Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume III

Suttas 107-152

Based on Vol. III,
ed. by Robert Chalmers,
London: Pali Text Society 1899

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

Upari-Paṇṇāsa-Pāḷi
(continued)

3. Devadaha Vagga
(continued)

CVII. Gaṇaka-Moggallāna Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Atha kho Gaṇaka-Moggallāno brāhmaṇo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Gaṇaka-Moggallāno brāhmaṇo Bhagavantaɱ etad avoca: Seyyathāpi, bho Gotama, imassa Migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ yāva pacchimā sopānakaḷebarā; imesam pi hi, bho Gotama, brāhmaṇānaɱ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ ajjhene; imesam pi hi, bho Gotama, issāsānaɱ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ issatthe; amhākam pi hi, bho Gotama, gaṇānaɱ gaṇānājīvānaɱ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaɱ saɱkhāne.

Mayaɱ hi, bho Gotama, antevāsī labhitvā paṭhamaɱ evaɱ gaṇāpema: Ekaɱ ekakaɱ, dve dukā, tīṇi tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakā ti; satam pi mayaɱ, bho Gotama, gaṇāpema. Sakkā nu kho, bho Gotama, imasmiɱ pi dhammavinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun ti?

[page 002]

Sakkā, brāhmaṇa, imasmiɱ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuɱ.

Seyyathāpi, brāhmaṇa, dakkho assadamako bhadraɱ assājānīyaɱ labhitvā paṭhamen' eva mukhādhāne kāraṇaɱ karoti, atha uttariɱ kāraṇaɱ karoti;-- evam eva kho, brāhmaṇa, Tathāgato purisadammaɱ labhitvā paṭhamaɱ evaɱ vineti: Ehi tvaɱ, bhikkhu, sīlavā hohi, pātimokkhasaɱvarasaɱvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti.

Yato kho, brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaɱvarasaɱvuto hoti ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, indriyesu guttadvāro hohi cakkhunā rūpaɱ disvā mā nimittaggāhī mā 'nubyañjanaggāhī. Yato 'dhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja, rakkha cakkhundriyaɱ, cakkhundriyasaɱvaraɱ āpajja; sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — pe — jivhāya rasaɱ sāyitvā — pe — kāyena phoṭṭhabbaɱ phusitvā — pe — manasā dhammaɱ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī. Yato 'dhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajja, rakkha manindriyaɱ, manindriyasaɱvaraɱ āpajjāti. Yato kho, brāhmaṇa, bhikkhu indriyesu guttadvāro hoti, tam enaɱ Tathāgato uttariɱ vineti:-- Ehi tvaɱ, bhikkhu, bhojane mattaññū hohi, paṭisaṅkhā yoniso āhāraɱ āhāreyyāsi n' eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiya brahmacariyānuggahāya: Iti purāṇañ ca vedanaɱ paṭihaṅkhāmi, navañ ca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yato kho brāhmaṇa,

[page 003]

bhikkhu bhojane mattaññū hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, jāgariyaɱ anuyutto viharāhi, divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehi, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehi, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeyyāsi pāde pādaɱ accadhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehīti. Yato kho, brāhmaṇa, bhikkhu jāgariyaɱ anuyutto hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saɱghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti. Yato kho, brāhmaṇa, satisampajaññena samannāgato hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, vivittaɱ senāsanaɱ bhaja araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjan ti. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti; byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaɱ parisodheti; thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaɱ parisodheti; uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti; vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

[page 004]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodhibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati; pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaɱ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Ye kho te, brāhmaṇa, bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti, tesu me ayaɱ evarūpī anusāsanī hoti. Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā sammadaññā vimuttā, tesaɱ ime dhammā diṭṭhadhammasukhavihārāya c' eva saɱvattanti satisampajaññāya cāti.

Evaɱ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaɱ etad avoca: Kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaɱ ovadiyamānā evaɱ anusāsiyamānā sabbe va accantaniṭṭhaɱ nibbānaɱ ārādhenti udāhu ekacce n' ārādhentīti?

Appekacce kho, brāhmaṇa, mama sāvakā evaɱ ovadiyamānā evaɱ anusāsiyamānā accantaniṭṭhaɱ nibbānaɱ ārādhenti; ekacce n' ārādhentīti.

Ko nu kho, bho Gotama, hetu ko paccayo yan tiṭṭhat' eva nibbānaɱ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaɱ Gotamo samādapetā, atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaɱ ovadiyamānā evaɱ anusāsiyamānā appekacce accantaniṭṭhaɱ nibbānaɱ ārādhenti, ekacce n' ārādhentīti?

Tena hi, brāhmaṇa, tañ ñev' ettha paṭipucchissāmi.

Yathā te khameyya tathā naɱ byākareyyāsi. Taɱ kim maññasi,

[page 005]

brāhmaṇa? Kusalo tvaɱ Rājagaha-gāmissa maggassāti?

Evaɱ, bho; kusalo ahaɱ Rājagaha-gāmissa maggassāti.

Taɱ kim maññasi, brāhmaṇa? Idha puriso āgaccheyya Rājagahaɱ gantukāmo; so taɱ upasaɱkamitvā evaɱ vadeyya: Icchām' ahaɱ, bhante, Rājagahaɱ gantuɱ;

tassa me Rājagahassa maggaɱ upadisāti. Tam enaɱ tvaɱ evaɱ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaɱ gacchati, tena muhuttaɱ gaccha; tena muhuttaɱ gantvā dakkhissasi amukaɱ nāma gāmaɱ, tena muhuttaɱ gaccha; tena muhuttaɱ gantvā dakkhissasi amukaɱ nāma nigamaɱ, tena muhuttaɱ gaccha; tena muhuttaɱ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇirāmaṇeyyakan ti.

So tayā evaɱ ovadiyamāno evaɱ anusāsiyamāno ummaggaɱ gahetvā pacchāmukho gaccheyya. Atha dutiyo puriso āgaccheyya Rājagahaɱ gantukāmo, so taɱ upasaɱkamitvā evaɱ vadeyya: Icchām 'ahaɱ, bhante, Rājagahaɱ gantuɱ, tassa me Rājagahassa maggaɱ upadisāti. Tam enaɱ tvaɱ evaɱ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaɱ gacchati, tena muhuttaɱ gaccha; tena muhuttaɱ gantvā dakkhissasi amukaɱ nāma gāmaɱ, tena muhuttaɱ gaccha; tena muhuttaɱ gantvā dakkhissasi amukaɱ nāma nigamaɱ, tena muhuttaɱ gaccha; tena muhuttaɱ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇirāmaṇeyyakan ti.

So tayā evaɱ ovadiyamāno evaɱ anusāsiyamāno sotthinā Rājagahaɱ gaccheyya. — Ko nu kho, brāhmaṇa, hetu ko paccayo yan tiṭṭhat' eva Rājagahaɱ tiṭṭhati Rājagahagāmimaggo tiṭṭhasi tvaɱ samādapetā, atha ca pana tayā evaɱ ovadiyamāno evaɱ anusāsiyamāno eko puriso ummaggaɱ gahetvā pacchāmukho gaccheyya, eko sotthinā Rājagahaɱ gaccheyyāti?

[page 006]

Ettha kvāhaɱ, bho Gotama, karomi? — Maggakkhāyī 'haɱ, bho Gotamāti.

Evam eva kho, brāhmaṇa, tiṭṭhat' eva nibbānaɱ tiṭṭhati nibbānagāmimaggo tiṭṭhām' ahaɱ samādapetā. Atha ca pana mama sāvakā mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā appekacce accantaniṭṭhaɱ nibbānaɱ ārādhenti ekacce n' ārādhenti. Ettha kvāhaɱ, brāhmaṇa, karomi? -Maggakkhāyī, brāhmaṇa, Tathāgato ti.

Evaɱ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaɱ etad avoca: Ye 'me, bho Gotama, puggalā asaddhā jīvikatthā agārasmā anagāriyaɱ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnalā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaɱ ananuyuttā sāmaññe anapekhavanto sikkhāyā na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, na tehi bhavaɱ Gotamo saddhiɱ saɱvasati. Ye pana kulaputtā saddhā agārasmā anagāriyaɱ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaɱ anuyuttā sāmaññe apekhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā, tehi bhavaɱ Gotamo saddhiɱ saɱvasati.

Seyyathāpi, bho Gotama, ye keci mūlagandhā kāḷānusārikaɱ tesaɱ aggam akkhāyati, ye keci sāragandhā lohitacandanaɱ tesaɱ aggam akkhāyati, ye keci pupphagandhā vassikaɱ tesaɱ aggam akkhāyati,

[page 007]

— evaɱ eva kho bhoto Gotamassa ovādo paramajjadhammesu. Abhikkantaɱ, bho Gotama, abhikkantaɱ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaɱ vā ukkujjeyya, paṭichannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evā bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca; upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti.

GAṆAKAMOGGALLĀNASUTTAṂ SATTAMAṂ.

 


 

CVIII. Gopaka-Moggallāna Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Ānando Rājagahe viharati Veḷuvane Kalandakanivāpe aciraparinibbute Bhagavati. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Rājagahaɱ paṭisaɱkhārāpeti rañño Pajjotassa āsaɱkamāno. Atha kho āyasmā Ānando pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi. Atha kho āyasmato Ānandassa etad ahosi: Atippago kho tāva Rājagahaɱ piṇḍāya carituɱ; yannūnāhaɱ yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaɱkameyyan ti.

Atha kho āyasmā Ānando yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaɱkami. Addasā kho Gopaka-Moggallāno brāhmaṇo āyasmantaɱ Ānandaɱ dūrato va āgacchantaɱ, disvā āyasmantaɱ Ānandaɱ etad avoca: Etu kho bhavaɱ Ānando, svāgataɱ bhoto Ānandassa, cirassaɱ kho bhavaɱ Ānando imaɱ pariyāyam akāsi yadidaɱ idh' āgamanāya.

Nisīdatu bhavaɱ Ānando, idam āsanaɱ paññattan ti.

Nisīdi kho āyasmā Ānando paññatte āsane. GopakaMoggallāno pi kho brāhmaṇo aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

[page 008]

Ekamantaɱ nisinno kho Gopaka-Moggallāno brāhmaṇo āyasmantaɱ Ānandaɱ etad avoca:-- Atthi kho, Ānanda, ekabhikkhu pi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so bhavaɱ Gotamo ahosi arahaɱ sammāsambuddho ti?

Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaɱ sammāsambuddho. So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti.

Ayañ ca hi idaɱ āyasmato Ānandassa Gopaka-Moggallānena brāhmaṇena saddhiɱ antarākathā vippakatā hoti.

Atha Vassakāro brāhmaṇo Magadhamahāmatto Rājagahe kammante anusaññāyamāno yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmantā Ānandena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantam nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantam Ānandam etad avoca: Kāya nu 'ttha, Ānandam etarahi kathāya sannisinnā ti? Kā ca pana vo antarākathā vippakatā ti?

Idha maɱ, brāhmaṇa, Gopaka-Moggallāno brāhmaṇo idam āha: Atthi nu kho, bho Ānanda,ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so bhavam Gotamo ahosi arahaɱ sammāsambuddho ti? Evaɱ vutte ahaɱ, brāhmaṇa, Gopaka-Moggallānaɱ brāhmaṇaɱ etad avoca: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaɱ sammāsambuddho.

So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā,

[page 009]

anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. -Ayaɱ kho no, brāhmaṇa, Gopaka-Moggallānena brāhmaṇena saddhiɱ antarākathā vippakatā. Atha tvaɱ anuppatto ti.

Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaɱ vo mam' accayena paṭisaraṇaɱ bhavissatīti, yaɱ tumhe etarahi paṭidhāveyyāthāti?

Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaɱ vo mam' accayena paṭisaraṇaɱ bhavissatīti, yaɱ mayaɱ etarahi paṭidhāveyyāmāti.

Atthi pana kho, Ānanda, ekabhikkhu pi saɱghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaɱ no Bhagavato accayena paṭisaraṇaɱ bhavissatīti, yaɱ tumhe etarahi paṭidhāveyyāthāti?

Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saɱghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaɱ no Bhagavato accayena paṭisaraṇaɱ bhavissatīti, yaɱ mayaɱ etarahi paṭidhāveyyāmāti.

Evaɱ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti?

Na kho mayaɱ, brāhmaṇa, appaṭisaraṇā; sappaṭisaraṇā mayaɱ, brāhmaṇa, dhammapaṭisaraṇā ti.

Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaɱ vo mam' accayena paṭisaraṇaɱ bhavissatīti, yaɱ tumhe etarahi paṭidhāveyyāthāti? — Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaɱ vo mam' accayena paṭisaraṇaɱ bhavissatīti, yaɱ mayaɱ etarahi paṭidhāveyyāmāti vadesi. Atthi pana vo, bho Ānanda, ekabhikkhu pi saɱghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaɱ no Bhagavato accayena paṭisaraṇaɱ bhavissatīti, yaɱ tumhe etarahi patidhāveyyāthāti? — Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saɱghena sammato samabahulehi therehi bhikkhūhi ṭhapito:

[page 010]

Ayaɱ no Bhagavato accayena paṭisaraṇaɱ bhavissatīti, yaɱ mayaɱ etarahi paṭidhāveyyāmāti vadesi. Evaɱ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? — Iti puṭṭho samāno: Na kho mayaɱ, brāhmaṇa, appaṭisaraṇā: sappaṭisaraṇā mayaɱ, brāhmaṇa, dhammapaṭisaraṇā; ti vadesi. Imassa pana, bho Ānanda, bhāsitassa kathaɱ attho daṭṭhabbo ti?

Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaɱ sikkhāpadaɱ paññattaɱ pātimokkhaɱ uddiṭṭhaɱ. Te mayaɱ tadahuposathe yāvatikā ekaɱ gāmakkhettaɱ upanissāya viharāma, te sabbe ekajjhaɱ sannipatāma, sannipatitvā yassa taɱ vattati, taɱ ajjhesāma. Tasmiɱ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo, taɱ mayaɱ yathādhammaɱ yathāsatthaɱ kāremāti. Na kira no bhavanto kārenti;

dhammo no {kāretīti}.

Atthi nu kho, bho Ānanda, ekabhikkhu pi yaɱ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti?

Atthi kho, brāhmaṇa, ekabhikkhu pi yaɱ mayaɱ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti.

Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaɱ vo mam' accayena paṭisaraṇaɱ bhavissatīti, yaɱ tumhe etarahi paṭidhāveyyāthāti? — Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaɱ vo mam' accayena paṭisaraṇaɱ bhavissatīti, yaɱ mayaɱ etarahi paṭidhāveyyāmāti vadesi. Atthi pana vo, bho Ānanda, ekabhikkhu pi saɱghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaɱ no Bhagavato accayena paṭisaraṇaɱ bhavissatīti, yaɱ tumhe etarahi paṭidhāveyyāthāti?

[page 011]

— Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saɱghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaɱ no Bhagavato accayena paṭisaraṇaɱ bhavissatīti, yaɱ mayaɱ etarahi paṭidhāveyyāmāti vadesi. Atthi nu kho, bho Ānanda, ekabhikkhu pi yaɱ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? — Iti puṭṭho samāno: Atthi kho, brāhmaṇa, ekabhikkhu pi yaɱ mayaɱ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti vadesi. Imassa pana, bho Ānanda, bhāsitassa kathaɱ attho daṭṭhabbo ti?

Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. Yasmiɱ no ime dhammā saɱvijjanti, taɱ mayaɱ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāma. Katame dasa? Idha, brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhimakalyāṇā pariyosānakalyāṇā sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Catunnaɱ jhānānaɱ ābhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, anekavihitaɱ iddhividhaɱ paccanubhoti. Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaɱ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo,

[page 012]

ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaɱ vatteti; dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca; parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti, — sarāgaɱ vā cittaɱ: Sarāgam cittan ti pajānāti, vītarāgaɱ vā cittaɱ: Vītarāgaɱ cittan ti pajānātī, sadosaɱ vā cittam: Sadosaɱ cittan ti pajānāti, vītadosaɱ vā cittaɱ: Vītadosaɱ cittan ti pajānāti, samohaɱ vā cittaɱ: Samohaɱ cittan ti pajānāti, vītamohaɱ vā cittaɱ: Vītamohaɱ cittan ti pajānāti, saɱkhittaɱ vā cittaɱ: Saɱkhittaɱ cittan ti pajānāti, vikkhittaɱ vā cittaɱ: Vikkhittaɱ cittan ti pajānāti, mahaggataɱ vā cittaɱ: Mahaggataɱ cittan ti pajānāti, amahaggataɱ vā cittaɱ: Amahaggataɱ cittan ti pajānāti, sa-uttaraɱ vā cittaɱ: Sa-uttaraɱ cittan ti pajānāti, anuttaraɱ vā cittaɱ: Anuttaraɱ cittan ti pajānāti, samāhitaɱ vā cittaɱ: Samāhitaɱ cittan ti pajānāti, asamāhitaɱ vā cittaɱ: Asamāhitaɱ cittan ti pajānāti, vimuttaɱ vā cittaɱ: Vimuttaɱ cittan ti pajānāti, avimuttaɱ vā cittaɱ: Avimuttaɱ cittan ti pajānāti.

Anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: Ekam pi jātiɱ dve pi jātiyo ... anekavihitaɱ pubbenivāsaɱ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ime kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. Yasmiɱ no ime dhammā saɱvijjanti, taɱ mayaɱ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti.

[page 013]

Evaɱ vutte Vassakāro brāhmaṇo Magadhamahāmatto Upanandaɱ senāpatiɱ āmantesi: Taɱ kim maññasi?

Evaɱ, senāpati, yad' ime bhonto sakkātabbaɱ sakkaronti, garukātabbaɱ garukaronti, mānetabbaɱ mānenti, pūjetabbaɱ pūjenti, taggh' ime bhonto sakkātabbaɱ sakkaronti garukātabbaɱ garukaronti mānetabbaɱ mānenti pūjetabbaɱ pūjenti. Imañ ca hi te bhonto na sakkareyyuɱ na garukareyyuɱ, na māneyyuɱ na pūjeyyuɱ, atha kiñcarahi te bhonto sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ sakkatvā garukatvā upanissāya vihareyyun ti.

Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantaɱ Ānandaɱ etad avoca: Kahaɱ pana bhavaɱ Ānando etarahi viharatīti?

Veḷuvane kho ahaɱ, brāhmaṇa, etarahi viharāmīti.

Kacci, bho Ānanda, Veḷuvanaɱ ramaṇīyañ c' eva appasaddañ ca appanigghosañ ca vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppan ti?

Taggha, brāhmaṇa, Veḷuvanaɱ ramaṇīyañ c' eva appasaddañ ca appanigghosañ ca vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppaɱ, yathā taɱ tumhādisehi rakkhehi gopakehīhi.

Taggha, bho Ānanda, Veḷuvanaɱ ramaṇīyañ c' eva appasaddañ ca appanigghosañ ca vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppaɱ yathā taɱ bhavantehi jhāyībhi jhānasīlībhi. Jhāyino c' eva bhavanto jhānasīlino ca. Ekamidāhaɱ, bho Ānanda, samayaɱ so bhavaɱ Gotamo Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ.

Atha kho ahaɱ, bho Ānanda, yena Mahāvanaɱ Kūṭāgārasālā yena so bhavaɱ Gotamo ten' upasaɱkamiɱ. Tatra ca so bhavaɱ Gotamo anekapariyāyena jhānakathaɱ kathesi.

Jhāyī c' eva so bhavaɱ Gotamo ahosi jhānasīlī ca; sabbañ ca pana so bhavaɱ Gotamo jhānaɱ vaṇṇesīti.

Na kho, brāhmaṇa, so Bhagavā sabbaɱ jhānaɱ vaṇṇesi, nāpi so Bhagavā sabbaɱ jhānaɱ na vaṇṇesi. Kathaɱrūpañ ca,

[page 014]

brāhmaṇa, so Bhagavā jhānaɱ na vaṇṇesi? Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ nappajānāti; so kāmarāgaɱ yeva antaraɱ karitvā jhāyati pajjhāyati nijjhayati apajjhāyati. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ nappajānāti. So byāpādaɱ yeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaɱ yathābhūtaɱ nappajānāti. So thīnamiddhaɱ yeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.

Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhakukkuccassa nissaraṇaɱ yathābhūtaɱ nappajānāti. So uddhaccakukkuccaɱ yeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaɱ yathābhūtaɱ nappajānāti. So vicikicchaɱ yeva antaraɱ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Evarūpaɱ kho, brāhmaṇa, so Bhagavā jhānaɱ na vaṇṇesi. Kathaɱrūpañ ca, brāhmaṇa, so Bhagavā jhānaɱ vaṇṇesi? Idha, brāhmaṇa, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādhanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ, tatiyajjhānaɱ, catutthajjhānaɱ upasampajja viharati. Evarūpaɱ kho, brāhmaṇa, so Bhagavā jhānaɱ vaṇṇesīti.

Gārayhaɱ kira, bho Ānanda, bhavaɱ Gotamo jhānaɱ garahi, pāsaɱsaɱ pasaɱsi. Handa ca dāni mayaɱ, bho Ānanda, gacchāma. Bahukiccā mayaɱ bahukaraṇīyā ti.

Yassa dāni tvaɱ, brāhmaṇa, kālaɱ maññasīti.

[page 015]

Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmato Ānandassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi. Atha kho Gopaka-Moggallāno brāhmaṇo acirapakkante Vassakāre brāhmaṇe Magadhamahāmatte āyasmantaɱ Ānandaɱ etad avoca: Yan no mayaɱ bhavantaɱ Ānandaɱ apucchimha, tan no bhavaɱ Ānando na byākāsīti.

Api nu te, brāhmaṇa, avocumha: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaɱ sabbathā sabbaɱ samannāgato yehi dhammehi samannāgato so Bhagavā ahosi arahaɱ sammāsambuddho? So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti.

GOPAKAMOGGALLĀNASUTTAṂ AṬṬHAMAṂ.

 


 

CIX. Mahā Puṇṇama Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaɱghaparivuto abbhokāse nisinno hoti. Atha kho aññataro bhikkhu uṭṭhāy' āsanā ekaɱsaɱ cīvaraɱ katvā yena Bhagavā ten' añjalim paṇāmetvā Bhagavantaɱ etad avoca: Puccheyyāhaɱ, bhante, Bhagavantaɱ kiñcid eva desaɱ, sace me Bhagavā okāsaɱ karoti pañhassa veyyākaraṇāyāti.

Tena hi tvaɱ, bhikkhu, sake āsane nisīditvā puccha yad ākaṅkhasīti.

Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaɱ etad avoca: Ime nu kho, bhante, pañc' upādānakkhandhā, seyyathīdam

[page 016]

— rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho ti?

Ime kho, bhikkhu, {pañc'} upādānakkhandhā, seyyathīdaɱ — rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho ti.

Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaɱ abhinanditvā anumoditvā Bhagavantaɱ uttariɱ pañhaɱ apucchi: Ime pana, bhante, pañc' upādānakkhandhā kiɱmūlakā ti?

Ime kho, bhikkhu, pañc' upādānakkhandhā chandamūlakā ti.

Taɱ yeva nu kho, bhante, upādānaɱ te pañc' upādānakkhandhā? Udāhu aññatara pañc' upādānakkhandhehi upādānan ti?

Na kho, bhikkhu, taɱ yeva upādānaɱ te pañc' upādānakkhandhā, na pi aññatra pañc' upādānakkhandhehi upādānaɱ.

Yo kho, bhikkhu, pañc' upādānakkhandhesu chandarāgo, taɱ tattha upādānan ti.

Siyā pana, bhante, pañc' upādānakkhandhesu chandarāgavemattatā ti?

Siyā bhikkhūti Bhagavā avoca: Idha, bhikkhu, ekaccassa evaɱ hoti: evaɱrūpo siyaɱ anāgatamaddhānaɱ, evaɱvedano siyaɱ anāgatamaddhānaɱ, evaɱsañño siyaɱ anāgatamaddhānaɱ, evaɱsaɱkhāro siyaɱ anāgatamaddhānaɱ, evaɱviññāṇo siyām anāgatamaddhānan ti. Evaɱ kho, bhikkhu, pañc' upādānakkhandhesu chandarāgavemattatā ti.

Kittāvatā pana, bhante, khandhānaɱ khandhādhivacanaɱ hotīti?

Yaɱ kiñci, bhikkhu, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, ayaɱ rūpakkhandho.

[page 017]

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaɱ vedanākkhandho. Yā kāci saññā atītānāgatapaccuppannā ... santike vā, ayaɱ saññākkhandho. Ye keci saɱkhārā ... santike vā, ayaɱ saɱkhārakkhandho. Yaɱ kiñci viññāṇaɱ ... santike vā, ayaɱ viññāṇakkhando. Ettāvatā kho, bhikkhu, khandhānaɱ khandhādhivacanaɱ hotīti.

Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saɱkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti?

Cattāro kho, bhikkhu, {mahābhūtā} hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya.

Phasso hetu phasso paccayo saɱkhārakkhandhassa paññāpanāya. Nāmarūpaɱ kho, bhikkhu, hetu nāmarūpaɱ paccayo viññāṇakkhandhassa paññāpanāyāti.

Kathaɱ pana, bhante, sakkāyadiṭṭhi hotīti?

Idha, bhikkhu, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, — rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ; vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ; saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ: saɱkhāre attato samanupassati, saɱkhāravantaɱ vā attānaɱ, attani vā saɱkhāre, saɱkhāresu vā attānaɱ;

viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ,

[page 018]

viññāṇasmiɱ vā attānaɱ. Evaɱ kho, bhikkhu, sakkāyadiṭṭhi hotīti.

Kathaɱ pana, bhante, sakkāyadiṭṭhi na hotīti?

Idha, bhikkhu, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, — na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, nāttani vā rūpaɱ, na rūpasmiɱ vā attānaɱ; na vedanaɱ attato samanupassati, na vedanāvantaɱ ... na vedanāya vā attānaɱ; na saññaɱ ... na saññāya vā attānaɱ; na saɱkhāre ... na saɱkhāresu vā attānaɱ;

na viññāṇaɱ ... na viññāṇasmiɱ vā attānaɱ. Evaɱ kho, bhikkhu, sakkāyadiṭṭhi na hotīti.

Ko nu kho, bhante, rūpe assādo ko ādīnavo kiɱ nissaraṇaɱ? Ko vedanāya assādo ko ādīnavo kiɱ nissaraṇaɱ?

Ko saññāya assādo ko ādīnavo kiɱ nissaraṇaɱ? Ko saɱkhāresu assādo ko ādīnavo kiɱ nissaraṇaɱ? Ko viññāṇe assādo ko ādīnavo kiɱ nissaraṇan ti?

Yaɱ kho, bhikkhu, rūpaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ rūpe assādo. Yaɱ rūpaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ, ayaɱ rūpe ādīnavo. Yo rūpe chandarāgavinayo chandarāgapahānaɱ, idaɱ rūpe nissaraṇaɱ. Yaɱ kho, bhikkhu, vedanaɱ paṭicca — pe -saññaɱ paṭicca — pe — saɱkhāre paṭicca — pe — viññāṇaɱ paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ viññāṇe assādo.

Yaɱ viññāṇaɱ aniccaɱ dukkhaɱ vipariṇāmadhammaɱ, ayaɱ viññāṇe ādīnavo. Yo viññāṇe chandarāgavinayo chandarāgapahānaɱ, idaɱ viññāṇe nissaraṇan ti.

Kathaɱ pana, bhante, jānato kathaɱ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaɱkāramamaɱkāramānānusayā na hontīti?

Yaɱ kiñci, bhikkhu, rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā sabbaɱ rūpaɱ:

[page 019]

N' etaɱ mama, n' eso 'ham asmi, na me so attā ti, — evam etaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā --pe-yā kāci saññā — pe — ye keci saɱkhārā — pe — yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ... sabbaɱ viññāṇaɱ; N' etaɱ ... attā ti, — evam etaɱ yathābhūtaɱ sammappaññāya passati. Evaɱ kho, bhikkhu, jānato evaɱ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaɱkāramamaɱkāramānānusayā na hontīti.

Atha kho aññatarassa bhikkhuno evaɱ cetaso parivitakko udapādi: Iti kira, bho, rūpaɱ anattā, vedanā anattā, saññā anattā, saɱkhārā anattā, viññāṇaɱ anattā, anattakatāni kammāni kam attānaɱ phusissantīti?

Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkaɱ aññāya bhikkhū āmantesi:-- Ṭhānaɱ kho pan' etaɱ, bhikkhave, vijjati yaɱ idh' ekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā Satthu sāsanaɱ atidhāvitabbaɱ maññeyya: Iti kira, bho, rūpaɱ anattā, vedanā anattā saññā anattā saɱkhārā anattā viññāṇaɱ anattā anattakatāni kammāni kam attānaɱ phusissantīti? Paṭicca vinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu. Taɱ kim maññatha, bhikkhave? Rūpaɱ niccaɱ vā aniccaɱ vā ti?

Aniccaɱ, bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan nu taɱ samanupassitaɱ: Etaɱ mama, eso 'ham asmi, eso me attā ti?

No h' etaɱ, bhante.

Taɱ kiɱ maññatha, bhikkhave? Vedanā — pe — saññā -pe — saɱkhārā — pe — viññāṇaɱ niccaɱ vā ti?

Aniccaɱ, bhante.

[page 020]

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan nu taɱ samanupassituɱ: Etaɱ mama, eso 'ham asmi, eso me attā ti?

No h' etaɱ, bhante.

Tasmātiha, bhikkhave, yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā ... sabbaɱ rūpaɱ: N' etaɱ ... attā ti, — evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Yā kāci vedanā, yā kāci saññā, ye keci saɱkhāra, yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ... sabbaɱ viññāṇaɱ: N' etaɱ ... attā ti, — evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evaɱ passaɱ, bhikkhave, sutavā ariyasāvako rūpasmiɱ nibbindati, vedanāya nibbindati, saññāya nibbindati, saɱkhāresu nibbindati, viññāṇasmiɱ nibbindati; nibbindaɱ virajjati, virāgā vimuccati; vimuttasmiɱ vimuttam iti ñāṇaɱ hoti: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

Imasmiɱ kho pana veyyākaraṇasmiɱ bhaññamāne saṭṭhimattānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsūti.

MAHĀPUṆṆAMASUTTAṂ NAVAMAṂ.

 


 

CX. Cūḷa Puṇṇama Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaɱghaparivuto abbhokāse nisinno hoti.

[page 021]

Atha kho Bhagavā tuṇhībhūtaɱ tuṇhībhutaɱ bhikkhusaɱghaɱ anuviloketvā bhikkhū āmantesi:--

Jāneyya nu kho, bhikkhave, asappuriso asappurisaɱ: Asappuriso ayaɱ bhavan ti?

No h' etaɱ, bhante.

Sādhu, bhikkhave; aṭṭhānam etaɱ, bhikkhave, anavakāso yaɱ asappuriso asappurisaɱ jāneyya: Asappuriso ayaɱ bhavan ti. Jāneyya pana, bhikkhave, asappuriso sappurisaɱ: Sappuriso ayaɱ bhavan ti?

No h' etaɱ, bhante.

Sādhu, bhikkhave; etam pi kho, bhikkhave, aṭṭhānaɱ anavakāso yaɱ asappuriso sappurisaɱ jāneyya: Sappuriso ayaɱ bhavan ti. Asappuriso, bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaɱ deti.

Kathañ ca, bhikkhave, asappuriso asaddhammasamannāgato hoti? Idha, bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti;-- evaɱ kho, bhikkhave, asappuriso asaddhammasamannāgato hoti. Kathañ ca, bhikkhave, asappuriso asappurisabhattī hoti? Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā asaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā:-- evaɱ kho, bhikkhave, asappuriso asappurisabhattī hoti. Kathañ ca, bhikkhave, asappuriso asappurisacintī hoti? Idha, bhikkhave, asappuriso attabyābādhāya pi ceteti, parabyābādhāya pi ceteti, ubhayabyābādhāya pi ceteti;-- evaɱ kho, bhikkhave, asappuriso asappurisacintī hoti. Kathañ ca, bhikkhave, asappuriso asappurisamantī hoti? Idha, bhikkhave, asappuriso attabyābādhāya pi manteti, parabyābādhāya pi manteti, ubhayabyābādhāya pi manteti;--

[page 022]

evaɱ kho, bhikkhave, asappuriso asappurisamantī hoti. Kathañ ca, bhikkhave, asappuriso asappurisavāco hoti? Idha, bhikkhave, asappuriso musāvādo hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti;-- evaɱ kho, bhikkhave, asappuriso asappurisavāco hoti. Kathañ ca, bhikkhave, asappuriso asappurisakammanto hoti? Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti;-- evaɱ kho, bhikkhave, asappuriso asappurisakammanto hoti. Kathañ ca, bhikkhave, asappuriso asappurisadiṭṭhī hoti? Idha, bhikkhave, asappuriso evaɱdiṭṭhī hoti: Na 'tthi dinnaɱ, na 'tthi yiṭṭhaɱ, na 'tthi hutaɱ, na 'tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, na 'tthi ayaɱ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti;-- evaɱ kho, bhikkhave, asappuriso asappurisadiṭṭhī hoti. Kathañ ca, bhikkhave, asappuriso asappurisadānaɱ deti? Idha, bhikkhave, asappuriso asakkaccadānaɱ deti, asahatthā dānaɱ deti, acittikatvā dānaɱ deti, apaviddhaɱ dānaɱ deti, anāgamanadiṭṭhiko dānaɱ deti;-- evaɱ kho, bhikkhave, asappuriso asappurisadānaɱ deti. Sa kho so, bhikkhave, asappuriso evaɱ asaddhammasamannāgato, evaɱ asappurisabhattī, evaɱ asappurisacintī, evaɱ asappurisamantī, evaɱ asappurisavāco, evaɱ asappurisakammanto, evaɱ asappurisadiṭṭhī, evaɱ asappurisadānaɱ datvā kāyassa bhedā param maraṇā yā asappurisānaɱ gati, tattha uppajjati. Kā ca, bhikkhave, asappurisānaɱ gati? — Nirayo vā tiracchānayoni vā.

Jāneyya nu kho, bhikkhave, sappuriso sappurisaɱ: Sappuriso ayaɱ bhavan ti?

[page 023]

Evaɱ bhante.

Sādhu bhikkhave; ṭhānam etaɱ, bhikkhave, vijjati yaɱ sappuriso sappurisaɱ jāneyya: Sappuriso ayaɱ bhavan ti.

Jāneyya pana, bhikkhave, sappuriso asappurisaɱ: Asappuriso ayaɱ bhavan ti?

Evaɱ bhante.

Sādhu, bhikkhave, etam pi kho, bhikkhave, ṭhānaɱ vijjati yaɱ sappuriso asappurisaɱ jāneyya: Asappuriso ayaɱ bhavan ti. Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaɱ deti. Kathañ ca, bhikkhave, sappuriso saddhammasamannāgato hoti? Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti;-- evaɱ kho, bhikkhave, sappuriso saddhammasamannāgato hoti. Kathañ ca, bhikkhave, sappuriso sappurisabhattī hoti? Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā honti;-- evaɱ kho, bhikkhave, sappuriso sappurisabhattī hoti. Kathañ ca, bhikkhave, sappuriso sappurisacintī hoti? Idhā, bhikkhave, sappuriso n' ev' attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti; evaɱ kho, bhikkhave, sappuriso sappurisacintī hoti. Kathañ ca, bhikkhave, sappuriso sappurisamantī hoti? Idha, bhikkhave, sappuriso n' ev' attabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti;-- evaɱ kho, bhikkhave, sappuriso sappurisamantī hoti. Kathañ ca, bhikkhave, sappuriso sappurisavāco hoti? Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāvācāya paṭivirato hoti, pharusāvācāya paṭivirato hoti, samphappalāpā paṭivirato hoti;-- evaɱ kho, bhikkhave, sappuriso sappurisavāco hoti, Kathañ ca, bhikkhave, sappuriso sappurisakammanto hoti? Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti,

[page 024]

kāmesu micchācārā paṭivirato hoti;-- evaɱ kho, bhikkhave, sappuriso sappurisakammanto hoti. Kathañ ca, bhikkhave, sappuriso sappurisadiṭṭhī hoti? Idha, bhikkhave, sappuriso evaɱdiṭṭhī hoti: Atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikātvā pavedentīti;-- evaɱ kho, bhikkhave, sappuriso sappurisadiṭṭhī hoti. Kathañ ca, bhikkhave, sappuriso sappurisadānaɱ deti? Idha, bhikkhave, sappuriso sakkaccadānaɱ deti sahatthā, cittikatvā dānaɱ deti, parisuddhaɱ dānaɱ deti, āgamanadiṭṭhiko dānaɱ deti;-- evaɱ kho, bhikkhave, sappuriso sappurisadānaɱ deti.

Sa kho so, bhikkhave, sappuriso evaɱ saddhammasamannāgato evaɱ sappurisabhattī evaɱ sappurisacintī evaɱ sappurisamantī evaɱ sappurisavāco evaɱ sappurisakammanto evaɱ sappurisadiṭṭhī evaɱ sappurisadānaɱ datvā kāyassa bhedā param maraṇā yā sappurisānaɱ gati, tattha uppajjati. Kā ca, bhikkhave, sappurisānaɱ gati? -Devamahattatā vā manussamahattatā vā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

CŪḶAPUṆṆAMASUTTAṂ DASAMAṂ

DEVADAHAVAGGO PAṬHAMO.

[page 025]

 


 

2. Anupada Vagga

CXI. Anupada Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

Paṇḍito, bhikkhave, Sāriputto; mahāpañño, bhikkhave,* Sāriputto; puthupañño, bhikkhave, Sāriputto; hāsupañño, bhikkhave, Sāriputto; javanapañño, bhikkhave, Sāriputto;

tikkhapañño, bhikkhave, Sāriputto; nibbedhikapañño, bhikkhave, Sāriputto. Sāriputto bhikkhave, aḍḍhamāsaɱ anupadadhammavipassanaɱ vipassi. Tatr' idaɱ, bhikkhave, Sāriputtassa anupadahammavipassanāya hoti. Idha, bhikkhave, Sāriputto vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti.

So evaɱ pajānāti: Evaɱ kira me dhammā ahutvā sambhonti, hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito apaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati; So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraɱ, bhikkhave, Sāriputto vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati.

[page 026]

Ye ca dutiyajjhāne dhammā ajjhattasampasādo ca pīti ca sukhañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upāṭṭhahanti, viditā abbhatthaɱ gacchanti. So evam pajānāti: Evaɱ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti.

So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati.

So: Atthi uttaraɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraɱ, bhikkhave, Sāriputto pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti, yan taɱ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti, tatiyajjhānaɱ upasampajja viharati. Ye ca tatiyajjhāne dhammā upekhā ca sukhañ ca sati ca sampajaññañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evam pajānāti: Evaɱ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati. So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraɱ, bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatipārisuddhaɱ catutthajjhānaɱ upasampajja viharati. Ye ca catutthajjhāne dhammā upekhā adukkhamasukhā vedanā passi vedanā cetaso anābhogo sati pārisuddhi {cittekaggatā} ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti.

[page 027]

So evaɱ pajānāti: Evaɱ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti.

So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati.

So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

1 Puna ca paraɱ, bhikkhave, Sāriputto sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca {cittekaggatā} ca phasso ca vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: Evaɱ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati. So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraɱ, bhikkhave, Sāriputto sabbaso ākāsānañcāyatanaɱ samatikkamā: Anantaɱ viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati. Ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca {cittekaggatā} phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: Evaɱ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati. So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

[page 028]

Puna ca paraɱ, bhikkhave, Sāriputto sabbaso viññāṇañcāyatanaɱ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaɱ chando adhimokkho viriyaɱ sati upekhāmanasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti. So evaɱ pajānāti: Evaɱ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati. So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraɱ, bhikkhave, Sāriputto sabbaso ākiñcaññāyatanaɱ samatikkamā nevasaññānāsaññāyatanaɱ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati.

So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaɱ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati. So: Atthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraɱ, bhikkhave, Sāriputto sabbaso nevasaññānāsaññāyatanaɱ samatikkamā saññāvedayitanirodhaɱ upasampajja viharati. Paññāya c' assa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaɱ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharati. So: Na 'tthi uttariɱ nissaraṇan ti pajānāti. Tabbahulikārā na 'tthi t' ev' assa hoti.

Yaɱ kho taɱ, bhikkhave, sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiɱ sīlasmiɱ, vasippatto pāramippatto ariyasmiɱ samādhismiɱ,

[page 029]

vasippatto pāramippatto ariyāya saññāya, vasippatto pāramippatto ariyāya vimuttiyā ti, — Sāriputtam eva taɱ sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiɱ sīlasmiɱ, vasippatto pāramippatto ariyasmiɱ samādhismiɱ, vasippatto pāramippatto ariyā paññāya, vasippatto {pāramippatto} ariyāya vimuttiyā ti.

Yaɱ kho taɱ, bhikkhave, sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti, — Sāriputtam eva taɱ sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti.

Sāriputto, bhikkhave, Tathāgatena anuttaraɱ dhammacakkaɱ pavattitaɱ sammad eva anuppavattetīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

ANUPADASUTTAṂ PAṬHAMAṂ.

 


 

CXII. Chabbisodhana Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

Idha, bhikkhave, bhikkhu aññaɱ byākaroti: Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāmīti. Tassa, bhikkhave, bhikkhuno bhāsitaɱ n' eva abhinanditabbaɱ nappaṭikkositabbaɱ; anabhinanditvā appaṭikkositvā pañho pucchitabbo: Cattāro 'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Katame cattāro. Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

[page 030]

Ime kho, āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Kathaɱ jānato pan' āyasmato kathaɱ passato imesu catusu vohāresu anupādāya āsavehi cittaɱ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Diṭṭhe kho ahaɱ, āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharāmi; sute kho ahaɱ avuso — pe — mute kho ahaɱ āvuso — pe — viññāte kho ahaɱ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaɱyutto vimariyādikatena cetasā viharāmi. — Evaɱ kho me, āvuso, jānato evaɱ passato imesu catusu vohāresu anupādāya āsavehi cittaɱ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ; Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: Pañca kho ime, āvuso, upādānakkhandhā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhāta. Katame pañca? Seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhando; ime kho, āvuso, pañc' upādānakkhandā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Kathaɱ jānato pan' āyasmato kathaɱ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaɱ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassas ayam anudhammo hoti veyyākaraṇāya:-- Rūpaɱ kho ahaɱ, āvuso, abalaɱ virāgaɱ anassāsikaɱ viditvā ye rūpe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā,

[page 031]

tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi;

vedanaɱ kho ahaɱ āvuso — pe — saññaɱ kho ahaɱ, āvuso -pe — saɱkhāre kho ahaɱ, avuso — pe — viññāṇaɱ kho ahaɱ, āvuso, abalaɱ virāgaɱ anassāsikaɱ viditvā ye viññāṇe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. — Evaɱ kho me, āvuso, jānato evaɱ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaɱ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ: Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: Cha — y -imā, āvuso, dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Katamā cha?

Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu: imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā.

Kathaɱ jānato pan' āyasmato kathaɱ passato imāsu chasu dhātusu anupādāya āsavehi cittaɱ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Paṭhavīdhātuɱ kho ahaɱ, āvuso, anattato upagacchiɱ, na ca paṭhavīdhātunissitaɱ attānaɱ; ye ca paṭhavīdhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittan ti pajānāmi. Āpodhātuɱ kho ahaɱ, āvuso — pe — tejodhātuɱ kho ahaɱ, āvuso — pe — vāyodhātuɱ kho ahaɱ, āvuso — pe — ākāsadhātuɱ kho ahaɱ, āvuso --pe-viññāṇadhātuɱ kho ahaɱ, āvuso, anattato upagacchiɱ, na ca viññāṇadhātunissitaɱ attānaɱ; ye ca viññāṇadhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaɱ me cittan ti pajānāmi. — Evaɱ kho me, āvuso, jānato evaɱ passato imāsu chasu dhātusu anupādāya āsavehi cittaɱ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ;

[page 032]

Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: Cha kho pan' imāni, āvuso, ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. Katamāni cha? — Cakkhu c' eva rūpā ca, sotaɱ ca saddā ca, ghānaɱ ca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca;-- imāni kho, āvuso, cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. Kathaɱ jānato pan' āyasmato kathaɱ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaɱ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Cakkhusmiɱ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. Sotasmiɱ, āvuso, sadde sotaviññāṇe; ghānasmiɱ, āvuso, gandhe ghānaviññāṇe; jivhāya, āvuso, rase jivhāviññāṇe; kāyasmiɱ, āvuso, phoṭṭhabbe kāyaviññāṇe; manasmiɱ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaɱ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. — Evaɱ kho me, āvuso, jānato evaɱ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaɱ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ; Sādhūti bhāsitaɱ abhinanditvā anumoditvā uttariɱ pañho pucchitabbo: Kathaɱ jānato pan' āyasmato kathaɱ passato imasmiɱ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānānusayā susamūhatā ti?

[page 033]

Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya:-- Pubbe kho ahaɱ, āvuso, agāriyabhūto samāno aviddasu ahosiɱ; tassa me Tathāgato vā Tathāgatasāvako vā dhammaɱ desesi; tāhaɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhiɱ; so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhim:-- Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ; yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. So kho ahaɱ, āvuso, aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya, appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ. So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato ahosiɱ, nihitadaṇḍo ninitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsim. {Adinnādānaɱ} pahāya adinnādānā paṭivirato ahosiɱ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihāsiɱ. Abrahmacariyaɱ pahāya brahmacārī ahosiɱ ārācārī, virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato ahosiɱ saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato ahosiɱ, ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya;

iti bhinnānaɱ vā sandhātā, sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā ahosiɱ. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato ahosiɱ, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā ahosiɱ.

[page 034]

Samphappalāpaɱ pahāya samphappalāpā paṭivirato ahosiɱ, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā ahosiɱ kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. So bījagāmabhūtagāmasamārambhā paṭivirato ahosiɱ. Ekabhattiko ahosiɱ rattūparato, paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato ahosim. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiɱ. Uccāsayanamahāsayanā paṭivirato ahosiɱ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiɱ.

Āmakadhaññapaṭiggahaṇā paṭivirato ahosiɱ. Āmakamaɱsapaṭiggahaṇā paṭivirato ahosiɱ. Itthikumārikapaṭiggahaṇā paṭivirato ahosiɱ. Dāsidāsapaṭiggahaṇā paṭivirato ahosiɱ. Ajeḷakapaṭiggahaṇā paṭivirato ahosiɱ. Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiɱ. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato ahosiɱ. Khettavatthupaṭiggahaṇā paṭivirato ahosiɱ. Dūteyyapahiṇagamanānuyogā paṭivirato ahosiɱ. Kayavikkayā paṭivirato ahosiɱ. Tulākūṭakaɱsakūṭamānakūṭā paṭivirato ahosiɱ. Ukkoṭanavañcananikatisāciyogā paṭivirato ahosiɱ. Chedanavadhabandhanaviparāmosa — ālopasahasākārā paṭivirato ahosiɱ. So santuṭṭho ahosiɱ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamiɱ samādāy' eva pakkamiɱ. Seyyathāpi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam eva kho ahaɱ, āvuso, santuṭṭho ahosiɱ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamiɱ, samādāy' eva pakkamiɱ. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedesiɱ. So cakkhunā rūpaɱ disvā na nimittaggāhī ahosiɱ nānubyañjanaggāhī. Yato 'dhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ,

[page 035]

rakkhiɱ cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjiɱ. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — pe — jivhāya rasaɱ sāyitvā — pe — kāyena phoṭṭhabbaɱ phusitvā — pe — manasā dhammaɱ viññāya na nimittaggāhī ahosiɱ nānubyañjanaggāhī. Yato 'dhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjiɱ, rakkhiɱ manindriyam, manindriye saɱvaraɱ āpajjiɱ. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedesiɱ. So abhikkante paṭikkante sampajānakārī ahosiɱ, ālokite vilokite sampajānakārī ahosiɱ, sammiñjite pasārite sampajānakārī ahosiɱ, saɱghāṭipattacīvaradhāraṇe sampajānakārī ahosiɱ, asite pīte khāyite sāyite sampajānakārī ahosiɱ, uccārapassāvakamme sampajānakārī ahosiɱ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiɱ.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajiɱ araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdiɱ pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā vihāsiɱ, abhijjhāya cittaɱ parisodhesiɱ, byāpādapadosaɱ pahāya abyāpannacitto vihāsiɱ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaɱ parisodhesiɱ; thīnamiddhaɱ pahāya vigatathīnamiddho vihāsiɱ ālokasaññī sato sampajāno, thīnamiddhā cittaɱ parisodhesiɱ; uddhaccakukkuccaɱ pahāya anuddhato vihāsiɱ ajjhattaɱ vūpasantacitto, uddhaccakukkuccā cittaɱ parisodhesiɱ; vicikiccham pahāya tiṇṇavicikiccho vihāsiɱ akathaɱkathī, kusalesu dhammesu vicikicchāya cittaɱ parisodhesiɱ.

[page 036]

Ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ, avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja vihāsiɱ. Pītiyā ca virāgā ca upekhako ca vihāsiɱ, sato ca sampajāno sukkañ ca kāyena paṭisaɱvedesiɱ, yan taɱ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaɱ upasampajja vihāsiɱ. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja vihāsiɱ. Evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āṇañjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So: Idaɱ dukkhan ti yathābhūtaɱ abbhaññāsiɱ;

Ayaɱ dukkhasamudayo ti yathābhūtaɱ abbhaññāsiɱ; Ayaɱ dukkhanirodho ti yathābhūtaɱ abbhaññāsiɱ; Ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ abbhaññāsiɱ; Ime āsavā ti yathābhūtaɱ abbhaññāsiɱ; Ayaɱ āsavasamudayo ti yathābhūtaɱ abbhaññāsiɱ; Ayaɱ āsavanirodho ti yathābhūtaɱ abbhaññāsiɱ; Ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccittha, bhavāsavā pi cittaɱ vimuccittha, avijjāsavā pi cittaɱ vimuccittha, vimuttasmiɱ vimuttam iti ñāṇaɱ ahosi: khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsiɱ. Evaɱ kho me, āvuso, jānato evaɱ passato imasmiɱ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiɱkāramamiɱkāramānānusayā susamūhatā ti.

Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaɱ abhinanditabbaɱ anumoditabbaɱ; Sādhūti bhāsitaɱ abhinanditvā anumoditvā evam assa vacanīyo: Lābhā no, āvuso, suladdhaɱ no,

[page 037]

āvuso, ye mayaɱ āyasmantaɱ tādisaɱ brahmacāriɱ passāmāti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

CHABBISODHANASUTTAṂ DUTIYAṂ.

 


 

CXIII. Sappurisa Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Sappurisadhammañ ca vo, bhikkhave, desissami asappurisadhammañ ca. Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:

Katamo ca, bhikkhave, sappurisadhammo? Idha, bhikkhave, asappuriso uccā kulā pabbajito hoti. So iti paṭisañcikkhati: Ahaɱ kho 'mhi uccā kulā pabbajito; ime pan' aññe bhikkhū na uccā kulā pabbajitā ti. So tāya uccākulīnatāya attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho uccākulīnatāya lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi uccā kulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī,

[page 038]

so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tāya uccākulīnatāya n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayaɱ, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso mahākulā pabbajito hoti — pe — heṭṭhimanayena vitthāretabbaɱ --; mahābhogakulā pabbajito hoti; uḷārabhogakulā pabbajito hoti.

So iti paṭisañcikkhanti: Ahaɱ kho 'mhi uḷārabhogakulā pabbajito; ime pan' aññe bhikkhū na uḷārabhogakulā pabbajitā ti. So tāya uḷārabhogatāya attān' ukkaɱseti paraɱ vambheti. Ayaɱ, pi bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave iti, paṭisañcikkhati: Na kho uḷārabhogatāya lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱsoti. So paṭipadaɱ yeva antaraɱ karitvā tāya uḷārabhogatāya n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso ñāto hoti yasassī.

So iti paṭisañcikkhati: Ahaɱ kho ' mhi ñāto yasassī, ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena ñātattena attān" ukkaɱseti param vamheti. Ayam pi, bhikkhave, assappurisadhammo. Sappuriso ca kho, bhikkhave,iti paṭisañcikkhati: Na kho ñātattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi ñāto hoti yasassī, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti.

So paṭipadaɱ yeva antaraɱ karitvā tena ñātattena n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayaɱ pi, bhikkhave, sappurisadhammo.

[page 039]

Puna ca paraɱ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ. So iti paṭisañcikkhati: Ahaɱ kho 'mhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ, ime pan' aññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. So tena lābhena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho lābhena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti, no ce pi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaɱ, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena lābhena n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso bahussuto hoti.

So iti paṭisañcikkhati: Ahaɱ kho 'mhi bahussuto, ime pan' aññe bhikkhū na bahussutā ti. So tena bāhusaccena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho bāhusaccena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti, no ce pi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena bāhusaccena n' ev' attān' ukkaɱseti na paraɱ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso vinayadharo hoti.

So iti paṭisañcikkhati: Ahaɱ kho 'mhi vinayadharo, ime pan' aññe bhikkhū na vinayadharā ti. So tena vinayadharattena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho vinayadharattena lobhadhammā vā parikkhayaɱ gacchanti,

[page 040]

dosadhammā vā parikkhayaɱ gacchanti, mohadhammā va parikkhayaɱ gacchanti, no ce pi vinayadharo hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena vinayadharattena n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: Ahaɱ kho 'mhi dhammakathiko, ime pan' aññe bhikkhū na dhammakathikā ti. So tena dhammakathikattena attān' ukkaɱseti paraɱ vambheti.

Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho dhammakathikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena dhammakathikattena n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso āraññako hoti.

So iti paṭisañcikkhati: Ahaɱ kho 'mhi āraññako, ime pan' aññe bhikkhū na āraññakā ti. So tena āraññakattena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho āraññakattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi āraññako hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena āraññakattena n' ev' attān' ukkaɱseti na paraɱ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso paɱsukūliko hoti.

[page 041]

So iti paṭisañcikkhati: Aham kho 'mhi paɱsukūliko, ime pan' aññe bhikkhū na paɱsukūlikā ti. So tena paɱsukūlikattena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho paɱsukūlikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi paɱsukūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena paɱsukūlikattena n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso piṇḍapātiko hoti.

So iti paṭisañcikkhati: Ahaɱ kho 'mhi piṇḍapātiko, ime pan' aññe bhikkhū na piṇḍapātikā ti. So tena piṇḍapātikattena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho piṇḍapātikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi piṇḍapātiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena piṇḍapātikattena n' ev' attān' ukkaɱseti na paraɱ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: Ahaɱ kho 'mhi rukkhamūliko, ime pan' aññe bhikkhū na rukkhamūlikā ti. So tena rukkhamūlikattena attān' ukkaɱseti paraɱ vambheti.

Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho rukkhamūlikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacāri, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena rukkhamūlikattena n' ev' attān' ukkaɱseti na paraɱ vambheti.

[page 042]

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso sosāniko hoti -pe — abbhokāsiko hoti — pe — nesajjiko hoti — pe — yathāsanthatiko hoti — pe — ekāsaniko hoti. So iti paṭisañcikkhati: Ahaɱ kho 'mhi ekāsaniko, ime pan' aññe bhikkhū na ekāsanikā ti. So tena ekāsanikattena attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho ekāsanikattena lobhadhammā vā parikkhayaɱ gacchanti, dosadhammā vā parikkhayaɱ gacchanti, mohadhammā vā parikkhayaɱ gacchanti; no ce pi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaɱso ti. So paṭipadaɱ yeva antaraɱ karitvā tena ekāsanikattena n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso vivicc' eva kāmehi vivicc' akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. So iti paṭisañcikkhati: Ahaɱ kho 'mhi paṭhamajjhānasamāpattiyā lābhī, ime pan' aññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino ti. So tāya paṭhamajjhānasamāpattiyā attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti {patisañcikkhati}: Paṭhamajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taɱ hoti aññathā ti. So atammayataɱ yeva antaraɱ karitvā tāya paṭhamajjhānasamāpattiyā n' eva attān' ukkaɱseti na paraɱ vambheti.

