Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


Saṁyutta Nikāya
I. Sagātha Vagga
3. Kosalasaṁyutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

Sutta 21

Puggala Suttaṁ

[21.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho rājā Pasenadī Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho rājānaṁ Pasenadī Kosalo Bhagavā etad avoca:|| ||

"Cattāro me mahārāja puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

3. Katame cattāro?|| ||

Tamo tama-parāyaṇo||
tamo joti-parāyaṇo||
joti tama-parāyaṇo||
joti joti-parāyaṇo.|| ||

4. Kathañ ca mahārāja,||
puggalo tamo tama-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
ratha-kāra-kule vā||
pukkusa-kule vā||
dalidde app'annapānabhojane kasira-vuttike [94] yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho.|| ||

Kāṇo vā hoti||
kuṇīvā khañjo vā||
pakkhahato vā||
na lābhī annassa pānassa||
vatthassa yānassa||
mālā-gandha-vile-panassa||
seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṁ carati.|| ||

Vācāya du-c-caritaṁ carati.|| ||

Manasā du-c-caritaṁ carati.|| ||

So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Seyyathā pi mahārāja puriso andhakārā vā andhakāraṁ gaccheyya,||
tamā vā tamaṁ gaccheyya,||
lohitamalā vā lohitamalaṁ gaccheyya,||
tath'ūpamāhaṁ mahārāja imaṁ puggalaṁ vadāmi.|| ||

Evaṁ kho mahārāja puggalo tamo tama-parāyaṇo hoti.|| ||

5. Kathañ ca mahārāja,||
puggalo tamo joti-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
ratha-kāra-kule vā||
pukkusa-kule vā||
dalidde app'annapānabhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho.|| ||

Kāṇo vā hoti kuṇī vā||
khañjo vā||
pakkhahato vā||
na lābhī annassa pānassa||
vatthassa yānassa||
mālā-gandha-vile-panassa||
seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṁ carati.|| ||

Vācāya su-caritaṁ carati.|| ||

Manasā su-caritaṁ carati.|| ||

So kāyena su-caritaṁ caritvā||
vācāya su-caritaṁ caritvā||
manasā su-caritaṁ caritvā||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Seyyathā pi mahārāja puriso||
paṭhaviyā vā pallaṅkaṁ āroheyya pallaṅkā vā||
assapiṭṭhiṁ āroheyya assapiṭṭhiyā vā||
hatti-k-khandhaṁ āroheyya hatthi-k-khandhā vā||
pāsādaṁ āroheyya,||
tath'ūpamāhaṁ mahārāja imaṁ puggalaṁ vadāmi.|| ||

Evaṁ kho mahārāja puggalo tamo joti-parāyaṇo hoti.|| ||

6. Kathañ ca mahārāja,||
puggalo joti tama-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiya-mahāsālakule vā||
brāhmaṇa-mahāsālakule vā||
gahapati-mahāsālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta- [95] jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṁ carati.|| ||

Vācāya du-c-caritaṁ carati.|| ||

Manasā du-c-caritaṁ carati.|| ||

So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinīpātaṁ Nirayaṁ uppajjati.|| ||

Seyyathā pi mahārāja puriso||
pāsādā vā hatthi-k-khandhaṁ oroheyya,||
hatti-k-khandhā vā assapiṭṭhiṁ oroheyya,||
assapiṭṭhiyā vā pallaṅkaṁ oroheyya,||
pallaṅkā vā paṭhaviṁ oroheyya,||
paṭhaviyā vā andhakāraṁ paviseyya,||
tath'ūpamāhaṁ mahārāja imaṁ puggalaṁ vadāmi.|| ||

Evaṁ kho mahārāja puggalo joti tama-parāyaṇo hoti.|| ||

7. Kathañ ca mahārāja,||
puggalo joti joti-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiya-mahāsālakule vā||
brāhmaṇa-mahāsālakule vā||
gahapati-mahāsālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṁ carati.|| ||

Vācāya su-caritaṁ carati.|| ||

Manasā su-caritaṁ carati.|| ||

So kāyena su-caritaṁ caritvā||
vācāya su-caritaṁ caritvā||
manasā su-caritaṁ caritvā||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Seyyathā pi mahārāja puriso||
pallaṅkā vā pallaṅkaṁ saṅkameyya,||
assapiṭṭhiyā vā assapiṭṭhiṁ saṅkameyya,||
hatthi-k-khandhā vā hatthi-k-khandhaṁ saṅkameyya||
pāsādā vā pāsādaṁ saṅkameyya||
tath'ūpamāhaṁ mahārāja imaṁ puggalaṁ vadāmi.|| ||

