rājā kappakassa gāmavaraɱ datvā jeṭṭhaputtaɱ kumāraɱ sādhukaɱ rajje samanusāsitvā imasmiɱ yeva Makhādevambavane kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbaji.

So mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ,

[page 082]

tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi; karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā, upekhāsahagatena cetasā ekaɱ disaɱ pharitvā vihāsi, tathā dutiyaɱ, tathā tatiyaɱ, tathā catuṭṭhiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi.

Nimi kho pan', Ānanda, rājā caturāsītivassasahassāni kumārakīḷikaɱ kīḷi, caturāsītivassasahassāni oparajjaɱ kāresi, caturāsītivassasahassāni imasmiɱ yeva Makhādevambavane agārasmā anagāriyaɱ pabbajito brahmacariyaɱ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi.

Nimissa kho pan', Ānanda, rañño Kaḷārajanako nāma putto ahosi. So na agārasmā anagāriyaɱ pabbaji; so taɱ kalyāṇaɱ vaṭṭaɱ samucchindi; so tesaɱ antimapuriso ahosi.

Siyā kho pana te. Ānanda, evam assa: Añño nūna tena, samayena rājā Makhādevo ahosi, yena taɱ kalyāṇaɱ vaṭṭaɱ nihitan ti. Na kho pan' etaɱ, Ānanda, evaɱ daṭṭhabbaɱ.

Ahaɱ tena samayena rājā Makhādevo ahosiɱ; ahan taɱ kalyāṇaɱ vattaɱ nihaniɱ; mayā taɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ; pacchimā janatā anuppavattesi. Taɱ kho pan', Ānanda, kalyāṇaɱ vaṭṭaɱ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvad eva brahmalokupapattiyā. Idaɱ kho pan', Ānanda, etarahi mayā kalyāṇaɱ vattaɱ nihitaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Katamā c', Ānanda, etarahi mayā kalyāṇaɱ vaṭṭaɱ nihitaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati?

Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: Sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

[page 083]

Idaɱ kho, Ānanda, etarahi mayā kalyāṇaɱ vaṭṭaɱ nihitaɱ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Tam kho ahaɱ, Ānanda, evaɱ vadāmi: Yena me idaɱ kalyāṇaɱ vattaɱ nihitaɱ anuppavatteyyātha, mā kho me tumhe antimapuriso ahuvattha. Yasmiɱ kho, Ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaɱ antimapuriso hoti. Taɱ vo ahaɱ, Ānanda, evaɱ vadāmi: Yena me idaɱ kalyāṇaɱ vaṭṭaɱ nihitaɱ anuppavatteyyātha, mā kho me tumhe antimapuriso ahuvatthāti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

MAKHĀDEVASUTTAṂ TATIYAṂ.

 


 

LXXXIV. Madhurā Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ āyasmā Mahā-Kaccāno Madhurāyaɱ viharati Gundāvane. Assosi kho rājā Madhuro Avantiputto: Samaṇo khalu bho Kaccāno Madhurāyaɱ viharati Gundāvane; taɱ kho pana bhavantaɱ Kaccānaɱ evaɱ kalyāṇo kittisaddo abbhuggato, — paṇḍito vyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho c' eva arahā ca; sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. Atha kho rājā Madhuro Avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi Madhurāya niyyāsi mahaccarājānubhāvena āyasmantaɱ Mahā-Kaccānam dassanāya; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yen' āyasmā Mahā-Kaccāno ten' upasaɱkami, upasaɱkamitvā āyasmatā Mahā-Kaccānena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

[page 084]

Ekamantaɱ nisinno kho rājā Madhuro Avantiputto āyasmantaɱ MahāKaccānaɱ etad avoca: Brāhmaṇā, bho Kaccāna, evam āhaɱsu — Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. Idha bhavaɱ Kaccāno kim āhāti?

Ghoso yeva kho eso, mahārāja, lokasmiɱ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. Tad aminā p' etaɱ; mahārāja, pariyāyena veditabbaɱ yathā ghoso yev' eso lokasmiɱ: Brāhmaṇā va settho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti. Taɱ kim maññasi, mahārāja?

Khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, brāhmaṇo pi 'ssāssa, vesso pi 'ssāssa, suddo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti?

Khattiyassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, brāhmaṇo pi 'ssāssa, vesso pi 'ssāssa, suddo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti.

Taɱ kim maññasi, mahārāja? Brāhmaṇassa ce pi ijjheyya dhanena vā dhaññena va rajatena vā jātarūpena vā, brāhmaṇo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, vesso pi 'ssāssa, suddo pi 'ssāssa,

[page 085]

khattiyo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti?

Brāhmaṇassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, vesso pi 'ssāssa, suddo pi 'ssāssa, khattiyo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti.

Taɱ kim maññasi, mahārāja? Vessassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vesso pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, suddo pi 'ssāssa, khattiyo pi 'ssāssa, brāhmaṇo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti?

Vessassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vesso pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, suddo pi 'ssāssa, khattiyo pi 'ssāssa, brāhmaṇo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti.

Taɱ kim maññasi, mahārāja? Suddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, khattiyo pi 'ssāssa, brāhmaṇo pi 'ssāssa, vesso pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti?

Suddassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddo pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī, khattiyo pi 'ssāssa, brāhmaṇo pi 'ssāssa, vesso pi 'ssāssa pubbuṭṭhāyī pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī ti.

Taɱ kiɱ maññasi, mahārāja? Yadi evaɱ sante, ime cattāro vaṇṇā samasamā honti? no vā?kathaɱ vā te ettha hotīti?

[page 086]

Addhā kho, bho Kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti; na 'saɱ ettha kiñci nānākaraṇaɱ samanupassāmīti.

Iminā pi kho etaɱ, mahārāja, pariyāyena veditabbaɱ yathā ghoso yev' eso lokasmiɱ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti. Taɱ kim maññasi, mahārāja? Idhāssa khattiyo pāṇātipāti adinnādāyi kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhī; kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya?

no vā? kathaɱ vā te ettha hotīti?

Khattiyo pi hi, bho Kaccāna, paṇātipāti adinnādāyi kāmesu micchācārī musāvādī pīsuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhī, kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya. Evaɱ me ettha hoti, evañ ca pana me etaɱ arahataɱ sutan ti.

Sādhu sādhu, mahārāja; sādhu kho te etaɱ, mahārāja, evaɱ hoti; sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kim maññasi, mahārāja? Idhāssa brāhmaṇo, idhāssa vesso, idhāssa suddo pāṇātipāti adinnādāyi — pe — kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya? no vā? kathaɱ vā te ettha hotīti?

Suddo pi hi, bho Kaccāna, pāṇātipāti adinnādāyi --pe-kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya. Evañ ca pana me etaɱ arahataɱ sutan ti.

Sādhu sādhu, mahārāja; sādhu kho te etaɱ, mahārāja, evaɱ hoti; sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kim maññasi, mahārāja? Yadi evaɱ sante, ime cattāro vaṇṇā samasamā honti? no vā? kathaɱ vā te ettha hotīti?

[page 087]

Addhā kho, bho Kaccāna, evaɱ sante, ime cattāro vaṇṇā samasamā honti; na 'saɱ ettha kiñci nānākaraṇaɱ samanupassāmīti.

Iminā pi kho etaɱ, mahārāja, pariyāyena veditabbaɱ yathā ghoso yev' eso lokasmiɱ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brāhmadāyādā ti. Taɱ kim maññasi, mahārāja? Idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāvācāya paṭivirato pharusāvācāya paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya? no vā? kathaɱ vā te ettha hotīti?

Khattiyo pi hi, bho Kaccāna, pāṇātipatā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāvācāya paṭivirato pharusāvācāya paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhī kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya. Evam me ettha hoti, evañ ca pana me etaɱ arahatam sutan ti.

Sādhu sādhu, mahārāja; sādhu kho te etaɱ, mahārāja, evaɱ hoti; sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kim maññasi, mahārāja? Idhāssa brāhmaṇo, idhāssa vesso, idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya? no vā? kathaɱ vā te ettha hotīti ti?

Suddo pi hi, bho Kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya. Evam me ettha hoti, evañ ca pana me etaɱ arahataɱ sutan ti.

Sādhu sādhu, mahārāja; sādhu kho te etaɱ, mahārāja, evaɱ hoti; sādhu ca pana te etaɱ arahataɱ sutaɱ. Taɱ kim maññasi, mahārāja? Yadi evaɱ sante, ime cattāro vaṇṇā samasamā honti? no vā? kathaɱ vā te ettha hotīti?

[page 088]

Addhā kho, bho Kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti; na 'sam ettha kiñci nānākaraṇaɱ samanupassāmīti.

Iminā pi kho etaɱ, mahārāja, pariyāyena veditabbaɱ, yathā ghoso yev' eso lokasmiɱ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño yaṇṇo — pe — brahmadāyādā ti. Taɱ kim maññasi, mahārāja? Idha khattiyo sandhiɱ vā chindeyya, nillopaɱ vā hareyya, ekāgārikaɱ vā kareyya, paripanthe vā tiṭṭheyya, paradāraɱ vā gaccheyya; tañ ce te purisā gahetvā dasseyyuɱ: Ayan te, deva. coro āgucārī, imassa yaɱ icchasi taɱ daṇḍaɱ paṇehīti;-- kinti naɱ kareyyāsīti?

Ghāteyyāma vā, bho Kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaɱ vā kareyyāma. Taɱ kissa hetu?

Yā hi 'ssa, bho Kaccāna, pubbe khattiyo ti samaññā, sā 'ssa antarahitā; coro t' eva saṅkhaɱ gacchatīti.

Taɱ kim maññasi, mahārāja? Idha brāhmaṇo, idha vesso, idha suddo sandhiɱ vā chindeyya, nillopaɱ vā hareyya, ekāgārikaɱ vā kareyya, paripanthe vā tiṭṭheyya, paradāraɱ vā gaccheyya; tañ ce te purisā gahetvā dasseyyuɱ: Ayan te, deva, coro āgucārī, imassa yaɱ icchasi taɱ daṇḍaɱ paṇehīti; — kinti naɱ kareyyāsīti?

Ghāteyyāma vā, bho Kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaɱ vā kareyyāma. Taɱ kissa hetu?

Yā hi 'ssa, bho Kaccāna, pubbe suddo ti samaññā, sa 'ssa antarahitā, coro t' eva saṅkhaɱ gacchatīti.

Taɱ kim maññasi, mahārāja? Yadi evaɱ sante, ime cattāro vaṇṇā samasamā honti? no vā? kathaɱ vā te ettha hotīti?

Addhā kho, bho Kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti, na 'saɱ ettha kiñci nānākaraṇaɱ samanupassāmīti.

Iminā pi kho etaɱ, mahārāja, pariyāyena veditabbaɱ yathā ghoso yev' eso lokasmiɱ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo

[page 089]

— pe — brahmadāyādā ti. Taɱ kim maññasi, mahārāja? Idha khattiyo kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo;-- kinti naɱ kareyyāsīti?

Abhivādeyyāma vā, bho Kaccāna, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma pi naɱ

cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma.

Taɱ kissa hetu? Yā hi 'ssa, bho Kaccāna, pubbe khattiyo ti samaññā, sā 'ssa antarahitā. samaṇo t' eva saṅkhaɱ gacchatīti.

Taɱ kim maññasi, mahārāja? Idha brāhmaṇo, idha vesso, idha suddo kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo;-- kinti naɱ kareyyāsīti?

Abhivādeyyāma vā, bho Kaccāna, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma pi naɱ

cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma.

Taɱ kissa hetu? Yā hi 'ssa, bho Kaccāna, pubbe suddo ti samaññā, sā 'ssa antarahitā, samaṇo t' eva saṅkhaɱ gacchatīti.

Taɱ kim maññasi, mahārāja? Yadi evaɱ sante, ime cattāro vaṇṇā samasamā honti? no vā? kathaɱ vā te ettha hotīti?

Addhā kho, bho Kaccāna, evaɱ sante ime cattāro vaṇṇā samasamā honti, na 'saɱ ettha kiñci nānākaraṇaɱ samanupassamīti.

Iminā pi kho etaɱ, mahārāja, pariyāyena veditabbam, yathā ghoso yev' eso lokasmiɱ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti.

[page 090]

Evaɱ vutte rājā Madhuro Avantiputto āyasmantaɱ Mahā-Kaccānaɱ etad avoca: Abhikkantaɱ, bho Kaccāna, abhikkantaɱ, bho Kaccāna. Seyyathāpi, bho Kaccāna, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam eva bhotā Kaccānena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Kaccānaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca; upāsakaɱ maɱ bhavaɱ Kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

Mā kho maɱ tvaɱ, mahārāja, saraṇaɱ agamāsi. Tam eva tvaɱ Bhagavantaɱ saraṇaɱ gaccha yam ahaɱ saraṇaɱ gato ti.

Kahaɱ pana, bho Kaccāna, etarahi so Bhagavā viharati arahaɱ sammāsambuddho ti?

Parinibbuto kho, mahārāja, etarahi so Bhagavā arahaɱ sammāsambuddho ti.

Sace hi mayaɱ, bho Kaccāna, suṇeyyāma tam Bhagavantaɱ dasasu yojanesu, dasa pi mayaɱ yojanāni gaccheyyāma taɱ Bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace hi mayaɱ, bho Kaccāna, suṇeyyāma taɱ Bhagavantaɱ vīsatiyā yojanesu, tiɱsatiyā yojanesu, cattālīsāya yojanesu, paññāsāya yojanesu, — paññāsam pi mayaɱ yojanāni gaccheyyāma taɱ Bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Yojanasate ce pi mayam, bho Kaccāna, suṇeyyāma taɱ Bhagavantaɱ, yojanasatam pi mayaɱ gaccheyyāma tam Bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Yato ca kho, bho Kaccāna, parinibbuto so Bhagavā, parinibbutam pi mayaɱ taɱ Bhagavantaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaɱghañ ca; upāsakaɱ maɱ bhavaɱ Kaccāno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

MADHURA-SUTTAṂ CATUTTHAṂ.

[page 091]

 


 

LXXXV. Bodhi-Rāja-Kumāra Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Bhaggesu viharati Suɱsumāragire Bhesakaḷāvane migadāye. Tena kho pana samayena Bodhissa rājakumārassa Kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho Bodhi rājakumāro Sañjikāputtaɱ māṇavaɱ āmantesi: Ehi tvam, samma Sañjikāputta, yena Bhagavā ten' upasaɱkama; upasaɱkamitvā mama vacanena Bhagavato pāde sirasā vanda, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: Bodhi, bhante, rājakumāro Bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatīti; evañ ca vadehi: Adhivāsetu kira, bhante, Bhagavā Bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenāti. Evaɱ bho ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭisutvā yena Bhagavā ten' upasaɱkami; upasaɱkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sañjikāputto māṇavo Bhagavantaɱ etad avoca: — Bodhi, bho Gotama, rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati, evañ ca vadeti: Adhivāsetu kira bhavaɱ Gotamo Bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Sañjikāputto māṇavo Bhagavato adhivāsanaɱ viditvā uṭṭhāy' āsanā yena Bodhi rājakumāro ten' upasaɱkami; upasaɱkamitvā Bodhiɱ rājakumāraɱ etad avoca: Avocumhā kho mayaɱ bhoto vacanena taɱ bhagavantaɱ Gotamaɱ: Bodhi, bho Gotama, rājakumāro bhoto Gotamassa pāde sirasā vandati,

[page 092]

appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati, evañ ca vadeti:-- Adhivāsetu kira bhavaɱ Gotamo Bodhissa rājakumārassa svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti.

Adhivutthañ ca pana samaṇena Gotamenāti. Atha kho Bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā Kokanadañ ca pāsādaɱ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā Sañjikāputtaɱ mānavaɱ āmantesi: Ehi tvaɱ, samma Sañjikāputta, yena Bhagavā ten' upasaɱkama upasaɱkamitvā Bhagavato kālaɱ ārocehi — Kālo, bhante, niṭṭhitaɱ bhattan ti. Evaɱ bho ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭisutvā yena Bhagavā ten' upasaɱkami; upasaɱkamitvā Bhagavato kālaɱ ārocesi — Kālo, bho Gotama, niṭṭhitaɱ bhattan ti. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Bodhissa rājakumārassa nivesanaɱ ten' upasaɱkami. Tena kho pana samayena Bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti Bhagavantaɱ āgamayamāno. Addasā kho Bodhi rājakumāro Bhagavantaɱ dūrato va āgacchantaɱ; disvāna paccuggantvā Bhagavantaɱ abhivādetvā purakkhitvā yena Kokanado pāsādo ten' upasaɱkami. Atha kho Bhagavā pacchimaɱ sopānakaḷevaraɱ nissāya aṭṭhāsi. Atha kho Bodhi rājakumāro Bhagavantaɱ etad avoca:-- Abhirūhatu, bhante, Bhagavā dussāni; abhirūhatu Sugato dussāni, yaɱ mama assa dīgharattaɱ hitāya sukhāyāti. Evaɱ vutte Bhagavā tuṇhī ahosi. Dutiyam pi kho Bodhi rājakumāro Bhagavantaɱ etad avoca: Abhirūhatu, bhante, Bhagavā dussāni; abhirūhatu Sugato dussāni, yaɱ mama assa dīgharattaɱ hitāya sukhāyāti. Dutiyam pi kho Bhagavā tuṇhī ahosi. Tatiyam pi kho Bodhi rājakumāro Bhagavantaɱ etad avoca: Abhirūhatu ... sukhāyāti. Atha kho Bhagavā āyasmantaɱ Ānandaɱ apalokesi. Atha kho āyasmā Ānando Bodhiɱ rājakumāraɱ etad avoca:

[page 093]

Saɱharantu rājakumāra, dussāni; na Bhagavā celapattikaɱ akkamissati, pacchimaɱ janataɱ Tathāgato apaloketīti. Atha kho Bodhi rājakumāro dussāni saɱharāpetvā upari Kokanade pāsāde āsanāni paññāpesi. Atha kho Bhagavā Kokanadaɱ pāsādaɱ abhirūhitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena.

Atha kho Bodhi rājakumāro Buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Bodhi rājakumāro Bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Bodhi rājakumāro Bhagavantaɱ etad avoca:-- Mayhaɱ kho, bhante, evaɱ hoti, — Na kho sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabban ti.

Mayham pi kho, rājakumāra, pubbe va sambodhā anabhisambuddhassa Bodhisattass' eva sato etad ahosi:-- Na kho sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabban ti. So kho ahaɱ, rājakumara, aparena samayena daharo va samāno susu kāḷakeso (repeat from Vol. I p. 163 1.28 to p.167 1.8; for bhikkhave substitute rājakumāra) ... alam idaɱ padhānāyāti.

Api 'ssu maɱ, rājakumāra, tisso upamā paṭibhaɱsu ... (repeat from Vol. I p.240 1.30 to p.249 1.21; for Aggivesana substitute rājakumāra) ... ātāpino pahitattassa viharati.

Tassa mayhaɱ, rājakumāra, etad ahosi: Adhigato kho..

repeat from Vol. I p.167 1.31 to p.173 1.6; for bhikkhave substitute rājakumāra)

[page 094]

... āharanti tena chabbaggo yāpema. Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā na cirass' eva yass' aṭṭhāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihariɱsūti.

Evaɱ vutte Bodhi rājakumāro Bhagavantaɱ etad avoca: Kīvacirena nu kho, bhante, bhikkhu Tathāgataɱ vināyakaɱ labhamāno yass' aṭṭhāya kulaputtā ... vihareyyāti?

Tena hi, rājakumāra, taɱ yev' ettha paṭipucchissāmi.

Yathā te khameyya tathā taɱ vyākareyyāsi. Taɱ kim maññasi, rājakumāra? Kusalo tvaɱ hatthārūyhe aṅkusagayhe sippe ti? Evaɱ, bhante, kusalo ahaɱ haṭṭhārūyhe aṅkusagayhe sippe ti. Taɱ kim maññasi, rājakumāra? Idha puriso āgaccheyya:-- Bodhi rājakumāro hatthārūyhaɱ aṅkusagayhaɱ sippaɱ jānāti; tassāhaɱ santike hatthārūyhaɱ aṅkusagayhaɱ sippaɱ sikkhissāmīti. So c' assa assaddho, yāvatakaɱ saddhena pattabbaɱ, taɱ na sampāpuṇeyya. So c' assa bavhābādho, yāvatakaɱ appābādhena pattabbaɱ, taɱ na sampāpuṇeyya. So c' assa saṭho māyāvī, yāvatakaɱ asaṭhena amāyāvinā pattabbaɱ, taɱ na sampāpuṇeyya.

So c' assa kusīto, yāvatakaɱ āraddhaviriyena pattabbaɱ, taɱ na sampāpuṇeyya. So c' assa duppañño, yāvatakaɱ paññāvatā pattabbaɱ, taɱ na sampāpuṇeyya. Taɱ kim maññasi, rājakumāra? Api nu so puriso tava santike hatthārūyhaɱ aṅkusagayhaɱ sippaɱ sikkheyyāti?

Ekamekena pi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūyhaɱ aṅkusagayhaɱ sippaɱ sikkheyya.

Ko pana vādo pañcah' aṅgehīti?

Taɱ kim maññasi, rājakumāra? Idha puriso āgaccheyya: Bodhi rājakumāro hatthārūyhaɱ aṅkusagayhaɱ sippaɱ jānāti;

[page 095]

tassāhaɱ santike hatthārūyhaɱ aṅkusagayhaɱ sippaɱ sikkhissāmīti. So c' assa saddho, yāvatakaɱ saddhena pattabbaɱ, taɱ sampāpuṇeyya. So c' assa appābādho, yāvatakaɱ appābādhena pattabbaɱ, taɱ sampāpuṇeyya. So c' assa asaṭho amāyāvī, yāvatakaɱ asaṭhena amāyāvinā pattabbaɱ, taɱ sampāpuṇeyya. So c' assa āraddhaviriyo, yāvatakaɱ āraddhaviriyena pattabbaɱ, taɱ sampāpuṇeyya. So c' assa paññavā yāvatakaɱ paññāvatā pattabbaɱ, taɱ sampāpuṇeyya. Taɱ kim maññasi, rājakumāra? Api nu so puriso tava santike hatthārūyhaɱ aṅkusagayhaɱ sippaɱ sikkheyyāti?

Ekamekena pi. bhante, aṅgena samannāgato so puriso mama santike hatthārūyhaɱ aṅkusagayhaɱ sippaɱ sikkheyya.

Ko pana vādo pañcah' aṅgehīti?

Evam eva kho, rājakumāra, pañc' imāni padhāniyaṅgāni.

Katamāni pañca? Idha, rājakumāra, bhikkhu saddho hoti saddahati Tathāgatassa bodhiɱ: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti. Appābādho hoti appātiṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtaɱ attānaɱ āvikatvā satthari vā viññūsu vā sabrahmacārīsu.

Āraddhaviriyo viharati, akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Imāni kho, rājakumāra, pañca padhāniyaṅgāni. Imehi kho, rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu Tathāgataɱ vināyakaɱ labhamāno yass' atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya satta vassāni.

[page 096]

Tiṭṭhatu, rājakumāra, satta vassāni.

Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu ... . . . vihareyya cha vassāni, — pe — pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaɱ vassaɱ. Tiṭṭhatu, rājakumāra, ekaɱ vassaɱ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu ... vihareyya satta māsāni.

Tiṭṭhatu, rājakumāra satta māsāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu ... vihareyya ... cha māsāni — pe — pañca māsāni, cattāri māsāni, tīṇi māsāni, dve māsāni, ekaɱ māsaɱ, addhamāsaɱ. Tiṭṭhatu, rājakumāra, addhamāso. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu ... vihareyya satta rattindivāni. Tiṭṭhatu, rājakumāra, satta rattindivāni. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu ... vihareyya cha rattindivāni — pe — pañca rattindivāni, cattāri rattindivāni, tīṇi rattindivāni, dve rattindivāni, ekaɱ rattindivaɱ. Tiṭṭhatu, rājakumāra, eko rattindivo. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu Tathāgataɱ vināyakaɱ labhamāno sāyam anusiṭṭho pāto visesaɱ adhigamissati, pātam anusiṭṭho sāyaɱ visesaɱ adhigamissatīti.

Evam vutte Bodhi rājakumāro Bhagavantaɱ etad avoca: Aho Buddho, aho dhammo, aho dhammassa svākkhātatā; yatra hi nāma sāyam anusiṭṭho pāto visesam adhigamissati, pātam anusiṭṭho sāyaɱ visesaɱ adhigamissatīti.

Evaɱ vutte Sañjikāputto māṇavo Bodhi-rājakumaraɱ etad avoca: Evam eva panāyaɱ bhavaɱ Bodhi: Aho Buddho aho dhammo aho dhammassa svākkhātatā ti vadeti, atha ca pana na: taɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ cāti. Mā hevaɱ, samma Sañjikāputta, avaca; mā hevaɱ, samma Sañjikāputta, avaca.

Sammukhā me taɱ, samma Sañjikāputta, ayyāya sutaɱ sammukhā paṭigahītaɱ.

[page 097]

Ekamidaɱ, samma Sañjikāputta, samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Atha kho me ayyā kucchivatī yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinnā kho me ayyā Bhagavantaɱ etad avoca: Yo me ayaɱ, bhante, kucchigato kumārako vā kumārikā vā, so Bhagavantaɱ saraṇaɱ gacchati dhammañ ca bhikkhusaɱghañ ca; upāsakan taɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti. Ekamidaɱ, samma Sañjikāputta, samayaɱ Bhagavā idh' eva Bhaggesu viharati Suɱsumāragire Bhesakaḷāvane migadāye. Atha kho maɱ dhātī aṅkena vāhitvā yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho mama dhātī Bhagavantaɱ etad avoca: Ayaɱ, bhante, Bodhi rājakumāro Bhagavantaɱ saraṇaɱ gacchati dhammañ ca bhikkhusaɱghañ ca, upāsakaɱ taɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

Esāhaɱ, samma Sañjikāputta, tatiyam pi Bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakam maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

BODHIRĀJAKUMĀRASUTTAṂ PAÑCAMAṂ.

 


 

LXXXVI. Aṅgulimāla Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño Pasenadissa Kosalassa vijite coro Aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmā pi agāmā katā, nigamā pi anigamā katā,

[page 098]

janapadā pi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi, Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena coro Aṅgulimālo ten' addhānamaggaɱ paṭipajji. Addasāsuɱ kho gopālakā pasupālakā kassakā padhāvino Bhagavantaɱ yena coro Aṅgulimālo ten' addhānamaggaɱ paṭipannaɱ; disvā Bhagavantaɱ etad avocuɱ: Mā, samaṇa, etaɱ maggaɱ paṭipajji. Etasmiɱ, samaṇa, magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā.

So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti.

Etam hi, samaṇa, maggaɱ dasa pi purisā vīsatim pi purisā tiɱsatim pi purisā cattārīsam pi purisā saɱharitvā saɱharitvā paṭipajjanti, te pi corassa Aṅgulimālassa hatthatthaɱ gacchantīti. Evaɱ vutte Bhagavā tuṇhībhūto agamasi.

Dutiyam pi kho gopālakā pasupālakā kassakā padhāvino Bhagavantaɱ etad avocuɱ: Mā, samaṇa, etam maggaɱ ... &c. as above ... hatthatthaɱ gacchantīti. Dutiyam pi kho Bhagavā tuṇhībhūto agamāsi.

Tatiyam pi kho gopālakā pasupālakā kassakā padhāvino Bhagavantaɱ etad avocum: Mā, samaṇa, etam maggaɱ ... &c. as above ... hatthatthaɱ gacchantīti. Atha kho Bhagavā tuṇhībhūto agamāsi.

Addasā kho coro Aṅgulimālo Bhagavantaɱ dūrato va āgacchantaɱ, disvān' assa etad ahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho. Imaɱ hi maggaɱ dasa pi purisā vīsatim pi purisā tiɱsatim pi purisā cattārīsam pi purisā paññāsam pi purisā saɱharitvā saɱharitvā paṭipajjanti,

[page 099]

te pi mama hatthatthaɱ gacchanti; atha ca panāyaɱ samaṇo eko adutiyo pasayha maññe āgacchati. Yan nūnāhaɱ imaɱ samaṇaɱ jīvitā voropeyyan ti? Atha kho coro Aṅgulimālo asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā Bhagavantaɱ piṭṭhito piṭṭhito anubandhi. Atha kho Bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi yathā coro Aṅgulimālo Bhagavantaɱ pakatiyā gacchantaɱ sabbatthāmena gacchanto na sakkoti sampāpuṇituɱ. Atha kho corassa Aṅgulimālassa etad ahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho. Ahaɱ hi pubbe hatthim pi dhāvantaɱ anupatitvā gaṇhāmi, assam pi dhāvantaɱ anupatitvā gaṇhāmi, ratham pi dhāvantaɱ anupatitvā gaṇhāmi, migam pi dhāvantaɱ anupatitvā gaṇhāmi; atha ca panāhaɱ imaɱ samaṇaɱ pakatiyā gacchantaɱ sabbatthāmena gacchanto na sakkomi sampāpuṇitun ti. Ṭhito Bhagavantaɱ etad avoca: Tiṭṭha, samaṇa; tiṭṭha samaṇāti

Ṭhito ahaɱ, Aṅgulimāla; tvañ ca tiṭṭhāti.

Atha kho corassa Aṅgulimālassa etad ahosi: Ime kho samaṇā Sakyaputtiyā saccavādino saccapaṭiññā. Atha ca panāyaɱ samaṇo gacchaɱ yev' āha: Ṭhito ahaɱ, Aṅgulimāla; tvañ ca tiṭṭhāti. Yan nūnāhaɱ imaɱ samaṇaɱ puccheyyan ti. Atha kho coro Aṅgulimālo Bhagavantaɱ gāthāya ajjhabhāsi:

Gacchaɱ vadesi, samaṇa, ṭhito 'mhi mamañ ca brūsi ṭhitam aṭṭhito ti;
Pucchāmi taɱ, samaṇa, etam atthaɱ: Kathaɱ ṭhito tvaɱ, aham aṭṭhito 'mhi?
Thito ahaɱ, Aṅgulimāla, sabbadā sabbesu bhūtesu nidhāya daṇḍaɱ,
Tuvañ ca pāṇesu asaññato 'si; tasmā ṭhito 'haɱ tuvam aṭṭhito 'si.

[page 100]

Cirassaɱ vata me mahito mahesi mahāvanaɱ samaṇoyaɱ paccavādi;
So 'haɱ cirassā pahāssaɱ pāpaɱ sutvāna gāthaɱ tava dhammayuttaɱ.
Itveva coro asim āvudhañ ca sobbhe papāte narake anvakārī.
Avandi coro Sugatassa pāde; tatth' eva naɱ pabbajjaɱ ayāci.
Buddho ca kho kāruṇiko mahesi yo satthā lokassa sadevakassa
Tam 'Ehi bhikkhūti' tadā avoca; es' eva tassa ahu bhikkhubhāvo ti.

Atha kho Bhagavā āyasmatā Aṅgulimālena pacchāsamaṇena yena Sāvatthi tena cārikaɱ pakkāmi; anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. Tatra sudaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño Pasenadissa Kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti: Coro te, deva, vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu.

Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Taɱ devo paṭisedhetūti.

Atha kho rājā Pasenadi Kosalo pañcamattehi assasatehi Sāvatthiyā nikkhami divādivassa yen' ārāmo tena pāyāsi; yāvatiko yānassa bhūmi yānena gantvā yānā paccārohitvā pattiko va yena Bhagavā ten' upasaɱkami; upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

[page 101]

Ekamantaɱ nisinnaɱ kho rājānaɱ Pasenadiɱ Kosalaɱ Bhagavā etad avoca: Kin nu te, mahārāja, rājā Māgadho Seniyo Bimbisāro kupito, Vesālikā vā Licchavī, aññe vā paṭirājāno ti? Na kho me, bhante, rājā Māgadho Seniyo Bimbisāro kupito, na pi Vesālikā Licchavī, na pi aññe paṭirājāno. Coro me, bhante, vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaɱ mālaɱ dhāreti. Nāhaɱ, bhante, paṭisedhissāmīti.

Sace pana tvaɱ, mahārāja, Aṅgulimālaɱ passeyyāsi kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajitaɱ virataɱ pāṇātipātā virataɱ adinnādānā virataɱ musāvādā ekabhattikaɱ brahmacāriɱ sīlavantaɱ kalyāṇadhammaɱ, — kinti naɱ kareyyāsīti?

Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma vā naɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaɱ vā assa rakkhāvaraṇaguttiɱ saɱvidaheyyāma. Kuto pan' assa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaɱyamo bhavissatīti?

Tena kho pana samayena āyasmā Aṅgulimālo Bhagavato avidūre nisinno hoti. Atha kho Bhagavā dakkhiṇabāhaɱ paggahetvā rājānaɱ Pasenadiɱ Kosalaɱ etad avoca: Eso, mahārāja, Aṅgulimālo ti.

Atha kho rañño Pasenadissa Kosalassa ahud eva bhayaɱ ahu chambhitattaɱ ahu lomahaɱso. Atha kho Bhagavā rājānaɱ Pasenadiɱ Kosalaɱ bhītaɱ saɱviggalomahaṭṭhajātaɱ viditvā rājānaɱ Pasenadiɱ Kosalaɱ etad avoca: Mā bhāyi, mahārāja; mā bhāyi, mahārāja; na 'tthi te ato bhayan ti.

Atha kho rañño Pasenadissa Kosalassa yaɱ ahosi bhayaɱ vā chambhitattaɱ vā lomahaɱso vā,

[page 102]

so paṭippassambhi.

Atha kho rājā Pasenadi Kosalo yen' āyasmā Aṅgulimālo ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Aṅgulimālaɱ etad avoca: Ayyo no, bhante, Aṅgulimālo ti?

Evaɱ, mahārājāti.

Kathaɱgotto, bhante, ayyassa pitā? Kathaɱgottā mātā ti?

Gaggo kho, mahārāja, pitā; Mantāṇī mātā ti.

Abhiramatu, bhante, ayyo Gaggo Mantāṇīputto; aham ayyassa Gaggassa Mantāṇīputtassa ussukkaɱ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti.

Tena kho pana samayena āyasmā Aṅgulimālo āraññako hoti piṇḍapātiko paɱsukūliko tecīvariko. Atha kho āyasmā Aṅgulimālo rājānaɱ Pasenadiɱ Kosalaɱ etad avoca: Alaɱ, mahārāja; paripuṇṇaɱ me ticīvaran ti.

Atha kho rājā Pasenadi Kosalo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā Pasenadi Kosalo Bhagavantaɱ etad avoca: Acchariyaɱ, bhante, abbhutaɱ, bhante, yāvañ c' idaɱ, bhante, Bhagavā adantānaɱ dametā asantānaɱ sametā aparinibbutānaɱ parinibbāpetā.

Yaɱ hi mayaɱ, bhante, nāsakkhimhā daṇḍena pi satthena pi dametuɱ, so Bhagavatā adaṇḍena asatthen' eva danto.

Handa dāni mayaɱ, bhante, gacchāma; bahukiccā mayaɱ bahukaraṇīyā ti. Yassa dāni tvaɱ, mahārāja, kālaɱ maññasīti. Atha kho rājā Pasenadi Kosalo uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho āyasmā Aṅgulimālo pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Addasā kho āyasmā Aṅgulimālo Sāvatthiyaɱ sapadānaɱ piṇḍāya caramāno aññataraɱ itthiɱ mūḷhagabbhaɱ visātagabbhaɱ. Disvān' assa etad ahosi:

[page 103]

[... content straddling page break has been moved to the page above ...] Kilissanti vata bho sattā; kilissanti vata bho sattā ti. Atha kho āyasmā Aṅgulimālo Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaɱkami; upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Aṅgulimālo Bhagavantaɱ etad avoca: Idhāhaɱ, bhante, pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisiɱ; addasaɱ kho ahaɱ, bhante, Sāvatthiyaɱ sapadānaɱ piṇḍāya caramāno aññataraɱ itthiɱ mūḷhagabbhaɱ visātagabbhaɱ; disvāna me etad ahosi: Kilissanti vata bho sattā, kilissanti vata bho sattā ti.

Tena hi tvaɱ, Aṅgulimāla, yena Sāvatthi ten' upasaɱkama, upasaɱkamitvā taɱ itthiɱ evaɱ vadehi: Yato ahaɱ, bhagini, jāto nābhijānāmi sañcicca pāṇaɱ jīvitā voropetā.

Tena saccena sotthi te hotu, sotthi gabbhassāti.

So hi nuna me, bhante, sampajānamusāvādo bhavissati; mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā ti.

Tena hi tvaɱ, Aṅgulimāla, yena Sāvatthi ten' upasaɱkama, upasaɱkamitvā taɱ itthiɱ evaɱ vadehi: Yato aham, bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaɱ jīvitā voropetā; tena saccena sotthi te hotu sotthi gabbhassāti.

Evaɱ bhante ti kho āyasmā Aṅgulimālo Bhagavato paṭisutvā yena Sāvatthi ten' upasaɱkami, upasaɱkamitvā taɱ itthiɱ etad avoca: Yato ahaɱ, bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaɱ jīvitā voropetā; tena saccena sotthi te hotu sotthi gabbhassāti. Atha kho sotth' itthiyā ahosi sotthi gabbhassa. Atha kho āyasmā Aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi.

Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi;

[page 104]

aññataro kho pan' āyasmā Aṅgulimālo arahataɱ ahosi.

Atha kho āyasmā Aṅgulimālo pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Tena kho pana samayena aññena pi leḍḍu khitto āyasmato Aṅgulimālassa kāye nipatati, aññena pi daṇḍo khitto āyasmato Aṅgulimālassa kāye nipatati, aññena pi sakkharā khittā āyasmato Aṅgulimālassa kāye nipatati. Atha kho āyasmā Aṅgulimālo bhinnena sīsena lohitena gaḷantena bhinnena pattena vipphālitāya saɱghāṭiyā yena Bhagavā ten' upasaɱkami. Addasā kho Bhagavā āyasmantaɱ Aṅgulimālaɱ dūrato va āgacchantaɱ, disvā āyasmantaɱ Aṅgulimālaɱ etad avoca: Adhivāsehi tvaɱ, brāhmaṇa; adhivāsehi tvaɱ, brāhmaṇa.

Yassa kho tvaɱ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi, tassa tvaɱ, brāhmaṇa, kammassa vipākaɱ diṭṭhe va dhamme paṭisaɱvedesīti.

Atha kho āyasmā Aṅgulimālo rahogato patisallīno vimuttisukhaɱ paṭisaɱvedī tāyaɱ velāyaɱ imaɱ udānaɱ udānesi: --

Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So 'maɱ lokaɱ pabhāseti abbhā mutto 'va candimā.
Yassa pāpaɱ kataɱ kammaɱ kusalena pithīyati,
So 'maɱ lokaɱ pabhāseti abbhā mutto 'va candimā.
Yo have daharo bhikkhu yuñjati Buddhasāsane.
So 'maɱ lokaɱ pabhāseti abbhā mutto 'va candimā.
Disā hi me dhammakathaɱ suṇantu, disā hi me yuñjantu Buddhasāsane,
Disā hi me te manusse bhajantu ye dhammam ev' ādapayanti santo.

