Vinaya Pitaka


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Vinaya-Pitaka, Vol. 1: Mahavagga

Based on the edition by Hermann Oldenberg, London : Pali Text Society 1879
(Reprinted 1929, 1964, 1997)

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Replaced headers and footers, converted diacriticals and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [ṅ]. Content straddling page breaks has been moved to the preceding page. In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text. Otherwise the internal text of the original text remains untouched.

 


 

Vinayapiṭaka Vol. I Mahāvagga.

[page 001]

1

VINAYAPIṬAKAṂ

MAHĀVAGGA.

Namo tassa bhagavato arahato sammāsambuddhassa.|| ||

I.|| ||

Tena samayena buddho bhagavā Uruvelāyaɱ viharati najjā Nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. atha kho bhagavā bodhirukkhamūle sattāhaɱ ekapallaṅkena nisīdi vimuttisukhapaṭisaɱvedī. ||1|| atha kho bhagavā rattiyā paṭhamaɱ yāmaɱ paṭiccasamuppādaɱ anulomapaṭilomaɱ manas’ ākāsi: avijjāpaccayā saɱkhārā, saɱkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. evam etassa kevalassa dukkhakkhandhassa samudayo hoti. avijjāya tv eva asesavirāganirodhā saɱkhāranirodho, saɱkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. evam etassa kevalassa dukkhakkhandhassa nirodho hotīti. ||2||

[page 002]

2 MAHĀVAGGA. [I. 1. 2-2. 2.

[... content straddling page break has been moved to the page above ...] atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa

ath’ assa kaṅkhā vapayanti sabbā yato pajānāti sahetudhamman ti. ||3||

atha kho bhagavā rattiyā majjhimaɱ yāmaɱ paṭiccasamuppādaɱ anulomapaṭilomaɱ manas’ ākāsi: avijjāpaccayā saɱkhārā, saɱkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ --la-- evam etassa kevalassa dukkhakkhandhassa samudayo hoti --pa-- nirodho hotīti. ||4|| atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa

ath’ assa kaṅkhā vapayanti sabbā yato khayaɱ paccayānaɱ avedīti. ||5||

atha kho bhagavā rattiyā pacchimaɱ yāmaɱ paṭiccasamuppādaɱ anulomapaṭilomaɱ manas’ ākāsi: avijjāpaccayā saɱkhārā, saɱkhārapaccayā viññāṇaɱ --gha-- evam etassa kevalassa dukkhakkhandhassa samudayo hoti --pa-- nirodho hotīti. ||6|| atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa

vidhūpayaɱ tiṭṭhati Mārasenaɱ suriyo 'va obhāsayam antalikkhan ti. ||7||

bodhikathā niṭṭhitā. ||1||

atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena Ajapālanigrodho ten’ upasaɱkami, upasaɱkamitvā Ajapālanigrodharukkhamūle sattāhaɱ ekapallaṅkena nisīdi vimuttisukhapaṭisaɱvedī. ||1||

atha kho aññataro huhuṅkajātiko brāhmaṇo yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhito kho so brāhmaṇo bhagavantaɱ etad avoca:

[page 003]

I. 2. 2-4. 2.] MAHĀVAGGA. 3

[... content straddling page break has been moved to the page above ...] kittāvatā nu kho bho Gotama brāhmaṇo hoti katame ca pana brāhmaṇakaraṇā dhammā 'ti. ||2||

atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

yo brāhmaṇo bāhitapāpadhammo nihuhuṅko nikasāvo yatatto

vedantagū vusitabrahmacariyo, dhammena so brāhmaṇo brahmavādaɱ vadeyya,

yass’ ussadā n’ atthi kuhiñci loke 'ti. ||3||

Ajapālakathā niṭṭhitā. ||2||

atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā Ajapālanigrodhamūlā yena Mucalindo ten’ upasaɱkami, upasaɱkamitvā Mucalindamūle sattāhaɱ ekapallaṅkena nisīdi {vimuttisukhapaṭisaɱvedī.} ||1|| tena kho pana samayena mahāakālamegho udapādi sattāhavaddalikā sītavātaduddinī. atha kho Mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaɱ sattakkhattuɱ bhogehi parikkhipitvā upari muddhani mahantaɱ phaṇaɱ karitvā aṭṭhāsi: mā bhagavantaɱ sītaɱ, mā bhagavantaɱ uṇhaɱ, mā bhagavantaɱ ḍaɱsamakasavātātapasiriɱsapasamphasso 'ti. ||2|| atha kho Mucalindo nāgarājā sattāhassa accayena viddhaɱ vigatavalāhakaɱ devaɱ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaɱ paṭisaɱharitvā māṇavakavaṇṇaɱ abhinimminitvā bhagavato purato aṭṭhāsi añjaliko bhagavantaɱ namassamāno. ||3|| atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

sukho viveko tuṭṭhassa sutadhammassa passato,

avyāpajjhaɱ sukhaɱ loke pāṇabhūtesu saɱyamo. |

sukhā virāgatā loke kāmānaɱ samatikkamo,

asmimānassa yo vinayo etaɱ ve paramaɱ sukhan ti. ||4||

Mucalindakathā niṭṭhitā. ||3||

atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā Mucalindamūlā yena Rājāyatanaɱ ten’ upasaɱkami, upasaɱkamitvā Rājāyatanamūle sattāhaɱ ekapallaṅkena nisīdi vimuttisukhapaṭisaɱvedī. ||1|| tena kho pana samayena Tapussabhallikā vāṇijā Ukkalā taɱ desaɱ addhānamaggapaṭipannā honti.