Evaṁ kho mahārāja puggalo joti joti-parāyaṇo hoti.|| ||

[96] 8. Ime kho mahārāja cattāro puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Daliddo puriso rāja assaddho hoti maccharī,||
Kadariyo pāpa-saṅkappo micchā-diṭṭhi anādaro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Akkosati paribhāsati n'atthiko hoti rosako,||
Dadamānaṁ nivāreti yā camānāna bhojanaṁ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti Nirayaṁ ghoraṁ tamo tama-parāyaṇo.|| ||

Daliddo puriso rāja saddho hoti amaccharī,||
Dadāti seṭṭha-saṅkappo avyaggamanaso naro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Uṭṭhāya abhivādeti sama-cariyāya sikkhati,||
Dadamānaṁ na vāreti yā camānāna bhojanaṁ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti tidivaṁ ṭhānaṁ tamo joti-parāyaṇo.|| ||

Aḍḍho ve puriso rāja assaddho hoti macchari,||
Kadariyo pāpa-saṅkappo micchā-diṭṭhi anādaro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Akkosati paribhāsati n'atthiko hoti rosako,||
Dadamānaṁ nivāreti yā camānāna bhojanaṁ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti Nirayaṁ ghoraṁ joti tama-parāyaṇo.|| ||

Aḍḍho ve puriso rāja saddho hoti amaccharī,||
Dadāti seṭṭha-saṅkappo abyaggamanaso naro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Uṭṭhāya abhivādeti sama-cariyāya sikkhati,||
Dadamānaṁ na vāreti yā camānāna bhojanaṁ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti tidivaṁ ṭhānaṁ joti joti parāyaṇo" ti.|| ||

 

§

 

Sutta 22

Ayyakā Suttaṁ

[22.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho rājā Pasenadī Kosalo divādivassa yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho rājānaṁ Pasenadiṁ Kosalaṁ [97] Bhagavā etad avāca:|| ||

"Handa kuto nu tvaṁ mahārāja,||
āgacchasi divādivassā" ti?|| ||

3. "Ayyakā me bhante,||
kāla-katā jiṇṇā vuḍḍhā mahallika addhagatā vayo anuppattā vīsaṁvassasatikā jātiyā.|| ||

4. Ayyaka kho pana me bhante,||
piyā ahosi manāpā.|| ||

Hatthi-ratanena ce pahaṁ bhante,||
labheyyaṁ mā me ayyakā kālam akāsī ti,||
hatti-ratanam pāhaṁ dadeyyaṁ mā me ayyakā kālam akāsī ti.|| ||

Assaratanena ce pahaṁ bhante,||
labheyyaṁ mā me ayyakā kālam akāsī ti,||
assa-ratanam pāhaṁ dadeyyaṁ mā me ayakyā kālam akāsī ti.|| ||

Gāmavarena ce pāhaṁ bhante,||
labheyyaṁ mā me ayyakā kālam akāsī ti,||
gāma-varam pāhaṁ dadeyyaṁ mā me ayyakā kālam akāsī ti.|| ||

Janapadena ce pāhaṁ bhante,||
labheyyaṁ mā me ayyakā kālam akāsī ti,||
jana-padam pāhaṁ dadeyyaṁ mā me ayyakā kālam akāsī" ti.|| ||

5. "Sabbe sattā mahārāja,||
maraṇa-dhammā maraṇa-pariyosānā maraṇaṁ anatītā" ti.|| ||

6. "Acchariyaṁ bhante abbhūtaṁ bhante,||
yāva su-bhāsitam idaṁ bhante, Bhagavatā:|| ||

'Sabbe sattā maraṇa-dhammā||
maraṇa-pariyosānā||
maraṇaṁ anatītā'" ti.|| ||

7. "Evam etaṁ mahārāja.|| ||

Evam etaṁ mahārāja.|| ||

Sabbe sattā maraṇa-dhammā||
maraṇa-pariyosānā||
maraṇaṁ anatītā.|| ||

Seyyathā pi mahārāja,||
yāni kāni ci kumbhakārabhājanāni āmakāni c'eva pakkāni ca,||
sabbāni tāni bhedana-dhammāni bhedanapariyosānāni bhedanaṁ anatītāni.|| ||

Evam eva kho mahārāja sabbe sattā maraṇa-dhammā maraṇa-pariyosānā maraṇaṁ anatītā" ti.