[page 105]

Disā hi me khantivādānaɱ avirodhappasaɱsīnaɱ
Suṇantu dhammaɱ kālena tañ ca anuvidhīyantu.
Na hi jātu so mamaɱ hiɱse aññaɱ va pana kañci naɱ
Pappuyya paramaɱ santiɱ rakkheyya tasathāvare.
Udakaɱ hi nayanti nettikā, usukārā namayanti tejanaɱ,
Dāruɱ namayanti tacchakā, attānaɱ damayanti paṇḍitā.
Daṇḍen' eke damayanti aṅkusehi kasāhi ca;
Adaṇḍena asatthena ahaɱ danto 'mhi tādinā.
Ahiɱsako ti me nāmaɱ hiɱsakassa pure sato;
Ajjāhaɱ saccanāmo 'mhi, na naɱ hiɱsāmi kañci naɱ.
Coro ahaɱ pure āsiɱ Aṅgulimālo ti vissuto,
Vuyhamāno mahoghena Buddhaɱ saraṇam āgamaɱ.
Lohitapāṇī pure āsiɱ Aṅgulimālo ti vissuto;
Saraṇāgamanaɱ passa; bhavanetti samūhatā.
Tādisaɱ kammaɱ katvāna bahu duggatigāminaɱ
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaɱ.
Pamādam anuyuñjanti bālā dummedhino janā,
Appamādañ ca medhāvī dhanaɱ seṭṭhaɱ va rakkhati.
Mā pamādam anuyuñjetha mā kāmaratisanthavaɱ,
Appamatto hi jhāyanto pappoti vipulaɱ sukhaɱ.
Sāgataɱ nāpagataɱ nayidaɱ dummantitaɱ mama;
Paṭibhattesu dhammesu yaɱ seṭṭhaɱ tad upāgamaɱ.
Sāgataɱ nāpagatam nayidaɱ dummantitaɱ mama;

Tisso vijjā anuppattā, kataɱ Buddhassa sāsanan ti.

AṄGULIMĀLASUTTAṂ CHAṬṬHAṂ.

[page 106]

 


 

LXXXVII. Piya-Jātika Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato hoti. Tassa kālakiriyāya n' eva kammantā paṭibhanti, na bhattaɱ paṭibhāti. So āḷāhanaɱ gantvā gantvā kandati: Kahaɱ, ekaputtaka? Kahaɱ, ekaputtakāti. Atha kho so gahapati yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ gahapatiɱ Bhagavā etad avoca: Na kho te, gahapati, sake citte ṭhitassa indriyāni atthi; te indriyānaɱ aññathattan ti.

Kiɱ hi me, bhante, indriyānaɱ nāññathattam bhavissati?

Mayhaɱ hi, bhante, ekaputtako piyo manāpo kālakato; tassa kālakiriyāya n' eva kammantā paṭibhanti, na bhattaɱ paṭibhāti. So āḷāhanaɱ gantvā gantvā kandāmi: Kahaɱ, ekaputtaka? Kahaɱ, ekaputtakāti?

Evam etaɱ, gahapati; piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti.

Kassa kho nām' etaɱ, bhante, evaɱ bhavissati: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā?

Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā ti. Atha kho so gahapati Bhagavato bhāsitaɱ anabhinanditvā paṭikkositvā uṭṭhāy' āsanā pakkāmi.

Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā ten' upasaɱkami; upasaɱkamitvā te akkhadhutte etad avoca: Idhāhaɱ, bhonto, yena samaṇo Gotamo ten' upasaɱkami,

[page 107]

upasaɱkamitvā samaṇaɱ Gotamaɱ abhivādetvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinnaɱ kho maɱ, bhonto, samaṇo Gotamo etad avoca: Na kho te, gahapati, sake citte ṭhitassa indriyāni atthi; te indriyānaɱ aññathattan ti. Evaɱ vutte ahaɱ, bhonto, samaṇaɱ Gotamaɱ etad avoca: Kiɱ hi me, bhante, indriyānaɱ nāññathattaɱ bhavissati? Mayhaɱ hi, bhante, ekaputtako piyo manāpo kālakato; tassa kālakiriyāya n' eva kammantā paṭibhanti, na bhattaɱ paṭibhāti. So āḷāhanaɱ gantvā gantvā kandāmi: Kahaɱ, ekaputtaka? kahaɱ, ekaputtakāti. Evam etaɱ, gahapati; evam etaɱ, gahapati; piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Kassa kho nām' etaɱ, bhante, evaɱ bhavissati: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? . Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā ti. Atha khvāhaɱ, bhonto, samaṇassa Gotamassa bhāsitaɱ anabhinanditvā paṭikkositvā uṭṭhāy' āsanā pakkāmin ti.

Evam etaɱ, gahapati: evam etaɱ, gahapati. Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā ti.

Atha kho so gahapati: Sameti me akkhadhuttehīti pakkāmi. Atha kho idaɱ kathāvatthuɱ anupubbena rājantepuraɱ pāvisi. Atha kho rājā Pasenadi Kosalo Mallikaɱ deviɱ āmantesi: Idan te. Mallike, samaṇena Gotamena bhāsitaɱ:-- Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti.

Sace taɱ, mahārāja. Bhagavatā bhāsitaɱ, evam etan ti.

Evam evaɱ panāyaɱ Mallikā yaññadeva samaṇo Gotamo bhāsati, taɱ tad ev' assa abbhanumodati:-- Sace taɱ, mahārāja, Bhagavatā bhāsitaɱ, evam etan ti. Seyyathāpi nāma ācariyo yaññadeva antevāsissa bhāsati, taɱ tad ev' assa antevāsī abbhanumodati: Evam etaɱ, ācariya; evam etaɱ ācariyāti;-- evam eva kho tvaɱ, Mallike, yaññadeva samaṇo Gotamo bhāsati, taɱ tad ev' assa abbhanumodasi: Sace taɱ, mahārāja,

[page 108]

Bhagavatā bhāsitaɱ evam etan ti. Cara pi re, Mallike, vinassāti.

Atha kho Mallikā devī Nāḷijaṅghaɱ brāhmaṇaɱ āmantesi: Ehi tvaɱ, brāhmaṇa, yena Bhagavā ten' upasaɱkama, upasaɱkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha — Mallikā, bhante, devī Bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatīti; evañ ca vadehi — Bhāsitā nu kho, bhante, Bhagavatā esā vācā: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti? Yathā ca te Bhagavā vyākaroti, taɱ sādhukaɱ uggahetvā mamaɱ āroceyyāsi. Na hi Tathāgatā vitathaɱ bhaṇantīti. Evaɱ bhotīti kho Nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭisutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi: sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Nāḷijaṅgho brāhmaṇo Bhagavantaɱ etad avoca: Mallikā, bho Gotama, devī bhoto Gotamassa pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati, evañ ca vadeti: Bhāsitā nu kho, bhante, Bhagavatā esā vācā — Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti?

Evam etaɱ, brāhmaṇa; evam etaɱ, brāhmaṇa; piyajātikā hi, brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti.

Tad aminā p' etaɱ, brāhmaṇa, pariyāyena veditabbaɱ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Bhūtapubbaɱ, brāhmaṇa, imissā yeva Sāvatthiyā aññatarassā itthiyā mātā kālam akāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaɱkamitvā evam āha: Api me mātaraɱ addasatha? Api me mātaraɱ addasathāti?

[page 109]

Iminā pi kho etaɱ, brāhmaṇa, pariyāyena veditabbaɱ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Bhūtapubbaɱ, brāhmaṇa, imassā yeva Sāvatthiyā aññatarassā itthiyā pitā kālam akāsi, — pe — bhātā kālam akāsi, bhaginī kālam akāsi, putto kālam akāsi, dhītā kālam akāsi, sāmiko kālam akāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaɱkamitvā evam āha: Api me sāmikaɱ addasatha? Api me sāmikaɱ addasathāti?

Iminā pi kho etaɱ, brāhmaṇa, pariyāyena veditabbaɱ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Bhūtapubbaɱ, brāhmaṇa, imissā yeva Sāvatthiyā aññatarassa purisassa mātā kālam akāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaɱkamitvā evam āha: Api me mātaraɱ addasatha? api me mātaraɱ addasathāti?

Iminā pi kho etaɱ., brāhmaṇa, pariyāyena veditabbaɱ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Bhūtapubbaɱ brāhmaṇa, imassā yeva Sāvatthiyā aññatarassa purisassa pitā kālaɱ akāsi, — pe — bhātā kālam akāsi, bhaginī kālam akāsi, putto kālam akāsi, dhītā kālam akāsi, pajāpatī kālam akāsi. So tassā kālakiriyāya ummattiko khittacitto rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ upasaɱkamitvā evam āha: Api me pajāpatiɱ addasatha? api me pajāpatiɱ addasathāti?

Iminā pi kho etaɱ, brāhmaṇa, pariyāyena veditabbaɱ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Bhūtapubbaɱ, brāhmaṇa, imassā yeva Sāvatthiyā aññatarā itthi ñātikulaɱ agamāsi. Tassā te ñātakā sāmikaɱ acchinditvā aññassa dātukāmā; sā ca taɱ na icchati. Atha kho Sāvatthi-sāmikaɱ etad avoca: Ime maɱ, ayyaputta, ñātakā taɱ acchinditvā aññassa dātukāmā; ahañ ca taɱ na icchāmīti. Atha kho so puriso taɱ itthiɱ dvidhā chetvā attānaɱ uppāṭesi:

[page 110]

Ubho pecca bhavissāmāti. Iminā pi kho taɱ, brāhmaṇa, pariyāyena veditabbaɱ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti.

Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Mallikā devī ten' upasaɱkami, upasaɱkamitvā yāvatako ahosi Bhagavatā saddhiɱ kathāsallāpo taɱ sabbaɱ Mallikāya deviyā ārocesi.

Atha kho Mallikā devī yena rājā Pāsenadi Kosalo ten' upasaɱkami, upasaɱkamitvā rājānaɱ Pasenadiɱ Kosalaɱ etad avoca: Taɱ kim maññasi, mahārāja? Piyā te Vajīrī kumārī ti?

Evaɱ, Mallike, piyā me Vajīrī kumārī ti.

Taɱ kim maññasi, mahārāja? Vajīriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

Vajīriyā me, Mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti?

Idaɱ kho taɱ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Taɱ kim maññasi, mahārāja? Piyā te Vāsabhā khattiyā ti?

Evaɱ, Mallike, piyā me Vāsabhā khattiyā ti.

Taɱ kim maññasi, mahārāja? Vāsabhāya te khattiyāya vipariṇāmaññathabhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

Vāsabhāya me, Mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti?

Idaɱ kho taɱ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā. Taɱ kim maññasi, mahārāja? Piyo te Viḍūḍabho senāpatīti?

[page 111]

Evaɱ, Mallike; piyo me Viḍūḍabho senāpatīti.

Taɱ kim maññasi, mahārāja? Viḍūḍabhassa senāpatissa vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

Viḍūḍabhassa me, Mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti?

Idaɱ kho taɱ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti.

Taɱ kim maññasi, mahārāja? Piyā te ahan ti?

Evaɱ, Mallike; piyā me 'si tvan ti.

Taɱ kim maññasi, mahārāja? Mayhaɱ te vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

Tuyhaɱ hi me, Mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaɱ. Kiɱ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti?

Idaɱ kho taɱ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. Taɱ kim maññasi, mahārāja? Piyā te Kāsi-kosalā ti?

Evaɱ, Mallike; piyā me Kāsi-kosalā. Kāsi-kosalānaɱ, Mallike, ānubhāvena kāsikacandanaɱ paccanubhoma, mālāgandhavilepanaɱ dhāremāti.

Taɱ kim maññasi, mahārāja? Kāsi-kosalānan te vipariṇāmaññathābhāvā uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

Kāsi-kosalānaɱ hi me, Mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaɱ. Kim pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti?

Idaɱ kho taɱ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaɱ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti.

Acchariyaɱ, Mallike, abbhutaɱ, Mallike, yāvañ ca so Bhagavā paññāya ativijjha paññāya passati.

[page 112]

Ehi. Mallike, ācāmehīti.

Atha kho rāja Pasenadi Kosalo uṭṭhāy' āsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjalim paṇāmetvā tikkhattuɱ udānaɱ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa; namo tassa — pe — sammāsambuddhassāti.

PIYAJĀTIKASUTTAṂ SATTAMAṂ.

 


 

LXXXVIII. Bāhitika Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattam piṇḍapātapaṭikkanto yena Pubbārāmo Migāramātu pāsādo ten' upasaɱkami divāvihārāya. Tena kho pana samayena rājā Pasenadi Kosalo Ekapuṇḍarīkaɱ nāgaɱ abhirūhitvā Sāvatthiyā niyyāti divādivassa. Addasā kho rājā Pasenadi Kosalo āyasmantaɱ Ānandaɱ dūrato va āgacchantaɱ; disvāna Sirivaḍḍhaɱ mahāmattaɱ āmantesi: Āyasmā no eso, samma Sirivaḍḍha, Ānando ti? Evaɱ mahārāja; āyasmā eso Ānando ti. Atha kho rājā Pasenadi Kosalo aññataraɱ purisaɱ āmantesi: Ehi tvaɱ, ambho purisa, yen' āyasmā Ānando ten' upasaɱkama; upasaɱkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vandāhi: Rājā, bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandatīti; evañ ca vadehi: Sace kira, bhante, āyasmato Ānandassa na kiñci accāyikaɱ karaṇīyaɱ, āgametu kira, bhante, āyasmā Ānando muhuttaɱ anukampaɱ upādāyāti.

[page 113]

Evaɱ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yen' āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so puriso āyasmantaɱ Ānandaɱ etad avoca: Rājā, bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandati, evañ ca vadeti: Sace kira. bhante, āyasmato Ānandassa na kiñci accāyikaɱ karaṇīyaɱ, āgametu kira, bhante, āyasmā Ānando muhuttaɱ anukampaɱ upādāyāti. Adhivāsesi kho āyasmā Ānando tuṇhībhāvena. Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko va yen' āyasmā Ānando ten' upasaɱkami; upasaɱkamitvā āyasmantaɱ Ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho rājā Pasenadi Kosalo āyasmantaɱ Ānandaɱ etad avoca: Sace, bhante, āyasmato Ānandassa na kiñci accāyikaɱ karaṇīyaɱ, sādhu, bhante, āyasmā Ānando yena Aciravatiyā nadiyā tīraɱ, ten' upasaɱkamatu anukampaɱ upādāyāti. Adhivāsesi kho āyasmā Ānando tuṇhībhāvena. Atha kho āyasmā Ānando yena Aciravatiyā nadiyā tīraɱ ten' upasaɱkami; upasaɱkamitvā aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko va yen' āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho rājā Pasenadi Kosalo āyasmantaɱ Ānandaɱ etad avoca: Idha, bhante, āyasmā Ānando hatthatthare nisīdatūti. Alam, mahārāja; nisīda tvaɱ; nisinno ahaɱ sake āsane ti. Nisīdi kho rājā Pasenadi Kosalo paññatte āsane. Nisajja kho rājā Pasenadi Kosalo āyasmantaɱ Ānandaɱ etad avoca: Kin nu kho, bhante Ānanda, so Bhagavā tathārūpaɱ kāyasamācāraɱ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti? — Na kho, mahārāja, so Bhagavā tathārūpaɱ kāyasamācāraɱ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

[page 114]

Kiɱ pana, bhante Ānanda, so Bhagavā tathārūpaɱ vacīsamācāraɱ — pe — manosamācāraɱ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Na kho, mahārāja, so Bhagavā tathārūpaɱ manosamācāraɱ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Acchariyaɱ, bhante; abbhutaɱ, bhante; yaɱ hi mayaɱ, bhante, nāsakkhimha pañhena paripūretuɱ, taɱ, bhante, āyasmatā Ānandena pañhassa veyyākaraṇena paripūritaɱ.

Ye te, bhante, bālā avyattā ananuvicca apariyogāhetvā paresaɱ vaṇṇaɱ vā avaṇṇaɱ vā bhāsanti, na mayan taɱ sārato paccāgacchāma. Ye ca kho te, bhante, paṇḍitā vyattā medhāvino anuvicca pariyogāhetvā paresaɱ vaṇṇaɱ vā avaṇṇaɱ vā bhāsanti, taɱ mayaɱ sārato paccāgacchāma.

Katamo pana, bhante Ānanda. kāyasamācāro opārambho samaṇehi brāhmaṇehi vinnūhīti?

Yo kho, mahārāja, kāyasamācāro akusalo.

Katamo pana, bhante, kāyasamācāro akusalo?

Yo kho, mahārāja, kāyasamācāro sāvajjo.

Katamo pana, bhante, kāyasamācāro sāvajjo?

Yo kho, mahārāja, kāyasamācāro savyāpajjho Katamo pana, bhante, kāyasamācāro savyāpajjho?

Yo kho, mahārāja, kāyasamācāro dukkhavipāko.

Katamo pana, bhante, kāyasamācāro dukkhavipāko?

Yo kho, mahārāja, kāyasamācāro attabyābādhāya pi saɱvattati, parabyābādhāya pi saɱvattati, ubhayabyābādhāya pi saɱvattati; tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;-- evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Katamo pana, bhante Ānanda, vacīsamācāro --pe-manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti?

Yo kho, mahārāja, manosamācāro akusalo.

Katamo pana, bhante, manosamācāro akusalo?

[page 115]

Yo kho, mahārāja, manosamācāro sāvajjo.

Katamo pana, bhante, manosamācāro sāvajjo?

Yo kho, mahārāja, manosamācāro savyāpajjho?

Katamo pana, bhante, manosamācāro savyāpajjho?

Yo kho, mahārāja, manosamācāro dukkhavipāko.

Katamo pana, bhante, manosamācāro dukkhavipāko?

Yo kho, mahārāja, manosamācāro attabyābādhāya pi saɱvattati, parabyābādhāya pi saɱvattati, ubhayabyābādhāya pi saɱvattati; tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;-- evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Kin nu kho, bhante Ānanda, so Bhagavā sabbesaɱ yeva akusalānaɱ dhammānaɱ pahānaɱ vaṇṇetīti?

Sabbākusaladhammapahīno kho, mahārāja, Tathāgato, kusaladhammasamannāgato ti.

Katamo pana, bhante Ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti?

Yo kho, mahārāja, kāyasamācāro kusalo.

Katamo pana, bhante, kāyasamācāro kusalo?

Yo kho, mahārāja, kāyasamācāro anavajjo.

Katamo pana, bhante, kāyasamācāro anavajjo?

Yo kho, mahārāja, kāyasamācāro avyāpajjho.

Katamo pana, bhante, kāyasamācāro avyāpajjho?

Yo kho, mahārāja, kāyasamācāro sukhavipāko.

Katamo pana, bhante, kāyasamācāro sukhavipāko?

Yo kho, mahārāja, kāyasamācāro n' ev' attabyābādhāya pi saɱvattati, na parabyābādhāya pi saɱvattati, na ubhayabyābādhāya pi saɱvattati; tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti;-- evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Katamo pana, bhante Ānanda, vacīsamācāro --pe-manosamācāro anopārambho samaṇehi brāhmāṇehi viññūhīti?

Yo kho, mahārāja, manosamācāro kusalo.

[page 116]

Katamo pana, bhante, manosamācāro kusalo?

Yo kho, mahārāja, manosamācāro anavajjo.

Katamo pana, bhante, manosamācāro anavajjo?

Yo kho, mahārāja, manosamācāro avyāpajjho.

Katamo pana, bhante, manosamācāro avyāpajjho?

Yo kho, mahārāja, manosamācāro sukhavipāko.

Katamo pana, bhante, manosamācāro sukhavipāko?

Yo kho, mahārāja, manosamācāro n' ev' attabyābādhāya pi saɱvattati, na parabyābādhāya pi saɱvattati, na ubhayabyābādhāya saɱvattati; tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti;-- evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Kiɱ pana, bhante Ānanda, so Bhagavā sabbesaɱ yeva kusalānaɱ dhammānaɱ upasampadaɱ vaṇṇetīti?

Sabbākusaladhammapahīno kho, mahārāja, Tathāgato kusaladhammasamannāgato ti.

Acchariyam, bhante, abbhutaɱ, bhante, yāva subhāsitaɱ c' idaɱ, bhante, āyasmatā Ānandena, iminā ca mayaɱ, bhante, āyasmato Ānandassa subhāsitena attamanābhiraddhā.

Evaɱ attamanābhiraddhā ca mayaɱ, bhante, āyasmato Ānandassa subhāsitena, sace, bhante, āyasmato Ānandassa hatthiratanaɱ kappeyya, hatthiratanam pi mayaɱ āyasmato Ānandassa dadeyyāma. Sace, bhante, āyasmato Ānandassa assaratanaɱ kappeyya, assaratanam pi mayaɱ āyasmato Ānandassa dadeyyāma. Sace, bhante, āyasmato Ānandassa gāmavaraɱ kappeyya, gāmavaram pi mayaɱ āyasmato Ānandassa dadeyyāma. Api ca, bhante, mayam p' etaɱ jānāma: n' etaɱ āyasmato Ānandassa kappatīti. Ayaɱ me, bhante, bāhitikā raññā Māgadhena Ajātasattunā Vedehiputtena chattanāḷiyā pakkhipitvā pahitā soḷasasamā āyāmena aṭṭhasamā vitthārena; taɱ, bhante, āyasmā Ānando paṭigaṇhātu anukampaɱ upādāyāti.

Alaɱ, mahārāja; paripuṇṇaɱ me ticīvaran ti.

[page 117]

Ayaɱ, bhante, Aciravatī nadī diṭṭhā āyasmatā c' eva Ānandena amhehi ca yadā upari pabbate mahāmegho abhippavuṭṭho hoti; athāyaɱ Aciravatī nadī ubhato kūlāni saɱvissandantī gacchati;-- evam eva kho, bhante, āyasmā Ānando imāya bāhitikāya attano ticīvaraɱ karissati; yaɱ pan' āyasmato Ānandassa purāṇaɱ ticīvaraɱ, taɱ sabrahmacārīhi saɱvibhajissati. Evāyaɱ amhākaɱ dakkhiṇā saɱvissandantī maññe gamissati. Paṭigaṇhātu, bhante, āyasmā Ānando bāhitikan ti.

Paṭiggahesi kho āyasmā Ānando bāhitikaɱ. Atha kho rājā Pasenadi Kosalo āyasmantaɱ Ānandaɱ etad avoca: Handa va dāni mayaɱ, bhante Ānanda, gacchāma; bahukiccā mayaɱ bahukaraṇīyā ti. — Yassa dāni tvaɱ, mahārāja.

kālam maññasīti. — Atha kho rājā Pasenadi Kosalo āyasmato Ānandassa bhāsitaɱ abhinanditvā anumoditvā, uṭṭhāy' āsanā āyasmantaɱ Ānandaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho āyasmā Ānando acirapakkantassa rañño Pasenadissa Kosalassa yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno āyasmā Ānando yāvatako ahosi raññā Pasenadinā Kosalena saddhiɱ kathāsallāpo, taɱ sabbaɱ Bhagavato ārocesi, tañ ca bāhitikaɱ Bhagavato pādāsi.

Atha kho Bhagavā bhikkhū āmantesi: Lābhā, bhikkhave, rañño Pasenadissa Kosalassa; suladdhalābhā, bhikkhave, rañño Pasenadissa Kosalassa, yaɱ rājā Pasenadi Kosalo labhati Ānandaɱ dassanāya labhati payirupāsanāyāti. Idam avoca Bhagavā; attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

BĀHITIKASUTTAṂ AṬṬHAMAṂ.

[page 118]

 


 

LXXXIX. Dhamma-Cetiya Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati. Medaḷumpaɱ nāma Sakyānaɱ nigamo. Tena kho pana samayena rājā Pasenadi Kosalo Naṅgarakaɱ anuppatto hoti kenacid eva karaṇīyena. Atha kho rājā Pasenadi Kosalo Dīghaɱ Kārāyanaɱ āmantesi: Yojehi, samma Kārāyana. bhadrāni bhadrāni yānāni, uyyānabhūmiɱ gacchāma subhūmiɱ dassanāyāti. Evaɱ devāti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa paṭivedesi: Yuttāni kho te, deva, bhadrāni bhadrāni yānāni, yassa dāni kālam maññasīti. Atha kho rājā Pasenadi Kosalo bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi Naṅgarakamhā niyyāsi mahaccarājānubhāvena yena ārāmo tena pāyāsi; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaɱ pāvisi. Addasā kho rājā Pasenadi Kosalo ārāme jaɱghāvihāraɱ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyākāni paṭisallāṇasāruppāni. Disvāna Bhagavantaɱ yeva ārabbha sati udapādi: Imāni kho tāni rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni, yatthassudaɱ mayan taɱ Bhagavantaɱ payirupāsāma arahantaɱ sammāsambuddhan ti. Atha kho rājā Pasenadi Kosalo Dīghaɱ Kārāyanaɱ āmantesi: Imāni kho, samma Kārāyana tāni ... &c. as above ... sammāsambuddhaɱ. Kahan nu kho, samma Kārāyana, etarahi so Bhagavā viharati arahaɱ sammāsambuddho ti?

[page 119]

— Atthi, mahārāja, Medaḷumpaɱ nāma Sakyānaɱ nigamo; tattha so Bhagavā etarahi viharati arahaɱ sammāsambuddho ti. — Kīvadūro pana, samma Kārāyana, Naṅgarakamhā Medaḷumpaɱ nāma Sakyānaɱ nigamo hotīti? Na dūre, mahārāja; tīṇi yojanāni. Sakkā divasāvasesena gantun ti. Tena hi, samma Kārāyana, yojehi bhadrāni bhadrāni yānāni; gamissāma mayan taɱ Bhagavantaɱ dassanāya arahantaɱ sammāsambuddhan ti. Evaɱ devāti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi: Yuttāni kho te, deva, bhadrāni bhadrāni yānāni; yassa dāni kālam maññasīti. Atha kho rājā Pasenadi Kosalo bhadraɱ yānaɱ abhirūhitvā bhadrehi bhadrehi yānehi Naṅgaramhā niyyāsi yena Medaḷumpaɱ nāma Sakyānaɱ nigamo tena pāyāsi ten' eva divasāvasesena Medaḷumpaɱ nāma Sakyānaɱ nigamaɱ sampāpuṇi, yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattiko va ārāmaɱ pāvisi. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā Pasenadi Kosalo yena te bhikkhū ten' upasaɱkami; upasaɱkamitvā te bhikkhū etad avoca: Kahan nu kho, bhante, etarahi so Bhagavā viharati arahaɱ sammāsambuddho?

Dassanakāmā hi mayan taɱ Bhagavantaɱ arahantaɱ Sammāsambuddhan ti. Eso, mahārāja, vihāro saɱvutadvāro; tena appasaddo upasaɱkamitvā ataramāno āḷindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭehi; vivarissati te Bhagavā dvāran ti.

Atha kho rājā Pasenadi Kosalo tatth' eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi. Atha kho Dīghassa Kārāyanassa etad ahosi: Rahāyati kho dāni mahārājā; idh' eva dāni mayā ṭhātabban ti? Atha kho rājā Pasenadi Kosalo yena so vihāro saɱvutadvāro tena appasaddo upasaɱkamitvā ataramāno āḷindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭesi.

Vivari Bhagavā dvāraɱ. Atha kho rājā Pasenadi Kosalo vihāraɱ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti:

[page 120]

Rājā 'haɱ, bhante. Pasenadi Kosalo; rājā 'haɱ, bhante, Pasenadi Kosalo ti.

Kiɱ pana tvaɱ, mahārāja, atthavasaɱ sampassamāno imasmiɱ sarīre evarūpaɱ paramanipaccākāraɱ karosi, mittūpahāraɱ upadaɱsesīti?

Atthi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti. Idhāhaɱ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataɱ brahmacariyaɱ carante dasa pi vassāni vissatim pi vassāni tiɱsam pi vassāni cattārīsam pi vassāni. Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivārenti. Idha panāhaɱ, bhante, bhikkhū passāmi yāvajīvaɱ āpānakoṭikaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carante. Na kho panāhaɱ, bhante, ito bahiddhā aññaɱ evaɱ paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ samanupassāmi. Ayam pi kho, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti. Puna ca paraɱ, bhante, rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi vivadanti, brāhmaṇā pi brāhmaṇehi vivadanti, gahapatī gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā vivadati. pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Idha panāhaɱ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññam piyacakkhūhi sampassante viharante.

[page 121]

Na kho panāhaɱ, bhante, ito bahiddhā aññaɱ evaɱ samaggaɱ parisaɱ samanupassāmi. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti.

Puna ca parāhaɱ, bhante, ārāmena ārāmaɱ uyyānena uyyānaɱ anucaṅkamāmi anuvicarāmi. So 'haɱ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuɱ bandhante janassa dassanāya. Tassa mayhaɱ, bhante, evaɱ hoti: Addhā ime āyasmanto anabhiratā vā brahmacariyaɱ caranti, atthi vā tesaɱ kiñci pāpaɱ kammaɱ kataɱ paṭicchannaɱ, tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuɱ bandhanti janassa dassanāyāti. Tyāhaɱ upasaɱkamitvā evaɱ vadāmi:-- Kin nu kho tumhe āyasmante kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuɱ bandhatha janassa dassanāyāti.

Te evam āhaɱsu: Bandhukarogo no mahārājāti. Idha panāhaɱ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇitindriye appossukke pannalome paradavutte migabhūtena cetasā viharante. Tassa mayhaɱ, bhante, evaɱ hoti: Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraɱ pubbenāparaɱ visesaɱ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantīti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti.

Puna ca parāhaɱ, bhante, rājā khattiyo muddhāvasitto pahomi ghātetāyaɱ vā ghātetuɱ jāpetāyaɱ vā jāpetuɱ pabbājetāyaɱ vā pabbājetuɱ.

[page 122]

Tassa mayhaɱ, bhante, atthakaraṇe nisinnassa antarantarākathaɱ opātenti. So 'haɱ na labhāmi: Mā me bhonto atthakaraṇe nisinnassa antarantarākathaɱ opātetha, kathāpariyosānaɱ me bhavanto āgamentūti. Tassa mayhaɱ, bhante, antarantarākathaɱ opātenti.

Idha panāham, bhante, bhikkhū passāmi yasmiɱ samaye Bhagavā anekasatāya parisāya dhammaɱ deseti n' eva tasmiɱ samaye Bhagavato sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaɱ, bhante, Bhagavā anekasatāya parisāya dhammaɱ deseti; tatr' aññataro Bhagavato sāvako ukkāsi; tam enaɱ aññataro sabrahmacārī jannukena ghaṭṭesi: Appasaddo āyasmā hotu, mā 'yasmā saddam akāsi; satthā no Bhagavā dhammaɱ desetīti. Tassa mayhaɱ, bhante, etad ahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho. Adaṇḍena vata kira bho asatthena evaɱ suvinītā parisā bhavissatīti.

Na kho panāhaɱ, bhante, ito bahiddhā aññaɱ evaɱ suvinītaɱ parisaɱ samanupassāmi. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti.

Puna ca parāhaɱ, bhante, passāmi idh' ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti: Imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaɱkamitvā pucchissāma; evaɱ ce no puṭṭho evaɱ vyākarissati, evam assa mayaɱ vādaɱ āropessāma; evañ ce pi no puṭṭho evaɱ vyākarissati, evam pi 'ssa mayaɱ vādaɱ āropessāmāti. Te suṇanti: Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo ti. Te yena Bhagavā ten' upasaɱkamanti. Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejati sampahaɱseti.

[page 123]

Te Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na c' eva Bhagavantaɱ pañhaɱ pucchanti, kuto vādaɱ āropessanti, aññadatthu Bhagavato sāvakā sampajjanti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti.

Puna ca parāhaɱ, bhante, passāmi idh' ekacce brāhmaṇapaṇḍite — pe — gahapatipaṇḍite samaṇapaṇḍite nipune kataparappavāde vālavedirūpe. Te bhindantā maññe caranti ... &c. as above ... vādaɱ āropessanti, aññadatthu Bhagavantaɱ yeva okāsaɱ yācanti agārasmā anagāriyaɱ pabbajjāya. Te Bhagavā pabbājeti. Te tathā pabbājitā samānā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirass' eva yass' atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Te evam āhaɱsu: Manaɱ vata bho anassāma; manaɱ vata bho anassāma. Mayaɱ hi pubbe assamaṇā va samānā samaṇā 'mhāti paṭijānimhā, abbrāhmaṇā va samānā brāhmaṇā 'mhāti paṭijānimhā, anarahanto va samānā arahanto mhāti paṭijānimhā. Idāni kho 'mhā samaṇā, idāni kho 'mhā brāhmaṇā idāni kho 'mhā arahanto ti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti.

Puna ca parāhaɱ, bhante, Isīdatta — Purāṇā thapatayo mama bhattā mama yānā ahaɱ nesaɱ jīvitaɱ dātā yasassa āhattā. Atha ca pana no tathā mayi nipaccākāraɱ karonti yathā Bhagavati.

[page 124]

Bhūtapubbāhaɱ, bhante, senaɱ abbhuyyāto-samāno ime va Isīdatta — Purāṇe thapatayo vīmaɱsamāno aññatarasmiɱ sambādhe āvasathe vāsaɱ upagacchiɱ. Atha kho, bhante, ime Isīdatta — Purāṇā thapatayo bahudeva rattiɱ dhammiyā kathāya vītināmetvā yato assosuɱ kho Bhagavantaɱ tato sīsaɱ katvā maɱ pādato karitvā nipajjiɱsu. Tassa mayhaɱ, bhante, etad ahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho. Ime Isīdatta -Purāṇā thapatayo mama bhattā mama yānā, ahaɱ tesaɱ jīvitaɱ dātā yasassa āhattā. Atha ca pana no tathā mayi nipaccākāraɱ karonti yathā Bhagavati. Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraɱ pubbenāparaɱ visesaɱ sañjānantīti. Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaɱgho ti.

Puna ca paraɱ, bhante, Bhagavā pi khattiyo, aham pi khattiyo, Bhagavā pi Kosalako, aham pi Kosalako, Bhagavā pi āsītiko, aham pi āsītiko. Yam pi bhante Bhagavā pi khattiyo aham pi khattiyo, Bhagavā pi Kosalako aham pi Kosalako, Bhagavā pi āsītiko aham pi āsītiko, iminā vārahām' evāhaɱ, bhante, Bhagavati paramanipaccākāraɱ kattuɱ, mittūpahāraɱ upadaɱsetuɱ. Handa ca dāni mayaɱ, bhante, gacchāma. Bahukiccā mayaɱ bahukaraṇīyā ti.

Yassa dāni tvaɱ, mahārāja, kālaɱ maññasīti.

Atha kho rājā Pasenadi Kosalo uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho Bhagavā acirapakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi: Eso, bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy' āsanā pakkanto.

Uggaṇhātha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, bhikkhave,

[page 125]

dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni; atthasaɱhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

DHAMMACETIYASUTTAṂ NAVAMAṂ.

 


 

XC. Kaṇṇakatthala Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Ujuññāyaɱ viharati Kaṇṇakatthale Migadāye. Tena kho pana samayena rājā Pasenadi Kosalo Ujuññaɱ anuppatto hoti kenacid eva karaṇīyena. Atha kho rājā Pasenadi Kosalo aññataraɱ purisaɱ āmantesi:-- Ehi tvaɱ, ambho purisa, yena Bhagavā ten' upasaɱkama; upasaɱkamitvā mama vacanena Bhagavato pāde sirasā vandāhi appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: Rājā, bhante, Pasenadi Kosalo Bhagavato pāde sirasā vandati appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchatīti; evañ ca vadehi: Ajja kira, bhante, rājā Pasenadi Kosalo pacchābhattaɱ bhuttapātarāso Bhagavantaɱ dassanāya upasaɱkamissatīti.

Evaɱ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso Bhagavantaɱ etad avoca:-- Rājā, bhante, Pasenadi Kosalo Bhagavato pāde sirasā vandati, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati; evañ ca vadeti: Ajja kira, bhante, rājā Pasenadi Kosalo pacchābhattaɱ bhuttapātarāso Bhagavantaɱ dassanāya upasaɱkamissatīti.

Assosuɱ kho Somā ca bhaginī Sakulā ca bhaginī: Ajja kira rājā Pasenadi Kosalo pacchābhattaɱ bhuttapātarāso Bhagavantaɱ dassanāya upasaɱkamissatīti.

[page 126]

Atha kho Somā ca bhaginī Sakulā ca bhaginī rājānaɱ Pasenadiɱ Kosalaɱ bhattābhihāre upasaɱkamitvā etad avocuɱ:-- Tena hi, mahārāja, amhākam pi vacanena Bhagavato pāde sirasā vandāhi, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha: Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchantīti.

Atha kho rājā Pasenadi Kosalo pacchābhattaɱ bhuttapātarāso yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho rājā Pasenadi Kosalo Bhagavantaɱ etad avoca: — Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchantīti.

Kim pana, mahārāja, Somā ca bhaginī Sakulā ca bhaginī aññaɱ dūtaɱ nālatthun ti?

Assosuɱ kho, bhante, Somā ca bhaginī Sakulā ca bhaginī: Ajja kira rājā Pasenadi Kosalo pacchābhattaɱ bhuttapātarāso Bhagavantaɱ dassanāya upasaɱkamissatīti. Atha kho, bhante, Somā ca bhaginī Sakulā ca bhaginī maɱ bhattābhihāre upasaɱkamitvā etad avocuɱ: Tena hi, mahārāja, amhākam pi vacanena Bhagavato pāde sirasā vandāhi, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha:-- Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchantīti.

Sukhiniyo hontu, mahārāja, Somā ca bhaginī Sakulā ca bhaginī ti.

Atha kho rājā Pasenadi Kosalo Bhagavantaɱ etad avoca: Sutaɱ me taɱ, bhante:-- Samaṇo Gotamo evam āha: Na 'tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānissati; n' etaɱ ṭhānaɱ vijjatīti. Ye te, bhante evam āhaɱsu:-- Samaṇo Gotamo evam āha:

[page 127]

Na 'tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānissati; n' etaɱ thānaɱ vijjatīti;-- kacci te, bhante, Bhagavato vuttavādino, na ca Bhagavantaɱ abhūtena abbhācikkhanti, dhammassa cānudhammaɱ vyākaronti, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti?

Ye te, mahārāja, evam āhaɱsu:-- Samaṇo Gotamo evam āha: Na 'tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānissati; n' etaɱ ṭhānaɱ vijjatīti;-- na me te vuttavādino, abbhācikkhanti ca pana man te asatā abhūtenāti.

Atha kho rājā Pasenadi Kosalo Viḍūḍabhaɱ senāpatiɱ āmantesi: Ko nu kho, senāpati, imaɱ kathāvatthuɱ rājantepure abbhudāhāsīti?

Sañjayo, mahārāja, brāhmaṇo Ākāsagotto ti.

Atha kho rājā Pasenadi Kosalo aññataraɱ purisaɱ āmantesi:-- Ehi tvaɱ, ambho purisa, mama vacanena Sañjayaɱ brāhmaṇaɱ Ākāsagottaɱ amantehi: Rājā te, bhante, Pasenadi Kosalo amantetīti. Evaɱ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yena Sañjayo brāhmaṇo Ākāsagotto ten' upasaɱkami; upasaɱkamitvā Sañjayaɱ brāhmaṇaɱ Ākāsagottaɱ etad avoca:-- Rājā taɱ, bhante, Pasenadi Kosalo āmantetīti.