[page 043]

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ — tatiyajjhānaɱ — catutthajjhānaɱ upasampajja viharati.

So iti paṭisañcikkhati: Ahaɱ kho 'mhi catutthajjhānasamāpattiyā lābhī, ime pan' aññe bhikkhū catutthajjhānasamāpattiyā na lābhino ti. So tāya catutthajjhānasamāpattiyā attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Catutthajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā: yena yena hi maññanti tato taɱ hoti aññathā ti. So atammayataɱ yeva antaraɱ karitvā tāya catutthajjhānasamāpattiyā n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: Ahaɱ kho 'mhi ākāsānañcāyatanasamāpattiyā lābhī, ime pan' aññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino ti. So tāya ākāsānañcāyatanasamāpattiyā attān' ukkaɱseti paraɱ vambheti.

Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca, bhikkhave, iti paṭisañcikkhati: Ākāsānañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taɱ hoti aññathā ti. So atammayataɱ yeva antaraɱ karitvā tāya ākāsānañcāyatanasamāpattiyā n' ev' attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso ākāsānañcāyatanaɱ samatikkamā: Anantaɱ viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: Ahaɱ kho 'mhi viññāṇañcāyatanasamāpattiyā lābhī, ime pan' aññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino ti.

[page 044]

So tāya viññāṇañcāyatanasamāpattiyā attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Viññāṇañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā;

yena yena hi maññanti tato taɱ hoti annathā ti. So atammayataɱ yeva antaraɱ karitvā tāya viññāṇañcāyatanasamāpattiyā n' eva attān' ukkaɱseti na paraɱ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaɱ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: Ahaɱ kho 'mhi ākiñcaññāyatanasamāpattiyā labhī, ime pan' aññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino ti. So tāya ākiñcaññāyatanasamāpattiyā attān' ukkaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Ākiñcaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā;

yena yena hi maññanti tato taɱ hoti aññathā ti. So atammayataɱ yeva antaraɱ karitvā tāya ākiñcaññāyatanasamāpattiyā n' eva attān' ukkaɱseti na paraɱ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraɱ, bhikkhave, asappuriso ākiñcaññāyatanaɱ samatikkamā nevasaññānāsaññāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: Ahaɱ kho 'mhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime pan' aññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino ti. so tāya nevasaññānāsaññāyatanasamāpattiyā attān' ukaɱseti paraɱ vambheti. Ayam pi, bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Nevasaññānāsaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taɱ hoti aññathā ti. So atammayataɱ yeva antaraɱ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā n' eva attān' ukkaɱseti na paraɱ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

[page 045]

Puna ca paraɱ, bhikkhave; sappuriso sabbaso nevasaññānāsaññāyatanaɱ samatikkamā saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā pari-k-khayāpenti. Ayam pi, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

SAPPURISASUTTAṂ TATIYAṂ.

 


 

CXIV. Sevitabba-Asevitabba Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthi yaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Sevitabbāsevitabbaɱ vo, bhikkhave, dhammapariyāyaɱ desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evam bhante ti kho te bhikkhū Bhagavato paccassosum. Bhagavā etad avoca:

Kāyasamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbaɱ pi, tañ ca aññamaññaɱ kāyasamācāraɱ; vacīsamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ vacīsamācāraɱ; manosamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ manosamācāraɱ; cittuppādaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ cittuppādaɱ.

[page 046]

Saññāpaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ saññāpaṭilābhaɱ. Diṭṭhipaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ diṭṭhipaṭilābhaɱ.

Attabhāvapaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ attabhāvapaṭilābhan ti.

Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca: Imassa kho ahaɱ, bhante, Bhagavatā saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi:--

"Kāyasamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ kāyasamācāran ti" — iti kho pan' etaɱ vuttaɱ Bhagavatā.

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpam, bhante, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo.

Yathārūpañ ca kho, bhante, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.

Kathaɱrūpaɱ, bhante, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyi kho pana hoti; yan taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā, taɱ adinnaɱ theyyasaɱkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaɱ āpajjitā hoti. Evarūpaɱ, bhante, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.

[page 047]

Kathaɱrūpaɱ, bhante, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti; yan taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā taɱ adinnaɱ theyyasaɱkhātaɱ na ādātā hoti. Kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaɱ na āpajjitā hoti. Evarūpaɱ, bhante, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Kāyasamācāraɱ, {p' ahaɱ}, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ kāyasamācāran ti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Vacīsamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ vacīsamācāran ti" iti kho pan' etaɱ vuttaɱ Bhagavatā.

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo.

Yathārūpañ ca kho, bhante, vacīsamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo vacīsamācāro sevitabbo.

Kathaɱrūpaɱ, bhante, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante ekacco musāvādī hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho:

[page 048]

Evam bho purisa yaɱ jānāsi taɱ vadehīti. So ajānaɱ vā āha Jānāmīti, jānaɱ vā āha Na jānāmīti; apassaɱ vā āha Passāmīti, passaɱ vā āha Na passāmīti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaɱ bhedāya, amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya, iti samaggānaɱ vā bhettā bhinnānaɱ vā anuppādātā vaggārāmo vaggarato vagganandī vaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusavāco kho pana hoti; yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaɱvattanikā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, aniddhānavatiɱ vācaɱ bhāsitā akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ. — evarūpaɱ, bhante, vacīsamācāraɱ sevato akusalā dhammā abhivaddhanti kusalā dhammā parihāyanti.

Kathaɱrūpaɱ, bhante, vacīsamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco musāvādam pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa, yañ jānāsi taɱ vadehīti;

so ajānaɱ vā āha Na jānāmīti, jānaɱ vā āha Na jānāmīti, apassaɱ vā āha Na passāmīti, passaɱ vā āha Passāmīti;

[page 049]

iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya; iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācam bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaɱgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācam bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti; kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. Evarūpaɱ. bhante, vacīsamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Vacīsamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' tañ c' aññamaññaɱ vacīsamācāran ti," iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Manosamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaɱ manosamācāran ti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manosamācāro na sevitabbo. Yathārūpañ ca kho, bhante, manosamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo.

Kathaɱrūpaɱ, bhante, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhālū hoti; yan taɱ parassa paravittūpakaraṇaɱ taɱ abhijjhitā hoti: Aho vato yaɱ parassa taɱ mama assāti. Vyāpannacitto kho pana hoti paduṭṭhamanasaɱkappo:

[page 050]

Ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā ahesuɱ vā ti, I iti vā evarūpaɱ, bhante, manosamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaɱrūpaɱ, bhante, manosamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacca anabhijjhālū hoti, yan taɱ parassa paravittūpakaraṇaɱ, taɱ nābhijjhitā hoti: Aho vata yaɱ parassa taɱ mama assāti. Avyāpannacitto kho pana hoti appaduṭṭhamanasaɱkappo: Ime sattā averā avyāpajjhā anīghā sukhī attānaɱ pariharantūti.

Evarūpaɱ, bhante, manosamacāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Manosamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaɱ manosamācāran ti," iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Cittuppādaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ cittuppādan ti" — iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. Yathārūpañ ca kho, bhante, cittuppādaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

Kathaɱrūpaɱ, bhante, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti?

Idha, bhante, ekacco abhijjhālū hoti abhijjhāsahagatena cetasā viharati, vyāpādavā hoti vyāpādasahagatena cetasā viharati, vihesāvā hoti vihesāsahagatena cetasā viharati.

Evarūpaɱ, bhante, cittuppādaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaɱrūpaɱ, bhante, cittuppādaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti?

[page 051]

Idha bhante ekacco anabhijjhālū hoti anabhijjhāsahagatena cetasā viharati, avyāpādavā hoti avyāpādasahagatena cetasā viharati, avihesāvā hoti avihesāsahagatena cetasā viharati. Evarūpaɱ, bhante, cittuppādaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Cittuppādaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaɱ cittuppādan ti" — iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Saññāpaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaɱ saññāpaṭilābhan ti" — iti kho pan' etaɱ vuttaɱ Bhagavatā.

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo.

Yathārupañ ca kho, bhante, saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo. Kathaɱrūpaɱ, bhante, saññā paṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhalū hoti abhijjhāsahagatāya saññāya viharati, vyapādavā hoti vyāpādasahagatāya saññāya viharati, vihesāvā hoti vihesāsahagatāya saññāya viharati. Evarūpaɱ, bhante, saññāpaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaɱrūpaɱ, bhante, saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti?

Idha, bhante, ekacco anabhijjhālū hoti anabhijjhāsahagatāya saññāya viharati, avyāpādavā hoti avyāpādasahagatāya saññāya viharati, avihesāvā hoti avihesāsahagatāya saññāya viharati. Evarūpaɱ, bhante, saññāpaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Saññāpaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaɱ saññāpaṭilābhan ti" — iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

[page 052]

"Diṭṭhipaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ diṭṭhipaṭilābhan ti" iti kho pan' etaɱ vuttaɱ Bhagavatā.

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo diṭṭhipaṭilābho na sevitabbo.

Yathārūpañ ca kho, bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo diṭṭhipaṭilābho sevitabbo. Kathaɱrūpaɱ, bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco evaɱdiṭṭhiko hoti: Na 'tthi dinnaɱ na 'tthi yiṭṭhaɱ, na 'tthi hutam na 'tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, na 'tthi ayaɱ loko na 'tthi paro loko, na 'tthi mātā na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Evarūpaɱ, bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaɱrūpaɱ, bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco evaɱdiṭṭhiko hoti: Atthi dinnaɱ atthi yiṭṭhaɱ, atthi hutaɱ atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipako, atthi ayaɱ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Evarūpaɱ, bhante, diṭṭhipaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

Diṭṭhipaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ diṭṭhipaṭilābhan ti iti yan taɱ vuttaɱ bhagavatā idam etaɱ paṭicca vuttaɱ.

Attabhāvapaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ attabhāvapatilābhan ti iti kho pan' etaɱ vuttaɱ Bhagavatā.

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, attabhāvapaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti,

[page 053]

evarūpo attabhāvapaṭilābho na sevitabbo. Yathārupañ ca kho, bhante,attabhāvapaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo Kathaɱrūpaɱ, bhante, attabhāvapaṭilābhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti?

Savyāpājjhaɱ, bhante, attabhāvapaṭilābhaɱ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaɱrūpaɱ, bhante, attabhāvapaṭilābhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Avyāpajjhaɱ, bhante, attabhāvapaṭilābhaɱ abhinibbattayato parintiṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Attabhāvapaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ attabhāvapaṭilābhan ti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

Imassa kho ahaɱ, bhante, Bhagavatā saɱkhittena bhāsitassa vittārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu, Sāriputta; sādhu kho tvaɱ, Sāriputta, imassa mayā saɱkhittena bhāsitassa vittārena atthaɱ avibhattassa evaɱ vittārena atthaɱ ājānāsi.

"Kāyasamācāraɱ p' ahaɱ, bhikkhave,duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ kāyasamācāran ti" iti kho pan' etam vuttaɱ mayā. Kiñ c' etam paṭicca vuttaɱ? Yathārūpaɱ, Sāriputta, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo.

Yathārūpañ ca kho, Sāriputta, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.

[page 054]

Kathaɱrūpaɱ, Sāriputta, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti?

Idha, Sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti; yan taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā, taɱ adinnaɱ theyyasaɱkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti; yā tā māturakkhitā piturakkhitā bhāturakkhita bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaɱ āpajjitā hoti. Evarūpaɱ, Sāriputta, kāyasamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaɱrūpaɱ, Sāriputta, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, Sāriputta, ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti; yan taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā, taɱ adinnaɱ theyyasaɱkhātam na ādātā hoti. Kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti; yā tā māturakkhitā piturākkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpasu cārittaɱ na āpajjitā hoti. Evarūpaɱ, Sāriputta, kāyasamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. "Kāyasamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ kāyasamācāran ti" iti yan taɱ vuttaɱ mayā idam etaɱ paṭicca vuttaɱ.

"Vacīsamācāraɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ vacīsamācāran ti" iti kho pan' etaɱ vuttaɱ mayā.

[page 055]

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, Sāriputta, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. Yathārūpañ ca kho, Sāriputta, vacīsamācāraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. Kathaɱrūpaɱ, Sāriputta, vacīsamācāraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, Sāriputta, ekacco musāvādī hoti sabhāgato vā ... (&c. as above page 47, last line, to page 53 line 15) ... "Attabhāvapaṭilābhaɱ p' ahaɱ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaɱ attabhāvapaṭilābhan ti" iti yan taɱ vuttaɱ mayā idaɱ etaɱ paṭicca vuttaɱ.

Imassa kho, Sāriputta, mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo.

Cakkhuviññeyyaɱ rūpaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; sotaviññeyyaɱ saddaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; ghānaviññeyyaɱ gandhaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi;

jivhāviññeyyaɱ rasaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; kāyaviññeyyaɱ phoṭṭhabbaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; manoviññeyyaɱ dhammaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti.

Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca: Imassa kho ahaɱ, bhante, Bhagavatā saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānami:--

"Cakkhuviññeyyaɱ rūpaɱ p' ahaɱ, Sāriputta, duvi-

[page 056]

dhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ?

Yathārūpaɱ, bhante, cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaɱ cakkhuviññeyyaɱ rūpaɱ na sevitabbaɱ. Yathārūpañ ca kho, bhante, cakkhuviññeyyaɱ rūpaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaɱ cakkhuviññeyyaɱ rūpaɱ sevitabbaɱ. "Cakkhuviññeyyaɱ rūpaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Sotaviññeyyaɱ saddaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttam Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, sotaviññeyyaɱ saddaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo sotaviññeyyo saddo na sevitabbo. Yathārūpañ ca kho, bhante, sotaviññeyaɱ saddhiɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo." Sotaviññeyyaɱ saddaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Ghānaviññeyyaɱ gandhaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ?

Yathārūpaɱ, bhante, ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo ghānaviññeyyo gandho na sevitabbo.

[page 057]

Yathārūpañ ca kho, bhante, ghānaviññeyyaɱ gandhaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

evarūpo ghānaviññeyyo gandho sevitabbo. "Ghānaviññeyyaɱ gandhaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

Jivhāviññeyyaɱ rasaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, jivhāviñeyyaɱ rasaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañ ca kho, bhante, jivhāviññeyyaɱ rasaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo jivhāviññeyyo raso sevitabbo. "Jivhāviññeyyaɱ rasaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Kāyaviññeyyaɱ phoṭṭhabbaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ?

Yathārūpaɱ, bhante, kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo. Yathārūpañ ca kho, bhante, kāyaviññeyyaɱ phoṭṭhabbaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. "Kāyaviññeyyaɱ phoṭṭhabbaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

Mavoviññeyyaɱ dhammaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ?

Yathārūpaɱ, bhante, manoviññeyyaɱ dhammaɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo.

[page 058]

Yathārūpañ ca kho, bhante, manoviññeyyaɱ dhammaɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo. "Manoviññeyyaɱ dhammaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

Imassa kho ahaɱ, bhante, Bhagavatā saɱkhittena bhāsitassa vittārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu, Sāriputta; sādhu kho tvaɱ, Sāriputta, imassa mayā saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāsi.

"Cakkhuviññeyyaɱ rūpaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan etaɱ vuttaɱ mayā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ ... (&c. as above) ... "Manoviññeyyaɱ dhammaɱ {p' ahaɱ}, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ mayā idam etaɱ paṭicca vuttaɱ.

Imassa kho, Sāriputta, mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo.

Cīvaraɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; piṇḍapātaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; senāsanaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; gāmaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nigamaɱ p' ahaɱ.

Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nagaraɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; janapadaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; puggalaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti.

[page 059]

Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad avoca: Imassa kho ahaɱ, bhante, Bhagavatā saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ajānāmi:--

"Cīvaraɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ Bhagavatā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, bhante, cīvaraɱ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaɱ cīvaraɱ na sevitabbaɱ. Yathārūpañ ca kho, bhante, cīvaraɱ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaɱ cīvaraɱ sevitabbaɱ. "Cīvaraɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taɱ vuttaɱ Bhagavatā idam etaɱ paṭicca vuttaɱ.

"Piṇḍapātaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi ... etaɱ paṭicca vuttaɱ.

"Senāsanaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi ... etaɱ paṭicca vuttaɱ.

"Gāmaɱ p' ahaɱ, Sāriputta, ... etaɱ paṭicca vuttaɱ.

"Nigamaɱ p' ahaɱ, Sāriputta, ... etaɱ paṭicca vuttaɱ.

"Nagaraɱ p' ahaɱ, Sāriputta, ... etaɱ paṭicca vuttaɱ.

"Janapadaɱ p' ahaɱ, Sāriputta, ... etaɱ paṭicca vuttaɱ.

"Puggalaɱ p' ahaɱ, Sāriputta, ... etaɱ paṭicca vuttaɱ."

Imassa kho ahaɱ, bhante, Bhagavatā, saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmīti.

Sādhu sādhu, Sāriputta; sādhu kho tvaɱ, Sāriputta, imassa mayā saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāsi.

"Cīvaraɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etam vuttaɱ mayā.

[page 060]

Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpaɱ, Sāriputta, cīvaraɱ sevato akusalā dhammā abhivaḍḍhanti ... idam etaɱ paṭicca vuttaɱ.

"Piṇḍapātaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbaɱ asevitabbam pīti" iti kho pan' etaɱ vuttaɱ mayā. Kiñ c' etaɱ paṭicca vuttaɱ? ... idam etaɱ paṭicca vuttaɱ.

Senāsanaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbaɱ asevitabbam pīti — pe — evarūpaɱ senāsanaɱ na sevitabbaɱ — pe — evarūpaɱ senāsanaɱ sevitabbaɱ -pe — evarūpo gāmo na sevitabbo — pe — evarūpo gāmo sevitabbo — pe — evarūpaɱ nagaraɱ na sevitabbaɱ --pe-evarūpaɱ nagaraɱ sevitabbaɱ — pe — evarūpo janapado na sevitabbo — pe — evarūpo janapado sevitabbo —pe—. "Puggalaɱ p' ahaɱ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaɱ vuttaɱ mayā. Kiñ c' etaɱ paṭicca vuttaɱ? Yathārūpam, Sāriputta, ... idam etaɱ paṭicca vuttaɱ.

Imassa kho, Sāriputta, mayā saɱkhittena bhāsitassa evaɱ vitthārena attho daṭṭhabbo.

Sabbe pi ce, Sāriputta, khattiyā imassa mayā saɱkhittena bhāsitassa evaɱ vittārena atthaɱ ājāneyyuɱ, sabbesānaɱ p' assa khattiyānaɱ dīgharattaɱ hitāya sukhāya. Sabbe pi ce, Sāriputta, brāhmaṇā — pe — vessā — pe — sabbe pi ce, Sāriputta, suddā imassa maya saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyyuɱ, sabbesānaɱ p' assā suddānaɱ dīgharattaɱ hitāya sukhāya.

Sadevako ce pi, Sāriputta, loko samārako sabbrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saɱkhittena bhāsitassa evaɱ vitthārena atthaɱ ājāneyyuɱ, sadevakassa lokassa samārakassa sabbrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāyāti.

[page 061]

Idaɱ avoca Bhabavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaɱ abhinandīti.

SEVITABBA-ASEVITABBASUTTAṂ CATUTTHAṂ.

 


 

CXV. Bahu-Dhātuka Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhabavā etad avoca:--

Yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggimukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātapānāni, — evam eva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato; ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato; ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; sa-upaddavo bālo, anupaddavo paṇḍito; sa-upasaggo bālo, anupasaggo paṇḍito. Na 'tthi, bhikkhave, paṇḍitato bhayaɱ, na 'tthi paṇḍitato upaddavo, na 'tthi paṇḍitato upasaggo. Tasmātiha, bhikkhave,paṇḍitā bhavissāma vīmaɱsakā ti; evaɱ hi vo, bhikkhave,sikkhitabban ti.

[page 062]

Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca: — Kittāvatā nu kho, bhante, paṇḍito bhikkhu vīmaɱsako ti alaɱ vacanāyāti?

Yato kho, Ānanda, bhikkhu, dhātukusalo ca hoti āyatanakusalo ca hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, Ānanda, paṇḍito bhikkhu vīmaɱsako ti alaɱ vacanāyāti.

Kittāvatā pana, bhante, bhikkhu dhātukusalo ti alaɱ vacanāyāti?

Aṭṭhārasa kho imā, Ānanda, dhātuyo:-- Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātūti. Imā kho, Ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti?

Siyā, Ānanda. Cha-y-imā, Ānanda, dhātuyo: Paṭhavīdhātu, āpodhātu, vāyodhātu, tejodhātu, ākāsadhātu, viññāṇadhātu. Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti?

Siyā, Ānanda. Cha-y-imā, Ānanda, dhātuyo: Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekhādhātu, avijjādhātu. Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti?

Siyā, Ānanda. Cha-y-imā, Ānanda, dhātuyo: Kāmadhātu, nekkhammadhātu, vyāpādadhātu, avyāpādadhātu,

[page 063]

vihesādhātu, avihesādhātu. Imā kho, Ānanda, dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti?

Siyā, Ānanda. Tisso imā, Ānanda, dhātuyo: Kāmadhātu, rūpadhātu, arūpadhātu. Imā kho, Ānanda, tisso dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Siyā pana, bhante, añño pariyāyo yathā dhātukusalo bhikkhūti alaɱ vacanāyāti?

Siyā, Ānanda. Dve imā, Ānanda, dhātuyo: Saɱkhatā ca dhātu asaɱkhatā ca dhātu. Imā kho, Ānanda, dve dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaɱ vacanāyāti.

Kittāvatā pana, bhante, āyatanakusalo bhikkhūti alaɱ vacanāyāti?

Cha kho pan' imāni, Ānanda, ajjhattikabāhirāni āyatanāni: Cakkhuñ c' eva rūpañ ca, sotañ ca saddo ca, ghānañ ca gandho ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbo ca, mano ca dhammā ca. Imāni kho, Ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati, ettāvatā kho, Ānanda, āyatanakusalo bhikkhūti alaɱ vacanāyāti.

Kittāvatā pana, bhante, paṭiccasamuppādakusalo bhikkhūti alaɱ vacanāyāti?

Idh', Ānanda, bhikkhu evaɱ jānāti. Imasmiɱ sati, idaɱ hoti; imass' uppādā idaɱ uppajjati: imasmiɱ asati, idaɱ na hoti; imassa nirodhā idaɱ nirujjhati;-- yadidaɱ avijjāpaccayā saɱkhārā, saɱkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo,

[page 064]

bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā {sambhavanti}. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti — avijjāya tveva asesavirāganirodhā saɱkhāranirodho, saɱkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evam etassa kevalassa dukkhakkhandhassa nirodho hoti. Ettāvatā kho, Ānanda, paṭiccasamuppādakusalo bhikkhūti alaɱ vacanāyāti.

Kittāvatā pana, bhante, ṭhānāṭṭhānakusalo bhikkhūti alaɱ vacanāyāti?

Idh', Ānanda, bhikkhu: Aṭṭhānam etaɱ anavakāso yaɱ diṭṭhisampanno puggalo kiñci saɱkhāraɱ niccato upagaccheyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti: Ṭhānañ ca kho etaɱ vijjati yaɱ puthujjano kiñci saɱkhāraɱ niccato upagaccheyya, ṭhānam etaɱ vijjatīti pajānāti: Aṭṭhānaɱ etaɱ anavakāso yaɱ diṭṭhisampanno puggalo kiñci saɱkhāraɱ sukhato upagaccheyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puthujjano kiñci saɱkhāraɱ sukhato upagaccheyya, ṭhānaɱ etam vijjatīti pajānāti; Aṭṭhānaɱ etaɱ anavakāso yaɱ diṭṭhisampanno puggalo kiñci dhammaɱ attato upagaccheyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puthujjano kiñci dhammaɱ attato upagaccheyya ṭhānaɱ etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ diṭṭhisampanno puggalo mātaraɱ jīvitā voropeyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puthujjano mātaraɱ jīvitā voropeyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ diṭṭhisampanno puggalo pitaraɱ jīvitā voropeyya

[page 065]

— pe -arahantaɱ jīvitā voropeyya —pe—; Aṭṭhānam etaɱ anavakāso yaɱ diṭṭhisampanno puggalo duṭṭhacitto Tathāgatassa lohitaɱ uppādeyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puthujjano duṭṭhacitto Tathāgatassa lohitaɱ uppādeyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ diṭṭhisampanno puggalo saɱghaɱ bhindeyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Thānañ ca kho etaɱ vijjati yaɱ puthujjano saɱghaɱ bhindeyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ diṭṭhisampanno puggalo aññaɱ Satthāraɱ uddiseyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Thānañ ca kho etaɱ vijjati yaɱ puthujjano aññaɱ Satthāraɱ uddiseyya, thānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ ekissā lokadhātuyā dve arahanto Sammāsambuddhā apubbaɱ acarimaɱ uppajjeyyuɱ, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ, ca kho etaɱ vijjati yaɱ ekissā lokadhātuyā eko arahaɱ Sammāsambuddho uppajjeyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ ekissā lokadhātuyā dve rājāno cakkavattino apubbaɱ acarimaɱ uppajjeyyuɱ, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ ekissā lokadhātuyā eko rājā cakkavatī uppajjeyya, ṭhānam etaɱ vijjantīti pajānāti; Aṭṭhānam etaɱ anavakāso yam itthi arahaɱ assa Sammāsambuddho, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puriso arahaɱ assa Sammāsambuddho, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānām etaɱ anavakāso yaɱ itthi rājā assa cakkavattī, n' etaɱ ṭhānaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puriso rājā assa cakkavattī, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ itthi Sakkattaɱ kareyya,

[page 066]

n' taɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puriso Sakkattaɱ kareyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ itthi Mārattaɱ kareyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puriso Mārattaɱ kareyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ itthi Brahmattaɱ kareyya, n' etaɱ ṭhānaɱ vijjatīti, pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ puriso Brahmattaɱ kareyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ vacīduccaritassa — pe — yaɱ manoduccaritassa iṭṭho kanto manāpo vipāko nibatteyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānāñ ca kho etaɱ vijjati yaɱ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānām etaɱ anavakāso yaɱ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānāñ ca kho etaɱ vijjati yaɱ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ vacīsucaritassa — pe — yaɱ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānāñ ca kho etaɱ vijjati yaɱ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etam vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggam lokaɱ uppajjeyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatim vinipātaɱ nirayaɱ uppajjeyya,

[page 067]

ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ vacīduccaritasamaṅgī — pe — yaɱ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yam manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, n' etaɱ ṭhānaɱ vijjatīti pajānāti; Thānañ ca kho etaɱ vijjati yaɱ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, ṭhānam etaɱ vijjatīti pajānāti; Aṭṭhānam etaɱ anavakāso yaɱ vacīsucaritasamaṅgī — pe — yaɱ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjeyya, n' etaɱ {ṭhānaɱ} vijjatīti pajānāti; Ṭhānañ ca kho etaɱ vijjati yaɱ manosucaritasamaṅgī tannidāna tappaccayā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjeyya, ṭhānam etaɱ vijjatīti pajānāti. — Ettāvatā kho, Ānanda, ṭhānāṭṭhānakusalo bhikkhūti alaɱ vacanāyāti.

Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca: Acchariyaɱ, bhante; abbhuttaɱ, bhante. Konāmo ayaɱ, bhante, dhammapariyāyo ti?

Tasmātiha tvaɱ, Ānanda, imaɱ dhammapariyāyaɱ Bahudhātuko ti pi naɱ dhārehi, Catuparivaṭṭo ti pi naɱ dhārehi, Dhammādāso ti pi naɱ dhārehi, Amatadundubhīti pi naɱ dhārehi, Anuttaro Saɱgāmavijayo ti pi naɱ dhārehīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

BAHUDHĀTUKASUTTAṂ PAÑCAMAṂ.

[page 068]

 


 

CXVI. Isigili Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Isigilismiɱ pabbate. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Passatha no tumhe, bhikkhave, etaɱ Vebhāraɱ pabbatan ti?

Evaɱ, bhante.

Etassa pi kho, bhikkhave, Vebhārassa pabbatassa aññā va samaññā ahosi aññā paññatti. Passatha no tumhe, bhikkhave, etaɱ Paṇḍavaɱ pabbatan ti?

Evaɱ, bhante.

Etassa pi kho, bhikkhave, Paṇḍavassa pabbatassa aññā va samaññā ahosi añña paññatti. Passatha no tumhe, bhikkhave, etaɱ Vepullaɱ pabbatan ti?

Evaɱ, bhante,

Etassa pi kho, bhikkhave, Vepullassa pabbatassa aññā va samaññā ahosi aññā paññatti. Passatha no tumhe, bhikkhave, etaɱ Gijjhakūṭaɱ pabbatan ti?

Evaɱ, bhante.

Etassa pi kho, bhikkhave, Gijjhakūṭassa pabbatassa aññā va samaññā ahosi aññā paññatti. Passatha no tumhe, bhikkhave, imaɱ Isigiliɱ pabbatan ti?

Evaɱ, bhante.

Imassa kho, bhikkhave, Isigilissa pabbatassa esā va samaññā ahosi esā paññatti.

Bhūtapubbaɱ, bhikkhave, pañca Paccekabuddhasatāni imasmiɱ Isigilismiɱ pabbate ciranivāsino ahesuɱ. Te imaɱ pabbataɱ pavisantā dissanti paviṭṭhā na dissanti.

Tam enaɱ manussā disvā eva, āhaɱsu: Ayaɱ pabbato ime isī gilatīti Isigili Isigili tveva samaññā udapādi. Ācikkhissāmi, bhikkhave, Paccekabuddhānaɱ nāmāni; kittayissāmi, bhikkhave, Paccekabuddhānaɱ nāmāni; desissāmi, bhikkhave,

[page 069]

Paccekabuddhānaɱ nāmāni. Taɱ suṇātha, sādhukaɱ manasikarotha; bhāsissāmīti.

Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:--

Ariṭṭho nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ pabbate ciranivāsī ahosi; Upariṭṭho nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Tagarasikhī nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Yasassī nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Sudassano nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Piyadassī nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Gandhāro nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Piṇḍolo nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Upāsabho nāmā, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Nītho nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Tatho nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi; Sutavā nāma, bhikkhave, paccekabuddho inasmiɱ Isigilismiɱ ciranivāsī ahosi; Bhāvitatto nāma, bhikkhave, paccekabuddho imasmiɱ Isigilismiɱ ciranivāsī ahosi.

Ye sattasārā anighā nirāsā paccekam ev' ajjhagamuɱ subodhiɱ,
Tesaɱ visallānaɱ naruttamānaɱ nāmāni me kittayato suṇātha.
Ariṭṭho Upariṭṭho Taggarasikhī Yasassī Sudassano Piyadassī ca buddho Gandhāro Piṇḍolo Upāsabho ca Nītho Tatho Sutavā Bhāvitatto

[page 070]

Sumbho Subho Methulo Aṭṭhamo ca Athassumegho Anigho Sudāṭho
Paccekabuddhā bhavanettikhīṇā Hiṅgū ca Hiṅgo ca mahānubhāvā
Dve Jālino munino Aṭṭhako ca atha Kosalo buddho atho Subāhu
Upanemi so Nemi so Santacitto sacco tatho virajo paṇḍito ca
Kāḷūpakāḷā Vijito Jito ca Aṅgo ca Paṅgo ca Gutijjito ca.
Passī jahī upadhiɱ dukkhamūlaɱ Aparājito Mārabalaɱ ajesi.
Satthā Pavattā Sarabhaṅgo Lomahaɱso Uccaṅgamāyo Asito Ānāsavo
Manomayo mānacchido ca Bandhumā Tadādhimutto vimalo ca Ketumā
Ketuɱbarāgo ca Mātaṅgo Ariyo ath' Accuto Accutagāma-Byāmako
Sumaṅgalo Dabbilo Supatiṭṭhito Asayho Khemābhirato ca Sorato
Durannayo Saɱgho atho pi Ujjayo aparo munī Sayho anomanikkamo
Ānanda-Nando Upanando dvādasa Bhāradvājā antimadehadhārī
Bodhi-Mahānāmo atho pi uttaro kesī sikhī sundaro Bhāradvājo
Tissūpatissā bhavabandhanacchidā Upasīdarī taṇhacchido ca Sīdarī
Buddho ahu Maṅgalo vītarāgo Usabh' acchidā jāliniɱ dukkhamūlaɱ
Santaɱ padaɱ ajjhagam' Upaṇīto Uposatho Sundaro Saccanāmo
Jeto Jayanto Padumo Uppalo ca Padumuttaro Rakkhito Pabbato ca

[page 071]

Mānatthaddho Sobhito Vītarāgo Kaṇho ca Buddho suvimuttacitto.
Ete ca aññe ca mahānubhāvā paccekabuddhā bhavanettikhīṇā.
Te sabbasaṅgātigate mahesī parinibbute vandatha appameyye ti.

ISIGILISUTTAṂ CHATTHAṂ.

 


 

CXVII. Mahā Cattārīsaka Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Ariyaɱ vo, bhikkhave, sammāsamādhiɱ desissāmi saupanisaɱ saparikkhāraɱ. Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissamīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

Katamo ca, bhikkhave, ariyo sammāsamādhi sa-upaniso saparikkhāro? Seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati. Yā kho, bhikkhave, imehi sattaṅgehi cittassa ekaggatā parikkhatā, ayaɱ vuccati, bhikkhave, ariyo sammāsamādhi sa-upaniso iti pi, saparikkhāro iti pi.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchādiṭṭhiɱ: Micchāditthīti pajānāti, sammādiṭṭhiɱ: Sammādiṭṭhīti pajānāti. Sā 'ssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchādiṭṭhi? Na 'tthi dinnaɱ, na 'tthi yiṭṭhaɱ, na 'tthi hutaɱ, na ' tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, na 'tthi ayaɱ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ sayaɱ abhiññā sacchikatvā pavedentīti;

[page 072]

ayaɱ, bhikkhave, micchādiṭṭhi.

Katamā ca, bhikkhave, sammādiṭṭhi? Sammādiṭṭhiɱ p' ahaɱ, bhikkhave, dvayaɱ vadāmi. Atthi, bhikkhave sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā; atthi, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiya upadhivepakkā? Atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaɱ parañ ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti; ayaɱ, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā.

Katamā ca, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā?

Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaɱ bhāvayato paññā paññindriyaɱ paññābalaɱ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgā, — ayaɱ, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. Yo micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya, sāssa hoti sammāvāyāmo. So sato micchādiṭṭhiɱ pajahati, sato sammādiṭṭhiɱ upasampajja viharati; sāssa hoti sammāsati. Itissime tayo dhammā sammādiṭṭhiɱ anuparidhāvanti anuparivattanti, seyyathīdaɱ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchāsaɱkappaɱ: Micchāsaɱkappo ti pajānāti, sammāsaɱkappaɱ: Sammāsaɱkappo ti pajānāti — sā 'ssa hoti sammādiṭṭhi.

[page 073]

Katamo ca, bhikkhave, micchāsaɱkappo?

Kāmasaɱkappo, vyāpādasaɱkappo, vihiɱsāsaɱkappo, ayaɱ, bhikkhave, micchāsaɱkappo. Katamo ca, bhikkhave, sammāsaɱkappo? Sammāsaɱkappaɱ p' ahaɱ, bhikkhave, dvayaɱ vadāmi. Atthi, bhikkhave, sammāsaɱkappo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaɱkappo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca, bhikkhave,sammāsaɱkappo sāsavo puññābhāgiyo upadhivepakko? Nekkhammasaɱkappo, avyāpādasaɱkappo avihiɱsāsaɱkappo, — ayaɱ, bhikkhave sammāsaɱkappo sāsavo puññābhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammāsaɱkappo ariyo anāsavo lokuttaro maggaṅgo? Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaɱ bhāvayato takko vitakko saɱkappo appanāvyappanā cetaso abhiniropanā vācāsaɱkhāro, ayaɱ, bhikkhave, sammāsaɱkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaɱkappassa pahānāya vāyamati sammāsaɱkapassa upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchāsaɱkappaɱ pajahati, sato sammāsaɱkappaɱ upassampajja viharati. sā 'ssa hoti sammāsati. Itissime tayo dhammā sammāsaɱkappaɱ anuparidhāvanti anuparivattanti, seyyathīdaɱ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra, bhikkhave,sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchāvācaɱ: Micchāvācā ti pajānāti; sammāvācaɱ: Sammāvācā ti pajānāti; sā 'ssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchāvācā? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo;-- ayaɱ, bhikkhave, micchāvācā. Katamā ca, bhikkhave, sammāvācā? Sammāvācaɱ p' ahaɱ, bhikkhave, dvayaɱ vadāmi. Atthi, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkhā; atthi, bhikkhave,

[page 074]

sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, — ayaɱ, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā. Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaɱ bhāvayato catūhi pi vacīduccaritehi ārati virati paṭivirati veramaṇī, — ayaɱ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchāvācaɱ pajahati, sato sammāvācaɱ upasampajja viharati; sā 'ssa hoti sammāsati. Itissime tayo dhammā sammāvācaɱ anuparidhāvanti anuparivattanti, seyyathīdaɱ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchākammantaɱ: Micchākammanto ti pajānāti; sammākammantaɱ: Sammākammanto ti pajānāti; sā 'ssa hoti sammādiṭṭhi. Katamo ca, bhikkhave, micchākammanto?

Pāṇātipāto, adinnādānaɱ, kāmesu micchācāro, — ayaɱ, bhikkhave, micchākammanto. Katamo ca, bhikkhave, sammākammanto? Sammākammantaɱ p' ahaɱ, bhikkhave, dvayaɱ vadāmi. Atthi, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko? Atthi, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī; ayaɱ, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaɱ bhāvayato tīhi pi kāyaduccaritehi ārati virati paṭivirati veramaṇī; ayaɱ bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo.

[page 075]

So micchākammantassa pahānāya vāyamati sammākammantassa upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchākammantaɱ pajahati, sato sammākammantaɱ upasampajja viharati; sā 'ssa hoti sammāsati. Itissime tayo dhammā sammākammantaɱ anuparidhāvanti anuparivattanti, seyyathīdaɱ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchā-ājīvaɱ: Micchā-ājīvo ti pajānāti; sammā-ājīvaɱ: Sammā-ājīvo ti pajānāti; sā 'ssa hoti sammādiṭṭhi. Katamo ca, bhikkhave, micchā-ājīvo? Kuhanā lapanā nemittakatā nippesikatā lābhena lābhaɱ nijigiɱsanatā, — ayaɱ, bhikkhave, micchā-ājīvo. Katamo ca, bhikkhave, sammā-ājīvo?

Sammā-ājīvaɱ p' ahaɱ, bhikkhave, dvayaɱ vadāmi. Atthi, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko? Idha, bhikkhave, ariyasāvako micchā-ājīvaɱ pahāya sammā-ājīvena jīvikaɱ kappeti; ayaɱ, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaɱ bhāvayato micchā-ājīvā ārati virati paṭivirati veramaṇī; ayaɱ, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo.

So micchā-ājīvassa pahānāya vāyamati sammā-ājīvassa upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchā-ājīvaɱ pajahati, sato sammā-ājīvaɱ upasampajja viharati; sā 'ssa hoti sammāsati. Itissime tayo dhammā sammā-ājīvaɱ anuparidhāvanti anuparivattanti, seyyathīdaɱ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

[page 076]

Sammādiṭṭhissa, bhikkhave, sammāsaɱkappo pahoti; sammāsaɱkappassa sammāvācā pahoti; sammāvācassa sammākammanto pahoti; sammākammantassa sammā-ājīvo pahoti; sammā-ājīvassa sammāvāyāmo pahoti; sammāvāyāmassa sammāsati pahoti; sammāsatissa sammāsamādhi pahoti; sammāsamādhissa sammāñāṇaɱ pahoti; sammāñāṇassa sammāvimutti pahoti. Iti kho, bhikkhave, aṭṭhaṅgasamannāgato sekho paṭipado dasaṅgasamannāgato arahā hoti.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Sammādiṭṭhissa bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti.

Sammāsaɱkappassa, bhikkhave, micchāsaɱkappo nijjiṇṇo hoti; ye ca micchāsaɱkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti; sammāsaɱkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammākammantapaccayā aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammā-ājīvassa, bhikkhave, micchā-ājīvo nijjiṇṇo hoti; ye ca micchā-ājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti,

[page 077]

te c' assa nijjiṇṇā honti, sammā-ājīvapaccayā aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇā hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammāñāṇassa, bhikkhave, micchāñāṇaɱ nijjiṇṇaɱ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriɱ gacchanti. Iti, kho, bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā.

Mahācattārīsako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiɱ. Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā, imaɱ mahācattārīsakaɱ dhammapariyāyaɱ garahitabbaɱ paṭikkositabbaɱ maññeyya, tassa diṭṭhe va dhamme dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti. Sammādiṭṭhiñ ce bhavaɱ garahati, ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaɱsā. Sammāsaɱkappañ ce bhavaɱ garahati,

[page 078]

ye ca micchāsaɱkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaɱsā. Sammāvācañ ce bhavaɱ garahati, ye cā ... pāsaɱsā. Sammākammantañ ce ... pāsaɱsā.

Sammā-ājīvañ ce ... pāsaɱsā. Sammāvāyāmañ ce ... pāsaɱsā. Sammāsatiñ ce ... pāsaɱsā. Sammāsamādhiñ ce ... pāsaɱsā. Sammāñāṇañ ce ... pāsaɱsā. Sammāvimuttiñ ce bhavaɱ garahati, ye ca micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaɱsā. Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaɱ mahācattārīsakaɱ dhammapariyāyaɱ garahitabbaɱ paṭikkositabbaɱ maññeyya, tassa diṭṭhe va dhamme ime dasa sahadhammikā vādānuvādā gārayhaɱ ṭhānaɱ āgacchanti. Ye pi te, bhikkhave, ahesuɱ Okkalā Vassa-Bhaññā ahetuvādā akiriyavādā natthikavādā, te pi mahācattārīsakaɱ dhammapariyāyaɱ na garahitabbaɱ na paṭikkositabbaɱ maññeyyuɱ. Taɱ kissa hetu? Nindābyārosa-upārambhabhayā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

MAHĀCATTĀR§SAKASUTTAṂ SATTAMAṂ.

 


 

CXVIII. Ānāpāna-Sati Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ, — āyasmatā ca Sāriputtena, āyasmatā ca Mahā-Moggallānena, āyasmatā ca Mahā-Kassapena, āyasmatā ca Mahā-Kaccāyanena, āyasmatā ca Mahā-Koṭṭhitena, āyasmatā ca MahāKappinena, āyasmatā ca Mahā-Cundena, āyasmatā ca Anuruddhena,

[page 079]

āyasmatā ca Revatena, āyasmatā ca Ānandena, — aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ. Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiɱsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsam pi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā annusāsiyamānā uḷāraɱ pubbenāparaɱ visesaɱ jānanti. Tena kho pana samayena Bhagavā tadahu 'posathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaɱghaparivuto abbhokāse nisinno hoti.

Atha kho Bhagavā tuṇhībhūtaɱ tuṇhībhūtaɱ bhikkhusaɱghaɱ anuviloketvā bhikkhū āmantesi: Āraddho 'smi, bhikkhave, imāya paṭipadāya, āraddhacitto 'smi, bhikkhave, imāya paṭipadāya. Tasmātiha, bhikkhave, bhiyyosomattāya viriyaɱ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, idh' evāhaɱ Sāvatthiyaɱ Komudiɱ cātumāsiniɱ āgamissāmīti. Assosuɱ kho jānapadā bhikkhū: Bhagavā kira tatth' eva Sāvatthiyaɱ Komudiɱ cātumāsiniɱ āgamissatīti. Te ca jānapadā bhikkhū Sāvatthiɱ osaranti Bhagavantaɱ dassanāya. Te ca therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti; appekacce therā bhikkhū tiɱsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārisam pi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraɱ pubbenāparaɱ visesaɱ jānanti.

[page 080]

Tena kho pana samayena Bhagavā tadahu 'posathe pannarase Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaɱghaparivuto abbhokāse nisinno hoti.

Atha kho Bhagavā tuṇhībhūtaɱ tuṇhībhūtaɱ bhikkhusaɱghaɱ anuviloketvā bhikkhū āmantesi: Apalāpā 'yaɱ, bhikkhave, parisā, nippalāpā 'yaɱ, bhikkhave, parisā, suddhā, sāre patiṭṭhitā. Tathārūpo ayaɱ, bhikkhave, bhikkhusaɱgho, tathārūpā 'yam, bhikkhave, parisā yathārūpā parisā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo: Anuttaraɱ puññakkhettaɱ lokassāti. Tathārūpo ayaɱ, bhikkhave, bhikkhusaɱgho tathārūpā 'yaɱ, bhikkhave, parisā yathārūpāya parisāya appaɱ dinnaɱ bahuɱ hoti bahuɱ dinnaɱ bahutaraɱ. Tathārūpo ayaɱ, bhikkhave bhikkhusaɱgho tathārūpā 'yaɱ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaɱ, bhikkhave, bhikkhusaɱgho tathārūpā 'yaɱ, bhikkhave, parisā, yathārūpaɱ parisaɱ alaɱ yojanagaṇanāni dassanāya gantuɱ puṭosenāpi. Tathārūpo ayaɱ, bhikkhave, bhikkhusaɱgho, tathārūpā 'yaɱ, bhikkhave, parisā. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā sammadaññā vimuttā; — evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakid eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissanti;--

[page 081]

evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā;-- evarūpā pi, bhikkhave,santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe catunnaɱ satipaṭṭhānānaɱ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe catunnaɱ sammappadhānānaɱ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe catunnaɱ iddhipādānaɱ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe.

Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe pañcannaɱ indriyānaɱ bhāvanānuyogam anuyuttā viharanti;-evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave,bhikkhū imasmiɱ bhikkhusaɱghe pañcannaɱ balānaɱ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe sattanaɱ bojjhaṅgānaɱ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave,{santi bhikkhū imasmiɱ bhikkhūsaɱgheṣanti bhikkhave,} bhikkhū imasmiɱ bhikkhusaɱghe ariyassa aṭṭhaṅgikassa maggassā bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, imasmiɱ bhikkhusaɱghe mettābhāvanānuyogam anuyuttā viharanti; — evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe.

[page 082]

Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe karuṇābhavanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe muditābhāvanānuyogam anuyuttā viharanti;-evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe upekhābhāvanānuyogam anuyuttā viharanti;-evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe asubhabhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe.

Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe aniccasaññābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiɱ bhikkhusaɱghe. Santi, bhikkhave, bhikkhū imasmiɱ bhikkhusaɱghe ānāpānasatibhāvanānuyogam anuyuttā viharanti. Ānāpānasati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā; ānāpānasati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti; cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti; satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiɱ paripūrenti. Kathaɱ bhāvitā ca, bhikkhave, ānāpānasati? Kathaɱ bahulīkatā? Kathaɱ mahapphalā hoti mahānisaɱsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upatthapetvā. So sato va assasati, sato passasati; dīghaɱ vā assasanto: Dīghaɱ passasāmīti pajānāti; dīghaɱ vā passasanto: Dīghaɱ passasāmīti pajānāti; rassaɱ vā assasanto: Rassaɱ assasāmīti pajānāti; rassaɱ vā passasanto: Rassaɱ passasāmīti-pajānāti; Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati; Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati; Passambhayaɱ kāyasaɱkhāraɱ assasissāmīti sikkhati; Passambhayaɱ kāyasaɱkhāraɱ passasissamīti sikkhati; Pītipaṭisaɱvedī assasissāmītī sikkhati; Pītipaṭisaɱvedī passasissāmīti sikkhati; Sukhapaṭisaɱvedī assasissāmīti sikkhati;

[page 083]

Sukhapaṭisaɱvedī passasissāmīti sikkhati; Cittasaɱkhārapaṭisaɱvedī assasissāmīti sikkhati; Cittasaɱkhārapaṭisaɱvedī passasissāmīti sikkhati; Passambhayaɱ cittasaɱkhāraɱ assasissāmīti sikkhati; Passambhayaɱ cittasaɱkhāraɱ passasissāmīti sikkhati; Cittapaṭisaɱvedī assasissāmīti sikkhati; Cittapaṭisaɱvedī passasissāmīti sikkhati; Abhippamodayaɱ cittaɱ assasissāmīti sikkhati; Abhippamodayaɱ cittaɱ passasissāmītī sikkhati; Samādahaɱ cittaɱ assasissāmīti sikkhati; Samādahaɱ cittaɱ passasissāmīti sikkhati; Vimocayaɱ cittaɱ assasissāmīti sikkhati; Vimocayaɱ cittaɱ passasissāmīti sikkhati; Aniccānupassī assasissāmīti sikkhati; Aniccānupassī passasissāmīti sikkhati; Virāgānupassī assasissāmīti sikkhati; Virāgānupassī passasissāmīti sikkhati; Nirodhānupassī assasissāmīti sikkhati; Nirodhānupassī passasissāmīti sikkhati; Paṭinissaggānupassī assasissāmīti sikkhati; Paṭinissaggānupassī passasissāmīti sikkhati;-- evaɱ bhāvitā kho, bhikkhave, ānāpānasati, evaɱ bahulīkatā mahapphalā hoti mahānisaɱsā.

Kathaɱ bhāvitā ca, bhikkhave, ānāpānasati? Kathaɱ bahulīkatā cattāro satipaṭṭhāne paripūreti? Yasmiɱ samaye, bhikkhave, bhikkhu dīghaɱ vā assasanto: Dīghaɱ assasāmīti pajānāti; dīghaɱ vā passasanto: Dīghaɱ passasāmīti pajānāti; rassaɱ vā assasanto: Rassaɱ assasāmīti pajānāti; rassaɱ vā passasanto: Rassaɱ passasāmīti pajānāti; Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati; Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati; Passambhayaɱ kāyasaɱkhāraɱ assasissāmīti sikkhati; Passambhayaɱ kāyasaɱkhāraɱ passasissāmīti sikkhati;-- kāye kāyānupassī, bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. Kāyesu kāyaññatarāhaɱ, bhikkhave, etaɱ vadāmi yadidaɱ assāsapassāsaɱ. Tasmātiha, bhikkhave, kāye kāyānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. Yasmiɱ samaye, bhikkhave, bhikkhu:

[page 084]

Pītipaṭisaɱvedī assasissāmīti sikkhati, Pītipaṭisaɱvedī passasissāmīti sikkhati, Sukhapaṭisaɱvedī assasissāmīti sikkhati, Sukhapaṭisaɱvedī passasissāmīti sikkhati, Cittasaɱkhārapaṭisaɱvedī assasissāmīti sikkhati, Cittasaɱkhārapaṭisaɱvedī passasissāmīti sikkhati, Passambhayaɱ cittasaɱkhāraɱ assasissāmīti sikkhati, Passambhayaɱ cittasaɱkhāraɱ passasissāmīti sikkhati;-- vedanāsu vedanānupassī, bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanāññatarāhaɱ, bhikkhave, etaɱ vadāmi yadidaɱ assāsapassāsānaɱ sādhukaɱ manasikāraɱ. Tasmātiha, bhikkhave, vedanāsu vedānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. Yasmiɱ samaye, bhikkhave, bhikkhu: Cittapaṭisaɱvedī assasissāmīti sikkhati, Cittapaṭisaɱvedī passasissāmīti sikkhati, Abhippamodayaɱ cittaɱ assasissāmīti sikkhati, Abhippamodayaɱ cittaɱ passasissāmīti sikkhati, Samādahaɱ cittaɱ assasissāmīti sikkhati, Samādahaɱ cittaɱ passasissāmīti sikkhati, Vimocayaɱ cittaɱ assasissāmīti sikkhati, Vimocayaɱ cittam passasissāmīti sikkhati; — citte cittānupassī, bhikkhave,tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. Nāhaɱ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaɱ vadāmi. Tasmātiha, bhikkhave, citte cittānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampājāno satimā, vineyya loke abhijjhādomanassaɱ.

Yasmiɱ samaye, bhikkhave, bhikkhu: Aniccānupassī assasissāmīti sikkhati, Aniccānupassī passasissāmīti sikkhati, Virāgānupassī . . ., Nirodhānupassī . . ., Paṭinissagānupassī assasissāmīti sikkhati, Paṭinissaggānupassī passasissāmīti sikkhati, — dhammesu dhammānupassī, bhikkhave, tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. So yaɱ taɱ abhijjhādomanassānaɱ pahānaɱ taɱ paññāya disvā sādhukaɱ ajjhupekkhitā hoti.

[page 085]

Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiɱ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ. Evaɱ bhāvitā kho, bhikkhave, ānāpānasati, evaɱ bahulīkatā cattāro satipaṭṭhāne paripūreti.

Kathaɱ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaɱ bahulīkatā satta bojjhaṅge paripūrenti? Yasmiɱ samaye, bhikkhave,bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ, -upaṭṭhit' assa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti; satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti; satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathāsato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsaɱ āpajjati. Yasmiɱ samaye, bhikkhave, bhikkhu tathāsato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsaɱ āpajjati, dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati, tassa taɱ dhammaɱ paññāya pavicinato pavicarato parivīmaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ. Yasmiɱ samaye, bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicinato pavicarato parivīmaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa upajjati pīti nirāmisā. Yasmiɱ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā,

[page 086]

pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyo pi passambhati, cittam pi passambhati. Yasmiɱ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati. Yasmiɱ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathāsamāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Yasmiɱ samaye, bhikkhave, bhikkhuno tathāsamāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Yasmiɱ samaye, bhikkhave, bhikkhu vedanāsu — pe — citte — pe — dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ, upaṭṭhit' assa tasmiɱ samaye sati hoti asammuṭṭhā. Yasmiɱ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathāsato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsaɱ āpajjati. Yasmiɱ samaye, bhikkhave, bhikkhu tathāsato viharanto taɱ dhammaɱ paññāya pavicinati pavicarati parivīmaɱsaɱ āpajjati, dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti,

[page 087]

dhammavicayasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Tassa taɱ dhammaɱ paññāya pavicinato pavicarato parivīmaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ. Yasmiɱ samaye, bhikkhave, bhikkhuno taɱ dhammaɱ paññāya pavicinato pavicarato parivīmaɱsaɱ āpajjato āraddhaɱ hoti viriyaɱ asallīnaɱ, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā. Yasmiɱ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Pītimanassa kāyo pi passambhati, cittam pi passambhati. Yasmiɱ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiɱ samaye, bhikkhave, bhikkhuno āraddho hoti, passaddhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. Passaddhakāyassa sukhino cittaɱ samādhiyati. Yasmim samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaɱ samādhiyati, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati. So tathāsamāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti. Yasmiɱ samaye, bhikkhave, bhikkhu tathāsamāhitaɱ cittaɱ sādhukaɱ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaɱ tasmiɱ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiɱ samaye bhikkhuno bhāvanāpāripūriɱ gacchati.

Evaɱ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā, evaɱ bahulīkatā satta sambojjhaṅge paripūrenti.

[page 088]

Kathaɱ bhāvitā ca, bhikkhave, satta bojjhaṅgā?