 


 

Sabbe sattā marissanti maraṇantaṁ hi jīvitaṁ,||
Yathākammaṁ gamissanti puññapāpaphalūpagā,||
Nirayaṁ pāpa-kammantā puññakammā ca suggatiṁ.||
Tasmā kareyya kalyāṇaṁ nicayaṁ samparāyikaṁ,||
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinan.|| ||

[98]

§

 

Sutta 23

Loka Suttaṁ

[23.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Eka-m-antaṁ nisinno kho rājā Pasenadi kosalo Bhagavantaṁ etad avoca:|| ||

"Kati nu kho bhante lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti?|| ||

3. "Tayo kho mahārāja lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāya.|| ||

4. Katame tayo?|| ||

Lobho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Doso kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Moho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

5. Ime kho mahārāja tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti.|| ||

 


 

Lobho doso ca moho ca purisaṁ pāpacetasa,||
Hiṁsanti attasambhūtā tacasāraṁ va samphalan.|| ||

 

§

 

Sutta 24

Issattha Suttaṁ

[24.1][pts][than] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ nisinno kho rājā Pasenadī Kosalo Bhagavantaṁ etad avoca:|| ||

"Kattha nu kho bhante dānaṁ dātabban" ti?|| ||

3. "Yattha kho mahārāja,||
cittaṁ pasīdatī" ti.|| ||

4. "Kattha pana bhante dinnaṁ maha-p-phalan" ti?|| ||

5. "Aññaṁ kho etaṁ mahārāja kattha dānaṁ dātabbaṁ.|| ||

Aññaṁ pan'etaṁ kattha dinnaṁ maha-p-phalan.|| ||

Sīla-vato kho mahārāja dinnaṁ maha-p-phalaṁ no tathā du-s-sīle.|| ||

Tena hi mahārāja taṁ ñev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

6. Taṁ kim maññasi mahārāja?|| ||

Idha ty āssa yuddhaṁ pacc'upatthikaṁ saṅgāmo samūp'abbuḷho.|| ||

Atha āgaccheyya khattiya-kumāro asikkhito akata-hattho akata-yoggo akat- [99] upāsano bhīru chambhī utrāsī palāyī||
Bhareyyāsi taṁ purisaṁ?|| ||

Attho ca te tādisena purisenā" ti?|| ||

7. "Nāhaṁ bhante bhareyyaṁ taṁ purisaṁ.||
Na ca me attho tādisena purisenā" ti.|| ||

8a. "Atha āgaccheyya brāhmaṇa-kumāro asikkhito atha katahattho akata-yoggo akatupāsano bhīru chambhī utrāsī palāyī||
Bhareyyāsi taṁ purisaṁ?||
Attho ca te tādisena purisenā" ti.|| ||

8a2. "Nāhaṁ bhante bhareyyaṁ taṁ purisaṁ.||
Na ca me attho tādisena purisenā" ti.|| ||

8b. "Atha āgaccheyya vessakumāro asikkhito akata-hattho akata-yoggo akatupāsano bhīru chambhī utrāsī palāyī.||
Bhareyyāsi taṁ purisaṁ?||
Attho ca te tādisena purisenā" ti.|| ||

8b2. "Nāhaṁ bhante bhareyyaṁ taṁ purisaṁ.||
Na ca me attho tādisena purisenā" ti.|| ||

8c. "Atha āgaccheyya sudda-kumāro asikkhito akata-hattho akata-yoggo akatupāsano bhīru chambhī utrāsī palāyī.||
Bhareyyāsi taṁ purisaṁ?|| ||

Attho ca te tādisena purisenā" ti?|| ||

8c2. "Nāhaṁ bhante bhareyyaṁ taṁ purisaṁ.||
Na ca me attho tādisena purisenā" ti.|| ||

9. "Taṁ kim maññasi mahārāja?|| ||

Idha tyāssa yuddhaṁ pacc'upatthikaṁ saṅgāmo samūp'abbuḷho.|| ||

Atha āgacchayya khattiya-kumāro susikkhito.|| ||

Katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī.|| ||

Bhareyyāsi taṁ purisaṁ attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṁ bhante taṁ purisaṁ attho ca me tādisena purisenāti.|| ||

Atha āgacchayya brāhmaṇa-kumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī.|| ||

Bhareyyāsi taṁ purisaṁ?|| ||

Attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṁ bhante taṁ purisaṁ attho ca me tādisena purisenāti.|| ||

Atha āgacchayya vessakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī.|| ||