Atha kho rājā Pasenadi Kosalo Bhagavantaɱ etad avoca; Siyā nu kho, bhante, Bhagavatā aññadeva kiñci sandhāya bhāsitaɱ, tañ ca jano aññathā pi paccāgaccheyya? Yathākathaɱ pana, bhante, Bhagavā abhijānāti vācaɱ bhāsitā ti?

Evaɱ kho ahaɱ, mahārāja, abhijānāmi vācaɱ bhāsitā: Na 'tthi so samaṇo vā brāhmaṇo vā yo sakideva sabbañ ñassati sabbaɱ dakkhīti, n' etaɱ ṭhānaɱ vijjatīti.

Heturūpaɱ bhante Bhagavā āha; saheturūpaɱ pana, bhante, Bhagavā āha: Na 'tthi so samaṇo vā brāhmaṇo vā yo sakideva sabbañ ñassatī sabbaɱ dakkhīti,

[page 128]

n' etaɱ ṭhānaɱ vijjatīti. Cattāro 'me, bhante, vaṇṇā, — khattiyā brāhmaṇā vessā suddā. Imesaɱ nu kho, bhante, catunnaɱ vaṇṇānaɱ siyā viseso siyā nānākaraṇan ti?

Cattāro 'me, mahārāja, vaṇṇā — khattiyā brāhmaṇā vessā suddā. Imesaɱ kho, mahārāja, catunnaɱ vaṇṇānaɱ dve vaṇṇā aggam akkhāyanti, — khattiyā ca brāhmaṇā ca, yadidaɱ abhivādanapaccuṭṭhānañjalikammasāmīcikamman ti.

Nāhaɱ, bhante, Bhagavantaɱ diṭṭhadhammikaɱ pucchāmi; samparāyikāhaɱ, bhante, Bhagavantaɱ pucchāmi. Cattāro 'me, bhante, vaṇṇā, — khattiyā brāhmaṇā vessā suddā.

Imesaɱ nu kho, bhante, catunnaɱ vaṇṇānaɱ siyā viseso siyā nānākaraṇan ti?

Pañc' imāni, mahārāja, padhāniyaṅgāni. Katamāni pañca?

Idha, mahārāja, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiɱ: Iti pi so Bhagavā arahaɱ sammāsambuddho, vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaɱ buddho, bhagavā ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtaɱ attānaɱ āvikattā satthari vā viññūsu vā brahmacārīsu. Āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Imāni kho, mahārāja, pañca padhāniyaṅgāni. Cattāro 'me, mahārāja, vaṇṇā, — khattiyā brāhmaṇā vessā suddā; te c' assu imehi pañcahi padhāniyaṅgehi samannāgatā; taɱ nesaɱ assa dīgharattaɱ hitāya sukhāyāti.

Cattāro 'me, bhante vaṇṇā,-- khattiyā brāhmaṇā vessā suddā;

[page 129]

te c' assu imehi pañcahi padhāniyaṅgehi samannāgatā; Ettha pana nesaɱ, bhante, siyā viseso siyā nānākaraṇan ti?

Ettha kho nesāhaɱ, mahārāja, padhānavemattaɱ vadāmi.

Seyyathāpi 'ssu, mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taɱ kim maññasi, mahārāja? Ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā va dantakāraṇaɱ gaccheyyuɱ, dantā va dantabhūmiɱ sampāpuṇeyyun ti?

Evaɱ bhante.

Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaɱ gaccheyyuɱ, adantā va dantabhūmiɱ sampāpuṇeyyuɱ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti?

No h' evaɱ, bhante.

Evam eva kho, mahārāja, yan taɱ saddhena pattabbaɱ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññāvatā, taɱ vata asaddho bavhābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti, n' etaɱ ṭhānaɱ vijjatīti.

Heturūpaɱ, bhante, Bhagavā āha; saheturūpaɱ, bhante, Bhagavā āha. Cattāro 'me, bhante, vaṇṇā, — khattiyā brāhmaṇā vessā suddā. Te c' assu imehi pañcahi padhāniyaṅgehi samannāgatā, te c' assu sammappadhānā, ettha pana tesaɱ, bhante, siyā viseso, siyā nānākaraṇan ti?

Ettha kho nesahaɱ, mahārāja, na kiñci nānākaraṇaɱ vadāmi, yadidam vimuttiyā vimuttiɱ. Seyyathāpi, mahārāja, puriso sukkhaɱ sākakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaɱ sālakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya,

[page 130]

tejo pātukareyya; atha aparo puriso sukkhaɱ ambakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaɱ udumbarakaṭṭhaɱ ādāya aggiɱ abhinibbatteyya, tejo pātukareyya. Taɱ kim maññasi, mahārāja? Siyā nu kho tesaɱ aggīnaɱ nānādāruto abhinibbattānaɱ kiñci nānākaraṇaɱ, — acciyā vā acciɱ, vaṇṇena vā vaṇṇaɱ, ābhāya vā ābhan ti?

No h' etaɱ, bhante.

Evam eva kho, mahārāja, yan taɱ tejaɱ viriyā nimmathitaɱ padhānā 'bhinibbattaɱ. Nāhaɱ tattha kiñci nānākaraṇaɱ vadāmi, yadidaɱ vimuttiyā vimuttin ti.

Heturūpaɱ, bhante, Bhagavā āha; saheturūpaɱ, bhante, Bhagavā āha. Kim pana, bhante, atthi devā ti?

Kim pana tvaɱ, mahārāja, evaɱ vadesi: Kim pana, bhante, atthi devā ti?

Yadi vā te, bhante, devā āgantāro itthattaɱ, yadi vā anāgantāro itthattan ti?

Ye te, mahārāja, devā savyāpajjhā te devā āgantāro itthattaɱ; ye te devā abyāpajjhā, te devā anāgantāro itthattan ti.

Evam vutte Viḍūḍabho senāpati Bhagavantaɱ etad avoca: — Ye te, bhante, devā savyāpajjhā āgantāro itthattaɱ, te devā ye te devā abyāpajjhā anāgantāro itthattaɱ te deve, tamhā ṭhānā cāvessanti vā pabbājessanti vā ti?

Atha kho āyasmato Ānandassa etad ahosi:-- Ayaɱ kho Viḍūdabho senāpati rañño Pasenadissa Kosalassa putto; ahaɱ Bhagavato putto. Ayaɱ kho kālo yaɱ putto puttena manteyyāti. Atha kho āyasmā Ānando Viḍūḍabhaɱ senāpatiɱ āmantesi:-- Tena hi, senāpati, taɱ yev' ettha paṭipucchissāmi. Yathā te khameyya tathā naɱ byākareyyāsi.

Taɱ kim maññasi, senāpati? Yāvatā rañño Pasenadissa Kosalassa vijitaɱ, yattha ca rājā Pasenadi Kosalo issariyādhipaccaɱ rajjaɱ kāreti,

[page 131]

pahoti tattha rājā Pasenadi Kosalo samaṇaɱ vā brāmaṇaɱ vā puññavantaɱ vā apuññavantaɱ vā brahmacariyavantaɱ vā abrahmacariyavantaɱ vā tamhā ṭhānā cāvetum vā pabbājetuɱ vā ti?

Yāvatā, bho, rañño Pasenadissa Kosalassa vijitaɱ, yattha ca rājā Pasenadi Kosalo issariyādhipaccaɱ rajjaɱ kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaɱ vā ... pabbājetuɱ vā ti.

Taɱ kim maññasi, senāpati? Yāvatā rañño Pasenadissa Kosalassa avijitaɱ, yattha ca rājā Pasenadi Kosalo na issariyādhipaccaɱ rajjam kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaɱ vā brāhmaṇaɱ vā puññavantaɱ vā apuññavantaɱ vā brahmacariyavantaɱ vā abrahmacariyavantaɱ vā tamhā ṭhānā cāvetuɱ vā pabbājetuɱ vā ti?

Yāvatā, bho, rañño Pasenadissa Kosalassa avijitaɱ, yattha ca rājā Pasenadi Kosalo na issariyādhipaccaɱ rajjaɱ kāreti, na pahoti tattha ... pabbājetuɱ vā ti.

Taɱ kim maññasi, senāpati? Sutā te devā Tāvatiɱsā ti?

Evaɱ, bho; sutā me devā Tāvatiɱsā; idhāpi bhotā raññā Pasenadinā Kosalena sutā devā Tāvatiɱsā ti.

Taɱ kim maññasi, senāpati? Pahoti rājā Pasenadi Kosalo deve Tāvatiɱse tamhā ṭhānā cāvetuɱ vā pabbājetuɱ vā ti?

Dassanāya pi, bho, rājā Pasenadi Kosalo deve Tāvatiɱse nappahoti, kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā ti

Evam eva kho, senāpati, ye te devā savyāpajjhā āgantāro itthattaɱ, te devā ye te devā abyāpajjhā anāgantāro itthattaɱ te deve dassanāya pi nappahonti, kuto pana tamhā ṭhānā cāvessanti vā pabbajessanti vā ti.

Atha kho rājā Pasenadi Kosalo Bhagavantaɱ etad avoca: Konāmo ayaɱ, bhante, bhikkhūti?

Ānando nāma, mahārājāti.

Ānando vata bho, ānandarūpo vata bho. Heturūpaɱ,

[page 132]

bhante, āyasmā Ānando āha, saheturupaɱ, bhante, āyasmā Ānando āha. Kiɱ pana, bhante, atthi Brahmā ti?

Kiɱ pana tvaɱ, mahārāja, evaɱ vadesi: Kim pana.

bhante, atthi Brahmā ti?

Yadi vā so, bhante, Brahmā āgantā itthataɱ, yadi vā anāgantā itthattan ti?

Yo so, mahārāja, Brahmā savyāpajjho, so Brahmā āgantā itthattaɱ; yo so Brahmā abyāpajjho, so Brahmā anāgantā itthattan ti.

Atha kho aññataro puriso rājānaɱ Pasenadiɱ Kosalaɱ etad avoca: Sañjayo, mahārāja, brāhmaṇo Ākāsagotto āgato ti. Atha kho rājā Pasenadi Kosalo Sañjayaɱ brāhmaṇaɱ Ākāsagottaɱ etad avoca: Ko nu kho, brāhmaṇa, imaɱ kathāvatthuɱ rājantepure abbhudāhāsīti?

Viḍūḍabho, mahārāja, senāpatīti.

Viḍūḍabho senapati evam āha. Sañjayo, mahārāja, brāhmaṇo Ākāsagotto ti.

Atha kho aññataro puriso rājānaɱ Pasenadiɱ Kosalaɱ etad avoca: Yānakālo, mahārājāti. Atha kho rājā Pasenadi Kosalo Bhagavantaɱ etad avoca: Sabbaññutaɱ mayaɱ, bhante, Bhagavantaɱ apucchimbā; sabbaññutaɱ Bhagavā vyākāsi; tañ ca pan' amhākaɱ ruccati c' eva khamati ca, tena c' amhā attamanā. Cātuvaṇṇiɱ suddhiɱ mayaɱ, bhante, Bhagavantaɱ apucchimhā; cātuvaṇṇiɱ suddhiɱ Bhagavā vyākāsi; tañ ca pan' amhākaɱ ruccati c' eva khamati ca, tena c' amhā attamanā. Adhideve mayaɱ, bhante.

Bhagavantaɱ apucchimhā, adhideve Bhagavā vyākāsi; tañ ca pan' amhākaɱ ruccati c' eva khamati ca, tena c' amhā attamanā. Adhibrahmānaɱ mayaɱ, bhante, Bhagavantaɱ apucchimhā, adhibrahmānaɱ Bhagavā vyākāsi; tañ ca pan amhākaɱ ruccati c' eva khamati ca tena c' amhā attamanā.

Yaɱ yad eva ca pana mayaɱ, bhante, Bhagavantaɱ apucchimhā, taɱ tad eva Bhagavā vyākāsi; tañ ca pan' amhākaɱ ruccati c' eva khamati ca, tena c' amhā attamanā. Handa ca dāni mayaɱ,

[page 133]

bhante, gacchāma. Bahukiccā mayaɱ bahukaraṇīyā ti.

Yassa dāni tvaɱ, mahārāja, kālaɱ maññasīti.

Atha kho rājā Pasenadi Kosalo Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmīti.

KAṆṆAKATTHALASUTTAṂ DASAMAṂ.

RĀJAVAGGO CATUTTHO.

 


 

5. Brāhmaṇa Vagga

XCI. Brahmāyu Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Videhesu cārikaɱ carati mahatā bhikkhusaɱghena saddhiɱ pañcamattehi bhikkhusatehi. Tena kho pana samayena Brahmāyu brāhmaṇo Mithilāyaɱ pativasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassasatiko jātiyā tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho Brahmāyu brāhmaṇo: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaɱ carati mahatā bhikkhusaɱghena saddhiɱ pañcamattehi bhikkhusatehi; taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato — Iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaɱ buddho bhagavā, so imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajam sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti; so dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanam, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti; sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti.

[page 134]

Tena kho pana samayena Brahmāyussa brāhmaṇassa Uttaro nāma māṇavo antevāsī hoti tiṇṇaɱ vedānaɱ ... anavayo. Atha kho Brahmāyu brāhmaṇo Uttaraɱ māṇavaɱ āmantesi: 'Ayaɱ, tāta Uttara, samaṇo Gotamo Sakyaputto ... sammāsambuddho — pe — sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. Ehi tvaɱ, tāta Uttara, yena samaṇo Gotamo ten' upasaɱkama, upasaɱkamitvā samaṇaɱ Gotamaɱ jānāhi yadi vā taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaɱ Gotamo tādiso, yadi vā na tādiso; tayā mayan taɱ bhavantaɱ Gotamaɱ vedissāmāti. Yathākathaɱ panāham bho taɱ bhavantaɱ Gotamaɱ jānissāmi yadi vā taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaɱ Gotamo tādiso, yadi vā na tādiso ti. Āgatāni kho, tāta Uttara, amhākam mantesu dvattiɱsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā. — Sace agāraɱ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, tass' imāni satta ratanāni bhavanti: seyyathīdaɱ cakkaratanaɱ hatthiratanaɱ assaratanaɱ maṇiratanaɱ itthiratanaɱ gahapatiratanaɱ pariṇāyakaratanam eva sattamaɱ. Parosahassaɱ kho pan' assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaɱ paṭhaviɱ sāgarapariyantaɱ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. — Sace kho pana agārasmā anagāriyaɱ pabbajati, arahaɱ hoti sammāsambuddho loke vivattacchaddo. Ahaɱ kho pana, tāta Uttara, mantānaɱ dātā, tvaɱ mantānaɱ paṭiggahetā ti.

Evaɱ bho ti kho Uttaro māṇavo Brahmāyussa brāhmaṇassa paṭisutvā utthāy' āsanā Brahmāyuɱ brāhmaṇaɱ abhivādetvā padakkhiṇaɱ katvā Videhesu yena Bhagavā tena cārikaɱ pakkāmi;

[page 135]

anupubbena cārikaɱ caramāno yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ katham sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Uttaro māṇavo Bhagavato kāye dvattiɱse mahāpurisalakkhaṇāni sammannesi.

Addasā kho Uttaro māṇavo Bhagavato kāye dvattiɱse mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāhāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, — kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho Bhagavato etad ahosi: Passati kho me ayaɱ Uttaro māṇavo dvattiɱsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, — kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho Bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi yathā addasā Uttaro māṇavo Bhagavato kosohitaɱ vatthaguyhaɱ. Atha kho Bhagavā jivhaɱ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikasotāni anumasi paṭimasi, kevalakam pi nalāṭamaṇḍalaɱ jivhāya pacchādesi.

Atha kho Uttarassa māṇavassa etad ahosi: Samannāgato kho samaṇo Gotamo dvattiɱsa mahāpurisalakkhaṇehi.

Yannūnāhaɱ samaṇaɱ Gotamaɱ anubandheyyaɱ iriyāpatham assa passeyyan ti? Atha kho Uttaro māṇavo satta māsāni Bhagavantaɱ anubandhi chāyā va anapāyinī. Atha kho Uttaro māṇavo sattānaɱ māsānaɱ accayena Videhesu yena Mithilā tena cārikaɱ pakkāmi; anupubbena cārikaɱ caramāno yena Mithilā yena Brahmāyu brāhmaṇo ten' upasaɱkami; upasaɱkamitvā Brahmāyuɱ brāhmaṇaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Uttaraɱ māṇavaɱ Brahmāyu brāhmaṇo etad avoca: Kacci, tāta Uttara, taɱ bhavantaɱ Gotamaɱ tathā santaɱ yeva saddo abbhuggato,

[page 136]

no aññathā? Kacci pana so bhavaɱ Gotamo tādiso, no aññādiso ti?

Tathā santaɱ yeva bho taɱ bhavantaɱ Gotamaɱ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaɱ Gotamo, na aññādiso. Samannāgato ca bho so bhavaɱ Gotamo dvattiɱsa-mahāpurisalakkhaṇehi. Suppatiṭṭhitapādo kho pana so bhavaɱ Gotamo, idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Heṭṭhā kho pana tassa bhoto Gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni; āyatapaṇhi kho pana so bhavaɱ Gotamo; dīghaṅguli kho pana so bhavaɱ Gotamo; mudutaluṇahatthapādo kho pana so bhavaɱ Gotamo; jālahatthapādo kho pana so bhavaɱ Gotamo; ussaṅkhapādo kho pana so bhavaɱ Gotamo; eṇījaṅgho kho pana so bhavaɱ Gotamo; ṭhitako kho pana so bhavaɱ Gotamo anoṇamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati; kosohitavatthaguyho kho pana so bhavaɱ Gotamo; suvaṇṇavaṇṇo kho pana so bhavaɱ Gotamo; kañcanasannibhattaco sukhumacchavī kho pana so bhavaɱ Gotamo; sukhumattā chaviyā rajojallaɱ kāye na upalippati; ekekalomo kho pana so bhavaɱ Gotamo; ekekāni lomāni lomakūpesu jātāni; uddhaggalomo kho pana so bhavaɱ Gotamo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni padakkhiṇāvaṭṭakajātāni; brahmujjugatto kho pana so bhavaɱ Gotamo; sattussado kho pana so bhavaɱ Gotamo sīhapubbaddhakāyo kho pana so bhavaɱ Gotamo; citantaraɱso kho pana so bhavaɱ Gotamo; nigrodhaparimaṇḍalo kho pana so bhavaɱ Gotamo; yāvatakvassa kāyo tāvatakvassa vyāmo; yāvatakvassa vyāmo tāvatakvassa kāyo; samavattakhandho kho pana so bhavaɱ Gotamo; rasaggasaggī kho pana so bhavaɱ Gotamo; sīhahanu kho pana so bhavaɱ Gotamo;

[page 137]

cattārīsadanto kho pana so bhavaɱ Gotamo; samadanto kho pana so bhavaɱ Gotamo; avivaradanto kho pana so bhavaɱ Gotamo; susukkadāṭho kho pana so bhavaɱ Gotamo; pahūtajivho kho pana so bhavaɱ Gotamo; brahmassaro kho pana so bhavaɱ Gotamo; karavīkabhāṇī; abhinīlaṇetto kho pana so bhavaɱ Gotamo; gopakhumo kho pana so bhavaɱ Gotamo; uṇṇā kho pana tassa bhoto Gotamassa, bhamukantare jātā odātā mudutūlasannibhā; uṇhīsasīso kho pana so bhavaɱ Gotamo; idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaɱ bhavati. Imehi kho so bhavaɱ Gotamo dvattiɱsa — mahāpurisalakkhaṇehi samannāgato. Gacchanto kho pana so bhavaɱ Gotamo dakkhiṇen' eva pādena paṭhamaɱ pakkamati; so nātidūre pādaɱ uddharati, nāccāsanne pādaɱ nikkhipati; so nātisīghaɱ gacchati, nātisaṇikaɱ gacchati; na ca adduvena adduvaɱ saɱghaṭṭento gacchati; na ca gopphakena gopphakaɱ saɱghaṭṭento gacchati; so gacchanto na satthiɱ unnāmeti; na satthiɱ onāmeti; na satthiɱ sannāmeti; na satthiɱ vināmeti.

Gacchato kho pan' assa bhoto Gotamassa adharakāyo va iñjati, na ca kāyabalena gacchati. Avalokento kho pana so bhavaɱ Gotamo sabbakāyen' eva avaloketi; so na uddhaɱ ulloketi, na adho oloketi, na ca vipekkhamāno gacchati; yugamattañ ca pekkhati; tato c' assa uttariɱ anāvaṭaɱ ñāṇadassanaɱ bhavati. So antaragharaɱ pavisanto na kāyaɱ unnāmeti, na kāyaɱ onāmeti, na kāyaɱ sannāmeti, na kāyaɱ vināmeti.

[page 138]

So nātidūre nāccāsanne āsanassa parivattati, na ca pāṇinā ālambitvā āsane nisīdati, na ca āsanasmiɱ kāyaɱ pakkhipati. So antaraghare nisinno samāno na hatthakukkuccaɱ āpajjati, na pādakukkuccaɱ āpajjati, na ca adduvena adduvaɱ āropetvā nisīdati, na ca gopphakena gopphakaɱ āropetvā nisīdati, na ca pāṇinā hanukaɱ upādiyitvā nisīdati. So antaraghare nisinno va samāno na chambhati na kampati na vedhati na paritassati; so achambhī akampī avedhī aparitassī vigatalomahaɱso vivekāvatto ca so bhavaɱ Gotamo antaghare nisinno hoti. So pattodakaɱ patigaṇhanto na pattaɱ unnāmeti, na pattaɱ onāmeti, na pattaɱ sannāmeti, na pattaɱ vināmeti, so pattodakaɱ patigaṇhāti nātithokaɱ nātibahuɱ. So na khulukhulukārakaɱ pattaɱ dhovati, na samparivattakaɱ pattaɱ dhovati, na pattaɱ bhūmiyaɱ nikkhipitvā hatthe dhovati; hatthesu dhotesu patto dhoto hoti; patte dhote hatthā dhotā honti; so pattodakaɱ chaḍḍeti nātidūre nāccāsanne na ca vichaḍḍayamāno. So odanaɱ patigaṇhanto na pattaɱ unnāmeti, na pattaɱ onāmeti, na pattaɱ sannāmeti, na pattaɱ vināmeti. So odanaɱ patigaṇhāti nātithokaɱ nātibahuɱ.

Byañjanaɱ kho pana so bhavaɱ Gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaɱ atināmeti. Dvattikkhattuɱ kho pana so bhavaɱ Gotamo mukhe ālopaɱ samparivattetvā ajjhoharati, na c' assa kāci odanamiñjā asambhinnā kāyaɱ pavisati, na c' assa kāci odanimiñjā mukhe avasiṭṭhā hoti; athāparaɱ ālopaɱ upanāmeti. Rasapaṭisaɱvedī kho pana so bhavaɱ Gotamo āhāraɱ āhāreti, no ca rasarāgapaṭisaɱvedī. Aṭṭhaṅgasamannāgataɱ kho pana so bhavaɱ Gotamo āhāraɱ āhāreti, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya: Iti purāṇañ ca vedanaɱ paṭihaṅkhāmi navañ ca vedanaɱ na uppādessāmi;

[page 139]

yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. So bhuttāvī pattodakaɱ patigaṇhanto na pattaɱ unnāmeti, na pattaɱ onāmeti, na pattaɱ sannāmeti, na pattaɱ vināmeti. So pattodakaɱ patigaṇhāti nātithokaɱ nātibahuɱ; so na khulukhulukārakaɱ pattaɱ dhovati na samparivattakaɱ pattaɱ dhovati, na pattaɱ bhūmiyaɱ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti, patte dhote hatthā dhotā honti. So pattodakaɱ chaḍḍeti nātidūre nāccāsanne na ca vichaḍḍayamāno. So bhuttāvī pattaɱ bhūmiyaɱ nikkhipati nātidūre nāccāsanne, na ca anatthiko pattena hoti, na ca ativelānurakkhī pattasmiɱ. So bhuttāvī muhuttaɱ tuṇhī nisīdati, na ca anumodanassa kālam atināmeti. So bhuttāvī anumodati. na taɱ bhattaɱ garahati, na aññaɱ bhattaɱ paṭikaṅkhati; aññadatthu dhammiyā kathāya taɱ parisaɱ sandasseti samādapeti samuttejeti sampahaɱseti. So taɱ parisaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāy' āsanā pakkamati. So nātisīghaɱ gacchati, nātisaṇikaɱ gacchati, na ca muccitukāmo gacchati. Na ca tassa bhoto Gotamassa kāye cīvaraɱ accukkaṭṭhaɱ hoti na ca accokkaṭṭhaɱ, na ca kāyasmiɱ allīnaɱ, na ca kāyasmiɱ apakkaṭṭhaɱ, na ca tassa bhoto Gotamassa kāyamhā vāto cīvaraɱ apavahati, na ca tassa bhoto Gotamassa kāye rajojallaɱ lippati. So ārāmagato nisīdati paññatte āsane, nisajja pāde pakkhāleti, na ca so bhavaɱ Gotamo pādamaṇḍanānuyogaɱ anuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So n' eva attabyābādhāya cetehi, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Attahitaɱ parahitaɱ ubhayahitaɱ sabbalokahitam eva so bhavaɱ Gotamo cintento nisinno hoti.

[page 140]

So ārāmagato parisatiɱ dhammaɱ deseti, na taɱ parisaɱ ussādeti, na taɱ parisaɱ apasādeti, aññadatthu dhammiyā kathāya taɱ parisaɱ sandasseti samādapeti samuttejeti sampahaɱseti. Aṭṭhaṅgasamannāgato kho pan' assa bhoto Gotamassa mukhato ghoso niccharati, vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathā parisaɱ kho pana so bhavaɱ Gotamo sarena viññāpeti na c' assa bahiddhā parisāya ghoso niccharati. Te tena bhotā Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā uṭṭhāy' āsanā pakkamanti avalokayamānā yeva avijahantābhāvena. Addasāma kho mayaɱ bho taɱ bhavantaɱ Gotamaɱ gacchantaɱ; addasāma ṭhitaɱ; addasāma antaraghare nisinnaɱ tuṇhibhūtaɱ; addasāma antaraghare bhuñjantaɱ; addasāma bhuttāviɱ nisinnaɱ tuṇhībhūtaɱ; addasāma bhuttāviɱ anumodantaɱ; addasāma ārāmaɱ gacchantaɱ; addasāma ārāmagataɱ nisinnaɱ tuṇhībhūtaɱ; addasāma ārāmagataɱ parisatiɱ dhammaɱ desentaɱ. Ediso ca ediso ca so bhavaɱ Gotamo, tato ca bhiyyo ti.

Evaɱ vutte Brahmāyu brāhmaṇo utthāy' āsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjaliɱ paṇāmetvā tikkhattuɱ udānaɱ udānesi: Namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa. Appevanāma mayaɱ kadāci karahaci tena bhotā Gotamena saddhiɱ samāgaccheyyāma; appevanāma siyā kocid eva katthāsallāpo ti.

Atha kho Bhagavā Videhesu anupubbena cārikaɱ caramāno yena Mithilā tad avasari. Tatra sudaɱ Bhagavā Mithilāyaɱ viharati Makhādevambavane. Assosuɱ kho Methileyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ pañcamattehi bhikkhusatehi Mithilaɱ anuppatto Mithilāyaɱ viharati Makhādevambavane.

[page 141]

Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo ... arahataɱ dassanaɱ hotīti. Atha kho Methileyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaɱkamiɱsu, upasaɱkamitvā appekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, appekacce yena Bhagavā ten' añjaliɱ paṇāmetvā ekamantam nisīdiɱsu, appekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

Assosi kho Brahmāyu brāhmaṇo: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Mithilaɱ anuppatto Mithilāyaɱ viharati Makhādevambavane ti. Atha kho Brahmāyu brāmaṇo sambahulehi māṇavakehi saddhiɱ yena Makhādevambavanaɱ ten' upasaɱkami. Atha kho Brahmāyussa brāhmaṇassa avidūre ambavanassa etad ahosi: Na kho m' etaɱ patirūpaɱ yo 'haɱ pubbe appaṭisaɱvidito samaṇaɱ Gotamaɱ dassanāya upasaɱkameyyan ti. Atha kho Brahmāyu brāhmaṇo aññataraɱ māṇavakaɱ āmantesi: Ehi tvaɱ, māṇavaka; yena samaṇo Gotamo ten' upasaɱkama upasaɱkamitvā mama vacanena samaṇaɱ Gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ puccha, -Brahmāyu, bho Gotama, Brāhmaṇo bhavantaɱ Gotamaɱ appābādhaɱ appātaṅkam lahuṭṭhānaɱ balaɱ phāsuvīhāraɱ pucchatīti; evañ ca vadehi. — Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaɱvassasatiko jātiyā tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā, bho, brāhmaṇagahapatikā Mithilāyaɱ paṭivasanti, Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yadidaɱ bhogehi, Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yadidaɱ mantehi, Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yadidaɱ āyunā c' eva yasasā ca.

[page 142]

So bhoto Gotamassa dassanakāmo ti.

Evaɱ bho ti kho so māṇavako Brāhmayussa brāhmaṇassa paṭisutvā yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so māṇavako Bhagavantaɱ etad avoca: Brahmāyu, bho Gotama. brāhmaṇo bhavantaɱ Gotamaɱ appābādhaɱ appātaṅkaɱ lahuṭṭhānaɱ balaɱ phāsuvihāraɱ pucchati. Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo ... lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā bho brāhmaṇagahapatikā Mithilāyaɱ paṭivasanti, Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yadidaɱ bhogehi, Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yadidaɱ mantehi, Brahmāyu tesaɱ brāhmaṇo aggam akkhāyati yadidaɱ āyunā c' eva yasasā ca. So bhoto Gotamassa dassanakāmo ti.

Yassa dāni, māṇavaka, Brahmāyu brāhmaṇo kālam maññatīti.

Atha kho so māṇavako yena Brahmāyu brāhmaṇo ten upasaɱkami, upasaɱkamitvā Brahmāyuɱ brāhmaṇaɱ etad avoca: Katāvakāso kho bhavaɱ samaṇena Gotamena; yassa dāni bhavaɱ kālaɱ maññasīti.

Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten' upasaɱkami. Addasā kho sā parisā Brahmāyuɱ brāhmaṇam dūrato va āgacchantaɱ, disvāna oram attha okāsam akāsi yathātaɱ ñātassa yasassino. Atha kho Brahmāyu brāhmaṇo taɱ parisaɱ etad avoca: Alaɱ bho, nisīdatha tumhe sake āsane; idhāhaɱ samaṇassa Gotamassa santike nisīdissamīti.

Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi Ekamantaɱ nisinno kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiɱsa mahāpurisalakkhanāṇi sammannesi.

[page 143]

Addasā kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiɱsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, — kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho Brahmāyu brāhmaṇo Bhagavantaɱ gāthāhi ajjhabhāsi:--

Ye me dvattiɱsāti sutā mahāpurisalakkhaṇā

Duve tesaɱ2 na passāmi bhoto kāyasmiɱ, Gotama.

Kacci kosohitaɱ bhoto vatthaguyhaɱ, naruttama?

Nārīsaha nāma savhayā3? Kacci jivhā narassikā4?

Kacci pahūtajivho si? Yathā taɱ jāniyāmase5

Ninnāmay' etaɱ tanukaɱ6, kaṅkhaɱ7 vinaya no, ise,

Diṭṭhadhammahitatthāya samparāyasukhāya ca

Katāvakāsā pucchāma8 yaɱ kiñci abhipatthitan ti.

Atha kho Bhagavato etad ahosi: Passati kho me ayaɱ Brahmāyu brāhmaṇo dvattiɱsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, — kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho Bhagavātathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi yathā addasā Brahmāyu brāhmaṇo Bhagavato kosohitaɱ vatthaguyhaɱ Atha kho Bhagavā jivhaɱ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikāsotāni anumasi paṭimasi, kevalakam pi nalāṭamaṇḍalaɱ jīvhāya pacchādesi.

Atha kho Bhagavā Brahmāyuɱ brāhmaṇaɱ gāthāhi paccabhāsi:

Ye te dvattiɱsāti sutā mahāpurisalakkhaṇā

Sabbe te mama kāyasmiɱ; mā te10 kaṅkhāhu, brāhmaṇa.

Abhiññeyyaɱ abhiññātaɱ bhāvetabbañ ca bhāvitaɱ

Pahātabbaɱ pahīnam11 me; tasmā Buddho 'smi brāhmaṇa12

[page 144]

Diṭṭhadhammahitatthāya samparāyasukhāya ca

Katāvakāso pucchassu yaɱ kiñci abhipatthitan ti.

Atha kho Brahmāyussa brāhmaṇassa etad ahosi: Katāvakāso kho 'mhi samaṇena Gotamena. Kin nu kho ahaɱ samaṇaɱ Gotamaɱ puccheyyaɱ diṭṭhadhammikaɱ vā atthaɱ samparāyikam vā ti? Atha kho Brahmāyussa brāhmaṇassa etad ahosi: Kusalo kho ahaɱ diṭṭhadhammikānaɱ atthānaɱ; aññe pi maɱ diṭṭhadhammikaɱ atthaɱ pucchanti; yannūnāhaɱ samaṇaɱ Gotamaɱ samparāyikaɱ yeva atthaɱ puccheyyan ti? Atha kho Brahmāyu brāhmaṇo Bhagavantaɱ gāthāhi ajjhabhāsi:--

Kathaɱ kho brāhmaṇo hoti? Kathaɱ bhavati vedagū?

Tevijjo bho kathaɱ hoti? Sotthiyo kinti vuccati?

Arahaɱ bho kathaɱ hoti? Kathaɱ bhavati kevalī?

Muni ca1 bho kathaɱ hoti? Buddho kin ti pavuccati.

Atha kho Bhagavā Brahmāyuɱ brāhmaṇaɱ gāthāhi paccabhāsi:--

Pubbenivāsaɱ yo vedi2 saggāpāyañ ca passati,

Atho jātikkhayaɱ patto, abhiññā vosito muni3.

Cittaɱ visuddhaɱ jānāti muttaɱ rāgehi sabbaso

Pahīnajātimaraṇo brahmacariyassa4 kevalī

Pāragū sabbadhammānaɱ Buddho tādi pavuccatīti.

Evaɱ vutte Brahmāyu brāhmaṇo utthāy' āsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti:-- Brahmāyvāhaɱ, bho Gotama, brāhmaṇo ti. Atha kho sā parisā acchariyabbhutacittajātā ahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho; samaṇassa mahiddhikatā mahānubhāvatā; yatra hi nāmāyaɱ Brahmāyu brāhmaṇo ñāto yasassī evarūpaɱ paramanipaccakāraɱ karissatīti. Atha kho Bhagavā Brahmāyuɱ brāhmaṇaɱ etad avoca:

[page 145]

Alaɱ, brāhmaṇa; uṭṭhaha; nisīda tvaɱ sake āsane, yato te mayi cittaɱ pasannan ti. Atha kho Brahmāyu brāhmaṇo uṭṭhahitvā sake āsane nisīdi. Atha kho Bhagavā Brahmāyussa brāhmaṇassa anupubbikathaɱ kathesi, seyyathīdaɱ, — dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. Yadā Bhagavā aññāsi Brahmāyuɱ brāhmaṇaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā Buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi, — dukkhaɱ samudayaɱ nirodhaɱ maggaɱ, Seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ patigaṇheyya, evam evaɱ Brahmāyussa brāhmaṇassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: Yaɱ kiñci samudayadhammaɱ sabban taɱ nirodhadhamman ti. Atha kho Brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo vidita dhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappato aparappaccayo satthu sāsane Bhagavantaɱ etad avoca: Abhikkantaɱ bho Gotama; abhikkantaɱ bho Gotama. Seyyathāpi bho Gotama nikujjitaɱ vā ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rūpāni dakkhintīti, — evam evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito.

Esāhaɱ bhavantaɱ Gotamaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca; upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Adhivāsetu ca me bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenāti.

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Brahmāyu brāhmaṇo Bhagavato adhivāsanaɱ viditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho Brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā Bhagavato kālaɱ ārocāpesi: Kālo, bho Gotama, niṭṭhitaɱ bhattan ti.

[page 146]

Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Brahmāyussa brāhmaṇassa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. Atha kho Brahmāyu brāhmaṇo sattāhaɱ Buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Bhagavā tassa sattāhassa accayena Videhesu cārikaɱ pakkāmi.

Atha kho Brahmāyu brāhmaṇo acirapakkantassa Bhagavato kālam akāsi. Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaɱkamiɱsu upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā te bhikkhū Bhagavantaɱ etad avocuɱ: Brahmāyu bhante brāhmaṇo kālakato. Tassa kā gati ko abhisamparāyo ti?

Paṇḍito, bhikkhave, Brahmāyu brāhmaṇo; paccapādi dhammassānudhammaɱ; navamaɱ dhammādhikaraṇaɱ vihesesi. Brahmāyu, bhikkhave, brāhmaṇo pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā ti.

Idaɱ avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

BRAHMĀYUSUTTAṂ PAṬHAMAṂ.

 


 

XCII. Sela Suttaɱ

[page 147]

 


 

XCIII. Assalāyana Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena nānāverajjakānaɱ brāhmaṇānaɱ pañcamattāni brāhmaṇasatāni Sāvatthiyam paṭivasanti kenacid eva karaṇīyena. Atha kho tesaɱ brāhmaṇānaɱ etad ahosi: Ayaɱ kho samaṇo Gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti Ko nu kho pahoti samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti? Tena kho pana samayena Assalāyano nāma māṇavo Sāvatthiyaɱ paṭivasati, daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo.

Atha kho tesaɱ brāhmaṇānaɱ etad ahosi: Ayaɱ kho Assalāyano maṇāvo Sāvatthiyaɱ paṭivasati, daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo.

So kho pahoti samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti. Atha kho te brāhmaṇā yena Assalāyano māṇavo ten' upasaɱkamiɱsu, upasaɱkamitvā Assalāyanaɱ māṇavaɱ etad avocuɱ: Ayaɱ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti; etu bhavaɱ Assalāyano samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti. Evaɱ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaɱ sakkomi samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti.

Dutiyam pi kho brāhmaṇā Assalāyanaɱ māṇavaɱ etad avocuɱ; Ayaɱ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti; etu bhavaɱ Assalāyano samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetuɱ;

[page 148]

caritaɱ kho pana bhotā Assalāyanena paribbājakan ti. Dutiyaɱ pi kho Assalāyano māṇavo te brāhmaṇe etad avoca: Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaɱ sakkomi samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetun ti. Tatiyam pi kho te brāhmaṇā Assalāyanaɱ māṇavaɱ etad avocuɱ: Ayaɱ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiɱ suddhiɱ paññāpeti; etu bhavaɱ Assalāyano samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetuɱ; caritaɱ kho pana bhotā Assalāyanena paribbājakaɱ; mā bhavaɱ Assalāyano ayuddhaparājitaɱ parājayīti.