[page 004]

4 MAHĀVAGGA. [I. 4. 2-5. 2.

[... content straddling page break has been moved to the page above ...] atha kho Tapussabhallikānaɱ vāṇijānaɱ ñāti sālohitā devatā Tapussabhallike vāṇije etad avoca: ayaɱ mārisā bhagavā Rājāyatanamūle viharati paṭhamābhisambuddho, gacchatha taɱ bhagavantaɱ manthena ca madhupiṇḍikāya ca paṭimānetha, taɱ vo bhavissati dīgharattaɱ hitāya sukhāyā 'ti. ||2|| atha kho Tapussabhallikā vāṇijā manthañ ca madhupiṇḍikañ ca ādāya yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu, ekamantaɱ ṭhitā kho Tapussabhallikā vāṇijā bhagavantaɱ etad avocuɱ: paṭigaṇhātu no bhante bhagavā manthañ ca madhupiṇḍikañ ca yaɱ amhākaɱ assa dīgharattaɱ hitāya sukhāyā 'ti. ||3||

atha kho bhagavato etad ahosi: na kho tathāgatā hatthesu paṭigaṇhanti. kimhi nu kho ahaɱ paṭigaṇheyyaɱ manthañ ca madhupiṇḍikañ cā 'ti. atha kho cattāro Mahārājāno bhagavato cetasā cetoparivitakkaɱ aññāya catuddisā cattāro selamaye patte bhagavato upanāmesuɱ: idha bhante bhagavā paṭigaṇhātu manthañ ca madhupiṇḍikañ cā 'ti. paṭiggahesi bhagavā paccagghe selamaye patte manthañ ca madhupiṇḍikañ ca paṭiggahetvā ca paribhuñji. ||4|| atha kho Tapussabhallikā vāṇijā bhagavantaɱ onītapattapāṇiɱ viditvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avocuɱ: ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañ ca, upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaɱ gate 'ti. teva loke paṭhamaɱ upāsakā ahesuɱ dvevācikā. ||5||

Rājāyatanakathā niṭṭhitā. ||4||

atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā Rājāyatanamūlā yena Ajapālanigrodho ten’ upasaɱkami, upasaɱkamitvā tatra sudaɱ bhagavā Ajapālanigrodhamūle viharati. ||1|| atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: adhigato kho my āyaɱ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. ālayarāmā kho panāyaɱ pajā ālayaratā ālayasammuditā. ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaɱ idaɱ ṭhānaɱ yad idaɱ idappaccayatā paṭiccasamuppādo,

[page 005]

I. 5. 2-7.] MAHĀVAGGA. 5

[... content straddling page break has been moved to the page above ...] idam pi kho ṭhānaɱ sududdasaɱ yad idaɱ sabbasaɱkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ. ahañ ceva kho pana dhammaɱ deseyyaɱ pare ca me na ājāneyyuɱ, so mam’ assa kilamatho, sā mam’ assa vihesā 'ti. ||2|| api 'ssu bhagavantaɱ imā anacchariyā gāthāyo paṭibhaɱsu pubbe assutapubbā:

kicchena me adhigataɱ halaɱ dāni pakāsituɱ,

rāgadosaparetehi nāyaɱ dhammo susambudho. |

paṭisotagāmi nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ

rāgarattā na dakkhanti tamokhandhena āvuṭā 'ti. ||3||

iti ha bhagavato paṭisañcikkhato appossukkatāya cittaɱ namati no dhammadesanāya. atha kho Brahmuno Sahampatissa bhagavato cetasā cetoparivitakkaɱ aññāya etad ahosi: nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaɱ namati no dhammadesanāyā 'ti. ||4|| atha kho Brahmā Sahampati, seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Brahmaloke antarahito bhagavato purato pāturahosi. ||5|| atha kho Brahmā Sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā dakkhiṇañ jānumaṇḍalaɱ paṭhaviyaɱ nihantvā yena bhagavā ten’ añjaliɱ paṇāmetvā bhagavantaɱ etad avoca: desetu bhante bhagavā dhammaɱ, desetu sugato dhammaɱ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro 'ti. ||6||

idaɱ avoca Brahmā Sahampati, idaɱ vatvā athāparaɱ etad avoca:

pāturahosi Magadhesu pubbe dhammo asuddho samalehi cintito,

apāpur’ etaɱ amatassa dvāraɱ suṇantu dhammaɱ vimalenānubuddhaɱ |

sele yathā pabbatamuddhini ṭhito yathāpi passe janataɱ samantato,

tath’ ūpamaɱ dhammamayaɱ sumedha pāsādam āruyha samantacakkhu

[page 006]

6 MAHĀVAGGA. [I. 5. 7-12.

sokāvatiṇṇañ janataɱ apetasoko avekkhassu jātijarābhibhūtaɱ. |

uṭṭhehi vīra vijitasaɱgāma satthavāha anaṇa vicara loke,

desetu bhagavā dhammaɱ aññātāro bhavissantīti. ||7||

evaɱ vutte bhagavā Brahmānaɱ Sahampatiɱ etad avoca: mayhaɱ kho Brahme etad ahosi: adhigato kho my āyaɱ dhammo gambhīro duddaso duranubodho . . . sā mam’ assa vihesā 'ti. api 'ssu maɱ Brahme imā anacchariyā gāthāyo paṭibhaɱsu pubbe me assutapubbā . . . āvuṭā 'ti. iti ha me Brahme paṭisañcikkhato appossukkatāya cittaɱ namati no dhammadesanāyā 'ti. ||8||

dutiyam pi kho Brahmā Sahampati bhagavantaɱ etad avoca: desetu bhante bhagavā dhammaɱ . . . aññātāro bhavissantīti. dutiyam pi kho bhagavā Brahmānaɱ Sahampatiɱ etad avoca: mayham pi kho Brahme etad ahosi: adhigato kho my āyaɱ dhammo gambhīro duddaso duranubodho . . . sā mam’ assa vihesā 'ti. api 'ssu maɱ Brahme imā anacchariyā gāthāyo paṭibhaɱsu pubbe me assutapubbā . . . āvuṭā 'ti. iti ha me Brahme paṭisañcikkhato appossukkatāya cittaɱ namati no dhammadesanāyā 'ti. ||9||

tatiyam pi kho Brahmā Sahampati bhagavantaɱ etad avoca: desetu bhante bhagavā dhammaɱ . . . aññātāro bhavissantīti. atha kho bhagavā Brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca buddhacakkhunā lokaɱ volokesi. addasa kho bhagavā buddhacakkhunā lokaɱ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante. ||10|| seyyathāpi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaḍḍhāni samodakaṇ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena, ||11|| evam eva bhagavā buddhacakkhunā lokaɱ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante,