Kathaɱ bahulīkatā vijjāvimuttiɱ paripūrenti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ; dhammavicayasambojjhaṅgaɱ bhāveti — pe — viriyasambojjhaṅgaɱ bhāveti — pe — pītisambojjhaṅgaɱ bhāveti — pe — passaddhisambojjhaṅgaɱ bhāveti — pe — samādhisambojjhaṅgaɱ bhāveti — pe — upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Evaɱ bhāvitā kho, bhikkhave, satta bojjhaṅgā, evaɱ bahulīkatā vijjāvimuttiɱ paripūrentīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

ĀNĀPĀNASATISUTTAṂ AṬṬHAMAṂ.

 


 

CXIX. Kāyagatā-Sati Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayaɱ antarākathā udapādi: Acchariyaɱ āvuso, abbhutaɱ āvuso yāvañ c' idaɱ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaɱsā ti. Ayañ ca h' idaɱ tesaɱ bhikkhūnaɱ antarākathā vippakatā hoti. Atha kho Bhabavā sāyaṇhasamayaɱ patisallāṇā vuṭṭhito yen' upaṭṭhānasālā ten' upasaɱkami upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā ti?

[page 089]

Idha, bhante, amhākaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi: Acchariyaɱ āvuso, abbhutaɱ āvuso yāvañ c' idaɱ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulikatā mahapphalā vuttā mahānisaɱsā ti. Ayaɱ no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto ti.

Kathaɱ bhāvitā ca, bhikkhave, kāyagatā sati, kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato va assasati sato passasati. Dīghaɱ vā assasanto: Dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto: Dīghaɱ passasāmīti pajānāti; rassaɱ vā assasanto: Rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto: Rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati; Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati; Passambhayaɱ kāyasaɱkhāraɱ assasissāmīti sikkhati; Passambhayaɱ kāyasaɱkhāraɱ passasissāmīti sikkhati. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu gacchanto vā Gacchāmīti pajānāti; ṭhito vā Thito 'mhīti pajānāti; nisinno vā Nisinno 'mhīti pajānāti; sayāno vā Sayāno 'mhīti pajānāti; yathā yathā vā pan' assa kāyo paṇihito hoti, tathā tathā naɱ pajānāti. Tassa evaɱ appamattasa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam evā cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

[page 090]

Puna ca paraɱ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saɱghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ, bhikkhave; bhikkhu imam eva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhī aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. Seyyathāpi, bhikkhave, ubhato mukhā mūtoḷī pūrā nānāvihitassa dhaññassa seyyathīdaɱ, — sālīnaɱ vīhīnaɱ muggānaɱ māsānaɱ tilānaɱ taṇḍulānaɱ; tam enaɱ cakkhumā puriso muñcitvā paccavekkheyya: Ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā ti;-- evam eva kho, bhikkhave, imam eva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhī aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

[page 091]

Puna ca paraɱ, bhikkhave, bhikkhu imam eva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: Atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.

Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā cātummahāpathe bilaso paṭibhajitvā nisinno assa, — evam eva kho, bhikkhave, bhikkhu imam eva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: Atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesaɱ pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhaveti.

Puna ca paraɱ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāyaɱ chaḍḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ; so imam eva kāyaɱ upasaɱharati: Ayam pi kho kāyo evaɱdhammo evaɱbhāvī evamanatīto ti. Tessa eva, appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ sataɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāyaɱ chaḍḍitaɱ kākehi vā khajjamānaɱ kulalehi vā khajjamānaɱ gijjhehi vā khajjamānaɱ suvaṇehi vā khajjamānaɱ sigālehi vā khajjamānaɱ vividhehi vā pāṇakajātehi khajjamānaɱ; so imam eva kāyaɱ upasaɱharati: Ayam pi kho kāyo evaɱdhammo evaɱbhāvī evaɱanatīto ti. Tassa evaɱ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

[page 092]

Puna ca paraɱ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāyaɱ chaḍḍitaɱ aṭṭhikasaɱkhalikaɱ samaɱsalohitaɱ nahārusambandhaɱ aṭṭhikasaɱkhalikaɱ nimmaɱsalohitamakkhitaɱ nahārusambandhaɱ aṭṭhikasaɱkhalikaɱ apagatamaɱsalohitam nahārusambandhaɱ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ aññena kaṭiṭṭhikaɱ aññena piṭṭhikaṇṭakaɱ aññena sīsakaṭāhaɱ. So imam eva kāyaɱ upasaɱharati: Ayam pi kho kāyo evaɱdhammo evaɱbhāvī evaɱanatīto ti. Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaɱkappā te pahīyanti, tesam pahānā ajjhattam eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāyaɱ chaḍḍitaɱ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni aṭṭhikāni puñjakajātāni aṭṭhikāni terovassikāni pūtīni cuṇṇakajātāni. So imam eva kāyaɱ upasaɱharati: Ayam pi kho kāyo evaɱdhammo evaɱbhāvī evamanatīto ti. Tassa evam appamattassa ... kāyagataɱ satiɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. So imam eva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaɱ hoti. Seyyathāpi, bhikkhave, dakkho nahāpako vānahāpakantevāsī vā kaɱsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sā 'ssa nahāniyapiṇḍī snehānugatā snehapparetā santarabāhirā phutā snehena, na ca paggharinī; — evam eva kho, bhikkhave, bhikkhu imam eva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati,

[page 093]

nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaɱ hoti. Tassa evam appamattassa ... satiɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. So imam eva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samadhijena pītisukhena apphutaɱ hoti. Seyyathāpi, bhikkhave, udakarahado ubbhidodako, tassa n' ev' assa puratthimāya disāya udakass' āyamukhaɱ, na pacchimāya disāya udakass' āyumukhaɱ, na uttarāya disāya udakass' āyumukhaɱ, na dakkhiṇāya disāya udakass' āyumukhaɱ, devo ca kālena kālaɱ sammādhāraɱ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaɱ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaɱ hoti. Tassa evam appamattassa ... satiɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaɱvedeti, yan taɱ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaɱ upasampajja viharati. So imam eva kāyaɱ nippītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti. Seyyathāpi, bhikkhave, uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake samvaddhāni udakā 'nuggatāni antonimuggaposīni,

[page 094]

tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, {nāssa kiñci} sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā vārinā apphutaɱ assa;-- evaɱ eva kho, bhikkhave, bhikkhu imam eva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti. Tassa evam appamattassa ... satiɱ bhāveti.

Puna ca paraɱ, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. So imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti. Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsam pārupitvā nisinno assa, nāssa kiñci sabbāvato odātena vatthena apphutaɱ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti. Tassa evam appamattassa ... satiɱ bhāveti.

Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā.

Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuto antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, -evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. Yassa kassaci, bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraɱ, labhati tassa Māro ārammaṇaɱ. Seyyathāpi, bhikkhave, puriso garukaɱ silāguḷaɱ allamattikāpuñje pakkhipeyya, taɱ kim maññatha, bhikkhave? Api nu taɱ garukaɱ silāguḷaɱ allamattikāpuñje labhetha otāran ti?

Evam, bhante.

[page 095]

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraɱ, labhati tassa Māro ārammaṇam. Seyyathāpi, bhikkhave, sukkhaɱ kaṭṭhaɱ koḷāpaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya: Aggiɱ abhinibbattessāmi tejo pātukarissāmīti; taɱ kim maññatha, bhikkhave? Api nu so puriso amuɱ sukkhaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimatthento aggiɱ abhinibbatteyya tejo pātukareyyāti?

Evam, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraɱ, labhati tassa Māro ārammaṇaɱ. Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhito, atha puriso āgaccheyya udakabhāraɱ ādāya; taɱ kim maññatha, bhikkhave? Api nu so puriso labhetha udakassa nikkhepanan ti?

Evam, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraɱ, labhati tassa Māro ārammaṇaɱ.

Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraɱ, na tassa labhati Māro ārammaṇaɱ. Seyyathāpi, bhikkhave, puriso lahukaɱ suttaguḷaɱ sabbasāramaye aggaḷaphalake pakkhipeyya; taɱ kim maññatha, bhikkhave? Api nu taɱ lahukaɱ suttaguḷaɱ sabbasāramaye aggaḷaphalake labhetha otāran ti?

No h' etaɱ, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkata, na tassa labhati Māro otāraɱ, na tassa labhati Māro ārammaṇaɱ. Seyyathāpi, bhikkhave, allaɱ kaṭṭhaɱ sasnehaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya: Aggiɱ abhinibbattessāmi tejo pātukarissāmīti; taɱ kim maññatha,

[page 096]

bhikkhave? Api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimatthento aggiɱ abhinibbatteyya tejo; pātukareyyāti?

No h' etaɱ, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraɱ, na tassa labhati Māro ārammaṇaɱ. Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraɱ ādāya;-- {taɱ} kim māññatha, bhikkhave? Api nu so puriso labhetha udakassa nikkhepanan ti?

No h' etaɱ, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraɱ, na tassa labhati Māro ārammaṇaɱ.

Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā-sacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataɱ pānuṇāti sati sati-āyatane. Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tam enaɱ balavā puriso yato yato āvajjeyya, — āgaccheyya udakan ti?

Evam, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataɱ pāpuṇāti sati sati āyatane, Seyyathāpi same bhūmibhāge caturassā pokkharaṇī aḷībaddhā pūrā udakassa samatittikā kākapeyyā, tam enaɱ balavā puriso yato yato āḷiɱ muñceyya, — āgaccheyya udakan ti?

[page 097]

Evam bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataɱ pāpuṇāti sati sati āyatane.

Seyyathāpi, bhikkhave, subhūmiyaɱ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam enaɱ dakkho yogācariyo assa — dammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaɱ gahetvā yenicchakaɱ sāreyya; — evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaɱ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataɱ pāpuṇāti sati sati-āyatane.

Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaɱsā pāṭikaṅkhā.

Katame dasa?

Aratiratisaho hoti, na ca taɱ arati sahati, uppannaɱ aratiɱ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, na ca taɱ bhayabheravaɱ sahati, uppannaɱ bhayabheravaɱ abhibhuyya abhibhuyya viharati.

Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānan tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti.

Catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī.

[page 098]

Anekavihitaɱ iddhividhaɱ paccanubhoti, — eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaɱ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaɱ, ākāse pi pallaṅkena kamati4

seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaɱmadhiddhike evaɱmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaɱ vatteti. Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca. Parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti;-sarāgaɱ vā cittaɱ Sarāgaɱ cittan ti pajānāti, vītarāgaɱ va cittaɱ Vītarāgaɱ cittan ti pajānāti, sadosaɱ vā cittaɱ Sadosaɱ cittan ti pajānāti, vītadosaɱ vā cittaɱ Vītadosaɱ cittan it pajānāti, samohaɱ vā cittaɱ Samohaɱ cittan ti pajānāti, vītamohaɱ vā cittaɱ Vītamohaɱ cittan ti pajānāti, saɱkhittaɱ vā cittaɱ Saɱkhittaɱ cittan ti pajānāti, vikkhittaɱ vā cittaɱ Vikkhittaɱ cittan ti pajānāti, mahaggataɱ vā cittaɱ Mahaggataɱ cittan ti pajānāti, amahaggataɱ vā cittaɱ Amahaggataɱ cittan ti pajānāti. sa-uttaraɱ vā cittaɱ Sa-uttaraɱ cittan ti pajānāti, anuttaraɱ vā cittaɱ Anuttaraɱ cittan ti pajānāti, samāhitaɱ vā cittam Samāhitaɱ cittan ti pajānāti, asamāhitaɱ vā cittaɱ Asamāhitaɱ cittan ti pajānāti, vimuttaɱ vā cittaɱ Vimuttaɱ cittan ti pajānāti, avimuttaɱ vā cittaɱ Avimuttaɱ cittan ti pajānāti Anekavihitaɱ pubbenivāsaɱ anussarati seyyathīdaɱ ekam pi jātim dve pi jātiyo

[page 099]

— pe — iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaɱsā pāṭikaṅkhā ti.

Idam avoca Bhagavā. Attamana te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

KĀYAGATĀSATISUTTAṂ NAVAMAṂ.

 


 

CXX. Saṅkhār'uppatti Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Saɱkhāruppattiɱ vo, bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evam bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa evam hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati, taɱ cittaɱ adhiṭṭhāti, taɱ cittaɱ bhāveti;

[page 100]

tassa te saɱkhārā ca vihāro c' evaɱ bhāvitā bahulīkatā tatr' uppattiyā saɱvattanti. Ayaɱ, bhikkhave, maggo ayaɱ paṭipadā tatr' uppattiyā saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti.

Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaɱ vā — pe — gahapatimahāsālānaɱ vā sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti; tassa te saɱkhārā ca vihāro ca evaɱ bhāvitā evaɱ bahulīkatā tatr' uppattiyā saɱvattanti. Ayaɱ, bhikkhave, maggo ayaɱ paṭipadā tatr uppattiyā saɱvattati.

2 Puna ca paraɱ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.

Tassa sutaɱ hoti: Cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Cātummahārājikānaɱ devānaɱ sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati taɱ cittaɱ adhiṭṭhāti taɱ cittaɱ bhāveti; tassa te saɱkhārā ca vihāro ca ... tatr' uppattiyā saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.

Tassa sutaɱ hoti: Tāvatiɱsā devā — pe — Yāmā devā — pe -Tusitā devā — pe — Nimmānaratī devā — pe — Paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulā ti.

Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaɱ devānaɱ sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati ... tatr' uppattiyā saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya samannāgato hoti,

[page 101]

sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. Tassa sutaɱ hoti: Sahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Sahasso, bhikkhave, Brahmā sahassīlokadhātuɱ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, cakkhumā puriso ekaɱ āmaṇḍaɱ hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Sahasso Brahmā sahassīlokadhātuɱ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Sahassassa Brahmuno sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati ... tatr' uppattiyā saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaɱ hoti: Dvisahasso Brahmā — pe — Tisahasso Brahmā — pe — Catusahasso Brahmā — pe — Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Pañcasahasso pi, bhikkhave, Brahmā pañcasahassīlokadhātuɱ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati.

Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍam hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Pañcasahasso Brahmā pañcasahassīlokadhātuɱ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Tassa evam hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Pañcasahassassa Brahmuno sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati ... tatr' uppattiyā saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya samannāgato hoti — pe — sīlena — pe — sutena — pe — cāgena — pe -paññāya samannāgato hoti. Tassa sutaɱ hoti: Dasasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Dasasahasso, bhikkhave, Brahmā dasasahassīlokadhātuɱ pharitvā adhimuccitvā viharati;

[page 102]

ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato paṇḍukambale nikkhitto bhāsati ca virocati ca, evam eva kho, bhikkhave, Dasasahasso Brahmā dasasahassīlokadhātuɱ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Dasasahassassa Brahmuno sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati ... tatr' uppattiyā saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaɱ hoti: Satasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Satasahasso, bhikkhave, Brahmā satasahassīlokadhātuɱ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, nekkhaɱ jambonadaɱ dakkhakammāraputta-ukkāmukhe sukusalasampahaṭṭhaɱ paṇḍukambale nikkhittaɱ bhāsati ca tapati ca virocati ca, evam eva kho, bhikkhave, Satasahassassa Brahmuno satasahassīlokadhātuɱ pharitvā ... viharati.

Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Satasahassassa Brahmuno sahavyataɱ uppajjeyyan ti. So tam cittaɱ dahati ... saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... paññāya sammannāgato hoti. Tassa sutaɱ hoti: Abhā devā — pe — Parittābhā devā; Appamāṇābhā devā; Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaɱ hoti: Aho vatāhaɱ ... saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaɱ hoti: Subhā devā; Parittasubhā devā; Appamāṇasubhā devā; Subhakiṇṇā deva dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaɱ hoti: Aho vatāhaɱ ... saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... Tassa sutaɱ hoti:

[page 103]

Vehapphalā devā; Avihā devā; Atappā devā; Sudassī devā; Akaniṭṭhā deva dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaɱ hoti: Aho vatāhaɱ kāyassa bhedā parammaraṇā Akaniṭṭhānaɱ devānaɱ sahavyataɱ uppajjeyyan ti. So taɱ cittaɱ dahati ... saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaɱ hoti: Ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti.

Tassa evaɱ hoti: Aho vatāhaɱ ... saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya..

paññāya samannāgato hoti. Tassa sutaɱ hoti: Viññāṇañcāyatanūpagā devā; Ākiñcāyatanūpagā devā; Nevasaññānāsāññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. Tassa evaɱ hoti: Aho vatāhaɱ ... saɱvattati.

Puna ca paraɱ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa evaɱ hoti. Aho vatāhaɱ āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyan ti. So āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Ayam, bhikkhave, bhikkhu na katthaci uppajjati na kuhiñci uppajjatīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

SAṂKHĀRUPPATTISUTTAṂ DASAMAṂ.

ANUPADAVAGGO DUTIYO.

[page 104]

 


 

3. Suññata Vagga

CXXI. Cūḷa Suññata Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Atha kho āyasmā Ānando sāyaṇhasamayaɱ patisallāṇā vuṭṭhito yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando Bhagavantaɱ etad avoca: Ekamidaɱ, bhante, samayaɱ Bhagavā Sakkesu viharati. Nagarakaɱ nāma Sakyānaɱ nigamo. Tattha me, bhante, Bhagavato sammukhā sutaɱ sammukhā paṭiggahītaɱ: Suññatāvihārenāhaɱ, Ānanda, etarahi bahulaɱ viharāmīti. Kacci me taɱ, bhante, sussutaɱ suggahītaɱ sumanasikataɱ sūpadhāritan ti?

Taggha te etaɱ, Ānanda, sussutaɱ suggahītaɱ sumanasikataɱ sūpadhāritaɱ. Pubbe cāhaɱ, Ānanda, etarahi ca suññatāvihārena bahulaɱ viharāmi. Seyyathāpi ayaɱ Migāramātu pāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena; atthi c' ev' idaɱ asuññataɱ yadidaɱ bhikkhusaɱghaɱ paṭicca ekattaɱ;-- evam eva kho, Ānanda, bhikkhu amanasikaritvā gāmasaññaɱ amanasikaritvā manussasaññaɱ araññasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa araññasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evaɱ pajānāti: Ye assu darathā gāmasaññaɱ paṭicca, te 'dha na santi; ye assu darathā manussasaññaɱ paṭicca, te 'dha na santi; atthi c' evāyaɱ darathamattā yadidaɱ araññasaññaɱ paṭicca ekattan ti. So: Suññam idaɱ saññāgataɱ gāmasaññāyāti pajānāti; Suññam idaɱ saññāgataɱ manussasaññāyāti pajānāti. Atthi c' ev' idaɱ asuññataɱ yadidaɱ araññasaññaɱ paṭicca ekattan ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yaɱ pana tattha avasiṭṭhaɱ hoti,

[page 105]

Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā manussasaññaɱ amanasikaritvā araññasaññaɱ paṭhavīsaññaɱ paṭicca manasikaroti ekattaɱ. Tassa paṭhavisaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Seyyathāpi, Ānanda, usabhacammaɱ saɱkusatena suvihataɱ vigatavasikaɱ; — evam eva kho, Ānanda, bhikkhu yam imissā paṭhaviyā ukkūlavikūlaɱ nadīviduggaɱ khāṇukaṇṭakādhāraɱ pabbatavisamaɱ, taɱ sabbaɱ amanasikaritvā paṭhavīsaññaɱ paṭicca manasikaroti ekattaɱ. Tassa paṭhavīsaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evaɱ pajānāti: Ye assu darathā manussasaññaɱ paṭicca te 'dha na santi; ye assu darathā araññasaññaɱ paṭicca te 'dha na santi; atthi c' evāyaɱ darathamattā, yadidaɱ paṭhavīsaññaɱ paṭicca ekattan ti. So: Suññam idaɱ saññāgataɱ manussasaññāyāti pajānāti; Suññam idaɱ saññāgataɱ araññasaññāyāti pajānāti. Atthi c' ev' idaɱ asuññataɱ, yadidaɱ paṭhavīsaññaɱ paṭicca ekattan ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pana tattha avasiṭṭhaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā araññasaññaɱ amanasikaritvā paṭhavīsaññaɱ ākāsānañcāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tass ākāsānañcāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evaɱ pajānāti; Ye assu darathā araññasaññaɱ paṭicca te 'dha na santi; ye assu darathā paṭhavīsaññaɱ paṭicca te 'dha na santi;

[page 106]

atthi c' evāyaɱ darathamattā yadidaɱ ākāsānañcāyatanaɱ paṭicca ekattan ti. So: Suññam idaɱ saññāgataɱ araññasaññāyāti pajānāti; Suññam idaɱ saññāgataɱ paṭhavīsaññāyāti pajānāti. Atthi c' ev' idaɱ asuññataɱ, yadidaɱ ākāsānāñcāyatanasaññaɱ paṭicca ekattan ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pana tattha avasiṭṭhaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā paṭhavīsaññaɱ amanasikaritvā ākāsānañcāyatanasaññaɱ viññāṇañcāyatanaɱ paṭicca manasikaroti ekattaɱ. Tassa viññāṇañcāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evam pajānāti: Ye assu darathā paṭhavīsaññaɱ paṭicca te 'dha na santi; ye assu darathā ākāsānañcāyatanasaññaɱ paṭicca te 'dha na santi; atthi c' evāyaɱ darathamattā yadidaɱ viññāṇañcāyatanasaññaɱ paṭicca ekattan ti. So: Suññam idam saññāgataɱ paṭhavīsaññāyāti pajānāti; Suññam idaɱ saññāgataɱ ākāsānañcāyatanasaññāyāti pajānāti. Atthi c' ev' idaɱ asuññataɱ, yadidaɱ viññāṇañcāyatanasaññaɱ paṭicca ekattan ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pana tattha avasiṭṭhaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhaccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaɱ amanasikaritvā viññāṇañcāyatanasaññaɱ ākiñcaññāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa ākiñcaññāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evaɱ pajānāti: Ye assu darathā ākāsānañcāyatanasaññaɱ paṭicca te 'dha na santi; ye assu darathā viññāṇañcāyatanasaññaɱ paṭicca te 'dha na santi; atthi c' evāyaɱ darathamattā, yadidaɱ ākiñcaññāyatanasaññaɱ paṭicca ekattan ti. So: Suññam idaɱ saññāgataɱ ākāsānañcāyatanasaññāyāti pajānāti: Suññam idaɱ saññāgataɱ viññāṇañcāyatanasaññāyāti pajānāti.

[page 107]

Atthi c' ev' idaɱ asuññataɱ yadidaɱ ākiñcaññāyatanasaññaɱ paṭicca ekattan ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pi tattha avasiṭṭhaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaɱ amanasikaritvā ākiñcaññāyatanasaññaɱ nevasaññānāsaññāyatanasaññaɱ paṭicca manasikaroti ekattaɱ. Tassa nevasaññānāsaññāyatanasaññāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evam pajānāti: Ye assu darathā viññāṇañcāyatanasaññaɱ paṭicca, te 'dha na santi; ye assu darathā ākiñcaññāyatanasaññaɱ paṭicca te 'dha na santi; atthi c' evāyaɱ darathamattā, yadidaɱ nevasaññānāsaññāyatanasaññaɱ paṭicca ekattan ti. So: Suññam idaɱ saññāgataɱ viññāṇañcāyatanasaññāyāti pajānāti; Suññam idam saññāgataɱ ākiñcaññāsaññāyāti pajānāti. Atthi c' ev' idaɱ asuññataɱ, yadidaɱ nevasaññānāsaññāyatanasaññaɱ paṭicca ekattan ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pi tattha avasitthaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaɱ amanasikaritvā nevasaññānāsaññāyatanasaññaɱ animittaɱ cetosamādhiɱ paṭicca manasikaroti ekattaɱ. Tassa animitte cetosamādhimhi cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evaɱ pajānāti: Ye assu darathā ākiñcaññāyatanasaññaɱ paṭicca, te 'dha na santi; ye assu darathā nevasaññānāsaññāyatanasaññaɱ paṭicca, te 'dha na santi; atthi c' evāyaɱ darathamattā yadidaɱ imam eva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayā ti.

[page 108]

So: Suññam idaɱ saññāgataɱ ākiñcaññāyatanasaññāyāti pajānāti; Suññam idaɱ saññāgataɱ nevasaññānāsaññāyatanasaññāyāti pajānāti. Atthi c' ev' idaɱ asuññataɱ, yadidaɱ imam eva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayā ti. Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pana tattha avasiṭṭhaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraɱ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaɱ amanasikaritvā nevasaññānāsaññāyatanasaññaɱ animittaɱ cetosamādhiɱ paṭicca manasikaroti ekattaɱ. Tassa animitte cetosamādhimhi cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. So evaɱ pajānāti: Ayam pi kho animitto cetosamādhi abhisaɱkhato abhisañcetayito. Yaɱ kho pana kiñci abhisaɱkhataɱ abhisañcetayitaɱ, tad aniccaɱ nirodhadhamman ti pajānāti. Tassa evaɱ jānato evam passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati; vimuttasmiɱ vimuttam iti ñāṇaɱ hoti: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. So evaɱ pajānāti: Ye assu darathā kāmāsavaɱ paṭicca, te 'dha na santi; ye assu darathā bhavāsavaɱ paṭicca, te 'dha na santi; ye assu darathā avijjāsavaɱ paṭicca, te 'dha na santi; atthi cevāyaɱ darathamattā, yadidaɱ imam eva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayā ti. So: Suññam idaɱ saññāgataɱ kāmāsavenāti pajānāti; Suññam idaɱ saññāgataɱ bhavāsavenāti pajānāti; Suññam idaɱ saññāgataɱ avijjāsavenāti pajānāti. Atthi c' ev' idaɱ asuññataɱ, yadidaɱ imam eva kāyaɱ paṭicca saḷāyatanikaɱ jīvitapaccayā ti.

Iti yaɱ hi kho tattha na hoti, tena taɱ suññaɱ samanupassati; yam pana tattha avasiṭṭhaɱ hoti, Taɱ santaɱ idam atthīti pajānāti. Evam assa esā, Ānanda, yathābhuccā avipallatthā parisuddhā paramānuttarā suññatāvakkan ti bhavati.

[page 109]

Ye hi keci, Ānanda, atītamaddhānaɱ samaṇā vā brāhmaṇā vā parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja vihariɱsu, sabbe te imaɱ yeva parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja vihariɱsu. Ye hi keci, Ānanda, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharissanti, sabbe te imaɱ yeva parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharissanti. Ye hi keci, Ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharanti, sabbe te imaɱ yeva parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharanti. Tasmātiha, Ānanda, Parisuddhaɱ paramānuttaraɱ suññataɱ upasampajja viharissāmīti, -evaɱ hi vo, Ānanda, sikkhitabban ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

CŪḶASUÑÑATASUTTAṂ PAṬHAMAṂ.

 


 

CXXII. Mahā Suññata Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Kapilavatthuɱ piṇḍāya pāvisi. Kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Kāḷakhemakassa Sakkassa vihāro ten' upasaɱkami divāvihārāya. Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni honti. Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni;

[page 110]

disvāna Bhagavato etad ahosi: Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. I Sambahulā nu kho idha bhikkhū viharantīti?

Tena kho pana samayena āyasmā Ānando sambahulehi bhikkhūhi saddhiɱ Ghaṭāya-Sakkassa vihāre cīvarakammaɱ karoti. Atha kho Bhagavā sāyaṇhasamayaɱ patisallānā vuṭṭhito yena Ghaṭāya-Sakkassa vihāro ten' upasaɱkami upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi: Sambahulāni kho, Ānanda, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. Sambahulā nu kho ettha bhikkhū viharantīti?

Sambahulāni, bhante, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni; sambahulā ettha bhikkhū viharanti.

Cīvarakārasamayo no, bhante, vattatīti.

Na kho, Ānanda, bhikkhu sobhati saɱgaṇikārāmo saɱgaṇikārato saɱgaṇikārāmataɱ anuyutto gaṇārāmo gaṇarato gaṇasammudito. So vat', Ānanda, bhikkhu saɱgaṇikārāmo saɱgaṇikārato saɱgaṇikārāmataɱ anuyutto gaṇārāmo gaṇarato gaṇasammudito, yan taɱ nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhasukhaɱ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, — n' etaɱ ṭhānaɱ vijjati. Yo ca kho so, Ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaɱ bhikkhuno pāṭikaɱkhaɱ, yan taɱ nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhasukhaɱ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, — ṭhānam etaɱ vijjati. So vat', Ānanda, bhikkhu saɱgaṇikārāmo saɱgaṇikārato saɱgaṇikārāmataɱ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaɱ vā kantaɱ cetovimuttiɱ upasampajja viharissati asāmāyikaɱ vā akuppan ti, — n' etaɱ ṭhānaɱ vijjati: Yo ca kho so, Ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaɱ bhikkhuno pāṭikaṅkhaɱ sāmāyikaɱ vā kantaɱ cetovimuttiɱ upasampajja viharissati asāmāyikaɱ vā akuppan ti,

[page 111]

— ṭhānam etaɱ vijjati. Nāhaɱ, Ānanda, ekaɱ rūpam pi samanupassāmi, yattha rattassa yatthābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā.

Ayaɱ kho pan', Ānanda, vihāro Tathāgatena abhisambuddho, yadidaɱ sabbanimittānaɱ amanasikārā ajjhattaɱ suññataɱ upasampajja viharituɱ. Tatra ce, Ānanda, Tathāgataɱ iminā vihārena viharantaɱ bhavanti upasaɱkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā, — tatr', Ānanda, Tathāgato vivekaninnen' eva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammabhiratena byantibhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaɱyuttaɱ yeva kathaɱ kattā hoti.

Tasmātih', Ānanda, bhikkhu ce pi ākaṅkheyya: Ajjhattaɱ suññataɱ upasampajja vihareyyan ti, ten', Ānanda, bhikkhunā ajjhattam eva cittaɱ saṇṭhapetabbaɱ sannisādetabbaɱ ekodikātabbaɱ samādahātabbaɱ.

Kathāñ ca, Ānanda, bhikkhu ajjhattam eva cittaɱ saṇṭhapeti sannisādeti ekodikaroti samādahati? Idh' Ānanda, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukham paṭhamajjhānaɱ upasampajja viharati; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ — tatiyajjhānaɱ — catutthajjhānaɱ upasampajja viharati. Evaɱ kho, Ānanda, bhikkhu ajjhattam eva cittaɱ saṇṭhapeti sannisādeti ekodikaroti samādahati.

[page 112]

So ajjhattaɱ suññataɱ manasikaroti; tassa ajjhattaɱ suññataɱ manasikaroto ajjhattaɱ suññatāya cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.

Evaɱ santam etaɱ, Ānanda, bhikkhu evam pajānāti: Ajjhattaɱ suññataɱ kho me manasikaroto ajjhattaɱ suññatāya cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. Itiha tattha sampajāno hoti. So bahiddhā suññataɱ manasikaroti; so ajjhattabahiddhā suññataɱ manasikaroti; so āṇañjaɱ manasikaroti; tassa āṇañjaɱ manasikaroto āṇañje cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. Evaɱ santam etaɱ, Ānanda, bhikkhu evam pajānāti: Āṇañjaɱ kho me manasikaroto āṇañje cittaɱ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. Itiha tattha sampajāno hoti. Ten', Ānanda, bhikkhunā tasmiɱ yeva purimasmiɱ samādhinimitte ajjhattam eva cittaɱ saṇṭhapetabbaɱ sannisādetabbaɱ ekodikātabbaɱ samādahātabbaɱ. So ajjhattaɱ suññataɱ manasikaroti; tassa ajjhattaɱ suññataɱ manasikaroto ajjhattaɱ suññatāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Evaɱ santam etaɱ, Ānanda, bhikkhu evam pajānāti: Ajjhattaɱ suññataɱ kho me manasikaroto ajjhattaɱ suññatāya cittaɱ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti. So bahiddhā suññataɱ manasikaroti; so ajjhattabahiddhā suññataɱ manasikaroti; so āṇañjaɱ manasikaroti; tassa āṇañjaɱ manasikaroto āṇañje cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati. Evaɱ santam etaɱ, Ānanda, bhikkhu evaɱ pajānāti: Āṇañjaɱ kho me manasikaroto āṇañje cittaɱ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti.

Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaɱ namati, so caṅkamati: Evaɱ maɱ caṅkamantaɱ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti,

[page 113]

— itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaɱ namati so tiṭṭhati: Evaɱ maɱ tiṭṭhantaɱ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti; — itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno, iminā vihārena viharato nisajjāya cittaɱ namati, so nisīdati: Evaɱ maɱ nisinnaɱ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti.

Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaɱ namati, so sayati: Evaɱ maɱ sayantaɱ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato bhāsāya cittaɱ namati, so: Yāyaɱ kathā hīnā gammā pothujjanikā anariyā anatthasaɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, — seyyathīdaɱ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti evarūpiɱ kathaɱ na kathessāmīti. Itiha tattha sampajāno hoti. Yā ca kho ayaɱ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, — seyyathīdaɱ: appicchakathā santuṭṭhikathā pavivekakathā asaɱsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti evarūpiɱ kathaɱ kathessāmīti. Itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato vitakkāya cittaɱ namati,

[page 114]

so: Ye 'me vitakkā hīnā gammā pothujjanikā anariyā anatthasaɱhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattanti, — seyyathīdaɱ: kāmavitakko byāpādavitakko vihiɱsāvitakko iti evarūpe vitakke na vitakkessāmīti;-- itiha tattha sampajāno hoti. Ye ca kho ime, Ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathīdam:-- nekkhammavitakko abyāpādavitakko avihiɱsāvitakko iti evarūpe vitakke vitakkessāmīti;-- itiha tattha sampajāno hoti.

Pañca kho ime, Ānanda, kāmaguṇā. Katame pañca?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā; sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā iṭṭha kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

Ime kho, Ānanda, pañca kāmaguṇā. Yattha bhikkhunā abhikkhaṇaɱ sakaɱ cittaɱ paccavekkhitabbaɱ: Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiɱ vā aññatarasmiɱ vā āyatane uppajjati cetaso samudācāro ti?

Sace, Ānanda, bhikkhu paccavekkhamāno evaɱ pajānāti: Atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiɱ vā aññatarasmiɱ vā āyatane uppajjati cetaso samudācāro ti, -evaɱ santam etaɱ, Ānanda, bhikkhu evaɱ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so appahīno ti.

Itiha tattha sampajāno hoti. Sace pan', Ānanda, bhikkhu paccavekkhamāno evaɱ pajānāti: Na 'tthi kho me imesu pañcasu kāmaguṇesu aññatarasmiɱ vā aññatarasmiɱ vā āyatane uppajjati cetaso samudācāro ti, — evaɱ santam etaɱ, Ānanda, bhikkhu evaɱ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so me pahīno ti. Itiha sampajāno hoti.

Pañca kho 'me, Ānanda, upādānakkhandhā. Yattha bhikkhunā udayabyayānupassinā vihātabbaɱ. Iti rūpaɱ iti rūpassa samudayo iti rūpassa atthagamo; iti vedanā iti vedanāya samudayo iti vedanāya atthagamo;

[page 115]

iti saññā . . .; iti saɱkhārā . . .; iti viññāṇaɱ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti. Tassa imesu pañcasu upādānakkhandhesu udayabyayānupassino viharato yo pañcas' upādānakkhandhesu asmimāno so pahīyati. Evaɱ santam etaɱ, Ānanda, bhikkhu evaɱ pajānāti: Yo kho me pañcas' upādānakkhandhesu asmimāno, so me pahīno ti. Itiha tattha sampajāno hoti. Ime kho te, Ānanda, dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā

Taɱ kiɱ maññasi, Ānanda? Kaɱ atthavasaɱ sampassamāno arahati sāvako satthāraɱ anubandhituɱ api {payujjamāno} ti?

Bhagavaɱ-mūlakā no, bhante, dhammā Bhagavaɱnettikā Bhagavaɱ-paṭisaraṇā; sādhu vata, bhante, Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho; Bhagavato sutvā bhikkhū dhāressantīti.

Na kho, Ānanda, arahati sāvako satthāraɱ anubandhituɱ yadidaɱ suttaɱ geyyaɱ veyyākaraṇassa hetu. Taɱ kissa hetu? Dīgharattassa hi vo, Ānanda, dhammā sutā dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā. Yā ca kho ayaɱ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, — seyyathīdaɱ: appicchakathā santuṭṭhikathā pavivekakathā asaɱsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, — evarūpiyā kho, Ānanda, kathāya hetu arahati sāvako satthāraɱ anubandhituɱ api payujjamāno.

Evaɱ sante kho, Ānanda, ācariyūpaddavo hoti; evaɱ sante antevāsūppadavo hoti; evaɱ sante brahmacariyūpaddavo hoti. Kathañ c', Ānanda, ācariyūpaddavo hoti? Idh' Ānanda, ekacco satthā vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ.

[page 116]

Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca mucchati kāmayati gedhiɱ āpajjati āvaṭṭati bāhullāya. Ayaɱ vuccat', Ānanda, upadduto ācariyo; ācariyūpaddavena avadhiɱsu naɱ pāpakā akusalā dhammā saɱkilesikā poṇobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho, Ānanda, ācariyūpaddavo hoti. Kathañ c', Ānanda, antevāsūpaddavo hoti? Tass' eva kho pan', Ānanda, satthu sāvako tassa satthu vivekam anubrūhayamāno vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaram giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca mucchati kāmayati gedhiɱ āpajjati āvaṭṭati bāhullāya.

Ayaɱ vuccat', Ānanda, upadduto antevāsī; antevāsupaddavena avadhiɱsu naɱ pāpakā akusalā dhammā saɱkilesikā poṇobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā.

Evaɱ kho, Ānanda, antevāsūpaddavo hoti. Kathañ c', Ānanda, brahmacariyūpaddavo hoti? Idh', Ānanda, Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca na mucchati kāmayati na gedhiɱ āpajjati na āvaṭṭati bāhullāya.

[page 117]

Tass' eva kho pan', Ānanda, Satthu sāvako tassa Satthu vivekam anuyutto brūhayamāno vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca mucchati kāmayati gedhiɱ āpajjati āvaṭṭati bāhullāya. Ayaɱ vuccat', Ānanda, uppadduto brahmacārī; brahmacārūpaddavena avadhiɱsu naɱ pāpakā akusalā dhammā saɱkilesikā poṇobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho, Ānanda, brahmacārūpaddavo hoti. Tatr', Ānanda, yo c' evāyaɱ ācariyūpaddavo yo ca antevāsūpaddavo ayan tehi brahmacārūpaddavo dukkhavipākataro c' eva kaṭukavipākataro ca api ca vinipātāya saɱvattati. Tasmātiha maɱ, Ānanda, mittavatāya samudācaratha, mā sapattavatāya; taɱ vo bhavissati dīgharattaɱ hitāya sukhāya. Kathañ c', Ānanda, satthāraɱ sāvakā sapattavatāya samudācaranti no mittavatāya? Idh', Ānanda, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: Idaɱ vo hitāya idaɱ vo sukhāyāti. Tassa sāvakā na sussūsanti na sotaɱ odahanti aññaɱ cittaɱ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Evaɱ kho, Ānanda, satthāraɱ sāvakā sapattavatāya samudācaranti no mittavatāya. Kathañ c', Ānanda, satthāraɱ sāvakā mittavatāya samudācaranti no sapattavatāya? Idh', Ānanda, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: Idaɱ vo hitāya idaɱ vo sukhāyāti. Tassa sāvakā sussūsanti sotaɱ odahanti na aññaɱ cittaɱ upaṭṭhapenti na vokkamma ca satthu sāsanā vattanti. Evaɱ kho, Ānanda, satthāraɱ sāvakā mittavatāya samudācaranti no sapattavatāya. Tasmātiha maɱ,

[page 118]

Ānanda, mittavatāya samudācaratha mā sapattavatāya. Taɱ vo bhavissati dīgharattaɱ hitāya sukhāya.

Na vo ahaɱ, Ānanda, tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte; niggayha niggayhāhaɱ, Ānanda, vakkhāmi, pavayha pavayha. Yo sāro so ṭhassatīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

MAHĀSUÑÑATASUTTAṂ DUTIYAṂ.

 


 

CXXIII. Acchariya-abbhūta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulānaɱ bhikkhūnaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi:-- Acchariyaɱ, āvuso, abbhutaɱ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati: Evaɱ-jaccā te Bhagavanto ahesuɱ iti pi, evaɱnāmā te Bhagavanto ahesuɱ iti pi, evaɱ-gottā te Bhagavanto ahesuɱ iti pi, evaɱ-sīlā ... evaɱ-dhammā ... evaɱ-paññā ... evaɱ-vihārī ... evaɱ-vimuttā te Bhagavanto ahesuɱ iti pīti. Evaɱ vutte, āyasmā Ānando te bhikkhū etad avoca:-- Acchariyā c' eva, āvuso, Tathāgatā acchariyadhammasamannāgatā ca; abbhutā c' eva, āvuso, Tathāgatā abbhutadhammasamannāgatā cāti.

[page 119]

Ayañ ca h' idan tesaɱ bhikkhūnaɱ antarākathā vippakatā hoti. Atha Bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaɱkami upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi:-- Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā ti?

Idha, bhante, amhākaɱ pacchābhattaɱ piṇḍapātapaṭikkantānaɱ upaṭṭhānasālāyaɱ sannisinnānaɱ sannipatitānaɱ ayam antarākathā udapādi: Acchariyaɱ, āvuso, ... (etc. as above, down to) ... evaɱ-vimuttā te Bhagavanto ahesuɱ iti pīti. Evaɱ vutte, bhante, āyasmā Ānando amhe etad avoca: Acchariyā ... abbhutadhammasamannāgatā cāti. Ayaɱ kho no, bhante, antarākathā vippakatā. Atha Bhagavā anuppatto ti.

Atha kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi:-Tasmātiha taɱ, Ānanda, bhiyyosomattāya paṭibhantu Tathāgatassa acchariyā abbhutadhammā ti.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ, sammukhā paṭiggahītaɱ: Sato sampajāno uppajjamāno, Ānanda, Bodhisatto Tusitaɱ kāyaɱ uppajjīti; yam pi, bhante, sato sampajāno Bodhisatto Tusitaɱ kāyaɱ uppajji, idam ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ; Sato sampajāno, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, sato sampajano Bodhisatto Tusite kāye aṭṭhāsi, idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yāvatāyukaɱ, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, yāvatāyukaɱ Bodhisatto Tusite kāye aṭṭhāsi, idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Sato sampajāno, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiɱ okkamīti; yam pi, bhante,

[page 120]

sato sampajāno Bodhisatto Tusitā kāyā cavitvā mātu kucchiɱ okkami, idam p' ahaɱ Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sataɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiɱ okkami, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikkamm' eva devānaɱ devānubhāvaɱ. Yā pi tā lokantarikā aghā asaɱvutā andhakārā andhakāratimisā, yattha p' ime candimasuriyā evaɱ-mahiddhikā evaɱ-mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm' eva devānaɱ devānubhāvaɱ; ye pi tattha sattā upapannā, te pi ten' obhāsena aññamannaɱ sañjānanti: Aññe pi kira bho santi sattā idh' upapannā. Ayañ ca dasasahassīlokadhātu saɱkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm' eva devānaɱ devānubhāvan ti. Yam pi, bhante, ... idaɱ p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammakhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchiɱ okkanto hoti, cattāro nan devaputtā catuddisārakkhāya upagacchanti: Mā naɱ kho Bodhisattaɱ vā Bodhisattamātaraɱ va manusso vā amanusso vā koci vā viheṭhesīti. Yam pi, bhante, ... idam; p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammakhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchiɱ okkanto hoti, pakatiyā sīlavatī Bodhisattamātā hoti, viratā pāṇātipātā viratā adinnādānā viratā kāmesu micchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā ti.

Yam pi, bhante, ... idam; ' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

[page 121]

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchiɱ okkanto hoti, na Bodhisattamātu purisesu mānasaɱ uppajjati kāmaguṇūpasaɱhitaɱ, anatikkamanīyā ca Bodhisattamātā hoti kenaci purisena rattacittenāti. Yam pi, bhante, ... idam p' ahaɱ, bhante,acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchiɱ okkanto hoti, lābhinā Bodhisattamātā hoti pañcannaɱ kāmaguṇānaɱ, sa pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivāretīti. Yam pi, bhante ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭigghītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchiɱ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī Bodhisattamātā hoti akilantakāyā, Bodhisattañ ca Bodhisattamātā tirokucchigataɱ passati sabbaṅgapaccaṅgaɱ abhinindriyaɱ. Seyyathāpi, Ānanda, maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato; tatr' assa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā; taɱ enaɱ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaɱ kho maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato, tatr' idaɱ suttaɱ āvutaɱ nīlaɱ vā pīta. vā lahitaɱ vā odātaɱ vā paṇḍusuttaɱ vā ti;-- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchiɱ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī sattamātā tirokucchigataɱ passati sabbaṅgapaccaṅgaɱ abhinindriyaɱ. Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

[page 122]

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Sattāhajāte, Ānanda, Bodhisatte Bodhisattamātā kālaɱ karoti, Tusitaɱ kāyaɱ uppajjatīti.

Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yathā kho pan', Ānanda aññā itthikā nava vā dasa vā māse gabbhaɱ kucchinā pariharitvā vijāyanti, na h' evaɱ Bodhisattaɱ Bodhisattamātā vijāyati; das' eva māsāni Bodhisattaɱ Bodhisattamātā kucchinā pariharitvā vijāyatīti. Yam pi, bhante, ... idam p' ahaɱ, bhante, acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yathā kho pan', Ānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na h' evaɱ Bodhisattaɱ Bodhisattamātā vijāyati; ṭhitā va Bodhisattaɱ Bodhisattamātā vijāyatīti. Yam pi, bhante, ... idam p' ahaɱ, bhante, acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaɱ paṭiggaṇhanti pacchā manussā ti. Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, appatto va Bodhisatto paṭhaviɱ hoti; cattāro nan devaputtā paṭiggahetvā mātu purato ṭhapenti: Attamanā devī hohi, mahesakkho te putto upapanno ti. Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.

[page 123]

Seyyathāpi, Ānanda, maṇiratanaɱ kāsike vatthe nikkhittaɱ, n' eva maṇiratanaɱ kāsikaɱ vatthaɱ makkheti nāpi kāsikaɱ vatthaɱ maṇiratanaɱ makkheti;-- taɱ kissa hetu? ubhinnaɱ suddhattā; — evam eva kho, Ānanda, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado ti. Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udakakiccaɱ karonti {mātucāti.} Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Sampatijāto, Ānanda, Bodhisatto samehi pādehi paṭiṭṭhahitvā uttarābhimukho sattapadavītihāre gacchati, setamhi chatte anubhiramāne sabbā ca disā viloketi, āsabhiñ ca vācaɱ bhāsati; Aggo 'ham asmi lokassa, seṭṭho 'ham asmi lokassa, jeṭṭho 'ham asmi lokassa, ayam antimā jāti, na 'tthi dāni punabbhavo ti. Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremi.

Sammukhā me taɱ, bhante, Bhagavato sutaɱ sammukhā paṭiggahītaɱ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikamm' eva devānaɱ devānubhāvaɱ; yā pi tā lokantarikā aghā asaɱvutā andhakāra andhakāratimisā, yatthā p' ime candimasuriyā evaɱ mahiddhikā evaɱ mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm' eva devānaɱ devānubhāvaɱ;

[page 124]

ye pi tattha sattā upapannā te pi ten' obhāsena aññamaññaɱ sañjānanti: Aññe pi kira bho santi sattā idhūpapannā ti. Ayam pi ca dasasahassīlokadhātu saɱkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikamm' eva devānaɱ devānubhāvan ti. Yam pi, bhante, ... idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremīti.

Tasmātiha tvaɱ, Ānanda, idam pi Tathāgatassa acchariyaɱ abbhutadhammaɱ dhārehi. Idh', Ānanda, Tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti.

Idam pi kho tvaɱ, Ānanda, Tathāgatassa acchariyaɱ abbhutadhammaɱ dhārehīti.

Yam pi, bhante, Bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaɱ gacchanti, — idam p' ahaɱ, bhante, Bhagavato acchariyaɱ abbhutadhammaɱ dhāremīti.

Idam avoca āyasmā Ānando. Samanuñño Satthā ahosi.

Attamanā te bhikkhū āyasmato Ānandassa bhāsitaɱ abhinandun ti.

ACCHARIYABBHUTADHAMMASUTTAṂ TATIYAṂ.

 


 

CXXIV. Bakkula Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ āyasmā Bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Acela-Kassapo āyasmato Bakkulassa purāṇagihīsahāyo yen' āyasmā Bakkulo ten' upasaɱkami,

[page 125]

upasaɱkamitvā āyasmatā Bakkulena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Acela-Kassapo āyasmantaɱ Bakkulaɱ etad avoca: Kīvacīraɱ pabbajito si, āvuso Bakkulāti?

Asīti me, āvuso, vassāni pabbājitassāti.

Imehi pana te, āvuso Bakkula, asītiyā vasehi katikkhattuɱ methuno dhammo paṭisevito ti?

Na kho maɱ, āvuso Kassapa, evaɱ pucchitabbaɱ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuɱ methuno dhammo paṭisevito ti? Evañ ca kho maɱ, āvuso Kassapa, pucchitabbaɱ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuɱ kāmasaññā uppannapubbā ti?

Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuɱ kāmasaññā uppannapubbā ti?

Asīti me, āvuso Kassapa, vassāni pabbajitassa nābhijānāmi kāmasaññaɱ uppannapubbaɱ.

(Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti kāmasaññaɱ uppannapubbaɱ, idam pi mayaɱ āyasmato Bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhārema.)

Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaɱ vihiɱsāsaññaɱ uppannapubbaɱ.

(Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti byāpādasaññaɱ vihiɱsāsaññaɱ uppannapubbaɱ, idam pi mayaɱ āyasmato Bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhārema.)

Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi kāmavitakkaɱ uppannapubbaɱ.

Yam p' āyasmā ... dhārema.

Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi byāpādavitakkaɱ, vihiɱsāvitakkaɱ uppannapubbaɱ,

Yam p' āyasmā ... dhārema.

[page 126]

Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraɱ sāditā.

Yam p' āyasmā ... dhārema.

Asīti ... nābhijānāmi satthena cīvaraɱ chinditā.

Yam p' ... dhārema.

Asīti ... nābhijānāmi sūciyā cīvaraɱ sibbitā.

Yam p' ... dhārema.

Asīti ... nābhijānāmi rajanāya cīvaraɱ rajitā.

Yam p' ... dhārema.

Asīti ... kaṭhine cīvaraɱ sibbitā.

Yam p' ... dhārema.

Asīti ... nābhijānāmi sabrahmacārīcīvarakamme byāpāritā ... nimantanaɱ sāditā ... evarūpaɱ cittaɱ uppannapubbaɱ: Aho vata maɱ koci nimanteyyāti.

Yam p' ... dhārema.

Asīti ... antaraghare nisīditā ... antaraghare bhuñjitā ... mātugāmassa anubyañjanaso nimittaɱ gahetā ... mātugāmassa dhammaɱ desitā, antamaso catuppadam pi gāthaɱ ... bhikkhunūpassayaɱ upasaɱkamitā ... bhikkhuniyā dhammaɱ desitā — pe — nābhijānāmi sikkhimānāya dhammaɱ desitā, nābhijānami sāmaṇerāya dhammaɱ desitā.

Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti sāmaṇerāya dhammaɱ desitā, idam pi mayaɱ āyasmato Bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhārema.

Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi pabbājetā — pe — upasampādetā — nābhijānāmi nissayaɱ detā; nābhijānāmi sāmaṇeraɱ upaṭṭhāpetā ... jantāghare nahāyitā ... cuṇṇena nahāyitā ... sabrahmacārīgattaparikamme byāpajjitā

[page 127]

... ābādhaɱ uppannapubbaɱ, antamaso gaddūhanamattam pi ... bhesajjaɱ pariharitā antamaso harītakīkhaṇḍam pi ... apassenakaɱ apassetā ... seyyaɱ kappetā ... gāmantasenāsane vassaɱ upagantā.

Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaɱ upagantā, idam pi ... dhārema.

Sattāham eva kho ahaɱ, āvuso, sāṇo raṭṭhapiṇḍaɱ bhuñjiɱ, atha aṭṭhamiyaɱ aññā udapādi.

Yam p' āyasmā Bakkulo sattāham eva sāṇo raṭṭhapiṇḍaɱ bhuñji atha aṭṭhamiyaɱ aññā udapādi, idam pi mayaɱ āyasmato Bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhārema.

Labheyyāhaɱ, āvuso Bakkula, imasmiɱ dhammavinaye pabbajjaɱ, labheyyaɱ upasampadan ti. Alattha kho AcelaKassapo imasmiɱ dhammavinaye pabbajjaɱ alattha upasampadaɱ. Acirūpasampanno kho pan' āyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi; Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Kassapo arahataɱ ahosi.

Atha kho āyasmā Bakkulo aparena samayena apāpuraṇaɱ ādāya vihārena vihāraɱ upasaɱkamitvā evam āha: Abhikkamath' āyasmanto, abhikkamath' āyasmanto; ajja me parinibbānaɱ bhavissatīti.

Yam p' āyasmā Bakkulo apāpuraṇaɱ ādāya vihārena vihāraɱ upasaɱkamitvā evam āha: Abhikkamath' āyasmanto, abhikkamath' āyasmanto; ajja me parinibbānaɱ bhavissatīti, — idam pi mayaɱ āyasmato Bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhārema.

[page 128]

Atha kho āyasmā Bakkulo majjhe bhikkhusaɱghassa nisinnako parinibbāyi.

Yam p' āyasmā Bakkulo majjhe bhikkhusaɱghassa nisinnako parinibbāyi, idam pi mayaɱ āyasmato Bakkulassa acchariyaɱ abbhutaɱ dhammaɱ dhāremāti.

BAKKULASUTTAṂ CATUTTHAṂ.

 


 

CXXV. Dantabhūmi Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Aciravato samaṇuddeso Araññakuṭikāyaɱ viharati.

Atha kho Jayaseno rājakumāro jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno, yena Aciravato samaṇuddeso ten' upasaɱkami, upasaɱkamitvā Aciravatena samaṇuddesena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Jayaseno rājakumāro Aciravataɱ samaṇuddesaɱ etad avoca:-- Sutam me tam, bho Aggivessana: Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti.

Evam etaɱ, rājakumāra; evam etaɱ, rājakumāra.

Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti.

Sādhu me bhavaɱ Aggivessano yāthāsutaɱ yathāpariyattaɱ dhammaɱ desetīti.

Na kho te ahaɱ. rājakumāra, sakkomi yathāsutaɱ yathāpariyattaɱ dhammaɱ desetuɱ. Ahañ carahi te, rājakumāra, yathāsutaɱ yathāpariyattaɱ dhammaɱ deseyyaɱ; tvañ ca me bhāsitassa atthaɱ na ājāneyyāsi. So mam' assa kilamatho, sā mam' assa vihesā ti.

[page 129]

Desetu maɱ bhavaɱ Aggivessano yathāsutaɱ yathāpariyattaɱ dhammaɱ. Appeva nām' {ahaɱ} bhoto Aggivessanassa bhāsitassa atthaɱ ājāneyyan ti.

Deseyyaɱ kho te ahaɱ, rājakumāra, yathāsutaɱ yathāpariyattaɱ dhammaɱ. Sace me tvaɱ bhāsitassa atthaɱ ājāneyyāsi, icc' etaɱ kusalaɱ; no ce me tvaɱ bhāsitassa atthaɱ ājāneyyāsi, yathāsake tiṭṭheyyāsi; na maɱ tattha uttariɱ paṭipuccheyyāsīti.