Evaɱ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: Addhā kho ahaɱ bhavante na labhāmi. Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaɱ sakkomi samaṇena Gotamena saddhiɱ asmiɱ vacane patimantetuɱ. Api cāhaɱ bhavantānaɱ vacanena gamissāmīti.

Atha kho Assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiɱ yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Assalāyano māṇavo Bhagavantaɱ etad avoca: Brāhmaṇā, bho Gotama, evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. Idha bhavaɱ Gotamo kim āhāti?

Dissante kho pana, Assalāyana, brāhmaṇānaɱ brāhmaṇiyo utuniyo pi gabbhiniyo pi vijāyamānā pi pāyamānā pi; te ca brāhmaṇā, yonijā va samānā, evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno aṇṇo vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti?

[page 149]

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho brāhmaṇā evam etaɱ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno aṇṇo vaṇṇo — pe — brahmadāyādā ti.

Taɱ kim maññasi, Assalāyana? Sutan te: Yona-Kambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo c' eva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti?

Evaɱ bho sutaɱ me; Yona-Kambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo c' eva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti.

Ettha, Assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso yad ettha brāhmaṇā evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti?

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaɱ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti.

Taɱ kim maññasi, Assalāyana? Khattiyo va nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī, — kāyassa bhedā paraɱ maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya no brāhmaṇo; vesso ca nu kho; suddo ca nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī — kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya no brāhmaṇo ti?

No h' idaɱ, bho Gotama. Khattiyo pi hi, bho Gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya. Brāhmaṇo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi bho Gotama cattāro vaṇṇā pāṇātipātino adinnādāyino kāmesu micchācārino musāvādino pisunāvācā pharusāvācā samphappalāpino abhijjhālū vyāpannacittā micchādiṭṭhino kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyyun ti.

[page 150]

Ettha, Assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso yad ettha brāhmaṇā evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti?

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaɱ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti.

Taɱ kim maññasi, Assalāyana? Brāhmaṇo va nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhī, — kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeya, no khattiyo no vesso no suddo ti?

No h' idaɱ, bho Gotama. Khattiyo pi hi, bho Gotama, paṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhī, — kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya. Brāhmaṇo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi, bho Gotama, cattāro vaṇṇā pāṇatipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpannacittā sammādiṭṭhī, — kāyassa bhedā paraɱ maraṇā suggatiɱ saggaɱ lokaɱ uppajjeyyun ti.

Ettha, Assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso yad ettha brāhmaṇā evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti?

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaɱ maññanti:

[page 151]

Brāhmaṇā va seṭṭho vaṇṇo hīno añño vaṇṇo — pe — brahmadāyādā ti.

Taɱ kim maññasi, Assalāyana? Brāhmaṇo va nu kho pahoti asmiɱ padese averaɱ avyāpajjhaɱ mettacittaɱ bhāvetuɱ, no khattiyo, no vesso, no suddo ti?

No h' idaɱ, bho Gotama. Khattiyo pi hi, bho Gotama, pahoti asmiɱ padese averaɱ avyāpajjhaɱ mettacittaɱ bhāvetuɱ. Brāhmaṇo pi hi, bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, — sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti asmiɱ padese averaɱ avyāpajjhaɱ mettacittaɱ bhāvetun ti.

Ettha, Assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso yad ettha brāhmaṇā evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brāhmadāyādā ti?

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaɱ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti.

Taɱ kim maññasi, Assalāyana? Brāhmaṇo va nu kho pahoti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ, no khattiyo, no vesso, no suddo ti?

No h' idaɱ, bho Gotama. Khattiyo pi hi, bho Gotama, pahoti sotthiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ. Brāhmaṇo pi hi bho Gotama — pe — vesso pi hi bho Gotama, suddo pi hi bho Gotama, — sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti sotthiɱ sināniɱ ādāya nadim gantvā rajojallaɱ pavāhetun ti.

Ettha, Assalāyana, brāhmaṇānaɱ kiɱ balaɱ ko assāso yad ettha brāhmaṇā evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brahmadāyādā ti?

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaɱ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno vaṇṇo — pe — brahmadāyādā ti.

Taɱ kiɱ maññasi, Assalāyana? Idha rājā khaṭṭiyo muddhāvasitto nānājaccānaɱ purisānaɱ purisasataɱ sannipāteyya:

[page 152]

Āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājāññakulā uppannā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu tejo pātukarontu. Āyantu pana bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu tejo pātukarontūti. Taɱ kim maññasi, Assalāyana? Yo evan nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, so eva nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ? Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na c' eva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaɱ kātun ti?

No h' idaɱ, bho Gotama. Yo so, bho Gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ; yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, so c' assa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena pi ca sakkā agginā aggikaraṇīyaɱ kātuɱ. Sabbo pi hi, bho Gotama, aggi accimā ca vaṇṇimā ca pabhassaro ca,

[page 153]

sabbena pi ca sakkā agginā aggikaraṇīyaɱ kātun ti.

Ettha, Assalāyana, brāhmaṇanaɱ kiɱ balaɱ ko assāso yad ettha brāhmaṇā evam āhaɱsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā vā sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti?

Kiñcāpi bhavaɱ Gotamo evam āha, atha kho ettha brāhmaṇā evam etam maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo — pe — brāhmadāyādā ti.

Taɱ kim maññasi, Assalāyana? Idha khattiyakumāro brāhmaṇakaññāya saddhiɱ saɱvāsaɱ kappeyya; tesaɱ saɱvāsam anvāya putto jāyetha; yo so khattiyakumārena brāhmaṇakaṇṇāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo ti?

Yo so, bho Gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo ti.

Taɱ kim maññasi, Assalāyana? Idha brāhmaṇakumāro khattiyakaññāya saddhiɱ saɱvāsaɱ kappeyya; tesaɱ saɱvāsaɱ anvāya putto jāyetha; yo so brāhmaṇakumāreṇa khattiyakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "bhāhmaṇo" ti pi vattabbo ti?

Yo so, bho Gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo.

Taɱ kim maññasi, Assalāyana? Idha vaḷavaɱ gadrabhena sampayojeyyuɱ; tesaɱ sampayogaɱ anvāya kisoro jāyetha; yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātu pi sadiso pitu pi sadiso, "asso" ti pi vattabbo "gadrabho" ti pi vattabbo ti?

Vekurañjāya hi so, bho Gotama, assataro hoti. Idaɱ hi 'ssa,

[page 154]

bho Gotama, nānākaraṇaɱ passāmi; amutra pana 'sānaɱ na kiñci nānākaraṇaɱ passāmīti.

Taɱ kim maññasi, Assalāyana? Idhāssu dve māṇavakā bhātaro sa-udariyā, eko ajjhāyako upanīto eko anajjhāyako anupanīto; kam ettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?

Yo so, bho Gotama, māṇavako ajjhāyako upanīto, tam ettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā. Kiɱ hi, bho Gotama, anajjhāyake anupanīte dinnaɱ mahapphalaɱ bhavissatīti?

Taɱ kim maññasi, Assalāyana? Idhāssu dve māṇavakā bhātaro sa-udariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo; kam ettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?

Yo so, bho Gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tam ettha brāhmaṇā paṭhamaɱ bhojeyyuɱ saddhe vā thālipāke vā yaññe vā pāhuṇe vā. Kiɱ hi, bho Gotama, dussīle pāpadhamme dinnaɱ mahapphalaɱ bhavissatīti?

Pubbe kho tvaɱ, Assalāyana, jātiɱ agamāsi, jātiɱ gantvā mante agamāsi, mante gantvā tam etaɱ tvaɱ cātuvaṇṇiɱ suddhiɱ paccāgato yam ahaɱ paññāpemīti.

Evaɱ vutte Assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto apaṭibhāno nisīdi.

Atha kho Bhagavā Assalāyanaɱ māṇavaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ apaṭibhānaɱ viditvā Assalāyanaɱ māṇavaɱ etad avoca: Bhūtapubbaɱ, Assalāyana, sattannaɱ brāhmaṇisīnaɱ araññāyatane paṇṇakuṭīsu sammantānaɱ evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo

[page 155]

— pe — brahmadāyādā ti. Assosi kho, Assalāyana, Asito Devalo isi:-- Sattannaɱ kira brāhmaṇisīnaɱ araññāyatane paṇṇakuṭīsu sammantānaɱ evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: Brāhmaṇā va seṭṭho vaṇṇo hīno añño vaṇṇo — pe — brahmadāyādā ti. Atha kho, Assalāyana, Asito Devalo isi kesamassuɱ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo upāhanā ārohitvā jātarūpamayaɱ daṇḍaɱ gahetvā sattannaɱ brāhmaṇisīnaɱ patthaṇḍile pāturahosi. Atha kho, Assalāyana, Asito Devalo isi sattannaɱ brāhmaṇisīnaɱ patthaṇḍile caṅkamamāno evam āha: Handa ko nu kho ime bhavanto brāhmaṇisayo gatā, handa ko nu kho ime bhavanto brāhmaṇisayo gatā ti?

Atha kho, Assalāyana, sattannaɱ brāhmaṇisīnaɱ etad ahosi: Ko nāyaɱ gāmaṇḍalarūpo viya sattannaɱ brāhmaṇisīnaɱ patthaṇḍile caṅkamamāno evam āha: Handa ko nu kho ime bhavanto brāhmaṇisayo gatā, handa ko nu kho ime bhavanto brāhmaṇisayo gatā ti? Handa naɱ abhisapāmāti. Atha kho, Assalāyana, satta brāhmaṇisayo Asitaɱ Devalaɱ isiɱ abhisapiɱsu: Bhasmā vasalī hohīti. Yathā yathā kho, Assalāyana, satta brāhmaṇisayo Asitaɱ Devalaɱ isiɱ abhisapiɱsu, tathā tathā Asito Devalo isi abhirūpataro c' eva hoti dassanīyataro ca pāsādikataro ca. Atha kho, Assalāyana, sattānnaɱ brāhmaṇisīnaɱ etam ahosi: Moghaɱ vata no tapo, aphalaɱ brahmacariyaɱ. Mayaɱ hi pubbe yaɱ abhisapāma: Bhasmā vasalī hohīti, bhasmā va bhavati ekacco; imaɱ pana mayaɱ yathā yathā abhisapāma, tathā tathā abhirūpataro c' eva hoti dassanīyataro ca pāsādikataro cāti.

Na bhavantānaɱ moghaɱ tapo, na panāphalaɱ brahmacariyaɱ. Iṅgha bhavanto yo mayi manopadoso, taɱ pajahathāti.

[page 156]

Yo bhavati manopadoso, taɱ pajahāma. Ko nu bhavaɱ hotīti?

Suto no bhavataɱ Asito Devalo isīti?

Evaɱ bho.

So kvāhaɱ, bho, homīti.

Atha kho, Assalāyana, satta brāhmaṇisayo Asitaɱ Devalaɱ isiɱ abhivādetuɱ upasaɱkamiɱsu. Atha kho, Assalāyana, Asito Devalo isi satta brāhmaṇisayo etad avoca: Sutaɱ me taɱ, bho: Sattannaɱ kira brāhmaṇisīnaɱ araññāyatane paṇṇakuṭīsu sammantānaɱ evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ:-- Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā va Brahmuno putto orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti.

Evam bho.

Jānanti pana bhonto yā janīmātā brāhmaṇaɱ yeva agamāsi no abrāhmaṇan ti?

No h' idaɱ bho.

Jānanti pana bhonto yā janīmātu mātā yāvā sattamā mātāmahayugā brāhmaṇaɱ yeva agamāsi no abrāhmaṇan ti?

No h' idaɱ bho.

Jānanti pana bhonto yo janīpitā brāhmaṇiɱ yeva agamāsi no abrāhmaṇin ti?

No h' idaɱ bho.

Jānanti pana bhonto yo janīpitu pitā yāva sattamā pitāmahayugā brāhmaṇiɱ yeva agamāsi no abrāhmaṇin ti?

No h' idaɱ, bho.

Jānanti pana bhonto yathā gabbhassa avakkanti hotīti?

Jānāma mayaɱ, bho, yathā gabbhassa avakkanti hoti.

[page 157]

Idha mātāpitaro va sannipatitā honti, mātā ca utunī hoti, gandhabbo va paccupaṭṭhito hoti; evaɱ tiṇṇaɱ sannipātā gabbhassa avakkanti hotīti.

Jānanti pano bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā ti?

Na mayaɱ, bho, jānāma yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā ti.

Evaɱ sante bho jānātha ke tumhe hothāti?

Evaɱ sante, bho, na mayaɱ jānāma keci mayaɱ homāti.

Te hi nāma, Assalāyana, satta brāhmaṇisayo Asitena Devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanuggāhiyamānā na sampāyissanti. Kiɱ pana tvaɱ etarahi mayā sakasmiɱ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanuggāhiyamāno sampāyissasi, yesaɱ tvaɱ sācariyako na Puṇṇo dabbigāho ti?

Evaɱ vutte Assalāyano māṇavo Bhagavantaɱ etad avoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama; upāsakam maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

ASSALĀYANASUTTAṂ TATIYAṂ.

 


 

XCIV. Ghoṭamukha Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ āyasmā Udeno Bārāṇasiyaɱ viharati Khemiyambavane. Tena kho pana samayena Ghoṭamukho brāhmaṇo Bārāṇasiɱ anuppatto hoti kenacid eva karaṇīyena. Atha kho Ghoṭamukho brāhmaṇo jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena Khemiyambavanaɱ ten' upasaɱkami.

[page 158]

Tena kho pana samayena āyasmā Udeno abbhokāse caṅkamati. Atha kho so Ghoṭamukho brāhmaṇo yen' āyasmā Udeno ten' upasaɱkami, upasaɱkamitvā āyasmatā Udenena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā āyasmantaɱ Udenaɱ ekamantaɱ anucaṅkamamāno evam āha: Ambho samaṇa na 'tthi dhammiko paribbājo, evaɱ me ettha hoti: tañ ca kho bhavantarūpānaɱ vā adassanā, yo vā pan' ettha dhammo ti.

Evaɱ vutte āyasmā Udeno caṅkamā orohitvā vihāraɱ pavisitvā paññatte āsane nisīdi. Ghoṭamukho pi kho brāhmaṇo caṅkamā orohitvā vihāraɱ pavisitvā ekamantaɱ aṭṭhāsi.

Ekamantaɱ ṭhitaɱ kho Ghoṭamukhaɱ brāhmaṇaɱ āyasmā Udeno etad avoca: Saɱvijjante kho, brāhmaṇa, āsanāni; sace ākaṅkhasi, nisīdāti.

Etad eva kho pana mayaɱ bhoto Udenassa āgamayamānā na nisīdāma. Kathaɱ hi nāma mādiso pubbe animantito āsane nisīditabbaɱ maññeyyāti?

Atha kho Ghoṭamukho brāhmaṇo aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Ghoṭamukho brāhmaṇo āyasmantaɱ Udenaɱ etad avoca: Ambho samaṇa na 'tthi dhammiko paribbājo, evaɱ me ettha hoti: tañ ca kho bhavantarūpānaɱ vā adassanā, yo vā pan' ettha dhammo ti.

Sace kho pana me tvaɱ, brāhmaṇa, anumaññeyyaɱ anujāneyyāsi. paṭikkositabbañ ca paṭikkoseyyāsi, yassa ca pana me bhāsitassa atthaɱ na jāneyyāsi, mamaɱ yeva tattha uttariɱ paṭipuccheyyāsi: Idaɱ bho Udena kathaɱ; imassa kvattho ti? Evaɱ katvā siyā no ettha kathāsallāpo ti.

Anumaññeyyaɱ khvāhaɱ bhoto Udenassa anujānissāmi, paṭikkositabbañ ca paṭikkosissāmi; yassa ca panāhaɱ bhoto Udenassa bhāsitassa atthaɱ na jānissāmi,

[page 159]

bhavantaɱ yeva tatth' Udenaɱ uttariɱ paṭipucchissāmi:-- Idaɱ bho Udena kathaɱ? Imassa kvattho ti? Evaɱ katvā hotu no ettha kathāsallāpo ti.

Cattāro 'me, brāhmaṇa, puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro? Idha, brāhmaṇa, ekacco puggalo attantapo hoti attaparitāpanānuyogam anuyutto. Idha pana, brāhmaṇa, ekacco puggalo parantapo hoti paraparitāpanānuyogam anuyutto. Idha, brāhmaṇa, ekacco, puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto, parantapo ca paraparitāpanānuyogam anuyutto. Idha pana, brāhmaṇa, ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogam anuyutto, na parantapo na paraparitāpanānuyogam anuyutto.

So anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati. Imesaɱ, brāhmaṇa, catunnaɱ puggalānaɱ katamo te puggalo cittam ārādhetīti?

Yvāyaɱ, bho Udena, puggalo attantapo attaparitāpanānuyogam anuyutto, ayaɱ me puggalo cittaɱ n' ārādheti. Yo pāyaɱ, bho Udena, puggalo parantapo paraparitāpanānuyogam anuyutto, ayam pi me puggalo cittaɱ n' ārādheti. Yo pāyaɱ, bho Udena, puggalo attantapo ca attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto, ayam pi me puggalo cittaɱ n' ārādheti. Yo ca kho ayaɱ, bho Udena, puggalo n' ev' attantapo n' attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati, ayaɱ me puggalo cittaɱ ārādhetīti.

Kasmā pana te, brāhmaṇa, ime tayo puggalā cittaɱ n' ārādhentīti?

Yvāyaɱ, bho Udena, puggalo attantapo attaparitāpanānuyogam anuyutto, so attānaɱ sukhakāmaɱ dukkhapaṭikkūlaɱ ātāpeti paritāpeti; iminā me ayaɱ puggalo cittaɱ n' ārādheti.

[page 160]

Yo pāyaɱ, bho Udena, puggalo parantapo paraparitāpanānuyogam anuyutto, so paraɱ sukhakāmaɱ dukkhapaṭikkūlaɱ ātāpeti paritāpeti; iminā me ayaɱ puggalo cittaɱ n' ārādheti.

Yo pāyaɱ, bho Udena, puggalo attantapo ca attaparitāpanānuyogam anuyutto parantapo ca paritāpanānuyogam anuyutto. so attānañ ca parañ ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti; iminā me ayaɱ puggalo cittaɱ n' ārādheti.

Yo ca kho ayaɱ, bho Udena, puggalo n' ev' attantapo nāttaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati, so attānañ ca parañ ca sukhakāme dukkhapaṭikkūle n' eva ātāpeti na paritāpeti;-- iminā me ayaɱ puggalo cittaɱ ārādhetīti.

Dve 'mā, brāhmaṇa, parisā. Katamā dve? Idha, brāhmaṇa, ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaɱ pariyesati, dāsidāsaɱ pariyesati, khettavatthuɱ pariyesati, jātarūparajataɱ pariyesati. Idha pana, brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaɱ pahāya dāsidāsaɱ pahāya khettavatthuɱ pahāya jātarūparajataɱ pahāya agārasmā anagāriyaɱ pabbajitā. Svāyaɱ, brāhmaṇa, puggalo n' ev' attantapo nāttaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati, — imaɱ tvaɱ, brāhmaṇa, puggalaɱ katamassaɱ parisāyaɱ bahulaɱ samanupassasi, — yā vā 'yaɱ parisā sārattarattā maṇikuṇḍalesu puttabhariyaɱ pariyesati, dāsidāsaɱ pariyesati, khettavatthuɱ pariyesati, jātarūparajataɱ pariyesati, yā vā 'yaɱ parisā asārattarattā maṇikuṇḍalesu puttabhariyaɱ pahāya dāsidāsaɱ pahāya khettavatthuɱ pahāya jātarūparajataɱ pahāya agārasmā anagāriyaɱ pabbajitā ti?

[page 161]

Yvāyaɱ, bho Udena, puggalo n' ev' attantapo nāttaparitāpanānuyogam anayutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sukhapaṭisaɱvedī brahmabhūtena attanā viharati, — imāhaɱ puggalaɱ yāyaɱ parisā asārattarattā maṇikuṇḍalesu puttabhariyaɱ pahāya dāsidāsaɱ pahāya khettavatthuɱ pahāya jātarūparajataɱ pahāya agārasmā anagāriyaɱ pabbajitā, imissaɱ parisāyaɱ bahulaɱ samanupassāmīti.

Idān' eva kho pana te, brāhmaṇa, bhāsitaɱ:-- Mayaɱ evaɱ ājānāma, ambho samaṇa, na 'tthi dhammiko paribbājo, evaɱ me ettha hoti: tañ ca kho bhavantarūpānaɱ vā adassanā, yo vā pan' ettha dhammo ti.

Addhā me sā, bho Udena, sānuggahā vācā bhāsitā.

Atthi dhammiko paribbājo, evaɱ me ettha hoti, evañ ca pana maɱ bhavaɱ Udeno dhāretu, ye c' ime bhotā Udenena cattāro puggalā saɱkhittena vuttā vitthārena avibhattā, sādhu me bhavaɱ Udeno ime cattāro puggale vitthārena vibhajatu anukampaɱ upādāyāti.

Tena hi, brāhmaṇa, suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti.

Evaɱ bho ti kho Ghoṭamukho brāhmaṇo āyasmato Udenassa paccassosi.

Āyasmā Udeno etad avoca:-- Katamo ca, brāhmaṇa, puggalo attantapo attaparitāpanānuyogam anuyutto? Idha, brāhmaṇa, ekacco puggalo acelako hoti muttācāro hatthāvalekhano, na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaɱ na uddisakataɱ na nimantaṇaɱ sādiyati; so na kumbhīmukhā patigaṇhāti, na kaḷopimukhā paṭigaṇhāti, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā na pāyamānāya, na purisantaragatāya,

[page 162]

na saɱkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, — pe — sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, — pe — sattahi pi dattīhi yāpeti; ekāhikam pi āhāraɱ āhāreti, dvīhikam pi āhāraɱ āhāreti — pe — sattāhikam pi āhāraɱ āhāreti, . . ., (&c. as 1. 343 line 2 down to 349 line 3) ... attanā viharatīti.

Evaɱ vutte Ghoṭamukho brāhmaṇo āyasmantaɱ Udenaɱ etad avoca: Abhikkantaɱ bho Udena, abhikkantaɱ bho Udena. Seyyathāpi, bho Udena, nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evaɱ bhotā Udenena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Udenaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca; upāsakam maɱ bhavaɱ Udeno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

Mā kho maɱ tvaɱ, brāhmaṇa, saraṇaɱ agamāsi. Tam eva tvaɱ Bhagavantaɱ saraṇaɱ gaccha yam ahaɱ saraṇaɱ gato ti.

Kahaɱ pana, bho Udena, etarahi so bhavaɱ Gotamo viharati arahaɱ sammāsambuddho ti?

Parinibbuto kho, brāhmaṇa, etarahi so Bhagavā arahaɱ sammāsambuddho ti.

Sace hi mayaɱ, bho Udena, suṇeyyāma taɱ bhavantaɱ Gotamaɱ dasasu pi yojanesu, dasa pi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ Gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Sace mayaɱ, bho Udena, suṇeyyāma taɱ bhavantaɱ Gotamaɱ vīsatiyā yojanesu — pe — tiɱsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsam pi mayaɱ yojanāni gaccheyyāma taɱ bhavantaɱ Gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ; yojanasate pi mayaɱ,

[page 163]

bho Udena, suṇeyyāma taɱ bhavantaɱ Gotamaɱ, yojanasatam pi mayaɱ gaccheyyāma taɱ bhavantaɱ Gotamaɱ dassanāya arahantaɱ sammāsambuddhaɱ. Yato ca kho, bho Udena, parinibbuto so bhavaɱ Gotamo, parinibbutam pi mayan taɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaɱghañ ca. Upāsakam maɱ bhavaɱ Udeno dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ.

Atthi ca me, bho Udena, Aṅgarājā devasikaɱ niccabhikkhaɱ dadāti, tato ahaɱ bhoto Udenassa ekaɱ niccabhikkhaɱ dadāmīti.

Kiɱ pana te, brāhmaṇa, Aṅgarājā devasikaɱ niccabhikkhaɱ dadātīti?

Pañca, bho Udena, kahāpaṇasatānīti.

Na kho no, brāhmaṇa, kappati jātarūparajataɱ paṭiggahetun ti.

Sace taɱ bhoto Udenassa na kappati, vihāraɱ bhoto Udenassa kārāpessāmīti.

Sace kho me tvaɱ, brāhmaṇa, vihāraɱ kārāpetukāmo, Pāṭaliputte saɱghassa upaṭṭhānasālaɱ kārāpehīti.

Iminā p' ahaɱ bhoto Udenassa bhiyyosomattāya attamano abhiraddho, yaɱ maɱ bhavaɱ Udeno saɱghe dānaɱ samādapeti. Esāhaɱ, bho Udena, etissā ca niccabhikkhāya aparāya ca niccabhikkhāya Pāṭaliputte saɱghassa upaṭṭhānasālaɱ kārāpessāmīti.

Atha kho Ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya Pāṭaliputte saɱghassa upaṭṭhānasālaɱ kārāpesi. Sā etarahi Ghoṭamukhī ti vuccatīti.

GHOṬAMUKHASUTTAṂ CATUTTHAṂ.

[page 164]

 


 

XCV. Cankī Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ yena Opasādaɱ nāma Kosalānaɱ brāhmaṇagāmo tad avasari.

Tatra sudaɱ Bhagavā Opasāde viharati uttarena Opasādaɱ devavane sālavane. Tena kho pana samayena Caṅkī brāhmaṇo Opasādaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ raññā Pasenadinā Kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ. Assosum kho Opasādakā brāhmaṇagahapatikā: Samaṇo khalu ... bho Gotamo (&c., as pp. 54 — 5, substituting Opasādaɱ for Thullakoṭṭhitaɱ) ... arahataɱ dassanaɱ hotīti. Atha kho Opasādakā brāhmaṇagahapatikā Opasādā nikkhamitvā saɱghā saɱghīgaṇībhūtā uttarena mukhe gacchanti yena devavanaɱ sālavanaɱ. Tena kho pana samayena Caṅkī brāhmaṇo upari pāsāde divā seyyaɱ upagato hoti. Addasā kho Caṅkī brāhmaṇo Opasādake brāhmaṇagahapatike Opasādā nikkhamitvā saɱghe saɱghīgaṇībhūte uttarena mukhe gacchante yena devavanaɱ sālavanaɱ, disvāna khattaɱ āmantesi: Kin nu kho, bho khatte, Opasādakā brāhmaṇagahapatikā Opasādā nikkhamitvā saɱghā saɱghīgaṇībhūtā uttarena mukhe gacchanti yena devavanaɱ sālavanan ti?

Atthi, bho Caṅki, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu ... (&c. as p. 55) ... Buddho bhagavā ti. Tam ete bhavantaɱ Gotamaɱ upasaɱkamantīti.

Tena hi, bho khatte, yena Opasādakā brāhmaṇagahapatikā ten' upasaɱkama, upasaɱkamitvā Opasādake brāhmaṇagahapatike evaɱ vadehi: Caṅkī, bho, brāhmaṇo evam āha: Āgamentu kira bhavanto, Caṅkī pi brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti.

Evaɱ bho ti kho so khattā Caṅkissa brāhmaṇassa paṭisutvā yena Opasādakā brāhmaṇagahapatikā ten' upasaɱkami,

[page 165]

upasaɱkamitvā Opasādake brāhmaṇagahapatike etad avoca: Caṅkī, bho, brāhmaṇo evam āha: Āgamentu kira bhavanto, Caṅkī pi brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti.

Tena kho pana samayena nānāverajjakānaɱ brāhmaṇānaɱ pañcamattāni brāhmaṇasatāni Opasāde paṭivasanti kenacid eva karaṇīyena. Assosuɱ kho te brāhmaṇā: Caṅkī kira brāhmaṇo samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti. Atha kho te brāhmaṇā yena Caṅkī brāhmaṇo ten' upasaɱkamiɱsu, upasaɱkamitvā Caṅkiɱ brāhmaṇaɱ etad avocuɱ: Saccaɱ kira bhavaɱ Caṅkī samaṇaɱ Gotamaɱ dassanāya upasaɱkamissatīti?

Evaɱ kho me, bho, hoti, aham pi samaṇaɱ Gotamaɱ dassanāya upasaɱkamissāmīti.

Mā bhavaɱ Caṅkī samaṇaɱ Gotamaɱ dassanāya upasaɱkami. Na arahati bhavaɱ Caṅkī samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Samaṇo tveva Gotamo arahati bhavantaɱ Caṅkiɱ dassanāya upasaɱkamituɱ. Bhavaɱ hi Caṅkī ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; yaɱ pi bhavaɱ Caṅkī ubhato sujāto ... jātivādena, iminā p' aṅgena na arahati bhavaɱ Caṅkī samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ; samaṇo tveva Gotamo arahati bhavantaɱ Caṅkiɱ dassanāya upasaɱkamituɱ. Bhavaɱ hi Caṅkī aḍḍho mahaddhano mahābhogo; bhavaɱ hi Caṅkī tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhedānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Bhavaɱ hi Caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Bhavaɱ hi Caṅkī sīlavā vuddhasīlī vuddhasīlena samannāgato. Bhavaɱ hi Caṅkī kalyāṇavāco kalyāṇavākkaraṇo porīyā vācāya samannāgato visaṭṭhāya anelagaḷāya atthassa viññāpaniyā.

[page 166]

Bhavaɱ hi Caṅkī bahunnaɱ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bhavaɱ hi Caṅkī rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito. Bhavaɱ hi Caṅkī brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito. Bhavaɱ hi Caṅkī Opasādaɱ ajjhāvasati sattussadaɱ satiṇakaṭṭhodakaɱ sadhaññaɱ rājabhoggaɱ rañño Pasenadinā Kosalena dinnaɱ rājadāyaɱ brahmadeyyaɱ. Yam pi bhavaɱ Caṅkī Opasādaɱ ajjhāvasati sattussadaɱ ... brahmadeyyaɱ, iminā p' aṅgena na arahati bhavaɱ Caṅkī samaṇaɱ Gotamaɱ dassanāya upasaɱkamituɱ; samaṇo tveva Gotamo arahati bhavantaɱ Caṅkiɱ dassanāya upasaɱkamitun ti.

Evaɱ vutte Caṅkī brāhmaṇo te brāhmaṇe etad avoca: — Tena hi, bho, mama pi suṇātha yathā mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ, na tveva arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ. Samaṇo khalu, bho, Gotamo ubhato sujāto mātito ca pitito ca saɱsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.

Yam pi, bho, samaṇo Gotamo ubhato sujāto ... jātivādena, iminā p' aṅgena na arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ, atha kho mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ.

Samaṇo khalu, bho, Gotamo pahūtaɱ hiraññasuvaṇṇaɱ ohāya pabbajito bhūmigatañ ca vehāsaṭṭhañ ca. Samaṇo khalu bho Gotamo daharo va samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaɱ pabbajito. Samaṇo khalu bho Gotamo akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kessamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito. Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.

[page 167]

Samaṇo khalu bho Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. Samaṇo khalu bho Gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Samaṇo khalu bho Gotamo bahunnaɱ ācariyapācariyo. Samaṇo khalu bho Gotamo khīṇakāmarāgo vigatacāpallo. Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro.

brahmaññāya pajāya. Samaṇo khalu bho Gotamo uccākulā pabbajito ādīnakhattiyakulā. Samaṇo khalu bho Gotamo aḍḍhakulā pabbajito mahaddhanā mahābhogā. Samaṇaɱ khalu, bho, Gotamaɱ tiroraṭṭhā tirojanapadā sampucchituɱ āgacchanti. Samaṇaɱ khalu, bho, Gotamaɱ anekāni devatāsahassāni pāṇehi saraṇaɱ gatāni. Samaṇaɱ khalu, bho, Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti. Samaṇo khalu, bho, Gotamo dvattiɱsamahāpurisalakkhaṇehi samannāgato. Samaṇaɱ khalu, bho, Gotamaɱ rājā Māgadho Seniyo Bimbisāro saputtadāro pāṇehi saraṇaɱ gato. Samaṇaɱ khalu, bho, Gotamaɱ rājā Pasenadi Kosalo saputtadāro pāṇehi saraṇaɱ gato. Samaṇaɱ khalu, bho, Gotamaɱ brāhmaṇo Pokkharasāti saputtadāro pāṇehi saranaɱ gato. Samaṇo khalu, bho, Gotamo Opasādaɱ anuppatto Opasāde viharati uttarena Opasādaɱ devavane sālavane. Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaɱ gāmakhettaɱ āgacchanti, atithī no te honti. Atithī kho pan' amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā. Yam pi, bho, samaṇo Gotamo Opāsadaɱ anuppatto Opasāde viharati uttarena Opasādaɱ devavane sālavane, atithi 'smākaɱ samaṇo Gotamo; atithi kho pan' amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo.

[page 168]

Iminā p' aṅgena na arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ. Atha kho mayam eva arahāma taɱ bhavantaɱ Gotamaɱ dassanāya upasaɱkamituɱ. Ettakaɱ kho ahaɱ, bho, tassa bhoto Gotamassa vaṇṇaɱ pariyāpuṇāmi, na ca so bhavaɱ Gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaɱ Gotamo. Ekamekena pi, bho, aṅgena samannāgato na arahati so bhavaɱ Gotamo amhākaɱ dassanāya upasaɱkamituɱ. Atha kho mayam eva arahāma taɱ bhavantaɱ Gotamam dassanāya upasaɱkamituɱ. Tena hi bho sabbe va mayaɱ samaṇaɱ Gotamaɱ dassanāya upasaɱkamissāmāti.

Atha kho Caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiɱ yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Tena kho pana samayena Bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiɱ kiñci kiñci kathaɱ sārāṇīyaɱ vītisāretvā nisinno hoti. Tena kho pana samayena Kāpaṭhiko nāma māṇavo daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaɱ parisāyaɱ nisinno hoti. So vuddhānaɱ vuddhānaɱ brāhmaṇānaɱ Bhagavatā saddhiɱ mantayamānānaɱ antarantarākathaɱ opāteti. Atha kho Bhagavā Kāpaṭhikam māṇavaɱ apasādesi: Mā 'yasmā Bhāradvājo vuddhānaɱ vuddhānaɱ brāhmaṇānaɱ mantayamānānaɱ antarantarākathaɱ opātetu, kathāpariyosānaɱ āyasmā Bhāradvājo āgametūti. Evaɱ vutte Caṅkī brāhmaṇo Bhagavantaɱ etad avoca: Mā bhavaɱ Gotamo Kāpaṭhikaɱ māṇavaɱ apasādesi. Kulaputto ca Kāpaṭhiko māṇavo, bahussuto ca Kāpaṭhiko māṇavo, kalyāṇavākkaraṇo ca Kāpaṭhiko māṇavo, paṇḍito ca Kāpaṭhiko māṇavo, pahoti ca Kāpaṭhiko māṇavo bhotā Gotamena saddhiɱ asmiɱ vacane paṭimantetun ti. Atha kho Bhagavato etad ahosi: Addhā kho Kāpaṭhikassa māṇavassa tevijjake pāvacane kataɱ bhavissati,

[page 169]

tathā hi naɱ brāhmaṇā sampurekkharontīti. Atha kho Kāpaṭhikassa māṇavassa etad ahosi: Yadā me samaṇo Gotamo cakkhunā cakkhuɱ upasaɱharissati, athāhaɱ samaṇaɱ Gotamaɱ pañham pucchissāmīti. Atha kho Bhagavā Kāpaṭhikassa māṇavassa cetasā ceto parivitakkam aññāya yena Kāpaṭhiko māṇavo tena cakkhūni upasaɱhāsi.

Atha kho Kāpaṭhikassa māṇavassa etad ahosi: Samannāharati kho maɱ samaṇo Gotamo; yannūnāhaɱ samaṇaɱ Gotamaɱ pañhaɱ puccheyyan ti? Atha kho Kāpaṭhiko māṇavo Bhagavantaɱ etad avoca: Yad idaɱ, bho Gotama, brāhmaṇānaɱ porāṇaɱ mantapadaɱ itihītiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaɱsena niṭṭhaɱ gacchanti: idam eva saccaɱ, mogham aññan ti, — idha bhavaɱ Gotamo kim āhāti?

Kiɱ pana, Bhāradvāja, atthi koci brāhmaṇānaɱ ekabrāhmaṇo pi yo evam āha: Aham etaɱ jānāmi, aham etaɱ passāmi: idam eva saccaɱ mogham aññan ti?

No h' idaɱ, bho Gotama.

Kiɱ pana, Bhāradvāja? Atthi koci brāhmaṇānaɱ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā pi yo evam āha: Ahaɱ etaɱ jānāmi, aham etaɱ passāmi: idam eva saccaɱ mogham aññan ti?

No h' idaɱ, bho Gotama.

Kiɱ pana, Bhāradvāja, ye pi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anūgāyanti tad anubhāsanti bhāsitam anubhāsanti vācitam anuvācenti, — seyyathīdaɱ: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, — te pi evam āhaɱsu: Mayam etaɱ jānāma, mayam etaɱ passāma: idam eva saccaɱ mogham aññan ti?

[page 170]

No h' idaɱ, bho Gotama.

Iti kira, Bhāradvāja, na 'tthi koci brāhmaṇaɱ ekabrāhmaṇo pi yo evam āha: Aham etaɱ jānāmi, aham etaɱ passāmi: idam eva saccaɱ mogham aññan ti. Na 'tthi koci brāhmaṇaɱ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Aham etaɱ jānāmi, aham etaɱ passāmi: idaɱ eva saccaɱ mogham aññan ti. Ye pi te brāhmaṇaɱ pubbakā isayo māntānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti bhāsitam anubhāsanti vācitam anuvācenti, — seyyathīdam: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, — te pi na evam āhaɱsu: Mayam etaɱ jānāma, mayam etaɱ passāma: idam eva saccaɱ mogham aññan ti. Seyyathāpi, Bhāradvāja.

andhaveṇi paramparā-saɱsattā, purimo pi na passati majjhimo pi ma passati pacchimo pi na passati, — evam eva kho, Bhāradvāja, andhaveṇupamaɱ maññe brāhmaṇānaɱ bhāsitaɱ sampajjati;-- purimo pi na passati majjhimo pi na passati pacchimo pi na passati. Taɱ kim maññasi, Bhāradvāja? Nanu evaɱ sante brāhmaṇānaɱ amūlikā saddhā sampajjatīti?

No kho 'ttha, bho Gotama, brāhmaṇā saddhāya yeva payirūpāsanti, anussavā p' ettha brāhmaṇā payirūpāsantīti.

Pubbe va kho tvaɱ, Bhāradvāja, saddhaɱ agamāsi; anussavaɱ idāni vadesi. Pañca kho ime, Bhāradvāja, dhammā diṭṭhe va dhamme dvidhā vipākā. Katame pañca? — Saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakhanti.

Ime, Bhāradvāja, pañca dhammā diṭṭhe va dhamme dvidhā vipākā. Api ca, Bhāradvāja, susaddahitaɱ yeva hoti, tañ ca hoti rittaɱ tucchaɱ musā; no ce pi susaddahitaɱ hoti, tañ ca hoti bhūtaɱ tacchaɱ anaññathā. Api ca, Bhāradvāja,

[page 171]

surucitaɱ yeva hoti — pe — svānussutaɱ yeva hoti — pe — suparivitakkitaɱ yeva hoti — pe — sunijjhāyitaɱ yeva hoti, tañ ca hoti rittaɱ tucchaɱ musā; no ce pi sunijjhāyitaɱ hoti, tañ ca hoti bhūtaɱ tacchaɱ anaññathā. Saccam anurakkhatā, Bhāradvāja, viññunā purisena nālam ettha ekaɱsena niṭṭhaɱ gantuɱ: idam eva saccaɱ, mogham aññan ti.