[page 007]

I. 5. 12-6.5.] MAHĀVAGGA. 7

[... content straddling page break has been moved to the page above ...] disvāna Brahmānaɱ Sahampatiɱ gāthāya ajjhabhāsi:

apārutā tesaɱ amatassa dvārā ye sotavanto, pamuñcantu saddhaɱ.

vihiɱsasaññī paguṇaɱ na bhāsi dhammaɱ paṇītaɱ manujesu Brahme 'ti. ||12||

atha kho Brahmā Sahampati katāvakāso kho 'mhi bhagavatā dhammadesanāyā 'ti bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth’ ev’ antaradhāyi. ||13||

Brahmayācanakathā niṭṭhitā. ||5||

atha kho bhagavato etad ahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippam eva ājānissatīti. atha kho bhagavato etad ahosi: ayaɱ kho Āḷāro Kālāmo paṇḍito vyatto medhāvī dīgharattaɱ apparajakkhajātiko. yaɱ nūnāhaɱ Āḷārassa Kālāmassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippam eva ājānissatīti. ||1|| atha kho antarahitā devatā bhagavato ārocesi: sattāhakālaɱkato bhante Āḷāro Kālāmo 'ti. bhagavato pi kho ñāṇaɱ udapādi sattāhakālaɱ kato Āḷāro Kālāmo 'ti. atha kho bhagavato etad ahosi: mahājāniyo kho Āḷāro Kālāmo, sace hi so imaɱ dhammaɱ suṇeyya, khippam eva ājāneyyā 'ti. ||2|| atha kho bhagavato etad ahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippam eva ājānissatīti. atha kho bhagavato etad ahosi: ayaɱ kho Uddako Rāmaputto paṇḍito vyatto medhāvī dīgharattaɱ apparajakkhajātiko. yaɱ nūnāhaɱ Uddakassa Rāmaputtassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippam eva ājānissatīti. ||3|| atha kho antarahitā devatā bhagavato ārocesi: abhidosakālaɱkato bhante Uddako Rāmaputto 'ti. bhagavato pi kho ñāṇaɱ udapādi abhidosakālaɱkato Uddako Rāmaputto 'ti. atha kho bhagavato etad ahosi: mahājāniyo kho Uddako Rāmaputto, sace hi so imaɱ dhammaɱ suṇeyya, khippam eva ājāneyyā 'ti. ||4|| atha kho bhagavato etad ahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippam eva ājānissatīti.

[page 008]

8 MAHĀVAGGA. [I. 6. 5-10.

[... content straddling page break has been moved to the page above ...] atha kho bhagavato etad ahosi: bahūpakārā kho 'me pañcavaggiyā bhikkhū, ye maɱ padhānapahitattaɱ upaṭṭhahiɱsu. yaɱ nūnāhaɱ pañcavaggiyānaɱ bhikkhūnaɱ paṭhamaɱ dhammaɱ deseyyan ti. ||5|| atha kho bhagavato etad ahosi: kahaɱ nu kho etarahi pañcavaggiyā bhikkhū viharantīti. addasa kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaɱ viharante Isipatane migadāye. atha kho bhagavā Uruvelāyaɱ yathābhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmi. ||6|| addasa kho Upako ājīviko bhagavantaɱ antarā ca Gayaɱ antarā ca bodhiɱ addhānamaggapaṭipannaɱ, disvāna bhagavantaɱ etad avoca: vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto. kaɱ 'si tvaɱ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesīti. ||7||

evaɱ vutte bhagavā Upakaɱ ājīvikaɱ gāthāhi ajjhabhāsi:

sabbābhibhū sabbavidū 'ham asmi sabbesu dhammesu anupalitto

sabbañjaho taṇhakkhaye vimutto, sayaɱ abhiññāya kam uddiseyyaɱ. |

na me ācariyo atthi, sadiso me na vijjati,

sadevakasmiɱ lokasmiɱ n’ atthi me paṭipuggalo. |

ahaɱ hi arahā loke, ahaɱ satthā anuttaro,

eko 'mhi sammāsambuddho, sītibhūto 'smi nibbuto. |

dhammacakkaɱ pavattetuɱ gacchāmi Kāsinaɱ puraɱ,

andhabhūtasmi lokasmiɱ āhañhi amatadudrabhin ti. ||8||

yathā kho tvaɱ āvuso paṭijānāsi arah’ asi anantajino 'ti:

mādisā ve jinā honti ye pattā āsavakkhayaɱ,

jitā me pāpakā dhammā tasmāham Upaka jino 'ti.

evaɱ vutte Upako ājīviko hupeyya āvuso 'ti vatvā sīsaɱ okampetvā ummaggaɱ gahetvā pakkāmi. ||9|| atha kho bhagavā anupubbena cārikaɱ caramāno yena Bārāṇasī Isipatanamigadāyo yena pañcavaggiyā bhikkhū ten’ upasaɱkami. addasaɱsu kho pañcavaggiyā bhikkhū bhagavantaɱ dūrato 'va āgacchantaɱ, disvāna aññamaññaɱ saṇṭhapesuɱ: ayaɱ āvuso samaṇo Gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya.