Desetu me bhavaɱ Aggivessano yathāsutaɱ yathāpariyattaɱ dhammaɱ. Sace ahaɱ bhoto Aggivessanassa bhāsitassa atthaɱ ājānissāmi, icc' etaɱ kusalaɱ; no ce ahaɱ bhoto Aggivessanassa bhāsitassa atthaɱ ājānissāmi, yathāsake tiṭṭhissāmi; nāhaɱ tattha bhavantaɱ Aggivessanaɱ uttariɱ paṭipucchissāmīti.

Atha kho Aciravato samaṇuddeso Jayasenassa rājakumārassa yathāsutaɱ yathāpariyattaɱ dhammaɱ desesi.

Evaɱ vutte Jayaseno rājakumāro Aciravataɱ samaṇuddesaɱ etad avoca: Aṭṭhānam etaɱ, bho Aggivessana, anavakāso yaɱ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. Atha kho Jayaseno rājakumāro Aciravatassa samaṇuddesassa aṭṭhānañ ca anavakāsañ ca pavedetvā uṭṭhāy' āsanā pakkāmi.

Atha kho Aciravato samaṇuddeso, acirapakkante Jayasene rājakumāre, yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho Aciravato samaṇuddeso yāvatako ahosi Jayasenena rājakumārena saddhiɱ kathāsallāpo taɱ sabbaɱ Bhagavato ārocesi. Evaɱ vutte Bhagavā Aciravataɱ samaṇuddesaɱ etad avoca:-- Taɱ kut' ettha, Aggivessana, labbhā? Yan taɱ nekkhammena ñātabbaɱ, nekkhammena daṭṭhabbaɱ, nekkhammena pattabbaɱ, nekkhammena sacchikātabbaɱ, taɱ vata Jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n' etaɱ ṭhānaɱ vijjati.

[page 130]

Seyyathāpi 'ssu, Aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā: dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taɱ kim maññasi, Aggivessana? Ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā dantakāraṇaɱ gaccheyyaɱ, dantā va dantabhūmiɱ sampāpuṇeyyun ti?

Evam, bhante.

Ye pan' ete dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaɱ gaccheyyaɱ, adantā va dantabhūmiɱ sampāpuṇeyyuɱ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti?

No h' etaɱ, bhante.

Evam eva kho, Aggivessana, yan taɱ nekkhammena ñātabbaɱ nekkhammena daṭṭhabbaɱ nekkhammena pattabbaɱ nekkhammena sacchikātabbaɱ, taɱ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti, n' etaɱ ṭhānaɱ vijjati.

Seyyathāpi, Aggivessana, gāmassa vā nigamassa vā avidūre mahā pabbato; tam enaɱ dve sahāyakā tamhā gāmā vā nighā mā vā nikkhamitvā hatthavilaṅghakena yena so pabbato ten' upasaɱkameyyuɱ, upasaɱkamitvā eko sahāyako heṭṭhāpabbatapāde tiṭṭheyya eko sahāyako uparipabbataɱ āroheyya; tam enaɱ heṭṭhāpabbatapāde ṭhito sahāyako uparipabbate ṭhitaɱ sahāyakaɱ evaɱ vadeyya: Yaɱ, samma, kiɱ tvaɱ passasi uparipabbate ṭhito? So evaɱ vadeyya: Passāmi kho ahaɱ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇirāmaṇeyyakan ti. So evaɱ vadeyya: Aṭṭhānaɱ kho etaɱ, samma,

[page 131]

anavakāso yaɱ tvaɱ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇirāmaṇeyyakan ti. Tam enaɱ uparipabbate ṭhito sahāyako heṭṭhāpabbatapādaɱ orohitvā taɱ sahāyakaɱ bāhāya gahetvā uparipabbataɱ āropetvā muhuttaɱ assāsetvā evaɱ vadeyya: Yaɱ, samma, kiɱ tvaɱ passasi uparipabbate ṭhito ti? So evaɱ vadeyya: Passāmi kho ahaɱ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇirāmaṇeyyakan ti. So evaɱ vadeyya: Idān' eva kho te, samma, bhāsitaɱ mayaɱ evaɱ ājānāma: Aṭṭhānaɱ kho etaɱ, samma, anavakāso yaɱ tvaɱ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaɱ ... pokkharaṇirāmaṇeyyakan ti. Idān' eva ca pana te bhāsitaɱ mayaɱ evaɱ ājānāma: Passāmi kho ahaɱ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaɱ ... pokkharaṇirāmaṇeyyakan ti. So evaɱ vadeyya: Tathā hi panāhaɱ, samma, iminā mahatā pabbatena āvaṭo daṭṭheyyaɱ nāddasan ti.

Evam eva kho ato mahantatarena kho. Aggivessana, avijākhandhena Jayaseno rājakumāro āvaṭo nivuṭo ovuṭo pariyonaddho. So vata yan taɱ nekkhammena ñātabbaɱ nekkhammena daṭṭhabbaɱ nekkhammena pattabbaɱ nekkhammena sacchikātabbaɱ, taɱ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n' etaɱ ṭhānaɱ vijjati.

Sace kho taɱ, Aggivessana, Jayasenassa rājakumārassa ime dve upamā paṭibhāseyyuɱ, anacchariyaɱ te Jayaseno rājakumāro pasīdeyya pasanno ca te passannākāraɱ kareyyāti.

Kuto pana maɱ, bhante, Jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā seyyathāpi Bhagavantan ti?

[page 132]

Seyyathāpi, Aggivessana, rājā khattiyo muddhāvasitto nāgavanikaɱ āmanteti: Tvaɱ, samma nāgavanika, rañño nāgaɱ abhiruhitvā nāgavanaɱ pavisitvā āraññakaɱ nāgaɱ atipassitvā rañño nāgassa gīvāya upanibandhāhīti. Evaɱ devāti kho, Aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaɱ abhiruhitvā nāgavanaɱ pavisitvā āraññakaɱ nāgaɱ atipassitvā rañño nāgassa gīvāya upanibandhati; tam enaɱ rañño nāgo abbhokāsaɱ nīharati; ettāvatā ca kho, Aggivessana, āraññako nāgo abbhokāsaɱ gato hoti; etagedhā hi, Aggivessana, āraññako nāgo yadidaɱ nāgavanaɱ; tam enaɱ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; Abbhokāsagato kho, deva, āraññako nāgo ti; tam enaɱ rājā khattiyo muddhāvasitto hatthidamakaɱ āmanteti: Ehi tvaɱ, samma hatthidamaka, āraññakaɱ nāgaɱ damayāhi āraññakānañ c' eva sīlānaɱ abhinimmadanāya āraññakānañ c' eva sarasaɱkappānaɱ abhinimmadanāya āraññakānañ c' eva darathakilamathapariḷāhānaɱ.

abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyāti. Evaɱ devāti kho, Aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaɱ thambaɱ paṭhaviyaɱ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c' eva sīlānaɱ abhinimmadanāya āraññakānañ c' eva sarasaɱkappānaɱ abhinimmadanāya āraññakānañ c' eva darathakilamathapariḷāhānaɱ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; tam enaɱ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. Yato kho, Aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nela kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussusati sotaɱ odahati aññā cittaɱ upaṭṭhapeti,

[page 133]

tam enaɱ hatthidamako uttariɱ tiṇaghāsodakaɱ anuppavecchati.

Yato kho, Aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaɱ paṭigaṇhāti, tattha hatthidamakassa evaɱ hoti: Jīvissati kho dāni rañño nāgo ti; tam enaɱ hatthidamako uttariɱ kāraṇaɱ karoti: Ādissa bho, nikkhipa bho ti. Yato kho, Aggivessana, rañño nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapaṭikaroti, tam enaɱ hatthidamako uttariɱ kāraṇaɱ karoti: Abhikkama bho, paṭikkama bho ti. Yato kho, Aggivessana, rañño nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro hoti ovādapaṭikaroti, tam enaɱ hatthidamako uttariɱ kāraṇaɱ karoti: Uṭṭhaha bho, nisīda bho ti. Yato kho, Aggivessana, rañño nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādapaṭikaroti, tam enaɱ hatthidamako uttariɱ ānejjaɱ nāma kāraṇaɱ karoti. Mahantassa phalakaɱ soṇḍāya upanibandhati, tomarahattho ca puriso upari gīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiɱ gahetvā purato ṭhito hoti. So ānejjakāraṇaɱ kāriyamāno n' eva purime pāde copeti na pacchime pāde copeti na purimaɱ kāyaɱ copeti na pacchimaɱ kāyaɱ copeti na sīsaɱ copeti na kaṇṇaɱ copeti na dante copeti na naṅguṭṭhaɱ copeti na soṇḍaɱ copeti. So hoti rañño nāgo khamo sattippahārānaɱ asippahārānaɱ usuppahārānaɱ parasattuppahārānaɱ bheripaṇava — saṅkhatinava — ninnādasaddānaɱ sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅgan t' eva saɱkhaɱ gacchati.

[page 134]

Evam eva kho, Aggivessana, idha Tathāgato loke uppajjati arahaɱ sammāsambuddho ... (&c., as Vol. I.

p. 179, lines 2-20) ... agārasmā anagāriyaɱ pabbajati.

Ettāvatā kho, Aggivessana, ariyasāvako abbhokāsagato hoti.

Etagedhā hi, Aggivessana, devamanussā yadidaɱ pañca kāmaguṇā. Tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhāhi sikkhāpadesūti. Yato kho, Aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, indriyesu guttadvāro hohi. Cakkhunā rūpa, disvāna mā nimittaggāhī mā 'nubyañjanaggāhī, yatvādhikaraṇam enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaɱ, tassa saɱvarāya paṭipajja rakkha cakkhundriyaɱ cakkhundriye saɱvaraɱ āpajja. Sotena saddaɱ sutvā ghānena gandhaɱ ghāyitvā jivhāya rasaɱ sāyitvā kāyena phoṭṭhabbaɱ phusitvā manasā dhammaɱ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī yatvādhikaraṇam enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaɱ tassa saɱvarāya paṭipajja rakkha manindriyaɱ manindriye saɱvaraɱ āpajjāti. Yato kho. Aggivessana, ariyasāvako indriyesu guttadvāro hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, bhojane mattaññū hohi paṭisaṅkhā yoniso āhāraɱ āhāreyyāsi n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya,.

vihiɱsūparatiyā brahmacariyānuggahāya: Iti purāṇañ ca vedanaɱ paṭihaṅkhāmi navañ ca vedanaɱ na-v-uppādessāmi, yatrā ca me bhavissati anavajjatā ca phāsuvihāro cati. Yato kho,

[page 135]

Aggivessana, ariyasāvako bhojane mattaññū hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, jāgariyaɱ anuyutto viharāhi, divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehi, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehi, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeyyāsi pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhehīti. Yato kho, Aggivessana, ariyasāvako jāgariyaɱ anuyutto hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saɱghāṭipattacīvaradhārane sampajānakārī asite pīte khāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohīti. Yato kho, Aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tam enaɱ Tathāgato uttariɱ vineti: Ehi tvaɱ, bhikkhu vivittaɱ senāsanaɱ bhaja araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjan ti. So vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamulaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ; so pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ abhujitvā ujaɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā; so abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittam parisodheti byāpādapadosam pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti, thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti, vicikiccham pahāya tiṇṇavicikiccho viharati akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

[page 136]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ; vedanāsu —pe—; citte dhammesu dhammānupassī viharati ātāpi sampajāno satimā, vineyya loke abhijjhādomanassaɱ.

Seyyathāpi, Aggivessana, hatthidamako mahantaɱ thambhaɱ paṭhaviyaɱ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c' eva sīlānaɱ abhinimmadanāya āraññakānañ c' eva saɱkappānaɱ abhinimmadanāya āraññakānañ c' eva darathakilamathapariḷāhāmaɱ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya, — evam eva kho, Aggivessana, ariyasāvakassa ime cattāro satipaṭṭhāna cetaso upanibandhanā honti gehasittānañ c' eva sīlānaɱ abhinimmadanāya gehasitānañ c' eva saɱkappānaɱ abhinimmadanāya gehasitānañ c' eva darathakilamathapariḷāhānaɱ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tam enaɱ Tathāgato uttarim vineti: Ehi tvaɱ, bhikkhu, kāye kāyānupassī viharāhi mā cā kāyūpasaɱhitaɱ vitakkam vitakkesi, vedanāsu vedaṇānupassī viharāhi mā ca vedanūpasaɱhitaɱ vitakkaɱ vitakkesi, citte cittānupassī viharāhi mā ca cittūpasaɱhitaɱ vitakkaɱ vitakkesi, dhammesu dhammānupassī viharāhi mā ca dhammūpasaɱhitaɱ vitakkam vitakkesīti. So vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ, tatiyajjhānaɱ upasampajja viharati. So evaɱ samāhite citte ... (&c. as Vol. I. p. 347,1.24 to p. 348, l. 34.) ... nāparaɱ itthattāyāti pajānāti.

So bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ upapannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānam kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko2 hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti.

[page 137]

Mahallako ce pi, Aggivessana, rañño nāgo adanto avinīto kālaɱ karoti, Adantamaraṇaɱ mahallako rañño nāgo5

kālakato tveva saṅkhaɱ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivessana, rañño nāgo adanto avinīto kālaɱ karoti, Adantamaraṇaɱ daharo rañño nāgo kālakato tveva saṅkhaɱ gacchati. — Evam eva kho, Aggivessana, thero ce pi bhikkhu akhīṇāsavo kālaɱ karoti, Adantamaraṇaɱ thero bhikkhu kālakato tveva saṅkhaɱ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu akhīṇāsavo kālaɱ karoti, Adantamaraṇaɱ navo bhikkhu kālakato tveva saṅkhaɱ gacchati.

Mahallako ce pi, Aggivessana, rañño nāgo sudanto suvinīto kālaɱ karoti, Dantamaraṇaɱ mahallako rañño nāgo kālakato tveva saṅkhaɱ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivesanna, rañño nāgo sudanto suvinīto kālaɱ karoti, Dantamaraṇaɱ daharo rañño nāgo kālakato tveva saṅkhaɱ gacchati. — Evam eva kho, Aggivessana, thero ce pi bhikkhu khīṇāsavo kālaɱ karoti, Dantamaraṇaɱ thero bhikkhu kālakato tveva saṅkhaɱ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu khīṇāsavo kālaɱ karoti, Dantamaraṇaɱ navo bhikkhu kālakato tveva saṅkhaɱ gacchatīti.

Idam avoca Bhagavā. Attamano Aciravato samaṇuddeso Bhagavato bhāsitaɱ abhinandīti.

DANTABHŪMISUTTAṂ PAÑCAMAṂ.

[page 138]

 


 

CXXVI. Bhūmija Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho āyasmā Bhūmijo pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Jayasenassa rājakumārassa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho Jayaseno rājakumāro yen' āyasmā Bhūmijo ten' upasaɱkami, upasaɱkamitvā āyasmatā Bhūmijena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Jayaseno rājakumāro āyasmantaɱ Bhūmijaɱ etad avoca:-- Santi, bho Bhūmija, eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Āsañ ce pi karitvā brahmacariyaɱ carati, abhabbo phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaɱ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaɱ carati, abhabbo phalassa adhigamāya; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ carati, abhabbo phalassa adhigamāyāti. Idha bhoto Bhūmijassa satthā kiɱvādī kimakkhāyī ti?

Na kho me taɱ, rājakumāra, Bhagavato sammukhā sutaɱ sammukhā paṭiggahītaɱ. Ṭhānañ ca kho etaɱ vijjati yaɱ Bhagavā evaɱ vyākareyya:-- Āsañ ce pi karitvā ayoniso brahmacariyaɱ carati, abhabbo phalassa adhigamāya; anasañ ce pi karitvā ayoniso brahmacariyaɱ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā ayoniso brahmacariyaɱ carati, abhabbo phalassa adhigamāya; n' ev' āsaɱ nānāsañ ce pi karitvā ayoniso brahmacariyaɱ carati, abhabbo phalassa adhigamāya. Āsañ ce pi karitvā yoniso brahmacariyaɱ carati, bhabbo phalassa adhigamāya;

[page 139]

anāsañ ce pi karitvā yoniso brahmacariyaɱ carati, bhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā yoniso brahmacariyaɱ carati, bhabbo phalassa adhigamāya; n' ev' āsaɱ nānāsañ ce pi karitvā yoniso brahmacariyaɱ carati, bhabbo phalassa adhigamāyāti. Na kho me taɱ, rājakumāra, Bhagavato sammukhā sutaɱ sammukhā paṭigghītaɱ, ṭhānañ ca kho etaɱ vijjati yaɱ Bhagavā evaɱ vyākareyyāti.

Sace kho bhoto Bhūmijassa satthā evaɱvādī evamakkhāyī, addhā bhoto Bhūmijassa satthā sabbesaɱ yeva puthusamaṇabrāhmaṇānaɱ muddhānaɱ maññe āhacca tiṭṭhatīti. Atha kho Jayaseno rājakumāro āyasmantaɱ Bhūmijaɱ saken' eva thālipākena parivisi.

Atha kho āyasmā Bhūmijo pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Bhūmijo Bhagavantaɱ etad avoca:-Idhāhaɱ, bhante, pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Jayasenassa rājakumārassa nivesanaɱ ten' upasaɱkamiɱ upasaɱkamitvā paññatte āsane nisīdiɱ.

Atha kho, bhante, Jayaseno rājakumāro yenāhaɱ ten' upasaɱkami upasaɱkamitvā mama saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho, bhante, Jayaseno rājakumāro maɱ etad avoca: Santi, bho Bhūmija, eke ... satthā kiɱvādī kimakkhāyī ti? Evaɱ vutte ahaɱ, bhante, Jayasenaɱ rājakumāraɱ etad avoca: Na kho me taɱ, rājakumāra, Bhagavato sammukhā ... maññe āhacca tiṭṭhatīti. Kacci, bhante, evaɱ puṭṭho evaɱ vyākaramāno vuttavādī c' eva Bhagavato homi, na ca Bhagavantam abhūtena abbhācikkhāmi dhammassa cānudhammaɱ vyākaromi na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti?

[page 140]

Taggha tvaɱ, Bhūmija, evaɱ puṭṭho evaɱ vyākaramāno vuttavādī c' eva Bhagavato hosi na ca maɱ abhūtena abbhācikkhasi dhammassa cānudhammaɱ vyākarosi na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchati.

Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā micchāditthino micchāsaɱkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya; anāsavañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi ... adhigamāya; n' ev' āsaɱ nānāsañ ce pi ... adhigamāya. Taɱ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya; āsañ ce pi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya; anāsañ ce karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya; āsañ ca anāsañ ce pi karitvā vālikaɱ doṇiyā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya; n' ev' āsaɱ nānāsañ ce pi karitvā vālikaɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, abhabbo telassa adhigamāya. Taɱ kissa hetu? Ayoni h' esā Bhūmija, telassa, adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā va micchādiṭṭhī micchāsaɱkappā ... micchāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti. abhabbā phalassa adhigamāya; anāsañ ce pi ... adhigamāya; āsañ ca anāsañ ce pi ... adhigamāya; n' ev' āsaɱ nānāsañ ce pi ... adhigamāya.

[page 141]

Taɱ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviɱ taruṇavacchaɱ visāṇato āviñjeyya; āsañ ce pi karitvā gāviɱ taruṇavacchaɱ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya; anāsañ ce pi karitvā — pe — n' ev' āsaɱ nānāsañ ce pi karitvā gāviɱ taruṇavacchaɱ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. Taɱ kissa hetu? Ayoni h' esā, Bhūmija, khīrassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī — pe — micchāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Taɱ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso nonitatthiko nonītagavesī nonītapariyesanañ caramāno udakaɱ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā udakaɱ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā udakaɱ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya. Taɱ kissa hetu? Ayoni h' esā, Bhūmija, nonītassa adhigamāya. -Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī — pe — micchāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Taɱ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimattheyya,

[page 142]

āsañ ce pi karitvā allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimattheyya, abhabbo aggissa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā allaɱ kaṭṭhaɱ sasnehaɱ uttarāraṇiɱ ādāya abhimattheyya, abhabbo aggissa adhigamāya. Taɱ kissa hetu? Ayoni hi esā, Bhūmija, aggissa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-micchāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsañ ca nānāsañ ce pi karitvā brahmacariyaɱ caranti, abhabbā phalassa adhigamāya. Taɱ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhī sammāsaɱkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu? Yoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno tilapiṭṭhiɱ doṇiyā ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyya, āsañ ce pi karitvā tilapiṭṭhiɱ ākiritvā udakena paripphosakaɱ paripphosakaɱ pīḷeyyā, bhabbo telassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi ... telassa adhigamāya. Taɱ kissa hetu? Yoni h' esā, Bhūmija, telassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī — pe — sammāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya;

[page 143]

anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu? Yoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviɱ taruṇavacchaɱ thanato āviñjeyya, āsañ ce karitvā gāviɱ taruṇavacchaɱ thanato āviñjeyya, bhabbo khīrassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā ... khīrassa adhigamāya. Taɱ kissa hetu? Yoni h' esa, Bhūmija, khīrassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -pe — sammāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya.

Taɱ kissa hetu? Yoni h' esa, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanañ caramāno dadhiɱ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā dadhiɱ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā dadhiɱ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. Taɱ kissa hetu?

Yoni h' esā, Bhūmija, nonītassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -pe — sammāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā; n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu?

Yoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno sukkhaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimattheyya, bhabbo aggissa adhigamāya; anāsañ ce pi karitvā sukkhaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimattheyya,

[page 144]

bhabbo aggissa adhigamāya; āsañ ca anāsañ ce pi karitvā sukkhaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimattheyya, bhabbo aggissa adhigamāya; n' ev' āsaɱ nānāsañ ce pi karitvā sukkhaɱ kaṭṭhaɱ koḷāpaɱ uttarāraṇiɱ ādāya abhimatthāyya, bhabbo aggissa adhigamāya. Taɱ kissa hetu? Yoni h' esā, Bhūmija, aggissa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī ... sammāsamādhino, te āsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya, n' ev' āsaɱ nānāsañ ce pi karitvā brahmacariyaɱ caranti, bhabbā phalassa adhigamāya. Taɱ kissa hetu? Yoni h' esā, Bhūmija, phalassa adhigamāya.

Sace kho, Bhūmija, Jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuɱ. anacchariyaɱ te Jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraɱ kareyyāti. Kuto pana maɱ, bhante, Jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan ti.

Idam avoca Bhagavā. Attamano āyasmā Bhūmijo Bhagavato bhāsitaɱ abhinandīti.

BHŪMIJASUTTAṂ CHAṬṬHAṂ.

 


 

CXXVII. Anuruddha Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Pañcakaṅgo thapati aññataraɱ purisaɱ āmantesi: Ehi tvaɱ, ambho purisa, yen' āyasmā Anuruddho ten' upasaɱkama, upasaɱkamitvā mama vacanena āyasmato Anuruddhassa pāde sirasā vandāhi evañ ca vadehi:--

[page 145]

Pañcakaṅgo, bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaɱ; yena ca kira, bhante, āyasmā Anuruddho pagevataraɱ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. Evaɱ bhante ti kho so puriso Pañcakaṅgassa thapatissa paṭissutvā yen' āyasmā Anuruddho ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Anuruddhaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ Anuruddhaɱ etad avoca: Pañcakaṅgo thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaɱ; yena ca kira, bhante, āyasmā Anuruddho pagevataraɱ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. Adhivāsesi kho āyasmā Anuruddho tuṇhībhāvena. Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Pañcakaṅgassa thapatissa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Atha kho Pañcakaṅgo thapati āyasmantaɱ Anuruddhaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Pañcakaṅgo thapati āyasmantaɱ Anuruddhaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Pañcakaṅgo thapati āyasmantaɱ Anuruddhaɱ etad avoca:-Idha, bhante, therā bhikkhū upasaɱkamitvā evam āhaɱsu: Appamāṇaɱ, gahapati, cetovimuttiɱ bhāvehīti; ekacce therā evam āhaɱsu: Mahaggataɱ, gahapati, cetovimuttiɱ bhāvehīti. Yā cāyam, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, — ime dhammā nānaṭṭhā c' eva nānābyañjanā ca?

[page 146]

udāhu ekaṭṭhā, byañjanam eva nānan ti?

Tena hi, gahapati, taɱ yev' ettha paṭibhātu, apaṇṇakan te ito bhavissatīti.

Mayhaɱ kho, bhante, evaɱ hoti: Yā cāyaɱ appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā ekaṭṭhā byañjanam eva nānan ti.

Yā cāyaɱ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānaṭṭhā c' eva nānābyañjanā ca. Tad aminā p' etaɱ, gahapati, pariyāyena veditabbaɱ, yathā ime dhammā nānaṭṭhā c' eva nānābyañjanā ca.

Katamā ca, gahapati, appamāṇā cetovimutti? Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ iti uddhamadhotiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati; karuṇāsahagatena cetasā; muditāsahagatena cetasā; upekhāsahagatena cetasā ekaɱ disaɱ pharitvā ... viharati. — Ayaɱ vuccati, gahapati, appamāṇā cetovimutti.

Katamā, gahapati, mahaggatā cetovimutti? Idha, gahapati, bhikkhu yāvatā ekaɱ rukkhamūlaɱ mahaggatan ti pharitvā adhimuccitvā viharati. — Ayaɱ vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati. — Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, yāvatā ekaɱ gāmakkhettaɱ mahaggatan ti pharitvā adhimuccitvā viharati. -Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati,

[page 147]

bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati. — Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatan ti pharitvā adhimuccitvā viharati. — Ayaɱ vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati.

-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā samuddapariyantaɱ paṭhaviɱ mahaggatan ti pharitvā adhimuccitvā viharati. — Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Iminā kho etaɱ, gahapati, pariyāyena veditabbaɱ yathā ime dhammā nānaṭṭhā c' eva nānābyañjanā ca.

Catasso kho imā, gahapati, bhavūppattiyo. Katamā catasso? Idha, gahapati, ekacco parittābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parittabhānaɱ devānaɱ sahavyataɱ uppajjati. Idha, gahapati, ekacco appamāṇā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Appamāṇābhānaɱ devānaɱ sahavyataɱ uppajjati. Idha, gahapati, ekacco saɱkiliṭṭhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Saɱkiliṭṭhābhānaɱ devānaɱ sahavyataɱ uppajjati. Idha, gahapati, ekacco parisuddhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parisuddhābhānaɱ devānaɱ sahavyataɱ uppajjati.

Imā kho, gahapati, catasso bhavūppattiyo.

Hoti kho so, gahapati, samayo yā tā devatā ekajjhaɱ sannipatanti, tāsaɱ ekajjhaɱ sannipatitānaɱ vaṇṇanānattaɱ hi kho paññāyati no ca ābhānānattaɱ. Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaɱ gharaɱ paveseyya, tesaɱ gharaɱ pavesesitānaɱ accinānattaɱ hi kho paññāyetha, no ca ābhānānattaɱ;-- evam eva kho, gahapati, hoti so samayo yā tā devatā ekajjhaɱ sannipatanti,

[page 148]

tāsam ekajjhaɱ sannipatitānaɱ vaṇṇanānattaɱ hi kho paññāyati, no ca ābhānānattaɱ. Hoti kho so, gahapati, samayo yā tā devatā tato vipakkamanti, tāsaɱ tato vipakkamantīnaɱ vaṇṇanānattaɱ c' eva paññāyati ābhānānattañ ca.

Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya, tesaɱ tato nīharantānaɱ accinānattañ c' eva paññāyetha ābhānānattañ ca;-- evam eva kho, gahapati, hoti so samayo yā tā devatā tato vipakkamanti tāsaɱ tato vipakkamantīnaɱ vaṇṇanānattañ c' eva paññāyati ābhānānattañ ca. Na kho, gahapati, tāsaɱ devatānaɱ evaɱ hoti: Idaɱ amhākaɱ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth' eva tā devatā abhinivisanti, tattha tatth' eva tā devatā abhiramanti. Seyyathāpi, gahapati, makkhikānaɱ kājena vā piṭakena vā harīyamānānaɱ na evaɱ hoti: Idaɱ amhākaɱ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth' eva tā makkhikā abhinivisanti tattha tatth' eva tā makkhikā abhiramanti;-- evam eva kho, gahapati, tāsaɱ devatānaɱ na evaɱ hoti: Idaɱ amhākaɱ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth' eva tā devatā abhinivisanti tattha tatth' eva tā devatā abhiramantīti.

Evaɱ vutte āyasmā Abhiyo Kaccāno āyasmantānaɱ Anuruddhaɱ etad avoca: Sādhu, bhante Anuruddha; atthi ca me ettha uttariɱ paṭipucchitabbaɱ. Yā tā, bhante, devatā ābhā, sabbā tā parittābhā? udāhu sant' ettha ekaccā devatā appamāṇābhā ti?

Tadaṅgena kho, āvuso Kaccāna, sant' ettha ekaccā devatā parittābhā, santi pan' etth' ekaccā devatā appamāṇābhā ti.

Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ sant' etth' ekaccā devatā parittābhā santi pan' etth' ekaccā devatā appamāṇābhā ti?

[page 149]

Tena, āvuso Kaccāna, taɱ yev' ettha paṭipucchissāmi.

Yathā te khameyya, tathā naɱ vyākareyyāsi. Taɱ kim maññasī, āvuso Kaccāna? Yvāyaɱ bhikkhu yāvatā ekam rukkhamūlaɱ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaɱ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarā ti.

Taɱ kim maññasi, āvuso Kaccāna? Yvāyaɱ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaɱ bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaɱ, bhante, {bhikkhu} yāvatā ekaɱ gāmakkhettaɱ mahaggatan ti pharitvā adhimuccitvā viharati, ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarā ti.

Taɱ kim maññasi, āvuso Kaccāna? Yvāyam bhikkhu yāvatā ekaɱ gāmakkhettaɱ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaɱ, bhante, {bhikkhu} yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarā ti.

Taɱ kim maññasi, āvuso Kaccāna? Yvāyaɱ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati,

[page 150]

yo cāyaɱ bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaɱ, bhante, bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatan ti pharitvā adhimuccitvā viharati, ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarā ti.

Taɱ kim maññasi, āvuso Kaccāna? Yvāyaɱ bhikkhu yāvatā ekaɱ mahārajjaɱ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaɱ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaɱ bhikkhu, bhante, yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarā ti.

Taɱ kim maññasi, āvuso Kaccāna? Yvāyaɱ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaɱ bhikkhu yāvatā samuddapariyantaɱ paṭhaviɱ mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaɱ ubhinnaɱ cittabhāvanānaɱ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaɱ, bhante, bhikkhu yāvatā samuddapariyantaɱ paṭhaviɱ mahaggatan ti pharitvā adhimuccitvā viharati, ayaɱ imāsaɱ ubhinnaɱ cittabhāvanānaɱ mahaggatatarā ti.

Ayaɱ kho, āvuso Kaccāna, hetu ayaɱ paccayo yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ sant' etth' ekaccā devatā parittābhā santi pan' etth' ekaccā devatā appamāṇābhā ti.

Sādhu, bhante Anuruddha; atthi ca me ettha uttariɱ paṭipucchitabbaɱ. Yāvatā, bhante, devatā ābhā, sabbā tā saɱkiliṭṭhābhā? udāhu sant' etth' ekaccā devatā parisuddhābhā ti?

[page 151]

Tadaṅgena kho, āvuso Kaccāna, sant' etth' ekaccā devatā saɱkiliṭṭhābhā, santi pan' etth' ekaccā devatā parisuddhābhā ti.

Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ sant' etth' ekaccā devatā saɱkiliṭṭhābhā, santi pan' etth' ekaccā devatā parisuddhābhā ti?

Tena, āvuso Kaccāna, upaman te karissāmi. Upamāya p' idh' ekacco viññū puriso bhāsitassa atthaɱ ājānāti.

Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi aparisuddham vaṭṭi pi aparisuddhā; so telassa pi aparisuddhattā vaṭṭiyā pi aparisuddhattā andhandhaɱ viya jhāyati, — evam eva kho, āvuso Kaccāna, idh' ekacco bhikkhu saɱkiliṭṭhābham pharitvā adhimuccitvā viharati; tassa kāyaduṭṭhullam pi na suppaṭippasaddhaɱ hoti, thīnamiddham pi na susamūhataɱ hoti, uddhaccakukkuccam pi na suppaṭivinītaɱ hoti; so kāyaduṭṭhullassa pi na suppaṭippassaddhattā thīnamiddhassa pi na susamūhatattā uddhaccakukkuccassa pi na suppaṭivinītattā andhandhaɱ viya jhāyati. So kāyassa bhedā param maraṇā Saɱkiliṭṭhābhānaɱ devānaɱ sahavyataɱ uppajjati. Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi parisuddhaɱ vaṭṭi pi parisuddhā, so telassa pi parisuddhattā vaṭṭiyā pi parisuddhattā na andhandhaɱ viya jhāyati, — evam eva kho, āvuso Kaccāna, idh' ekacco bhikkhu parisuddhābhāni pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullam pi suppaṭippassaddhaɱ hoti, thīnamiddham pi susamūhataɱ hoti, uddhaccakukkuccam pi suppaṭivinītaɱ hoti; so kāyaduṭṭhullassa pi suppaṭippassaddhattā thīnamiddhassa pi susamūhatattā uddhaccakukkuccassa pi suppaṭivinītattā na andhandhaɱ viya jhāyati. So kāyassa bhedā param maraṇā parisuddhābhānaɱ devānaɱ sahavyataɱ uppajjati.

[page 152]

Ayaɱ kho, āvuso Kaccāna, hetu ayaɱ paccayo yena tāsaɱ devatānaɱ ekaɱ devanikāyaɱ upapannānaɱ sant' etth' ekaccā devatā saɱkiliṭṭhābhā, santi pan' etth' ekaccā devatā parisuddhābhā ti.

Evaɱ vutte āyasmā Abhiyo Kaccāno āyasmantaɱ Anuruddhaɱ etad avoca:-- Sādhu, bhante Anuruddha; na, bhante, āyasmā Anuruddho evam āha: Evam me sutan ti vā, evaɱ arahati bhavitun ti vā; atha ca pana, bhante, āyasmā Anuruddho: Evam pi tā devatā iti pi devatā tveva bhāsati. Tassa mayhaɱ, bhante, evaɱ hoti: Addhā āyasmatā Anuruddhena tāhi devatāhi saddhiɱ sannivutthapubban c' eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti.

Addhā kho te ayaɱ, āvuso Kaccāna, āsajja upanīyavācā bhāsitā; api ca te ahaɱ vyākarissāmi. Dīgharattaɱ vo me, āvuso Kaccāna, tāhi devatāhi saddhiɱ sannivutthapubbañ c' eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti.

Evaɱ vutte āyasmā Abhiyo Kaccāno Pañcakaṅgaɱ thapatiɱ etad avoca: Lābhā te, gahapati, suladdhan te, gahapati, yaɱ tvañ c' eva taɱ kaṅkhādhammaɱ pahāsi yam p' imaɱ dhammapariyāyaɱ alatthamhā savanāyāti.

ANURUDDHASUTTAṂ SATTAMAṂ.

 


 

CXXVIII. Upakkilesa Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Tena kho pana samayena Kosambīyaɱ Bhikkhū bhaṇḍanajātā kalahajātā vivādāpanā aññamaññaɱ mukhasattīhi vitudantā viharanti. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi.

[page 153]

Ekamantaɱ ṭhito kho so bhikkhu Bhagavantaɱ etad avoca: Idha, bhante, Kosambīyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpānnā aññamaññaɱ mukhasattīhi vitudantā viharanti. Sādhu, bhante, Bhagavā yena te bhikkhū ten' upasaɱkamatu anukampaɱ upādāyāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena te bhikkhū ten' upasaɱkami upasaɱkamitvā te bhikkhū etad avoca: Alaɱ, bhikkhave; mā bhaṇḍanaɱ mā kalahaɱ mā viggahaɱ mā vivādan ti.

Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Dutiyam pi kho Bhagavā te bhikkhū etad avoca: Alaɱ, bhikkhave; mā bhaṇḍanaɱ mā kalahaɱ mā viggahaɱ mā vivādan ti. Dutiyam pi kho so bhikkhu Bhagavantaɱ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Tatiyam pi kho Bhagavā te bhikkhū etad avoca: Alaɱ, bhikkhave; mā bhaṇḍanaɱ mā kalahaɱ mā viggahaɱ mā vivādan ti. Tatiyam pi kho so bhikkhu Bhagavantaɱ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Kosambīɱ piṇḍāya pāvisi, Kosambīyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya ṭhitako va imā gāthā abhāsi:--

[page 154]

Puthusaddo samajano
na bālo koci maññatha,
Saɱghasmiɱ bhijjamānasmiɱ
nāññaɱ bhiyyo amaññaruɱ
Parimuṭṭhā paṇḍitā bhāsā
vācā gocarabhāṇino
Yāv' icchanti mukhāyāmaɱ
yena nītā na taɱ vidū.
Akkocchi maɱ avadhi maɱ
ajini maɱ ahāsi me, --
Ye taɱ upanayhanti
veraɱ tesaɱ na sammati.
Akkocchi maɱ avadhi maɱ
ajini maɱ ahāsi me, --
Ye taɱ na upanayhanti
veraɱ tesūpasammati.
Na hi verana verāni
sammantīdha kudācanaɱ,
Averena ca sammanti;
— esa dhammo sanantano.
Pare ca na vijānanti
Mayam ettha yamāmase;
Ye ca tattha vijānanti
tato sammanti medhagā.
Aṭṭhicchidā pāṇaharā
gavāssadhanahārino
Ratthaɱ vilumpamānānaɱ
tesam pi hoti saɱgati;
Kasmā tumhāka no siyā?
Sace labhetha nipakaɱ
sahāyaɱ saddhiñcaraɱ sādhuvihāridhīraɱ,
Abhibhuyya sabbāni parissayāni
careyya ten' attamano satīmā.
No ce labhetha nipakaɱ sahāyaɱ
saddhiñcaraɱ sādhuvihāridhīraɱ,
Rājā va raṭṭhaɱ vijitam pahāya
eko care mātaṅg' araññe va nāgo.
Ekassa caritaɱ seyyo,
na 'tthi bāle sahāyatā;
Eko care na ca pāpāni kayirā
appossukko mātaṅg' araññe va nāgo ti.

Atha kho Bhagavā ṭhitako va imā gāthā bhāsitvā yena Bālakaloṇakāragāmo ten' upasaɱkami. Tena kho pana samayena āyasmā Bhagu Bālakaloṇakāragāme viharati,

[page 155]

Addasā kho āyasmā Bhagu Bhagavantaɱ dūrato va āgacchantaɱ, disvāna āsanaɱ paññāpesi udakañ ca pādānaɱ.

Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi.

Āyasmā pi kho Bhagu Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Bhaguɱ Bhagavā etad avoca: Kacci, bhikkhu, khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamasīti? -Khamanīyaɱ Bhagavā, yāpanīyaɱ Bhagavā, na cāhaɱ bhante, piṇḍakena kilamāmīti. — Atha kho Bhagavā āyasamantaɱ Bhaguɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāy' āsanā yena Pācīnavaɱsadāyo ten' upasaɱkami. Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kiɱbilo Pācīnavaɱsadāye viharanti. Addasā kho dāyapālo Bhagavantaɱ dūrato va āgacchantaɱ, disvāna Bhagavantaɱ etad avoca: Mā, samaṇa, etaɱ dāyaɱ pāvisi; sant' ettha tayo kulaputtā attakāmarūpā viharanti; mā tesaɱ aphāsum akāsīti. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiɱ mantayamānassa, sutvāna dāyapālaɱ etad avoca: Mā, āvuso dāyapāla, Bhagavantaɱ vāresi; satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen' āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaɱkami, upasaɱkamitvā āyasmantañ ca Nandiyaɱ āyasmantañ ca Kimbilaɱ etad avoca: Abhikkamath' āyasmanto, abhikkhamath' āyasmanto; satthā no Bhagavā anuppatto ti. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaɱ paccuggantvā eko Bhagavato pattacīvaraɱ paṭiggahesi, eko āsanaɱ paññāpesi, eko pādodakaɱ upaṭṭhapesi. Nisīdi Bhagavā paññatte āsana; nisajja pāde pakkhālesi. Te pi kho āyasmanto Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

Ekamantaɱ nisinnaɱ kho āyasmantaɱ Anuruddhaɱ Bhagavā etad avoca: Kacci vo, Anuruddhā, khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamathāti?

[page 156]

Khamanīyaɱ Bhagavā, yāpanīyaɱ Bhagavā, na ca mayaɱ, bhante, piṇḍakena kilamāmāti.

Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti?

Taggha mayaɱ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmāti.

Yathākathaɱ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti?

Idha mayhaɱ, bhante, evaɱ hoti: Lābhā vata me suladdhaɱ vata me yo 'haɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmīti. Tassa mayhaɱ, bhante, imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca, mettaɱ vacīkammaɱ, mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca. Tassa mayhaɱ, bhante, evaɱ hoti: Yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vatteyyan ti. So kho ahaɱ, bhante, sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañ ca pana maññe cittan ti.

Āyasmā pi kho Nandiyo, āyasmā pi Kimbilo Bhagavantaɱ etad avocuɱ: Mayham pi kho, bhante, evam hoti: Lābhā vata me suladdhaɱ vata me yo 'haɱ ... &c. as above ... ekañ ca pana maññe cittan ti.

Evaɱ kho mayaɱ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmāti.

Sādhu sādhu, Anuruddhā. Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathāti?

[page 157]

Taggha mayaɱ, bhante, appamattā ātāpino pahitattā viharāmāti.

Yathākatham pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathāti?

Idha, bhante, amhākaɱ yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaɱ paribhojanīyaɱ upaṭṭhapeti, avakkārapātiɱ [upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti; so āsanāni paṭisāmeti, pāṇīyaɱ paribhojanīyaɱ paṭisāmeti, avakkārapātiɱ] dhovitvā paṭisāmeti bhattaggaɱ sammajjati. Yo passati pānīyaghataɱ vā paribhojanīyaghataɱ vā rittaɱ tucchaɱ, so upaṭṭhapeti; sac' assa hoti avisayhaɱ hatthavikārena dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhapema. Na tveva mayaɱ, bhante, tappaccayā vācaɱ bhindāma. Pañcāhikaɱ kho pana mayaɱ, bhante, sabbarattiyaɱ dhammiyā kathāya sannisīdāma. — Evaɱ kho mayaɱ, bhante, appamattā ātāpino pahitattā viharāmāti.

Sādhu sādhu, Anuruddhā. Atthi pana vo, Anuruddhā, evaɱ appamattānaɱ ātāpīnaɱ pahitattānaɱ viharantānaɱ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti?

Idha mayaɱ, bhante, appamattā ātāpino pahitattā viharantā obhāsañ c' eva sañjānāma dassanañ ca rūpānaɱ.

So kho pana no obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaɱ; tañ ca nimittaɱ na paṭivijjhāmāti.

Taɱ kho pana vo, Anuruddhā, nimittaɱ paṭivijjhitabbaɱ. Aham pi sudaɱ, Anuruddhā, pubbe va sambodhā anabhisambuddho Bodhisatto va samāno obhāsañ c' eva sañjānāmi dassanañ ca rūpānaɱ. So kho pana me obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaɱ.

[page 158]

Tassa mayhaɱ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? Tassa mayhaɱ, Anuruddhā, etad ahosi: Vicikicchā kho me udapādi, vicikicchādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ; so 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. So kho ahaɱ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c' eva sañjānāmi dassanañ ca rūpānaɱ. So kho pana me obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaɱ. Tassa mayhaɱ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? Tassa mayhaɱ, Anuruddhā, etad ahosi: Amanasikāro kho me udapādi, amanasikārādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ.

So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ti. So kho ahaɱ, Anuruddhā, — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Thīnamiddhaɱ kho me udapādi, thīnamiddhādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ. So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhan ti. So kho ahaɱ, Anuruddhā, — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Chambhitattaɱ kho me udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ.

(Seyyathāpi, Anuruddhā, puriso addhānamaggapaṭipanno, tassa ubhatopasse vadhakā uppateyyuɱ, tassa ubhatonidānaɱ chambhitattaɱ uppajjeyya, — evam eva kho me, Anuruddhā, chambhitattaɱ udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ.) So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattan ti.

[page 159]

So kho ahaɱ, Anuruddhā, — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Ubbillaɱ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ. (Seyyathāpi, Anuruddhā, puriso ekaɱ nidhimukhaɱ gavesanto sakideva pañca nidhimukhāni adhigaccheyya, tassa tatonidānaɱ ubbillaɱ uppajjeyya, -evam eva kho, Anuruddhā, ubbillaɱ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ.) So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillan ti. So kho ahaɱ, Anuruddhā — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Duṭṭhullaɱ kho me udapādi, duṭṭhullādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rupānaɱ. So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillaɱ na duṭṭhullan ti. So kho ahaɱ, Anuruddhā — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Accāraddhaviriyaɱ kho me udapādi, accāraddhaviriyādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaɱ. (Seyyathāpi, Anuruddhā, puriso ubhohi hatthehi vaṭṭakaɱ gāḷhaɱ gaṇheyya, so tatth' eva matameyya, — evam eva kho, Anuruddhā, accāraddhaviriyaɱ udapādi accāraddhaviriyādhikaraṇañ ca ... dassanañ ca rūpānaɱ.) So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaɱ na chambhitattaɱ na ubbillaɱ na duṭṭhullaɱ na accāraddhaviriyan ti. So kho ahaɱ, Anuruddhā — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Atilīnaviriyaɱ kho me udapādi atilīnaviriyādhikaraṇañ ca

[page 160]

... dassanañ ca rūpānaɱ. (Seyyathāpi, Anuruddhā, puriso vaṭṭakaɱ sithilaɱ gaṇheyya, so tassa hatthato uppateyya, — evam eva kho me, Anuruddhā, atilīnaviriyaɱ udapādi ... dassanañ ca rūpānaɱ.) So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ... na accāraddhaviriyaɱ na atilīnaviriyan ti. So kho ahaɱ, Anuruddhā — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Abhijappā kho me udapādi abhijappādhikaraṇañ ca pana ... dassanañ ca rūpānaɱ. So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati ... na atilīvaviriyaɱ na abhijappā ti. So kho ahaɱ, Anuruddhā — pe — tassa mayhaɱ, Anuruddhā, etad ahosi: Nānattasaññā kho me udapādi ... dassanañ ca rūpānaɱ. So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati ... na abhijappā na nānattasaññā ti.

So kho ahaɱ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c' eva sañjānāmi dassanañ ca rūpānaɱ.

So kho pana me obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaɱ. Tassa mayhaɱ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rupānan ti? Tassa mayhaɱ, Anuruddhā, etad ahosi: Atinijjhāyitattaɱ kho me rūpānaɱ udapādi ... dassanañ ca rūpānaɱ. So 'haɱ tathā karissāmi yathā me puna na vicikicchā uppajjissati ... na nānattasaññā na atinijjhāyitattaɱ rūpānan ti. So kho ahaɱ, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchaɱ cittassa upakkilesaɱ pajahiɱ; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāraɱ cittassa upakkilesaɱ pajahiɱ; Thīnamiddhaɱ cittassa upakkileso ti ... pajahiɱ; Chambhitattaɱ ... pajahiɱ; Ubbillaɱ ... pajahiɱ; Duṭṭhullaɱ ... pajahiɱ; Accāraddhaviriyaɱ ... pajahiɱ; Atilīnaviriyaɱ ... pajahiɱ; Abhijappā ... pajahiɱ; Nānattasaññā ... pajahiɱ; Atinijjhāyitattaɱ rūpānaɱ cittassa upakkileso ti iti viditvā atinijjhāyitattaɱ rūpānaɱ cittassa upakkilesaɱ pajahiɱ.

[page 161]

So kho ahaɱ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsaɱ hi kho sañjānāmi na ca rūpāni passāmi; rūpāni hi kho passāmi na ca obhāsaɱ sañjānāmi kevalam pi rattiɱ kevalam pi divasaɱ kevalam pi rattindivaɱ. Tassa mayhaɱ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haɱ obhāsaɱ hi kho sañjānāmi na ca rūpāni passāmi, rūpāni hi kho passāmi na ca obhāsaɱ sañjānāmi kevalam pi rattiɱ kevalam pi divasaɱ kevalam pi rattindivan ti? Tassa mayhaɱ, Anuruddhā, etad ahosi: Yasmiɱ kho ahaɱ samaye rūpanimittaɱ amanasikaritvā obhāsanimittaɱ manasikaromi, obhāsaɱ hi kho tamhi samaye sañjānāmi na ca rūpāni passāmi. Yasmiɱ panāhaɱ samaye obhāsanimittaɱ amanasikaritvā rūpanimittaɱ manasikaromi, rūpāni hi kho tamhi samaye passāmi na ca obhāsaɱ sañjānāmi kevalam pi rattiɱ kevalam pi divasaɱ kevalam pi rattindivan ti.

So kho ahaɱ, Anuruddhā, appamatto ātāpī pahitatto viharanto parittañ c' eva obhāsaɱ sañjānāmi parittāni ca rūpāni passāmi, appamāṇañ ca obhāsaɱ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiɱ kevalam pi divasaɱ kevalam pi rattindivaɱ. Tassa mayhaɱ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haɱ parittañ c' eva obhāsaɱ sañjānāmi parittāni ca rūpāni passāmi appamāṇañ c' eva obhāsaɱ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiɱ kevalam pi divasaɱ kevalam pi rattindivan ti? Tassa mayhaɱ, Anuruddhā, etad ahosi: Yasmiɱ kho samaye paritto samādhi hoti, parittam me tamhi samaye cakkhu hoti; so 'haɱ parittena cakkhunā parittañ c' eva obhāsaɱ sañjānāmi parittāni ca rūpāni passāmi. Yasmiɱ pana samaye apparitto me samādhi hoti, appamāṇaɱ me tamhi samaye cakkhu hoti; so 'ham appamāṇena cakkhunā appamāṇañ c' eva obhāsaɱ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiɱ kevalam pi divasaɱ kevalam pi rattindivan ti. Yato kho me,

[page 162]

Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi; Thīnamiddhaɱ ... pahīno ahosi; Chambhitattaɱ ... pahīno ahosi; Ubbillaɱ ... pahīno ahosi; Duṭṭhullaɱ ... pahīno ahosi; Accāraddhaviriyaɱ ... pahīno ahosi; Atilīnaviriyaɱ ... pahīno ahosi; Abhijappā ... pahīno ahosi; Nānattasaññā ... pahīno ahosi; Atinijjhāyitattaɱ rūpānaɱ cittassa upakkileso ti iti viditvā atinijjhāyitattaɱ rūpānaɱ cittassa upakkileso pahīno ahosi. Tassa mayhaɱ, Anuruddhā, etad ahosi: Ye kho me cittassa upakkilesā, te me pahīnā.

Handa dānāhaɱ tividhena samādhiɱ bhāvemīti. So kho ahaɱ, Anuruddhā, savitakkam pi savicāraɱ samādhiɱ bhāvesiɱ, avitakkam pi vicāramattaɱ samādhiɱ bhāvesiɱ, avitakkam pi avicāraɱ samādhim bhāvesiɱ, sappītikam pi samādhiɱ bhāvesiɱ, nippītikam pi samādhiɱ bhāvesiɱ, sātasahagatam pi samādhiɱ bhāvesiɱ, upekhāsahagatam pi samādhiɱ bhāvesiɱ. Yato kho me, Anuruddhā, savitakko savicāro samādhi bhāvito ahosi, avitakko vicāramatto samādhi bhāvito ahosi, avitakko avicāro samādhi bhāvito ahosi, sappītiko pi samādhi bhāvito ahosi, nippītiko pi samādhi bhāvito ahosi, upekhāsahagato samādhi bhāvito ahosi, ñāṇañ ca pana me dassanaɱ udapādi: Akuppā me vimutti, ayam antimā jāti, na 'tthi dāni punabbhavo ti.

Idam avoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsitaɱ abhinandīti.

UPAKKILESASUTTAṂ4 AṬṬHAMAṂ.

[page 163]

 


 

CXXIX. Bāla Paṇḍita Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

Tīṇ' imāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī. No ce taɱ, bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī, kena naɱ paṇḍitā jāneyyum: Bālo ayaɱ bhavaɱ asappuriso ti?

Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī, tasmā naɱ paṇḍitā jānanti: Bālo ayaɱ bhavaɱ asappuriso ti. Sa kho so, bhikkhave, bālo tividhaɱ diṭṭh' eva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti. Sace, bhikkhave, bālo sabhāyaɱ vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaɱ tassāruppaɱ kathaɱ manteti, sace, bhikkhave, balo pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaɱ hoti: Yaɱ kho jano tajjaɱ tassāruppaɱ kathaɱ manteti, saɱvijjante te ca dhammā mayi ahañ ca tesu dhammesu sandissāmīti. — Idaɱ, bhikkhave, bālo paṭhamaɱ diṭṭh' eva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti.

Puna ca paraɱ, bhikkhave, bālo passati rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente,

[page 164]

vettehi pi tāḷente, addhadaṇḍakehi pi tāḷente, hattham pi chindante, pādam pi chindante, hatthapādam pi chindante, kaṇṇam pi chindante, nāsam pi chindante, kaṇṇanāsam pi chindante, bilaṅgathālikam pi karonte, saṅkhamuṇḍikam pi karonte, Rāhumukham pi karonte, jotimālikam pi karonte, hatthapajjotikam pi karonte, erakavattikam pi karonte, cīrakavāsikam pi karonte, eṇeyyakam pi karonte, baḷisamaɱsikam pi karonte, kahāpaṇakam pi karonte, khārāpatacchikam pi karonte, palighaparivattikam pi karonte, palālapiṭhakam pi karonte, tattena pi telena osiñcante, sunakhehi khādāpente, jīvantam pi sūle uttāsente, asinā pi sīsaɱ chindante. Tatra, bhikkhave, bālassa evaɱ hoti: Yathārūpānaɱ kho pāpakānaɱ kammānaɱ hetu rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārenti kasāhi pi tāḷenti, vettehi pi tāḷenti addhadaṇḍakehi pi tāḷenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi ... asinā pi sīsaɱ chindanti, — vijjante te ca dhammā mayi, ahañ ca tesu dhammesu sandissāmi.

Mañ ce pi rājāno jāneyyuɱ, mam pi rājāno gahetvā vividhā kammakāraṇā kāreyyuɱ, kasāhi pi tāḷeyyuɱ, vettehi pi tāḷeyyuɱ, ... asinā pi chindeyyun ti. — Idam pi, bhikkhave, bālo dutiyaɱ diṭṭh' eva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti.

Puna ca paraɱ, bhikkhave, balām pīṭhasamāruḷhaɱ vā mañcasamāruḷhaɱ vā chamāya vā semānaɱ yāni 'ssa pubbe pāpakāni kammāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. Seyyathāpi, bhikkhave, mahantānaɱ pabbatakūṭānaɱ chāyā sāyaṇhasamayaɱ paṭhaviyā olambanti ajjholambanti abhippalambanti, — evam eva kho, bhikkhave, bālaɱ pīṭhasamāruḷhaɱ vā mañcasamāruḷhaɱ vā chamāya vā semānaɱ yāni 'ssa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti.

[page 165]

Tatra, bhikkhave, bālassa evaɱ hoti: Akataɱ vata me kalyāṇaɱ akataɱ kusalaɱ akataɱ bhīruttāṇaɱ, kataɱ pāpaɱ kataɱ luddaɱ kataɱ kibbisaɱ; yāvatā hoti akatakalyāṇānaɱ akatakusalānaɱ akatabhīruttāṇānaɱ katapāpānaɱ kataluddānaɱ katakibbisānaɱ gati, taɱ gatiɱ pecca gacchāmīti. So socati kilamati paridevati, urattāḷiɱ kandati sammohaɱ āpajjati. — Idaɱ kho, bhikkhave, bālo tatiyaɱ diṭṭh' eva dhamme dukkhaɱ domanassaɱ paṭisaɱvedeti.