Bhareyyāsi taṁ purisaṁ?|| ||

Attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṁ bhante taṁ purisaṁ attho ca me tādisena purisenāti.|| ||

Atha āgacchayya sudda-kumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī.|| ||

Bhareyyāsi taṁ purisaṁ?|| ||

Attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṁ bhante taṁ purisaṁ attho ca me tādisena purisenāti.|| ||

Evam eva kho mahārāja,||
yasmā kasmā ce pi kulā agārasmā anagāriyaṁ pabba-jito hoti:|| ||

So ca hoti pañc'aṅga-vi-p-pahīno pañc'aṅga-samannāgato,||
tasmiṁ dinne maha-p-phalaṁ hoti.|| ||

Katamāni pañca aṅgāni pahīnāni honti?|| ||

Kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṁ pahīnaṁ hoti,||
uddhacca-kukkuccaṁ pahīnaṁ hoti,||
vicikicchā pahīnā hoti.|| ||

Imāni pañca aṅgāni pahīnāni honti.|| ||

Katamehi pañcahaṅgehi samannāgato hoti?|| ||

Asekhena sila-k-khandhena samannāgato hoti,||
asekhena samādhi-k-khandhena samannāgato hoti,||
asekhena paññā-k-khandhena [100] samannāgato hoti,||
asekhena vimutti-k-khandhena samannāgato hoti,||
asekhena vimutti-ñāṇa-dassana-k-khandhena samannāgato hoti.|| ||

Imehi pañcahaṅgehi samannāgato hoti.|| ||

Iti pañc'aṅga-vippahine pañc'aṅga-samannāgate dinnaṁ maha-p-phalan" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

 


 

Issatthaṁ balaviriyañ ca yasmiṁ vijjetha māṇave,||
Taṁ yuddhattho bhare rājā nāsūraṁ jāti-paccayā.||
Tath'eva khanti soraccaṁ dhammā yasmiṁ pati-ṭ-ṭhitā,||
Tamariyavuttiṁ medhāviṁ hīnajaccampi pūjaye.||
Kāraye assame ramme vāsayettha bahu-s-sute,||
Papañ ca vivane kayirā dugge saṅkamanāni ca.||
Annaṁ pānaṁ khādanīyaṁ vatthasen'āsanāni ca,||
Dadeyya ujubhūtesu vi-p-pasannena cetasā.||
Yathā hi megho thanayaṁ vijjumālī satakkaku,||
Thalaṁ ninnañca pūreti abhivassaṁ vasundharaṁ.||
Tath'eva saddho Sutavā abhisaṅkhacca bhojanaṁ,||
Vaṇibbake tappayati annapānena paṇḍito,||
Āmodamāno pakireti detha dethāti bhāsati.||
Taṁ hi'ssa gajjitaṁ hoti devasseva pavassato,||
Sā puññadhārā vipulā dātāraṁ abhivassatī ti.|| ||

 

§

 

Sutta 25

Pabbatūpama Suttaṁ

[25.1][pts][than][ati-olen] Evam me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṁ nisinnaṁ kho rājānaṁ Pasenadiṁ Kosalaṁ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṁ mahārāja āgacchasi divādivassā" ti?|| ||

"Yāni tāni bhante raññaṁ khattiyānaṁ muddhā-vasittānaṁ issariyamadamattāṇaṁ kāmagedhapariyuṭṭhitānaṁ jana-padatthācariya-p-pattāṇaṁ mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ rājakaraṇīyāni santi4,||
tesvāhaṁ5 etarahi ussukkaṁ āpanno" ti.|| ||

"Taṁ kim maññasi mahārāja?|| ||

Idha te puriso [101] āgaccheyya puratthimāya disāya saddhāyiko paccayiko.|| ||

So taṁ upasaṅkamitvā evaṁ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṁ āgacchāmi puratthimāya disāya.|| ||

Tatthaddasaṁ mahantaṁ pabbataṁ abbhasamaṁ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṁ te mahārāja karaṇīyaṁ taṁ karohīti.|| ||

Atha dutiyo puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko.|| ||

So taṁ upasaṅkamitvā evaṁ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṁ āgacchāmi dakkhiṇāya disāya.|| ||

Tatthaddasaṁ mahantaṁ pabbataṁ abbhasamaṁ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṁ te mahārāja karaṇīyaṁ taṁ karohīti.|| ||

Atha tatiyo puriso āgaccheyya pacchi-māya disāya saddhāyiko paccayiko.|| ||

So taṁ upasaṅkamitvā evaṁ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṁ āgacchāmi pacchi-māya disāya.|| ||