[page 009]

I. 6. 10-15.] MAHĀVAGGA. 9

[... content straddling page break has been moved to the page above ...] so n’ eva abhivādetabbo na paccuṭṭhātabbo nāssa pattacīvaraɱ paṭiggahetabbaɱ, api ca kho āsanaɱ ṭhapetabbaɱ, sace ākaṅkhissati nisīdissatīti. ||10|| yathā-yathā kho bhagavā pañcavaggiye bhikkhū upasaɱkamati, tathā-tathā te pañcavaggiyā bhikkhū sakāya katikāya asaṇṭhahantā bhagavantaɱ paccuggantvā eko bhagavato pattacīvaraɱ paṭiggahesi, eko āsanaɱ paññāpesi, eko pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipi. nisīdi bhagavā paññatte āsane, nisajja kho bhagavā pāde pakkhālesi. api 'ssu bhagavantaɱ nāmena ca āvusovādena ca samudācaranti. ||11|| evaɱ vutte bhagavā pañcavaggiye bhikkhū etad avoca: mā bhikkhave Tathāgataɱ nāmena ca āvusovādena ca samudācaratha. arahaɱ bhikkhave tathāgato sammāsambuddho. odahatha bhikkhave sotaɱ, amataɱ adhigataɱ, ahaɱ anusāsāmi, ahaɱ dhammaɱ desemi. yathānusiṭṭhaɱ tathā paṭipajjamānā na cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānam diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā 'ti. ||12|| evaɱ vutte pañcavaggiyā bhikkhū bhagavantaɱ etad avocuɱ: tāya pi kho tvaɱ āvuso Gotama cariyāya tāya paṭipadāya tāya dukkarakārikāya n’ ev’ ajjhagā uttarimanussadhammaɱ alamariyañāṇadassanavisesaɱ, kim pana tvaɱ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammaɱ alamariyañāṇadassanavisesan ti. ||13|| evaɱ vutte bhagavā pañcavaggiye bhikkhū etad avoca: na bhikkhave tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya. arahaɱ bhikkhave tathāgato sammāsambuddho. odahatha bhikkhave sotaɱ, amataɱ adhigataɱ, ahaɱ anusāsāmi, ahaɱ dhammaɱ desemi. yathānusiṭṭham tathā paṭipajjamānā na cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā 'ti. ||14|| dutiyam pi kho pañcavaggiyā bhikkhū bhagavantaɱ etad avocuɱ --pa--, dutiyam pi kho bhagavā pañcavaggiye bhikkhū etad avoca --pa--, tatiyam pi kho pañcavaggiyā bhikkhū bhagavantaɱ etad avocuɱ: tāya pi kho tvaɱ āvuso Gotama cariyāya tāya paṭipadāya

[page 010]

10 MAHĀVAGGA. [I. 6. 15-22.

[... content straddling page break has been moved to the page above ...] . . . alamariyañāṇadassanavisesan ti. ||15|| evaɱ vutte bhagavā pañcavaggiye bhikkhū etad avoca: abhijānātha me no tumhe bhikkhave ito pubbe evarūpaɱ bhāsitaɱ etan ti. no h’ etaɱ bhante 'ti. arahaɱ bhikkhave tathāgato sammāsambuddho. odahatha . . . viharissathā 'ti. asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetuɱ. atha kho pañcavaggiyā bhikkhū bhagavantaɱ puna sussūsiɱsu sotaɱ odahiɱsu aññācittaɱ upaṭṭhāpesuɱ. ||16||

atha kho bhagavā pañcavaggiye bhikkhū āmantesi: dve 'me bhikkhave antā pabbajitena na sevitabbā. katame dve.

yo cāyaɱ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaɱhito, yo cāyaɱ attakilamathānuyogo dukkho anariyo anatthasaɱhito, ete kho bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. ||17|| katamā ca sā {bhikkhave} majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. ayam eva ariyo aṭṭhaṅgiko maggo, seyyath’ īdaɱ: sammādiṭṭhi sammāsaɱkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. ayaɱ kho sā bhikkhave majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. ||18||

idaɱ kho pana bhikkhave dukkhaɱ ariyasaccaɱ, jāti pi dukkhā, jarāpi dukkhā, vyādhi pi dukkhā, maraṇam pi dukkhaɱ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yam p’ icchaɱ na labhati tam pi dukkhaɱ, saɱkhittena pañc’ upādānakkhandhāpi dukkhā. ||19|| idaɱ kho pana bhikkhave dukkhasamudayaɱ ariyasaccaɱ, yāyaɱ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyath’ īdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā. ||20|| idaɱ kho pana bhikkhave dukkhanirodhaɱ ariyasaccam, yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. ||21|| idaɱ kho pana bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaɱ, ayam eva ariyo aṭṭhaṅgiko maggo, seyyath’ īdaɱ: sammādiṭṭhi . . . sammāsamādhi. ||22||

[page 011]

I. 6. 23-30.] MAHĀVAGGA. 11

idaɱ dukkhaɱ ariyasaccan ti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. taɱ kho pan’ idaɱ dukkhaɱ ariyasaccaɱ pariññeyyan ti me bhikkhave --la-- pariññātan ti me bhikkhave pubbe ananussutesu dhammesu cakkhuɱ udapādi, ñāṇaɱ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ||23|| idaɱ dukkhasamudayaɱ ariyasaccan ti me bhikkhave . . . āloko udapādi. taɱ kho pan’ idaɱ dukkhasamudayaɱ ariyasaccaɱ pahātabban ti me bhikkhave --la-- pahīnan ti me bhikkhave . . . āloko udapādi. ||24|| idaɱ dukkhanirodhaɱ ariyasaccan ti me bhikkhave . . . āloko udapādi. taɱ kho pan’ idaɱ dukkhanirodhaɱ ariyasaccaɱ sacchikātabban ti me bhikkhave --la-- sacchikatan ti me bhikkhave . . . āloko udapādi. ||25|| idaɱ dukkhanirodhagāminī paṭipadā ariyasaccan ti me bhikkhave . . . āloko udapādi. taɱ kho pan’ idaɱ dukkhanirodhagāminī paṭipadā ariyasaccaɱ bhāvetabban ti me bhikkhave -- la -bhāvitan ti me bhikkhave . . . āloko udapādi. ||26|| yāva kīvañ ca me bhikkhave imesu catusu ariyasaccesu evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ na suvisuddhaɱ ahosi, n’ eva tāvāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho 'ti paccaññāsiɱ. ||27|| yato ca kho me bhikkhave imesu catusu ariyasaccesu evaɱ tiparivaṭṭaɱ dvādasākāraɱ yathābhūtaɱ ñāṇadassanaɱ suvisuddhaɱ ahosi, athāhaɱ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraɱ sammāsambodhiɱ abhisambuddho 'ti paccaññāsiɱ. ||28|| ñāṇañ ca pana me dassanaɱ udapādi: akuppā me cetovimutti, ayaɱ antimā jāti, n’ atthi dāni punabbhavo 'ti. idaɱ avoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaɱ abhinandanti. imasmiñ ca pana veyyākaraṇasmiɱ bhaññamāne āyasmato Koṇḍaññassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||29||

pavattite ca bhagavatā dhammacakke bhummā devā saddaɱ anussāvesuɱ: evaɱ bhagavatā Bārāṇasiyaɱ Isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appaṭivattiyaɱ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin ti.