Kittāvatā pana, bho Gotama, saccānurakkhanā hoti?

Kittāvatā saccam anurakkhati? Saccānurakkhanaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Saddhā ce pi, Bhāradvāja, purisassa hoti, evaɱ me saddhā ti iti vadaɱ saccam anurakkhati, na tveva tāva ekaɱsena niṭṭhaɱ gacchati: idam eva saccaɱ, mogham aññan ti. [Ettāvatā kho, Bhāradvāja, saccānurakkhanā hoti; ettāvatā saccam anurakkhati, ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpemi, na tveva tāva saccānubodho hoti].

Ruci ce pi, Bhāradvāja, purisassa hoti; anussavo ce pi, Bhāradvāja, purisassa hoti; ākāraparivitakko ce pi, Bhāradvāja, purisassa hoti; diṭṭhinijjhānakhanti ce pi, Bhāradvāja, purisassa hoti, evaɱ me diṭṭhinijjhānakhantīti iti vadaɱ saccam anurakkhati, na tveva tāva ekaɱsena niṭṭhaɱ gacchati: idam eva saccaɱ, mogham aññan ti. Ettāvatā kho, Bhāradvāja, saccānurakkhanā hoti; ettāvatā saccam anurakkhati, ettāvatā ca mayaɱ saccānurakkhanaɱ paññāpema, na tveva tāva saccānubodho hotīti.

Ettāvatā, bho Gotama, saccānurakkhanā hoti, ettāvatā saccam anurakkhati, ettāvatā ca mayaɱ saccānurakkhanaɱ pekkhāma. Kittāvatā pana, bho Gotama, saccānubodho hoti? Kittāvatā saccam anubujjhati? Saccānubodhaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Idha Bhāradvāja, bhikkhu aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati, tam enaɱ gahapati vā gahapatiputto vā upasaɱkamitvā tīsu dhammesu samannesati,

[page 172]

lobhaniyesu dhammesu dosaniyesu dhammesu mohaniyesu dhammesu: Atthi nu kho imassa āyasmato tathārūpā lobhaniyā dhammā yathārūpehi lobhaniyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti? Tam enam samannesamāno evaɱ jānāti: Na 'tthi kho imass' āyasmato tathārūpā lobhaniyā dhammā yathārūpehi lobhaniyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti. Tathā kho pan' imass' āyasmato kāyasamācāro, tathā vacīsamācāro, yathā taɱ aluddhassa. Yaɱ kho pana ayam āyasmā dhammaɱ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo luddhenāti. Yato naɱ samannesamāno visuddhaɱ lobhaniyehi dhammehi samanupassati, tato naɱ uttariɱ samannesati dosaniyesu dhammesu: Atthi nu kho imass' āyasmato tathārūpā dosaniyā dhammā yathārūpehi dosaniyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti apassaɱ vā vadeyya passāmīti paraɱ vā tathattāya samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti? Tam enaɱ samannesamāno evaɱ jānāti: Na 'tthi kho imass' āyasmato tathārūpā dosaniyā dhammā yathārūpehi dosaniyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti. Tathā kho pan' imass' āyasmato kāyasamācāro, tathā vacīsamācāro yathā taɱ aduṭṭhassa. Yaɱ kho pan' ayam āyasmā dhammaɱ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo duṭṭhenāti. Yato naɱ samannesamāno visuddham dosaniyehi dhammehi samanupassati,

[page 173]

tato naɱ uttariɱ samannesati mohaniyesu dhammesu: Atthi nu kho imass' āyasmato tathārūpā mohaniyā dhammā yathārūpehi mohaniyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti? Tam enaɱ samannesamāno evaɱ jānāti: Na 'tthi kho imass' āyasmato tathārūpā mohaniyā dhammā yathārūpehi mohaniyehi dhammehi pariyādinnacitto ajānaɱ vā vadeyya jānāmīti, apassaɱ vā vadeyya passāmīti, paraɱ vā tathattāya samādapeyya yaɱ paresaɱ assa dīgharattaɱ ahitāya dukkhāyāti. Tathā kho pan' imass' āyasmato kāyasamācāro, tathā vacīsamācāro, yathā taɱ amūḷhassa. Yaɱ kho pana ayam āyasmā dhammaɱ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo mūḷhenāti. Yato naɱ samannesamāno visuddhaɱ mohaniyehi dhammehi samanupassati, atha tamhi saddhaɱ niveseti, saddhājāto upasaɱkamanto payirūpāsati, payirūpāsanto sotaɱ odahati, ohitasoto dhammaɱ suṇāti, sutvā dhammaɱ dhāreti, dhāritānaɱ dhammānaɱ atthaɱ upaparikkhati, atthaɱ upaparikkhato dhammā nijjhānaɱ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tūleti, tūlayitvā padahati, pahitatto samāno kāyena c' eva paramasaccaɱ sacchikaroti, paññāya ca taɱ ativijjha passati. Ettāvatā kho, Bhāradvāja, saccānubodho hoti, ettāvatā saccam anubujjhati, ettāvatā ca mayaɱ saccānubodhaɱ paññāpema, na tveva saccānupatti hotīti.

Ettāvatā, bho Gotama, saccānubodho hoti, ettāvatā saccaɱ anubujjhati, ettāvatā ca mayaɱ saccānubodhaɱ pekkhāma. Kittāvatā pana, bho Gotama, saccānupatti hoti?

Kittāvatā saccam anupāpuṇāti? Saccānupattiɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

[page 174]

Tesaɱ yeva kho, Bhāradvāja, dhammānaɱ āsevanā bhāvanā bahulīkammaɱ saccānupatti hoti. Ettāvatā kho, Bhāradvāja, saccānupatti hoti, ettāvatā saccam anupāpuṇāti, ettāvatā ca mayaɱ saccānupattiɱ paññāpemāti.

Ettāvatā, bho Gotama, saccānupatti hoti, ettāvatā saccam anupāpuṇāti, ettāvatā ca mayaɱ saccānupattiɱ pekkhāma. Saccānupattiyā pana, bho Gotama, katamo dhammo bahukāro? Saccānupattiyā bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Saccānupattiyā kho, Bhāradvāja, padhānaɱ bahukāraɱ, no ce taɱ padaheyya, na-y-idaɱ saccam anupāpuṇeyya; yasmā ca kho padahati, tasmā saccam anupāpuṇāti, tasmā saccānupattiyā padhānaɱ bahukāran ti.

Padhānassa pana, bho Gotama, katamo dhammo bahukāro? Padhānassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Padhānassa kho, Bhāradvāja, tulanā bahukārā; no ce taɱ tuleyya, na-y-idaɱ padaheyya. Yasmā ca kho tuleti, tasmā padahati, tasmā padhānassa tulanā bahukārā ti.

Tulanāya pana, bho Gotama, katamo dhammo bahukāro? Tulanāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Tulanāya kho, Bhāradvāja, ussāho bahukāro; no ce taɱ ussaheyya, na-y-idaɱ tuleyya. Yasmā ca kho ussahati, tasmā tuleti, tasmā tulanāya ussāho bahukāro ti.

Ussāhassa pana, bho Gotama, katamo dhammo bahukāro? Ussāhassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Ussāhassa kho, Bhāradvāja, chando bahukāro; no ce taɱ chando jāyetha, na-y-idaɱ ussaheyya. Yasmā ca kho chando jāyati, tasmā ussahati, tasmā ussāhassa chando bahukāro ti.

Chandassa pana, bho Gotama, katamo dhammo bahukāro?

[page 175]

Chandassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Chandassa kho, Bhāradvāja, dhammanijjhānakhanti bahukārā; no ce taɱ dhammanijjhānaɱ khameyyuɱ. na-y-idaɱ chando jāyetha. Yasmā ca kho dhammanijjhānaɱ khamanti, tasmā chando jāyati, tasmā chandassa dhammanijjhānakhanti bahukārā ti.

Dhammanijjhānakhantiyā pana, bho Gotama, katamo dhammo bahukāro? Dhammanijjhānakhantiyā bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Dhammanijjhānakhantiyā kho, Bhāradvāja, atthupaparikkhā bahukārā; no ce taɱ atthaɱ upaparikkheyya, nay-idaɱ dhammā nijjhānaɱ khameyyuɱ. Yasmā ca kho atthaɱ upaparikkhati, tasmā dhammā nijjhānaɱ khamanti, tasmā dhammanijjhānakhantiyā atthupaparikkhā bahukārā ti.

Atthupaparikkhāya pana. bho Gotama, katamo dhammo bahukāro? Atthupaparikkhāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Atthupaparikkhāya kho, Bhāradvāja, dhammadhāraṇā bahukārā; no ce taɱ dhammaɱ dhāreyya, na-y-idaɱ atthaɱ upaparikkheyya. Yasmā ca kho dhammaɱ dhāreti, tasmā atthaɱ upaparikkhati, tasmā atthupaparikkhāya dhammadhāraṇā bahukārā ti.

Dhammadhāraṇāya pana, bho Gotama, katamo dhammo bahukāro? Dhammadhāraṇāya bahukāraɱ dhammaɱ mayaɱ bhavantam Gotamaɱ pucchāmāti.

Dhammadhāraṇāya kho, Bhāradvāja, dhammasavanaɱ bahukāraɱ; no ce taɱ dhammaɱ suṇeyya, na-y-idaɱ dhammaɱ dhāreyya. Yasmā ca kho dhammaɱ dhāreti, tasmā dhammadhāraṇāya dhammasavanaɱ bahukāran ti.

Dhammasavanassa pana, bho Gotama, katamo dhammo bahukāro? Dhammasavanassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Dhammasavanassa kho, Bhāradvāja, sotāvadhānaɱ bahukāraɱ;

[page 176]

no ce taɱ sotaɱ odaheyya, na-y-idaɱ dhammaɱ suṇeyya. Yasmā ca kho sotaɱ odahati, tasmā dhammaɱ suṇāti, tasmā dhammasavanassa sotāvadhānaɱ bahukāran ti.

Sotāvadhānassa pana, bho Gotama, katamo dhammo bahukāro? Sotāvadhānassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Sotāvadhānassa kho, Bhāradvāja, payirūpāsanā bahukārā; no ce taɱ payirūpāseyya, na-y-idam sotaɱ odaheyya.

Yasmā ca kho payirūpāsati, tasmā sotaɱ odahati, tasmā sotāvadhānassa payirūpāsanā bahukārā ti.

Payirūpāsanāya pana, bho Gotama, katamo dhammo bahukāro? Payirūpāsanāya bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Payirūpāsanāya kho, Bhāradvāja, upasaɱkamanaɱ bahukāraɱ; no ce taɱ upasaɱkameyya, na-y-idaɱ payirūpāseyya. Yasmā ca kho upasaɱkamati, tasmā payirūpāsati, tasmā payirūpāsanāya upasaɱkamanaɱ bahukāran ti.

Upasaɱkamanassa pana, bho Gotamassa, katamo dhammo bahukāro? Upasaɱkamanassa bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ pucchāmāti.

Upasaɱkamanassa kho, Bhāradvāja, saddhā bahukārā; no ce taɱ saddhā jāyetha, na-y-idaɱ upasaɱkameyya. Yasmā ca kho saddhā jāyati, tasmā upasaɱkamati, tasmā upasaɱkamanassa saddhā bahukārā ti.

Saccānurakkhanaɱ mayaɱ bhavantaɱ Gotamaɱ apucchimha; saccānurakkhanaɱ bhavaɱ Gotamo byākāsi, tañ ca pan' amhākaɱ ruccati c' eva khamati ca, tena c' amhā attamanā. Saccānubodhaɱ mayaɱ bhavantaɱ Gotamaɱ apucchimha, saccānubodhaɱ bhavaɱ Gotamo byākāsi, tañ ca pan' amhākaɱ ruccati c' eva khamati ca tena c' amhā attamanā. Saccānupattiɱ mayaɱ bhavantaɱ Gotamaɱ apucchimha; saccānupattim bhavaɱ Gotamo byākāsi, tañ ca pan' amhākaɱ ruccati c' eva khamati ca tena c' amhā attamanā. Saccānupattiyā bahukāraɱ dhammaɱ mayaɱ bhavantaɱ Gotamaɱ apucchimha,

[page 177]

saccānupattiyā bahukāraɱ dhammaɱ bhavaɱ Gotamo byākāsi, tañ ca pan' amhākaɱ ruccati c' eva khamati ca tena c' amhā attamanā. Yaɱ yad eva ca pana mayaɱ bhavantaɱ Gotamaɱ apucchimha, taɱ tad eva bhavaɱ Gotamo byākāsi, tañ ca pan' amhākaɱ ruccati c' eva khamati ca tena c' amhā attamanā. Mayaɱ hi, bho Gotama, pubbe evaɱ jānāma: Ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāro ti. Ajanesi vata me bhavaɱ Gotamo samaṇesu samaṇapemaɱ, samaṇesu samaṇapasādaɱ, samaṇesu samaṇagāravaɱ. Abhikkantaɱ, bho Gotama, abhikkantaɱ, bho Gotama, — pe — upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

CAṄK§SUTTAṂ PAÑCAMAṂ.

 


 

XCVI. Esukārī Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Esukārī brāhmaṇo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Esukārī brāhmaṇo Bhagavantaɱ etad avoca: Brāhmaṇā, bho Gotama, catasso pāricariyā paññāpenti;-brāhmaṇassa pāricariyaɱ paññāpenti, khattiyassa pāricariyaɱ paññāpenti, vessassa pāricariyaɱ paññāpenti, suddassa pāricariyaɱ paññāpenti. Tatr' idaɱ, bho Gotama, brāhmaṇā brāhmaṇassa pāricariyaɱ paññāpenti: Brāhmaṇo vā brāhmaṇaɱ paricareyya, khattiyo vā brāhmaṇaɱ paricareyya, vesso vā brāhmaṇaɱ paricareyya, suddo vā brāhmaṇaɱ paricareyyāti. Idaɱ kho, bho Gotama, brāhmaṇā brāhmaṇassa pāricariyaɱ paññāpenti.

[page 178]

Tatr' idaɱ, bho Gotama, brāhmaṇā khattiyassa pāricariyaɱ paññāpenti:-- Khattiyo vā khattiyaɱ paricareyya, vesso vā khattiyaɱ paricareyya, suddo vā khattiyaɱ paricareyyāti. Idaɱ kho, bho Gotama, brāhmaṇā khattiyassa pāricariyaɱ paññāpenti. Tatr' idaɱ, bho Gotama, brāhmaṇā vessassa pāricāriyaɱ paññāpenti:-- Vesso vā vessaɱ paricareyya, suddo vā vessaɱ paricareyyāti. Idaɱ kho, bho Gotama, brāhmaṇā vessassa pāricariyaɱ paññāpenti. Tatr' idaɱ, bho Gotama, brāhmaṇā suddassa pāricariyaɱ paññāpenti:-- Suddo va suddaɱ paricareyya. Ko pan' añño suddaɱ paricarissatīti? Idaɱ kho, bho Gotama, brāhmaṇā suddassa pāricariyaɱ paññāpenti. Brāhmaṇā, bho Gotama, imā catasso pāricariyā paññāpenti. Idha bhavaɱ Gotamo kim āhāti?

Kiɱ pana. brāhmaṇa, sabbo loko brāhmaṇānaɱ etad abbhanujānāti, — imā catasso pāricariyā paññāpentūti?

No h' idam, bho Gotama.

Seyyathāpi, brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmassa bilaɱ olaggeyyuɱ: Idaɱ te, ambho purisa, maɱsaɱ khāditabbaɱ, mūlañ ca anuppadātabban ti, -evam eva kho, brāhmaṇa, brāhmaṇā appaṭiññāye tesaɱ samaṇabrāhmaṇānaɱ atha ca pan' imā catasso pāricariyā paññāpenti. Nāhaɱ, brāhmaṇa, sabbaɱ paricaritabban ti vadāmi. Na panāhaɱ, brāhmaṇa, sabbaɱ na paricaritabban ti vadāmi. Yaɱ hi 'ssa, brāhmaṇa, paricarato, pāricariyā hetu pāpiyo assa na seyyo, nāhan taɱ paricaritabban ti vadāmi. Yañ ca khvāssa, brāhmaṇa, paricarato, pāricariyā hetu seyyo assa na pāpiyo, tam ahaɱ paricaritabban ti vadāmi. Khattiyaɱ ce pi, brāhmaṇa, evaɱ puccheyyuɱ: Yaɱ vā te paricarato pāricariyāhetu pāpiyo assa, na seyyo; yaɱ vā te paricarato pāricariyāhetu seyyo assa, na pāpiyo; kam ettha paricareyyāsīti? Khattiyo pi hi, brāhmaṇa,

[page 179]

sammā vyākaramāno evaɱ vyākareyya: Yaɱ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo. nāhan taɱ paricareyyaɱ. Yañ ca kho me paricarato pāricariyā hetu seyyo assa na pāpiyo, tam ahaɱ paricareyyan ti.

Brāhmaṇaɱ ce pi, brāhmaṇa, — pe — vessaɱ ce pi, brāhmaṇa, suddaɱ ce pi, brāhmaṇa. evaɱ puccheyyuɱ: Yaɱ vā te paricarato pāricariyāhetu pāpiyo assa. na seyyo; yaɱ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo; kam ettha paricareyyāsīti? Suddo pi hi, brāhmaṇa, sammā vyākaramāno evaɱ vyākareyya: Yaɱ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhan taɱ paricareyyaɱ. Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tam ahaɱ paricareyyan ti. Nāhaɱ, brāhmaṇa, uccākulīnatā seyyaɱso ti vadāmi. Na panāhaɱ. brāhmaṇa, uccākulīnatā pāpiyaɱso ti vadāmi. Nāhaɱ, brāhmaṇa. uḷāravaṇṇatā seyyaɱso ti vadāmi. Na panāhaɱ. brāhmaṇa, uḷāravaṇṇatā pāpiyaɱso ti vadāmi. Nāhaɱ, brāhmaṇa. uḷārabhogatā seyyaɱso ti vadāmi. Na panāhaɱ, brāhmaṇa, uḷārabhogatā pāpiyaɱso ti vadāmi. Uccākulīno pi hi, brāhmaṇa, idh' ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhi hoti; tasmā na uccākulīnatā seyyaɱso ti vadāmi. Uccākulīno pi hi, brāhmaṇa, idh' ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācāya paṭivirato hoti pharusāvācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhi hoti; tasmā na uccākulīnatā pāpiyaɱso ti vadāmi. Uḷāravaṇṇo pi hi, brāhmaṇa, — pe — uḷārabhogo pi hi, brāhmaṇa, idh' ekacco pāṇātipātī ... micchādiṭṭhi hoti tasmā na uḷārabhogatā seyyaɱso vadāmi. Uḷārabhogo pi hi, brāhmaṇa, idh' ekacco pāṇātipātā paṭivirato ... sammādiṭṭhi hoti, tasmā na uḷarabhogatā pāpiyaɱso ti vadāmi.

[page 180]

Nāhaɱ, brāhmaṇa, sabbaɱ paricaritabban ti vadāmi; na panāhaɱ, brāhmaṇa, sabbaɱ na paricaritabban ti vadāmi. Yaɱ hi 'ssa, brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati sīlaɱ vaḍḍhati sutaɱ vaḍḍhati cāgo vaḍḍhati paññā vaḍḍhati, tam ahaɱ paricaritabban ti vadāmīti.

Evaɱ vutte Esukārī brāhmaṇo Bhagavantaɱ etad avoca: Brāhmaṇā, bho Gotama, cattāri dhanāni paññāpenti, -brāhmaṇassa sandhanaɱ paññāpenti khattiyassa sandhanaɱ paññāpenti vessassa sandhanaɱ paññāpenti suddassa sandhanaɱ paññāpenti. Tatr' idaɱ, bho Gotama, brāhmaṇā brāhmaṇassa sandhanaɱ paññāpenti, — bhikkhācariyaɱ; bhikkhācariyañ ca pana brāhmaṇo sandhanaɱ atimaññamāno akiccakārī hoti, gopo va adinnaɱ ādiyamāno ti. Idaɱ kho, bho Gotama, brāhmaṇā brāhmaṇassa sandhanaɱ paññāpenti.

Tatr' idaɱ, bho Gotama, brāhmaṇā khattiyassa sandhanaɱ paññāpenti, — dhanukalāpaɱ; dhanukalāpañ ca pana khattiyo sandhanaɱ atimaññamāno akiccakārī hoti, gopo va adinnaɱ ādiyamāno ti. Idaɱ kho, bho Gotama, brāhmaṇā khattiyassa sandhanaɱ paññāpenti. Tatr' idaɱ, bho Gotama, brāhmaṇā vessassa sandhanaɱ paññāpenti, — kasigorakkhaɱ; kasigorakkhañ ca pana vesso sandhanaɱ atimaññamāno akiccakārī hoti, gopo va adinnaɱ ādiyamāno ti. Idaɱ kho, bho Gotama, brāhmaṇā vessassa sandhanaɱ paññāpenti.

Tatr' idaɱ, bho Gotama, brāhmaṇā suddassa sandhanaɱ paññāpenti, — asitabyābhaṅgiɱ; asitabyābhaṅgiñ ca pana suddo sandhanaɱ atimaññamāno akiccakārī hoti, gopo va adinnaɱ ādiyamāno ti. Idaɱ kho, bho Gotama, brāhmaṇā suddassa sandhanaɱ paññāpenti. Brāhmaṇā, bho Gotama, imāni cattāri dhanāni paññāpenti. Idha bhavaɱ Gotamo kim āhāti?

Kiɱ pana, brāhmaṇa, sabbo loko brāhmaṇānaɱ etad abbhanujānāti: imāni dhanāni paññāpentūti?

[page 181]

No h' idaɱ, bho Gotama.

Seyyathāpi, brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmassa bilaɱ olaggeyyuɱ: Idam te, ambho purisa, maɱsaɱ khāditabbaɱ, mūlañ ca anuppadātabban ti, — evam eva kho, brāhmaṇa, brāhmaṇā appaṭiññāye tesaɱ samaṇabrāhmaṇānaɱ atha ca pan' imāni cattāri dhanāni paññāpenti.

Ariyaɱ kho ahaɱ, brāhmaṇa, lokuttaraɱ dhammaɱ purisassa sandhanaɱ paññāpemi. Porāṇaɱ kho pan' assa mātāpettikaɱ kulavaɱsaɱ anussarato yattha yatth' eva attabhāvassa abhinibbatti hoti, tena ten' eva saṅkhaɱ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyo tveva saṅkhaɱ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇo tveva saṅkhaɱ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vesso tveva saṅkhaɱ gacchati.

Suddakule ce attabhāvassa abhinibbatti hoti, suddo tveva saṅkhaɱ gacchati. Seyyathāpi, brāhmaṇa, yaɱ yad eva paccayaɱ paṭicca aggi jalati, tena ten' eva saṅkhaɱ gacchati; — kaṭṭhan ce paṭicca aggi jalati, kaṭṭhaggi tveva saṅkhaɱ gacchati; sakalikañ ce paṭicca aggi jalati, sakalikaggi tveva saṅkhaɱ gacchati; tiṇan ce paṭicca aggi jalati, tiṇaggi tveva saṅkhaɱ gacchati; gomayañ ce paṭicca aggi jalati, gomayaggi tveva saṅkhaɱ gacchati;-- evaɱ eva kho ahaɱ, brāhmaṇa, ariyaɱ lokuttaraɱ dhammaɱ purisassa sandhanaɱ paññāpemi. Porāṇaɱ kho pan' assa mātāpettikaɱ kulavaɱsaɱ anussarato yattha yatth' eva attabhāvassa abhinibbatti hoti, tena ten' eva saṅkhaɱ gacchati. Khattiyakule ce attabhāvassa ... &c. to ... suddo tveva saṅkhaɱ gacchati. Khattiyakulā ce pi, brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācāya paṭivirato hoti pharusāvācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Brāhmaṇakulā ce pi,

[page 182]

brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti — pe — sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Vessakulā ce pi, brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti — pe — sammādiṭṭhi hoti, ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipatā paṭivirato hoti ... dhammaɱ kusalaɱ Taɱ kim maññasi, brāhmaṇa? Brāhmaṇo va nu kho pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetuɱ, no khattiyo no vesso no suddo ti?

No h' idaɱ, bho Gotama. Khattiyo pi hi, bho Gotamo.

pahoti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetuɱ. brāhmaṇo pi hi, bho Gotama, vesso pi hi, bho Gotama, suddo pi hi, bho Gotama, — sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti asmiɱ padese averaɱ abyāpajjhaɱ mettacittaɱ bhāvetun ti.

Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato hoti ... dhammaɱ kusalaɱ. Brāhmaṇakulā ce pi brāhmaṇa, — pe -vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ ... dhammaɱ kusalaɱ. Taɱ kim maññasi, brāhmaṇa? Brāhmaṇo va nu kho pahoti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ no khattiyo no vesso no suddo ti?

No h' idaɱ, bho Gotama. Khattiyo pi hi, bho Gotama, pahoti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetuɱ, brāhmaṇo pi hi, bho Gotama, vesso pi hi, bho Gotama,

[page 183]

suddo pi hi, bho Gotama, — sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti sottiɱ sināniɱ ādāya nadiɱ gantvā rajojallaɱ pavāhetun ti.

Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaɱ pabbajito hoti so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato ... dhammaɱ kusalaɱ. Brāhmaṇakulā ce pi, brāhmaṇa, — pe — vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato ... dhammaɱ kusalaɱ. Tam kiɱ maññasi, brāhmaṇa? Idha rājā khattiyo muddhāvasitto nānājaccānaɱ purisānaɱ purisasataɱ sannipāteyya: Āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā, sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggiɱ abhinibbattentu, tejo pātukarontu; āyantu bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇim ādāya aggiɱ abhinibbattentu tejo pātukarontūti. Taɱ kiɱ maññasi, brāhmaṇa? Yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvāssa aggi accimā c' eva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ? Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na c' eva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaɱ kātun ti?

No h' idaɱ, bho Gotama. Yo so, bho Gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa va salaḷassa vā candanassa vā padumakassa vā uttarāraṇiɱ ādāya aggi abhinibbatto,

[page 184]

tejo pātukato, svāssa aggi accimā c' eva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaɱ kātuɱ. Yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiɱ ādāya aggi abhinibbatto, tejo pātukato, so p' assa aggi accimā c' eva pabhassaro ca tena pi ca sakkā agginā aggikaraṇīyaɱ kātuɱ. Sabbo pi hi, bho Gotama, aggi accimā c' eva vaṇṇimā ca pabhassaro ca, sabbena pi ca sakkā agginā aggikaraṇīyaɱ kātun ti.

Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaɱ pabbajito hoti so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato ... dhammaɱ kusalaɱ. Brāhmaṇakulā ce pi, brāhmaṇa, — pe — vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaɱ pabbajito hoti so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma pāṇātipātā paṭivirato ... dhammaɱ kusalan ti.

Evaɱ vutte Esukārī brāhmaṇo Bhagavantaɱ etad avoca: Abhikkantaɱ, bho Gotama, abhikkantaɱ, bho Gotama; — pe — upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

ESUKĀRISUTTAṂ CHAṬṬHAṂ.

 


 

XCVII. Dhānañjāni Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā Sāriputto Dakkhiṇāgirismiɱ cārikaɱ carati mahatā bhikkhusaɱghena saddhiɱ. Atha kho aññataro bhikkhu Rājagahe vassaɱ vuṭṭho yena Dakkhiṇāgirī yen' āyasmā Sāriputto ten' upasaɱkami,

[page 185]

upasaɱkamitvā āyasmatā Sāriputtena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho taɱ bhikkhuɱ āyasmā Sāriputto etad avoca: Kacc', āvuso, Bhagavā arogo ca balavā cāti?

Arogo c', āvuso; Bhagavā balavā cāti.

Kacci pan', āvuso, bhikkhusaɱgho arogo ca balava cāti?

Bhikkhusaɱgho pi kho, āvuso, arogo ca balavā cāti.

Ettha, āvuso, Taṇḍulapāladvārāyaɱ Dhānañjāni nāma brāhmaṇo atthi. Kacc', āvuso, Dhānañjāni nāma brāhmaṇo arogo ca balavā cāti?

Dhānañjāni pi kho, āvuso, brāhmaṇo arogo ca balavā cāti.

Kacci pan', āvuso, Dhānañjāni brāhmaṇo appamatto ti?

Kuto no, āvuso, Dhānañjānissa brāhmaṇassa appamādo?

Dhānañjāni, āvuso, brāhmaṇo rājānaɱ nissāya brāhmaṇagahapatike vilumpati; brāhmaṇagahapatike nissāya rājānaɱ vilumpati. Yā pi 'ssa bhariyā saddhā saddhā kulā ānītā, sā pi 'ssa kālakatā, aññ' assa bhariyā assaddhā assaddhā kulā ānītā ti.

Dussutaɱ vat', āvuso, assumhā, dussutaɱ vat' āvuso assumhā, ye mayaɱ Dhānañjāniɱ brāhmaṇaɱ pamattaɱ assumhā. Appeva ca nāma mayaɱ kadāci karahaci Dhānañjāninā brāhmaṇena saddhiɱ samāgaccheyyāma, appeva nāma siyā kocid eva kathāsallāpo ti.

Atha kho āyasmā Sāriputto Dakkhiṇāgirismiɱ yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi; anupubbena cārikaɱ caramāno yena Rājagahaɱ tad avasari.

Tatra sudaɱ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho āyasmā Sāriputto pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi.

[page 186]

Tena kho pana samayena Dhānañjāni brāhmaṇo bahi nagare gāvo goṭṭhe dohāpeti. Atha kho āyasmā Sāriputto Rājagahe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Dhānañjāni brāhmaṇo ten' upasaɱkami.

Addasā kho Dhānañjāni brāhmaṇo āyasmantaɱ Sāriputtaɱ dūrato va āgacchantaɱ, disvāna yen' āyasmā Sāriputto ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Sāriputtaɱ etad avoca: Ito, bho Sāriputta, payo pīyataɱ tāva bhattassa kālo bhavissatīti.

Alaɱ, brāhmaṇa. Kataɱ me ajja bhattakiccaɱ. Amukasmiɱ me rukkhamūle divāvihāro bhavissati, tattha āgaccheyyāsīti.

Evaɱ bho ti kho Dhānañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi. Atha kho Dhānañjāni brāhmaṇo pacchābhattaɱ bhuttapātarāso yen' āyasmā Sāriputto ten' upasaɱkami, upasaɱkamitvā āyasmatā Sāriputtena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Dhānañjāniɱ brāhmaṇaɱ āyasmā Sāriputto etad avoca: Kacci si, Dhānañjāni, appamatto ti?

Kuto, bho Sāriputta, amhākaɱ appamādo yesaɱ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakaraporisaɱ posetabbaɱ, mittāmaccānaɱ mittāmaccakaraṇīyaɱ kātabbaɱ, ñātisālohitānaɱ ñātisālohitakaraṇīyaɱ kātabbaɱ, atithīnaɱ atithikaraṇīyaɱ kātabbaɱ, pubbapetānaɱ pubbapetakaraṇīyaɱ kātabbaɱ, devatānaɱ devatākaraṇīyaɱ kātabbaɱ, rañño rājakaraṇīyaɱ kātabbaɱ, ayam pi kāyo pīṇetabbo brūhetabbo ti?

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco mātāpitunnaɱ hetu adhammacārī visamacārī assa; tam enaɱ adhammacariyāvisamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ;-- labheyya nu kho so: Ahaɱ kho mātāpitunnaɱ hetu adhammacārī visamacārī ahosiɱ, mā maɱ nirayaɱ nirayapālā ti;

[page 187]

mātāpitaro vā pan' assa labheyyuɱ: Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi; mā naɱ nirayaɱ nirayapālā ti?

No h' idaɱ, bho Sāriputta. Atha kho naɱ vikandantaɱ yeva niraye nirayapālā pakkhipeyyuɱ.

Tam kiɱ maññasi, Dhānañjāni? Idh' ekacco puttadārassa hetu adhammacārī visamacārī assa; tam enaɱ adhammacariyāvisamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ;-- labheyya nu kho so: Ahaɱ kho puttadārassa hetu adhammacārī visamacārī ahosiɱ, mā maɱ nirayaɱ nirayapālā ti; puttadāro vā pan' assa labheyyuɱ: Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi; mā naɱ nirayaɱ nirayapālā ti?

No h' idaɱ, bho Sāriputta. Atha kho naɱ vikandantaɱ yeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa; taɱ enaɱ addhammacariyāvisamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ;-- labheyya nu kho so: Ahaɱ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiɱ, mā maɱ nirayaɱ nirayapālā ti; dāsakammakaraporisaɱ vā pan' assa labheyya: Eso kho amhākaɱ hetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā ti?

No h' idaɱ, bho Sāriputta. Atha kho naɱ vikandantaɱ yeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco mittāmaccānaɱ hetu ... (&c. as above mutatis mutandis down to) ... pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco ñātisālohitānaɱ hetu ... (&c. as above mutatis mutandis down to) ... pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco atithīnaɱ hetu ... (&c. above mutatis murandis down to) ... pakkhipeyyuɱ.

[page 188]

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco pubbapetānam hetu ... (&c. as above mutatis mutandis down to) ... pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco devatānaɱ hetu ... (&c. as above mutatis mutandis down to) ... pakkhipeyyuɱ.

Taɱ kiɱ maññāsi, Dhānañjāni? Idh' ekacco rañño hetu ... (&c. as above mutatis mutandis down to) ... pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Idh' ekacco kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa; tam enaɱ adhammacariyāvisamacariyāhetu nirayaɱ nirayapālā upakaḍḍheyyuɱ;-- labheyya nu kho so: Aham kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiɱ; mā maɱ nirayaɱ nirayapālā ti; pare vā pan' assa labheyyuɱ: Eso kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi, mā naɱ nirayaɱ nirayapālā ti?

No h' idaɱ, bho Sāriputta. Atha kho naɱ vikandantaɱ yeva niraye nirayapālā pakkhipeyyuɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Yo vā mātāpitunnaɱ hetu adhammacārī visamacārī assa, yo vā mātāpitunnaɱ hetu dhammacārī samacārī assa, katamaɱ seyyo ti?

Yo hi, bho Sāriputta, mātāpitunnaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, mātāpitunnaɱ hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā mātāpitaro c' eva posetuɱ, na ca pāpakammaɱ kātuɱ, puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā puttadārassa hetu adhammacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa, katamaɱ seyyo ti?

[page 189]

Yo hi, bho Sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taɱ seyyo. Yo ca kho, bho Sāriputta, puttadārassa hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā puttadāre c' eva posetuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa, katamaɱ seyyo ti?

Yo hi, bho Sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi.

bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā dāsakammakaraporisañ c' eva posetuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Yo vā mittāmaccānaɱ hetu adhammacārī visamacārī assa, yo vā mittāmaccānaɱ hetu dhammacārī samacārī assa, katamaɱ seyyo ti?

Yo hi, bho Sāriputta, mittāmaccānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, mittāmaccānaɱ hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā mittāmaccānaɱ c' eva mittāmaccakaraṇīyaɱ kātuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā ñātisālohitānaɱ hetu adhammacārī visamacārī assa, yo va ñātisālohitānaɱ hetu dhammacārī samacārī assa, katamaɱ seyyo ti?

[page 190]

Yo hi, bho Sāriputta, ñātisālohitānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, ñātisālohitānaɱ hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā ñātisālohitānaɱ c' eva ñātisālohitakaraṇīyaɱ kātuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā atithīnaɱ hetu dhammacārī visamacārī assa, yo vā atithīnaɱ hetu dhammacārī samacārī assa, katamaɱ seyyo ti?

Yo hi, bho Sāriputta, atithīnaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, atithīnaɱ hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā atithīnaɱ c' eva atithīkaraṇīyaɱ kātuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā pubbapetānaɱ hetu adhammacārī visamacārī assa, yo vā pubbapetānaɱ hetu dhammacārī samacārī assa, — katamaɱ seyyo ti?

Yo hi, bho Sāriputta, pubbapetānaɱ hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, pubbapetānaɱ hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā pubbapetānaɱ c' eva pubbapetakaraṇīyaɱ kātuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā devatānaɱ hetu adhammacārī visamacārī assa, yo vā devatānaɱ hetu dhammacārī samacārī assa, — katamaɱ seyyo ti?

Yo hi, bho Sāriputta, devatānaɱ hetu adhammacārī samacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, devatānaɱ hetu dhammacārī samacārī assa, tad ev' ettha seyyo.

[page 191]

Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā devatānaɱ c' eva devatākaraṇīyaɱ kātuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ. Taɱ kiɱ maññasi, Dhānañjāni? Yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa, — katamaɱ seyyo ti?

Yo hi, bho Sāriputta, rañño hetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, rañño hetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā rañño c' eva rājakaraṇīyaɱ kātuɱ na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjituɱ.

Taɱ kiɱ maññasi, Dhānañjāni? Yo vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, — katamaɱ seyyo ti?

Yo hi, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taɱ seyyo; yo ca kho, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tad ev' ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti.

Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā kāyañ c' eva pīṇetuɱ brūhetuɱ, na ca pāpakammaɱ kātuɱ puññañ ca paṭipadaɱ paṭipajjitun ti.

Atha kho, Dhānañjāni brāhmaṇo āyasmato Sāriputtassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi.

Atha kho Dhānañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho Dhānañjāni brāhmaṇo aññataraɱ purisaɱ āmantesi:-- Ehi tvaɱ, ambho purisa,

[page 192]

yena Bhagavā ten' upasaɱkama, upasaɱkamitvā mama vacanena Bhagavato pāde sirasā vandāhi: Dhānañjāni, bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti; yena c' āyasmā Sāriputto ten' upasaɱkama, upasaɱkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandatīti; evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Dhānañjānissa brāhmaṇassa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti.

Evaɱ bhante ti kho so puriso Dhānañjānissa brāhmaṇassa vacanaɱ paṭisutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho so puriso Bhagavantaɱ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. Yena c' āyasmā Sāriputto ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ Sāriputtaɱ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti Sādhu kira, bhante, āyasmā Sāriputto yena Dhānañjānissa brāhmaṇassa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti. Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraɱ ādāya yena Dhānañjānissa brāhmaṇassa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā Sāriputto Dhānañjāniɱ brāhmaṇaɱ etad avoca: Kacci te, Dhānañjāni, khamanīyaɱ kacci yāpaniyaɱ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 'sānaɱ paññāyati no abhikkamo ti?