Sa kho so bhikkhu bālo kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Yaɱ kho taɱ, bhikkhave, sammā vadamāno vadeyya: {Ekantaɱ} aniṭṭhaɱ ekantaɱ akantaɱ ekantaɱ amanāpan ti nirayam eva etaɱ sammā vadamāno vadeyya: {Ekantaɱ} aniṭṭhaɱ ekantaɱ akantaɱ ekantaɱ amanāpan ti. Yāvañcidaɱ, bhikkhave, upamā pi na sukarā yāva dukkhā nirayā ti.

Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca: Sakkā pana me, bhante, upamā kātun ti?

Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, coraɱ āgucāriɱ gahetvā rañño dasseyyuɱ: Ayan te, deva, coro āgucārī, imassa yaɱ icchasi taɱ daṇḍaɱ paṇehīti; tam enaɱ rājā evaɱ vadeyya: Gacchatha bho imaɱ purisaɱ pubbaṇhasamayaɱ sattisatena hanathāti; tam enaɱ pubbaṇhasamayaɱ sattisatena haneyyuɱ. Atha rājā majjhantikaɱ samayaɱ evaɱ vadeyya: Ambho kathaɱ so puriso ti?

-- Tath' eva deva jīvatīti. — Tam enaɱ rājā evaɱ vadeyya: Gacchatha bho taɱ purisaɱ majjhantikaɱ samayaɱ sattisatena hanathāti; tam enaɱ majjhantikaɱ samayaɱ sattisatena haneyyuɱ. Atha rājā sāyaṇhasamayaɱ evaɱ vadeyya: Ambho kathaɱ so puriso ti? — Tath' eva deva jīvatīti. — Tam enaɱ rājā evaɱ vadeyya: Gacchatha bho taɱ purisaɱ sāyaṇhasamayaɱ sattisatena hanathāti; tam enaɱ sāyaṇhasamayaɱ sattisatena haneyyuɱ.

[page 166]

Taɱ kim maññatha, bhikkhave? Api nu so puriso tīhi sattisatehi haññamāno tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyethāti?

Ekissā pi, bhante, sattiyā haññamāno so puriso tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvediyetha; ko pana vādo tīhi sattisatehīti?

Atha kho Bhagavā parittaɱ pāṇimattaɱ {pāsāṇaɱ} gahetvā bhikkhū āmantesi: Taɱ kim maññatha, bhikkhave? Katamo nu kho mahantataro, — yo cāyaɱ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti?

Appamatto kho ayaɱ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaɱ pabbatarājānaɱ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti.

Evam eva kho, bhikkhave, yaɱ so puriso tīhi sattisatehi haññamāno tatonidānaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti, taɱ nerayikassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. Tam enaɱ, bhikkhave, nirayapālā pañcavidhabandhanan nāma kāraṇaɱ karonti: tattaɱ ayokhīlaɱ hatthe gamenti tattaɱ ayokhīlaɱ dutiye hatthe gamenti tattaɱ ayokhīlaɱ pāde gamenti tattaɱ ayokhīlaɱ dutiye pāde gamenti, tattaɱ ayokhīlaɱ majjhe urasmiɱ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti; na ca tāva kālaɱ karoti yā va na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ nirayapālā saɱvesetvā kūṭhārīhi tacchanti. So tattha dukkhā tippa kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ, bhikkhave, nirayapālā uddhaɱ pādaɱ adho siraɱ ṭhapetvā vāsīhi tacchanti. So tattha — pe — yāva na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sañjotibhūtāya sārenti pi paccāsārenti pi.

[page 167]

So tattha — pe — yāva na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ, bhikkhave, nirayapālā mahantaɱ aṅgārapabbataɱ ādittaɱ sampajjalitaɱ sañjotibhūtaɱ āropenti pi oropenti pi. So tattha dukkhā tippā kaṭuka vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ, bhikkhave, nirayapālā uddhaɱ pādaɱ adho siraɱ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. So tattha pheṇuddehakaɱ paccati. So tattha pheṇuddehakaɱ paccamāno sakim pi uddhaɱ gacchati, sakim pi adho gacchati, sakim pi tiriyaɱ. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. So kho pana, bhikkhave, Mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito; tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataɱ pharitvā tiṭṭhati sabbadā. I

Anekapariyāyena pi kho ahaɱ, bhikkhave, nirayakathaɱ katheyyaɱ, yāvañcidaɱ, bhikkhave, na sukaraɱ akkhānena pāpuṇituɱ yāva dukkhā nirayā.

Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā.

Te allāni pi tiṇāni sukkāni dantullahakaɱ khādanti. Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? — Assā goṇā gadrabhā ajā migā, ye vā pan' aññe pi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kāmmāni karitvā kāyassa bhedā param maraṇā tesaɱ sattānaɱ sahavyataɱ uppajjati ye te sattā tiṇabhakkhā.

Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā; te dūrato va gūthagandhaɱ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti, — evam eva kho, bhikkhave, santi tiracchānagatā pāṇā gūṭhabhakkhā; te dūrato va gūthagandhaɱ ghāyitvā dhāvanti:

[page 168]

Ettha bhuñjissāma, ettha bhuñjissāmāti. Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? — Kukkuṭā sūkarā soṇā sigālā, ye vā pan' aññe pi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaɱ sattānaɱ sahavyataɱ uppajjati ye te sattā gūthabhakkhā.

Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? — Kīṭā puḷavā gaṇḍuppādā ye vā pan' aññe pi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaɱ sattānaɱ sahavyataɱ uppajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

Santi, bhikkhave, tiracchānagatā pāṇā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti? — Macchā kacchapā suɱsumārā ye vā pan' aññe pi keci tiracchānagatā pāṇā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti.

Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaɱ sattānaɱ sahavyataɱ uppajati ye te sattā udakasmiɱ jāyanti udakasmiɱ jīyanti udakasmiɱ mīyanti.

Santi, bhikkhave, tiracchānagatā pāṇā asucismiɱ jāyanti asucismiɱ jīyanti asucismiɱ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiɱ jāyanti asucismiɱ jīyanti asucismiɱ mīyanti? — Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti; pūtikuṇape vā; pūtikummāse vā; candanikāya vā; oḷigalle vā jāyanti — pe --. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaɱ sattānaɱ sahavyataɱ uppajjati ye te sattā asucismiɱ jāyanti asucismiɱ jīyanti asucismiɱ mīyanti.

[page 169]

Anekapariyāyena pi kho ahaɱ, bhikkhave, tiracchānayonikathaɱ katheyyaɱ, yāvañ c' idaɱ, bhikkhave, na sukaraɱ akkhānena pāpuṇituɱ yāva dukkhā tiracchānayoni.

Seyyathāpi puriso, bhikkhave, ekacchigaḷaɱ yugaɱ samudde pakkhipeyya, tam enaɱ puratthimo vāto pacchimena saɱhareyya pacchimo vāto puratthimena saɱhareyya uttaro vāto dakkhiṇena saɱhareyya dakkhiṇo vāto uttarena saɱhareyya; tatr' assa kāṇo kacchapo; so vassasatassa accayena sakiɱ ummujjeyya. — Taɱ kim maññatha, bhikkhave? Api nu so kāṇo kacchapo amukasmiɱ ekacchiggaḷe yuge gīvaɱ paveseyyāti?

Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenāti.

Khippataraɱ kho so, bhikkhave, kāṇo kacchapo amukasmiɱ ekacchiggaḷe yuge gīvaɱ paveseyya, ato dullabhatarāhaɱ, bhikkhave, manussattaɱ vadāmi sakiɱ vinipātagatena bālena. Taɱ kissa hetu? Na h' ettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha, bhikkhave, vattati dubbalamārikā. Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaɱ āgacchati, yāni tāni nīcakulāni — caṇḍālakulaɱ vā nesādakulaɱ vā veṇakulaɱ vā rathakārakulaɱ vā pukkusakulaɱ vā -tathārūpe kule paccājāyati daḷidde appannapāṇabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kunī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa;

[page 170]

so kāyena duccaritaɱ carati vācāya duccaritaɱ carati manasā duccaritaɱ carati; so kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Seyyathāpi, bhikkhave, akkhadhutto paṭhamen' eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha, uttarim pi anubandhaɱ nigaccheyya Appamattako so, bhikkhave, kaliggaho yaɱ so akkhadhutto paṭhamen' eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha uttarim pi anubandhaɱ nigaccheyya. Atha kho ayam eva mahantataro kaliggaho yaɱ so bālo kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā param maraṇā apāyaɱ duggatim vinipātaɱ nirayaɱ uppajjati.

Ayam pi, bhikkhave, kevalaparipūrā bālabhūmi.

Tiṇ' imāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. No ce taɱ, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī, kena naɱ paṇḍitā jāneyyaɱ: Paṇḍito ayaɱ bhavaɱ sappuriso ti? Yasmā ca kho. bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī, tasmā naɱ paṇḍitā jānanti: Paṇḍito ayaɱ bhavaɱ sappuriso it. Sa kho so, bhikkhave, ayaɱ paṇḍito tividhaɱ diṭṭhe va dhamme sukhaɱ somanassaɱ paṭisaɱvedeti, Sace, bhikkhave, paṇḍito sabhāya vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaɱ tassāruppaɱ kathaɱ manteti, sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, --

[page 171]

tatra, bhikkhave, paṇḍitassa evaɱ hoti: Yaɱ kho jano tajjaɱ tassāruppaɱ kathaɱ manteti, saɱvijjante te dhammā mayi ahañ ca tesu dhammesu sandissāmīti. — Idaɱ, bhikkhave, paṇḍito paṭhamaɱ diṭṭhe va dhammo sukhaɱ somanassaɱ paṭisaɱvedeti.

Puna ca paraɱ, bhikkhave, paṇḍito passati rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente ... (&c., as page 164) ... asinā pi sīsaɱ chindante. Tatra, bhikkhave, paṇḍitassa evaɱ hoti: Yathārūpānaɱ kho pāpakānaɱ kammānaɱ hetu rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārenti, -kasāhi pi tāḷenti vettehi pi tāḷenti ... asinā pi sīsaɱ chindanti, — na te dhammā mayi saɱvijjante, ahañ ca na tesu dhammesu sandissāmīti. — Idaɱ, bhikkhave, paṇḍito dutiyaɱ diṭṭhe va dhamme sukhaɱ somanassaɱ paṭisaɱvedeti.

Puna ca paraɱ, bhikkhave, paṇḍitaɱ pīṭhasamāruḷhaɱ vā mañcasamāruḷhaɱ vā chamāya vā semānaɱ yāni 'ssa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. Seyyathāpi, bhikkhave, mahantānaɱ pabbatakūṭānaɱ chāyā sāyaṇhasamayaɱ paṭhaviyā olambanti ajjholambanti abhippalambanti, — evam eva kho, bhikkhave, paṇḍitaɱ pīṭhasamāruḷhaɱ vā mañcasamāruḷhaɱ vā chamāya vā semānaɱ yāni 'ssa pubbe kalyāṇāni ... ajjholambanti abhippalambanti. Tatra, bhikkhave, paṇḍitassa evaɱ hoti: Akataɱ vata me pāpaɱ akataɱ luddaɱ akataɱ kibbisaɱ, kataɱ kalyāṇaɱ kataɱ kusalaɱ kataɱ bhīruttāṇaɱ; yāvatā hoti akatapāpānaɱ akataluddānaɱ akatakibbisānaɱ katakalyāṇānaɱ katakusalānaɱ katabhīruttāṇānaɱ gati, taɱ gatiɱ pecca gacchāmīti.

So na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati. — Idaɱ, bhikkhave, paṇḍito tatiyaɱ diṭṭhe va dhamme sukhaɱ somanassaɱ paṭisaɱvedeti.

Sa kho so, bhikkhave, paṇḍito kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

[page 172]

Yaɱ kho taɱ, bhikkhave, sammā vadamāno vadeyya: Ekantaɱ iṭṭhaɱ ekantaɱ kantaɱ ekantaɱ manāpan ti, saggam eva taɱ sammā vadamāno vadeyya: Ekantaɱ iṭṭhaɱ ekantaɱ kantaɱ ekantaɱ manāpan ti. Yāvañcidaɱ, bhikkhave, upamā pi na sukarā yāva sukhā saggā ti.

Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad avoca: Sakkā pana, bhante, upamā kātun ti?

Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, rājā cakkavattī sattahi ratanehi samannāgato catuhi ca iddhīhi, tatonidānaɱ sukhaɱ somanassaɱ paṭisaɱvedeti.

Katamehi sattahi?

Idha, bhikkhu, rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātubhavati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ; disvāna rañño khattiyassa muddhāvasittassa evaɱ hoti:-Sutaɱ kho pana me taɱ: Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaɱ nahātassa uposathikassa uparipāsādavaragatassa dibbaɱ cakkaratanaɱ pātubhavati sahassāraɱ sanemikaɱ sanābhikaɱ sabbākāraparipūraɱ, so hoti rājā cakkavattīti. Assan nu kho ahaɱ rājā cakkavattīti? Atha kho, bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāy' āsanā vāmena hatthena bhiṅkāraɱ gahetvā dakkhiṇena hatthena cakkaratanaɱ abbhukkirati: Pavattatu bhavaɱ cakkaratanaɱ, abhivijinātu bhavaɱ cakkaratanan ti. Atha kho taɱ, bhikkhave, cakkaratanaɱ puratthimaɱ disaɱ pavattati, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana, bhikkhave, padese cakkaratanaɱ patiṭṭhāti, tatra rājā cakkavattī vāsaɱ upeti saddhiɱ caturaṅginiyā senāya. Ye kho pana, bhikkhave,

[page 173]

puratthimāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaɱkamitvā evam āhaɱsu: Ehi kho mahārāja; svāgataɱ mahārāja; sakan te mahārājā; anusāsa mahārājāti. Rājā cakkavattī evam āha: Pāṇo na hantabbo adinnaɱ nādātabbaɱ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaɱ na pātabbaɱ, yathābhuttañ ca bhuñjathāti. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā bhavanti.

Atha kho taɱ, bhikkhave, cakkaratanaɱ puratthimaɱ samuddaɱ ajjhogahetvā paccuttaritvā dakkhiṇaɱ disaɱ pavattati — pe — dakkhiṇaɱ samuddaɱ ajjhogahetvā paccuttaritvā pacchimaɱ disaɱ pavattati — pe — pacchimaɱ samuddaɱ paccuttaritvā uttariɱ disaɱ pavattati, anvadeva rājā cakkavattī saddhiɱ caturaṅginiyā senāya. Yasmiɱ kho pana, bhikkhave, padese cakkaratanaɱ patiṭṭhāti. tatra rājā cakkavattī vāsaɱ upeti saddhiɱ caturaṅginiyā senāya.

Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaɱ cakkavattiɱ upasaɱkamitvā evam {āhaɱsu}: Ehi kho mahārāja; svāgatam mahārājā; sakan te mahārāja; anusāsa mahārājāti. Rājā cakkavattī evam āha: Pāṇo na hantabbo ... bhuñjathāti. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyutta bhavanti. Atha kho taɱ, bhikkhave, cakkaratanaɱ samuddapariyantaɱ paṭhaviɱ abhivijinitvā tam eva rājadhāniɱ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataɱ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraɱ upasobhayamānaɱ Rañño, bhikkhave, cakkavattissa evarūpaɱ cakkaratanaɱ pātubhavati.

Puna ca paraɱ, bhikkhave, rañño cakkavattissa hatthiratanaɱ pātubhavati, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo Uposatho nāma nāgarājā. Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaɱ vata bho hatthiyānaɱ, sace damathaɱ upeyyāti. Atha kho taɱ, bhikkhave, hatthiratanaɱ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaɱ suparidanto,

[page 174]

evam eva damathaɱ upeti.

Bhūtapubbaɱ, bhikkhave, rājā cakkavattī tam eva hatthiratanaɱ vīmaɱsamāno pubbaṇhasamayaɱ abhirūhitvā samuddapariyantaɱ paṭhaviɱ anusaɱyāyitvā tam eva rājadhāniɱ paccāgantvā pātarāsam akāsi. Rañño, bhikkhave, cakkavattissa evarūpaɱ hatthiratanaɱ pātubhavati.

Puna ca paraɱ, bhikkhave, rañño cakkavattissa assaratanaɱ pātubhavati, sabbaseso kākasīso muñjakeso iddhimā vehāsaṅgamo Valāho nāma assarājā. Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaɱ vata bho assayānaɱ sace damathaɱ upeyyāti. Atha kho taɱ, bhikkhave, assaratanaɱ seyyathāpi nāma bhaddo assājānīyo dīgharattaɱ suparidanto, evaɱ eva dhamathaɱ upeti.

Bhūtapubbaɱ, bhikkhave, rājā cakkavattī tam eva assaratanaɱ vīmaɱsamāno pubbaṇhasamayaɱ abhirūhitvā samuddapariyantaɱ paṭhaviɱ anusaɱyāyitvā tam eva rājadhāniɱ paccāgantvā pātarāsam akāsi. Rañño, bhikkhave, cakkavattissa evarūpaɱ assaratanaɱ pātubhavati.

Puna ca paraɱ, bhikkhave, rañño cakkavattissa maṇiratanaɱ pātubhavati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaɱso suparikammakato. Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaɱ phuṭā hoti. Bhūtapubbaɱ, bhikkhave, rājā cakkavattī tam eva maṇiratanaɱ vīmaɱsamāno caturaṅginaɱ senaɱ sannayhitvā maṇiɱ dhajaggaɱ āropetvā rattandhakāratimisāyam pāyāsi. Ye kho pana, bhikkhave, samantā gāmā ahesuɱ, te ten' obhāsena kammante payojesuɱ Divā ti maññamānā.

Rañño, bhikkhave, cakkavattissa evarūpaɱ maṇiratanaɱ pātubhavati.

Puna ca paraɱ, bhikkhave, rañño cakkavattissa itthiratanaɱ pātubhavati, abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodāta atikkantā mānusaɱ vaṇṇaɱ appattā dibbaɱ vaṇṇaɱ.

[page 175]

Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Taɱ kho pana, bhikkhave, itthiratanaɱ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiɱkārapaṭissāvinī manāpacārinī piyavādinī. Taɱ kho pana, bhikkhave, itthiratanaɱ rājānaɱ cakkavattiɱ manasā pi no aticarati kuto kāyena. Rañño. bhikkhave, cakkavattissa evarūpaɱ itthiratanaɱ pātubhavati.

Puna ca paraɱ, bhikkhave, rañño cakkavattissa gahapatiratamaɱ pātubhavati. Tassa kammavipākajaɱ dibbaɱ cakkhu pātubhavati yena nidhiɱ passati sassāmikam pi assāmikam pi. So rājānaɱ cakkavattiɱ upasaɱkamitvā evam āha: Appossukko tvaɱ, deva, hohi; ahan te dhanena dhanakaraṇīyaɱ karissāmīti. Bhūtapubbaɱ, bhikkhave, rājā cakkavattī tam eva gahapatiratanaɱ vīmaɱsamāno nāvaɱ abhirūhitvā majjhe Gaṅgāya nadiyā sotaɱ ogahetvā gahapatiratanaɱ etad avoca: Attho me, gahapati, hiraññasuvaṇṇenāti. — Tena hi, mahārāja, ekaɱ tīraɱ nāvā upetūti.

-- Idh' eva me, gahapati, attho hiraññasuvaṇṇenāti. — Atha kho naɱ, bhikkhave, gahapatiratanaɱ ubhohi hatthehi udakaɱ omasitvā pūraɱ hiraññasuvaṇṇassa kumbhiɱ uddharitvā rājānaɱ cakkavattiɱ evam āha: Alam ettāvatā mahārāja; katam ettāvatā mahārāja; pūjitam ettāvatā mahārājāti. Rājā cakkhavattī evam āha: Alam ettāvatā gahapati; katam ettāvatā gahāpati; pūjitam ettāvatā gahapatīti. Rañño, bhikkhave, cakkavattissa evarūpaɱ gahapatiratanaɱ pātubhavati.

Puna ca paraɱ, bhikkhave, rañño cakkavattissa pariṇāyakaratanaɱ pātubhavati,

[page 176]

paṇḍito vyatto medhāvī paṭibalo rājānaɱ cakkavattiɱ upaṭṭhapetabbaɱ upaṭṭhapetuɱ apayāpetabbaɱ apayāpetuɱ ṭhapetabbaɱ ṭhapetuɱ. So rājānaɱ cakkavattiɱ upasaɱkamitvā evam āha: Appossukko tvaɱ, deva, hohi; aham anusāsissāmīti. Rañño, bhikkhave, cakkavattissa evarūpaɱ pariṇāyakaratanaɱ pātubhavati.

Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

Katamāhi catuhi iddhīhi?

Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.

Puna ca paraɱ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.

Puna ca paraɱ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

Puna ca paraɱ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaɱ piyo hoti manāpo. Seyyathāpi, bhikkhave, pitā puttānam piyo hoti manāpo, evam eva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānam piyo hoti manāpo.

Rañño pi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evam eva kho, bhikkhave, rañño cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Bhūtapubbaɱ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiɱ niyyāsi. Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaɱ cakkavattiɱ upasaɱkamitvā evam āhaɱsu: Ataramāno, deva, yāhi yathā tam mayaɱ cirataram passeyyāmāti. Rājā pi, bhikkhave, cakkavattī sārathiɱ āmantesi:

[page 177]

Ataramāno, sārathi, pesehi yathā 'haɱ brāhmaṇagahapatike cirataraɱ passeyyan ti. Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti.

Rājā, bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti.

Taɱ kim maññatha, bhikkhave? Api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi tatonidānaɱ sukhaɱ somanassaɱ paṭisaɱvediyethāti?

Ekamekena pi tena, bhante, ratanena samannāgato rājā cakkavattī tatonidānaɱ sukhaɱ somanassaɱ paṭisaɱvediyetha; ko pana vādo sattahi ratanehi catuhi ca iddhīhīti.

Atha kho Bhagavā parittaɱ pāṇimattaɱ pāsāṇaɱ gahetvā bhikkhū āmantesi:-- Taɱ kim maññatha, bhikkhave? Katamo nu kho mahantataro? Yo cāyaɱ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti?

Appamattako ayaɱ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaɱ pabbatarājānaɱ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti.

Evam eva kho, bhikkhave, yaɱ rājā cakkavattī sattahi ratanehi catuhi ca iddhīhi tatonidānaɱ sukhaɱ somanassaɱ paṭisaɱvedeti, taɱ dibbassa sukhassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti.

Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaɱ āgacchati, yāni tāni uccākulāni — khattiyamahāsālakulaɱ vā brāhmaṇamahāsālakulaɱ vā gahapatimahāsālakulaɱ vā — tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahutajātarūparajate pahutavittūpakaraṇe pahutadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaɱ carati vācāya sucaritaɱ carati manasā sucaritaɱ carati; so kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

[page 178]

Seyyathāpi, bhikkhave, akkhadhutto paṭhamen' eva kaṭaggahena mahantaɱ bhogakkhandhaɱ adhigaccheyya. Appamattako so, bhikkhave, kaṭaggaho yaɱ so akkhadhutto paṭhamen' eva kaṭaggahena mahantaɱ bhogakkhandhaɱ adhigaccheyya. Atha kho ayam eva tato mahantataro kaṭaggaho yaɱ so paṇḍito kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa bhedā param maraṇa sugatiɱ saggaɱ lokaɱ uppajjati. Ayaɱ, bhikkhave, kevalaparipūrā paṇḍitabhūmīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

BĀLAPAṆḌITASUTTAṂ NAVAMAṂ.

 


 

CXXX. Devadūta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaɱ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi, — evam eva kho ahaɱ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte passāmi:-- Ime vata bhonto sattā kāyasucaritena samannāgatā vacī — pe — manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī — pe — manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,

[page 179]

te kāyassa bhedā param maraṇā manussesu upapannā.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacī — pe — manoduccaritena ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā pettivisayaɱ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacī — pe — manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā tiracchānayoniɱ upapannā. Ime vā pana bhonto sattā kāyaduccaritena ... te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā ti.

1 Tam enaɱ, bhikkhave, nirayapālā nānābāhāsu gahetvā Yamassa rañño dassenti [: Ayaɱ, deva, puriso ametteyyo asāmañño abrahmañño na kule jeṭṭhāpaccayī; imassa devo daṇḍaɱ paṇetūti.]

Tam enaɱ, bhikkhave, Yamo rājā paṭhamaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaɱ addasa manussesu paṭhamaɱ devadūtaɱ pātubhūtan ti? — So evam āha: Nāddasaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaɱ addasa manussesu daharaɱ kumāraɱ mandaɱ uttānaseyyakaɱ sake muttakarīse palipannaɱ semānan ti? — So evam āha: Addasaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jātidhammo jātiɱ anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaɱ, bhante; pamādassaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. Taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ n' eva mātarā kataɱ na pitarā kataɱ na bhātarā kataɱ na bhaginiyā kataɱ na mittāmaccehi kataɱ na ñātisālohitehi kataɱ na samaṇabrāhmaṇehi kataɱ na devatāhi kataɱ;

[page 180]

tayā v' etaɱ pāpaɱ kammaɱ kataɱ; tvañ ñeva etassa vipākaɱ paṭisaɱvedissasīti.

Tam enaɱ, bhikkhave, Yamo rājā paṭhamaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaɱ addasa manussesu dutiyaɱ devadūtaɱ pātubhūtan ti? — So evam āha: Nāddasaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaɱ addasa manussesu itthiɱ vā purisaɱ vā asītikam vā navutikaɱ vā vassasatikaɱ vā jātiyā jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ daṇḍaparāyanaɱ pavedhamānaɱ gacchantaɱ āturaɱ gatayobbanaɱ khaṇḍadantaɱ palitakesaɱ vilūnaɱ khalitaɱsiraɱ valīnaɱ tilakāhatagattan ti?

-- So evam āha: Addasam bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jarādhammo jaraɱ anatīto, handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaɱ, bhante; pamādassam, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pāmattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ n' eva mātarā kataɱ na pitarā kataɱ na bhātarā kataɱ na bhaginiyā kataɱ na mittāmaccehi kataɱ na ñātisālohitehi kataɱ na samaṇabrāhmaṇehi kataɱ na devatāhi kataɱ; tayā v' etaɱ pāpaɱ kammaɱ kataɱ; tvañ ñeva etassa vipākaɱ paṭisaɱvedissasīti.

Tam enaɱ, bhikkhave, Yamo rājā dutiyaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa,

[page 181]

na tvaɱ addasa manussesu tatiyaɱ devadūtaɱ pātubhūtan ti? — So evam āha: Nāddasaɱ bhante ti. -Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaɱ addasa manussesu itthiɱ vā purisaɱ vā ābādhikaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse palipannaɱ semānaɱ aññehi vuṭṭhāpiyamānaɱ aññehi saɱvesiyamānan ti? — So evam āha: Addasaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi byādhidhammo byādhiɱ anatīto; handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaɱ bhante; pamādassaɱ bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ n' eva mātarā kataɱ na pitarā kataɱ na bhātarā kataɱ na bhaginiyā kataɱ na mittāmaccehi kataɱ na ñātisālohitehi kataɱ na samaṇabrāhmaṇehi kataɱ na devatāhi kataɱ; tayā v' etaɱ pāpaɱ kammaɱ kataɱ; tvañ ñeva tassa vipākaɱ paṭisaɱvedissasīti.

Tam enaɱ, bhikkhave, Yamo rājā tatiyaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaɱ addasa manussesu catutthaɱ devadūtaɱ pātubhūtan ti? — So evam āha: Nāddasaɱ bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaɱ addasa manussesu rājāno coraɱ āgucāriɱ gahetvā vividhā kammakāraṇā kārente, — kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍakehi pi ... (&c., as p.164) ... asinā pi sīsaɱ chindante ti?

-- So evam āha: Addasaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Ye kira bho pāpakāni kammāni karonti, te diṭṭh' eva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅga pana parattha;

[page 182]

handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaɱ bhante; pamādassaɱ bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ n' eva mātarā kataɱ na pitarā kataɱ ... na devatāhi kataɱ; tayā v' etaɱ pāpaɱ kammaɱ kataɱ; tvañ ñeva tassa vipākaɱ paṭisaɱvedissasīti.

Tam enaɱ, bhikkhave, Yamo rājā catutthaɱ devadūtaɱ samanuyuñjitvā samanugāhitvā samanubhāsitvā, pañcamaɱ devadūtaɱ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaɱ addasa manussesu pañcamaɱ devadūtaɱ pātubhūtan ti? So evaɱ āha: Nāddasaɱ bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaɱ addasa manussesu itthiɱ vā purisaɱ vā ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātan ti? — So evam āha: Addasaɱ, bhante ti. — Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇaɱ anatīto; handāhaɱ kalyāṇaɱ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaɱ bhante, pamādassaɱ bhante ti. -Tam enaɱ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaɱ, ambho purisa, tathā karissanti yathā taɱ pamattaɱ. Taɱ kho pana te etaɱ pāpaɱ kammaɱ n' eva mātarā kataɱ na pitarā kataɱ ... na devatāhi kataɱ; tayā v' etaɱ pāpaɱ kammaɱ kataɱ; tvañ ñeva tassa vipākaɱ paṭisaɱvedissasīti.

Tam enaɱ, bhikkhave, Yamo rājā pañcamaɱ devadūtaɱ samanuyuñjitvā sumanugāhitvā samanubhāsitvā tuṇhī hoti.

Tam enaɱ, bhikkhave, nirayapālā pañcavidhābandhanan nāma kāraṇaɱ karonti,

[page 183]

tattaɱ ayokhīlaɱ hatthe gamenti, tattaɱ ayokhīlaɱ dutiye hatthe gamenti, tattaɱ ayokhīlaɱ pāde gamenti tattaɱ ayokhīlaɱ dutiye pāde gamenti, tattaɱ ayokhīlaɱ majjhe urasmiɱ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti. Tam enaɱ, bhikkhave, nirayapālā saɱvesitvā kuṭhārīhi tacchanti; so tattha dukkhā —pe—. Tam enaɱ, bhikkhave, nirayapālā uddhapādaɱ adhosiraɱ ṭhapetvā vāsīhi tacchenti; so tattha dukkhā —pe—. Tam enaɱ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjilitāya sañjotibhūtāya sārenti pi paccāsārenti pi; so tattha dukkhā —pe—. Tam enaɱ, bhikkhave, nirayapālā mahantaɱ aṅgārapabbataɱ ādittaɱ sampajjalitaɱ sañjotibhūtaɱ āropenti pi oropenti pi; so tattha dukkhā —pe—. Tam enaɱ, bhikkhave, nirayapālā uddhapādaɱ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. So tattha pheṇuddehakaɱ paccati, so tattha pheṇuddehakaɱ paccamāno sakim pi uddhaɱ gacchati sakim pi adho gacchati sakim pi tiriyaɱ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tam enaɱ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. So kho pana, bhikkhave, Mahānirayo --

Catukkaṇṇo catudvāro vibhatto bhāgaso mito
Ayopākārapariyanto ayasā paṭikujjito.
Tassa ayomayā bhūmi jalitā tejasā yutā
Samantā yojanasataɱ pharitvā tiṭṭhati sabbadā.

Tassa kho pana, bhikkhave, Mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati; pacchimāya bhittiya acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati;

[page 184]

I uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati; dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati; heṭṭhā acci uṭṭhahitvā upari paṭihaññati; uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraɱ apāpurīyati. So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati, maɱsam pi ḍayhati, nahārum pi ḍayhati, aṭṭhīni pi sampadhūmāyanti, ubbhataɱ tādisam eva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taɱ dvāram pithīyati. So tattha dukkhā tippā kāṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa pacchimadvāraɱ apāpurīyati — pe — uttaradvāraɱ apāpurīyati --pe-dakkhiṇadvāraɱ apāpurīyati. So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati ... dvāraɱ pithīyati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Hoti kho so, bhikkhave, samayo yaɱ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraɱ apāpurīyati. So tattha sīghena javena dhāvati ... ubbhataɱ tādisam eva hoti.

So tena dvārena nikkhamati.

Tassa kho pana, bhikkhave, Mahānirayassa samanantarā sahitam eva mahanto Gūthanirayo.

[page 185]

So tattha papatati. Tasmiɱ kho pana, bhikkhave, Gūthaniraye sūcimukhā pāṇā chaviɱ chindanti, chaviɱ chetvā cammaɱ chindanti, cammaɱ chetvā maɱsaɱ chindanti, maɱsaɱ chetvā nahāruɱ chindanti, nahāruɱ chetvā aṭṭhiɱ chindanti, aṭṭhiɱ chetvā atthimiñjaɱ khādanti. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tassa kho pana, bhikkhave, Gūthanirayassa samanantarā sahitam eva mahanto Kukkuḷanirayo. So tattha papatati. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tassa kho pana, bhikkhave, Kukkuḷanirayassa samanantarā sahitam eva mahantaɱ Simbalivanaɱ uddhaɱ yojanam uggataɱ soḷasaṅgulakaṇṭakaɱ ādittaɱ sampajjalitaɱ sañjotibhūtaɱ. Taɱ tattha āropenti pi oropenti pi. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tassa kho pana, bhikkhave, Simbalivanassa samanantarā sahitam eva mahantaɱ Asipattavanaɱ. So tattha pavisati. Tassa vāteritāni pattāni hattham pi chindanti pādam pi chindanti hatthapādam pi chindanti kaṇṇam pi chindanti nāsam pi chindanti kaṇṇanāsam pi chindanti. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tassa kho pana, bhikkhave, Asipattavanassa samanantarā sahitam eva mahatī Khārodakā nadī. So tattha papatati. So tattha anusotam pi vuyhati paṭisotam pi vuyhati anusotapaṭisotam pi vuyhati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tam enaɱ, bhikkhave, nirayapālā baḷisena uddharitvā thale paṭiṭṭhāpetvā evam āhaɱsu:

[page 186]

Ambho purisa, kiɱ icchasīti? — So evam āha: Jighacchito 'smi, bhante ti. -Tam enaɱ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaɱ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaɱ lohaguḷaɱ mukhe pakkhipanti ādittaɱ sampajjalitaɱ sañjotibhūtaɱ. Tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antam pi antaguṇam pi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tam enaɱ, bhikkhave, nirayapālā evam āhaɱsu: Ambho purisa, kiɱ icchasīti? — So evam āha: Pipāsito 'smi, bhante ti. — Tam enaɱ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaɱ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaɱ tambalohaɱ mukhe āsiñcanti ādittaɱ sampajjalitaɱ sañjotibhūtaɱ. Taɱ tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antaɱ pi antaguṇam pi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaɱ karoti yāva na taɱ pāpaɱ kammaɱ byantihoti.

Tam enaɱ, bhikkhave, nirayapālā puna Mahāniraye pakkhipanti.

Bhūtapubbaɱ, bhikkhave, Yamassa rañño etad ahosi: Ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti:-- Aho vatāhaɱ manussattaɱ labheyyaɱ, Tathāgato ca loke uppajjeyya arahaɱ sammāsambuddho, tañ cāhaɱ Bhagavantaɱ payirupāseyyaɱ, so ca me Bhagavā dhammaɱ deseyya, tassa cāhaɱ Bhagavato dhammaɱ ājāneyyan ti.

Taɱ kho pana ahaɱ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; api ca yad eva me sāmañ ñātaɱ, sāmaɱ diṭṭhaɱ, sāmaɱ viditaɱ, — tam evāhaɱ vadāmīti.

[page 187]

Idam avoca Bhagavā. Idaɱ vatvā Sugato athāparaɱ etad avoca Satthā:

Coditā devadūtehi
ye pamajjanti māṇavā,
Te dīgharattaɱ socanti
hīnakāyūpagā narā.
Ye ca kho devadūtehi
santo sappurisā idha
Coditā nappamajjanti,
ariyadhamme kudācanaɱ
Upādāne bhayaɱ disvā
jātimaraṇasambhave
Anupādā vimuccanti
jātimaraṇasaɱkhaye
Te khemapattā sukhino
diṭṭhadhammābhinibbutā
Sabbaverabhayātītā
sabbadukkhaɱ upaccagun ti.

DEVADŪTASUTTAṂ DASAMAṂ

SUÑÑATAVAGGO TATIYO.

 


 

4. Vibhaṅga Vagga

CXXXI. Bhadd'Eka-Ratta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. Taɱ suṇātha manasikarotha, bhāsissāmīti.

Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ.
Yad atītam pahīnan taɱ,
appattañ ca anāgataɱ.
Paccuppannañ ca yo dhammaɱ
tattha tattha vipassati,
Asaɱhīraɱ asaɱkuppaɱ
taɱ vidvā manubrūhaye.
Ajj' eva kiccam ātappaɱ;
ko jaññā maraṇaɱ suve?
Na hi no saɱgaran tena
mahasenena maccunā.
Evaɱvihārim ātāpiɱ
ahorattam atanditaɱ
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

[page 188]

Kathañ ca, bhikkhave, atītaɱ anvāgameti? — Evarūpo ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti; evaɱvedano ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti; evaɱsañño ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti; evaɱsaɱkhāro ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti, evaɱviññāṇo ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti. — Evaɱ kho, bhikkhave, atītaɱ anvāgameti.

Kathañ ca, bhikkhave, atītaɱ nānvāgameti? Evarūpo ahosiɱ atītam addhānan ti tattha nandiɱ na samanvāneti; evaɱvedano ahosiɱ atītam addhānan ti tattha nandiɱ na samanvāneti; evaɱsañño ... {evaɱviññāṇo} ahosiɱ atītam addhānan ti tattha nandiɱ na samanvāneti. — Evaɱ kho, bhikkhave, atītaɱ nānvāgameti.

Kathañ ca, bhikkhave, anāgataɱ paṭikaṅkhati?

Evarūpo siyaɱ anāgatam addhānan ti tattha nandiɱ samanvāneti; evaɱvedano siyaɱ anāgatam addhānan ti tattha nandiɱ samanvāneti; evaɱsañño ... evaɱviññāṇo siyaɱ anāgatam addhānan ti tattha nandiɱ samanvāneti.

-- Evaɱ kho, bhikkhave, anāgataɱ paṭikaṅkhati.

Kathañ ca, bhikkhave, anāgataɱ nappaṭikaṅkhati?

Evarūpo siyaɱ anāgatam addhānan ti tattha nandiɱ samanvāneti; evaɱvedano siyaɱ —pe—; evaɱsañño siyaɱ —pe—; evaɱsaɱkhāro siyaɱ —pe—; evaɱviññāṇo siyaɱ anāgatam addhānan ti tattha nandiɱ samanvāneti. — Evaɱ kho, bhikkhave, anāgataɱ paṭikaṅkhati.

Kathañ ca, bhikkhave, paccuppannesu dhammesu saɱhīrati? Idha, bhikkhave, assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ; vedanaɱ attato samanupassati, vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya vā attānaɱ; saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ; saɱkhāre attato samanupassati,

[page 189]

saɱkhāravantaɱ vā attānaɱ, attani vā saɱkhāre, saɱkhāresu vā attānaɱ; viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. — Evaɱ kho, bhikkhave, paccuppannesu dhammesu saɱhīrati.

Kathañ ca, bhikkhave, paccuppannesu dhammesu na saɱhīrati? Idha, bhikkhave, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme vinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme vinīto na rūpaɱ attato samanupassati, na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ, na rūpasmiɱ vā attānaɱ; na vedanaɱ —pe—; na saññaɱ —pe—; na saɱkhāre —pe—; na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ, na viññāṇasmiɱ vā attānaɱ. — Evaɱ kho, bhikkhave, paccuppannesu dhammesu na saɱhīrati.

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ
. . . (&c., as above) . . .
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti

Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttan ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

BHADDEKARATTASUTTAṂ PAṬHAMAṂ.

 


 

CXXXII. Ānanda-Bhadd'Eka-Ratta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Ānando upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejesi sampahaɱseti;

[page 190]

bhaddekaratassa uddesañ ca vibhaṅgañ ca bhāsati. Atha kho Bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yena upaṭṭhānasālā ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Ko nu kho, bhikkhave, upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti?

Āyasmā, bhante, Ānando upaṭṭhānasālāyaɱ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti.

Atha kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi: Yathākathaɱ pana tvaɱ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti?

Evaɱ kho ahaɱ, bhante, bhikkhū dhammiyā kathāya sandassesiɱ samādapesiɱ samuttejesiɱ sampahaɱsesiɱ; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsiɱ:--

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ.
Yad atītam pahīnan taɱ,
appattañ ca anāgataɱ.
Paccuppannañ ca yo dhammaɱ
tattha tattha vipassati.
Asaɱhīraɱ asaɱkuppaɱ
taɱ vidvā-m-anubrūhaye.
Ajj' eva kiccam ātappaɱ;
ko jaññā maraṇaɱ suve?
Na hi no saɱgaran tena
mahāsenena maccunā.
Evaɱvihārim ātāpiɱ
ahorattam atanditaɱ
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Kathañ c', āvuso, atītaɱ anvāgameti? Evarūpo ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti; evaɱvedano ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti, ... (&c., as in foregoing Sutta) ... Evaɱ kho, āvuso, paccuppannesu dhammesu na saɱhīrati.

[page 191]

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ.
... (&c., as above) ...
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Evaɱ kho ahaɱ, bhante, bhikkhū dhammiyā kathāya sandassesiɱ samādapesiɱ samuttejesiɱ sampahaɱsesiɱ; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsin ti.

Sādhu sādhu, Ānanda; sādhu kho tvaɱ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi.

Atītaɱ nānvāgameyya ...
—pe—
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Kathañ c', Ānanda, atītaɱ anvāgameti? —pe—. Evaɱ kho, Ānanda, atītaɱ anvāgameti. Kathañ c', Ānanda, atītaɱ nānvāgameti? —pe—. Evaɱ kho, Ānanda, atītam nānvāgameti. Kathañ c', Ānanda, anāgataɱ paṭikaṅkhati?

—pe—. Evaɱ kho, Ānanda, anāgataɱ paṭikaṅkhati.

Kathañ c', Ānanda, anāgataɱ nappaṭikaṅkhati? —pe—.

Evaɱ kho, Ānanda, anāgataɱ na paṭikaṅkhati. Kathañ c', Ānanda, paccuppannesu dhammesu saɱhīrati? —pe—.

Evaɱ kho, Ānanda, paccuppannesu dhammesu saɱhīrati.

Kathañ c', Ānanda, paccuppannesu dhammesu na saɱhīrati?

—pe—. Evaɱ kho, Ānanda, paccuppannesu dhammesu na saɱhirati.

Atītaɱ nānvāgameyya ...
—pe—
Taɱ ve bhaddekaratto ti santo ācikkhate munīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

ĀNANDABHADDEKARATTASUTTAṂ DUTIYAṂ.

[page 192]

 


 

CXXXIII. Mahā Kaccāna-Bhadd'Eka-Ratta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Tapodārāme. Atha kho āyasmā Samiddhi rattiyā paccūsasamayaɱ paccuṭṭhāya yena Tapodo ten' upasaɱkami gattāni parisiñcituɱ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Tapodaɱ obhāsetvā yen' āyasmā Samiddhi ten' upasaɱkami upasaɱkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho sā devatā āyasmantaɱ Samiddhiɱ etad avoca: Dhāresi tvaɱ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ cāti?

Na kho ahaɱ, āvuso, dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. Tvaɱ pan', āvuso, dhāresi bhaddekarattassa uddesañ ca vibhaṅgañ cāti?

Aham pi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. Dhāresi pana tvaɱ, bhikkhu, bhaddekarattiyo gāthā ti?

Na kho ahaɱ, āvuso, dhāremi bhaddekarattiyo gāthā.

Tvaɱ pan', āvuso, dhāresi bhaddekarattiyo gāthā ti?

Aham pi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaɱ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaɱ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaɱ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; atthasaɱhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti.

Idam avoca sā devatā; idaɱ vatvā tatth' ev' antaradhāyi. Atha kho āyasmā Samiddhi tassā rattiyā accayena yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Samiddhi Bhagavantaɱ etad avoca: Idhāhaɱ, bhante, rattiyā paccūsasamayaɱ paccuṭṭhāya yena Tapodo ten' upasaɱkamiɱ gattāni parisiñcituɱ.

[page 193]

Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiɱ gattāni pubbāpayamāno. Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā ... (&c., as above) ... ādibrahmacariyako ti. Idam avoca, bhante, sā devatā; idaɱ vatvā tatth' ev' antaradhāyi. Sādhu me, bhante, Bhagavā bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti.

Tena hi, bhikkhu, suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. — Evaɱ bhante ti kho āyasmā Samiddhi Bhagavato paccassosi. Bhagavā etad avoca:

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ.
Yad atītam pahīnan taɱ,
appattañ ca anāgataɱ.
Paccuppannañ ca yo dhammaɱ
tattha tattha vipassati,
Asaɱhīraɱ asaɱkuppam taɱ
vidvā-m-anubrūhaye.
Ajj' eva kiccaɱ ātappaɱ;
ko jaññā maraṇaɱ suve?
Na hi no saɱgaran
tena mahāsenena maccunā.
Evaɱvihārim ātāpiɱ
ahorattam atanditaɱ
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Idam avoca Bhagavā. Idaɱ vatvā Sugato uṭṭhāy' āsanā vihāram pāvisi.

Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa Bhagavato etad ahosi:-- Idaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgatam.
. . . (&c., as above) . . .
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Ko nu kho imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajjeyyāti?

[page 194]

Atha kho tesaɱ bhikkhūnaɱ etad ahosi: Ayaɱ kho āyasmā Mahā-Kaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ; pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yan nūna mayaɱ yen' āyasmā MahāKaccāno ten' upasaɱkameyyāma upasaɱkamitvā āyasmantaɱ Mahā-Kaccānaɱ etam atthaɱ paṭipuccheyyāmāti?

Atha kho te bhikkhū yen' āyasmā Mahā-Kaccāno ten' upasaɱkamiɱsu, upasaɱkamitvā āyasmatā Mahā-Kaccānena saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ Mahā-Kaccānaɱ etad avocuɱ:-Idaɱ kho no, āvuso Kaccāna, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya
—pe—
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Tesan no, āvuso Kaccāna, amhākaɱ acirapakkantassa Bhagavato etad ahosi: Idaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya
—pe—
Taɱ ve bhaddekaratto ti santo ācikkhate munīti.

Ko nu kho imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti? Tesan no, āvuso Kaccāna, amhākaɱ etad ahosi: Ayaɱ kho āyasmā Mahā-Kaccāno Satthu c' eva saɱvaṇṇito ... paṭipuccheyyāmāti? Vibhajat' āyasmā Mahā-Kaccāno ti.

Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato atikamm' eva mūlaɱ atikamma khandhaɱ sākhapalāse sāram pariyesitabbaɱ maññeyya,

[page 195]

— evaɱ sampadam idaɱ.

-- Āyasmantānaɱ Satthari sammukhībhūte taɱ Bhagavantaɱ atisitvā amhe etam atthaɱ paṭipucchitabbaɱ maññetha So h', āvuso, Bhagavā jānaɱ jānāti passaɱ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.

So c' eva pan' etassa kālo hoti yaɱ Bhagavantaɱ yeva etam atthaɱ paṭipuccheyyātha. Yathā vo Bhagavā byākareyya, tathā naɱ dhāreyyathāti.

Addhā, 'vuso Kaccāna, Bhagavā jānaɱ jānāti ... kālo hoti yaɱ Bhagavantaɱ etam atthaɱ paṭipuccheyyāma.

Yathā no Bhagavā byākareyya, tathā naɱ dhāreyyāma.

Api c' āyasmā Mahā-Kaccāno Satthu c' eva saɱvannito saɱbhāvito ca viññūnaɱ sabrahmacārīnaɱ; pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaɱ vibhajituɱ. Vibhajat' āyasmā MahāKaccāno agarukaritvā ti.

Tena h', āvuso, suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. — Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuɱ. — Āyasmā Mahā-Kaccāno etad avoca:--

Yaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya
—pe—
Taɱ ve bhaddekaratto ti santo ācikkhate munīti.

-- imassa kho ahaɱ, āvuso, Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi.

Kathañ c', āvuso, atītaɱ anvāgameti? — Iti me cakkhuɱ ahosi atītam addhānaɱ iti rūpā ti tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ;

[page 196]

chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaɱ anvāgameti. Iti me sotaɱ ahosi atītam addhānaɱ iti saddo ti -pe --. Iti me ghānaɱ ahosi atītam addhānaɱ iti gandhā ti —pe—. Iti me jivhā ahosi atītam addhānaɱ iti rasā ti -pe --. Iti me kāyo ahosi atītam addhānaɱ iti me phoṭṭhabbā ti —pe—. Iti me mano ahosi atītam addhānaɱ iti dhammā ti chandarāgapaṭibaddhaɱ hoti viññāṇaɱ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaɱ anvāgameti. — Evaɱ kho, āvuso, atītaɱ anvāgameti.

Kathañ c', āvuso, atītaɱ nānvāgameti? — Iti me cakkhun ahosi atītam addhānaɱ iti rūpā ti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaɱ nānvāgameti. Iti me sotaɱ ahosi atītam addhānaɱ iti saddā ti —pe—. Iti me ghānaɱ ahosi atītam addhānaɱ iti gandhā ti —pe—. Iti me jivhā ahosi atītam addhānaɱ iti rasā ti —pe—. Iti me kāyo ahosi atītam addhānaɱ iti phoṭṭhabbā ti —pe—. Iti me mano ahosi atītam addhānaɱ iti dhammā ti na tattha chandarāgapaṭibaddhaɱ hoti viññāṇaɱ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaɱ nānvāgameti. -Evaɱ kho, āvuso, atītaɱ nānvāgameti.

Kathañ c', āvuso, anāgataɱ paṭikaṅkhati? — Iti me cakkhuɱ siyā anāgatam addhānaɱ iti rūpā ti appaṭiladdhassa patilābhāya cittaɱ paṇidahati; cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataɱ paṭikaṅkhati. Iti me sotaɱ siyā anāgatam addhānaɱ iti saddā ti —pe—. Iti me ghānaɱ siyā anāgatam addhānaɱ iti gandhā ti — pe. Iti me jivhā siyā anāgatam addhābaɱ iti rasā ti —pe—. Iti me kāyo siyā anāgatam addhānaɱ iti phoṭṭhabbā ti —pe—. Iti me mano siyā anāgatam addhānaɱ iti dhammā ti appaṭiladdhassa paṭilābhāya cittaɱ paṇidahati;

[page 197]

cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataɱ paṭikaṅkhati. — Evaɱ kho, āvuso, anāgataɱ paṭikaṅkhati.

Kathañ c', āvuso, anāgataɱ na paṭikaṅkhati? — Iti me cakkhuɱ siyā anāgatam addhānaɱ iti rūpā ti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataɱ na paṭikaṅkhati. Iti me sotaɱ ... Iti me mano siyā anāgatam addhānaɱ iti dhammā ti appaṭiladdhassa paṭilābhāya cittaɱ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataɱ na paṭikaṅkhati. — Evaɱ kho, āvuso, anāgataɱ na paṭikaṅkhati.

Kathañ c', āvuso, paccuppannesu dhammesu saɱhīrati?

-- Yañ c', āvuso, cakkhuɱ ye ca rūpā ubhayam etaɱ paccuppannaɱ; tasmiɱ yeva paccuppanne chandarāgapaṭibaddhaɱ hoti viññāṇaɱ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto paccuppannesu dhammesu saɱhīrati. Yañ c', āvuso, sotaɱ ye ca saddā —pe—. Yañ c', āvuso, ghānaɱ ye ca gandhā —pe—. Yā c', āvuso, jivhā ye ca rasā —pe—. Yo c', āvuso, kāyo ye ca phoṭṭhabbā -pe --. Yo c', āvuso, mano ye ca dhammā ubhayam etaɱ paccuppannaɱ ... paccuppannesu dhammesu saɱhīrati.

-- Evaɱ kho, āvuso, paccuppannesu dhammesu saɱhīrati.

Kathañ c', āvuso, paccuppannesu dhammesu na saɱhīrati? — Yañ c', āvuso, cakkhuɱ ye ca rūpā ubhayam etaɱ paccuppannaɱ; tasmiɱ yeva paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto paccuppannesu dhammesu na saɱhīrati. Yañ c', āvuso, sotaɱ ye ca saddā —pe—. Yañ c', āvuso, ghānaɱ ye ca gandhā -pe --. Yā c', āvuso, jivhā ye ca rasā —pe—. Yo c', āvuso, kāyo ye ca phoṭṭhabbā —pe—. Yo c', āvuso, mano ye ca dhammā ubhayam etaɱ paccuppannaɱ; tasmiɱ yeva paccuppanne na chandarāgapaṭibaddhaɱ hoti viññāṇaɱ;

[page 198]

na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto paccuppannesu dhammesu na saɱhīrati. — Evaɱ kho, āvuso, paccuppannesu dhammesu na saɱhīrati.

Yaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya
—pe—
Taɱ ve bhaddekaratto ti santo ācikkhate munīti

imassa kho 'haɱ, āvuso, Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe, āyasmanto, Bhagavantaɱ yeva upasaɱkamitvā etam atthaɱ paṭipuccheyyātha. Yathā vo Bhagavā byākaroti tathā naɱ dhāreyyāthāti.

Atha kho te bhikkhū āyasmato Mahā-Kaccānassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaɱkamiɱsu upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ: Yaɱ kho no, bhante, Bhagavā saɱkhittena uddesam uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho:

Atītaɱ nānvāgameyya
—pe—
Taɱ ve bhaddekaratto ti santo ācikkhate munīti

tesan no, bhante, amhākaɱ acirapakkantassa Bhagavato.

etad ahosi: Idaɱ kho no, āvuso, Bhagavā saɱkhittena uddesam uddisitvā vitthārena atthaɱ avibhajitvā vihāram paviṭṭho:

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ
... (&c., as above) ...
Taɱ ve bhaddekaratto ti santo ācikkhate munīti

[page 199]

Ko nu kho imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti? Tesan no, bhante, amhākaɱ etad ahosi: Ayaɱ kho, āvuso, Mahā-Kaccāno Satthu c' eva saɱvaṇṇito ... etam atthaɱ paṭipuccheyyāmāti. Atha kho mayaɱ, bhante, yen' āyasmā Mahā-Kaccāno ten' upasaɱkamimhā, upasaɱkamitvā āyasmantaɱ MahāKāccānaɱ etam atthaɱ paṭipucchimhā. Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti.

Paṇḍito bhikkhave Mahā-Kaccāno mahāpañño bhikkhave Mahā-Kaccāno. Mañ ce pi tumhe, bhikkhave, etam atthaɱ paṭipuccheyyātha, aham pi taɱ evam evaɱ byākareyyaɱ yathā taɱ Mahā-Kaccānena byākataɱ. Eso c' eva tassa attho evañ ca naɱ dhārethāti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

MAHĀKACCĀNABHADDEKARATTASUTTAṂ TATIYAṂ.

 


 

CXXXIV. Lomasakaṅgiyai-Bhadd'Eka-Ratta Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ Nigrodhārāmaɱ obhāsetvā yen' āyasmā Lomasakaṅgiyo ten' upasaɱkami, upasaɱkamitvā ekamantaɱ aṭṭhāsi.

Ekamantaɱ thito kho Candano devaputto āyasmantaɱ Lomasakaṅgiyaɱ etad avoca: Dhāresi tvam, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti?

[page 200]

Na kho ahaɱ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. Tvaɱ pan', āvuso, dhāresi Bhaddekarattassa uddesañ ca vibhaṅgañ cati?