[page 012]

12 MAHĀVAGGA. [I. 6. 30 34.

[... content straddling page break has been moved to the page above ...] bhummānaɱ devānaɱ saddaɱ sutvā Cātumahārājikā devā saddaɱ anussāvesuɱ --la-- Cātumahārājikānaɱ devānaɱ saddaɱ sutvā Tāvatiɱsā devā --la-- Yāmā devā --la-- Tusitā devā --la-- Nimmānaratī devā --la-- Paranimmitavasavattī devā --la-- Brahmakāyikā devā saddaɱ anussāvesuɱ: evaɱ bhagavatā Bārāṇasiyaɱ Isipatane migadāye anuttaraɱ dhammacakkaɱ pavattitaɱ appaṭivattiyaɱ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin ti. ||30|| iti ha tena khaṇena tena layena tena muhuttena yāva Brahmalokā saddo abbhuggacchi, ayañ ca kho dasasahassilokadhātu saɱkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaɱ devānubhāvaɱ. atha kho bhagavā imaɱ udānaɱ udānesi: aññāsi vata bho Koṇḍañño aññāsi vata bho Koṇḍañño 'ti. iti h’ idaɱ āyasmato Koṇḍaññassa Aññātakoṇḍañño tv eva nāmaɱ ahosi. ||31||

atha kho āyasmā Aññātakoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaɱ etad avoca: labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, labheyyaɱ upasampadan ti. ehi bhikkhū 'ti bhagavā avoca, svākkhāto dhammo, cara brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tassa āyasmato upasampadā ahosi. ||32||

atha kho bhagavā tadavasese bhikkhū dhammiyā kathāya ovadi anusāsi. atha kho āyasmato ca Vappassa āyasmato ca Bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||33|| te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti.

etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti.

[page 013]

I. 6. 34-41.] MAHĀVAGGA. 13

[... content straddling page break has been moved to the page above ...] sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||34||

atha kho bhagavā tadavasese bhikkhū nīhārabhatto iminā nihārena dhammiyā kathāya ovadi anusāsi: yaɱ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti. ||35||

atha kho āyasmato ca Mahānāmassa āyasmato ca Assajissa bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||36|| te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||37||

atha kho bhagavā pañcavaggiye bhikkhū āmantesi: rūpaɱ bhikkhave anattā, rūpañ ca h’ idaɱ bhikkhave attā abhavissa, na yidaɱ rūpaɱ ābādhāya saɱvatteyya, labbhetha ca rūpe evaɱ me rūpaɱ hotu, evaɱ me rūpaɱ mā ahosīti.

yasmā ca kho bhikkhave rūpaɱ anattā, tasmā rūpaɱ ābādhāya saɱvattati, na ca labbhati rūpe evaɱ me rūpaɱ hotu, evaɱ me rūpaɱ mā ahosīti. ||38|| vedanā anattā, vedanā ca h’ idaɱ bhikkhave attā abhavissa, na yidaɱ vedanā ābādhāya saɱvatteyya, labbhetha ca vedanāya evaɱ me vedanā hotu, evaɱ me vedanā mā ahosīti. yasmā ca kho bhikkhave vedanā anattā, tasmā vedanā ābādhāya saɱvattati, na ca labbhati vedanāya evaɱ me vedanā hotu, evaɱ me vedanā mā ahosīti. ||39|| saññā anattā --la-- saɱkhārā anattā, saɱkhārā ca h’ idaɱ bhikkhave attā abhavissaɱsu, na yidaɱ saɱkhārā ābādhāya saɱvatteyyuɱ, labbhetha ca saɱkhāresu evaɱ me saɱkhārā hontu, evaɱ me saɱkhārā mā ahesun ti. yasmā ca kho bhikkhave saɱkhārā anattā, tasmā saɱkhārā ābādhāya saɱvattanti, na ca labbhati saɱkhāresu evaɱ me saɱkhārā hontu, evaɱ me saɱkhārā mā ahesun ti. ||40|| viññāṇaɱ anattā, viññāṇañ ca h’ idaɱ bhikkhave attā abhavissa, na yidaɱ viññāṇaɱ ābādhāya saɱvatteyya,

[page 014]

14 MAHĀVAGGA. [I. 6. 41-47.

[... content straddling page break has been moved to the page above ...] labbhetha ca viññāṇe evaɱ me viññāṇaɱ hotu, evaɱ me viññāṇaɱ mā ahosīti. yasmā ca kho bhikkhave viññāṇaɱ anattā, tasmā viññāṇaɱ ābādhāya saɱvattati, na ca labbhati viññāṇe evaɱ me viññāṇaɱ hotu, evaɱ me viññāṇaɱ mā ahosīti. ||41|| taɱ kiɱ maññatha bhikkhave, rūpaɱ niccaɱ vā aniccaɱ vā 'ti. aniccaɱ bhante. yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā 'ti. dukkhaɱ bhante. yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso 'ham asmi, eso me attā 'ti. no h’ etaɱ bhante. ||42|| vedanā -- la -saññā --la-- saɱkhārā --la-- viññāṇaɱ niccaɱ vā aniccaɱ vā 'ti. aniccaɱ bhante. yaɱ panāniccaɱ, dukkhaɱ vā taɱ sukhaɱ vā 'ti. dukkhaɱ bhante. yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammam, kallaɱ nu taɱ samanupassituɱ etaɱ mama, eso 'ham asmi, eso me attā 'ti. no h’ etaɱ bhante. ||43|| tasmāt iha bhikkhave yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ ajjhattaɱ va bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre vā santike vā, sabbaɱ rūpaɱ n’ etaɱ mama, n’ eso 'ham asmi, na me so attā 'ti evaɱ etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. ||44|| yā kāci vedanā --la-- yā kāci saññā --la-- ye keci saɱkhārā --la-- yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ ajjhattaɱ vā bahiddhā {vā} oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre vā santike vā sabbaɱ viññāṇaɱ n’ etaɱ mama, n’ eso 'ham asmi, na {m’ eso} attā 'ti evaɱ etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. ||45||

evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpasmim pi nibbindati, vedanāya pi nibbindati, saññāya pi nibbindati, saɱkhāresu pi nibbindati, viññāṇasmim pi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimutt’ amhīti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā 'ti pajānātīti. ||46|| idaɱ avoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaɱ abhinandanti. imasmiñ ca pana veyyākaraṇasmiɱ bhaññamāne pañcavaggiyānaɱ bhikkhūnaɱ anupādāya āsavehi {cittāni} vimucciɱsu. tena kho pana samayena cha loke arahanto {honti.} ||47||6||

paṭhamabhāṇavāraɱ.

[page 015]

I. 7. 1-6.] MAHĀVAGGA. 15

tena kho pana samayena Bārāṇasiyaɱ Yaso nāma kulaputto seṭṭhiputto sukhumālo hoti, tassa tayo pāsādā honti, eko hemantiko, eko gimhiko, eko vassiko. so vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādā orohati. atha kho Yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricāriyamānassa paṭigacc 'eva niddā okkami, parijanassāpi pacchā niddā okkami, sabbarattiyo ca telappadīpo jhāyati. ||1|| atha kho Yaso kulaputto paṭigacc 'eva paṭibujjhitvā addasa sakaɱ parijanaɱ supantaɱ, aññissā kacche vīṇaɱ, aññissā kaṇṭhe mutiṅgaɱ, aññissā kacche ālambaraɱ, aññaɱ vikesikaɱ, aññaɱ vikkheḷikaɱ, vippalapantiyo, hatthappattaɱ susānaɱ maññe. disvān’ assa ādīnavo pāturahosi, nibbidāya cittaɱ saṇṭhāsi.

atha kho Yaso kulaputto udānaɱ udānesi: upaddutaɱ vata bho, upassaṭṭhaɱ vata bho 'ti. ||2|| atha kho Yaso kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraɱ ten’ upasaɱkami, amanussā dvāraɱ vivariɱsu mā Yasassa kulaputtassa koci antarāyaɱ akāsi agārasmā anagāriyaɱ pabbajjāyā 'ti. atha kho Yaso kulaputto yena nagaradvāraɱ ten’ upasaɱkami, amanussā dvāraɱ vivariɱsu mā Yasassa kulaputtassa koci antarāyaɱ akāsi agārasmā anagāriyaɱ pabbajjāyā 'ti. atha kho Yaso kulaputto yena Isipatanaɱ migadāyo ten’ upasaɱkami. ||3|| tena kho pana samayena bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya ajjhokāse caṅkamati. addasa kho bhagavā Yasaɱ kulaputtaɱ dūrato 'va āgacchantaɱ, disvāna caṅkamā orohitvā paññatte āsane nisīdi. atha kho Yaso kulaputto bhagavato avidūre udānaɱ udānesi: upaddutaɱ vata bho, upassaṭṭhaɱ vata bho 'ti.

atha kho bhagavā Yasaɱ kulaputtaɱ etad avoca: idaɱ kho Yasa anupaddutaɱ, idaɱ anupassaṭṭhaɱ. ehi Yasa nisīda, dhammaɱ te desessāmīti. ||4|| atha kho Yaso kulaputto idaɱ kira anupaddutaɱ, idaɱ anupassaṭṭhan ti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnassa kho Yasassa kulaputtassa bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. ||5|| yadā bhagavā āññāsi Yasaɱ kulaputtaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ,

[page 016]

16 MAHĀVAGGA. [I. 7. 6-10.

[... content straddling page break has been moved to the page above ...] atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. seyyathāpi nāma suddhaɱ {vatthaɱ} apagatakāḷakaɱ sammad eva rajanaɱ paṭigaṇheyya, evam eva Yasassa kulaputtassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||6|| atha kho Yasassa kulaputtassa mātā pāsādaɱ abhirūhitvā Yasaɱ kulaputtaɱ apassantī yena seṭṭhi gahapati ten’ upasaɱkami, upasaɱkamitvā seṭṭhiɱ gahapatiɱ etad avoca: putto te gahapati Yaso na dissatīti. atha kho seṭṭhi gahapati catuddisā assadūte uyyojetvā sāmaɱ yeva yena Isipatanaɱ migadāyo ten’ upasaɱkami. addasa kho seṭṭhi gahapati suvaṇṇapādukānaɱ nikkhepaɱ, disvāna taɱ yeva anugamāsi. ||7||ḥ

addasa kho bhagavā seṭṭhiɱ gahapatiɱ dūrato 'va āgacchantaɱ, disvāna bhagavato etad ahosi: yaɱ nūnāhaɱ tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāreyyaɱ, yathā seṭṭhi gahapati idha nisinno idha nisinnaɱ Yasaɱ kulaputtaɱ na passeyyā 'ti. atha kho bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāresi. ||8|| atha kho seṭṭhi gahapati yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: api bhante bhagavā Yasaɱ kulaputtaɱ passeyyā 'ti.

tena hi gahapati nisīda. app eva nāma idha nisinno idha nisinnaɱ Yasaɱ kulaputtaɱ passeyyāsīti. atha kho seṭṭhi gahapati idh’ eva kirāhaɱ nisinno idha nisinnaɱ Yasaɱ kulaputtaɱ passissāmīti haṭṭho udaggo bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ||9|| ekamantaɱ nisinnassa kho seṭṭhissa gahapatissa bhagavā anupubbikathaɱ kathesi -- la -aparappaccayo satthu sāsane bhagavantaɱ etad avoca: abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. es’ āhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti. so 'va loke paṭhamaɱ upāsako ahosi tevāciko. ||10||