Na me, bho Sāriputta, khamanīyaɱ, na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamo 'sānaɱ paññāyati, no paṭikkamo. Seyyathāpi, bho Sāriputta,

[page 193]

balavā puriso tiṇhena sikharena muddhānaɱ abhimattheyya, evam eva kho me, bho Sāriputta, adhimattā vātā muddhānaɱ ūhananti; na me, bho Sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaɱ paññāyati no paṭikkamo Seyyathāpi, bho Sāriputta, balavā puriso daḷhena varattā-, bandhena sīse sīsaveṭhanaɱ bandheyya, evam eva kho me, bho Sāriputta, adhimattā sīse sīsavedanā; na me, bho Sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaɱ paññāyati no paṭikkamo. Seyyathāpi, bho Sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanteyya, evam eva kho me, bho Sāriputta, adhimattā vātā kucchiɱ parikantanti; na me, bho Sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaɱ paññāyati no paṭikkamo. Seyyathāpi, bho Sāriputta, dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ samparitāpeyyuɱ;-- evam eva kho me, bho Sāriputta, adhimatto kāyasmiɱ dāho; na me, bho Sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaɱ paññāyati no paṭikkamo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -nirayo vā tiracchānayoni vā ti?

Nirayā, bho Sāriputta, tiracchānayoni seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -tiracchānayoni vā pettivisayo vā ti?

Tiracchānayoniyā, bho Sāriputta, pettivisayo seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -pettivisayo vā manussā vā ti?

Pettivisayā, bho Sāriputta, manussā seyyo ti.

[page 194]

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -manussā vā Cātummahārājikā devā vā ti?

Manussehi, bho Sāriputta, Cātummahārājikā devā seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -Cātummahārājikā vā devā Tāvatiɱsā vā devā ti?

Cātummahārājikehi, bho Sāriputta, devehi Tāvatiɱsā devā seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -Tāvatiɱsā vā devā Yāmā vā devā ti?

Tāvatiɱsehi, bho Sāriputta, devehi Yāmā devā seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -Yāmā vā devā Tusitā vā devā ti?

Yāmehi, bho Sāriputta, devehi Tusitā devā seyyo ti.

Taɱ kim maññasi, Dhānañjāni? Katamaɱ seyyo, -Tusitā devā Nimmānaratī vā devā ti?

Tusitehi, bho Sāriputta, devehi Nimmānaratī devā seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -Nimmānaratī vā devā Paranimmitavasavattī vā devā ti?

Nimmānaratīhi, bho Sāriputta, devehi Paranimmitavasavattī devā seyyo ti.

Taɱ kiɱ maññasi, Dhānañjāni? Katamaɱ seyyo, -Paranimmitavasavattī vā devā Brahmaloko vā ti?

Brahmaloko ti bhavaɱ Sāriputto āha. Brahmaloko ti bhavaɱ Sāriputto āhāti.

Atha kho āyasmato Sāriputtassa etad ahosi: Ime kho brāhmaṇā Brahmalokādhimuttā. Yannūnāhaɱ Dhānañjānissa brāhmaṇassa Brahmānaɱ sahavyatāya maggaɱ deseyyan ti.

Brahmānaɱ te, Dhānañjāni, sahavyatāya maggaɱ desessāmi.

Taɱ suṇāhi, sādhukaɱ manasikarohi; bhāsissāmīti.

Evam bho ti kho Dhānañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi.

[page 195]

Āyasmā Sāriputto etad avoca:-- Katamo ca. Dhānañjāni, Brahmānaɱ sahavyatāya maggo? Idha, Dhānañjāni, bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Ayam pi kho, Dhānañjāni, Brahmānaɱ sahavyatāya maggo. Puna ca paraɱ, Dhānañjāni, bhikkhu karuṇāsahagatena cetasā, muditāsahagatena cetasā, upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Ayaɱ kho, Dhānañjāni. Brahmānaɱ sahavyatāya maggo ti.

Tena hi, bho Sāriputta, mama vacanena Bhagavato pāde sirasā vandāhi: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti.

Atha kho āyasmā Sāriputto Dhānañjāniɱ brāhmaṇaɱ sati uttarikaraṇīye, hīne Brahmaloke patiṭṭhāpetvā uṭṭhāy' āsanā pakkāmi. Atha kho Dhānañjāni brāhmaṇo acirapakkante āyasmante Sāriputte kālaɱ akāsi, Brahmalokaɱ uppajji.

Atha kho Bhagavā bhikkhū āmantesi: Eso, bhikkhave, Sāriputto Dhānañjāniɱ brāhmaṇaɱ sati uttarikaraṇīye hīne Brahmaloke patiṭṭhāpetvā uṭṭhāy' āsanā pakkanto ti.

Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti.

Kim pana tvaɱ, Sāriputta, Dhānañjāniɱ brāhmaṇaɱ sati uttarikaraṇīye,

[page 196]

hīne Brahmaloke patiṭṭhāpetvā utthāy' āsanā pakkanto ti?

Mayhaɱ kho, bhante, evam ahosi: Ime kho brāhmaṇā Brahmalokādhimuttā. Yannūnāhaɱ Dhānañjānissa brāhmaṇassa Brahmānaɱ sahavyatāya maggaɱ deseyyan ti.

Kālakato ca, Sāriputta, Dhānañjāni brāhmaṇo Brahmalokañ ca uppanno ti.

DHĀNAÑJĀNISUTTAṂ SATTAMAṂ.

 


 

XCVIII. Vāseṭṭha Suttaɱ

[The text of this Sutta is identical with that of Sutta No. 35 of the Sutta Nipāta.][KD.SNP.3.9.pali-faus = #35]

VĀSEṬṬHASUTTAṂ AṬṬHAMAṂ.

 


 

XCIX. Subha Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Subho māṇavo Todeyyaputto Sāvatthiyaɱ paṭivasati aññatarassa gahapatissa nivesane kenacid eva karaṇīyena. Atha kho Subho māṇavo Todeyyaputto yassa gahapatissa nivesane paṭivasati taɱ gahapatiɱ etad avoca:-Sutaɱ me taɱ gahapati: Avivittā Sāvatthi arahantehīti.

Kan nu kh' ajja samaṇaɱ vā brāhmaṇaɱ vā payirupāseyyāmāti?

Ayaɱ, bhante, Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Taɱ, bhante, Bhagavantaɱ payirupāsassūti.

[page 197]

Atha kho Subho māṇavo Todeyyaputto tassa gahapatissa paṭisutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaɱ etad avoca: — Brāhmaṇā, bho Gotama, evam āhaɱsu: Gahaṭṭho ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ; na pabbajito ārādhako hoti ñāyaɱ dhammaɱ kusalan ti. Idha bhavaɱ Gotamo kim āhāti?

Vibhajjavādo kho aham ettha, māṇava; nāham ettha ekaɱsavādo. Gihissa vā 'haɱ, māṇava, pabbajitassa vā micchāpaṭipattiɱ na vaṇṇemi. Gihī vā hi, māṇava, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu na ārādhako hoti ñāyaɱ dhammaɱ kusalaɱ. Gihissa vā 'haɱ, māṇava, pabbajitassa vā sammāpaṭipattiɱ vaṇṇemi. Gihī vā hi, māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaɱ dhammaɱ kusalan ti.

Brāhmaṇā, bho Gotama, evam āhaɱsu: Mahaṭṭhaɱ idaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ gharāvāsakammaṭṭhānaɱ mahapphalaɱ hoti; appaṭṭhaɱ idaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ pabbajjākammaṭṭhānaɱ appaphalaɱ hotīti. Idha bhavaɱ Gotamo kim āhāti?

Ettha pi kho ahaɱ, māṇava, vibhajjavādo, nāham ettha ekaɱsavādo. Atthi, māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Atthi, māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Atthi, māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Atthi, māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Katamañ ca, māṇava,

[page 198]

kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti?

Kasī kho, māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Katamañ ca, māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti? Kasī yeva kho, māṇava, kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Katamañ ca, māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānam appaphalaɱ hoti? Vaṇijjā kho, māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Katamañ ca, māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti? Vaṇijjā yeva kho, māṇava, kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Seyyathāpi, māṇava, kasī kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti, evam eva kho, māṇava, gharāvāsakammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Seyyathāpi, māṇava, kasī yeva kammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti, evam eva kho, māṇava, gharāvāsakammaṭṭhānaɱ mahaṭṭhaɱ mahākiccaɱ mahādhikaraṇaɱ mahāsamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti. Seyyathāpi, māṇava, vaṇijjā kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti, evam eva kho, māṇava, pabbajjā kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ vipajjamānaɱ appaphalaɱ hoti. Seyyathāpi, māṇava, vaṇijjā yeva kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hoti, evam eva kho,

[page 199]

māṇava, pabbajjā kammaṭṭhānaɱ appaṭṭhaɱ appakiccaɱ appādhikaraṇaɱ appasamārambhaɱ sampajjamānaɱ mahapphalaɱ hotīti.

Brāhmaṇā, bho Gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.

Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, sace te agaru, sādhu te pañca dhamme imasmiɱ parisatiɱ bhāsassūti.

Na kho me, bho Gotama, garu, yatth' assu bhavanto vā nisinnā bhavantarūpā vā ti.

Tena hi, māṇava, bhāsassūti.

Saccaɱ kho, bho Gotama, brāhmaṇā paṭhamaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya.

Tapaɱ kho, bho Gotama, brāhmaṇā dutiyaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brahmacariyaɱ kho, bho Gotama, brāhmaṇā tatiyaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ajjhenam kho, bho Gotama, brāhmaṇā catutthaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cāgaɱ kho, bho Gotama, brāhmaṇā pañcamaɱ dhammaɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brāhmaṇā, bho Gotama, ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa arādhanāyāti. Idha bhavaɱ Gotamo kim āhāti?

Kiɱ pana, māṇava? Atthi koci brāhmaṇānaɱ ekabrāhmaṇo pi yo evam āha: Ahaɱ imesaɱ pañcannaɱ dhammānaɱ abhiññā sacchikatvā vipākaɱ pavedemīti?

No h' idaɱ, bho Gotama.

Kiɱ pana, māṇava? Atthi koci brāhmaṇānaɱ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemīti?

No h' idaɱ, bho Gotama.

[page 200]

Kiɱ pana, māṇava? Ye pi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro, yesam idaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti bhāsitam anubhāsanti vācitaɱ anuvācenti, — seyyathīdaɱ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, — te pi evam āhaɱsu: Mayaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemāti?

No h' idaɱ, bho Gotama.

Iti kira, māṇava, na 'tthi koci brāhmaṇānaɱ ekabrāhmaṇo pi yo evam āha: Ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemīti. Na tthi koci brāhmaṇānaɱ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Ahaɱ imesaɱ pañcannaɱ dhammānaɱ sayaɱ abhiññā sacchikatvā vipākaɱ pavedemīti. Ye pi te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro ... (&c. as above, inserting na before evam āhaɱsu) ... pavedemāti. Seyyathāpi, māṇava, andhaveṇi paramparā saɱsatta purimo pi na passati majjhimo pi na passati pacchimo pi no passati, — evam eva kho, maṇava, andhaveṇūpamaɱ maññe brāhmaṇānaɱ bhāsitaɱ sampajjati, purimo pi na passati majjhimo pi na passati pacchimo pi na passatīti.

Evaɱ vutte Subho māṇavo Todeyyaputto Bhagavatā andhaveṇūpamena vuccamāno kupito anattamano Bhagavantaɱ yeva khuɱsento Bhagavantaɱ yeva vambhento Bhagavantaɱ yeva vadamāno: Samaṇo Gotamo pāpiko bhavissatīti, Bhagavantaɱ etad avoca: Brāhmaṇo, bho Gotama, Pokkharasāti Opamañño Subhagavaniko evam āha: Evaɱ eva pan' im' eke samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaɱ paṭijānanti; tesaɱ idaɱ bhāsitaɱ hassakaɱ yeva sampajjati,

[page 201]

nāmakaɱ yeva sampajjati, rittakaɱ yeva sampajjati, tucchakaɱ yeva sampajjati. Kathaɱ hi nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhissati vā sacchi vā karissatīti, n' etaɱ ṭhānaɱ vijjatīti.

Kim pana, māṇava, brāhmaṇo Pokkharasāti Opamañño Subhagavaniko sabbesaɱ yeva samaṇabrāhmaṇānaɱ cetasā ceto paricca pajānātīti?

Sakāya pi hi, bho Gotama, puṇṇikāya dāsiyā brāhmaṇo Pokkharasāti Opamañño Subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaɱ yeva samaṇabrāhmaṇānaɱ cetasā ceto paricca pajānissatīti.

Seyyathāpi, māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamāni, na passeyya tārakarūpāni, na passeyya candimasuriye; so evaɱ vadeyya: Na 'tthi kaṇhasukkāni rūpāni, na 'tthi kaṇhasukkānaɱ rūpānaɱ dassāvī; na 'tthi nīlakāni rūpāni, na 'tthi nīlakānaɱ rūpānaɱ dassāvī; na 'tthi pītakāni rūpāni, na 'tthi pītakānaɱ rūpānaɱ dassāvī; na 'tthi lohitakāni rūpāni, na 'tthi lohitakānaɱ rūpānaɱ dassāvī; na 'tthi mañjeṭṭhakāni rūpāni, na 'tthi mañjeṭṭhakānaɱ rūpānaɱ dassāvī; na 'tthi samavisamaɱ, na 'tthi samavisamassa dassāvī; na 'tthi tārakarūpāni, na 'tthi tārakarūpānaɱ dassāvī; na 'tthi candimasuriyā, na 'tthi candimasuriyānaɱ dassāvī. Aham etaɱ na jānāmi; aham etaɱ na passāmi; tasmā na 'tthīti. Sammā nu kho so, māṇava, vadamāno vadeyyāti?

No h' idaɱ, bho Gotama. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaɱ rūpānaɱ dassāvī; atthi nīlakāni rūpāni, atthi nīlakānaɱ rūpānaɱ dassāvī, ... atthi candimasuriyā, atthi candimasuriyānaɱ dassāvī. Ahaɱ etaɱ na jānāmi,

[page 202]

aham etaɱ na passāmi, tasmā na 'tthīti na hi so, bho Gotama, sammā vadamāno vadeyyāti.

Evam eva kho, māṇava, brāhmaṇo Pokkharasāti Opamañño Subhagavaniko andho acakkhuko. So vata uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti vā sacchi vā karissatīti, n' etaɱ ṭhānaɱ vijjati.

Taɱ kiɱ maññasi, māṇava? Ye te Kosalakā brāhmaṇamahāsālā, seyyathīdaɱ Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇī brāhmaṇo pitā vā te Todeyyo, — katamā nesaɱ seyyo, yaɱ vā te sammusā vācaɱ bhāseyvuɱ yaɱ vā asammusāti?

Sammusā, bho Gotama.

Katamā tesaɱ seyyo, yaɱ vā te mantā vācaɱ bhāseyyuɱ, yaɱ vā amantā ti?

Mantā, bho Gotama.

Katamā tesaɱ seyyo, yaɱ vā te paṭisaṅkhāya vācaɱ bhāseyyuɱ yaɱ vā apaṭisaṅkhāyāti?

Paṭisaṅkhāya, bho Gotama.

Katamā tesaɱ seyyo, yaɱ vā te atthasaɱhitaɱ vācaɱ bhāseyyuɱ, yaɱ vā anatthasaɱhitan ti?

Atthasaɱhitam, bho Gotama

Taɱ kiɱ maññasi, māṇava? Yadi evaɱ sante brāhmaṇena Pokkharasātinā Opamaññena Subhagavanikena sammusā vācā bhasitā asammusā vā ti?

Asammusā, bho Gotama.

Mantā vācā bhāsitā, amantā vā ti?

Amantā, bho Gotama.

Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā ti?

Apaṭisaṅkhāya, bho Gotama.

Atthasaɱhitā vācā bhāsitā anatthasaɱhitā vā ti?

Anatthasaɱhitā, bho Gotama.

[page 203]

Pañca kho ime, māṇava, nīvaraṇā. Katame pañca? -Kāmacchandanīvaraṇaɱ vyāpādanīvaraṇaɱ thīnamiddhanīvaraṇaɱ uddhaccakukkuccanīvaraṇaɱ vicikicchānīvaraṇaɱ.

Ime kho, māṇava, pañca nīvaraṇā. Imehi kho, māṇava, pañcahi nīvaraṇehi brāhmaṇo Pokkharasāti Opamañño Subhagavaniko āvaṭo nivuto ophuto pariyonaddho. So vata uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti vā sacchi vā karissatīti, — n' etaɱ ṭhānaɱ vijjati, Pañca kho ime, māṇava, kāmaguṇā. Katame pañca? -Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā sotaviññeyyā saddā, — pe — ghānaviññeyyā gandhā, jivhāviññeyyā rasā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho, māṇava, pañca kāmaguṇā. Imehi kho, māṇava, pañcahi kāmaguṇehi brāhmaṇo Pokkharasāti Opamañño Subhagavaniko gathito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So vata uttarimanussadhammā alamariyañāṇadassanavisesaɱ ñassati vā dakkhiti vā sacchi vā karissatīti, — n' etaɱ thānaɱ vijjati. Taɱ kiɱ maññasi, māṇava? Yaɱ vā tiṇakaṭṭhupādānaɱ paṭicca aggiɱ jāleyya, yaɱ vā nissaṭṭhatiṇakaṭṭhupādānaɱ aggiɱ jāleyya, — katamo nu khvassa aggi accimā ca vaṇṇimā ca pabhassaro cāti?

Sace taɱ, bho Gotama, ṭhānaɱ nissaṭṭhatiṇakaṭṭhupādānaɱ aggiɱ jālituɱ, svāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti.

Aṭṭhānaɱ kho etaɱ, māṇava, anavakāso, yaɱ nissaṭṭhatiṇakaṭṭhupādānaɱ aggiɱ jāleyya aññatra iddhimatā. Seyyathāpi, māṇava, tiṇakaṭṭhupādānaɱ paṭicca aggi jalati, tathūpamāhaɱ, māṇava, imaɱ pītiɱ vadāmi, yāyaɱ pīti pañca kāmaguṇe paṭicca.

[page 204]

Seyyathāpi, māṇava, nissaṭṭhatiṇakaṭṭhupādānaɱ paṭicca aggi jalati, tathūpamāhaɱ, māṇava, imam pītiɱ vadāmi, yāyam pīti aññatr' eva kāmehi aññatra akusalehi dhammehi. Katamā ca, māṇava, pīti aññatr' eva kāmehi aññatra akusalehi dhammehi? Idha, māṇava, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaɱ upasampajja viharati; ayam pi kho, māṇava, pīti aññatr' eva kāmehi aññatr' akusalehi dhammehi.

Puna ca paraɱ, māṇava, bhikkhu vitakkavicārānaɱ vūpasamā — pe — dutiyajjhānaɱ upasampajja viharati; ayaɱ pi kho, māṇava, pīti aññatr' eva kāmehi aññatr' akusalehi dhammehi. Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, kam ettha brāhmaṇā dhammaɱ mahapphalataraɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti?

Ye 'me, bho Gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cāgam ettha brāhmaṇā dhammaɱ mahapphalataraɱ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.

Taɱ kiɱ maññasi, māṇava? Idha aññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa; atha dve brāhmaṇā āgaccheyyuɱ: Itthannāmassa brāhmaṇassa mahāyaññaɱ anubhavissāmāti; tatth' ekassa brāhmaṇassa evam assa: Aho vata aham eva labheyyaɱ bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, na añño brāhmaṇo labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍan ti; ṭhānaɱ kho pan' etaɱ, māṇava, vijjati, yaɱ añño brāhmaṇo labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, na so brāhmaṇo labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ; Añño brāhmaṇo labhati bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, nāhaɱ labhāmi bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍan ti, iti so kupito hoti anattamano;

[page 205]

— imassa pana, māṇava. brāhmaṇā kiɱ vipākaɱ paññāpentīti?

Na khvettha, bho Gotama, brāhmaṇā evaɱ dānaɱ denti: Iminā paro kupito hotu anattamano ti. Atha khvettha brāhmaṇā anukampājātikaɱ yeva dānaɱ dentīti?

Evaɱ sante kho, māṇava, brāhmaṇānaɱ idaɱ chaṭṭhaɱ puññakiriyāvatthu hoti yadidaɱ anukampājātikan ti?

Evaɱ sante, bho Gotama, brāhmaṇānaɱ idaɱ chaṭṭhaɱ puññakiriyāvatthu hoti yadidaɱ anukampājātikan ti.

Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, ime tvaɱ pañca dhamme kattha bahulaɱ samanupassasi gahaṭṭhesu vā pabbajitesu vā ti?

Ye 'me, bho Gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaɱ pañca dhamme pabbajitesu bahulaɱ samanupassāmi appaɱ gahaṭṭhesu. Gahaṭṭho hi, bho Gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataɱ samitaɱ saccavādī hoti. Pabbajito kho pana, bho Gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ saccavādī hoti. Gahaṭṭho hi, bho Gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na sataṭaɱ samitaɱ tapassī hoti, brahmacārī hoti, sajjhāyabahulo hoti, cāgabahulo hoti. Pabbajito kho pana, bho Gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataɱ samitaɱ tapassī hoti, brahmacārī hoti, sajjhāyabahulo hoti, cāgabahulo hoti. Ye 'me, bho Gotama, samaṇabrāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaɱ pañca dhamme pabbajitesu bahulaɱ samanupassāmi, appaɱ gahaṭṭhesūti.

Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaɱ ete parikkhāre vadāmi,

[page 206]

yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya. Idha, māṇava, bhikkhu saccavādī hoti, so saccavādī 'mhīti labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ yan taɱ kusalūpasaɱhitaɱ pāmujjaɱ, cittassāhaɱ etaɱ parikkhāraɱ vadāmi, yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya. Idha, māṇava, bhikkhu tapassī hoti brahmacārī hoti sajjhāyabahulo hoti cāgabahulo hoti, so cāgabahulo 'mhīti labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ, yañ taɱ kusalūpasaɱhitaɱ pāmujjaɱ cittassāhaɱ etaɱ parikkhāraɱ vadāmi yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāya. Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaɱ ete parikkhāre vadāmi, yadidaɱ cittaɱ averaɱ avyāpajjhaɱ tassa bhāvanāyāti.

Evaɱ vutte Subho māṇavo Todeyyaputto Bhagavantaɱ etad avoca:-- Sutaɱ me taɱ, bho Gotama: Samaṇo Gotamo Brahmānaɱ sahavyatāya maggaɱ jānātīti.

Taɱ kiɱ maññasi, māṇava? Āsanne ito Naḷakāragāmo?

Nayito dūre Naḷakāragāmo ti?

Evam bho. Āsanne ito Naḷakāragāmo, nayito dūre Naḷakāragāmo ti.

Taɱ kiɱ maññasi, māṇava? Idh' assa puriso Naḷakāragāme jātavaddho, tam enaɱ Naḷakāragāmato tāvadeva avasaṭaɱ Naḷakāragāmassa maggaɱ puccheyyuɱ, — siyā nu kho, māṇava, tassa purisassa Naḷakāragāme jātāvaddhassa Naḷakāragāmassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā ti?

No h' idaɱ, bho Gotama. Taɱ kissa hetu? Amu hi, bho Gotama, puriso Naḷakāragāme jātavaddho; tassa sabbān' eva Naḷakāragāmassa maggāni suviditānīti.

Siyā nu kho, māṇava, tassa purisassa Naḷakāragāme jātavaddhassa Naḷakāragāmassa maggaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā.

[page 207]

Na tveva Tathāgatassa, brahmalokaɱ vā brahmalokagāminiɱ vā paṭipadaɱ puṭṭhassa dandhāyitattaɱ vā vitthāyitattaɱ vā. Brahmānañ cāhaɱ, māṇava, pajānāmi, brahmalokañ ca brahmalokagāminiñ ca paṭipadaɱ, yathāpaṭipanno ca brahmalokaɱ upapanno, tañ ca pajānāmīti.

Sutaɱ me taɱ, bho Gotama: Samaṇo Gotamo Brahmānaɱ sahavyatāya maggaɱ desetīti. Sādhu me bhavaɱ Gotamo Brahmānaɱ sahavyatāya maggaɱ desetūti.

Tena hi, māṇava, suṇāhi sadhukaɱ manasikarohi, bhāsissāmīti.

Evaɱ bho ti Subho māṇavo Todeyyaputto Bhagavato paccassosi.

Bhagavā etad avoca:-- Katamo ca, māṇava, Brahmānaɱ sahavyatāya maggo? Idha, māṇava, bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaɱ bhāvitāya kho, māṇava, mettāya cetovimuttiyā yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Seyyathāpi, māṇava, balavā saṅkadhamo appakasiren' eva catuddisā viññāpeyya; evam eva kho, māṇava, evaɱ bhāvitāya mettāya cetovimuttiyā, yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayam pi kho, māṇava, Brahmānaɱ sahavyatāya maggo. Puna ca paraɱ, māṇava, bhikkhu karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā, upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ; iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

[page 208]

Evaɱ bhāvitāya kho, māṇava, upekhāya cetovimuttiyā, yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Seyyathāpi, māṇava, balavā saṅkhadhamo appakasiren' eva catuddisā viññāpeyya, evam eva kho, māṇava, evaɱ bhāvitāya upekhāya cetovimuttiyā, yaɱ pamāṇakataɱ kammaɱ, na taɱ tatrāvasissati, na taɱ tatrāvatiṭṭhati. Ayaɱ pi kho, māṇava, Brahmānaɱ sahavyatāya maggo ti.

Evaɱ vutte Subho māṇavo Todeyyaputto Bhagavantam etad avoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathāpi, bho Gotama, nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rūpāni dakkhintīti, — evam evaɱ bhoto Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca.

Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gataɱ. Handa ca dāni mayaɱ, bho Gotama, gacchāma; bahukiccā mayaɱ bahukaraṇīyā ti.

Yassa dāni tvaɱ, māṇava, kālaɱ maññasīti.

Atha kho Subho māṇāvo Todeyyaputto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Tena kho pana samayena Jāṇussoṇī brāmaṇo sabbasetena vaḷavābhirathena Sāvatthiyā niyyāti divādivassa.

Addasā kho Jāṇussoṇī brāhmaṇo Subhaɱ māṇavaɱ Todeyyaputtaɱ dūrato va āgacchantaɱ, disvā Subhaɱ māṇavaɱ Todeyyaputtam etad avoca: Handa kuto nu bhavaɱ Bhāradvājo āgacchati divādivassāti?

Ito hi kho ahaɱ, bho, āgacchāmi samaṇassa Gotamassa santikā ti.

Taɱ kiɱ maññasi, bhavaɱ Bhāradvājo? Samaṇassa Gotamassa paññāveyyattiyaɱ paṇḍito maññe ti?

[page 209]

Ko cāhaɱ, bho, ko ca samaṇassa Gotamassa paññāveyyattiyaɱ jānissāmi, so pi nun' assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaɱ jāneyyāti.

Uḷārāya khalu bhavaɱ Bhāradvājo samaṇaɱ Gotamaɱ pasaɱsāya pasaɱsatīti.

Ko cāham bho, ko ca samaṇaɱ Gotamaɱ pasaɱsissāmi? Pasatthapasattho ca so bhavaɱ Gotamo seṭṭho devamanussānaɱ, ye c' ime, bho, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassa te samaṇo Gotamo parikkhāre vadati, yadidaɱ cittaɱ averaɱ abyāpajjhaɱ tassa bhāvanāyāti.

Evaɱ vutte Jāṇussoṇī brāhmaṇo sabbasetā vaḷavābhirathā orohitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjalim paṇāmetvā udānaɱ udānesi: Lābhā rañño Pasenadissa Kosalassa, suladdhaɱ lābhā rañño Pasenadissa Kosalassa yassa vijite Tathāgato viharati arahaɱ Sammāsambuddho ti.

SUBHASUTTAṂ NAVAMAṂ.

 


 

C. Sangārava Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ carati mahatā bhikkhusaɱghena saddhiɱ. Tena kho pana samayena Dhānañjānī nāma brāhmaṇī Caṇḍalakappe paṭivasati abhippasannā Buddhe ca dhamme ca saɱghe ca.

Atha kho Dhānañjānī brāhmaṇī upakkhalitvā tikkhattuɱ udānaɱ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa! Namo tassa Bhagavato arahato sammāsambuddhassa! Namo tassa Bhagavato arahato sammāsambuddhassātī.

[page 210]

Tena kho pana samayena Saṅgāravo nāma māṇavo Caṇḍalakappe paṭivasati tiṇṇaɱ vedānaɱ pāragū sanighaṇḍukeṭubhānaɱ sākkharappabhadānaɱ itihāsapañcamānaɱ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho Saṅgāravo māṇavo Dhānañjāniyā brāhmaṇiyā evaɱ vācaɱ bhāsamānāya, sutvā Dhānañjāniɱ brāhmaṇiɱ etad avoca: Avabhūtā ca 'yaɱ Dhānañjāni brāhmaṇī parābhūtā ca 'yaɱ Dhānañjānī brāhmaṇī vijjamānānaɱ brāhmaṇānaɱ, atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaɱ bhāsatīti.

Na hi pana tvaɱ, tāta Bhadramukha, tassa Bhagavato sīlapaññāṇaɱ jānāsi; sace tvaɱ, tāta Bhadramukha, tassa Bhagavato sīlapaññāṇaɱ jāneyyāsi, na tvaɱ, tāta Bhadramukha, taɱ Bhagavantaɱ akkositabbaɱ paribhāsitabbaɱ maññeyyāsīti.

Tena hi, bhoti, yadā samaṇo Gotamo Caṇḍalakappaɱ anuppatto hoti, atha kho me āroceyyāsīti.

Evaɱ Bhadramukhāti kho Dhānañjānī brāhmaṇī Saṅgāravassa māṇavassa paccassosi.

Atha kho Bhagavā Kosalesu anupubbena cārikaɱ caramāno Caṇḍalakappaɱ tad avasari. Tatra sudaɱ Bhagavā Caṇḍalakappe viharati Todeyyānaɱ brāhmaṇānaɱ ambavane.

Assosi kho Dhānañjānī brāhmaṇī: Bhagavā kira Caṇḍalakappaɱ anuppatto Caṇḍalakappe viharati Todeyyānaɱ brāhmaṇānaɱ ambavane ti. Atha kho Dhānañjānī brāhmaṇī yena Saṅgāravo māṇavo ten' upasaɱkami, upasaɱkamitvā Saṅgāravaɱ māṇavaɱ etad avoca: Ayaɱ, tāta Bhadramukha, so Bhagavā Caṇḍalakappaɱ anuppatto Caṇḍalakappe viharati Todeyyānaɱ brāhmaṇānaɱ ambavane. Yassa dāni tvaɱ, tāta Bhadramukha, kālaɱ maññasīti.

Evaɱ bhotīti kho Saṅgāravo māṇavo Dhānañjāniyā brāhmaṇiya paṭisutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

[page 211]

Ekamantaɱ nisinno kho Saṅgāravo māṇavo Bhagavantaɱ etad avoca:-Santi kho, bho Gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti.

Tatra, bho Gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti, tesaɱ bhavaɱ Gotamo katamo ti?

Diṭṭhadhammābhiññāvosānapāramippattānaɱ ādibrahmacariyaɱ paṭijānantānam pi kho ahaɱ, Bhāradvāja, vemattataɱ vadāmi. Santi, Bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti, seyyathāpi brāhmaṇā Tevijjā. Santi pana, Bhāradvāja, eke samaṇabrāhmaṇā kevalaɱ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti, seyyathāpi takkī vīmaɱsī. Santi, Bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaɱ yeva dhammaɱ abhiññāya, diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti. Tatra, Bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaɱ yeva dhammaɱ abhiññāya, diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaɱ paṭijānanti, tesāham asmi. Tad aminā p' etaɱ, Bhāradvāja pariyāyena veditabbaɱ. Yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaɱ yeva dhammaɱ abhiññāya diṭṭhadhammābhiññavosānapāramippattā ādibrahmacariyaɱ paṭijānanti, tesāham asmi.

Idha me, Bhāradvāja, pubbe va sambodhā anabhisambuddhassa Bodhisattass' eva sato etad ahosi:-- Sambādho gharāvāso rājāpatho, abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. So kho ahaɱ, Bhāradvāja, aparena samayena daharo va samāno susu kālakeso

[page 212]

... (&c. as from line 28 of Vol. I page 163 to page 167 line 8, substituting Bhāradvāja for bhikkhave) ... alam idaɱ padhānāyāti.

Apissu maɱ ... (&c. as from line 29 of Vol. I page 240 to page 247 line 16, substituting Bhāradvāja for Aggivessana & omitting evarūpā pi kho me ... tiṭṭhati p. 243 line 2 & on p. 244) ... āvatto bāhullāyāti.

So kho ahaɱ, Bhāradvāja, oḷārikaɱ āhāraɱ āhāretvā balaɱ gahetvā vivicc' eva kāmehi — pe — paṭhamajjhānaɱ upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ — pe — tatiyajjhānaɱ upasampajja vihāsiɱ.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇiye ṭhite ānejjappatte ... (&c. as from line 19 of Vol. I page 248 to page 249 line 21. substituting Bhāradvāja for Aggivessana & omitting evarūpā pi ... tiṭṭhati on pp. 248,249) ... ātāpino pahitattassa viharato ti.

Evaɱ vutte Saṅgāravo māṇavo Bhagavantaɱ etad avoca: — Aṭṭhita vata bhoto Gotamassa padhānaɱ ahosi, sappurisa vata bhoto Gotamassa padhānaɱ ahosi, yathā taɱ arahato sammāsambuddhassa. Kin nu kho, bho Gotama, atthi devā ti?

Ṭhānaso me taɱ, Bhāradvāja, viditaɱ yadidaɱ atthi devā ti.

Kin nu kho, bho Gotama, atthi devā ti puṭṭho samāno, ṭhānaso me taɱ, Bhāradvāja, viditaɱ yadidaɱ atthi devā ti vadesi? Nanu, bho Gotama, evaɱ sante tucchā musā hotīti?

Atthi devā ti, Bhāradvāja, puṭṭho samāno, atthi devā ti yo vadeyya,

[page 213]

ṭhānaso viditā me viditā ti yo vadeyya, atha khvettha viññūpurisena ekaɱsena niṭṭhaɱ gantabbaɱ yadidaɱ atthi devā ti.

Kissa pana me bhavaɱ Gotamo ādiken' eva na byākāsīti?

Ucce sammataɱ kho etaɱ, Bhāradvāja, lokasmiɱ yadidaɱ atthi devā ti.

Evaɱ vutte Saṅgāravo māṇavo Bhagavantaɱ etad avoca: — Abhikkantaɱ, bho Gotama; abhikkantam, bho Gotama, Seyyathāpi, bho Gotama, nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya.

andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rūpāni dakkhintīti, — evam evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ Bhagavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca. Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan ti.

SAṄGĀRAVASUTTAṂ DASAMAṂ.

BRĀHMAṆAVAGGO PAÑCAMO.

MAJJHIMAPAṆṆĀSAṂ SAMATTAṂ.

[page 214]

 


 

Upari-Paṇṇāsa-Pāḷi

1. Devadaha Vagga

CI. Devadaha Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati; Devadahaɱ nāma Sakkānaɱ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Santi, bhikkhave, eke samaṇabrāhmaṇā evaɱ-vādino evaɱ-diṭṭhino: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. — Evaɱ-vādino, bhikkhave, Nigaṇṭhā. Evaɱ-vādāhaɱ, bhikkhave, Nigaṇṭhe upasaɱkamitvā evaɱ vadāmi: Saccaɱ kira tumhe, āvuso Nigaṇṭhā, evaɱ vādino evaɱ-diṭṭhino: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā, āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo,vedanākkhayā sabbaɱ dukkaɱ nijjiṇṇaɱ bhavissatīti? Te ce me, bhikkhave, Nigaṇṭhā evaɱ puṭṭhā Āmā ti paṭijānanti, tyāhaɱ evaɱ vadāmi: Kiɱ pana tumhe, āvuso Nigaṇṭhā, jānātha: Ahuvām' eva mayaɱ pubbe, na nāhuvamhāti?

No h' idaɱ avuso.

Kiɱ pana tumhe, āvuso Nigaṇṭhā, jānātha: Akarām' eva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramhāti?

No h' idaɱ āvuso.

Kiɱ pana tumhe, āvuso Nigaṇṭhā, jānātha: Evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhāti?

No h' idaɱ āvuso.

Kiɱ pana tumhe, āvuso Nigaṇṭhā jānātha: Ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjiretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti?

[page 215]

No h' idaɱ āvuso.

Kiɱ pana tumhe, āvuso Nigaṇṭhā, jānātha diṭṭhe va dhamme akusalānaɱ dhammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadan ti?

No h' idaɱ, āvuso.

Iti kira tumhe, āvuso Nigaṇṭhā, na jānātha: Ahuvām' eva mayaɱ pubbe, na nāhuvamhāti; na jānātha: Akarām' eva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramāti; na jānātha: Evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhāti; na jānātha: Ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjiretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti; na jānātha diṭṭhe va dhamme akusalānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampadaɱ. Evaɱ sante āyasmantānaɱ Nigaṇṭhānaɱ na kallaɱ assa veyyākaraṇāya: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā, āyatiɱ anavassavo, āyatiɱ anassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti.

Sace tumhe, āvuso Nigaṇṭhā, jāneyyātha: Ahuvām' eva mayaɱ pubbe, na nāhuvamhāti, — jāneyyātha: Akarām' eva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramhāti jāneyyātha: Evarūpaɱ vā evarūpaɱ vā pāpaɱ dhammaɱ akaramhāti: jāneyyātha: Ettakaɱ vā dukkhaɱ nijjiṇṇaɱ ettakaɱ vā dukkhaɱ nijjiretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti; jāneyyātha diṭṭhe va dhamme akusalānaɱ dhammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadaɱ. Evaɱ sante āyasmantānaɱ Nigaṇṭhānaɱ kallaɱ assa veyyākaraṇāya, yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā,

[page 216]

navānaɱ kammānaɱ akaraṇā, āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayyā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti

Seyyathāpi, āvuso Nigaṇṭhā, puriso sallena viddho assa savīsena gāḷhūpalepanena; so sallassa pi vedanāhetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyum; tassa so bhisakko sallakatto satthena vaṇamukhaɱ parikanteyya; so satthena pi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto esaniyā sallaɱ eseyya; so esaniyā pi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto sallaɱ abbyaheyya; so sallassa pi abbyahanahetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto agadaṅgāraɱ vaṇamukhe odaheyya; so agadaṅgārassa pi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya; so aparena samayena rūḷhena vaṇena saɱchavinā arogo assa sukhī serī sayaɱvasī yena kāmaṅgamo; tassa evam assa:-- Ahaɱ ko pubbe viddho ahosiɱ savīsena gāḷhūpalepanena; so 'haɱ sallassa pi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiɱ; tassa me mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapesuɱ; tassa me so bhisakko sallakatto satthena vaṇamukhaɱ parikanti; so 'haɱ sallena pi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiɱ; tassa me so bhisakko sallakatto esaniyā sallaɱ esi; so 'haɱ esaniyā pi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyiɱ; tassa me so bhisakko sallakatto sallaɱ abbyahi; so 'haɱ sallassa pi abbyahanahetu dukkhā tippā kaṭukā vedanā vediyiɱ; tassa me so bhisakko sallakatto agadaṅgāraɱ vaṇamukhe odahi; so 'haɱ agadaṅgārassa pi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiɱ; so 'mhi etarahi rūḷhena vaṇena saɱchavinā arogo sukhī serī sayaɱvasī yena kāmaṅgamo ti.