Aham pi kho, bhikkhu, na dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. Dhāresi pana tvaɱ, bhikkhu, Bhaddekarattiyo gāthā ti?

Na kho ahaɱ, āvuso, dhāremi bhaddekarattiyo gāthā.

Tvam pan' āvuso, dhāresi Bhaddekarattiyo gathā ti?

Dhāremi kho 'ham, bhikkhu, Bhaddekarattiyo gāthā ti.

Yathākatham pana tvaɱ, āvuso, dhāresi Bhaddekarattiyo gāthā ti?

Ekamidaɱ, bhikkhu, samayaɱ Bhagavā devesu Tāvatiɱsesu viharati Pāricchattakamūle Paṇḍukambalasilāyaɱ.

Tatra Bhagavā devānaɱ Tāvatiɱsānaɱ Bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi:

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ.
Yad atītam pahīnan taɱ,
appattañ ca anāgataɱ.
Paccuppannañ ca yo dhammaɱ
tattha tattha vipassati,
Asaɱhīram asaɱkuppaɱ
taɱ vidvā-m-anubrūhaye.
Ajj' eva kiccam ātappaɱ;
ko jaññā maraṇaɱ suve?
Na hi no saɱgaran
tena mahāsenena maccunā.
Evaɱvihārim ātāpiɱ
ahorattam atanditaɱ
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Evaɱ kho ahaɱ, bhikkhu, dhāremi Bhaddekarattiyo gāthā. Uggaṇhāhi tvaɱ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaɱ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaɱ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; atthasaɱhito, bhikkhu, Bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti. Idam avoca Candano devaputto, idaɱ vatvā tatth' ev' antaradhāyi.

Atha kho āyasmā Lomasakaṅgiyo tassā rattiyā accayena senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Sāvatthī tena cārikaɱ pakkāmi.

[page 201]

Anupubbena cārikaɱ caramāno yena Sāvatthī Jetavanaɱ Anāthapiṇḍikassa ārāmo yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Lomasakaṅgiyo Bhagavantaɱ etad avoca: Ekamidaɱ, bhante, samayaɱ Sakkesu viharāmi Kapilavatthusmiɱ Nigrodhārāme. Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ Nigrodhārāmaɱ obhāsetvā yenāhaɱ ten' upasaɱkami, upasaɱkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho, bhante, so devaputto maɱ etad avoca: Dhāresi tvaɱ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti? Evaɱ vutte ahaɱ, bhante, taɱ devaputtaɱ etad avocaɱ: Na kho ahaɱ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca.

Tvaɱ pan' āvuso, dhāresi ... vibhaṅgo ca ādibrahmacariyako ti. Idam avoca so, bhante, devaputto, idaɱ vatvā tatth' ev' antaradhāyi. Sādhu me, bhante, Bhagavā Bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti.

Jānāsi pana tvaɱ, bhikkhu, taɱ devaputtan ti?

Na kho ahaɱ, bhante, jānāmi taɱ devaputtan ti.

Candano nām' eso, bhikkhu, devaputto. Candano, bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbaɱ cetaso samannāharitvā ohitasoto dhammaɱ suṇāti. Tena hi, bhikkhu, suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. -Evaɱ bhante ti kho āyasmā Lomasakaṅgiyo Bhagavato paccassosi. Bhagavā etad avoca:

Atītaɱ nānvāgameyya,
nappaṭikaṅkhe anāgataɱ.
. . . (&c., as above) . . .
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Kathañ ca, bhikkhu, atītaɱ anvāgameti? Evaɱrūpo ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti; evaɱvedano ahosiɱ —pe—; evaɱsañño ahosiɱ —pe—; evaɱsaɱkhāro ahosiɱ —pe—; evaɱviññāṇo ahosiɱ atītam addhānan ti tattha nandiɱ samanvāneti. — Evaɱ kho, bhikkhu, atītaɱ anvāgameti.

[page 202]

Kathañ ca, bhikkhu, atītaɱ nānvāgameti? — Evaɱrūpo ahosiɱ ... atītaɱ nānvāgameti.

Kathañ ca, bhikkhu, anāgataɱ patikaṅkhati? ... (&c., as in No.131, pp. 188-9) ... — Evaɱ kho, bhikkhu, paccuppannesu dhammesu na saɱhīrati.

Atītaɱ nānvāgameyya
—pe—
Taɱ ve bhaddekaratto ti
santo ācikkhate munīti.

Idaɱ avoca Bhagavā. Attamano āyasmā Lomasakaṅgiyo Bhagavato bhāsitaɱ abhinandīti.

LOMASAKAṄGIYABHADDEKARATTASUTTAṂ CATUTTHAṂ.

 


 

CXXXV. Cūḷa Kamma-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Subho māṇavo Todeyyaputto yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaɱ etad avoca: Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaɱ yeva sataɱ manussabhūtānaɱ dissati hīnappaṇītatā? Dissanti hi, bho Gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; dissanti appabhogā, dissanti mahābhogā; dissanti nīcākulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti paññāvanto.

[page 203]

Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaɱ yeva sataɱ manussabhūtānaɱ dissati hīnappaṇītatā ti?

Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. Kammaɱ satte vibhajati yadidaɱ hīnappaṇītatāyāti.

Na kho ahaɱ imassa bhoto Gotamassa saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānami. Sādhu me bhavaɱ Gotamo tathā dhammaɱ desetu yathā 'haɱ imassa bhoto Gotamassa saɱkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyan ti.

Tena hi, māṇava, suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. — Evaɱ bho ti kho Subho māṇavo Todeyyaputto Bhagavato paccassosi. — Bhagavā etad avoca:--

Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇī, hatapahate niviṭṭho adayāpanno pāṇabhūtesu. So tena kammena evaɱ samattena evaɱ samādiṇṇena kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. No ce kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati appāyuko hoti. Appāyukasaɱvattanikā esā, māṇava, paṭipadā, yadidaɱ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu.

Idha pana, māṇava, ekacco itthī vā puriso vā pāṇatipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

So tena kammena evaɱ samattena evaɱ samādiṇṇena kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. No ce kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati dīghāyuko hoti. Dīghāyukasaɱvattanikā esā, māṇava, paṭipadā yadidaɱ pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

[page 204]

Idha, māṇava, ekacco itthī vā puriso vā sattānaɱ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaɱ samattena evaɱ samādiṇṇena kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. No ce kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati, sace manussattaɱ āgacchati, yattha yattha paccājāyati bavhābādho hoti. Bavhābādhasaɱvattanikā esā, māṇava, paṭipadā yadidaɱ sattānaɱ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana, māṇava, ekacco itthī vā puriso vā sattānaɱ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaɱ samattena ... sugatiɱ ... appābādho hoti. Appābādhasaɱvattanikā esā ... aviheṭhakajātiko ... satthena vā.

Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca pātukaroti. So tena kammena evaɱ samattena ... apāyaɱ ... dubbaṇṇo hoti. Dubbaṇṇasaɱvattanikā esā, māṇava, paṭipadā yadidaɱ kodhano ... appaccayañ ca pātukaroti.

Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo bahum pi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañ ca dosañ ca appaccayañ ca pātukaroti. So tena kammena evaɱ samattena ... sugatiɱ ... pāsādiko hoti. Pāsādikasaɱvattanikā esā, māṇava, paṭipadā yadidaɱ akkodhano ... appaccayañ ca pātukaroti.

Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaɱ bandhati. So tena kammena evaɱ samattena ... apāyaɱ ... appesakkho hoti. Appesakkhasaɱvattanikā esā, māṇava, paṭipadā yadidaɱ issāmanako ... issaɱ bandhati.

[page 205]

Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaɱ bandhati. So tena kammena ... sugatiɱ ... mahesakkho hoti. Mahesakkhasaɱvattanikā ... na issaɱ bandhati.

Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ vatthaɱ yanaɱ mālāgandhavilepanaɱ seyyāvasathapadīpeyyaɱ. So tena kammena ... apāyaɱ ... appabhogo hoti. Appabhogasaɱvattanikā ... seyyāvasathapadīpeyyaɱ.

Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaɱ pānaɱ ... seyyāvasathapadīpeyyaɱ. So tena kammena ... sugatiɱ ... mahābhogo hoti. Mahābhogasaɱvattanikā ... seyyāvasathapadīpeyyaɱ.

Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī abhivādetabbaɱ na abhivādeti paccuṭṭhātabbaɱ na paccuṭṭheti āsanārahassa āsanaɱ na deti maggārahassa na maggaɱ deti sakkātabbaɱ na sakkaroti garukātabbaɱ na garukaroti mānetabbaɱ na māneti pūjetabbaɱ na pūjeti. So tena kammena ... apāyaɱ ... nīcākulīno hoti. Nīcākulīnasaɱvattanikā ... pūjetabbaɱ na pūjeti.

Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī abhivādetabbaɱ abhivādeti ... pūjetabbaɱ pūjeti. So tena kammena ... sugatiɱ ... uccākulīno hoti. Uccākulīnasaɱvattanikā ... pūjetabbaɱ pūjeti.

Idha, māṇava, itthī vā puriso vā samaṇaɱ vā brāhmaṇaɱ upasaɱkamitvā na paripucchitā hoti: Kiɱ, bhante, kusalaɱ?

Kiɱ akusalaɱ? Kim sāvajjaɱ? Kiɱ anavajjam? Kiɱ sevitabbaɱ? Kiɱ na sevitabbaɱ? Kiɱ me kayiramānaɱ dīgharattaɱ ahitāya dukkhāya hoti? Kiɱ vā pana me kayiramānaɱ dīgharattaɱ hitāya sukhāya hotīti? So tena kammena ... apāyaɱ ... duppañño hoti. Duppaññasaɱvattanikā ... hitāya sukhāya hotīti?

[page 206]

Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaɱ vā brāhmaṇaɱ vā upasaɱkamitvā paripucchitā hoti: Kiɱ, bhante, kusalaɱ? ... hitāya sukhāya hotīti?So tena kammena ... sugatim ... mahāpañño hoti. Mahāpaññasaɱvattanikā ... hitāya sukhāya hotīti?

Iti kho, māṇava, appāyukasaɱvattanikā paṭipadā appāyukattaɱ upaneti, dīghāyukasaɱvattanikā paṭipadā dīghāyukattaɱ upaneti; bavhābādhasaɱvattanikā paṭipadā bavhābādhattaɱ upaneti, appābādhasaɱvattanikā paṭipadā appābādhattaɱ upaneti; dubbaṇṇasaɱvattanikā paṭipadā dubbaṇṇattaɱ upaneti; pāsādikasaɱvattanikā paṭipadā pāsādikattaɱ upaneti, appesakkhasaɱvattanikā paṭipadā appesakkhattaɱ upaneti, mahesakkhasaɱvattanikā paṭipadā mahesakkhattaɱ upaneti; appabhogasaɱvattanikā paṭipadā appabhogattaɱ upaneti, mahābhogasaɱvattanikā paṭipadā mahābhogattaɱ upaneti; nīcākulīnasaɱvattanikā paṭipadā nīcākulīnattaɱ upaneti; uccākulīnasaɱvattanikā paṭipadā uccākulīnattaɱ upaneti; duppaññasaɱvattanikā paṭipadā duppaññattaɱ upaneti, mahāpaññasaɱvattanikā paṭipadā mahāpaññattaɱ upaneti.

Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. Kammaɱ satte vibhajati yadidaɱ hīnappaṇītatāyāti.

Evaɱ vutte Subho māṇovo Todeyyaputto Bhagavantaɱ etad avoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaɱ vā ... dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca. Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan ti.

CŪḶAKAMMAVIBHAṄGASUTTAṂ PAÑCAMAṂ.

[page 207]

 


 

CXXXVI. Mahā Kamma-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasamā Samiddhi araññakuṭikāya viharati. Atha kho Potaliputto paribbājako jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yen' āyasmā Samiddhi ten' upasaɱkami, upasaɱkamitvā āyasmatā Samiddhinā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Potaliputto paribbājako āyasmantaɱ Samiddhiɱ etad avoca: Sammukhā me taɱ, āvuso Samiddhi, samaṇassa Gotamassa sutaɱ sammukhā paṭiggahītaɱ: Moghaɱ kāyakammaɱ, moghaɱ vacīkammaɱ, manokammam eva saccan ti; atthi ca sā samāpatti yaɱ samāpattiɱ samāpanno na kiñci vediyatīti.

Mā evaɱ, āvuso Potaliputta, avaca; mā evaɱ, āvuso Potaliputta, avaca; mā Bhagavantaɱ abbhācikkhi; na hi sādhu Bhagavato abhakkhānaɱ; na hi Bhagavā evaɱ vadeyya: Moghaɱ kāyakammaɱ, moghaɱ vacīkammaɱ, manokammam eva saccan ti; atthi ca kho sā, āvuso, samāpatti yaɱ samāpattiɱ samāpanno na kiñci vediyatīti.

Kīvaciraɱ pabbajito si, āvuso Samiddhīti?

Na ciraɱ, āvuso; tīṇi vassānīti.

Ettha dāni mayaɱ there bhikkhū kiɱ vakkhāma, yatra hi nām' evaɱ navo bhikkhu Satthāraɱ parirakkhitabbaɱ maññissati? Sañcetanikaɱ, āvuso Samiddhi, kammaɱ katvā kāyena vācāya manasā, kiɱ so vediyatīti?

Sañcetanikaɱ, āvuso Potaliputta, kammaɱ katvā kāyena vācāya manasā, dukkhaɱ so vediyatīti.

Atha kho Potaliputto paribbājako āyasmato Samiddhissa bhāsitaɱ n' eva abhinandi na paṭikkosi, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkāmi.

Atha kho āyasmā Samiddhi acirapakkante Potaliputte paribbājake yen' āyasmā Ānando ten' upasaɱkami, upasaɱkamitvā āyasmatā Ānandena saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi.

[page 208]

Ekamantaɱ nisinno kho āyasmā Samiddhi yāvatako ahosi Potaliputtena paribbājakena saddhiɱ kathāsallāpo taɱ sabbaɱ āyasmato Ānandassa ārocesi. Evaɱ vutte āyasmā Ānando āyasmantaɱ Samiddhiɱ etad avoca: Atthi kho imaɱ, āvuso Samiddhi, kathāpābhataɱ Bhagavantaɱ dassanāya. Āyām', āvuso Samiddhi, yena Bhagavā ten' upasaɱkameyyāma, upasaɱkamitvā etam atthaɱ Bhagavato āroceyyāma; yathā no Bhagavā byākarissati, tathā naɱ dhāreyyāmāti.

Evam āvuso ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi. Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten' upasaɱkamiɱsu, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

Ekamantaɱ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Samiddhissa Potaliputtena paribbājakena saddhiɱ kathāsallāpo taɱ sabbaɱ Bhagavato ārocesi.

Evaɱ vutte Bhagavā āyasmantaɱ Ānandaɱ etad avoca: Dassanam pi kho ahaɱ, Ānanda, Potaliputtassa paribbājakassa nābhijānāmi, kuto pan' evarūpaɱ kathāsallapaɱ. Iminā va, Ānanda, Samiddhinā moghapurisena Potaliputtassa paribbājakassa vibhajja byākaraṇīyo pañho ekaɱsena byākato ti.

Evaɱ vutte āyasmā Udāyi Bhagavantaɱ etad avoca: Sace pana, bhante, āyasmatā Samiddhinā idaɱ sandhāya bhāsitaɱ, yaɱ kiñci vedayitaɱ taɱ dukkhasmin ti.

Atha kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi: Passa kho tvaɱ, Ānanda, imassa Udāyissa moghapurisassa ummaggaɱ. Aññāsiɱ kho ahaɱ, Ānanda, idān' evāyaɱ Udāyi moghapuriso ummujjamāno ayoniso ummujjissati; ādiso va, Ānanda, Potaliputtena paribbājakena tisso vedanā pucchitā. Sacayaɱ, Ānanda, Samiddhi moghapuriso Potaliputtassa paribbājakassa evaɱ puṭṭho evaɱ vyākareyya;

[page 209]

Sañcetanikaɱ, āvuso Potaliputta, kammaɱ katvā kāyena vācāya manasā sukhavedanīyaɱ, sukhaɱ so vediyati. Sañcetanikaɱ, āvuso Potaliputta, kammaɱ katvā kāyena vācāya manasā dukkhavedanīyaɱ, dukkhaɱ so vediyati. Sañcetanikaɱ, āvuso Potaliputta, kammaɱ katvā kāyena vācāya manasā adukkhamasukhavedanīyaɱ, adukkhamasukhaɱ so vediyatīti;-- evaɱ vyākaramāno kho, Ānanda, Samiddhi moghapuriso Potaliputtassa paribbājakassa sammā vyākareyya. Api c', Ānanda, ke ca aññatitthiyaparibbājakā bālā avyattā ke ca Tathāgatassa mahākammavibhaṅgaɱ jānissanti, sace tumhe, Ānanda, suṇeyyātha Tathāgatassa mahākammavibhaṅgaɱ vibhajantassāti.

Etassa, Bhagavā, kālo, etassa, Sugata, kālo yaɱ Bhagavā mahākammavibhaṅgaɱ vibhajeyya. Bhagavato sutaɱ bhikkhū dhāressantīti.

Tena h, Ānanda, suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. Evam bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad avoca:

Cattāro 'me, Ānanda, puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro? Idh', Ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhī hoti. So kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Idha pan', Ānanda, ekacco puggalo idha pāṇātipātī hoti ... (&c., as in foregoing paragraph) ... micchādiṭṭhī hoti. So kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

Idh', Ānanda, ekacco puggalo pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācā paṭivirato hoti pharusāvācā paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhī hoti So kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati.

[page 210]

Idha pan', Ānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti ... (&c., as in foregoing paragraph) ... sammādiṭṭhī hoti. So kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati.

Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathārūpaɱ cetosamādhiɱ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuɱ puggalaɱ passati idha pāṇātipātiɱ adinnādāyiɱ kāmesu micchācāriɱ musāvādiɱ pisuṇāvāciɱ pharusāvāciɱ samphappalāpiɱ abhijjhāluɱ vyāpannacittaɱ micchādiṭṭhiɱ, kāyassa bhedā param maraṇā passati apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ. So evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko; apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ ... pisuṇāvāciɱ — pe — micchādiṭṭhiɱ, kāyassa bhedā param maraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannan ti. So evam āha:-- Yo kira bho pāṇātipātī adinnādāyī — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Ye evaɱ jānanti, te sammā jānanti. Ye aññathā jānanti, micchā tesaɱ ñāṇan it. Iti so yad eva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññan ti.

Idha pan', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya

[page 211]

... amuɱ puggalaɱ passati idha pāṇātipātiɱ adinnādāyim — pe — micchādiṭṭhiɱ, kāyassa bhedā param maraṇā passati sugatiɱ saggaɱ lokaɱ upapannaɱ. So evam āha: Na 'tthi kira bho pāpakāni kammāni; na 'tthi duccaritassa vipāko; apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ — pe — micchādiṭṭhiɱ, kāyassa bhedā passāmi sugatiɱ saggaɱ lokam upapannan ti. So evam āha: Yo kira bho pāṇātipātī adinnādāyī -pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Ye evaɱ jānanti, te sammā jānanti. Ye aññathā jānanti, micchā tesaɱ ñāṇan ti. Iti so yad eva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññan ti.

Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya ... amuɱ puggalaɱ passati idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ kāmesu micchācārā paṭivirataɱ musāvādā paṭivirataɱ pisuṇāvācā paṭivirataɱ pharusāvācā paṭivirataɱ samphappalāpā paṭivirataɱ anabhijjhāluɱ avyāpannacittaɱ sammādiṭṭhiɱ, kāyassa bhedā param maraṇā passati sugatiɱ saggaɱ lokaɱ upapannaɱ. So evam āha: Atthi kira bho kalyāṇāni kammāni; atthi sucaritassa vipāko; apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ — pe — sammādiṭṭhiɱ, kāyassa bhedā param maraṇā passāmi sugatiɱ saggaɱ lokaɱ upapannan ti. So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Ye evaɱ jānanti, te sammā jānanti. Ye aññathā jānanti, micchā tesaɱ ñāṇan ti. Iti so yad eva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññanti.

Idha pan', Ānanda, ekacco samaṇo vā ... amuɱ puggalaɱ passati idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ

[page 212]

— pe — sammādiṭṭhiɱ, kāyassa bhedā param maraṇā passati apāyaɱ vinipātaɱ nirayaɱ upapannaɱ. So evam āha: Na 'tthi kira bho kalyāṇāni kammāni; na 'tthi sucaritassa vipāko; apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ — pe — sammādiṭṭhiɱ, kāyassa bhedā passāmi apāyaɱ duggatiɱ vinipātaɱ upapannan ti. So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaɱ ... mogham aññan ti.

Tatr', Ānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko ti, idam assa anujānāmi. Yam pi so evam āha: Apāhaɱ puggalaɱ addasaɱ idha pāṇātipātiɱ adinnādāyiɱ — pe — micchādiṭṭhiɱ, kāyassa bhedā param maraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ upapannan ti, idam pi ssa anujānāmi. Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnadāyī — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti, idam assa nānujānāmi. Yam pi so evam āha: Ye evaɱ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaɱ ñāṇan ti, idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññan ti, — idam pi 'ssa nānujānāmi. Taɱ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇam hoti.

Tatr' Ānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho pāpakāni kammāni na 'tthi duccaritassa vipāko ti, — idam assa nānujānāmi. Yañ ca kho so evam āha: Apāhaɱ puggalaɱ addassaɱ idha pāṇātipātiɱ adinnādāyiɱ — pe — micchādiṭṭhiɱ, kāyassa bhedā param maraṇā passāmi sugatiɱ saggaɱ lokaɱ upapannan ti, idam assa anujānāmi. Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnādāyī — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjatīti, --

[page 213]

idam assa nānujānāmi. Yam pi so evam āha: Ye evaɱ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaɱ ñāṇan ti, — idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññan ti, — idam pi 'ssa nānujānāmi. Taɱ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇaɱ hoti.

Tatr', Ānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko ti, idam assa anujānāmi. Yañ ca kho so evam āha: Apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ — pe — sammādiṭṭhiɱ, kāyassa bhedā param maraṇā passāmi sugatiɱ saggaɱ lokaɱ upapannan ti, — idam pi 'ssa anujānāmi. Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato pe -sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatim saggaɱ lokaɱ uppajjatīti, — idam assa nānujānāmi. Yam pi so evam āha: Ye evaɱ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaɱ ñāṇan ti, — idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ, tad eva tattha tāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññan ti, — idam pi 'ssa nānujānāmi. Taɱ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge nāṇaɱ hoti.

Tatr', Ānanda, yvāyaɱ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho kalyāṇāni kammāni na 'tthi sucaritassa vipāko ti, idaɱ assa nānujānāmi. Yañ ca kho so evam āha: Apāhaɱ puggalaɱ addasaɱ idha pāṇātipātā paṭivirataɱ adinnādānā paṭivirataɱ — pe — sammādiṭṭhiɱ, kāyassa bhedā param maraṇā passāmi apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannan ti, — idam assa anujānāmi.

Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjatīti, — idam assa nānujānāmi. Yam pi so evam āha: Ye evaɱ jānanti te sammā jānanti,

[page 214]

ye aññathā jānanti micchā tesaɱ ñāṇan ti, — idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaɱ ñātaɱ ... mogham aññan ti, -idam pi 'ssa nānujānāmi. Taɱ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñaṇaɱ hoti.

Tatr', Ānanda, yvāyaɱ puggalo idha pāṇātipātī adinnādāyī — pe — micchadiṭṭhī, kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati, pubbe vā 'ssa taɱ kataɱ hoti pāpakammaɱ dukkhavedanīyaɱ, pacchā vā 'ssa taɱ kataɱ hoti pāpakammaɱ dukkhavedanīyaɱ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Yañ ca kho so idha pāṇātipātī hoti adinnādāyī hoti — pe — micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaɱ paṭisaɱvedeti uppajjaɱ vā apare vā pariyāye.

Tatr', Ānanda, yvāyaɱ puggalo idha pāṇātipātī adinnādāyī — pe — micchādiṭṭhī, kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati, pubbe vā 'ssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedanīyaɱ, pacchā vā 'ssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedanīyaɱ, maraṇakāle vā 'ssa hoti summādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati. Sace kho so idha pāṇātipātī hotī adinnādāyī hoti — pe — micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaɱ paṭisaɱvedeti uppajjaɱ apare vā pariyāye.

Tatr', Ānanda, yvāyaɱ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ uppajjati, pubbe vā 'ssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedanīyaɱ, pacchā vā 'ssa taɱ kataɱ hoti kalyāṇakammaɱ sukhavedanīyaɱ, maraṇakāle vā 'ssa hoti sammādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upajjati. Yañ ca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti

[page 215]

— pe — sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaɱ paṭisaɱvedeti uppajjaɱ vā apare vā pariyāye.

Tatr', Ānanda, yvāyaɱ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati, pubbe vā 'ssa taɱ kataɱ hoti pāpakammaɱ dukkhavedanīyaɱ, pacchā vā 'ssa taɱ kataɱ hoti pāpakammaɱ dukkhavedanīyaɱ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppajjati. Yañ ca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti — pe — sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaɱ paṭisaɱvedeti uppajjaɱ vā apare vā pariyāye.

Iti kho, Ānanda, atthi kammaɱ abhabbaɱ abhabbābhāsaɱ; atthi kammaɱ abhabbaɱ bhabbābhāsaɱ; atthi kammaɱ bhabbañ c' eva bhabbābhāsañ ca; atthi kammaɱ bhabbaɱ abhabbābhāsan ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

MAHĀKAMMAVIBHAṄGASUTTAṂ CHAṬṬHAṂ.

 


 

CXXXVII. Saḷāyatana-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Saḷāyatanavibhaṅgaɱ vo, bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

[page 216]

Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni; cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā; aṭṭhādasa manopavicārā veditabbā; chattiɱsa sattapadā veditabbā. Tatr' idaɱ nissāya idam pajahatha. Tayo satipaṭṭhānā yad ariyo sevati, yad ariyo sevamāno Satthā gaṇam anusāsituɱ arahati. So vuccati yoggācariyānaɱ anuttaro purisadammasārathīti. Ayam uddeso saḷāyatanavibhaṅgassa.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Cha ajjhattikāni āyatanāni veditabbānīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Cha bāhirāni āyatāni veditabbānīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Rūpāyatanaɱ saddāyatanaɱ gandhāyatanaɱ rasāyatanaɱ phoṭṭhabbāyatanaɱ dhammāyatanaɱ. Cha bāhirāni āyatanāni veditabbānīti iti yan taɱ vuttaɱ idam etam paṭicca vuttaɱ.

Cha viññāṇakāyā veditabbā ti iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhuviññāṇaɱ sotaviññāṇaɱ ghānaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ. Cha viññāṇakāyā veditabbā ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Cha phassakāyā veditabbā ti iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Cha phassakāyā viditabbā ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Aṭṭhādasa manopavicārā veditabbā ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhunā rūpaɱ disvā somanassaṭṭhānīyaɱ rūpaɱ upavicarati domanassaṭṭhānīyaɱ rūpaɱ upavicarati upekhaṭṭhānīyaɱ rūpaɱ upavicarati; sotena saddaɱ sutvā —pe—; ghānena gandhaɱ ghāyitvā —pe—; jivhāya rasaɱ sāyitvā —pe—; kāyena phoṭṭhabbaɱ phusitvā

[page 217]

—pe—; manasā dhammaɱ viññāya somanassaṭṭhānīyaɱ dhammaɱ upavicarati domanassaṭṭhānīyaɱ dhammaɱ upavicarati upekhaṭṭhānīyaɱ dhammaɱ upavicarati. Iti cha somanassupavicārā cha domanassupavicārā cha upekhupavicārā. Aṭṭhādasa manopavicārā veditabbā ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Chattiɱsa sattapadā veditabbā ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paticca vuttaɱ? Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni; cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni; cha gehasitā upekhā, cha nekkhammasitā upekhā.

Tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ; yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati gehasitaɱ somanassaɱ. Sotaviññeyyānaɱ saddānaɱ — pe --; ghānaviññeyyānaɱ gandhānaɱ —pe—; jivhāviññeyyānaɱ rasānaɱ —pe—; kāyaviññeyyānaɱ phoṭṭhabbānaɱ -pe --; manoviññeyyānaɱ dhammānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ paṭilābhaɱ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati somanassaɱ; yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati gehasitaɱ somanassaɱ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkhammasitāni somanassāni?

Rūpānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ: Pubbe c' eva rūpā etarahi ca sabbe te rūpā anicca dukkhā vipariṇāmadhammā ti evam etaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ; yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ; saddānaɱ tveva —pe—; gandhānaɱ tveva —pe—; rasānaɱ tveva —pe—; phoṭṭhabbānaɱ tveva —pe—: dhammānaɱ tvevā aniccataɱ viditvā vipariṇāmavirāganirodhaɱ:

[page 218]

Pubbe c' eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaɱ yathābhūtaɱ sammappaññāya passato uppajjati somanassaɱ; yaɱ evarūpaɱ somanassaɱ, idaɱ vuccati nekkhammasitaɱ somanassaɱ.

Imāni cha nekkhammasitāni somanassāni.

Tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ; yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati gehasitaɱ domanassaɱ. Sotaviññeyyānaɱ saddānaɱ -pe --; ghānaviññeyyānaɱ gandhānaɱ —pe—; jivhāviññeyyānaɱ rasānaɱ —pe—; kāyaviññeyyānaɱ phoṭṭhabbānaɱ —pe—; manoviññeyyānaɱ dhammānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ manoramānaɱ lokāmisapaṭisaɱyuttānaɱ appaṭilābhaɱ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaɱ atītaɱ niruddhaɱ vipariṇataɱ samanussarato uppajjati domanassaɱ; yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati gehasitaɱ domanassaɱ. Imāni cha gehasitāni domanassāni.

Tattha katamāni cha nekkhammasitāni domanassāni?

Rūpānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ: Pubbe c' eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokhesu pihaɱ upaṭṭhāpeti: Kadā 'ssu nām' ahaɱ tad āyatanaɱ upasampajja viharissāmi yad ariyā etarahi āyatanaɱ upasampajja viharantīti, iti anuttaresu vimokhesu pihaɱ uppaṭṭhāpayato uppajjati pihapaccayā domanassaɱ; yaɱ evarūpaɱ domanassaɱ, idaɱ vuccati nekkhammasitaɱ domanassaɱ. Saddānaɱ tveva —pe—; gandhānaɱ tveva —pe—; rasānaɱ tveva —pe—; phoṭṭhabbānaɱ tveva —pe—; dhammānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ: Pubbe c' eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaɱ yathābhūtaɱ sammappaññāya disvā anuttaresu vimokhesu pihaɱ upaṭṭhāhāpeti:

[page 219]

Kadā 'ssu nām' ahaɱ tad āyatanaɱ upasampajja viharissāmi yad ariyā etarahi āyatanaɱ upasampajja viharantīti iti anuttaresu vimokhesu pihaɱ upaṭṭhāpayato uppajjati pihapaccayā {domanassaɱ}; yaɱ evarūpaɱ domanassaɱ. idaɱ vuccati nekkhammasitaɱ domanassaɱ. Imāni cha nekkhammasitāni domanassāni.

Tattha katamā cha gehasitā upekhā? Cakkhunā rūpaɱ disvā upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; yā evarūpā upekhā, rūpaɱ sā nātivattati; tasmā sā upekhā gehasitā ti vuccati. Sotena saddaɱ sutvā —pe—; ghānena gandhaɱ ghāyitvā —pe—; jivhāya rasaɱ sāyitvā —pe—; kāyena phoṭṭhabbaɱ phusitvā —pe—; manasā dhammaɱ viññāya uppajjati upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; yā evarūpā upekhā, dhammaɱ sā nātivattati; tasmā sā upekhā gehasitā ti vuccati. Imā cha gehasitā upekhā.

Tattha katamā cha nekkhammasitā upekha? Rūpānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ: Pubbe c' eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaɱ yathābhūtaɱ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, rūpaɱ sā ativattati; tasmā sā upekhā nekkhammasitā ti vuccati.

Saddānaɱ tvevā — pe --; gandhānaɱ tveva —pe—; rasānaɱ tveva —pe—; phoṭṭhabbānaɱ tveva —pe—; dhammānaɱ tveva aniccataɱ viditvā vipariṇāmavirāganirodhaɱ: Pubbe c' eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaɱ yathābhūtaɱ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, dhammaɱ sā ativattati; tasmā sā upekhā nekkhammasitā vuccati.

Imā cha nekkhammasitā upekhā.

Chattiɱsa sattapadā veditabbāti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

[page 220]

Tatra idaɱ nissāya idam pajahathāti iti kho pan etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni, tāni pajahatha tāni samatikkamatha; evam etesaɱ pahānaɱ hoti; evam etesaɱ samatikkamo hoti. Tatra, bhikkhave, yāni cha nekkhammasitāni domanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaɱ pahānaɱ hoti; evam etesaɱ samatikkamo hoti. Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yā cha gehasitā upekhā, tā pajahatha, tā samatikkamatha; evam etesaɱ pahānaɱ hoti; evam etesaɱ samatikkamo hoti. Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaɱ pahānaɱ hoti; evam etesaɱ samatikkamo hoti. Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahatha tāni samatikkamatha: evam etesaɱ pahānaɱ hoti; evam etesaɱ samatikkamo hoti.

Atthi, bhikkhave, upekhā nānattā nānattasitā; atthi upekhā ekattā ekattasitā. Katamā ca, bhikkhave, upekhā nānattā nāttasitā? Atthi, bhikkhave, upekhā rūpesu, atthi saddesu, atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu.

Ayaɱ, bhikkhave, upekhā nānattā nānattasitā. Katamā ca, bhikkhave, upekhā ekattā ekattasitā? Atthi, bhikkhave, upekhā ākāsānañcāyatananissitā; atthi viññāṇañcāyatananissitā; atthi ākiñcaññāyatananissitā; atthi nevasaññānāsaññāyatananissitā. Ayaɱ, bhikkhave, upekhā ekattā ekattasitā. Tatra, bhikkhave, yāyaɱ upekhā ekattā ekattasitā, taɱ nissāya taɱ āgamma, yāyaɱ upekhā nānattā nānattasitā, taɱ pajahatha taɱ samatikkamatha; evam etissā pahānaɱ hoti; evam etissā samatikkamo hoti. Atammayataɱ, bhikkhave, nissāya atammayataɱ āgamma, yāyaɱ upekhā ekattā ekattasitā, taɱ pajahatha taɱ samatikkamatha; evam etissā pahānaɱ hoti; evam etissā samatikkamo hoti. Tatr' idaɱ nissāya idaɱ pajahathāti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

[page 221]

Tayo satipaṭṭhānā yad ariyo sevati yad' ariyo sevamāno satthā gaṇam anusāsituɱ arahatīti iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ? Idha, bhikkhave, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya: Idaɱ vo hitāya idaɱ vo sukhāyāti. Tassa sāvakā na sussūyanti, na sotaɱ odahanti, na aññā cittaɱ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, Tathāgato na c' eva attamano hoti na ca attamanataɱ paṭisaɱvedeti, anavassuto ca viharati sato sampajāno.

Idaɱ, bhikkhave, paṭhamaɱ satipaṭṭhānaɱ yad ariyo sevati yad ariyo sevamāno satthā gaṇam anusāsituɱ arahati.

Puna ca paraɱ, bhikkhave, satthā sāvakānaɱ dhammaɱ deseti anukampako hitesī anukampaɱ upādāya; Idaɱ vo hitāya idaɱ vo sukhāyāti. Tassa ekacce sāvakā na sussūyanti na sotaɱ odahanti na aññā cittaɱ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. Ekacce sāvakā sussūyanti sotaɱ odahanti añña cittaɱ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, Tathāgato na c' eva attamano hoti na ca attamanataɱ paṭisaɱvedeti, na ca anattamano hoti na ca anattamanataɱ paṭisaɱvedeti; attamanatañ ca anattamanatañ ca tad ubhayaɱ abhinivajjetvā so upekhako viharati sato sampajāno. Idaɱ, bhikkhave, dutiyaɱ satipaṭṭhānaɱ yad ... arahati.

Puna ca paraɱ, bhikkhave, satthā sāvakānaɱ dhammaɱ deseti ... sukhāyāti. Tassa sāvakā sussūyanti sotaɱ odahanti aññā cittaɱ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, Tathāgato attamano c' eva hoti attamanatañ ca paṭisaɱvedeti anavassuto ca viharati sato sampajāno. Idaɱ, bhikkhave, tatiyaɱ satipaṭṭhānaɱ yad ... arahati.

[page 222]

Tayo satipaṭṭhānā yad ariyo sevati yad ariyo sevamano satthā gaṇam anusāsituɱ arahatīti iti taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

So vuccati yoggācariyānaɱ anuttaro purisadammasārathīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Hatthidamakena, bhikkhave, hatthidammo sārito ekaɱ yeva disaɱ dhāvati, — puratthimaɱ vā pacchimaɱ vā uttaraɱ vā dakkhīṇaɱ vā. Assadammakena, bhikkhave, assadammo sārito ekaɱ yeva disaɱ ... dakkhiṇaɱ vā.

Godamakena, bhikkhave, godammo sārito ... dakkhiṇaɱ vā. Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati. Rūpī rūpāni passati; ayaɱ paṭhamā disā. Ajjhattaɱ arūpasaññī bahiddhā rūpāni passati; ayaɱ dutiyā disā. Subhan t' eva adhimutto hoti; ayaɱ tatiyā disā. Sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā, nānattasaññānaɱ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaɱ upasampajjā viharati; ayaɱ catutthā disa. Sabbaso ākāsānañcāyatanaɱ samatikkamma: Anantaɱ viññāṇan ti viññāṇañcāyatanaɱ upasampajja viharati; ayaɱ pañcamī disā. Sabbaso viññāṇañcāyatanaɱ samatikkamma: Na 'tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati; ayaɱ chaṭṭhā disā. Sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati; ayaɱ sattamī disā. Sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati; ayaɱ aṭṭhamī disā. Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati. So vuccati yoggācariyānaɱ anuttaro purisadammasārathīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttan ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

SAḶĀYATANAVIBHAṄGASUTTAṂ SATTAMAṂ.

[page 223]

 


 

CXXXVIII. Uddesa-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Uddesavibhaṅgaɱ vo, bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ.

Bhagavā etad avoca:-- Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā 'ssa upaparikkhato bahiddhā c' assa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya; bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Idam avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāy' āsanā vihāraɱ pāvisi.

Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa Bhagavato etad ahosi:-- Idaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā 'ssa upaparikkhato bahiddhā c' assa viññāṇaɱ avikkhittaɱ avisaṭaɱ ajjhattaɱ asaṇṭhitaɱ anupādāya na paritasseyya; bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaɱ asaṇṭhite, anupādāya aparitassato āyatiɱ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Ko nu kho imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti?

Atha kho tesaɱ bhikkhūnaɱ etad ahosi: Ayaɱ kho āyasmā Mahā-Kaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ; yannūna mayaɱ yen' āyasmā MahāKaccāno ten' upasaɱkameyyāma upasaɱkamitvā āyasmantaɱ Mahā-Kaccānaɱ etam atthaɱ paṭipuccheyyāmāti.

[page 224]

Atha kho te bhikkhū yen' āyasmā Mahā-Kaccāno ten' upasaɱkamiɱsu upasaɱkamitvā āyasmatā Mahā-Kaccānena saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ Mahā-Kaccānaɱ etad avocuɱ:-- Idaɱ kho no, āvuso Kaccāna, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Tathā tathā ... na hotīti. Tesan no, āvuso Kaccāna, amhākaɱ acirapakkantassa Bhagavato etad ahosi: Idaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā ... vihāraɱ paviṭṭho: Tathā tathā ... na hotīti. Ko nu kho imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti? Tesan no, āvuso Kaccāna, amhākaɱ etad ahosi: Ayaɱ kho āyasmā Mahā-Kaccāno ... paṭipuccheyyāmāti.

Vibhajat' āyasmā Mahā-Kaccāno ti.

Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva mūlaɱ atikamma khandhaɱ sākhāphalāse sāraɱ pariyesitabbaɱ maññeyya, — evaɱ-sampadam idaɱ.

Āyasmantānaɱ Satthari sammukhībhūte taɱ Bhagavantaɱ atisitvā amhe etam atthaɱ paṭipucchitabbaɱ maññatha.

So h', āvuso, Bhagavā jānaɱ jānāti passaɱ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaɱ Bhagavantaɱ yeva etam atthaɱ paṭipuccheyyātha; yathā vo Bhagavā byākareyya, tathā naɱ dhāreyyāthāti.

Addhā, 'vuso Kaccāna, Bhagavā jānaɱ jānāti passaɱ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato. So c' eva pan' etassa kālo yaɱ Bhagavantaɱ yeva etam atthaɱ paṭipuccheyyāma; yathā no Bhagavā byākareyya,

[page 225]

tathā naɱ dhāreyyāma. Āpi c' āyasmā MahāKaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ. pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Vibhajat' āyasmā Mahā-Kaccāno agarukaritvā ti.

Tena h', āvuso, suṇātha sādhukaɱ manasikarotha bhāsissāmīti Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuɱ. Āyasmā Mahā-Kaccāno etad avoca:--

Yaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu ... na hotīti, — imassa kho ahaɱ, āvuso, Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi.

Kathañ c', āvuso, bahiddhā viññāṇaɱ vikkhittaɱ visaṭan ti vuccati? Idh', āvuso, bhikkhuno cakkhunā rūpaɱ disvā rūpanimittānusārī viññāṇaɱ hoti rūpanimittassādagathitaɱ rūpanimittassādavinibaddhaɱ rūpanimittassādasaṅyojanasaɱyuttaɱ, bahiddhā viññāṇaɱ vikkhittaɱ visaṭan ti vuccati. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — pe — jivhāya rasaɱ sāyitvā — pe kāyena phoṭṭhabbaɱ phusitvā — pe — manasā dhammaɱ viññāya dhamanimittānusārī viññāṇaɱ hoti dhammanimittassādagathitaɱ dhammanimittassādavinibaddhaɱ dhammanimittassādasaṅyojanasaɱyuttaɱ, bahiddhā viññāṇaɱ vikkhittaɱ visaṭan ti vuccati. — Evaɱ kho, āvuso, bahiddhā viññāṇaɱ vikkhittaɱ visaṭan ti vuccati.

Kathañ c', āvuso, bahiddhā viññāṇaɱ avikkhittaɱ avisaṭan ti vuccati? Idh', āvuso, bhikkhuno cakkhunā rūpaɱ disvā na rūpanimittānusārī viññāṇaɱ hoti na rūpanimittassādagathitaɱ na rūpanimittassādasaṅyojanosaɱyuttaɱ, bahiddhā viññāṇaɱ avikkhittaɱ avisaṭan ti vuccati.

[page 226]

Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — pe — jivhāya rasaɱ sāyitvā — pe — kāyena phoṭṭhabbaɱ phusitvā — pe — manasā dhammaɱ viññāya na dhammanimittānusārī viññāṇaɱ hoti na dhammanimittassādagathitaɱ na dhammanimittassādavinibaddhaɱ na dhammanimittassādasaṅyojanasaɱyuttaɱ, bahiddhā viññāṇaɱ avikkhittaɱ avisaṭan ti vuccati. — Evaɱ kho, āvuso, bahiddhā viññāṇaɱ avikkhittaɱ avisaṭan ti vuccati.

Kathañ c', āvuso, ajjhattaɱ cittaɱ saṇṭhitan ti vuccati?

Idh', āvuso, bhikkhu vivicc' eva kāmehi vivicc akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati. Tassa vivekajapītisukhānusārī viññāṇaɱ hoti vivekajapītisukhassādagathitaɱ vivekajapītisukhassādavinibaddhaɱ vivekajapītisukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ cittaɱ saṇṭhitan ti vuccati. Puna ca paraɱ, āvuso, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ upasampajja viharati. Tassa samādhijapītisukhānusārī viññāṇaɱ hoti samādhijapītisukhassādagathitaɱ samādhijapītisukhassādavinibaddhaɱ samādhijapītisukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ cittaɱ saṇṭhitan ti vuccati. Puna ca paraɱ, āvuso, bhikkhu pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañ ca kāyena paṭisaɱvedeti yan taɱ ariyā acikkhanti:-- Upekhako satimā sukhavihārīti, tatiyajjhānaɱ upasampajja viharati. Tassa upekhānusārī viññāṇaɱ hoti upekhāsukhassādagathitaɱ upekhāsukhassādavinibaddhaɱ upekhāsukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ cittaɱ saṇṭhitan ti vuccati. Puna ca paraɱ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱasukhaɱ upekhāsatipārisuddhiɱ catutthajjhānaɱ upasampajja viharati. Tassa adukkhamasukhānusārī viññāṇaɱ hoti adukkhamasukhassādagathitaɱ adukkhamasukhassādavinibaddhaɱ adukkhamasukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ cittaɱ saṇṭhitan ti vuccati. — Evaɱ kho, āvuso, ajjhattaɱ cittaɱ saṇṭhitan ti vuccati.

[page 227]

Kathañ c', āvuso, ajjhattaɱ cittaɱ asaṇṭhitan ti vuccati? Idh', āvuso, bhikkhu vivicc' eva kāmehi --pe-paṭhamajjhānaɱ upasampajja viharati. Tassa na vivekajapītisukhānusārī viññāṇaɱ hoti na vivekajapītisukhassādagathitaɱ na vivekajapītisukhassādavinibaddhaɱ na {vivekajapītisukhassādasaṅyojanasaɱyuttaɱ}, ajjhattaɱ cittaɱ asaṇṭhitan ti vuccati. Puna ca paraɱ, āvuso, bhikkhu vitakkavicārānaɱ vūpasamā — pe — dutiyajjhānaɱ upasampajja viharati. Tassa na samādhijapītisukhānusārī viññāṇaɱ hoti na samādhijapītisukhassādagathitaɱ na samādhijapītisukhassādavinibaddhaɱ na samādhijapītisukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ asaṇṭhitan ti vuccati. Puna ca paraɱ, āvuso, bhikkhu pītiyā ca virāgā --pe-tatiyajjhānaɱ upasampajja viharati. Tassa na upekhāsukhānusārī viññāṇaɱ hoti na upekhāsukhassādagathitaɱ na upekhāsukhassādavinibaddhaɱ na upekhāsukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ cittaɱ asaṇṭhitan ti vuccati. Puna ca paraɱ, āvuso, bhikkhu, sukhassa ca pahānā — pe — catutthajjhānaɱ upasampajja viharati. Tassa na adukkhamasukhānusārī viññāṇaɱ hoti na adukkhamasukhassādagathitaɱ na adukkhamasukhassādavinibaddhaɱ na adukkhamasukhassādasaṅyojanasaɱyuttaɱ, ajjhattaɱ cittaɱ asaṇṭhitan ti vuccati. — Evaɱ kho, āvuso, ajjhattaɱ cittaɱ asaṇṭhitan ti vuccati.

Kathañ c', āvuso, anupādā paritassanā hoti? Idh', āvuso, asutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaɱ attato samanupassati rūpavantaɱ vā attānaɱ attani vā rūpaɱ rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇāmati aññathā hoti, tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaɱ hoti, tassa rūpaɱ vipariṇāmānuparivatti viññāṇaɱ hoti, tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti, cetaso pariyādānā uttāsavā ca hoti vighātavā ca upekhavā ca anupādāya ca paritassati. Vedanaɱ

[page 228]

—pe— saññaɱ — pe — saɱkhāre — pe — viññāṇaɱ attato samanupassati viññāṇavantaɱ vā attānaɱ attani vā viññāṇaɱ viññāṇasmiɱ vā attānaɱ. Tassa taɱ viññāṇaɱ vipariṇāmati aññāthā hoti, tassa viññāṇavipariṇāmaññāthābhāvā viññāṇavipariṇāmānuparivatti viññāṇaɱ hoti, tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti, cetaso pariyādānā uttāsavā ca hoti vighātavā ca upekhavā ca anupādāya ca paritassati.

-- Evaɱ kho, āvuso, anupādā paritassanā hoti.

Kathañ c', āvuso, anupādā aparitassanā hoti? Idh', āvuso, sutavā ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaɱ attato samanupassati na rūpavantaɱ vā attānaɱ, na attani vā rūpaɱ na rūpasmiɱ vā attānaɱ. Tassa taɱ rūpaɱ vipariṇāmati aññathā hoti, tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaɱ hoti, tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ na pariyādāya tiṭṭhanti, cetaso apariyādānā na c' ev' uttāsavā hoti na ca vighātavā na ca upekhavā anupādāya ca na paritassati. Na vedanaɱ — pe — na saññaɱ -pe — na saɱkhāre — pe — na viññāṇaɱ attato samanupassati na viññāṇavantaɱ vā attānaɱ, na attani vā viññāṇaɱ na viññāṇasmiɱ vā attānaɱ. Tassa taɱ viññāṇaɱ vipariṇāmati aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaɱ hoti, tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaɱ pariyādāya tiṭṭhanti, cetaso pariyādānā na c' ev' uttāsavā hoti na ca vighātavā na ca upekhavā anupādāya ca na paritassati. — Evaɱ kho, āvuso, anupādā aparitassanā hoti.

Yaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Tathā, tathā, bhikkhave, bhikkhu ... na hotīti, — imassa kho ahaɱ, āvuso, Bhagavatā saɱkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi.

[page 229]

Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaɱ yeva upasaɱkamitvā etam atthaɱ paṭipuccheyyātha. Yathā vo Bhagavā byākaroti, tathā naɱ dhāreyyathāti.

Atha kho te bhikkhu āyasmato Mahā-Kaccānassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaɱkamiɱsu upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ: Yaɱ kho no, bhante, Bhagavā saɱkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu ... na hotīti; tesan no, bhante, amhākaɱ acirapakkantassa Bhagavato etad ahosi: Idaɱ kho no, āvuso, Bhagavā saɱkhittena uddesaɱ uddisitvā ... vihāraɱ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu ... na hotīti. Ko nu kho imassa Bhagavatā saɱkhittena uddesassa uddiṭṭhassa atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti? Tesan no, bhante, amhākaɱ etad ahosi: Ayaɱ kho āyasmā Mahā-Kaccāno ... paṭipuccheyyāmāti.

Atha kho mayaɱ, bhante, yen' āyasmā Mahā-Kaccāno ten' upasaɱkamimha upasaɱkamitvā āyasmantaɱ Mahā-Kaccānaɱ etam atthaɱ paṭipucchimha. Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti.

Paṇḍito, bhikkhave, Mahā-Kaccāno; mahāpañño, bhikkhave, Mahā-Kaccāno. Mañ ce pi tumhe, bhikkhave, etam atthaɱ paṭipuccheyyātha, aham pi taɱ evam evaɱ byākareyyaɱ, yathā taɱ Mahā-Kaccānena byākataɱ. Eso c' etassa attho evañ ca naɱ dhārethāti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

UDDESAVIBHAṄGASUTTAṂ AṬṬHAMAṂ.

[page 230]

 


 

CXXXIX. Araṇa-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Araṇavibhaṅgaɱ vo, bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:-- Na kāmasukham anuyuñjeyya hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, na ca attakilamathānuyogaɱ anuyuñjeyya dukkhaɱ anariyaɱ anatthasaɱhitaɱ; ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati.

Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n' ev' ussādeyya na apasādeyya dhammam eva deseyya. Sukhavinicchayaɱ jaññā sukhavinicchayaɱ ñatvā ajjhattaɱ sukham anuyuñjeyya. Raho vādaɱ na bhāseyya. Sammukhā na khīṇaɱ bhaṇe.

Ataramāno va bhāseyya, no taramāno. Janapadaniruttiɱ nābhiniveseyya, samaññaɱ nātidhāveyyāti. — Ayam uddeso araṇavibhaṅgassa.

Na kāmasukham anuyuñjeyya hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, na ca attakilamathānuyogaɱ anuyañjeyya dukkhaɱ anariyaɱ anatthasaɱhitan ti iti pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Yo kāmapaṭisandhisukhiṇo somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaɱ ananuyogo hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ,

[page 231]

adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaɱhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. Yo attakilamathānuyogo ananuyogo dukkhaɱ anariyaɱ anatthadukkhaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Na kāmasukham anuyuñjeyya hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, na c' attakilamathānuyogaɱ anuyuñjeyya dukkhaɱ anariyaɱ anatthasaɱhitan ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattatīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ?

Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā ... saɱvattatīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n' ev' ussādeyya na apasādeyya dhammam eva deseyyāti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Kathañ ca, bhikkhave, ussādanā ca hoti apasādanā ca hoti no ca dhammadesanā? "Ye kāmapaṭisandhisukhino somanassānuyogaɱ anuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaɱ itth' eke apasādeti. "Ye kāmapaṭisandhisukhino somanassānuyogaɱ anuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaɱ itth' eke ussādeti. "Ye attakilamathānuyogaɱ anuyuttā dukkhaɱ anariyaɱ anatthasaɱhitam, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaɱ itth' eke apasādeti.

[page 232]

"Ye attakilamathānuyogaɱ ananuyuttā dukkhaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaɱ itth' eke ussādeti. "Yesaɱ kesañci bhavasaṅyojanaɱ appahīnaɱ, sabbe te sadukkhā sa-upaghātā sa-upāpāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaɱ itth' eke apasādeti. "Yesaɱ kesañci vibhavasaṅyojanaɱ pahīnaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaɱ itth' eke ussādeti. Evaɱ kho, bhikkhave, ussādanā ca hoti apasādanā ca no ca dhammadesanā. Kathañ ca, bhikkhave, n' ev' ussādanā hoti na apasādanā dhammadesanā ca? "Ye kāmapaṭisandhisukhino somanassānuyogaɱ anuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" na evam āha.

"Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaɱ dhammam eva deseti. "Ye kāmapaṭisandhisukhino somanassānuyogaɱ anuyuttā hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaɱ dhammam eva deseti. "Ye attakilamathānuyogaɱ anuyuttā dukkhaɱ anariyaɱ anatthāsaɱhitaɱ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpatipannā ti" na evam āha. "Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaɱ dhammam eva deseti. "Ye attakilamathānuyogaɱ anuyuttā dukkhaɱ anariyaɱ anatthasaɱhitaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaɱ dhammam eva deseti. "Yesaɱ kesañci bhavasaṅyojanaɱ appahīmaɱ, sabbe te sadukkhā sa-upaghātā sa-upāvāsā sapariḷāhā micchāpaṭipannā ti" na evam āha.

[page 233]

"Bhavasaṅyojane kho appahīne, bhavo appahīno hotīti" iti vadaɱ dhammam eva deseti. "Yesaɱ kesañci bhavasaṅyojanaɱ pahīnaɱ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha.

"Bhavasaṅyojane ca kho pahīne bhavo pahīno hotīti" iti vadaɱ dhammam eva deseti. Evaɱ kho, bhikkhave, n' ev' ussādanā hoti na apasādanā dhammadesanā ca.

Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n' ev' ussādeyya na apasādeyya dhammam eva deseyyāti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Sukhavinicchayaɱ jaññā sukhavinicchayaɱ ñatvā ajjhattaɱ sukham anuyuñjeyyāti iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ? Pañc' ime, bhikkhave, kāmaguṇā. Katame pañca? — Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā —pe—, jivhāviññeyyā rasā —pe—, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaɱ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhasomanassaɱ, idaɱ vuccati kāmasukhaɱ mīḷhasukhaɱ puthujjanasukhaɱ anariyasukhaɱ. Na āsevitabbaɱ na bhāvetabbaɱ na bahulīkātabbaɱ bhāyitabbaɱ etassa sukhassāti vadāmi. Idha, bhikkhave, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyajjhānaɱ — pe — tatiyajjhānaɱ — pe — catutthajjhānaɱ upasampajja viharati. Idaɱ vuccati nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhisukhaɱ. Āsevitabbaɱ bhāvetabbaɱ bahulīkātabbaɱ na bhāyitabbaɱ etassa sukhassāti vadāmi.