[page 017]

I. 7. 10-15.] MAHĀVAGGA. 17

[... content straddling page break has been moved to the page above ...] atha kho Yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaɱ yathāviditaɱ bhūmiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimucci. atha kho bhagavato etad ahosi: Yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaɱ yathāviditaɱ bhūmiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimuttaɱ. abhabbo kho Yaso kulaputto hīnāyāvattitvā kāme paribhuñjituɱ seyyathāpi pubbe agārikabhūto. yaɱ nūnāhaɱ taɱ iddhābhisaɱkhāraɱ paṭippassambheyyan ti. atha kho bhagavā taɱ iddhābhisaɱkhāraɱ paṭippassambhesi. ||11|| addasa kho seṭṭhi gahapati Yasaɱ kulaputtaɱ nisinnaɱ, disvāna Yasaɱ kulaputtaɱ etad avoca: mātā tetāta Yasa paridevasokasampannā, dehi mātu jīvitan ti. ||12|| atha kho Yaso kulaputto bhagavantaɱ ullokesi. atha kho bhagavā seṭṭhiɱ gahapatiɱ etad avoca: taɱ kiɱ maññasi gahapati, Yasassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā. tassa yathādiṭṭhaɱ yathāviditaɱ bhūmiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimuttaɱ. bhabbo nu kho Yaso gahapati hīnāyāvattitvā kāme paribhuñjituɱ seyyathāpi pubbe agārikabhūto 'ti. no h’ etaɱ bhante. Yasassa kho gahapati kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā. tassa yathādiṭṭhaɱ yathāviditaɱ bhūmiɱ paccavekkhantassa anupādāya āsavehi cittaɱ vimuttaɱ. abhabbo kho gahapati Yaso kulaputto hīnāyāvattitvā kāme paribhuñjituɱ seyyathāpi pubbe agārikabhūto 'ti. ||13|| lābhā bhante Yasassa kulaputtassa, suladdhaɱ bhante Yasassa kulaputtassa, yathā Yasassa kulaputtassa anupādāya āsavehi cittaɱ vimuttaɱ. adhivāsetu me bhante bhagavā ajjatanāya bhattaɱ Yasena kulaputtena pacchāsamaṇenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho seṭṭhi gahapati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. ||14|| atha kho Yaso kulaputto acirappakkante seṭṭhimhi gahapatimhi bhagavantaɱ etad avoca: labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, {labheyyaɱ} upasampadan ti. ehi bhikkhū 'ti bhagavā avoca, svākkhāto dhammo, cara brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tassa āyasmato upasampadā ahosi.

[page 018]

18 MAHĀVAGGA. [I. 7. 15-9. 1.

[... content straddling page break has been moved to the page above ...] tena kho pana samayena satta loke arahanto honti. ||15||

Yasapabbajjā niṭṭhitā. ||7||

atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya āyasmatā Yasena pacchāsamaṇena yena seṭṭhissa gahapatissa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. atha kho āyasmato Yasassa mātā ca purāṇadutiyikā ca yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantam {nisīdiɱsu.} ||1|| tāsaɱ bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi.

yadā tā bhagavā aññāsi kallacittā muducittā vinīvaraṇacittā uddaggacittā pasannacittā, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ paṭigaṇheyya, evam eva tāsaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||2|| tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ: abhikkantaɱ bhante, abhikkantaɱ bhante --la-- etā mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaɱghañ ca, upāsikāyo no bhagavā dhāretu ajjatagge pāṇupetā saraṇaɱ gatā 'ti. tā 'va loke paṭhamaɱ upāsikā ahesuɱ tevācikā. ||3|| atha kho āyasmato Yasassa mātā ca pitā ca purāṇadutiyikā ca bhagavantañ ca āyasmantañ ca Yasaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdiɱsu. atha kho bhagavā āyasmato Yasassa mātarañ ca pitarañ ca purāṇadutiyikañ ca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi. ||4||8||

assosuɱ kho āyasmato Yasassa cattāro gihisahāyakā Bārāṇasiyaɱ seṭṭhānuseṭṭhīnaɱ kulānaɱ puttā Vimalo Subāhu Puṇṇaji Gavampati:

[page 019]

I. 9. 1-4.] MAHĀVAGGA. 19

[... content straddling page break has been moved to the page above ...] Yaso kira kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito 'ti. sutvāna nesaɱ etad ahosi: na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha Yaso kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito 'ti. ||1|| te cattāro janā yenāyasmā Yaso ten’ upasaɱkamiɱsu, upasaɱkamitvā āyasmantaɱ Yasaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. atha kho āyasmā Yaso te cattāro gihisahāyake ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

ekamantaɱ nisinno kho āyasmā Yaso bhagavantaɱ etad avoca: ime me bhante cattāro gihisahāyakā Bārāṇasiyaɱ seṭṭhānuseṭṭhīnaɱ kulānaɱ puttā Vimalo Subāhu Puṇṇaji Gavampati, ime cattāro bhagavā ovadatu anusāsatū 'ti. ||2||

tesaɱ bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ paṭigaṇheyya, evam eva tesaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||3|| te diṭṭhadhammā pattadhammā viditadhammā {pariyogāḷhadhammā} tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. atha kho bhagavā te {bhikkhū} dhammiyā kathāya ovadi anusāsi. tesaɱ bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ anupādāya āsavehi cittāni vimucciɱsu. tena kho pana samayena ekādasa loke arahanto honti. ||4||

Catugihipabbajjā niṭṭhitā. ||9||

[page 020]

20 MAHĀVAGGA. [I. 10-11. 1.

assosuɱ kho āyasmato Yasassa paññāsamattā gihisahāyakā janapadā pubbānupubbakānaɱ kulānaɱ puttā: Yaso kira kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito 'ti. sutvāna nesaɱ etad ahosi: na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha Yaso kulaputto kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito 'ti. ||1|| te yenāyasmā Yaso ten’ upasaɱkamiɱsu, upasaɱkamitvā āyasmantaɱ Yasaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. atha kho āyasmā Yaso te paññāsamatte gihisahāyake ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho āyasmā Yaso bhagavantaɱ etad avoca: ime me bhante paññāsamattā gihisahāyakā janapadā pubbānupubbakānaɱ kulānaɱ puttā, ime bhagavā ovadatu anusāsatū 'ti.

||2|| tesaɱ bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi --pa-dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ paṭigaṇheyya, evam eva tesaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||3|| te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi. tesaɱ bhagavatā dhammiyā kathāya ovadiyamānānaɱ anusāsiyamānānaɱ anupādāya āsavehi cittāni vimucciɱsu. tena kho pana samayena ekasaṭṭhi loke arahanto honti. ||4||10||

atha kho bhagavā bhikkhū āmantesi: mutt’ āhaɱ bhikkhave sabbapāsehi ye dibbā ye ca mānusā. tumhe pi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā.