[page 217]

— Evam eva kho, āvuso Nigaṇṭhā, sace tumhe jāneyyātha: Ahuvām' eva mayaɱ pubbe na nāhuvamhāti, jāneyyātha: Akarām' eva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramhāti; jāneyyātha: Evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhāti; jāneyyātha: Ettakaɱ vā dukkhaɱ nijjiṇṇaɱ ettakaɱ vā dukkhaɱ nijjiretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti; jāneyyātha diṭṭhe va dhamme akusalānaɱ kammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadaɱ. Evaɱ sante āyasmantānaɱ Nigaṇṭhānaɱ kallam assa veyyākaraṇāya: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu: iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā, āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Yasmā ca kho tumhe, āvuso Nigaṇṭhā, na jānātha: Ahuvām' eva mayaɱ pubbe, na nāhuvamhāti, na jānātha: Akarām' eva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramāti; na jānātha: Evarūpaɱ vā evarūpaɱ vā pāpakammaɱ akaramhāti; na jānātha: Ettakaɱ vā dukkhaɱ nijjiṇṇaɱ ettakaɱ vā dukkhaɱ nijjiretabbaɱ ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti, na jānātha diṭṭhe va dhamme akusalānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampadaɱ, — tasmā āyasmantānaɱ Nigaṇṭhānaɱ na kallam assa veyyākaranāya: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā, āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabban taɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti.

Evaɱ vutte, bhikkhave, te Nigaṇṭhā maɱ etad avocuɱ:

[page 218]

Nigaṇṭho, āvuso, Nāṭaputto sabbaññū sabbadassavī aparisesaɱ ñāṇadassanaɱ paṭijānāti: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan ti. So evam āha: Atthi kho vo, āvuso Nigaṇṭhā. pubbe pāpaɱ kammaɱ kataɱ. Taɱ imāya kaṭukāya dukkarakārīkāya nijjaretha; yaɱ pan ettha etarahi kāyena saɱvutā vācāya saɱvutā manasā saɱvutā, taɱ āyatiɱ pāpassa kammassa akaraṇaɱ; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānam akaraṇā, āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Tañ ca pan' amhakaɱ ruccati c' eva khamati ca tena c' amhā attamanā ti.

Evaɱ vutte ahaɱ, bhikkhave, te Nigaṇṭhe etad avocaɱ: Pañca kho ime, āvuso Nigaṇṭhā, dhammā diṭṭhe va dhamme dvidhā vipākā. Katame pañca? — Saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakhanti. Ime kho, āvuso Nigaṇṭhā, pañca dhammā diṭṭhe va dhamme dvidhā vipākā.

Tatr' āyasmantānaɱ Nigaṇṭhānaɱ kā atītaɱse satthari saddhā, kā rūci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakhantīti? Evaɱvādī kho ahaɱ, bhikkhave, Nigaṇṭhesu na kiñci sahadhammikaɱ vādaparihāraɱ samanupassāmi. Puna ca panāhaɱ, bhikkhave, te Nigaṇṭhe evaɱ vadāmi. — Taɱ kim maññath', āvuso Nigaṇṭhā? Yasmiɱ vo samaye tippo upakkamo hoti tippaɱ padhānaɱ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha; yasmiɱ pana vo samaye na tippo upakkamo hoti na tippaɱ padhānaɱ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti?

Yasmiɱ no, āvuso Gotama, samaye tippo upakkamo hoti tippaɱ padhānaɱ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. Yasmiɱ pana no samaye na tippo upakkamo hoti na tippaɱ padhānaɱ,

[page 219]

na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāmāti.

Iti kir', āvuso Nigaṇṭhā, — Yasmiɱ vo samaye tippo upakkamo hoti tippaɱ padhānaɱ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha; yasmiɱ paṇa vo pana samaye na tippo upakkamo hoti na tippaɱ padhānaɱ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. Evaɱ sante āyasmantānaɱ Nigaṇṭhānaɱ kallam assa veyyākaraṇāya: Yam kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Sace, āvuso Nigaṇṭhā, yasmiɱ vo samaye tippo upakkamo hoti tippaɱ padhānaɱ, tiṭṭheyy' eva tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā; yasmiɱ pana vo samaye na tippo upakkamo hoti na tibbaɱ padhānaɱ tiṭṭheyy' eva tasmiɱ samaye opakkamikā dukkhā tippā kaṭukā vedanā. Evaɱ sante āyasmantānaɱ Nigaṇṭhānaɱ kallam assa veyyākaraṇāya: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvediti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ — pe — sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Yasmā ca kho, āvuso Nigaṇṭhā, yasmiɱ pana vo samaye tippo upakkamo hoti tippaɱ padhānaɱ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. Yasmiɱ pana vo samaye na tippo upakkamo hoti na tippaɱ padhānaɱ, na tippaɱ tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. Te tumhe sāmaɱ yeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā vipaccetha:

[page 220]

Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, sabban taɱ pubbekatahetu; iti purāṇānaɱ kammānaɱ tapasā vyantibhāvā, navānaɱ kammānaɱ akaraṇā, āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Evaɱvādī pi kho ahaɱ, bhikkhave, Nigaṇṭhesu na kiñci sahadhammikaɱ vādapaṭihāraɱ samanupassāmi.

Puna ca panāhaɱ, bhikkhave, te Nigaṇṭhe evaɱ vadāmi:-- Taɱ kim maññath ' āvuso Nigaṇṭhā? Yam idaɱ kammaɱ diṭṭhadhammavedanīyaɱ, taɱ upakkamena vā padhānena vā samparāyavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Yam pan' idaɱ kammaɱ samparāyavedanīyaɱ, taɱ upakkamena vā padhānena vā diṭṭhadhammavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Taɱ kim maññath', āvuso Nigaṇṭhā? Yam idaɱ kammaɱ sukhavedanīyaɱ, taɱ upakkamena vā padhānena vā dukkhavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Yaɱ pan' idaɱ kammaɱ dukkhavedanīyaɱ, taɱ upakkamena vā padhānena vā sukhavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Taɱ kim maññath', āvuso Nigaṇṭhā? Yam idaɱ kammaɱ paripakkavedanīyaɱ, tam upakkamena vā padhānena vā aparipakkavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Yaɱ pan' idaɱ kammaɱ aparipakkavedanīyaɱ taɱ upakkamena vā padhānena vā paripakkavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Taɱ kim maññath', āvuso Nigaṇṭhā? Yam idaɱ kammaɱ bahuvedanīyaɱ,

[page 221]

taɱ upakkamena vā padhānena vā appavedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Yaɱ pan' idaɱ kammaɱ appavedanīyaɱ, taɱ upakkamena vā padhānena vā bahuvedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Taɱ kim maññath', āvuso Nigaṇṭhā? Yam idaɱ kammaɱ vedanīyaɱ, taɱ upakkamena vā padhānena vā avedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Yaɱ pan' idaɱ kammaɱ avedanīyaɱ, taɱ upakkamena vā padhānena vā vedanīyaɱ hotūti labbham etan ti?

No h' idaɱ, āvuso.

Iti kir', āvuso Nigaṇṭhā, yam idaɱ kammaɱ diṭṭhadhammavedanīyaɱ, taɱ upakkamena vā padhānena vā samparāyavedanīyaɱ hotūti alabbham etaɱ; yam idam kammaɱ samparāyavedanīyaɱ, taɱ upakkamena vā padhānena vā diṭṭhadhammavedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammaɱ sukhavedanīyaɱ, taɱ upakkamena vā padhānena vā dukkhavedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammaɱ dukkhavedanīyaɱ, taɱ upakkamena vā padhānena vā sukhavedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammam paripakkavedanīyaɱ, taɱ upakkamena vā padhānena vā aparipakkavedanīyaɱ hotūti alabbham etaɱ; yam p' idam kammaɱ aparipakkavedanīyaɱ, taɱ upakkamena vā padhānena vā paripakkavedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammaɱ bahuvedanīyaɱ, taɱ upakkamena vā padhānena vā appavedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammaɱ appavedanīyaɱ, taɱ upakkamena vā bahuvedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammaɱ vedanīyaɱ, taɱ upakkamena vā padhānena vā avedanīyaɱ hotūti alabbham etaɱ; yam p' idaɱ kammaɱ avedanīyaɱ, taɱ upakkamena vā padhānena vā vedanīyaɱ hotūti alabbham etaɱ. Evaɱ sante āyasmantānaɱ Nigaṇṭhānaɱ aphalo upakkamo hoti aphalaɱ padhānaɱ.

[page 222]

Evaɱvādī, bhikkhave, Nigaṇṭhā; evaɱvādīnaɱ, bhikkhave. Nigaṇṭhānaɱ dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti.

Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Nigaṇṭhā pubbedukkatakammakārino, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Nigaṇṭhā pāpakena issarena nimmitā, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Nigaṇṭhā pāpasaṅgatikā, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Nigaṇṭhā pāpābhijātikā yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā diṭṭhādhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Nigaṇṭhā pāpadiṭṭhadhammupakkamā, yaɱ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā; no ce sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā issarinimmānahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā; no ce sattā issarinimmānahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā; no ce sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā; no ce sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā;

[page 223]

no ce sattā diṭṭhadhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti, gārayhā Nigaṇṭhā. Evaɱvādī, bhikkhave, Nigaṇṭhā; evaɱvādīnaɱ, bhikkhave, Nigaṇṭhānaɱ ime dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti. Evaɱ kho, bhikkhave, aphalo upakkamo hoti aphalaɱ padhānaɱ.

Kathañ ca, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ? Idha, bhikkhave, bhikkhu na heva anaddha bhūtaɱ attānaɱ dukkhena addhabhāveti, dhammikañ ca sukhaɱ na paricajjati, tasmiñ ca sukhe anadhimucchito hoti.

So evaɱ pajānāti: Imassa kho me dukkhanidānassa saɱkhāraɱ padahato saɱkhārappadhānā virāgo hoti; imassa pana me dukkhanidānassa ajjhupekkhato upekham bhāvayato virāgo hotīti. So yassa khvāssa dukkhanidānassa saɱkhāraɱ padahato saɱkhārappadhānā virāgo hoti, saɱkhāraɱ tattha padahati; yassa pana dukkhanidānassa ajjhupekkhato upekham bhāvayato virāgo hoti, upekhaɱ tattha bhāveti tassa dukkhanidānassa saɱkhāraɱ padahato saɱkhārappadhānā virāgo hoti. — Evam pi 'ssa taɱ dukkhaɱ nijjiṇṇaɱ hoti, tassa tassa dukkhanidānassa ajjhupekkhato upekhaɱ bhāvayato virāgo hoti, evam pi 'ssa taɱ dukkhaɱ nijjiṇṇaɱ hoti.

Seyyathāpi, bhikkhave, puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekho. So taɱ itthiɱ passeyya aññena purisena saddhim santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ. Taɱ kiɱ maññatha, bhikkhave?

Api nu tassa purisassa, amuɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ, uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

Evam bhante. Taɱ kissa hetu? Amu hi, bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekko;

[page 224]

tasmā taɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ, uppajjanti sokaparidevadukkhadomanassupāyāsā ti.

Atha kho bhikkhave, tassa purisassa evam assa: Ahaɱ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekho; tassa me amuɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ uppajjanti sokaparidevadukkhadomanassupāyāsā; yan nūnāhaɱ yo me amussā itthiyā chandarāgo taɱ pajaheyyan ti. So yo amussā itthiyā chandarāgo taɱ pajaheyya. So taɱ itthiɱ passeyya aparena samayena aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ. Taɱ kiɱ maññatha, bhikkhave? Api nu tassa purisassa amuɱ iṭṭhiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ, uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā ti?

No h' etaɱ, bhante. Taɱ kissa hetu? Amu hi, bhante, puriso amussā itthiyā vītarāgo; tasmā taɱ itthiɱ disvā aññena purisena saddhiɱ santiṭṭhantiɱ sallapantiɱ sañjagghantiɱ saɱhasantiɱ na uppajjanti sokaparidevadukkhadomanassupāyāsā ti.

Evam eva kho, bhikkhave, bhikkhu na heva anaddhabhūtaɱ attānaɱ dukkhena addhabhāveti, dhammikañ ca sukhaɱ na paricajati tasmiñ ca sukhe anadhimucchito hoti. So evaɱ pajānāti: Imassa kho me dukkhanidānassa saɱkhāraɱ padahato saɱkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekhabhāvayato virāgo hotīti. So yassa khvāssa dukkhanidānassa saɱkhāraɱ padahato saɱkhārappadhānā virāgo hoti, saɱkhāraɱ tattha padahati; yassa pan' assa dukkhanidānassa ajjhupekkhato upekhaɱ bhāvayato virāgo hoti, upekhaɱ tattha bhāveti, tassa tassa dukkhanidānassa saɱkhāraɱ padahato saɱkhārappadhānā virāgo hoti, evam pi 'ssa taɱ dukkhaɱ nijjiṇṇaɱ hoti,

[page 225]

tassa tassa dukkhanidānassa ajjhupekkhato upekhaɱ bhāvayato virāgo hoti, evam pi 'ssa dukkhaɱ nijjiṇṇaɱ hoti.

Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Puna ca paraɱ, bhikkhave, bhikkhu iti paṭisañcikkhati: Yathāsukhaɱ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti; dukkhāya pana me attānaɱ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Yannūnāhaɱ dukkhāya attānaɱ padaheyyan ti? So dukkhāya attānaɱ padahati, tassa dukkhāya attānaɱ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaɱ padahati. Taɱ kissa hetu? Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaɱ padaheyya, svāssa attho abhinipphanno hoti, tasmā na aparena samayena dukkhāya attānaɱ padahati. Seyyathāpi, bhikkhave, usukāro tejanaɱ dvīsu alātesu ātāpeti paritāpeti ujuɱ karoti kammaniyaɱ.

Yato kho, bhikkhave, usukārassa tejanaɱ dvīsu alātesu ātāpitaɱ hoti paritāpitaɱ hoti ujuɱ kataɱ kammaniyaɱ, na so taɱ aparena samayena usukāro tejanaɱ dvīsu alātesu ātāpeti paritāpeti ujuɱ karoti kammaniyaɱ. Taɱ kissa hetu?

Yassa hi so, bhikkhave, atthāya usukāro tejanam dvīsu atālesu ātāpeyya paritapeyya ujuɱ kareyya kammaniyaɱ, svāssa attho abinipphanno hoti; tasmā na aparena samayena usukāro ca tejanaɱ dvīsu alāpesu ātāpeti paritāpeti ujuɱ karoti kammaniyaɱ. — Evam eva kho, bhikkhave, bhikkhu iti paṭisañcikkhati: Yathāsukhaɱ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, dukkhāya pana me attānaɱ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; yannūnāhaɱ dukkhāya attānaɱ padaheyyan ti. So dukkhāya attānaɱ padahati, tassa dukkhāya attānaɱ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaɱ padahati.

[page 226]

Taɱ kissa hetu? Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaɱ padaheyya, svāssa attho abhinipphanno hoti, tasmā na aparena samayena dukkhāya attānaɱ padahati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Puna ca paraɱ, bhikkhave, idha Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū ... (repeat from Vol. I p. 179 l.2 to p. 181 l.24) ... cittaɱ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Puna ca paraɱ, bhikkhave, bhikkhu vitakkavicārānaɱ vūpasamā, ajjhattaɱ saɱpasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Puna ca paraɱ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaɱ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Puna ca paraɱ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

So evaɱ samāhite citte parisuddhe ... (repeat from Vol. I p. 182 l. 19 to l. 33) ... anussarati. Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

So evaɱ samāhite citte parisuddhe ... (repeat from Vol. I p. 183 l. 1 to l. 18) ... satte pajānāti, Evam pi, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

[page 227]

So evaɱ samāhite citte parisuddhe ... (repeat from Vol. I p. l. to l.) ... itthattāyāti pajānāti. Evaɱ kho, bhikkhave, saphalo upakkamo hoti saphalaɱ padhānaɱ.

Evaɱvādī, bhikkhave, Tathāgato, evaɱvādiɱ, bhikkhave, Tathāgataɱ dasa sahadhammikā pāsaɱsaṭṭhānā āgacchanti.

Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Tathāgato pubbesukatakammakārī, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Tathāgato bhaddakena issarena nimmito, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Tathāgato kalyāṇasaṅgatiko, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, addhā, bhikkhave, Tathāgato kalyāṇābhijātiko, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti.

Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti, addhā bhikkhave, Tathāgato kalyāṇadiṭṭhadhammupakkamo, yaɱ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato; no ce sattā pubbekatahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato; no ce sattā issaranimmānahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato; no ce sattā saṅgatibhāvahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato, no ce sattā abhijātihetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato. Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti, pāsaɱso Tathāgato; no ce sattā diṭṭhadhammupakkamahetu sukhadukkhaɱ paṭisaɱvedenti,

[page 228]

pāsaɱso Tathāgato. Evaɱvādī, bhikkhave, Tathāgato, evaɱvādiɱ, bhikkhave, Tathāgataɱ ime dasa sahadhammikā pāsaɱsaṭṭhānā āgacchantīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

DEVADAHASUTTAṂ PAṬHAMAṂ.

 


 

CII. Pañcattaya Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārame. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhave ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Santi, bhikkhave, eke samaṇabrāhmaṇa aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Saññī attā hoti arogo param maraṇā ti itth' eke abhivadanti. Asaññī attā hoti arogo paraɱ maraṇā ti itth' eke abhivadanti. N' eva saññī nāsaññī attā hoti arogo param maraṇā ti itth' eke abhivadanti.

Sato vā pana sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti. Diṭṭhadhammanibbānaɱ vā pan' eke abhivadanti. Iti santaɱ vā attānaɱ paññāpenti arogaɱ param maraṇā. Sato vā pana sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti.

Diṭṭhadhammanibbānaɱ vā pan' eke abhivadanti. Iti imāni pañca hutvā tīṇi honti, tīṇi hutvā pañca honti. Ayam uddeso pañcattayassa.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā;

[page 229]

rūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā; arūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā; rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā; n' eva rūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā; ekattasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ param maraṇā; nānattasaññiɱ vā te bhonto samaṇabrāhmaṇā saññiɱ attānaɱ paññāpenti arogaɱ param maraṇā; parittasaññiɱ vā ti bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā; appamāṇasaññiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā. Etaɱ va pan' eke saɱ upātivattataɱ viññāṇakasiṇam eke abhivadanti appamāṇaɱ āṇañjaɱ. Tayidaɱ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, arūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, n' eva rūpiɱ vā nārūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, ekattasaññiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, nānattasaññim vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, parittasaññiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, appamāṇasaññiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā. Yā vā pan' esaɱ saññānaɱ parisuddhā paramā aggā anuttariyā akkhāyati yadi rūpasaññānaɱ yadi arūpasaññānaɱ yadi ekattasaññānaɱ yadi nānattasaññānaɱ.

[page 230]

Na 'tthi kiñtīti ākiñcaññāyatanaɱ eke abhivadanti appamāṇaɱ āṇañjaɱ. Tayidaɱ saɱkhataɱ oḷārikaɱ; atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā, arūpiɱ vā te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā, n' eva rupiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā. Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, tesam eke paṭikkosanti. Taɱ kissa hetu? Saññā rogo saññā gaṇḍo saññā sallaɱ, etaɱ santaɱ paṇītaɱ yadidaɱ asaññan ti. Tayidaɱ, bhikkhave, Tāthāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, arūpiɱ vā te bhonto samaṇabrāhmaña asaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā asaññim attanaɱ paññāpenti arogaɱ param maraṇā, n' eva rūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā. Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaɱ vadeyya: Aham aññatra rūpā aññatra vedanāya aññatra saññāya aññatra saɱkhārehi aññatra viññāṇassa āgatiɱ vā gatiɱ vā cutiɱ vā uppattiɱ vā vuddhiɱ vā virūḷhiɱ vā vepullaɱ vā paññāpessāmīti, n' etaɱ ṭhānaɱ vijjati. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

[page 231]

Tatra, bhikkhave, ye te samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññapenti arogaɱ param maraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ param maraṇā, arūpiɱ vā te samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā, nevarūpiɱ nārūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā. Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, tesam eke patikkosanti. Ye pi te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā, tesam eke paṭikkosanti. Taɱ kissa hetu? Saññā rogo saññā gaṇḍo saññā sallaɱ, asaññā sammoho; etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ nevasaññānāsaññā ti. Tayidaɱ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññiɱ attānaɱ paññāpenti arogaɱ param maraṇā, arūpiɱ te bhonto samaṇabrāhmaṇā nevasaññim nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā, nevarūpiɱ nārupiɱ vā te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti arogaɱ param maraṇā. Ye hi keci, bhikkhave, samaṇabrāhmaṇā diṭṭhasutamutaviññātabbassa saɱkhāramattena etassa āyatanassa upasampadaɱ paññāpenti; byasanaɱ h' etaɱ, bhikkhave, akkhāyati etassa āyatanassa upasampadāya;

[page 232]

na h' etaɱ, bhikkhave, āyatanaɱ sasaɱkhārasamāpattipattabbam akkhāyati sasaɱkhārāvasesāsamāpattipattabbam etaɱ, bhikkhave, āyatanam akkhāyati. Tayidam saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti, tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaɱ paññāpenti arogaɱ param maraṇā, tesam eke paṭikkosanti; ye pi te bhonto samaṇabrāhmaṇā asaññim attānaɱ paññāpenti arogaɱ param maraṇā tesam eke paṭikkosanti; ye pi te bhonto samaṇabrāhmaṇā nevasaññiɱ nāsaññim attānaɱ paññāpenti, arogaɱ param maraṇā, tesam eke paṭikkosanti. Taɱ kissa hetu? Sabbe p' ime bhonto samaṇabrāhmaṇā uddhaɱsarā āsattiɱ yeva abhivadanti: Iti pecca bhavissāma, iti pecca bhavissāmāti.

Seyyathāpi nāma vāṇijassa vānijjāya gacchato evaɱ hoti: Ito me idaɱ bhavissati, iminā idaɱ lacchāmīti, — evam ev' ime bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti: Iti pecca bhavissāma iti pecca bhavissāmāti. Tayidaɱ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonte samaṇabrāhmaṇā sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā, sakkāyañ ñeva anuparidhāvanti anuparivattanti. Seyyathāpi nāma sāgaddūlabaddho daḷhe thambhe vā khīle vā upanibaddho tam eva thambaɱ vā khīlaɱ vā anuparidhāvati anuparivattati,

[page 233]

— evam ev' ime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyañ ñeva anuparidhāvanti anuparivattanti. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imān' eva pañc' āyatanāni abhivadanti, etesaɱ vā aññataraɱ. Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaɱ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sassato attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Asassato attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Sassato ca asassato ca attā ca loko ca, idam eva saccaɱ mogham aññan ti itth' eke abhivadanti. N' eva sassato nāsassato attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Antavā attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Anantavā attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Antavā ca anantavā ca attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. N' ev' antavā nānantavā attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Ekattasaññī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Nānattasaññī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Parittasaññī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Appamāṇasaññī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti.

Ekantasukkhī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti, Ekantadukkhī attā ca loko ca, idam eva saccaɱ,

[page 234]

mogham aññan ti itth' eke abhivadanti. Sukhadukkhī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Adukkhamasukhī attā ca loko ca, idam eva saccaɱ, mogham aññan ti itth' eke abhivadanti. Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Sassato attā ca loko ca, idam eva saccaɱ, mogham aññan ti, tesaɱ vata aññatr' eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaɱ yeva ñāṇaɱ bhavissati parisuddhaɱ pariyodātan ti n' etaɱ ṭhānaɱ vijjati. Paccattaɱ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte, yad api te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti, tad api tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ upādānam akkhāyati. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho, atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Tatra bhikkhave ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Asassato attā ca loko ca — pe — sassato ca asassato ca attā ca loko ca — pe — nevasassato nāsassato attā ca loko ca — pe — antavā attā ca loko ca --pe-antavā attā ca loko ca — pe — antavā ca anantavā ca attā ca loko ca — pe — nevantavā nānantavā attā ca loko ca — pe — ekattasaññī attā ca loko ca — pe — nānattasaññī attā ca loko ca — pe — parittasaññī attā ca loko ca --pe-appamāṇasaññī attā ca loko ca — pe — ekantasukhī attā ca loko ca — pe — ekantadukkhī attā ca loko ca — pe — sukhadukkhī attā ca loko ca — pe — adukkhamasukhī attā ca loko ca, idam eva saccaɱ, mogham aññan ti — tesaɱ vata aññatr' eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaɱ yeva ñāṇaɱ hessati parisuddhaɱ pariyodātan ti n' etaɱ ṭhānaɱ vijjati.

[page 235]

Paccattaɱ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte, yad api te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti, tad api tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ upādānam akkhāyati. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekaɱ pītiɱ upasampajja viharati: Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ pavivekaɱ pītiɱ upasampajja viharāmīti.

Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaɱ, domanassassa nirodhā uppajjati pavivekā pīti. Seyyathāpi, bhikkhave, yaɱ chāyā jahati, taɱ ātapo pharati; yaɱ ātapo jahati, taɱ chāyā pharati;-evam eva kho, bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaɱ, domanassassa nirodhā uppajjati pavivekā pīti.

Tayidaɱ, bhikkhave, Tathāgato pajānāti: Ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekaɱ pītiɱ upasampajja viharati: Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ pavivekaɱ pītiɱ upasampajja viharāmīti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaɱ, domanassassa nirodhā uppajjati pavivekā pīti. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaɱ sukhaɱ upasampajja viharati: Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ nirāmisaɱ sukhaɱ upasampajja viharāmīti. Tassa taɱ nirāmisaɱ sukhaɱ nirujjhati, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaɱ sukhaɱ.

[page 236]

Seyyathāpi, bhikkhave, yañ chāyā jahati, taɱ ātapo pharati, yaɱ ātapo jahati, taɱ chāyā pharati;-- evam eva kho, bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaɱ sukhaɱ. Tayidaɱ, bhikkhave, Tathāgato pajānāti: Ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaɱ sukhaɱ upasampajja viharati: Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ nirāmisaɱ sukhaɱ upasampajja viharāmīti. Tassa taɱ nirāmisaɱ sukhaɱ nirujjhati, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaɱ sukhaɱ. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho, atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnāñ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaɱ vedanaɱ upasampajja viharati: Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ adukkhamasukhaɱ vedanaɱ upasampajja viharāmīti. Tassa sā adukkhamasukhā vedanā nirujjhati, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaɱ sukhaɱ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Seyyathāpi, bhikkhave, yaɱ chāyā jahati taɱ ātapo pharati; yaɱ ātapo jahati, taɱ chāyā pharati; — evam eva kho, bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaɱ sukhaɱ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaɱ, bhikkhave, Tathāgato pajānāti: Ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaɱ vedanaɱ upasampajja viharati: Etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ adukkhamasukhaɱ vedanaɱ upasampajja viharāmīti.

[page 237]

Tassa sā adukkhamasukhā vedanā nirujjhati, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaɱ sukhaɱ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṅyojanānaɱ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā, Santo 'ham asmi, nibbuto 'ham asmi, anupādāno 'ham asmīti samanupassati.

Tayidaɱ, bhikkhave, Tathāgato pajānati: Ayaɱ kho bhavaɱ samaṇo vā brāhmaṇo vā ... asmīti samanupassati; addhā ayam āyasmā nibbānaɱ sappāyam eva paṭipadaɱ abhivadati.

Atha ca panāyaɱ bhavaɱ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiɱ vā upādiyamāno upādiyati, aparantānudiṭṭhiɱ vā upādiyamāno upādiyati, kāmasaṅyojanaɱ vā upādiyamāno upādiyati, pavivekaɱ vā pītiɱ upādiyamāno upādiyati, nirāmisaɱ vā sukhaɱ upādiyamāno upādiyati, adukkhamasukhaɱ vā vedanaɱ upādiyamāno upādiyati. Yañ ca kho ayam āyasmā: Santo 'ham asmi, nibbuto 'ham asmi, anupādāno 'ham asmīti samanupassati, tad ap' imassa bhoto samaṇabrāhmaṇassa upādānam akkhāyati. Tayidaɱ saɱkhataɱ oḷārikaɱ, atthi kho pana saɱkhārānaɱ nirodho atth' etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto.

Idaɱ kho pana, bhikkhave, Tathāgatena anuttaraɱ santivarapadaɱ abhisambuddhaɱ yadidaɱ channaɱ phassāyatanānaɱ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ viditvā anupādā vimokkho. Tayidaɱ, bhikkhave, Tathāgatena anuttaraɱ santivarapadaɱ abhisambuddhaɱ yadidaɱ channaɱ phassāyatanānaɱ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ viditvā anupādā vimokkho ti.

[page 238]

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

PAÑCATTAYASUTTAṂ DUTIYAṂ.

 


 

CIII. Kinti Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kusinārāyaɱ viharati Baliharaṇe vanasaṇḍe. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Kinti vo, bhikkhave, mayi hoti? Cīvarahetu vā samaṇo Gotamo dhammaɱ deseti, piṇḍapātahetu vā samaṇo Gotamo dhammaɱ deseti, senāsanahetu vā samaṇo Gotamo dhammaɱ deseti, iti bhavābhavahetu vā samaṇo Gotamo dhammaɱ desetīti?

Na kho no, bhante, Bhagavati evaɱ hoti: Cīvarahetu vā samaṇo Gotamo ... dhammaɱ desetīti.

Na ca kira vo, bhikkhave, mayi evaɱ hoti: Cīvarahetu vā samaṇo ... dhammaɱ desetīti. Atha kinti vo bhikkhave mayi hotīti?

Evaɱ kho no, bhante, Bhagavati hoti: Anukampako Bhagavā hitesī anukampaɱ upādāya dhammaɱ desetīti.

Evaɱ kira vo bhikkhave, mayi hoti: Anukampako Bhagavā hitesī anukampaɱ upādāya dhammaɱ desetīti.

Tasmātiha, bhikkhave, ye vo mayā dhammā abhiññā desitā, seyyathīdaɱ: Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā,

[page 239]

ariyo aṭṭhaṅgiko maggo, — tattha sabbeh' eva samaggehi sammodamānehi avivadamānehi sikkhitabbaɱ; tesañ ca vo, bhikkhave, samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ, siyaɱsu dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaɱ evam assa: Imesaɱ kho āyasmantānaɱ atthato c' eva nānaɱ byañjanato ca nānan ti; tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato c' eva nānaɱ byañjanato ca nānaɱ, tad aminā p' etaɱ āyasmanto jānātha, yathā atthato c' eva nānaɱ byañjanato ca nānaɱ; mā āyasmanto vivādaɱ āpajjitthāti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato c' eva nānaɱ byañjanato ca nānaɱ, tad aminā p' etaɱ āyasmanto jānātha, yathā atthato c' eva nānaɱ byañjanato ca nānaɱ; mā āyasmanto vivādaɱ āpajjitthāti. Iti duggahītaɱ duggahītato dhāretabbaɱ; duggahītaɱ duggahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. Tatra ce tumhākaɱ evam assa: Imesaɱ kho āyasmantānaɱ atthato hi kho nānaɱ byañjanato sametīti, tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato hi nānaɱ byañjanato sameti, tad iminā p' etaɱ āyasmanto jānātha, yathā atthato hi kho nānaɱ byañjanato sameti; mā āyasmanto vivādaɱ āpajjitthāti.

Athāparesaɱ ekato pakkhikānaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato hi kho nānaɱ byañjanato sameti, tad iminā p' etaɱ āyasmanto jānātha, yathā atthato hi kho nānaɱ byañjanato sameti. Mā āyasmanto vivādaɱ āpajjitthāti.

[page 240]

Iti duggahītaɱ duggahītato dhāretabbaɱ, sugahītaɱ sugahītato dhāretabbaɱ, duggahītaɱ duggahītato dhāretvā sugahītaɱ sugahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. Tatra ce tumhākaɱ evam assa: Imesaɱ kho āyasmantānaɱ atthato hi kho sameti, byañjanato nānan ti, tattha yaɱ bhikkhuɱ suvacataram maññeyyātha so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato hi sameti, byañjanato nānaɱ, tad iminā p' etaɱ āyasmanto jānātha, yathā atthato hi kho sameti byañjanato nānaɱ; appamattakaɱ kho pan' etaɱ yadidaɱ byañjanaɱ; mā āyasmanto appamattakehi vivādaɱ āpajjitthāti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato hi kho sameti byañjanato nānaɱ, tad iminā p' etaɱ āyasmanto jānātha, yathā atthato hi kho sameti byañjanato nānaɱ; appamattakaɱ kho pan' etaɱ yadidaɱ byañjanaɱ; mā āyasmanto appamattakehi vivādaɱ āpajjitthāti. Iti sugahītaɱ sugahītato dhāretabbaɱ, duggahītaɱ duggahītato dhāretabbaɱ, sugahītaɱ sugahītato dhāretvā duggahītaɱ duggahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. Tatra ce tumhākaɱ evam assa: Imesaɱ kho āyasmantānaɱ atthato c' eva sameti byañjanato ca sametīti, tattha yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato c' eva sameti byañjanato ca sameti, tad iminā p' etaɱ āyasmanto jānātha, yathā atthato c' eva sameti byañjanato ca sameti; mā āyasmanto vivādaɱ āpajjitthāti, Atthāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Āyasmantānaɱ kho atthato c' eva sameti byañjanato ca sameti, tad iminā p' etaɱ āyasmanto jānātha, yathā atthato c' eva sameti byañjanato ca sameti; mā āyasmanto vivādaɱ āpajjitthāti.

[page 241]

Iti sugahītaɱ sugahītato dhāretabbaɱ sugahītaɱ sugahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. Tesañ ca vo, bhikkhave, samaggānaɱ sammodamānaɱ avivadamānānaɱ sikkhataɱ, siyā aññatarassa bhikkhuno āpatti, siyā vītikkamo. Tatra, bhikkhave, na codanāya taritabbaɱ; puggalo upaparikkhitabbo: Iti mayhañ ca avihesā bhavissati, parassa ca puggalassa anupaghāto; paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. Sace, bhikkhave, evam assa, kallaɱ vacanāya. Sace pana, bhikkhave, evam assa: Mayhaɱ kho avihesā bhavissati parassa ca puggalassa upaghāto; paro hi puggalo kodhano upanāhī dandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuɱ. Appamattakaɱ kho pan' etaɱ yadidaɱ parassa puggalassa upaghāto. Atha kho etad eva bahutaraɱ, so 'haɱ sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. Sace, bhikkhave, evam assa, kallaɱ vacanāya. Sace pana bhikkhave, evam assa: Mayhaɱ kho vihesā bhavissati parassa ca puggalassa anupaghāto; paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī, sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuɱ. Appamattakaɱ kho pan' etaɱ yadidaɱ mayhaɱ vihesā. Atha kho etad eva bahutaraɱ, so 'haɱ sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. Sace, bhikkhave, evam assa, kallaɱ vacanāya. Sace pana, bhikkhave, evam assa: Mayhaɱ kho vihesā bhavissati parassa ca puggalassa upaghāto; pāro hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī,

[page 242]

sakkomi cāhaɱ etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuɱ. Appamattakaɱ kho pan' etaɱ yadidaɱ mayhaɱ vihesā parassa ca puggalassa upaghāto. Atha kho etad eva bahutaraɱ, so 'haɱ sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. Sace, bhikkhave, evam assa kallaɱ vacanāya. Sace pana, bhikkhave, evam assa: Mayhaɱ kho vihesā bhavissati parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī, na cāhaɱ sakkomi etaɱ puggalaɱ akusalā vuṭṭhāpetvā kusale paṭitthāpetun ti. Evarūpe, bhikkhave, puggale upekhā nātimaññitabbā. Tesañ ca vo, bhikkhave, samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ, aññamaññassa vacīsaɱkhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi. Tattha ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Yan no, āvuso, amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ sikkhataɱ, aññamaññassa vacīsaɱkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, tam jānamāno samaṇo garaheyyāti. Sammā vyākaramāno, bhikkhave, bhikkhu evaɱ vyākareyya: Yan no, āvuso, amhākaɱ ... samaṇo garaheyyāti. Etaɱ pan', āvuso, dhammaɱ appahāyā nibbānaɱ sacchikareyyāti. Sammā vyākaramāno, bhikkhave, bhikkhu evaɱ vyākareyya: Etaɱ kho, āvuso, dhammaɱ appahāya na nibbānaɱ sacchikareyyāti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ yaɱ bhikkhuɱ suvacataraɱ maññeyyātha, so upasaɱkamitvā evam assa vacanīyo: Yan no, āvuso, amhākaɱ ... samaṇo garaheyyāti. Sammā vyākaramāno, bhikkhave, bhikkhu evaɱ vyākareyya: Yan no, āvuso, amhākaɱ ... garaheyyāti. Etaɱ pan', āvuso, dhammaɱ appahāya na nibbānaɱ sacchikareyyāti. Sammā vyākaramāno, bhikkhave, bhikkhu evaɱ vyākaramāno vyākareyya:

[page 243]

Etaɱ kho, āvuso, dhammaɱ appahāya na nibbānaɱ sacchikareyyāti. Tañ ce, bhikkhave, bhikkhuɱ pare evaɱ puccheyyuɱ: Āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitā ti, sammā vyākaramāno, bhikkhave, bhikkhu evaɱ vyākareyya: Idhāhaɱ, āvuso, yena Bhagavā ten' upasaɱkamiɱ; tassa me Bhagavā dhammaɱ desesi; tāhaɱ dhammaɱ sutvā tesaɱ bhikkhūnaɱ abhāsiɱ; taɱ te bhikkhū dhammaɱ sutvā akusale vuṭṭhahiɱsu kusale patiṭṭhahiɱsūti. Evaɱ vyākaramāno kho, bhikkhave, bhikkhu na c' ev' attānaɱ ukkaɱseti, na paraɱ vamheti, dhammassa cānudhammaɱ vyākaroti, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

KINTISUTTAṂ TATIYAṂ.

 


 

CIV. Sāmagāma Suttaɱ

Evaɱ me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Sāmagāme. Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaɱ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti: Na tvaɱ imaɱ dhammavinayaɱ ājānāsi, ahaɱ imaɱ dhammavinayaɱ ājānāmi; kiɱ tvaɱ imaɱ dhammavinayaɱ ājānissasi, micchāpaṭipanno tvam asi, aham asmi sammāpaṭipanno; sahitam me, asahitan te; pure vacanīyaɱ pacchā avaca,

[page 244]

pacchā vacanīyaɱ pure avaca; aviciṇṇan te viparāvattaɱ; āropito te vādo; niggahīto sī; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. Vadho yev' eko maññe Nigaṇṭhesu Nātaputtiyesu vattati. Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odātavasanā, te pi Nigaṇṭhesu Nātaputtiyesu nibbindarūpā virattarūpā paṭivāṇarūpā yathā taɱ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite bhinnatthūpe appaṭisaraṇe.