[page 234]

Sukhavinicchayaɱ jāññā sukhavinicchayaɱ ñatvā ajjhattaɱ sukham anuyuñjeyyāti iti yan {taɱ} vuttaɱ idam etaɱ paṭicca vuttaɱ.

Rahovādaɱ na bhāseyya; sammukhā na khīṇaɱ bhaṇe ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ?

Tatra, bhikkhave, yaɱ jaññā rahovādaɱ abhūtaɱ atacchaɱ anatthasaɱhitaɱ, sasakkaɱ taɱ rahovādaɱ na bhāseyya; yam pi jaññā rahovādaɱ bhūtaɱ tacchaɱ anatthasaɱhitaɱ, tassa pi sikkheyya avacanāya; yan ca kho jaññā rahovādaɱ bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū assa tassa rahovādassa vacanāya. Tatra, bhikkhave, yaɱ jaññā sammukhā khīṇavādaɱ abhūtaɱ atacchaɱ anatthasaɱhitaɱ, sasakkaɱ taɱ sammukhā khīṇavādaɱ na bhāseyya; yam pi jaññā sammukhā khīṇavādaɱ bhūtaɱ tacchaɱ anatthasaɱhitaɱ, tassa pi sikkheyya avacanāya; yañ ca kho jaññā sammukhā khīṇavādaɱ bhūtaɱ tacchaɱ atthasaɱhitaɱ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. Rahovādaɱ na bhāseyya; sammukhā na khīṇaɱ bhaṇe ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Ataramāno va bhāseyya no taramāno ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Tatra, bhikkhave, taramānassa bhāsato kāyo pi kilamati cittam pi upahaññati saro pi upahaññati kaṇṭho pi āturīyati, avissaṭṭham pi hoti aviññeyyaɱ taramānassa bhāsitaɱ. Tatra, bhikkhave, ataramānassa bhāsato kāyo pi na kilamati cittam pi na upahaññati saro pi na upahaññati kaṇṭho pi na āturīyati, vissaṭṭham pi hoti viññeyyaɱ ataramānassa bhāsitaɱ.

Ataramāno va bhāseyya na taramāno ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Janapadaniruttiɱ nābhiniveseyya, samaññaɱ nātidhāveyyāti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Kathañ ca, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro? Idha, bhikkhave, tad ev' ekaccesu janapadesu Pātīti sañjānanti, Pattan ti sañjānanti,

[page 235]

Vitthan ti sañjānanti, Sarāvan ti sañjānanti, Dhāropan ti sañjānanti, Poṇan ti sañjānanti, Pisīlan ti sañjānanti. Iti yathā yathā naɱ tesu tesu janapadesu sañjānanti, tathā tathā thāmasā parāmassa abhinivissa voharati: Idam eva saccaɱ mogham aññan ti. Evaɱ kho, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro. Kathañ ca, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññāya ca anatisāro? Idha, bhikkhave, tad ev' ekaccesu janapadesu pātī ti sañjānanti, pattan ti sañjānanti, vitthan ti sañjānanti, sarāvan ti sañjānanti, dhāropan ti sañjānanti, poṇan ti sañjānanti, pisīlan ti sañjānanti. Iti yathā yathā naɱ tesu tesu janapadesu sañjānanti: Idaɱ kira 'me āyasmanto sandhāya vohārantīti, tathā tathā voharati aparāmasaɱ. Evaɱ kho, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññaya ca anatisāro. Janapadaniruttiɱ nābhiniveseyya, {samaññaɱ} nātidhāveyyāti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjano anariyo anatthasaɱhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaɱ ananuyogo hīnaɱ gammaɱ pothujjanikaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaɱhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo attakilamathānuyogaɱ ananuyogo dukkhaɱ anariyaɱ anatthasaɱhitaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā;

[page 236]

tasmā eso dhammo araṇo. Tatra, bhikkhave, yā 'yaɱ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. Tatra, bhikkhave, yā 'yaɱ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā esa dhammo saraṇo. Tatra, bhikkhave, yā 'yaɱ n' ev' ussādanā na apasādanā dhammadesanā vā, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. Tatra, bhikkhave, yam idaɱ kāmasukhaɱ mīḷhasukhaɱ puthujjanasukhaɱ anariyasukhaɱ, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo sarano. Tatra, bhikkhave, yam idaɱ nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhamma araṇo.

Tatra, bhikkhave, yvāyaɱ rahovādo abhūto ataccho anatthasaɱhito, sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo pāyaɱ rahovādo bhūto taccho anatthasaɱhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaɱ rahovādo bhūto taccho atthasaɱhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo.

Tatra, bhikkhave, yvāyaɱ sammukhā khīṇavādo abhūto ataccho anatthasaɱhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo pāyaɱ sammukhā khīnavādo bhūto taccho anatthasaɱhito, sadukkho . . ɱicchāpaṭipadā ... saraṇo. Tatra, bhikkhave, yo pāyaɱ sammukhā khīṇavādo bhūto taccho atthasaɱhito,

[page 237]

adukkho ... sammāpaṭipadā ... araṇo. Tatra, bhikkhave, yam idaɱ taramānassa bhāsitaɱ, sadukkho eso dhammo ... micchāpaṭipadā ... saraṇo. Tatra, bhikkhave, yam idaɱ ataramānassa bhāsitaɱ, adukkho ... sammāpaṭipadā ... araṇo. Tatra, bhikkhave, yvāyaɱ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo sa-upaghāto ... micchāpaṭipadā ... saraṇo. Tatra, bhikkhave, yvāyaɱ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo.

Tasmāt iha, bhikkhave, saraṇañ ca dhammaɱ jānissāma araṇañ ca dhammaɱ jānissāma, saraṇañ ca dhammaɱ ñatvā araṇañ ca dhammaɱ ñatvā araṇapaṭipadaɱ paṭipajjissāmāti, — evaɱ kho, bhikkhave, sikkhitabbaɱ. Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaɱ paṭipanno ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

ARAṆAVIBHAṄGASUTTAṂ NAVAMAṂ.

 


 

CXXXX. Dhātu-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Magadhesu cārikaɱ caramāno yena Rājagahaɱ tad avasari, yena Bhaggavo kumbhakāro ten' upasaɱkami, upasaɱkamitvā Bhaggavaɱ kumbhakāraɱ etad avoca:-- Sace te, Bhaggava, agaru, viharām' āvesane ekarattin ti.

Na kho me, bhante, garu. Atthi c' ettha pabbajito paṭhamaɱ vāsupagato; sace so anujānāti, vihara, bhante, yathāsukhan ti.

[page 238]

Tena kho pana samayena Pukkhusāti nāma kulaputto Bhagavantaɱ uddissa saddhāya agārasmā anagāriyaɱ pabbajito. So tasmiɱ kumbhakārāvesane paṭhamaɱ vāsupagato hoti. Atha kho Bhagavā yen' āyasmā Pukkusāti ten' upasaɱkami, upasaɱkamitvā āyasmantaɱ Pukkusātiɱ etad avoca: Sace te, bhikkhu, agaru, vihārām' āvesane ekarattin ti.

Ūrundaɱ, āvuso, kumbhakārāvesanaɱ; viharat' āyasmā yathāsukhan ti.

Atha kho Bhagavā kumbhakārāvesanaɱ pavisitvā ekamantaɱ tiṇasantharakaɱ paññāpetvā nisīdi pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Atha kho Bhagavā bahud eva rattiɱ nisajjāya vītināmeti. Āyasmā pi kho Pukkusāti bahud eva rattiɱ nisajjāya vītināmesi. Atha kho Bhagavato etad ahosi: Pāsādikaɱ nu kho ayaɱ kulaputto iriyati? yannūnāhaɱ puccheyyan ti. Atha kho Bhagavā āyasmantaɱ Pukkusātiɱ etad avoca:-- Kaɱ si tvaɱ, bhikkhu, uddissa pabbajito?

Ko vā te satthā? Kassa vā tvaɱ dhammaɱ rocesīti?

Atth', āvuso, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito; taɱ kho pana Bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ Buddho bhagavā ti. Tāhaɱ Bhagavantaɱ uddissa pabbajito; so ca me Bhagavā satthā; tassāhaɱ Bhagavato dhammaɱ rocemīti.

Kahaɱ pana, bhikkhu, etarahi so Bhagavā viharati arahaɱ sammāsambuddho ti?

Atth', āvuso, uttaresu janapadesu Sāvatthī nāma nagaraɱ; tattha so Bhagavā etarahi viharati arahaɱ sammāsambuddho ti.

Diṭṭhapubbo pana te, bhikkhu, so Bhagavā? Disvā ca pana jāneyyāsīti?

[page 239]

Na kho me, āvuso, diṭṭhapubbo so Bhagavā; disvā cāhaɱ na jāneyyan ti.

Atha kho Bhagavato etad ahosi: Maɱ khvāyaɱ kulaputto uddissa pabbajito; yannūn' assāhaɱ dhammaɱ deseyyan ti. Atha kho Bhagavā āyasmantaɱ Pukkusātiɱ āmantesi: Dhamman te, bhikkhu, desissāmi; taɱ suṇāhi sādhukaɱ manasikarohi bhāsissāmīti.

Evam āvuso ti kho āyasmā Pukkusāti Bhagavato paccassosi.

Bhagavā etad avoca:-- Chadhāturo ayaɱ, bhikkhu, puriso chaphassāyatano aṭṭhādasamanopavicāro caturādhiṭṭhāno (yattha ṭhitaɱ maññussavā nappavattanti, maññassave kho pana nappavattamāne muni santo ti vuccati) paññaɱ nappamajjeyya, saccam anurakkheyya, cāgam anubrūheyya, santim eva so sikkheyyāti ayam uddeso chadhātuvibhaṅgassa.

Chadhāturo ayaɱ, bhikkhu, puriso ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu.

Chadhāturo ayaɱ, bhikkhu, puriso ti iti yan taɱ vuttaɱ idaɱ etaɱ paṭicca vuttaɱ.

Chaphassāyatano ayaɱ, bhikkhu, puriso ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhusamphassāyatanaɱ sotasamphassāyatanaɱ ghānasamphassāyatanaɱ jivhāsamphassāyatanaɱ kāyasamphassāyatanaɱ manosamphassāyatanaɱ. Chaphassāyatano ayaɱ, bhikkhu, puriso ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Aṭṭhādasamanopavicāro ayaɱ, bhikkhu, puriso ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhumā rūpaɱ disvā somanassaṭṭhānīyaɱ rūpaɱ upavicarati, domanassaṭṭhānīyaɱ rūpaɱ upavicarati, upekkhaṭṭhānīyaɱ rūpaɱ upavicarati, sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā

[page 240]

— pe — jivhāya rasaɱ sāyitvā --pe-kāyena phoṭṭhabbaɱ phusitvā — pe — manasā dhammaɱ viññāya somanassaṭṭhānīyaɱ dhammaɱ upavicarati, domanassaṭṭhānīyaɱ dhammaɱ upavicarati, upekkhaṭṭhānīyaɱ dhammaɱ upavicarati; iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhūpavicārā. Aṭṭhādasamanopavicāro ayaɱ, bhikkhu, puriso ti iti yan taɱ vuttaɱ, idam etaɱ paṭicca vuttaɱ.

Caturādhiṭṭhāno ayaɱ, bhikkhu, puriso ti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Paññādhiṭṭhāno saccādhiṭṭhāno cāgādhiṭṭhāno upasamādiṭṭhāno.

Caturādhiṭṭhāno ayaɱ, bhikkhu, puriso ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Paññaɱ nappamajjeyya, saccam anurakkheyya cāgam anubrūheyya, santim eva so sikkheyyāti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Kathañ ca bhikkhu paññaɱ nappamajjati? Chayimā dhātuyo:-- paṭhavīdhātu, āpodhātu tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Katamā ca, bhikkhu, paṭhavīdhātu? Paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā paṭhavīdhātu? Yaɱ ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādiṇṇaɱ, seyyathīdaɱ: kesā lomā nakhā dantā taco maɱsaɱ nahārū aṭṭhī aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ; yaɱ vā pan' aññam pi kiñci ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādiṇṇaɱ;-- ayaɱ vuccati, bhikkhu, ajjhatikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu, yā ca bāhirā paṭhavīdhātu paṭhavīdhātur' ev' esā, taɱ: N' etaɱ mama, n' eso 'ham asmi, na me so attā ti, evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam etaɱ yathābhūtaɱ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaɱ virājeti.

Katamā ca, bhikkhu, āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā.

[page 241]

Katamā ca, bhikkhu, ajjhattikā āpodhātu?

Yaɱ ajjhattaɱ paccattaɱ āpo āpogataɱ upādiṇṇaɱ, seyyathīdaɱ: pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaɱ; yaɱ vā pan' aññam pi kiñci ajjhattaɱ paccattaɱ āpo āpogataɱ upādiṇṇaɱ; — ayaɱ vuccati, bhikkhu, ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu, āpodhātur' ev' esā, taɱ: N' etaɱ mama, n' eso 'ham asmi, na me so attā ti, evam etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam etaɱ yathābhūtaɱ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaɱ virājeti.

Katamā ca, bhikkhu, tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā tejodhātu? Yaɱ ajjhattaɱ paccattaɱ tejo tejogataɱ upādiṇṇaɱ, seyyathīdaɱ: yena ca santappati yena ca janīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaɱ sammāpariṇāmaɱ gacchati; yaɱ vā pan' aññam pi kiñci ajjhattaɱ paccattaɱ tejo tejogataɱ upādiṇṇaɱ;-- ayaɱ vuccati, bhikkhu, ajjhattikā tejodhātu. Ya c' eva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu, tejodhātur' ev' esā,taɱ: N' etaɱ mama, n' eso 'ham asmi, na me so attā ti, evaɱ etaɱ ... cittaɱ virājeti.

Katamā ca, bhikkhu, vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā vāyodhātu? Yaɱ ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādiṇṇaɱ, seyyathīdam: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso; yaɱ vā pan' aññam pi kiñci ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādiṇṇaɱ;-- ayaɱ vuccati, bhikkhu, ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhātur' ev' esā, taɱ ... cittaɱ virājeti.

Katamā ca, bhikkhu, ākāsadhātu? Ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca {bhikkhu}, ajjhattikā ākāsadhātu?

[page 242]

Yaɱ ajjhattaɱ paccattaɱ ākāsaɱ ākāsagataɱ upādiṇṇaɱ, seyyathīdaɱ: kaṇṇacchiddam nāsacchiddam mukhadvāraɱ, yena ca asitāpītakhāyitasāyitaɱ ajjhoharati, yattha ca asitapītakhāyitasāyitaɱ santiṭṭhati, yena ca asitapītakhāyitasāyitaɱ adhobhāgā nikkhamati; yaɱ vā pan' aññam pi kiñci ajjhattaɱ paccattaɱ ākāsaɱ ākāsagataɱ upādiṇṇaɱ;-- ayaɱ vuccati bhikkhu, ajjhattikā ākāsadhātu.

Yā c' eva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhātur' ev' esā, taɱ ... cittaɱ virājeti.

Athāparaɱ viññāṇaɱ yeva avasissati parisuddhaɱ pariyodātaɱ, tena viññāṇena kiñci jānāti. — Sukhan ti pi vijānāti; Dukkhan ti pi vijānāti; Adukkhamasukhan ti pi vijānāti.

Sukhavedanīyaɱ bhikkhu phassaɱ paṭicca uppajjati sukhā vedanā. So sukhaɱ vedanaɱ vediyamāno Sukhaɱ vedanaɱ vediyāmīti pajānāti. Tass' eva sukhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedanīyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. Dukkhavedanīyaɱ. bhikkhu, phassaɱ paṭicca uppajjati dukkhā vedanā. So dukkhaɱ vedanaɱ vediyamāno Dukkhaɱ vedanaɱ vediyāmīti pajānāti. Tass' eva dukkhavedaṇīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ dukkhavedanīyaɱ phassaɱ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. Adukkhamasukhavedanīyaɱ bhikkhu phassaɱ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaɱ vedanaɱ vediyamāno Adukkhamasukhaɱ vedanaɱ vediyāmīti pajānāti. Tass' eva adukkhamasukhavedaṇīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ adukkhamasukhavedanīyaɱ phassaɱ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Seyyathāpi, bhikkhu, dvinnaɱ kaṭṭhānaɱ samphassasamodhānā usmā jāyati tejo abhinibbattati, tesaɱ yeva dvinnaɱ kaṭṭhānaɱ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati, — evam eva kho, bhikkhu, sukhavedanīyaɱ phassaɱ paṭicca uppajjati sukhā vedanā.

[page 243]

So sukhaɱ vedanaɱ vediyamāno Sukhaɱ vedanaɱ vediyāmīti pajānāti; tass' eva sukhavedanīyassa phassassa nirodhā yaɱ tajjaɱ vedayitaɱ sukhavedanīyaɱ phassaɱ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Dukkhavedanīyaɱ, bhikkhu, phassaɱ paṭicca uppajjati dukkhā vedanā. So dukkhaɱ vedanaɱ ... vediyāmīti pajānāti; tass' eva dukkhacedanīyassa ... sā vūpasammatīti pajānāti. Adukkhamasukhavedanīyaɱ, bhikkhu, phassaɱ paṭicca ... sā vūpasammatīti pajānāti.

Athāparaɱ upekhā yeva avasissati parisuddhā pariyodāta mudu ca kammaññā ca pabhassarā ca. Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaɱ bandheyya ukkaɱ bandhitvā ukkāmukhaɱ ālimpeyya ukkāmukhaɱ ālimpetvā saṇḍāsena jātarūpaɱ gahetvā ukkāmukhe pakkhipeyya, tam enaɱ kālena kālaɱ abhidhameyya kālena kālaɱ udakena paripphoseyya kālena kālaɱ ajjhupekkheyya, taɱ hoti jātarūpaɱ dhantaɱ suddhantaɱ niddhantaɱ nīhaṭaɱ ninnītakasāvaɱ mudu ca kammaññañ ca pabhassarañ ca, yassā yassā va paḷindhanavikatiyā ākaṅkhati yadi pavaṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañ c' assa atthaɱ anubhoti; evam eva kho, bhikkhu, athāparaɱ upekhā yeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. So evaɱ pajānāti: Imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ ākāsānañcāyatanaɱ upasaɱhareyyaɱ, tadanudhammañ ca cittaɱ bhāveyyaɱ, evam me ayaɱ upekhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyya; imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ viññāṇañcāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ, evam me ayaɱ upekhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyya; imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ ākiñcāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ,

[page 244]

evam me ayaɱ upekhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyya; imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ nevasaññānāsaññāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ, evam me ayaɱ upekhā tannissitā tadupādānā ciraɱ dīghamaddhānaɱ tiṭṭheyyāti. So evaɱ pajānāti: Imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ ākāsānañcāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ, saɱkhatam etaɱ; imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ viññāṇañcāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ, saɱkhatam etaɱ; imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ ākiñcaññāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ, saɱkhatam etaɱ; imañ ce ahaɱ upekhaɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ nevasaññānāsaññāyatanaɱ upasaɱhareyyaɱ tadanudhammañ ca cittaɱ bhāveyyaɱ, saɱkhatam etan ti. So n' eva abhisaɱkharoti nābhisañcetayati bhavāya vā vibhavāya vā. So anabhisaɱkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati anupādiyaɱ na paritassati aparitassaɱ paccattaɱ yeva parinibbāyati: Khīṇā jāti vusitaɱ brahmacariyaɱ kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. So sukhañ ce vedanaɱ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. Dukkhañ ce vedanaɱ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. Adukkhamasukhañ ce vedanaɱ vedeti, Sā ... pajānāti. So sukhañ ce vedanaɱ vedeti, visaɱyutto naɱ vedeti; so dukkhaɱ ce vedanaɱ vedeti, visaɱyutto naɱ vedeti; adukkhamasukhañ ce vedanaɱ vedeti, visaɱyutto naɱ vedeti. So kāyapariyantikaɱ vedanaɱ vediyamāno Kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Jīvitapa riyantikaɱ vedanaɱ vediyamāno:

[page 245]

Jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti. Kāyassa bhedā uddhaɱ jīvitapariyādānā idh' eva sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi, bhikkhu, telañ ca paṭicca vaṭṭiñ ca paṭicca telappadīpo jhāyati, tass' eva telassa ca vattiyā ca pariyādānā aññassa ca anupāhārā anāhāro nibbāyati, — evam eva, bhikkhu, kāyapariyantikaɱ vedanaɱ vediyamāno: Kāyapariyantikaɱ vedanaɱ vediyāmīti pajānāti; jīvitapariyantikaɱ vedanaɱ vediyamāno: Jīvitapariyantikaɱ vedanaɱ vediyāmīti pajānāti; kāyassa bhedā uddhaɱ jīvitapariyādānā idh' eva sabbavedayitā abhinanditāni sītibhavissantīti pajānāti.

Tasmā evaɱ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi, bhikkhu, paramā ariyā paññā yadidaɱ sabbadukkhakkhaye ñāṇaɱ. Tassa sā vimutti sacce ṭhitā akuppā hoti. Taɱ hi, bhikkhu, musā yaɱ mosadhammaɱ, taɱ saccaɱ yaɱ amosadhammaɱ nibbānaɱ; tasmā evaɱ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaɱ hi, bhikkhu, paramaɱ ariyasaccaɱ, yadidaɱ amosadhammaɱ nibbānaɱ. Tass' eva kho pana pubbe aviddasuno upadhī honti samattā samādiṇṇā. Tyassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā; tasmā evaɱ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo cāgo, yadidaɱ sabbūpadhipaṭinissaggo. Tass' eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo.

Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo. Tass' eva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo. Tass' eva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

[page 246]

Tasmā evaɱ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo upasamo yadidaɱ rāgadosamohānaɱ upasamo.

Paññaɱ nappamajjeyya saccam anurakkheyya cāgam anubrūheyya santim eva so sikkheyyāti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Yattha ṭhitaɱ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Asmīti bhikkhu maññitam etaɱ; Ayam aham asmīti maññitam etaɱ; Bhavissan ti maññitam etaɱ; Na bhavissan ti maññitam etaɱ; Rūpī bhavissan ti maññitam etaɱ; Arūpī bhavissan ti maññitam etaɱ; Saññī bhavissan ti maññitam etaɱ; Asaññī bhavissan ti maññitam etaɱ; Nevasaññīnāsaññī bhavissan ti maññitam etaɱ. Maññitaɱ, bhikkhu, rogo, maññitaɱ gaṇḍo, maññitaɱ sallaɱ; sabbamaññitānaɱ tveva, bhikkhu, samatikkamā muni santo ti vuccati. Muni kho pana, bhikkhu, santo na jāyati na jiyyati na kuppati nappiheti; tam pi 'ssa bhikkhu na 'tthi yena jāyetha, ajāyamāno kiɱ jiyyissati, ajiyyamāno kiɱ miyyissati, amiyyamāno kiɱ kuppissati, akuppamāno kissa pihessati? Yattha ṭhitaɱ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Imaɱ kho me tvaɱ, bhikkhu, saɱkhittena chadhātuvibhaṅgaɱ dharehīti.

Atha kho āyasmā Pukkusāti: Satthā kira me anuppatto, Sugato kira me anuppatto, Sammāsambuddho kira me anuppatto ti uṭṭhāy' āsanā ekaɱsaɱ cīvaraɱ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaɱ etad avoca: Accayo maɱ, bhante, accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ,

[page 247]

yo 'haɱ Bhagavantaɱ āvuso-vādena samudācaritabbaɱ amaññissaɱ; tassa me, bhante, Bhagavā accayaɱ accayato paṭiggaṇhātu āyatiɱ saɱvarāyāti.

Taggha tvaɱ, bhikkhu, accayo accagamā yathābālaɱ yathāmūḷhaɱ yathā-akusalaɱ, yaɱ maɱ tvaɱ āvuso-vādena samudācaritabbaɱ amaññittho; yato ca kho tvaɱ, bhikkhu, accayaɱ accayato disvā yathādhammaɱ paṭikarosi, tan te mayaɱ paṭiggaṇhāma. Vuddhi h' esā, bhikkhu, ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatīti.

Labheyyāhaɱ, bhante, Bhagavato santike upasampadan ti?

Paripuṇṇaɱ pana te, bhikkhu, pattacīvaran ti?

Na kho me, bhante, paripuṇṇaɱ pattacīvaran ti.

Na kho, bhikkhu, Tathāgatā aparipuṇṇapattacīvaraɱ upasampādentīti.

Atha kho āyasmā Pukkusāti Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pattacīvarapariyesanaɱ pakkāmi.

Atha kho āyasmā Pukkusātim pattacīvarapariyesanaɱ carantaɱ bhantagāvī jīvitā voropesi.

Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaɱkamiɱsu upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:-- Yo so, bhante, Pukkusāti nama kulaputto Bhagavatā saɱkhittena ovādena ovadito so kālakato. Tassa kā gati ko abhisamparāyo ti?

Paṇḍito, bhikkhave, Pukkusāti kulaputto paccapādi dhammassānudhammaɱ, na ca maɱ dhammādhikaraṇaɱ viheṭhesi. Pukkusāti, bhikkhave, kulaputto pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

DHĀTUVIBHAṄGASUTTAṂ DASAMAṂ.

[page 248]

 


 

CXXXXI. Sacca-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā. Bārāṇasiyaɱ viharati Isipatane migadāye. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:-- Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaɱ Isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā Mārena va Brahmunā vā kenaci vā lokasmiɱ, yadidaɱ catunnaɱ ariyasaccānaɱ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ.

Katamesaɱ catunnaɱ? — Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaɱ. Dukkhasamudayassa ariyasaccassa ācikkhanā ... uttānīkammaɱ. Dukkhanirodhassa ariyasaccassa ... uttānīkammaɱ. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ... uttānīkammaɱ. Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaɱ Isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā ... kenaci vā lokasmiɱ, yadidaɱ mesaɱ catunnaɱ ariyasaccānaɱ ... uttānīkammaɱ.

Sevatha, bhikkhave, Sāriputta-Moggallāne, bhajatha, bhikkhave, Sāriputta-Moggallāne, paṇḍitā bhikkhū anuggāhakā brahmacārīnaɱ. — Seyyathāpi, bhikkhave, janettī, evaɱ Sāriputto; seyyathāpi jātassa āpādeta, evaɱ Moggallāno.

Sāriputto, bhikkhave, sotāpattiphale vineti, Moggallāno uttamatthe; Sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituɱ desetuɱ paññāpetuɱ paṭṭhapetuɱ vivarituɱ vibhajituɱ uttānīkātun ti.

Idam avoca Bhagavā, idaɱ vutvā Sugato uṭṭhāy' āsanā vihāraɱ pāvisi.

[page 249]

Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. Āyasmā Sāriputto etad avoca:-- Tathāgatena, āvuso, arahatā sammāsambuddhena Bārāṇasiyaɱ Isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ ... dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaranā vibhajanā uttānīkammaɱ.

Katamañ c' āvuso, dukkhaɱ ariyasaccaɱ? — Jāti pi dukkhā, jarā pi dukkhā, maraṇam pi dukkhaɱ, sokaparidevadukkhadomanassupāyāsā pi dukkhā. Yam p' icchaɱ na labhati, tam pi dukkhaɱ; saɱkhittena pañcupādānakkhandhā dukkhā.

Katamā c', āvuso, jāti? — Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti, nibbati abhinibbatti, khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho; — ayaɱ vuccat', āvuso, jāti.

Katamā c', āvuso, jarā? — Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā āyuno saɱhānī indriyānaɱ paripāko; ayaɱ vuccat', āvuso, jarā.

Katamañ c', āvuso, maraṇaɱ? — Yaɱ tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā, bhedo antaradhānaɱ maccu maraṇaɱ kālakiriyā, khandhānaɱ bhedo kaḷebarassa nikkhepo;-- idaɱ vuccat', āvuso, maraṇaɱ.

Katamo c', āvuso, soko? — Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaɱ, antosoko antoparisoko;-- ayaɱ vuccat', āvuso, soko.

Katamā c', āvuso, paridevo? — Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo, ādevanā paridevanā,

[page 250]

ādevitattaɱ paridevitattaɱ;-- ayaɱ vuccat', āvuso, paridevo.

Katamañ c', āvuso, dukkhaɱ? — Yaɱ kho, āvuso, kāyikaɱ dukkhaɱ kāyikaɱ asātaɱ kāyasamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ;-- idaɱ vuccat', āvuso, dukkhaɱ.

Katamañ c', āvuso, domanassaɱ? — Yaɱ kho, āvuso, cetasikaɱ asātaɱ manosamphassajaɱ dukkhaɱ asātaɱ vedayitaɱ, — idaɱ vuccat', āvuso, domanassaɱ.

Katamo c', āvuso, upāyāso? — Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso, āyāsitattaɱ upāyāsitattaɱ, — ayaɱ vuccat', āvuso, upāyāso.

Katamañ c', āvuso,yam p' icchaɱ na labhati tam pi dukkhaɱ? — Jātidhammānaɱ, āvuso, sattānaɱ evaɱ icchā uppajjati: Aho vata mayaɱ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti; na kho pan' etaɱ icchāya pattabbaɱ; idam pi yam p' icchaɱ na labhati, tam pi dukkhaɱ.

Jarādhammānaɱ, āvuso, sattānaɱ — pe — byādhidhammānaɱ, āvuso, sattānaɱ — pe — maraṇadhammānaɱ, āvuso, sattānaɱ — pe — sokaparidevadukkhadomanassupāyāsadhammānaɱ, āvuso, sattānaɱ evaɱ icchā uppajjati: Aho vata mayaɱ na sokaparidevadukkhadomanassupāyāsādhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun ti; na kho pan' etaɱ icchāya pattabbaɱ; idam pi yam p' icchaɱ na labhati tam pi dukkhaɱ.

Katame c', āvuso, saɱkhittena pañcupādānakkhandhā dukkhā? — Seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārūpādānakkhandho viññāṇūpādānakkhandho;-- ime vuccant', āvuso, saɱkhittena pañcupādānakkhandhā dukkhā.

Idaɱ vuccat', āvuso, dukkhaɱ ariyasaccaɱ.

Katamañ c', āvuso, dukkhasamudayaɱ ariyasaccaɱ?

Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaɱ: Kāmataṇhā bhavataṇhā vibhavataṇha;--

[page 251]

idaɱ vuccat', āvuso, dukkhasamudayaɱ ariyasaccaɱ.

Katamañ c', āvuso, dukkhanirodhaɱ ariyasaccaɱ?

Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo;-- idaɱ vuccat', āvuso, dukkhanirodhaɱ ariyasaccaɱ.

Katamañ c', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccam? — Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā c', āvuso, sammādiṭṭhi? — Yaɱ kho, āvuso, dukkhe ñāṇaɱ dukkhasamudaye ñāṇaɱ dukkhanirodhe ñāṇaɱ dukkhanirodhagāminiyā paṭipadāya nāṇaɱ;-- ayaɱ vuccat', āvuso, sammādiṭṭhi.

Katamo c', āvuso, sammāsaɱkappo? Nekkhammasaɱkappo abyāpādasaɱkappo avihiɱsāsaɱkappo;-ayaɱ vuccat', āvuso, sammāsaɱkappo.

Katamā c', āvuso, sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī;-- ayaɱ vuccat', āvuso, sammāvācā.

Katamo c', āvuso, sammākammanto? — Pāṇātipātā veramaṇī, adinnadānā veramaṇī, kāmesu micchācārā veramaṇī;-- ayaɱ vuccat', āvuso, sammākammanto.

Katamo c', āvuso, sammā-ājīvo? — Idh', āvuso, ariyasāvako micchā-ājīvaɱ pahāya sammā-ājīvena jīvikaɱ kappeti;-- ayaɱ vuccat', āvuso, sammā-ājīvo.

Katamo c', āvuso, sammāvāyāmo? Idh', āvuso, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati; uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti ... padahati; anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti

[page 252]

... padahati; uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammohāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti ... padahati;-- ayaɱ vuccat', āvuso, sammāvāyāmo.

Katamo c', āvuso, sammāsati? — Idh', āvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaɱ; vedanāsu —pe—; citte —pe—; dhammesu dhammānupassī viharati ātāpī ... abhijjhādomanassaɱ;-- ayaɱ vuccat', āvuso, sammāsati.

Katamo c', āvuso, sammāsamādhi? — Idh', āvuso, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamajjhānaɱ upasampajja viharati; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pitisukhaɱ dutiyajjhānaɱ —pe—; tatiyajjhānaɱ —pe—; catutthajjhānaɱ upasampajja viharati;-- ayaɱ vuccat', āvuso, sammāsamādhi.

Idaɱ vuccat', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccaɱ.

Tathāgaten', āvuso, arahatā sammāsambuddhena Bārāṇasiyaɱ Isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appativattiyaɱ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiɱ, yadidaɱ imesaɱ catunnaɱ ariyasaccānaɱ acikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamman ti.

Idam avoc' āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun ti

SACCAVIBHAṄGASUTTAṂ EKĀDASAMAṂ.

[page 253]

 


 

CXXXXII. Dakkhiṇa-Vibhaṅga Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Mahāpajāpatī Gotamī navaɱ dussayugaɱ ādāya yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnā kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca:-- Idaɱ me, bhante, navaɱ dussayugaɱ Bhagavantaɱ uddissa sāmaɱ kantaɱ sāmaɱ vāyitaɱ; tam me, bhante, Bhagavā paṭiggaṇhātu anukampaɱ upādāyāti. Evaɱ vutte Bhagavā Mahāpajāpatiɱ Gotamiɱ etad avoca:-- Saɱghe, Gotami, dehi; saɱghe te dinne ahañ c' eva pūjito bhavissāmi saɱgho cāti. Dutiyam pi kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca:-- Idam me ... upādāyāti.

Dutiyam pi kho Bhagavā Mahāpajāpatiɱ Gotamiɱ etad avoca:-- Saɱghe ... saɱgho cāti. Tatiyam pi kho Mahāpajāpatī ... saɱgho cāti.

Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca: — Paṭiggaṇhātu, bhante, Bhagavā Mahāpajāpatiyā Gotamiyā navaɱ dussayugaɱ; bahūpakārā, bhante, Mahāpajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā Bhagavantaɱ janettiyā kālakatāya thaññaɱ pāyesi. Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā; Bhagavantaɱ, bhante, āgamma Mahāpajapatī Gotamī Buddhaɱ saraṇaɱ gatā, dhammaɱ saraṇaɱ gatā, saɱghaɱ saraṇaɱ gatā. Bhagavantaɱ, bhante, āgamma Mahāpajāpatī Gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaɱ, bhante, āgamma Mahāpajāpatī Gotamī Buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannagatā, saɱghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā.

[page 254]

Bhagavantaɱ, bhante, āgamma Mahāpajāpatī Gotamī dukkhe nikkaṅkhā dukkhasamudaye nikkaṅkhā dukkhanirodhe nikkaṅkhā dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā ti.

Evam etaɱ, Ānanda; evam etaɱ, Ānanda. Yaɱ h', Ānanda, puggalo puggalaɱ āgamma Buddhaɱ saraṇaɱ gato hoti, dhammaɱ saraṇaɱ gato hoti, saɱghaɱ saraṇaɱ gato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi yadidaɱ abhivādanapaccupaṭṭhānañjalikammaɱ sāmīcikammaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena. Yaɱ h', Ānanda, puggalo puggalaɱ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi yadidaɱ ... — uppadānena. Yaɱ h', Ānanda, puggalo puggalaɱ āgamma Buddhe aveccappasādena samannāgato hoti, dhamme ... sīlehi samannāgato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi yadidaɱ ... — uppadānena.

{Yaɱ} h', Ānanda, puggalo puggalaɱ āgamma dukkhe nikkaṅkho hoti dukkhasamudaye nikkaṅkho hoti dukkhanirodhe nikkaṅkho hoti dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraɱ vadāmi yadidaɱ ... — uppadānena.

Cuddasa kho pan' im', Ānanda, pāṭipuggalikā dakkhiṇā.

Tathāgate arahante Sammāsambuddhe dānaɱ deti;-- ayaɱ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekabuddhe dānaɱ deti;-- ayaɱ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaɱ deti;-- ayaɱ tatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaɱ deti;-- ayaɱ catutthī pātipuggalikā dakkhiṇā. Anāgāmissa dānaɱ deti;-- ayaɱ pañcamī pāṭipuggalikā dakkhiṇā.

[page 255]

Anagāmiphalasacchikiriyāya paṭipanne dānaɱ deti;-ayaɱ chaṭṭhā paṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaɱ deti;-- ayaɱ sattamī pāṭipuggalikā dakkhiṇā.

Sakadāgāmiphalasacchikiriyāya paṭipanne dānaɱ deti;-ayaɱ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaɱ deti;-- ayaɱ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchikiriyāya paṭipanne dānaɱ deti;-- ayaɱ dasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaɱ deti;-- ayaɱ ekādasamī pātipuggalikā dakkhiṇā. Puthujjanasīlavante dānaɱ deti;-- ayaɱ dvādasamī pātipuggalikā dakkhiṇā. Puthujjanadussīle dānaɱ deti;-- ayaɱ terasamī pāṭipuggalikā dakkhiṇa. Tiracchānagate dānaɱ deti;-ayaɱ cuddasamī pāṭipuggalikā dakkhiṇā.

Tatr', Ānanda, tiracchānagate dānaɱ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanadussīle dānaɱ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanasīlavante dānaɱ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; bāhirake kāmesu vītarāge dānaɱ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; sotāpattiphalasacchikiriyāya paṭipanne dānaɱ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkheyyā. Ko panā vādo sotāpanne? Ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne? Ko pana vādo sakadāgāmissa? Ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne? Ko pana vādo anāgāmissa? Ko pana vādo arahattaphalasacchikiriyāya paṭipanne? Ko pana vādo Tathāgatasāvake arahante? Ko pana vādo Paccekabuddhe?

Ko pana vādo Tathāgate arahante Sammāsambuddhe?

Satta kho pan' im', Ānanda, saɱghagatā dakkhiṇā.

Buddhapamukhe ubhatosaɱghe dānaɱ deti;-- ayaɱ paṭhamā saɱghagatā dakkhiṇā. Tathāgate parinnibbute udhatosaɱghe dānaɱ deti;-- ayaɱ dutiyā saɱghagatā dakkhiṇā.

Bhikkhusaɱghe dānaɱ deti;-- ayaɱ tatiyā saɱghagatā dakkhiṇā. Bhikkhunīsaɱghe dānaɱ deti;-- ayaɱ catutthī saɱghagatā dakkhiṇā. Ettakā me bhikkhū ca bhikkhuniyo ca saɱghato uddissathāti dānaɱ deti;--

[page 256]

ayaɱ pañcamī saɱghagatā dakkhiṇā. Ettakā me bhikkhū saɱghato uddissathāti dānaɱ deti;-- chaṭṭhā saɱghagatā dakkhiṇā.

Ettakā me bhikkhuniyo saɱghato uddissathāti dānaɱ deti; — ayaɱ sattamī saɱghagatā dakkhiṇā.

Bhavissanti kho pan', Ānanda, anāgatamaddhānaɱ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā tesu dussīlesu saɱghaɱ uddissa dānaɱ dassanti. Tadā p' ahaɱ. Ānanda, saɱghagataɱ dakkhiṇaɱ asaṅkheyyaɱ appameyyaɱ vadāmi, na tvevāhaɱ, Ānanda, kenaci pariyāyena saɱghagatāya dakkhiṇāya pāṭipuggalikaɱ dānaɱ mahapphalataraɱ vadāmi.

Catasso kho imā, Ānanda, dakkhiṇāvisuddhiyo. Katamā catasso? Atth', Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atth', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atth', Ānanda, dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato. Atth', Ānanda, dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca.

Kathañ c', Ānanda, dakkhiṇa dāyakato visujjhati no paṭiggāhakato? Idh', Ānanda, dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā;-- evaɱ kho, Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañ c', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idh', Ānanda, dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā — evaɱ kho, Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañ c', Ānanda, dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato? Idh', Ānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā; — evaɱ kho, Ānanda, dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato.

Kathañ c', Ānanda, dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca? Idh', Ānanda, dāyako ca hoti sīlavā kalyāṇadhammo, paṭiggāhakā ca honti sīlavanto kalyāṇadhammā;--

[page 257]

evaɱ kho, Ānanda, dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca.

Imā kho, Ānanda, catasso dakkhiṇāvisuddhiyo ti.

Idam avoca Bhagavā, idaɱ vatvā Sugato athāparam etad avoca satthā:--

Yo sīlavā dussīlesu dadāti
Dānaɱ dhammena laddhā supasannacitto
Abhisadd ahaɱ kammaphalaɱ uḷāram,
Sā dakkhiṇā dāyakato visujjhati.

Yo dussīlo sīlavantesu dadāti
Dānaɱ adhammena laddhā apasannacitto
Anabhisadd ahaɱ kammaphalaɱ uḷāraɱ,
Sā dakkhiṇā paṭiggāhakato visujjhati.

Yo dussīlo dussīlesu dadāti
Dānaɱ adhammena laddhā apasannacitto
Anabhisadd ahaɱ kammaphalaɱ uḷāraɱ,
Sā dakkhiṇā n' ev' ubhato visujjhati.

Yo sīlavā sīlavantesu dadāti
Dānaɱ dhammena laddhā supasannacitto
Abhisadd ahaɱ kammaphalaɱ uḷāraɱ,
Taɱ ve dānaɱ vipullaphalan ti brūmi.

Yo vītarāgo vītarāgesu dadāti
Dānaɱ dhammena laddhā supasannacitto
Abhisadd ahaɱ kammaphalaɱ uḷāraɱ,
Taɱ ve dānaɱ āmisadānaɱ vipulan ti brūmi.

DAKKHIṆĀVIBHAṄGASUTTAṂ DVĀDASAMAṂ.

VIBHAṄGAVAGGO CATUTTHO.

[page 258]

 


 

5. Saḷāyatana Vagga

CXXXXIII. Anāthapiṇḍik'ovāda Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho Anāthapiṇḍiko gahapati aññataram purisaɱ āmantesi:-- Ehi tvaɱ, ambho purisa, yena Bhagavā ten' upasaɱkama, upasaɱkamitvā mama vacanena Bhagavato pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. Yena c' āyasmā Sāriputto ten' upasaɱkama upasaɱkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, ... vandatīti. Evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti.

Evaɱ bhante ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭissutvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinno kho so puriso Bhagavantaɱ etad avoca: Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. Yena c' āyasmā Sāriputto ten' upasaɱkami upasaɱkamitvā āyasmantaɱ Sāriputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so puriso āyasmantaɱ Sāriputtaɱ etad avoca: Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaɱ ten' upasaɱkamatu anukampaɱ upādāyāti.

Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena. Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraɱ ādāya āyasmatā Ānandena pacchāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaɱ ten' upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi.

[page 259]

Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaɱ gahapatiɱ etad avoca: Kacci te, gahapati, khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 'sānaɱ paññāyati no abhikkamo ti?

Na me, bhante Sāriputta, khamanīyaɱ, na yāpanīyaɱ; bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaɱ paññāyati no paṭikkamo. Seyyathāpi, bhante Sāriputta, balavā puriso tiṇhena sikharena ... (&c. as Vol. II. p. 193, line 1 to line 23) ... no paṭikkamo ti.

Tasmātiha te, gahapati, evaɱ sikkhitabbaɱ: Na cakkhuɱ upādiyissāmi, na ca me cakkhunissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ. Tasmātiha te, gahapati, evaɱ sikkhitabbaɱ: Na sotaɱ upādiyissāmi na ca me sotanissitaɱ viññāṇaɱ bhavissatīti.

Evaɱ hi te, gahapati, sikkhitabbaɱ. Tasmātiha ... Na ghānaɱ ... sikkhitabbaɱ. Tasmātiha ... Na jivhaɱ ... sikkhitabbaɱ. Tasmātiha ... Na kāyaɱ ... sikkhitabbaɱ. Tasmātiha ... Na manaɱ ... sikkhitabbaɱ. Tasmātiha ... Na rūpaɱ ... sikkhitabbaɱ. Tasmātiha ... Na saddaɱ upādiyissāmi — pe — Na gandhaɱ upādiyissāmi — pe — Na rasaɱ upādiyissāmi — pe — Na phoṭṭhabbaɱ upādiyissāmi — pe — Na dhammaɱ upādiyissāmi, na ca me dhammanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha te, gahapati, evaɱ sikkhitabbaɱ: Na cakkhuviññāṇaɱ upādiyissami, na ca me cakkhuviññāṇanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Na sotaviññāṇaɱ upādiyissāmi — pe — Na ghānaviññāṇaɱ upādiyissāmi — pe — Na jivhāviññāṇaɱ upādiyissāmi --pe-Na kāyaviññāṇaɱ upādiyissāmi — pe — Na manoviññāṇaɱ upādiyissāmi, na ca me manoviññāṇanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha te, gahapati, evaɱ sikkhitabbaɱ: Na cakkhusamphassaɱ upādiyissāmi, na ca me cakkhusamphassanissitaɱ viññāṇaɱ bhavissatīti.

[page 260]

Evaɱ hi te, gahapati, sikkhitabbaɱ. Tasmātiha ... Na sotasamphassaɱ viññāṇaɱ upādiyissāmi — pe — Na ghānasamphassaɱ viññāṇaɱ upādiyissāmi — pe — Na jivhāsamphassaɱ viññāṇaɱ upādiyissāmi — pe — Na kāyasamphassaɱ viññāṇaɱ upādiyissāmi — pe — Na manosamphassaɱ viññāṇaɱ upādiyissāmi, na ca me manosamphassanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha ... Na cakkhusamphassajaɱ vedanaɱ upādiyissāmi, na ca me cakkhusamphassajaɱ vedanānissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha ... Na sotasamphassajaɱ vedanaɱ upādiyissāmi — pe — Na ghānasamphassajaɱ vedanaɱ upādiyissāmi -pe — Na jivhāsamphassajaɱ vedanaɱ upādiyissāmi — Na kāyasamphassajaɱ vedanaɱ — pe — Na manosamphassajaɱ vedanaɱ upādiyissāmi, na ca me manosamphassajaɱ vedanānissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha ... {Na} paṭhavīdhātuɱ upādiyissāmi, na ca me paṭhavīdhātunissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ. Tasmātiha ... Na āpodhātuɱ upādiyissāmi ... Na tejodhātuɱ upādiyissāmi — pe — Na vāyodhātuɱ upādiyissāmi — pe — Na ākāsadhātuɱ upādiyissāmi — pe — Na viññāṇadhātuɱ upādiyissāmi, na ca me viññāṇadhātunissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha ... Na rūpaɱ upādiyissāmi, na ca me rūpanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ. Na vedanaɱ upādiyissāmi — pe — Na saññaɱ upādiyissāmi — pe — Na saɱkhāre upādiyissāmi — pe — Na viññāṇaɱ upādiyissāmi, na ca me viññāṇanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha ... Na ākāsānañcāyatanaɱ upādiyissāmi, na ca me ākāsānañcāyatananissitaɱ viññāṇaɱ bhavissatīti.

Evaɱ hi te, gahapati, sikkhitabbaɱ. Tasmātiha ... Na viññāṇañcāyatanaɱ upādiyissāmi — pe — Na ākiñcaññāyatanaɱ upādiyissāmi

[page 261]

— pe — Na nevasaññānāsaññāyatanānaɱ upādiyissāmi, na ca me nevasaññānāsaññānissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha te, gahapati, evaɱ sikkhitabbaɱ: Na idhalokaɱ upādiyissāmi, na ca me idhalokanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ. Tasmātiha ... Na paralokaɱ upādiyissāmi, na ca me paralokanissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Tasmātiha te, gahapati, evaɱ sikkhitabbaɱ: Yam p' idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pariyesitaɱ anuvicaritaɱ manasā, tam pi na upādiyissāmi na ca me tannissitaɱ viññāṇaɱ bhavissatīti. Evaɱ hi te, gahapati, sikkhitabbaɱ.

Evaɱ vutte Anāthapiṇḍiko gahapati parodi assūni pavattesi. Atha kho āyasmā Ānando Anāthapiṇḍikaɱ gahapatiɱ etad avoca:-- Olīyasi kho tvaɱ, gahapati, saɱsīdasi kho tvaɱ gahapatīti?

Nāhaɱ, bhante Ānanda, olīyāmi, na saɱsīdami. Api me dīgharattaɱ Satthā payirupāsito, manobhāvanīyo ca bhikkhū, na ca me evarūpī dhammī kathā sutapubbā ti.

Na kho, gahapati, gihīnaɱ odātavasanānaɱ evarūpi dhammī kathā paṭibhāti. Pabbajitānaɱ kho, gahapati, evarūpī dhammī kathā paṭibhātīti.

Tena hi, bhante Sāriputta, gihīnaɱ odātavasanānaɱ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante Sāriputta, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti.

Atha kho āyasmā ca Sāriputto āyasmā ca Ānando Anāthapiṇḍikaɱ gahapatiɱ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiɱsu. Atha kho Anāthapiṇḍiko gahapati acirapakkante āyasmante ca Sāriputte āyasmante ca Ānande kāyassa bhedā param maraṇā Tusitaɱ kāyaɱ uppajji.

[page 262]

Atha kho Anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ Jetavanaɱ obhāsetvā yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Anāthapiṇḍiko devaputto Bhagavantaɱ gāthāhi ajjhabhāsi:--

Idaɱ hitaɱ Jetavanaɱ
isisaɱghanisevitaɱ
Āvutthaɱ dhammarājena
pītisañjananaɱ mama.
Kammaɱ vijjā ca dhammo ca
sīlaɱ jīvitam uttamaɱ,
Etena maccā sujjhanti
na gottena na dhanena vā.
Tasmā hi paṇḍito poso
sampassaɱ attham attano
Yoniso vicine dhammaɱ,
evaɱ tattha visujjhati.
Sāriputto va paññāya
sīlena upasamena ca
Yo hi pāragato bhikkhu
etāva paramo siyā.

Idam avoca Anāthapiṇḍiko devaputto. Samanuñño Satthā ahosi. Atha kho Anāthapiṇḍiko devaputto: Samanuñño me Satthā ti Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyi. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: Imaɱ, bhikkhave, rattiɱ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaɱ Jetavanaɱ obhāsetvā yenāhaɱ ten' upasaɱkami, upasaɱkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho so devaputto maɱ gāthāhi ajjhābhāsi:--

Idaɱ hitam Jetavanaɱ . . .
. . . (&c., as above) . . .
. . . etāva paramo siyā ti.

[page 263]

Idam avoca, bhikkhave, so devaputto. Samanuñño me Satthā ti maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyīti.

Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad avoca: So hi nūna so, bhante, Anāthapiṇḍiko devaputto bhavissati; Anāthapiṇḍiko, bhante, gahapati āyasmante Sāriputte aveccappasanno ahosīti.

Sādhu sādhu, Ānanda. Yāvatakaɱ kho, Ānanda, takkāya pattabbaɱ, anuppattaɱ tayā. Anāthapiṇḍiko so, Ānanda, devaputto n' añño ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

ANĀTHAPIṆḌIKOVĀDASUTTAṂ PAṬHAMAṂ.

 


 

CXXXXIV. Chann'ovāda Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahācundo āyasmā ca Channo Gijjhakūṭe pabbate viharanti. Tena kho pana samayena āyasmā Channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā Sāriputto sāyaṇhasamayaɱ patisallānā vuṭṭhito yen' āyasmā Mahācundo ten' upasaɱkami upasaɱkamitvā āyasmantaɱ Mahācundaɱ etad avoca:-- Āyām', āvuso Cunda, yen' āyasmā Channo ten' upasaɱkameyyāma gilānapucchakā ti. Evam āvuso ti kho āyasmā Mahācundo āyasmato Sāriputtassa paccassosi.

Atha kho āyasmā ca Sāriputto āyasmā ca Mahacundo yen' āyasmā Channo ten' upasaɱkamiɱsu upasaɱkamitvā āyasmatā Channena saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu.

[page 264]

Ekamantaɱ nisinno kho āyasmā Sāriputto āyasmantaɱ Channaɱ. etad avoca:-- Kacci te, āvuso Channa, khamanīyaɱ, kacci yāpanīyaɱ, kacci dukkhā vedanā paṭikkammanti no abhikkamanti, paṭikkam' osānaɱ paññāyati no abhikkamo ti?

Na me, avuso Sāriputta, khamanīyaɱ na yāpanīyaɱ, bāḷhā me dukkhā vedanā ... (&c., as at p. 259 supra) ... no paṭikkamo. Satthaɱ, āvuso Sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan ti.

Māyasmā Channo satthaɱ āharesi. Yāpet' āyasmā Channo, yāpentaɱ mayaɱ āyasmantaɱ Channaɱ icchāma. Sace āyasmato Channassa na 'tthi sappāyāni bhojanāni, ahaɱ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato Channassa na 'tthi sappāyāni bhesajjāni, ahaɱ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato Channassa na 'tthi patirūpo upaṭṭhāko, ahaɱ āyasmantaɱ Channaɱ upaṭṭhahissāmi.

Māyasmā Channo satthaɱ āharesi. Yāpet' āyasmā Channo.

yāpentaɱ mayaɱ āyasmantaɱ Channaɱ icchāmāti.

Na pi me, āvuso Sāriputta, na 'tthi sappāyāni bhojanāni, na pi na 'tthi sappāyāni bhesajjāni na pi me na 'tthi paṭirūpo upaṭṭhāko. Āpi c', āvuso Sāriputta, pariciṇṇo me Satthā dīgharattaɱ manāpen' eva no amanāpena. Etaɱ hi, āvuso Sāriputta, sāvakassa {patirūpaɱ} yaɱ satthāraɱ paricareyya manāpan' eva no amanāpena. Anupavajjaɱ Channo bhikkhu satthaɱ āharissatīti, evam etaɱ. āvuso Sāriputta, dhārehīti.

Puccheyyāma mayaɱ āyasmantaɱ Channaɱ kañcid eva desaɱ, sace āyasmā Channo okāsaɱ karoti pañhassa veyyākaraṇāyāti.

Pucch', āvuso Sāriputta; sutvā vedissāmāti.

Cakkhuɱ, āvuso Channa, cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme: Etaɱ mana, Eso 'ham asmi, Eso me attā ti samanupassasi?

[page 265]

Sotaɱ, āvuso Channa, sotaviññāṇaɱ —pe—; Ghānaɱ, āvuso Channa, ghānaviññāṇaɱ; Jivhaɱ, āvuso Channa, jivhāviññāṇaɱ; Kāyaɱ, āvuso Channa, kāyaviññāṇaɱ; Manaɱ, āvuso Channa, manoviññāṇaɱ manoviññāṇaviññātabbe dhamme: Etaɱ mama, Eso 'ham asmi, Eso attā ti samanupassasīti?

Cakkhuɱ, āvuso Sāriputta, cakkhaviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme: N' etaɱ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmi; sotaɱ, āvuso Sāriputta, sotaviññāṇaɱ; ghānaɱ, āvuso Sāriputta, ghānaviññāṇaɱ; jivhaɱ, āvuso Sāriputta, jivhāviññāṇaɱ; kāyaɱ, āvuso Sāriputta, kāyaviññāṇaɱ; manaɱ, āvuso Sāriputta, manoviññāṇaɱ manoviññāṇaviññātabbe dhamme: N' etaɱ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmīti.