Tatthaddasaṁ mahantaṁ pabbataṁ abbhasamaṁ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṁ te mahārāja karaṇīyaṁ taṁ karohīti.|| ||

Atha catuttho puriso āgaccheyya uttarāya disāya saddhāyiko paccayiko.|| ||

So taṁ upasaṅkamitvā evaṁ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṁ āgacchāmi uttarāya disāya.|| ||

Tatthaddasaṁ mahantaṁ pabbataṁ abbhasamaṁ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṁ te mahārāja karaṇīyaṁ taṁ karohīti.|| ||

Eva-rūpe te mahārāja mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇiyan" ti?|| ||

"Eva-rūpe me bhante mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṁ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāyā" ti.|| ||

"Ārocemi kho te mahārāja,||
pativedayāmi kho te mahārāja,||
adhivattati kho taṁ mahārāja jarā-maraṇaṁ.|| ||

Adhivatta-māne ca te mahārāja,||
jarāmaraṇe kimassa karaṇīyan" ti?|| ||

"Adhivatta-māne ca me bhante jarāmaraṇe kimassa karaṇīyaṁ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāya.|| ||

Yāni tāni bhante raññaṁ khattiyānaṁ muddhā-vasittānaṁ issariyamadamattāṇaṁ kāmagedhapariyuṭṭhitānaṁ jana-padatthācariya-p-pattāṇaṁ mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ hatthiyuddhāni bhavanti.|| ||

Tesam pi bhante hatthiyuddhānaṁ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Yāni pi tāni bhante raññaṁ khattiyānaṁ muddhā-vasittānaṁ issariya madamattāṇaṁ kāmagedhapariyuṭṭhitānaṁ jana-padatthācariya-p-pattāṇaṁ mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ assayuddhāni bhavanti.|| ||

Tesam pi bhante assayuddhānaṁ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Yāni pi tāni bhante raññaṁ khattiyānaṁ muddhā-vasittānaṁ issariya madamattāṇaṁ kāmagedhapariyuṭṭhitānaṁ jana-padatthācariya-p-pattāṇaṁ mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ rathayuddhāni bhavanti.|| ||

Tesam pi bhante rathayuddhānaṁ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Yāni pi tāni bhante raññaṁ khattiyānaṁ muddhā-vasittānaṁ issariya madamattāṇaṁ kāmagedhapariyuṭṭhitānaṁ jana-padatthācariya-p-pattāṇaṁ mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasantānaṁ pattiyuddhāni bhavanti.|| ||

Tesam pi [102] bhante pattiyuddhānaṁ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Santi kho pana bhante imasmiṁ rājakule mantino mahāmattā ye pahonti āgate paccatthike mantehi bhedayituṁ.|| ||

Tesam pi bhante mantayuddhānaṁ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Saṇvijjati kho pana bhante imasmiṁ rājakule pahūtaṁ hirañña-suvaṇṇaṁ bhūmigatañc'eva vehāsaṭṭhañ ca.|| ||

Yena mayaṁ pahoma āgate paccatthike dhanena upalāpetuṁ.|| ||

Tesam pi bhante dhanayuddhānaṁ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Adhivatta-māne ca me bhante jarāmaraṇe kimassa karaṇīyaṁ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāyā" ti.|| ||

"Evam etaṁ maharāja,||
evam etaṁ mahārāja,||
adhivatta-māne ca te jarāmaraṇe kimassa karaṇīyaṁ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāyā" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

 


 

Yathā pi selā vipulā nabhaṁ āhacca pabbatā,||
Samantā anupariyeyyuṁ nippoṭhentā catu-d-disā.||
Evaṁ jarā ca maccu ca adhivattanti pāṇino,||
Khattiye brāhmaṇe vesse sudde caṇḍāla-pukkuse,||
Na kiñci parivajjeti sabbamevābhimaddati.||
Na tattha hatthinaṁ bhūmi na rathānaṁ na pattiyā,||
Na cāpi mantayuddhena sakkā jetuṁ dhanena vā.||
Tasmā hi paṇḍito poso sampassaṁ atthamattano,||
Buddhe dhamme ca saṅghe ca dhīro saddhaṁ nivesaye.||
Yo dhammacārī kāyena vācāya uda cetasā,||
Idh'eva naṁ pasaṁ-santi pecca sagge pamodatī ti.|| ||

Kosalavaggo tatiyo

 


Contact:
E-mail
Copyright Statement