Atha kho Cundo samaṇuddeso Pāvāyaɱ vassavuttho yena Sāmagāmo yen' āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Cundo samaṇuddeso āyasmantaɱ Ānandaɱ etad avoca: Nigaṇṭho, bhante, Nātaputto Pāvāyaɱ adhunā kālakato. Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādapannā aññamaññaɱ 'mukhasattīhi vitudantā viharanti — pe — bhinnatthūpe appaṭisaraṇe ti. Evaɱ vutte āyasmā Ānando Cundaɱ samaṇuddesaɱ etad avoca: Atthi kho idaɱ, āvuso Cunda, kathāpābhataɱ Bhagavantaɱ dassanāya; āyām', āvuso Cunda, yena Bhagavā ten' upasaɱkamissāma, upasaɱkamitvā etam atthaɱ Bhagavato ārocessāmāti. Evam bhante ti kho Cundo samaṇuddeso āyasmato Ānandassa paccassosi.

Atha kho āyasmā Ānando Cundo ca samaṇuddeso yena Bhagavā ten' upasaɱkamiɱsu, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca:

[page 245]

Ayaɱ, bhante, Cundo samaṇuddeso evam āha:-- Nigaṇṭho, bhante, ... appaṭissaraṇe ti. Tassa mayhaɱ bhante evam hoti: Mā heva Bhagavato accayena saṅghe vivādo uppajji, so vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti.

Taɱ kiɱ maññasi, Ānanda? Ye vo mayā dhammā abhiññā desitā, seyyathīdam, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc' indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo — passasi no tvaɱ, Ānanda, imesu dhammesu dve pi bhikkhū nānā vāde ti? Ye me, bhante, dhammā Bhagavatā abhiññā desitā, — seyyathīdaɱ: cattāro satipaṭṭhānā ... maggo -nāhaɱ passāmi imesu dhammesu dve pi bhikkhū nānāvāde.

Ye ca kho, bhante, puggalā Bhagavantaɱ patissayamānānarūpā viharanti, te Bhagavato accayena saɱghe vivādaɱ janeyyuɱ ajjhājīve vā adhipātimokkhe vā. So 'ssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. Appamattako so, Ānanda, vivādo yadidaɱ ajjhājīve vā adhipātimokkhe vā.

Magge vā pi, Ānanda, paṭipadāya vā saɱghe vivādo uppajjamāno uppajjeyya, so 'ssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti.

Chayimāni, Ānanda, vivādamūlāni. Katamāni cha?

Idh', Ānanda, bhikkhu kodhano hoti upanāhī. Yo so, Ānanda, bhikkhu kodhano hoti upanāhī, so Satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saɱghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme — pe — saɱghe pi agāravo viharati appatisso,

[page 246]

sikkhāya pi na paripūrakārī, so saɱghe vivādaɱ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ, evarūpañ ce tumhe, Ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe.

Ānanda, tass' eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañ ce tumhe, Ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā na samanupasseyyātha, tatra tumhe, Ānanda, tass' eva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivādamūlassa pahānaɱ hoti, evam etassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti.

Puna ca paraɱ, Ānanda, bhikkhu makkhī hoti phaḷāsī — pe --, issukī hoti maccharī — pe --, saṭho hoti māyāvī — pe --, pāpiccho hoti micchādiṭṭhī — pe --, sandiṭṭhī parāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so, Ānanda, bhikkhu sandiṭṭhī parāmāsi hoti ādhānagāhī duppaṭinissaggī, so Satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saɱghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme, saɱghe, sikkhāya na paripūrakārī hoti, so saɱghe vivādaɱ janeti.

Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaɱ, evarūpañ ce tumhe, Ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā samanupasseyyātha, tatra tumhe, Ānanda, tass' eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañ ce tumhe, Ānanda, vivādamūlaɱ ajjhattaɱ vā bahiddhā vā nā samanupasseyyātha, tatra tumhe, Ānanda, tass' eva pāpakassa vivādamūlassa āyatiɱ anavassavāya paṭipajjeyyātha. Evam etassa pāpakassa vivādamūlassa pahānaɱ hoti,

[page 247]

evam etassa pāpakassa vivādamūlassa āyatiɱ anavassavo hoti. Imāni kho, Ānanda, cha vivādamūlāni.

Cattār' imāni, Ānanda, adhikaraṇāni. Katamāni cattāri? — Vivādādhikaraṇaɱ, anuvādādhikaraṇaɱ, āpattādhikaraṇaɱ, kiccādhikaraṇaɱ. Imāni kho, Ānanda, cattāri adhikaraṇāni. Satta kho pan' ime, Ānanda, adhikaraṇasamathā uppannuppannānaɱ adhikaraṇānaɱ samathāya vūpasamāya. Sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaɱ yebhuyyassikā tassa pāpiyyasikā tiṇavatthārako. Kathañ ca Ānanda, sammukhāvinayo hoti? Idh', Ānanda, bhikkhū vivadanti: dhammo ti vā adhammo ti vā, vinayo ti vā avinayo ti vā. Teh', Ānanda, bhikkhūhi sabbeh' eva samaggehi sannipatitabbaɱ sannipatitvā dhammanetti samanumajjitabbā; dhammanettiɱ samanumajjitvā yathā tattha sameti, tathā taɱ adhikaraṇaɱ vūpasametabbaɱ. Evaɱ kho, Ānanda, sammukhāvinayo hoti; evañ ca pan idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti yadidaɱ sammukhāvinayena.

Kathañ c', Ānanda, yebhuyyasikā hoti? Te ce, Ānanda, bhikkhū na sakkonti taɱ adhikaraṇaɱ tasmiɱ āvāse vūpasametuɱ, teh', Ānanda, bhikkhūhi yasmiɱ āvāse bahutarā bhikkhū, so āvāso gantabbo, tattha sabbeh' eva samaggehi sannipatitabbaɱ; sannipatitvā dhammanetti samanumajjitabbā, dhammanettiɱ samanumajjitvā yathā tattha sameti, tathā taɱ adhikaraṇaɱ vūpasametabbaɱ;-- evaɱ kho, Ānanda, yebhuyyasikā hoti, evañ ca pan' idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti yadidaɱ yebhuyyasikāya.

Kathañ c', Ānanda, sativinayo hoti? Idh', Ānanda, bhikkhū bhikkhuɱ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat' āyasmā evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti? So evam āha: Na kho ahaɱ, āvuso, sarāmi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti.

[page 248]

Tassa kho evaɱ, Ānanda, bhikkhuno sativinayo dātabbo. Evaɱ kho, Ānanda, sativinayo hoti, evañ ca pan' idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti yadidaɱ sativinayena.

Kathañ c', Ānanda, amūḷhavinayo hoti? Idh', Ānanda, bhikkhū bhikkhuɱ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat' āyasmā evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti? So evam āha: Na kho 'haɱ, āvuso, sarāmi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti. Tam enaɱ so nibbeṭhentaɱ ativeṭheti: Iṅgh' āyasmā sādhukam eva jānāhi, yadi sarasi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti? So evam āha: Ahaɱ kho, āvuso, ummādaɱ pāpuṇiɱ cetaso vipariyāsaɱ tena me ummatakena bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ; nāhan taɱ sarāmi mūḷhena me etaɱ katan ti. Tassa kho, Ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaɱ kho, Ānanda, amūḷhavinayo hoti, evañ ca pan' idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti yadidaɱ amūḷhavinayena.

Kathañ c', Ānanda, patiññātakaraṇaɱ hoti? Idh', Ānanda, bhikkhu codito vā acodito vā āpattiɱ sarati vivarati uttānīkaroti. Ten', Ānanda, bhikkhunā buḍḍhataro bhikkhu upasaɱkamitvā ekaɱsaɱ cīvaraɱ katvā pāde vanditvā ukkuṭikaɱ nisīditvā añjalim paggahetvā evam assa vacanīyo: Ahaɱ, bhante, itthannāmaɱ āpattiɱ āpanno,taɱ paṭidesemīti. So evam āha: Passasīti? Passāmīti. Āyatiɱ saɱvaraɱ āpajjeyyāsīti? Saɱvaraɱ āpajjissāmīti. Evaɱ kho, Ānanda, paṭiññātakaraṇaɱ hoti, evañ ca pan' idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti yadidaɱ patiññātakaraṇena.

[page 249]

Kathañ c', Ānanda, tassapāpiyyasikā hoti? Idh', Ānanda, bhikkhū bhikkhuɱ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat' āyasmā evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti? So evam āha: Na kho ahaɱ, āvuso, sarāmi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti. Tam enaɱ so nibbeṭhentaɱ ativeṭheti: Iṅgh' āyasmā sādhukam eva jānāhi yadi sarasi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti; so evam āha: Na kho ahaɱ āvuso sarāmi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā; sarāmi kho āvuso evarūpaɱ appamattikaɱ āpattiɱ āpajjitā ti. Tam enaɱ kho nibbeṭhentaɱ ativeṭheti: Iṅgh' āyasmā sādhukam eva jānāhi yadi sarasi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti? So evam āha: Imaɱ hi nāmāhaɱ, āvuso, appamattikaɱ āpattiɱ āpajjitā apuṭṭho paṭijānissāmi; kim panāhaɱ evarūpaɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā puṭṭho na paṭijānissāmīti. So evam āha: Imaɱ hi nāma tvaɱ, āvuso, appamattikaɱ āpattiɱ āpajjitvā apuṭṭho na paṭijānissasi, kiɱ pana tvaɱ evarūpaɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā puṭṭho paṭijānissasi? Iṅgh' āyasmā sādhukam eva jānāhi yadi sarasi evarūpaɱ garukaɱ āpattiɱ āpajjitvā pārājikaɱ vā pārājikasāmantaɱ vā ti? So evam āha: Sarāmi kho ahaɱ, āvuso, evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā; davā me evaɱ vuttaɱ, ravā me etam vuttaɱ: Nāhan taɱ sarāmi evarūpaɱ garukaɱ āpattiɱ āpajjitā pārājikaɱ vā pārājikasāmantaɱ vā ti. Evaɱ kho, Ānanda, tassapāpiyyasikā hoti, evañ ca pan' idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti, yadidaɱ tassapāpiyyasikāya.

[page 250]

Kathañ c', Ānanda, tiṇavatthārako hoti? Idh', Ānanda, bhikkhūnaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ hoti bhāsitaparikantaɱ; teh', Ānanda, bhikkhūhi sabbeh' eva samaggehi sannipatitabbaɱ, sannipatitvā ekato pakkhikānaɱ bhikkhūnaɱ byattatarena bhikkhunā uṭṭhāy' āsanā ekaɱsaɱ cīvaraɱ katvā añjalim paṇāmetvā saɱgho ñāpetabbo: Suṇātu me, bhante, saɱgho. Idam amhakaɱ bhaṇḍanajātānaɱ kalahajātānaɱ vivādāpannānaɱ viharataɱ bahuɱ assāmaṇakaɱ ajjhāciṇṇaɱ bhāsitaparikantaɱ. Yadi saɱghassa pattakallaɱ, ahaɱ yā c' eva imesaɱ āyasmantānaɱ āpatti yā ca attano āpatti, imesaɱ c' eva āyasmantānaɱ atthāya attano ca atthāya saɱghamajjhe tiṇavatthārakena deseyyaɱ, ṭhapetvā thullavajjaɱ ṭhapetvā gihipaṭisaɱyuttan ti. Athāparesaɱ ekato pakkhikānaɱ bhikkhūnaɱ byattatarena bhikkhunā uṭṭhāy' āsanā ekaɱsaɱ cīvaraɱ katvā añjalim paṇāmetvā saɱgho ñāpetabbo: Suṇātu me, bhante, saɱgho: Idam amhākaɱ bhaṇḍanajātānaɱ kalahajātānaɱ ... thullavajjaɱ ṭhapetvā gihipaṭisaɱyuttan ti. Evaɱ kho, Ānanda, tiṇavatthārako hoti, evañ ca pan' idh' ekaccānaɱ adhikaraṇānaɱ vūpasamo hoti yadidaɱ tiṇavatthārakena.

Chayime, Ānanda, dhammā sārāṇīyā piyakaraṇā garukaraṇā saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattanti. Katame cha? Idh', Ānanda, bhikkhuno mettaɱ kāyakammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvī c' eva raho ca. Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Puna ca paraɱ, Ānanda, bhikkhuno mettaɱ vacīkammaɱ paccupaṭṭhitaɱ hoti — pe — ekībhāvāya saɱvattati. Puna ca paraɱ, Ānanda, bhikkhuno mettaɱ manokammaɱ paccupaṭṭhitaɱ hoti sabrahmacārīsu āvī c' eva raho ca. Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

[page 251]

Puna ca paraɱ, Ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattam pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Puna ca paraɱ, Ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujjissāni viññuppasatthāni aparāmāṭṭhāni samādhisaɱvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca. Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Puna ca paraɱ, Ānanda, bhikkhu yāyaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca. Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati.

Ime kho, Ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saɱgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattanti. Ime ce tumhe, Ānanda, cha sārāṇīye dhamme samādāya saɱvatteyyātha, passatha no tumhe, Ānanda, vacanapathaɱ aṇuɱ vā thūlaɱ vā yaɱ tumhe nādhivāseyyāthāti?

No h' etaɱ, bhante.

Tasmātih', Ānanda, ime cha sārāṇīye dhamme samādāya vattatha, taɱ vo bhavissati dīgharattaɱ hitāya sukhāyāti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

SĀMAGĀMASUTTAṂ CATUTTHAṂ.

[page 252]

 


 

CV. Sunakkhatta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmāti. Assosi kho Sunakkhatto Licchavi-putto:-- Sambahulehi kira bhikkhūhi ... pajānāmāti. Atha kho Sunakkhatto Licchavi-putto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Sunakkhatto Licchavi-putto Bhagavantaɱ etad avoca: Sutam m' etaɱ, bhante: Sambahulehi kira bhikkhūhi ... pajānāmāti. Ye te, bhante, bhikkhū Bhagavato santike aññaɱ vyākaɱsu: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmāti, — Kacci te, bhante, bhikkhū sammadeva aññaɱ vyākaɱsu udāhu sant' etth' ekacce bhikkhū adhimānena aññaɱ vyākaɱsūti?

Ye te, Sunakkhatta, bhikkhū mama santike aññaɱ vyākaɱsu: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāmāti, — sant' etth' ekacce bhikkhū sammadeva aññaɱ vyākaɱsu; santi pan' idh' ekacce bhikkhū adhimānena pi aññaɱ vyākaɱsu. Tatra, Sunakkhatta, ye te bhikkhū sammadeva aññaɱ vyākaɱsu, tesaɱ taɱ tath' eva hoti. Ye pana te bhikkhū adhimānena aññaɱ vyākaɱsu, tatra, Sunakkhatta, Tathāgatassa evam hoti: Dhammaɱ nesaɱ deseyyan ti; evaɱ c' etha, Sunakkhatta, Tathāgatassa hoti: Dhammaɱ nesaɱ deseyyan ti. Atha ca pan' idh' ekacce moghapurisā pañhaɱ abhisaṅkharitvā Tathāgataɱ upasaɱkamitvā pucchanti. Tatra, Sunakkhatta, yam pi Tathāgatassa evaɱ hoti:

[page 253]

Dhammaɱ nesaɱ deseyyan ti, tassa pi hoti aññathattan ti.

Etassa Bhagavā kālo, etassa Sugata kālo. Yaɱ Bhagavā dhammaɱ deseyya, Bhagavato sutvā bhikkhū dhāressantīti.

Tena hi, Sunakkhatta, suṇohi sādhukaɱ manasikarohi, bhāsissāmīti.

Evaɱ bhante ti kho Sunakkhatto Licchavi-putto Bhagavato paccassosi.

Bhagavā etad avoca:-- Pañca kho ime, Sunakkhatta, kāmaguṇā. Katame pañca? — Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — pe --, ghānaviññeyyā gandhā, jivhāviññeyyā rasā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho, Sunakkhatta, pañca kāmaguṇā.

Ṭhānaɱ kho pan' etaɱ, Sunakkhatta, vijjati yaɱ idh' ekacco purisapuggalo lokāmisādhimutto assa. Lokāmisādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c' eva kathā saṇṭhāti, tadanudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaɱ bhajati, tena ca vittiɱ āpajjati, āṇañjapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati.

Seyyathāpi, Sunakkhatta, puriso sakamhā gāmā vā nigamā vā ciravippavuttho assa; so aññataraɱ purisaɱ passeyya tamhā gāmā vā nigamā vā acirakapakkantaɱ; so taɱ purisaɱ tassa gāmassa vā nigamassa vā khemattañ ca subhikkhattañ ca appābādhattañ ca puccheyya; tassa so puriso tassa gāmassa vā nigamassa vā khemattañ ca subhikkhattañ ca appābādhattañ ca saɱseyya;

[page 254]

— taɱ kim maññasi, Sunakkhatta? Api nu so puriso tassa sussūseyya, sotaɱ odaheyya, aññā cittaɱ upaṭṭhapeyya, tañ ca purisaɱ bhajeyya, tena ca vittiɱ āpajjeyyāti?

Evam, bhante.

Evam eva kho, Sunakkhatta, ṭhānaɱ etaɱ vijjati yaɱ idh' ekacco purisapuggalo lokāmisādhimutto assa; lokāmisādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c' eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaɱ bhajati, tena ca vittiɱ āpajjati, āṇañjapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaɱ odahati na aññā cittaɱ upaṭṭhapeti na c' etaɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati. So evam assa veditabbo: Lokāmisādhimutto purisapuggalo ti.

Ṭhānaɱ kho pan' etam, Sunakkhatta, vijjati yaɱ idh' ekacco purisapuggalo āṇañjādhimutto assa. Āṇañjādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c' eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaɱ bhajati, tena ca vittiɱ āpajjati, lokāmisapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati. Seyyathāpi, Sunakkhatta, paṇḍupalāso bandhanā pavutto abhabbo haritattāya, evam eva kho, Sunakkhatta, āṇañjādhimuttassa purisapuggalassa ye lokāmisasaṅyojane se pavutte, so evam assa veditabbo: Lokāmisasaṅyojanena hi kho visaɱyutto āṇañjādhimutto purisapuggalo ti.

Thānaɱ kho pan' etaɱ, Sunakkhatta, vijjati yaɱ idh' ekacco purisapuggalo ākiñcaññādhimutto assa. Ākiñcaññāyatanādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c' eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaɱ bhajati, tena ca vittiɱ āpajjati,

[page 255]

āṇañjapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti, na ca taɱ purisaɱ bhajati na ca tena vittiɱ āpajjati.

Seyyathāpi, Sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti, evam eva kho, Sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āṇañjasaṅyojane se bhinne, so evam assa veditabbo: Āṇañjasaṅyojanena hi visaɱyutto ākiñcaññāyatanādhimutto purisapuggalo ti.

Ṭhānaɱ kho pan' etaɱ, Sunakkhatta, vijjati yaɱ idh' ekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa.

Nevasaññānāsaññāyatanādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c' eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaɱ bhajati, tena ca vittiɱ āpajjati, ākiñcaññāyatanapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaɱ odahati, na aññā cittaɱ upaṭṭhapeti, na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati. Seyyathāpi, Sunakkhatta, puriso manuññabhojanaɱ bhuttāvī chaḍḍeyya. Taɱ kim maññasi, Sunakkhatta? Api nu tassa purisassa tasmiɱ bhatte puna bhattakamyatā assāti?

No h' etaɱ bhante. Taɱ kissa hetu? Aduɱ hi, bhante, bhattaɱ paṭikkūlasammatan ti.

Evam eva kho, Sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaṅyojane, se vante; so evam assa veditabbo: Ākiñcaññāyatanasaṅyojanena hi kho visaɱyutto nevasaññānāsaññāyatanādhimutto purisapuggalo ti.

Ṭhānaɱ kho pan' etaɱ, Sunakkhatta, vijjati yaɱ idh' ekacco purisapuggalo sammānibbānādhimutto assa. Sammānibbānādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c' eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaɱ bhajati, tena ca vittiɱ āpajjati nevasaññānāsaññāyatanapaṭisaɱyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaɱ odahati na aññā cittaɱ upaṭṭhapeti,

[page 256]

na ca taɱ purisaɱ bhajati, na ca tena vittiɱ āpajjati. Seyyathāpi, Sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā, — evam eva kho, Sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaṅyojane se ucchinne ucchinnamūle tālāvatthukate anabhāvakate āyatiɱ anuppādadhamme; so evam assa veditabbo: Nevasaññānāsaññāyatanasaṅyojanena hi kho visaɱyutto sammānibbānādhimutto purisapuggalo ti.

Ṭhānaɱ kho pan' etaɱ, Sunakkhatta, vijjati yaɱ idh' ekaccassa bhikkhuno evam assa: Taṇhā kho sallaɱ Samaṇena vuttaɱ, avijjāvisadoso chandarāgabyāpādena ruppati; tam me taṇhāsallaɱ pahīnaɱ, apanīto avijjāvisadoso, sammānibbānādhimutto 'ham asmīti evaɱmānī assa atthaɱ samānaɱ. So yāni sammānibbānādhimuttassa asappāyāni, tāni anuyuñjeyya, asappāyaɱ cakkhunā rūpadassanaɱ anuyuñjeyya, asappāyaɱ sotena saddaɱ anuyuñjeyya, asappāyaɱ ghānena gandhaɱ anuyuñjeyya, asappāyaɱ jivhāya rasaɱ anuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuñjeyya, asappāyaɱ manasā dhammaɱ anuyuñjeyya. Tassa asappāyaɱ cakkhunā rūpadassanaɱ anuyuttassa, asappāyaɱ sotena saddaɱ anuyuttassa, asappāyaɱ ghānena gandhaɱ anuyuttassa, asappāyaɱ jivhāya rasaɱ anuyuttassa, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuttassa, manasā dhammaɱ anuyuttassa, rāgo cittaɱ anuddhaɱseyya; so rāgānuddhaɱsitena cittena maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ.

Seyyathāpi, Sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena; tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ; tassa so bhisakko sallakatto satthena vaṇamukhaɱ parikanteyya, satthena vaṇamukhaɱ parikantetvā esaniyā sallaɱ eseyya, esaniyā sallaɱ esetvā sallaɱ abbaheyya apaneyya visadosaɱ sa-upādisesaɱ anupādiseso ti maññamāno;

[page 257]

so evaɱ vadeyya: Ambho purisa, ubbhataɱ kho te sallaɱ, apanīto visadoso anupādiseso, alañ ca te antarāyāya; sappāyāni c' eva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, kālena kālaɱ ca vaṇaɱ dhoveyyāsi, kālena kālaɱ vaṇamukhaɱ ālimpeyyāsi, mā tena kālena kālaɱ vaṇaɱ dhovato, kālena kālaɱ vaṇamukhaɱ ālimpato, pubbalohitaɱ vaṇamukhaɱ pariyonandhi, mā ca vātātape cārittaɱ anuyuñji, mā te vātātape cārittaɱ anuyuttassa, rajosukaɱ vaṇamukhaɱ anuddhaɱsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī ti. Tassa evam assa: Ubbhatam kho me sallaɱ, apanīto visadoso anupādiseso, analañ ca me antarāyāyāti; so asappāyāni c' eva bhojanāni bhuñjeyya, tassa asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, na ca kālena kālaɱ vaṇaɱ dhoveyya, na ca kālena kālaɱ vaṇamukhaɱ ālimpeyya; tassa na kālena kālaɱ vaṇaɱ dhovato na kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ pariyonandheyya, vātātape ca cārittaɱ anuyuñjeyya, tassa vātātape cārittaɱ anuyuttassa rajosukaɱ vaṇamukhaɱ anuddhaɱseyya, na ca vaṇānurakkhī vihareyya na vaṇasāropī; tassa imissā va asappāyakiriyāya asuci visadoso apanīto sa-upādiseso tad ubhayena vaṇo puthuttaɱ gaccheyya; so puthuttagatena vaṇena maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ;-- evam eva kho, Sunakkhatta, ṭhānaɱ etaɱ vijjati yaɱ idh' ekaccassa bhikkhuno evam assa: Taṇhā kho sallaɱ Samaṇena vuttaɱ, avijjāvisadoso chandarāgavyāpādehi ruppati; tam me taṇhāsallaɱ pahīnaɱ, apanīto avijjāvisadoso sammānibbānādhimutto 'ham asmīti,

[page 258]

evaɱmānī assa atthaɱ samānaɱ. So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya, asappāyaɱ cakkhunā rūpadassanaɱ anuyuñjeyya, asappāyaɱ sotena saddaɱ anuyuñjeyya, asappāyaɱ ghānena gandhaɱ anuyuñjeyya, asappāyaɱ jivhāya rasaɱ anuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuñjeyya, asappāyaɱ manasā dhammaɱ anuyuñjeyya; tassa asappāyaɱ cakkhunā rūpadassanaɱ anuyuttassa, asappāyaɱ sotena saddaɱ anuyuttassa, asappāyaɱ ghānena gandhaɱ anuyuttassa, asappāyaɱ jivhāya rasaɱ anuyuttassa, asappāyaɱ kāyena phoṭṭhabbaɱ anuyuttassa, asappāyaɱ manasā dhammaɱ anuyuttassa, rāgo cittaɱ anuddhaɱseyya; so rāgānuddhaɱsitena cittena maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Maraṇaɱ h' etaɱ, Sunakkhatta, ariyassa vinaye yo sikkhaɱ paccakkhāya hīnāy' āvattati; maraṇamattaɱ h' etaɱ, Sunakkhatta, dukkhaɱ yo aññataraɱ saɱkiliṭṭhaɱ āpattiɱ āpajjati.

Ṭhānaɱ kho pan' etaɱ, Sunakkhatta, vijjati yaɱ idh' ekaccassa bhikkhuno evam assa: Taṇhā kho sallaɱ Samaṇena vuttaɱ, avijjāvisadoso chandarāgavyāpādehi ruppati, tam me taṇhāsallaɱ pahīnaɱ, apanīto avijjāvisadoso, sammānibbānādhimutto 'ham asmīti. Sammānibbānādhimuttassa eva sato so yāni sammānibbānādhimuttassa asappāyāni tāni nānuyuñjeyya, asappāyaɱ cakkhunā rūpadassanaɱ nānuyuñjeyya, asappāyaɱ sotena saddam nānuyuñjeyya, asappāyaɱ ghānena gandhaɱ nānuyuñjeyya, asappāyaɱ jivhāya rasaɱ nānuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbam nānuyuñjeyya, asappāyaɱ manasā dhammaɱ nānuyuñjeyya; tassa asappāyaɱ cakkhunā rūpadassanaɱ ananuyuttassa asappāyaɱ sotena saddaɱ ananuyuttassa asappāyaɱ ghānena gandhaɱ ananuyuttassa asappāyaɱ jivhāya rasaɱ ananuyuttassa asappāyaɱ kāyena phoṭṭhabbaɱ ananuyuttassa asappāyaɱ manasā dhammaɱ ananuyuttassa rāgo cittaɱ nānuddhaɱseyya, so na rāgānuddhasitena cittena n' eva maraṇaɱ vā nigaccheyya na maraṇamattaɱ vā dukkhaɱ.

[page 259]

Seyyathāpi, Sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena; tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ; tassa so bhisakko sallakatto satthena vaṇamukhaɱ parikanteyya, satthena vaṇamukhaɱ vaṇamukhaɱ parikantetvā esaniyā sallaɱ eseyya, esaniyā sallaɱ esetvā sallaɱ abbaheyya apaneyya visadosaɱ anupādisesaɱ anupādiseso ti jānamāno so evaɱ vadeyya: Ambho purisa, ubbhataɱ kho te sallaɱ, apanīto visadoso anupādiseso, analañ ca te antarāyāya; sappāyāni c' eva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, kālena kālaɱ ca vaṇaɱ dhoveyyāsi, kālena kālaɱ vaṇamukhaɱ ālimpeyyāsi, mā te na kālena kālaɱ vaṇaɱ dhovato kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ pariyonandhi, mā ca vātātape cārittaɱ anuyuñji, mā te vātātape cārittaɱ anuyuttassa rajosukaɱ vaṇamukhaɱ anuddhaɱsesi, vanānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī ti. Tassa evam assa: Ubbhataɱ kho me sallaɱ, apanīto visadoso anupādiseso, analañ ca me antarāyāyāti; so sappāyāni c' eva bhojanāni bhuñjeyya; tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa, kālena kālaɱ ca vaṇaɱ dhoveyya, kālena kālaɱ vaṇaɱ dhovato kālena kālaɱ vaṇamukhaɱ ālimpato pubbalohitaɱ vaṇamukhaɱ na pariyonandheyya, na ca vātātape cārittaɱ anuyuñjeyya; tassa vātātape cārittaɱ ananuyuttassa rajosukaɱ vaṇamukhaɱ nānuddhaɱseyya, vaṇānurakkhī ca vihareyya vaṇasāropī; tassa imissā va sappāyakiriyāya asuci visadoso apanīto anupādiseso, tadubhayena vaṇo virūheyya, so rūḷhena vaṇena sañchavinā n' eva maraṇaɱ vā nigaccheyya na maraṇamattaɱ vā dukkhaɱ;-evam eva kho, Sunakkhatta, ṭhānaɱ etaɱ vijjati yaɱ idh' ekaccassa bhikkhuno evam asa: Taṇhā kho sallaɱ Samaṇena avijjāvisadoso

[page 260]

... tāni nānuyuñjeyya, — asappāyaɱ cakkhunā rūpaɱ disvā nānuyuñjeyya, asappāyaɱ sotena saddaɱ sutvā nānuyuñjeyya, asappāyaɱ ghānena gandhaɱ nānuyuñjeyya, asappāyaɱ jivhāya rasaɱ nānuyuñjeyya, asappāyaɱ kāyena phoṭṭhabbaɱ nānuyuñjeyya, asappāyaɱ manasā dhammaɱ nānuyuñjeyya; tassa asappāyaɱ cakkhūnā rūpadassanaɱ ananuyuttassa, asappāyaɱ sotena saddaɱ ananuyuttassa, asappāyaɱ ghānena gandhaɱ ananuyuttassa, asappāyaɱ jivhāya rasaɱ ananuyuttassa, asappāyaɱ kāyena phoṭṭhabbaɱ ananuyuttassa, asappāyaɱ manasā dhammaɱ ananuyattassa, rāgo cittaɱ nānuddhaɱseyya, so na rāgānuddhaɱsitena cittena n' eva maraṇaɱ nigaccheyya na maraṇamattaɱ vā dukkhaɱ.

Upamā kho me ayaɱ, Sunakkhatta, katā atthassa viññāpanāya. Ayam ev' ettha attho: Vaṇo ti kho, Sunakkhatta, chann' etaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ. Visadoso ti kho, Sunakkhatta, avijjāy' etaɱ adhivacanaɱ.

Sallan ti kho, Sunakkhatta, taṇhāy' etaɱ adhivacanaɱ. Esanī ti kho, Sunakkhatta, satiyāy' etaɱ adhivacanaɱ. Satthan ti kho, Sunakkhatta, ariyāy' etaɱ paññāya adhivacanaɱ. Bhisakko sallakatto ti kho, Sunakkhatta, Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa. So vata, Sunakkhatta, bhikkhu chasu phassāyatanesu saɱvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaɱkhaye vimutto, upadhismiɱ vā kāyaɱ upasaɱharissati cittaɱ vā uppadessatīti, n' etaɱ ṭhānaɱ vijjati. Seyyathāpi, Sunakkhatta, āpānīyakaɱso vaṇṇasampanno gandhasampanno, so ca kho visena saɱsaṭṭho; atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Taɱ kiɱ maññasi, Sunakkhatta? Api nu so puriso amuɱ āpānīyakaɱsaɱ piveyya, yaɱ jaññā: Imāhaɱ pitvā maraṇaɱ vā nigacchāmi maraṇamattaɱ vā dukkhan ti?

No h' etaɱ, bhante.

[page 261]

Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassāyatanesu saɱvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaɱkhaye vimutto upadhismiɱ vā kāyaɱ upasaɱharissati cittaɱ vā uppādessatīti, — n' etaɱ ṭhānaɱ vijjati. Seyyathāpi, Sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Taɱ kiɱ maññasi, Sunakkhatta? Api nu so puriso amussa āsīvisassa ghoravisassa hatthaɱ vā aṅguṭṭhaɱ vā dajjā, yaɱ jaññā: Iminā 'haɱ daṭṭho maraṇaɱ vā nigacchāmi maraṇamattaɱ vā dukkhan ti?

No h' etaɱ, bhante.

Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassāyatanesu saɱvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaɱkhaye vimutto upadhismiɱ vā kāyaɱ upasaɱharissati cittaɱ vā uppādessatīti — n' etaɱ thānaɱ vijjatīti.

Idam avoca Bhagavā. Attamano Sunakkhatto Licchavi-putto Bhagavato bhāsitaɱ abhinandīti.

SUNAKKHATTASUTTAṂ PAÑCAMAṂ.

 


 

CVI. Āneñjasappāya Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kurūsu viharati. Kammassadhamman nāma Kurūnaɱ nigamo.

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Aniccā, bhikkhave, kāmā tucchā musā moghadhammā; māyākatam etaɱ, bhikkhave, bālalāpanaɱ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā,

[page 262]

yā ca samparāyikā kāmasaññā, ubhayam etaɱ Māradheyyaɱ, Mārass' esa visayo, Mārass' esa nivāpo, Mārass' esa gocaro. Etth' ete pāpakā akusalā mānasā abhijjhā pi vyāpādā pi sārambhā pi saɱvattanti, te ca ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā ... sambhavanti. Yannunāhaɱ vipulena mahaggatena cetasā vihareyyaɱ abhibhuyya lokaɱ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaɱ adhiṭṭhāya manasā, ye pāpakā akusalā mānasā abhijjhā pi vyāpādā pi sārambhā pi, te na bhavissanti, tesaɱ pahānā aparittañ ca me cittaɱ bhavissati, appamāṇaɱ subhāvitan ti.

Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati, etarahi vā āṇañjaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā param maraṇā ṭhānam etaɱ vijjati yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa āṇañjūpagaɱ. Ayaɱ, bhikkhave, paṭhamā āṇañjasappāya paṭipadā akkhāyati.

Puna ca paraɱ, bhikkhave, ariyasāvako iti patisañcikkhati: Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, yaɱ kiñci rūpaɱ cattāri ca mahābhūtāni catunnañ ca mahābhūtānaɱ upādāya sabbaɱ rūpan ti. Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati etarahi vā āṇañjaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā param maraṇā ṭhānam etaɱ vijjati yaɱ, taɱ saɱvattanikaɱ viññāṇaɱ assa āṇañjūpagaɱ.

Ayaɱ, bhikkhave, dutiyā āṇañjasappāyā paṭipadā akkhāyati.

[page 263]

Puna ca paraɱ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, ubhayam etaɱ aniccaɱ. Yad aniccaɱ taɱ nālaɱ abhinandituɱ, nālaɱ abhivadituɱ, nālaɱ ajjhositun ti.

Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati etarahi vā āṇañjaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānam etaɱ vijjati yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa āṇañjūpagaɱ. Ayaɱ, bhikkhave, tatiyā āṇañjasappāyā paṭipadā akkhāyati.

Puna ca paraɱ, bhikkhave, ariyasāvako ti paṭisañcikkhati: Ye ca diṭṭhadhammikā ... yā ca sampararāyikā rūpasaññā, yā ca āṇañjasaññā, sabbā saññā yatth' etā aparisesā nirujjhanti, etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ ākiñcaññāyatanan ti.

Tassa evaɱ paṭipaṇṇassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā param maraṇā ṭhānam etaɱ vijjati yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa ākiñcaññāyatanūpagaɱ. Ayaɱ, bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraɱ, bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā iti paṭisañcikkhati: Suññam idaɱ attena vā attaniyena vā ti. Tassa evaɱ paṭipaṇṇassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaɱ samāpajjati, paññāya vā adhimuccati.

Kāyassa bhedā param maraṇā ṭhānaɱ etaɱ vijjati yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa ākiñcaññāyatanūpagaɱ. Ayaɱ, bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraɱ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Nāhaɱ kvacani, kassaci kiñcanatasmiɱ, na ca mama kvacani kismiñci kiñcanaɱ na 'tthīti.

[page 264]

Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā param maraṇā ṭhānaɱ etaɱ vijjati yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa ākiñcaññāyatanūpagaɱ. Ayaɱ, bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.

Puna ca paraɱ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā ... rūpasaññā yā ca āṇañjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatth' etā aparisesā nirujjhanti, etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ nevasaññānāsaññāyatanan ti. Tassa evaɱ paṭipannassa tabbahulavihārino āyatane cittaɱ pasīdati sampasāde sati etarahi vā nevasaññānāsaññāyatanaɱ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā param maraṇā ṭhānaɱ etaɱ vijjati yaɱ taɱ saɱvattanikaɱ viññāṇaɱ assa nevasaññānāsaññāyatanūpagaɱ. Ayaɱ, bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.

Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca: Idha, bhante, bhikkhu evaɱ paṭipanno hoti: No c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ taɱ pajahāmīti evaɱ upekhaɱ paṭilabhati. Parinibbāyi nu kho eso, bhante, bhikkhūti?

Ap' etth' ekacco, Ānanda, bhikkhu parinibbāyeyya. Ap' etth' ekacco bhikkhu na parinibbāyeyyāti.

Ko nu kho, bhante, hetu, ko paccayo, yena ap' etth' ekacco bhikkhu parinibbāyeyya, ap' etth' ekacco bhikkhu na parinibbāyeyyāti?

Idh', Ānanda, bhikkhu evam paṭipanno hoti: No c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ taɱ pajahāmīti evaɱ upekhaɱ paṭilabhati.

[page 265]

So taɱ upekhaɱ abhinandati abhivadati ajjhosāya tiṭṭhati.

Tassa taɱ upekkhaɱ abhinandato abhivadato ajjhosāya tiṭṭhato tan-nissitaɱ hoti viññāṇaɱ tad-upādānaɱ. Sa-upādāno, Ānanda, bhikkhu na parinibbāyatīti.

Kahaɱ pana so, bhante, bhikkhu upādiyamāno upādiyatīti?

Nevasaññānāsaññāyatanaɱ, Ānandāti.

Upādānaseṭṭhaɱ kira so, bhante, bhikkhu upādiyamāno upādiyatīti.

Upādānaseṭṭhaɱ so, Ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhaɱ h' etaɱ, Ānanda, yadidaɱ nevasaññanāsaññāyatanaɱ. Idh', Ānanda, bhikkhu evaɱ paṭipanno hoti: No c' assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaɱ bhūtaɱ taɱ pajahāmīti evaɱ upekhaɱ paṭilabhati. So taɱ upekhaɱ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati. Tassa taɱ upekhaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tan-nissitaɱ hoti viññāṇaɱ na tad-upādānaɱ. Anupādāno, Ānanda, bhikkhu parinibbāyatīti.

Acchariyaɱ, bhante, abbhutaɱ, bhante. Nissāya nissāya kira no, bhante, Bhagavatā oghassa nittharaṇā akkhātā.

Katamo pana, bhante, ariyo vimokho ti?

Idh', Ānanda, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭha dhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āṇañjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo yāvatā sakkāyo etaɱ amataɱ yadidaɱ anupādā cittassa vimokho. Iti kho, Ānanda, desitā mayā āṇañjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokho. Yaɱ kho, Ānanda, Satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo tam mayā.

[page 266]

Etāni, Ānanda, rukkhamūlāni, etāni suññāgārāni, Jhāyath', Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

ĀṆAÑJASAPPĀYASUTTAṂ CHAṬṬHAṂ.


Contact:
E-mail
Copyright Statement