Cakkhusmiɱ, āvuso Channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme: N' etaɱ mama, N' eso 'ham asmi, Na me so attā ti samanupassasi? Sotasmiɱ, āvuso Channa, sotaviññāṇe; ghānasmiɱ, āvuso Channa, ghānaviññāṇe; jivhāya . . .; kāyasmiɱ . . .; manasmiɱ, āvuso Channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiɱ disvā kiɱ abhiññāya manaɱ manoviññāṇaɱ manoviññāṇaviññātabbe dhamme: N' etaɱ mana, N' eso 'ham asmi, Na me so attā ti samanupassasīti?

Cakkhusmiɱ, āvuso Sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya cakkhuɱ cakkhuviññāṇaɱ cakkhuviññāṇaviññātabbe dhamme: N' etaɱ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmi. Sotasmiɱ, āvuso Sāriputta, sotaviññāṇe; ghānasmiɱ, āvuso Sāriputta, ghānaviññāṇe; jivhāya, āvuso Sāriputta, jivhāviññāṇe; kāyasmiɱ, āvuso Sāriputta, kayāviññāṇe; manasmiɱ, āvuso Sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaɱ disvā nirodhaɱ abhiññāya manaɱ manoviññāṇaɱ manoviññāṇaviññātabbe dhamme:

[page 266]

N' etaɱ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmīti.

Evaɱ vutte āyasmā Mahācundo āyasmantaɱ Channaɱ etad avoca:-- Tasmātih', āvuso Channa, idam pi tassa Bhagavato sāsanaɱ niccakappaɱ manasikātabbaɱ; nissitassa calitaɱ, anissitassa calitaɱ na 'tthi; calite asati passaddhi passaddhiyā sati, nati na hoti; natiyā asati āgatigati na hoti; āgatigatiyā asati cutūpapāto na hoti; cutūpapāte asati n' ev' idha na huraɱ na ubhayam antarena es' ev' anto dukkhassāti.

Atha kho āyasmā Sāriputto āyasmā ca Mahācundo āyasmantaɱ Channaɱ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiɱsu. Atha kho āyasmā Channo, acirapakkante āyasmante ca Sāriputte āyasmante ca Mahācunde, satthaɱ āharesi. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad avoca: Āyasmatā, bhante, Channena satthaɱ āharitaɱ. Tassa kā gati ko abhisamparāyo ti?

Nanu te, Sāriputta, Channena bhikkhunā sammukhā yeva anupavajjatā byākatā ti?

Atthi, bhante, Pubbajiraɱ nāma Vajjigāmo. Tatr' āyasmato Channassa mittakulāni suhajjakulāni upavajjakulānīti.

Honti h' ete, Sāriputta, Channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni; nāhaɱ, Sāriputta, ettāvatā sa-upavajjo ti vadāmi. Yo kho, Sāriputta, imañ ca kāyaɱ nikkhipati aññaɱ ca kāyaɱ upādiyati, tam ahaɱ Sa-upavajjo ti vadāmi. Taɱ Channassa bhikkhuno na 'tthi, anupavajjo Channo bhikkhu satthaɱ āharesīti.

Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaɱ abhinandīti.

CHANNOVĀDASUTTAṂ DUTIYAṂ.

[page 267]

 


 

CXXXXV. Puṇṇ'ovāda Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Puṇṇo sāyaṇhasamayaɱ patisallanā vuṭṭhito yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Puṇṇo Bhagavantaɱ etad avoca: Sādhu maɱ, bhante, Bhagavā saɱkhittena ovādena ovadatu yam ahaɱ Bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti. Tena hi, Puṇṇa, suṇohi sādhukaɱ manasikarohi bhāsissāmīti. Evam bhante ti kho āyasmā Puṇṇo Bhagavato paccassosi.

Bhagavā etad avoca:-- Santi kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. Santi kho, Puṇṇa, sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ abhinandato abhivadato ajjhosāya titthato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi.

Santi ca kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati: nandīnirodhā dukkhanirodho Puṇṇāti vadāmi.

Santi kho, Puṇṇa, sotaviññeyyā saddā: ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā manāpā piyarūpā kāmūpasaɱhitā rajanīyā.

[page 268]

Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati; nandīnirodhā dukkhanirodho Puṇṇāti vadāmi.

Iminā ca tvaɱ, Puṇṇa, mayā saɱkhittena ovādena ovadito katarasmiɱ janapade viharissasīti?

Iminā 'haɱ, bhante, Bhagavatā saɱkhittena ovādena ovadito, atthi Sunāparanto nāma janapado, tatthāhaɱ viharissāmi.

Caṇḍā kho, Puṇṇa, Sunāparantakā manussā; pharusā kho, Puṇṇa, Sunāparantakā manussā. Sace taɱ, Puṇṇa, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, Puṇṇa, kinti bhavissatīti?

Sace maɱ, bhante, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaɱ bhavissati: Bhaddakā vat' ime Sunāparantakā manussā, subhaddakā vat' ime Sunāparantakā manussā yam me na-y-ime pāṇinā pahāraɱ dentīti. Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

Sace pana te, Puṇṇa, Sunāparantakā manussā pāṇinā pahāraɱ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti?

Sace me, bhante, Sunāparantakā manussā pāṇinā pahāraɱ dassanti, tattha me evaɱ bhavissati: Bhaddakā vat' ime Sunāparantakā manussā, subhaddakā vat' ime Sunāparantakā manussā yam me na-y-ime leḍḍunā pahāraɱ dentīti. Evam. ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

Sace pana te, Puṇṇa, Sunāparantakā manussā leḍḍunā pahāraɱ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti?

Sace me, bhante, Sunāparantakā manussā leḍḍunā pahāraɱ dassanti, tattha me evaɱ bhavissati: Bhaddakā vat' ime Sunāparantakā manussā, subhaddakā vat' ime Sunāparantakā manussā yam me na-y-ime daṇḍena pahāraɱ dentīti. Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

[page 269]

Sace pana te ... daṇḍena ... kinti bhavissatīti?

Sace me, bhante, Sunāparantakā manussā daṇḍena ... yam me na-y-ime satthena ... Sugata bhavissatīti.

Sace pana te ... satthena ... kinti bhavissatīti?

Sace me ... satthena ... yam me na-y-ime tiṇhena satthena jīvitā voropentīti ... Sugata bhavissatīti.

Sace pana te ... jīvitā voropessanti ... kinti bhavissatīti?

Sace maɱ ... jīvitā voropessanti, tattha me evaɱ bhavissati: Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā jigucchamānā satthahārakaɱ pariyesanti.

Tam me idaɱ apariyitthaɱ yeva satthahārakaɱ laddhan ti.

Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

Sādhu sādhu, Puṇṇa. Sakkhissasi kho tvaɱ, Puṇṇa, iminā damupasamena samannāgato Sunāparantasmiɱ janapade viharituɱ. Yassa dāni tvaɱ, Puṇṇa, kālam maññasīti.

Atha kho āyasmā Puṇṇo Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Sunāparanto janapado tena cārikaɱ pakkāmi.

Anupubbena cārikaɱ caramāno yena Sunāparanto janapado tad avasari. Tatra sudaɱ āyasmā Puṇṇo Sunāparantasmiɱ janapade viharati. Atha kho āyasmā Puṇṇo ten' ev' antaravassena pañcamattāni upāsakasatāni paṭipādesi, ten' ev' antaravassena pañcamattāni upāsikāsatāni paṭipādesi, ten' ev' antaravassena tisso vijjā sacchi-akāsi. Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi.

Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaɱkamiɱsu upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ: Yo so, bhante, Puṇṇo nāma kulaputto Bhagavatā saɱkhittena ovādena ovadito,

[page 270]

so kālakato. Tassa kā gati, ko abhisamparāyo ti?

Paṇḍito, bhikkhave, Puṇṇo kulaputto; paccapādi dhammassānudhammaɱ; na ca maɱ dhammādhikaraṇaɱ viheṭhesi. Parinibbuto, bhikkhave, Puṇṇo kulaputto ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

PUṆṆOVĀDASUTTAṂ TATIYAṂ

 


 

CXXXXVI. Nandak'ovāda Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Mahāpajāpatī Gotamī pañcamattehi bhikkhunīsatehi saddhiɱ yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaɱ etad avoca:-- Ovadatu, bhante, Bhagavā bhikkhuniyo; anusāsatu, bhante, Bhagavā bhikkhuniyo; karotu, bhante, Bhagavā bhikkhunīnaɱ dhammikathan ti.

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena; āyasmā pana Nandako na icchati bhikkhuniyo ovadituɱ pariyāyena. Atha kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi: Kassa nu kho, Ānanda, ajja pariyāyo bhikkhuniyo ovadituɱ pariyayenāti? — Nandakassa, bhante, pariyāyo bhikkhuniyo ovadituɱ pariyāyena; ayaɱ, bhante, āyasmā Nandako na icchati bhikkhuniyo ovadituɱ pariyayenāti. — Atha kho Bhagavā āyasmantaɱ Nandakaɱ āmantesi: Ovada, Nandaka, bhikkhuniyo: anusāsa, Nandaka, bhikkhuniyo; karohi tvaɱ, brāhmaṇa, bhikkhunīnaɱ dhammikathan ti. Evam bhante ti kho so āyasmā Nandako Bhagavato paṭissutvā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ {ādāya} Sāvatthim piṇḍāya pāvisi.

[page 271]

Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaɱkami. Addasāsuɱ kho tā bhikkhuniyo āyasmantaɱ Nandakaɱ dūrato va āgacchantaɱ disvāna āsanaɱ paññāpesum udakañ ca pādānaɱ upaṭṭhapesuɱ. Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. Tā pi kho bhikkhuniyo āyasmantaɱ Nandakaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaɱ; na ājānantīhi Na ājānāmāti 'ssa vacanīyaɱ. Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo: — Idaɱ bhante kathaɱ, — imassa kvattho ti.

Ettakena pi mayaɱ, bhante, ayyassa Nandakassa attamanā abhiraddhā yan no ayyo Nandako pavāretīti.

Taɱ kiɱ maññatha, bhaginiyo? Cakkhuɱ niccaɱ vā aniccaɱ vā ti?

Aniccaɱ, bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallan nu taɱ samanupassituɱ: Etaɱ mama, eso 'ham asmi, so me attā ti?

No h' etaɱ, bhante.

Taɱ kiɱ maññatha, bhaginiyo? Sotaɱ niccaɱ vā aniccaɱ vā ti? Aniccaɱ, bhante. — Ghānaɱ niccaɱ vā aniccaɱ vā ti? Aniccaɱ, bhante. — Jivhā niccā vā aniccā vā ti? Aniccā, bhante. — Kāyo nicco vā anicco vā ti?

Anicco, bhante. — Mano nicco vā anicco vā ti? Anicco, bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan nu taɱ samanupassituɱ:

[page 272]

Etaɱ mama, eso 'ham asmi, so me attā ti?

No h' etaɱ, bhante. Taɱ kissa hetu? Pubbe va no h' etaɱ, bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: Iti p' ime cha ajjhattikā āyatanā aniccā ti.

Sādhu sādhu, bhaginiyo; evaɱ h' etaɱ, bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato. Taɱ kiɱ maññatha, bhaginiyo? {Rūpā} niccā vā aniccā vā ti?

Aniccā, bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yam panāniccaɱ dukkhaɱ vipariṇamadhammaɱ kallan nu taɱ samanupassituɱ: Etaɱ mama, eso 'ham asmi, so me attā ti?

No h' etaɱ, bhante.

Taɱ kiɱ maññatha, bhaginiyo? Saddā niccā vā aniccā vā ti? Aniccā, bhante. Gandhā niccā vā aniccā vā ti?

Aniccā, bhante. Rasā niccā vā aniccā vā ti? Aniccā, bhante. Phoṭṭhabbā niccā vā aniccā vā ti? Aniccā, bhante. Dhammā niccā vā aniccā vā ti? Aniccā, bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇamadhammaɱ kallan nu taɱ ... attā ti?

No h' etaɱ, bhante. Taɱ kissa hetu? Pubbe va no h' etaɱ, bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: Iti p' ime cha bāhirā āyatanā aniccā ti.

Sādhu sādhu, bhaginiyo; evaɱ h' etaɱ, bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Taɱ kim maññatha, bhaginiyo? Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vā ti?

Aniccaɱ, bhante.

Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan nu taɱ ... attā ti?

No h' etaɱ, bhante.

[page 273]

Taɱ kim maññātha, bhaginiyo? {Sotaviññāṇaɱ} niccaɱ vā aniccaɱ vā ti? Aniccaɱ, bhante. Ghānaviññāṇaɱ niccaɱ vā aniccaɱ vā ti? Aniccaɱ, bhante. Kāyaviññāṇaɱ niccaɱ vā aniccaɱ vā ti? Aniccaɱ, bhante.

Manoviññāṇaɱ niccaɱ va aniccaɱ vā ti? Aniccaɱ, bhante. Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā it? Dukkhaɱ, bhante. Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan nu taɱ ... attā ti?

No h' etaɱ, bhante. Taɱ kissa hetu? Pubbe va no etaɱ, bhante, yathābhūtaɱ sammappaññāya sudiṭṭhaɱ: Iti p' ime cha viññāṇakāyā aniccā ti.

Sādhu, sādhu, bhaginiyo; evaɱ h' etaɱ, bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telam pi aniccaɱ vipariṇāmadhammaɱ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā ābhā pi aniccā vipariṇāmadhammā; yo nu kho, bhaginiyo evaɱ vadeyya: Amussa telappadīpassa jhāyato telam pi aniccaɱ vipariṇāmadhammaɱ vattī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaɱ, bhante. Taɱ kissa hetu? Amussa hi, bhante, telappadīpassa jhāyato telam pi aniccaɱ vipariṇāmadhammaɱ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, pagev' assa ābhā aniccā vipariṇāmadhammā ti.

Evam eva kho, bhaginiyo, yo nu kho evam vadeyya: Cha kho 'me ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca {paṭisaɱvedemi} sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, taɱ niccaɱ dhuvaɱ sassataɱ avipariṇāmadhamman ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaɱ, bhante. Taɱ kissa hetu? Tajjam tajjaɱ, bhante, paccayaɱ paṭicca tajjā tajjā vedanā uppajjanti.

[page 274]

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti.

Sādhu sādhu, bhaginiyo; evaɱ h' etaɱ, bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaɱ vipariṇāmadhammaɱ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaɱ vipariṇāmadhammaɱ chāyā pi aniccā vipariṇāmadhammā; yo nu kho evaɱ vadeyya: Amussa mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaɱ vipariṇāmadhammaɱ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaɱ vipariṇāmadhammaɱ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaɱ, bhante. Taɱ kissa hetu? Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaɱ vipariṇāmadhammaɱ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaɱ vipariṇāmadhammaɱ, pagev' assa chāyā aniccā vipariṇāmadhammā ti.

Evam eva kho, bhaginiyo, yo nu kho evaɱ vadeyya: Cha kho 'me bāhirā āyatanā aniccā vipariṇāmadhammā yañ ca kho cha bāhire āyatane paṭicca paṭisaɱvedemi sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā taɱ niccaɱ dhuvaɱ sassataɱ avipariṇāmadhamman ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaɱ, bhante. Taɱ kissa hetu? Tajjaɱ tajjaɱ, bhante, paccayaɱ paṭicca tajjā tajjā vedanā uppajjanti, tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti.

Sādhu sādhu, bhaginiyo; evam h' etaɱ, bhaginiyo, hoti ariyasāvakassa yathābhūtaɱ sammappaññāya passato.

Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā tiṇhena govikantanena gāviɱ vikanteyya, anupahacca antaraɱ maɱsakāyaɱ, anupahacca bāhiraɱ cammakāyaɱ, yam yad eva tattha antarā cilīmaɱ antarā nahārū antarā bhandhanaɱ, taɱ tad eva tiṇhena govikantanena sañchindeyya saɱkanteyya samparikanteyya,

[page 275]

sañchinditvā saɱkantitvā samparikantitvā vidhūnitvā bāhiraɱ cammakāyaɱ ten' eva cammena taɱ gāviɱ paṭicchādetvā evaɱ vadeyya: Tathevāyaɱ gavī saɱyuttā iminā cammenāti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etam, bhante. Taɱ kissa hetu? Asu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā ... taɱ gāviɱ paṭicchādetvā kiñcāpi so evaɱ vadeyya: Tathevāyaɱ gāvī saɱyuttā iminā cammenāti, atha kho sā gāvī visaɱyuttā tena cammenāti.

Upamā kho me ayaɱ, bhaginiyo, katā atthassa viññāpanāya. Ayam ev' ettha attho: Antaro maɱsakāyo ti kho, bhaginiyo, channetaɱ ajjhattikānaɱ āyatanānaɱ adhivacanaɱ; bāhiro cammakāyo ti kho, bhaginiyo, channetaɱ bāhirānaɱ āyatanānaɱ adhivacanaɱ; antarā cilīmaɱ antarā nahārū antarā bandhanan ti kho, bhaginiyo, nandirāgass' etaɱ adhivacanaɱ; tiṇhaɱ govikantanaɱ ti kho, bhaginiyo, ariyāy' etaɱ paññāya adhivacanaɱ, yāyaɱ ariyā paññā antarā kilesaɱ antarā saṅyojanaɱ antarā bandhanaɱ sañchindati saɱkantati samparikantati.

Satta kho ime, bhaginiyo, bojjhaṅgā yesaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭh' eva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Katame satta? Idha, bhaginiyo, bhikkhu satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, {dhammavicayasambojjhaṅgaɱ} bhāveti, viriyasambojjhaṅgaɱ bhāveti, pītisambojjhaṅgaɱ bhāveti, passaddhisambojjhaṅgaɱ bhāveti, samādhisambojjhaṅgaɱ bhāveti, upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Ime kho, bhaginiyo, satta bojjhaṅgā yesaɱ bhāvitattā bahulīkatattā bhikkhu āsavānaɱ khayā ... upasampajja viharatīti.

[page 276]

Atha kho āyasmā Nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Gacchatha, bhaginiyo; kālo ti.

Atha kho tā bhikkhuniyo āyasmato Nandakassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā āyasmantaɱ Nandakaɱ abhivādetvā padakkhiṇaɱ katvā yena Bhagavā ten' upasaɱkamiɱsu upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: Gacchatha, bhikkhuniyo; kālo ti. Atha kho tā bhikkhuniyo Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho ūno cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c'eva honti no ca kho paripuṇṇasaɱkappā ti.

Atha kho Bhagavā āyasmantaɱ Nandakaɱ āmantesi: Tena hi tvaɱ, Nandaka, sve pi tā bhikkhuniyo ten' ev' ovādena ovadeyyāsīti.

Evaɱ bhante ti kho āyasmā Nandako Bhagavato paccassosi.

Atha kho āyasmā Nandako tassā rattiyā accayena pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaɱkami. Addasāsuɱ kho tā bhikkhuniyo āyasmantaɱ Nandakaɱ dūrato va āgacchantaɱ disvāna āsanaɱ paññāpesuɱ udakañ ca pādānamu upaṭṭhapesuɱ. Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi.

Tā pi kho bhikkhuniyo āyasmantaɱ Nandakaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaɱ, na ājānantīhi Na ājānāmāti 'ssa vacanīyaɱ.

Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo:

[page 277]

Idaɱ, bhante, kathaɱ, — imassa kvattho ti?

Ettakena pi mayaɱ, bhante, ayyassa Nandakassa attamanā abhiraddhā, yan no ayyo Nandako pavāretīti.

Taɱ kiɱ maññatha, bhaginiyo? Cakkhuɱ niccaɱ vā aniccaɱ vā ti? — Aniccaɱ, bhante. — Yaɱ panāniccaɱ ... (&c. as above, page 271, line 21, to page 276, line 2) ... Gacchatha, bhikkhuniyo; kālo ti.

Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho puṇṇo cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c' eva paripuṇṇasaɱkappā ca. Tāsaɱ, bhikkhave, pañcannaɱ bhikkhunīsatānaɱ yā pacchimā bhikkhunī sā sotapannā avinipātadhammā niyatā sambodhiparāyanā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

NANDAKOVĀDASUTTAṂ CATUTTHAṂ.

 


 

CXXXXVII. Cūḷa Rāhul'ovāda Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavato rahogatassa patissallīnassa evaɱ cetaso parivitakko udapādi: Paripakkā kho Rāhulassa vimutti paripācaniyā dhammā; yannūnāhaɱ Rāhulaɱ uttariɱ āsavānaɱ khaye vineyyan ti. Atha kho Bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi.

Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ Rāhulaɱ āmantesi: Gaṇhāhi, Rāhula, nisīdanaɱ, yen' Andhavanaɱ ten' upasaɱkamissāma divāvihārāyāti.

[page 278]

Evaɱ bhante ti kho āyasmā Rāhulo Bhagavato paṭissutvā nisīdanaɱ ādāya Bhagavantaɱ piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena anekāni devatāsahassāni Bhagavantaɱ anubandhāni honti: Ajja Bhagavā āyasmantaɱ Rāhulaɱ uttariɱ āsavānaɱ khaye vinessatīti.

Atha kho Bhagavā Andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamūle paññatte āsane nisīdi. Āyasmā pi kho Rāhulo Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Rāhulaɱ Bhagavā etad avoca: Taɱ kiɱ maññasi, Rāhula? Cakkhuɱ niccaɱ vā aniccaɱ vā ti?

Aniccaɱ, bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallan nu taɱ samanupassituɱ: Etaɱ mama, eso 'ham asmi, eso me attā ti?

No h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Rūpā niccā vā aniccā vā ti?

Aniccā, bhante.

Yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallan nu taɱ samanupassituɱ: Etaɱ mama, eso 'ham asmi, eso me attā ti?

No h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Cakkhuviññāṇaɱ niccaɱ vā aniccaɱ vā ti?

Aniccaɱ, bhante.

Yam panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā ti?

Dukkhaɱ, bhante.

Yam panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ ... attā ti?

[page 279]

No h' etaɱ bhante.

Taɱ kim maññasi Rāhula? Cakkhusamphasso nicco vā anicco vā ti? — Anicco, bhante ... {No} h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Yaɱ idaɱ cakkhusamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saɱkhāragataɱ viññāṇagataɱ, tam pi niccaɱ vā aniccaɱ vā ti? -Aniccaɱ, bhante ... No h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Sotaɱ niccaɱ vā aniccaɱ va ti? — Aniccaɱ, bhante —pe—. Ghānaɱ niccaɱ vā aniccaɱ vā ti? Aniccaɱ, bhante —pe—. Jivhā niccā vā aniccā vā ti? Aniccā, bhante —pe—. Kāyo nicco vā anicco vā ti?

Anicco, bhante —pe—. Mano nicco vā anicco vā ti? — Anicco, bhante. Yam panāniccaɱ ... No h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Dhammā niccā vā aniccā vā ti? — Aniccā, bhante ... No h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Manoviññāṇaɱ niccaɱ vā aniccaɱ vā ti? — Aniccaɱ, bhante ... No h' etaɱ, bhante.

Taɱ kim maññasi, Rāhula? Manosamphasso nicco vā anicco vā ti? — Anicco, bhante ... No h' etaɱ bhante.

Taɱ kim maññasi, Rāhula? Yam p' idaɱ manosamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saɱkhāragataɱ viññāṇagataɱ, tam pi niccaɱ vā aniccaɱ vā ti? -Aniccaɱ, bhante . . Ṇo h' etaɱ, bhante.

Evaɱ passaɱ, Rāhula, sutavā ariyasāvako cakkhusmiɱ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati; yam p' idaɱ cakkhusamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saɱkhāragataɱ viññāṇagataɱ, tasmim pi nibbindati. Sotasmiɱ nibbindati, saddesu nibbindati, ghānasmiɱ nibbindati, gandhesu nibbindati, jivhāya nibbindati, rasesu nibbindati, kāyasmiɱ nibbindati, phoṭṭhabbesu nibbindati, manasmiɱ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati. Yam p' idaɱ manosamphassapaccayā uppajjati vedanāgataɱ saññāgataɱ saɱkhāragataɱ viññāṇagataɱ,

[page 280]

tasmiɱ pi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttam iti ñāṇaɱ hoti: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Idam avoca Bhagavā. Āyasmā {Rāhulo} Bhagavato bhāsitaɱ abhinandīti. Imasmiɱ kho pana veyyākaraṇasmiɱ bhaññamāne, āyasmato Rāhulassa anupādāya āsavehi cittaɱ vimucci. Tāsañ c' anekānaɱ devatāsahassānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: Yaɱ kiñci samudayadhammaɱ, sabban taɱ nirodhadhamman ti.

CŪḶARĀHULOVĀDASUTTAṂ PAÑCAMAṂ.

 


 

CXXXXVIII. Chachakka Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:-Dhammaɱ vo, bhikkhave, desissāmi ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ {pakāsissāmi}, yadidaɱ cha chakkāni. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:-- Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Cha ajjhattikāni āyatanāni veditabbānīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ, Idaɱ paṭhamaɱ chakkaɱ.

[page 281]

Cha bāhirāni āyatanāni veditabbānīti iti kho pan' etaɱ vuttaɱ. Kiñ c' etaɱ paṭicca vuttaɱ? Rūpāyatanaɱ saddāyatanaɱ gandhāyatanaɱ rasāyatanaɱ phoṭṭhabbāyatanaɱ dhammāyatanaɱ. Cha bāhirāni āyatanāni veditabbānīti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

Idaɱ dutiyaɱ chakkaɱ.

Cha viññāṇakāyā veditabbā ti iti kho pan' etaɱ vuttaɱ.

Kiñ c' etaɱ paṭicca vuttaɱ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaɱ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaɱ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaɱ. Cha viññāṇakāyā veditabbā ti iti yan taɱ vuttaɱ idaɱ etaɱ paṭicca vuttaɱ. Idaɱ tatiyaɱ chakkaɱ.

Cha phassakāya veditabbā ti iti kho ... paṭicca vuttaɱ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, taṇṇaɱ saɱgati phasso; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaɱ, tiṇṇaɱ saɱgati phasso; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ, tiṇṇaɱ saɱgati phasso; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaɱ, tiṇṇaɱ saɱgati phasso; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ, tiṇṇaɱ saɱgati phasso; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saɱgati phasso. Cha phassakāyā veditabbā ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ. Idaɱ catutthaɱ chakkaɱ.

Cha vedanākāyā veditabbā ti iti ... paṭicca vuttaɱ?

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññānaɱ, tiṇṇaɱ saɱgati phasso, phassapaccayā vedanā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaɱ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaɱ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saɱgati phasso, phassapaccayā vedanā. Cha vedanākāya veditabbā ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ.

[page 282]

Idaɱ pañcamaɱ chakkaɱ.

Cha taṇhākāyā veditabbā ti iti ... vuttaɱ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saɱgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaɱ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaɱ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaɱ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saɱgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Cha taṇhākāyā veditabbā ti iti yan taɱ vuttaɱ idam etaɱ paṭicca vuttaɱ, Idaɱ chaṭṭhaɱ chakkaɱ.

Cakkhuɱ attā ti yo vadeyya, taɱ na uppajjati.

Cakkhussa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Cakkhuɱ attā ti yo vadeyya; iti cakkhuɱ anattā. Rūpā attā ti yo vadeyya, taɱ na uppajjati. Rūpānaɱ uppādo pi vayo pi uppajjati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Rūpā attā ti yo vadeyya; iti cakkhuɱ anattā, rūpā anattā. Cakkhuviññānaɱ attā ti yo vadeyya, taɱ na uppajjati. Cakkhuviññāṇassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Cakkhuviññāṇaɱ attā ti yo vadeyya; iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā. Cakkhusamphasso attā ti yo vadeyya, taɱ na uppajjati. Cakkhusamphassassa uppādo pi vāyo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Cakkhusamphasso attā ti yo vadeyya; iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā cakkhusamphasso anattā. Vedanā attā ti yo vadeyya, taɱ na uppajjati.

[page 283]

Vedanāya uppādo pi vayo pi paññāyati.

Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Vedanā attā ti yo vadeyya; iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā cakkhusamphasso anattā vedanā anattā. Taṇhā attā ti yo vadeyya, taɱ na uppajjati. Taṇhāya uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati; Taṇhā attā ti yo vadeyya; iti cakkhuɱ anattā rūpā anattā cakkhuviññāṇaɱ anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā. Sotaɱ attā ti yo vadeyya. Ghānaɱ attā ti yo vadeyya. Jivhā attā ti yo vadeyya. Kāyo attā ti yo vadeyya. Mano attā ti yo vadeyya, taɱ na uppajjati.

Manassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Atta me uppajjati ca veti cāti icc' assa evaɱ āgataɱ hoti; tasmā taɱ na uppajjati, Mano attā ti yo vadeyya; iti mano anattā. Dhammā attā ti yo vadeyya, taɱ na uppajjati. Dhammassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati.

Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Dhammā attā ti yo vadeyya; iti mano anattā dhammā anattā. Manoviññāṇaɱ attā ti yo vadeyya, taɱ na uppajjati. Manoviññāṇassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Manoviññāṇaɱ attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññaṇaɱ anattā. Manosamphasso attā ti yo vadeyya, taɱ na uppajjati. Manosamphassassa uppādo pi vayo pi paññāyati.

Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataɱ hoti; tasmā taɱ na uppajjati, Manosamphasso attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaɱ anattā manosamphasso anattā. Vedanā attā ti yo vadeyya, taɱ na uppajjati.

Vedanāya uppādo pi vayo pi paññāyati. Yassa kho pana

[page 284]

. . . veti cāti iccassa evam āgataɱ hoti; tasmā taɱ na uppajjati, Vedanā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaɱ anattā manosamphasso anattā vedanā anattā. Taṇhā anattā ti yo vadeyya, taɱ na uppajjati. Taṇhāya uppādo pi . . .; tasmā taɱ na uppajjati, Taṇhā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaɱ anattā manosamphasso anattā vedanā anattā taṇhā anattā.

Ayaɱ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā:-- Cakkhuɱ: Etaɱ mama eso 'ham asmi eso me attā ti samanupassati. Rūpe: Etaɱ mama ... attā ti samanupassati. Cakkhuviññāṇaɱ: Etaɱ mama ... attā ti samanupassati. Cakkhusamphassaɱ: Etaɱ mama ... attā ti samanupassati. Vedanaɱ: Etaɱ mama ... attā ti samanupassati. Taṇhaɱ: Etaɱ mama ... attā ti samanupassati. Sotaɱ: Etaɱ mama; ghānaɱ: Etaɱ mama; Jivhaɱ: Etaɱ mama; Kāyaɱ: Etaɱ mama; Manaɱ: Etaɱ mama ... attā ti samanupassati; Dhamme: Etaɱ mama ... attā ti samanupassati; Manoviññāṇaɱ: Etaɱ mama ... attā ti samanupassati; Manosamphassaɱ: Etaɱ mama ... samanupassati; Vedanam: Etaɱ mama ... attā ti samanupassati; Taṇhaɱ: Etaɱ mama ... attā ti samanupassati.

Ayaɱ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā:-- Cakkhuɱ: N' etaɱ mama n' eso 'ham asmi na me so attā ti samanupassati; rūpe: N' etaɱ ... attā ti samanupassati; cakkhuviññāṇaɱ: N' etaɱ ... samanupassati; cakkhusamphassaɱ: N' etaɱ ... samanupassati; vedanaɱ: N' etaɱ ... samanupassati; taṇhaɱ: N' etaɱ mama ... samanupassati. Sotaɱ: N' etaɱ mama; ghānaɱ: N' etaɱ mama; jivhaɱ; N 'etaɱ mama; kāyaɱ: N' etaɱ mama; manaɱ: N' etaɱ mama . . ṣamanupassati; dhamme: N' etaɱ mama ... samanupassati; manoviññāṇaɱ: N' etaɱ mama samanupassati; manosamphassaɱ: N' etaɱ ... samanupassati; vedanaɱ:

[page 285]

N' etaɱ ... samanupassati; taṇhaɱ: N' etaɱ ... samanupassati.

Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saɱgati phasso; phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhānaɱ vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati; tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ nappajānāti; tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭhe va dhamme dukkhass' antakaro bhavissatīti n' etaɱ ṭhānaɱ vijjati. Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaɱ. Ghānañ ca, bhikkhave, paṭicca gandhe ca ... &c. to ... manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saɱgati phasso; phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ. vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati; tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ nappajānāti; tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaɱ appahāya dukkhāya vedanāya paṭighānusayaɱ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ asamūhanitvā avijjaɱ appahāya vijjaɱ anuppādetvā diṭṭhe va dhamme dukkhass' antakaro bhavissatīti n' etaɱ ṭhānaɱ vijjati.

[page 286]

Cakkhuñ ca kho, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ tiṇṇaɱ saɱgati phasso phassapaccayā uppajjati vedayitaɱ sukhaɱ vā adukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati {nājjhosāya} tiṭṭhati; tassa rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiɱ kandati na sammohaɱ āpajjati; tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaɱ pajānāti; tassa avijjānusayo nānuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaɱ pahāya dukkhāya vedanāya paṭighānusayaɱ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe va dhamme dukkhassa antakaro bhavissatīti, ṭhānam etaɱ vijjati. Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaɱ; ghānañ ca, bhikkhave, paṭicca gandhe ca uppajjati gandhaviññāṇaɱ; jivhañ ca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaɱ; kāyañ ca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ; manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saɱgati phasso, phassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati; tassa rāgānusayo nānuseti ... antakaro bhavissatīti ṭhānaɱ etaɱ vijjati.

Evaɱ passaɱ, bhikkhave, sutavā ariyasāvako cakkhusmiɱ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. Sotasmiɱ nibbindati saddesu nibbindati; ghānasmiɱ nibbindati gandhesu nibbindati; jivhāya nibbindati rasesu nibbindati; kāyasmiɱ nibbindati phoṭṭhabbesu nibbindati; manasmiɱ nibbindati dhammesu nibbindati manoviññāṇe nibbindati manosamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. Nibbindaɱ virajjati,

[page 287]

virāgā vimuccati, vimuttasmiɱ vimuttam iti ñāṇaɱ hoti: Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti. Imasmiɱ kho pana veyyākaraṇasmiɱ bhaññamāne saṭṭhimattānaɱ bhikkhūnaɱ anupādāya āsavehi cittāni vimucciɱsūti.

CHACHAKKASUTTAṂ CHATTHAṂ.

 


 

CXXXXIX. Mahā Saḷāyatanika Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca: Mahāsaḷāyatanikaɱ vo, bhikkhave, desissāmi. Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad avoca:--

Cakkhuɱ, bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, rūpe ajānaɱ apassaɱ yathābhūtaɱ, cakkhuviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, cakkhusamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yam p' idaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tam pi ajānaɱ apassaɱ yathābhūtaɱ, cakkhusmiɱ sārajjati rūpesu sārajjati cakkhuviññāṇe sārajjati cakkhusamphasse sārajjati, yam p' idaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmim pi sārajjati. Tassa sārattassa saɱyuttassa sammūḷhassa assādānupassino viharato āyatiɱ pañcupādānakkhandhā upacayaɱ gacchanti; taṇhā c' assa ponobhavikā nandīrāgasahagatā tatra tatrābhinandinī, sā c' assa pavaḍḍhati. Tassa kāyikā pi darathā pavaḍḍhanti, cetasikā pi darathā pavaḍḍhanti,

[page 288]

kāyikā pi santāpā pavaḍḍhanti, cetasikā pi santāpā pavaḍḍhanti, kāyikā pi pariḷāhā pavaḍḍhanti, cetasikā pi pariḷāhā pavaḍḍhanti. So kāyadukkham pi cetodukkham pi paṭisaɱvedeti.

Sotaɱ, bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ; ghānaɱ, bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ: jivhaɱ, bhikkhave ajānaɱ apassaɱ yathābhūtaɱ; kāyaɱ, bhikkhave, ajānaɱ appassaɱ yathābhūtaɱ; manaɱ, bhikkhave, ajānaɱ apassaɱ yathābhūtaɱ, dhamme, bhikkhave ajānaɱ apassaɱ yathābhūtaɱ, manoviññāṇaɱ ajānaɱ apassaɱ yathābhūtaɱ, manosamphassaɱ ajānaɱ apassaɱ yathābhūtaɱ, yam p' idaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tam pi ajānaɱ apassaɱ yathābhūtaɱ, manasmiɱ sārajjati dhammesu sārajjati manoviññāṇe sārajjati manosamphasse sārajjati, yam p' idaɱ manosamphassapaccayā ... cetasikā pi pariḷāha pavaḍḍhanti. So kāyadukkham pi cetodukkham pi paṭisaɱvedeti.

Cakkhuñ ca kho, bhikkhave, jānaɱ passaɱ yathābhūtaɱ, rūpe jānaɱ passaɱ yathābhūtaɱ, cakkhuviññāṇaɱ jānaɱ passaɱ yathābhūtaɱ, cakkhusamphassaɱ jānaɱ passaɱ yathābhūtaɱ, yam p' idaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tam pi jānaɱ passaɱ yathābhūtaɱ, cakkhusmiɱ na sārajjati rūpesu na sārajjati cakkhuviññāṇe na sārajjati cakkhusamphasse na sārajjati, yam p' idaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tasmim pi na sārajjati. Tassa asārattassa asaɱyuttassa asammūḷhassa ādīnavānupassino viharato āyatiɱ pañcupādānakkhandhā apacayaɱ gacchanti; taṇhā c' assa ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, sā c' assa pahīyati. Tassa kāyikā pi darathā pahīyanti, cetasikā pi darathā pahīyanti, kāyikā pi santāpā pahīyanti, cetasikā pi santāpā pahīyanti, kāyikā pi pariḷāhā pahīyanti,

[page 289]

cetasikā pi pariḷāhā pahīyanti. So kāyasukhaɱ pi cetosukhaɱ pi paṭisaɱvedeti. Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saɱkappo, svāssa hoti sammāsaɱkappo; yo yathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo; yā yathābhūtassa sati, sā 'ssa hoti sammāsati; yo yathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbe va kho pan' assa kāyakammaɱ vacīkammaɱ ājīvo suparisuddho hoti. Evam assāyaɱ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Tassa evaɱ imaɱ ariyaɱ aṭṭhaṅghikaɱ maggaɱ bhāvayato cattāro pi satipaṭṭhānā bhāvanāpāripūriɱ gacchati. cattāro pi sammappadhānā bhāvanāpāripūriɱ gacchanti, cattāro pi iddhipādā bhāvanāpāripūriɱ gacchanti, pañca pi indriyāni bhāvanāpāripūriɱ gacchanti, pañca pi balāni bhāvanāpāripūrim gacchanti, satta pi bojjhaṅgā bhāvanāpāripūriɱ gacchanti. Tass' ime dve dhammā yuganandhā vattanti, samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti; ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati; ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti; ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Katame ca, bhikkhave, dhammā abhiññā pariññeyya?

Pañcupādānakkhandhā ti 'ssa vacaṇīyaɱ, — seyyathīdaɱ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saɱkhārupādānakkhandho viññāṇūpādānakkhandho; ime dhammā abhiññā pariññeyyā. Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā cā bhavataṇhā ca, ime dhammā abhiññā pahātabbā. Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca, ime dhammā abhiññā bhāvetabbā. Katame ca,

[page 290]

bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā.

Sotaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam; ghānaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam; jīvhaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam; kāyaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam; manaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam; dhamme, bhikkhave, jānaɱ passaɱ yathābhūtam; manoviññāṇaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam; manosamphassaɱ, bhikkhave, jānaɱ passaɱ yathābhūtam, yam p' idaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā tam pi jānaɱ passaɱ yathābhutaɱ manasmiɱ na sārajjati dhammesu na sārajjati manoviññāṇe na sārajjati manosamphasse na sārajjati, yam p' idaɱ manosamphassapaccayā ... cetasikā pi pariḷāhā pahīyanti. So kāyasukhaɱ pi cetosukhaɱ pi {paṭisaɱvedeti}. Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saɱkappo ... suparisuddho hoti. Evam assāyaɱ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriɱ gacchati. Tassa evaɱ imaɱ ariyaɱ aṭṭhaṅgikaɱ maggaɱ. ... Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun ti.

MAHĀSAḶĀYATANIKASUTTAṂ SATTAMAṂ.

 


 

CL. Nagara-Vindeyya Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ yena Nagaravindan nāma Kosalānaɱ brāhmaṇagāmo tad avasari.

Assosuɱ kho Nagaravindeyyakā {brāhmaṇagahapatikā}:-Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaɱ caramāno mahatā bhikkhusaɱghena saddhiɱ Nagaravindaɱ anuppatto;

[page 291]

taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ ... tathārūpānaɱ arahataɱ dassanaɱ hotīti. Atha kho Nagaravindeyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaɱkamiɱsu. upasaɱkamitvā appekacce Bhagavatā saddhiɱ sammodiɱsu sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, appekacce yena Bhagavā ten' añjaliɱ paṇametvā ekamantaɱ nisīdiɱsu, appekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho Nagaravindeyyake brāhmaṇagahapatike Bhagavā etad avoca:--

Sace vo, gahapatayo, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: Kathaɱrūpā, gahapatayo, samaṇabrāhmaṇā na sakkātabba na garukātabbā na mānetabbā na pūjetabbā ti? — evaɱ puṭṭhā tumhe, gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaɱ avūpasantacittā samavisamaɱ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā.

Taɱ kissa hetu? Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaɱ avūpasantacittā samavisamaɱ carāma kāyena vācāya manasā; tesan no samacariyam pi h' etaɱ uttariɱ apassataɱ; tasmā te bhonto samaṇabrāhmaṇā na sakātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaɱ avūpasantacittā samavisamaɱ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Taɱ kissa hetu? Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaɱ avūpasantacittā samavisamaɱ carāma kāyena vācāya manasā;

[page 292]

tesan no samacariyaɱ pi h' etaɱ uttariɱ apassataɱ; tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā ti. Evaɱ puṭṭha tumhe, gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha.

Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaɱ puccheyyuɱ:-- Kathaɱrūpā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā ti? — evaɱ puṭṭhā tumhe, gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaɱ vūpasantacittā samacariyaɱ caranti kāyena vācāyā manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taɱ kissa hetu? Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaɱ avūpasantacittā samavisamaɱ carāma kāyena vācāya manasā; tesan no samacariyam pi h' etaɱ uttariɱ passataɱ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaɱ vūpasantacittā samacariyaɱ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taɱ kissa hetu? Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaɱ avūpasantacittā samavisamaɱ carāma kāyena vācāya manasā; tesan no samacariyam pi h' etaɱ uttariɱ passataɱ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā manetabbā pūjetabbā ti. Evaɱ puṭṭhā tumhe, gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ byākareyyātha.

Sace te, gahapatayo, aññatitthiyā paribbājakā evaɱ puccheyyuɱ: Ke pan' āyasmantānaɱ ākārā, ke anvayā, yena tumhe āyasmanto evaɱ vadetha: Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā,

[page 293]

vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā?

-- evaɱ puṭṭhā tumhe, gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ byākareyyātha: Tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti; na 'tthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuɱ; na 'tthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuɱ; na 'tthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā abhirameyyuɱ; na 'tthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuɱ; na 'tthi tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuɱ. Ime kho no, āvuso, ākārā, ime anvayā, yena mayaɱ āyasmanto evaɱ vadema: Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā ti. — Evaɱ puṭṭhā tumhe, gahapatayo, tesaɱ aññatitthiyānaɱ paribbājakānaɱ evaɱ vyākareyyāthāti.

Evaɱ vutte Nagaravindeyyakā brāhmaṇagahapatikā Bhagavantaɱ etad avocuɱ: Abhikkantaɱ, bho Gotama, abhikkantaɱ bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaɱ vā ... upāsake no bhavaɱ Gotamo dhāretu ajjatagge pāṇupete saraṇaɱ gate ti.

NAGARAVINDEYYASUTTAṂ AṬṬHAMAṂ.

 


 

CLI. Piṇḍapāta-Pārisuddhi Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho āyasmā Sāriputto sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yena Bhagavā ten' upasaɱkami upasaɱkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Sāriputtaɱ Bhagavā etad avoca: Vippasannāni kho te,

[page 294]

Sāriputta, indriyāni parisuddho chavivaṇṇo pariyodato. Katamena tvaɱ, Sāriputta, vihārena etarahi bahulaɱ viharasīti?

Suññatāvihārena kho ahaɱ, bhante, etarahi bahulaɱ viharāmīti.

Sādhu sādhu, Sāriputta. Mahāpurisavihārena kira tvaɱ, Sāriputta, etarahi bahulaɱ viharasi. Mahāpurisavihāro h' esa, Sāriputta, yadidaɱ suññatā. Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya: Suññatāvihārena etarahi bahulaɱ vihareyyan ti, tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñ ca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya patikkamiɱ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaɱ vā pi cetaso ti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Yena cāhaɱ maggena gāmaɱ piṇḍāya pāvisiɱ, yasmiñ ca padese piṇḍāya acariɱ, yena ca maggena gāmato piṇḍāya paṭikkamiɱ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaɱ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.

Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Yena cāhaɱ maggena ... paṭikkamiɱ, na 'tthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaɱ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Yena cāhaɱ maggena ... paṭikkamiɱ, atthi nu kho me tattha sotaviññeyyesu saddesu — pe — ghānaviññeyyesu gāndhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaɱ vā pi cetaso ti?

[page 295]

Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Yena cāhaɱ maggena ... paṭikkamiɱ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaɱ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.

Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Yena cāhaɱ maggena ... paṭikkamiɱ, na 'tthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaɱ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Pahīnā nu kho me pañca kāmaguṇā ti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Appahīnā kho me pañca kāmaguṇā ti, — tena, Sāriputta, bhikkhunā pañcannaɱ kāmaguṇānaɱ pahānāya vāyamitabbaɱ.

Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Pahīnā kho me pañca kāmaguṇā ti, — tena, Sāriputta, {bhikkhunā} ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Pahīnā nu kho me pañca nīvaraṇā ti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Appahīnā kho me pañca nīvaraṇā ti, — tena, Sāriputta, bhikkhunā pañcannaɱ nīvaraṇānaɱ pahānāya vāyamitabbaɱ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Pahīnā kho me pañca nīvaraṇā ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhu iti paṭisañcikkhitabbaɱ: Pariññātā nu kho me pañc' upādānakkhandhā ti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Apariññātā kho me pañc' upādānakkhandhā ti, — tena, Sāriputta, bhikkhunā pañcannaɱ upādānakkhandhānaɱ pariññāya vāyamitabbaɱ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti:

[page 296]

Pariññātā kho me pañc' upādānakkhandhā ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, {bhikkhunā} iti paṭisañcikkhitabbaɱ: Bhāvitā nu kho me cattāro satipaṭṭhānā ti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Abhāvitā kho me cattāro satipaṭṭhānā ti, — tena, Sāriputta, bhikkhunā catunnaɱ satipaṭṭhānānaɱ bhāvanāya vāyamitabbaɱ. Sace pana, Sāriputta, bhikkhu paccavekkhāmāno evaɱ jānāti: Bhāvitā kho me cattāro satipaṭṭhānā ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta,bhikkhunā iti paṭisañcikkhitabbaɱ: Bhāvitā nu kho me cattāro sammappadhānā ti?

Sace ... vāyamitabbaɱ. Sace pana ... kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Bhāvitā nu kho me cattāro iddhipādā ti?

Sace ... kusalesu dhammesu.

Puna ca paraɱ. Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Bhāvitāni nu kho me pañc' indriyānīti?

Sace ... kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Bhāvitāni nu kho me pañca balānīti?

Sace ... kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Bhāvitā nu kho me satta bojjhaṅgā ti?

Sace ... kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Bhāvito nu kho me ariyo atthaṅgiko maggo ti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Abhāvito kho me ariyo aṭṭhaṅgiko maggo ti, — tena, Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaɱ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: {Bhāvito} kho me ariyo aṭṭhaṅgiko maggo,

[page 297]

— tena, Sāriputta, {bhikkhunā} ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ; Bhāvitā nu kho me samatho ca vipassanā cāti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Abhāvitā kho me samatho ca vipassanā cāti, — tena, Sāriputta, bhikkhunā samathavipassanānaɱ bhāvanāya vāyamitabbaɱ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Bhāvitā kho me samatho ca vipassanā cāti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraɱ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaɱ: Sacchikatā nu kho me vijjā ca vimutti cāti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Asacchikatā kho me vijjā ca vipassanā cāti, — tena, Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaɱ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaɱ jānāti: Sacchikatā kho me vijjā ca vimutti cāti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.

Ye hi keci, Sāriputta, atītamaddhānaɱ samaṇā vā brāhmaṇā vā piṇḍapātaɱ parisodhesuɱ, sabbe te evaɱ eva paccavekkhitvā paccavekkhitvā piṇḍapātam parisodhesuɱ.

Ye pi hi keci, Sāriputta, anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā piṇḍapātaɱ parisodhessanti, sabbe te evam eva paccavekkhitvā paccavekkhitvā piṇḍapātaɱ parisodhessanti. Ye pi hi keci, Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaɱ parisodhenti, sabbe te evam eva {paccavekkhitvā} paccavekkhitvā piṇḍapātaɱ parisodhenti. Tena hi vo, Sāriputta, evaɱ sikkhitabbaɱ; Paccavekkhitvā paccavekkhitvā piṇḍapātaɱ parisodhessāmāti. Evaɱ hi vo, Sāriputta, sikkhitabban ti.

Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaɱ abhinandīti.

PIṆḌAPĀTAPĀRISUDDHISUTTAṂ NAVAMAṂ.

[page 298]

 


 

CLII. Indriya-Bhāvanā Suttaɱ

Evam me sutaɱ. Ekaɱ samayaɱ Bhagavā Kajaṅgalāyaɱ viharati Mukheluvane. Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā ten' upasaɱkami, upasaɱkamitvā Bhagavatā saddhiɱ sammodi sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantam nisinnaɱ kho Uttaraɱ māṇavaɱ Pārāsariyantevāsiɱ Bhagavā etad avoca: Deseti, Uttara, Pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvanan ti?

Deseti, bho Gotama, Pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvanan ti.

Yathākathaɱ pana, Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvanan ti?

Idha, bho Gotama, cakkhunā rūpaɱ na passati, sotena saddaɱ na suṇāti; evaɱ kho, bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvanan ti.

Evaɱ sante kho, Uttara, andho bhāvitindriyo bhavissati badhiro bhāvitindriyo bhavissati, yathā Pārāsariyassa brāhmaṇassa vacanaɱ. Andho hi, Uttara, cakkhunā rūpaɱ na passati badhiro sotena saddaɱ na suṇātīti.

Evaɱ vutte Uttaro māṇavo Pārāsariyantevāsī tuṇhībhūto maṅkubhūto pattakkhando adhomukho pajjhāyanto appaṭibhāṇo nisīdi.

Atha kho Bhagavā Uttaraɱ Pārāsariyantevāsiɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhāṇaɱ viditvā āyasmantaɱ Ānandaɱ āmantesi: Aññathā kho, Ānanda, deseti Pārāsariyo brāhmaṇo sāvakānaɱ indriyabhāvanaɱ; aññathā ca pana ariyassa vinaye anuttarā indriyabhāvanā hotīti.

Etassa Bhagavā kālo, etassa Sugata kālo, yaɱ Bhagavā ariyassa vinaye anuttaraɱ indriyabhāvanaɱ deseyya.

[page 299]

Bhagavato sutvā bhikkhū dhāressantīti.

Tena h', Ānanda, suṇāhi sādhukaɱ manasikarohi bhāsissāmīti. Evaɱ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad avoca:

Kathaɱ pan', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? Idh' Ānanda, bhikkhuno cakkhunā rūpaɱ disvā uppajjati manāpaɱ uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: Uppannaɱ kho me idaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ, tañ ca kho saɱkhataɱ oḷārikaɱ paṭicca samuppannaɱ etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ upekhā ti. Tassa taɱ uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati, upekhā saṇṭhāti. Seyyathāpi, Ānanda, cakkhumā puriso ummīletvā vā nimīleyya {nimīletvā} vā ummīleyya, — evam eva kho, Ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati upekhā saṇṭhāti. Ayaɱ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.

Puna ca paraɱ, Ānanda, bhikkhuno sotena saddaɱ sutvā uppajjati manāpaɱ uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ. So evaɱ pajānāti: ... upekhā saṇṭhāti. Seyyathāpi, Ānanda, balavā puriso appakasirena accharikaɱ pahareyya, — evam eva kho, Ānanda, yassa kassaci evaɱ sīghaɱ evaɱ tuvaṭaɱ evaɱ appakasirena uppannaɱ manāpaɱ uppannaɱ amanāpaɱ uppannaɱ manāpāmanāpaɱ nirujjhati upekhā saṇṭhāti. Ayaɱ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.

Puna ca paraɱ, Ānanda, bhikkhuno ghānena gandhaɱ ghāyitvā uppajjati manāpaɱ ... saṇṭhāti. Seyyathāpi,

[page 300]

Ānanda, īsakapoṇe paduminipatte udakaphusitāni pavattanti na saṇṭhanti, evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaɱ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.

Puna ca paraɱ, Ānanda, bhikkhuno jivhāya rasaɱ sāyitvā uppajjati manāpaɱ ... saṇṭhāti. Seyyathāpi, Ānanda, balavā puriso jivhagge kheḷapiṇḍaɱ saɱyūhitvā appakasirena vameyya, — evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaɱ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.

Puna ca paraɱ, Ānanda, bhikkhuno kāyena phoṭṭhabbaɱ phusitvā uppajjati manāpaɱ ... saṇṭhāti.

Seyyathāpi, Ānanda, balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaɱ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.

Puna ca paraɱ, Ānanda, bhikkhuno manasā dhammaɱ viññāya uppajjati manāpaɱ ... saṇṭhāti. Seyyathāpi, Ānanda, puriso divasaɱ santatte ayothāle dve vā tīṇi vā udakaphusitāni nipātteyya, dandho Ānanda, udakaphusitānaɱ nipāto, atha kho taɱ khippam eva parikkhayaɱ pariyadānaɱ gaccheyya, — evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaɱ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu.

Evaɱ kho, Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.

Kathañ c', Ānanda, sekho hoti pāṭipado? Idh', Ānanda, bhikkhuno cakkhunā rūpaɱ disvā uppajjati manāpaɱ uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. Sotena saddaɱ sutvā,

[page 301]

ghānena gandhaɱ ghāyitvā, jivhāya rasaɱ sāyitvā, kāyena phoṭṭhabbaɱ phusitvā, manasā dhammaɱ viññāya uppajjati manāpaɱ uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. — Evam eva kho, Ānanda, sekho hoti pāṭipado.

Kathañ c', Ānanda, ariyo hoti bhāvitindriyo? Idh', Ānanda, bhikkhuno cakkhunā rūpaɱ disvā uppajjati manāpaɱ uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ.

So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati.

Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajāno ti, upekhako tattha viharati sato sampajāno.

Puna ca paraɱ, Ānanda, bhikkhuno sotena saddaɱ sutvā, ghānena gandhaɱ ghāyitvā, jivhāya rasaɱ sāyitvā, kāyena phoṭṭhabbaɱ phusitvā, manasā dhammaɱ viññāya uppajjati manāpaɱ uppajjati amanāpaɱ uppajjati manāpāmanāpaɱ. So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaɱ abhinivajjetvā upekhako vihareyyaɱ sato sampajāno ti,

[page 302]

upekhako tattha viharati sato sampajāno.

Evaɱ kho, Ānanda, ariyo hoti bhāvitindriyo.

Iti kho, Ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. Yaɱ kho, Ānanda, satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni, Ānanda, rukkhamūlani, etāni suññāgārāni.

Jhāyath', Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanī ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

INDRIYABHĀVANĀSUTTAṂ DASAMAṂ.

SAḶĀYATANAVAGGO PAÑCAMO.

UPARIPAṆṆĀSAṂ SAMMATAṂ.


Contact:
E-mail
Copyright Statement   Webmaster's Page