[page 021]

I. 11. 1-12. 2.] MAHĀVAGGA. 21

[... content straddling page break has been moved to the page above ...] caratha bhikkhave cārikaɱ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaɱ. mā ekena dve agamittha. desetha bhikkhave dhammaɱ ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāsetha. santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. aham pi bhikkhave yena Uruvelā yena Senāninigamo ten’ upasaɱkamissāmi dhammadesanāyā 'ti. ||1|| atha kho Māro pāpimā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ gāthāya ajjhabhāsi:

baddho 'si sabbapāsehi ye dibbā ye ca mānusā,

mahābandhanabaddho 'si, na me samaṇa mokkhasīti. |

mutt’ āhaɱ sabbapāsehi ye dibbā ye ca mānusā,

mahābandhanamutto 'mhi, nihato tvam asi Antakā 'ti. |

antalikkhacaro pāso yv’ āyaɱ carati mānaso

tena taɱ bādhayissāmi, na me samaṇa mokkhasīti. |

rūpā saddā gandhā rasā phoṭṭhabbā ca manoramā

ettha me vigato chando, nihato tvam asi Antakā 'ti.

atha kho Māro pāpimā jānāti maɱ bhagavā, jānāti maɱ sugato 'ti dukkhī dummano tatth’ ev’ antaradhāyīti. ||2||

Mārakathā niṭṭhitā. ||11||

tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti, tattha bhikkhū c’ eva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti, tattha bhikkhū c’ eva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. yaɱ nūnāhaɱ bhikkhūnaɱ anujāneyyaɱ tumheva dāni bhikkhave tāsu-tāsu disāsu tesu-tesu janapadesu pabbājetha upasampādethā 'ti. ||1|| atha kho bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito etasmiɱ nidāne --pa-- dhammiɱ kathaɱ katvā bhikkhū āmantesi:

[page 022]

22 MAHĀVAGGA. [I. 12. 2-13. 2.

[... content straddling page break has been moved to the page above ...] idha mayhaɱ bhikkhave rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti, tattha bhikkhū c’ eva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca. yaɱ nūnāhaɱ bhikkhūnaɱ anujāneyyaɱ tumheva dāni bhikkhave tāsu-tāsu disāsu tesu-tesu janapadesu pabbājetha upasampādethā 'ti. ||2|| anujānāmi bhikkhave tumheva dāni tāsu-tāsu disāsu tesu-tesu janapadesu pabbājetha upasampādetha. evañ ca pana bhikkhave pabbājetabbo upasampādetabbo: paṭhamaɱ kesamassuɱ ohārāpetvā, kāsāyāni vatthāni acchādāpetvā, ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā, bhikkhūnaɱ pāde vandāpetvā, ukkuṭikaɱ nisīdāpetvā, añjaliɱ paggaṇhāpetvā evaɱ vadehīti vattabbo: ||3|| buddhaɱ saraṇaɱ gacchāmi, dhammaɱ saraṇaɱ gacchāmi, saɱghaɱ saraṇaɱ gacchāmi, dutiyam pi buddhaɱ saraṇaɱ gacchāmi, dutiyam pi dhammaɱ saraṇaɱ gacchāmi, dutiyam pi saɱghaɱ saraṇaɱ gacchāmi, tatiyam pi buddhaɱ saraṇaɱ gacchāmi, tatiyam pi dhammaɱ saraṇaɱ gacchāmi, tatiyam pi saɱghaɱ saraṇaɱ gacchāmīti.

anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaɱ upasampadan ti. ||4||

tīhisaraṇagamanehi upasampadākathā niṭṭhitā. ||12||

atha kho bhagavā vassaɱ vuttho bhikkhū āmantesi: mayhaɱ kho bhikkhave yonisomanasikārā yonisosammappadhānā anuttarā vimutti anuppattā anuttarā vimutti sacchikatā. tumhe pi bhikkhave yonisomanasikārā yonisosammappadhānā anuttaraɱ vimuttiɱ anupāpuṇātha anuttaraɱ vimuttiɱ sacchikarothā 'ti. ||1|| atha kho Māro pāpimā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ gāthāya ajjhabhāsi:

baddho 'si Mārapāsehi ye dibbā ye ca mānusā,

mahābandhanabaddho 'si, na me samaṇa mokkhasīti. |

mutt’ āhaɱ Mārapāsehi ye dibbā ye ca mānusā,

mahābandhanamutto 'mhi nihato tvam asi Antakā 'ti. |

atha kho Māro pāpimā jānāti maɱ bhagavā, jānāti maɱ sugato 'ti dukkhī dummano tatth’ ev’ antaradhāyi. ||2||13||

[page 023]

1. 14. 1-5.] MAHĀVAGGA. 23

atha kho bhagavā Bārāṇasiyaɱ yathābhirantaɱ viharitvā yena Uruvelā tena cārikaɱ pakkāmi. atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo ten’ upasaɱkami, upasaɱkamitvā taɱ vanasaṇḍaɱ ajjhogāhetvā aññatarasmiɱ rukkhamūle nisīdi. tena kho pana samayena tiɱsamattā Bhaddavaggiyā sahāyakā sapajāpatikā tasmiɱ yeva vanasaṇḍe paricārenti. ekassa pajāpati nāhosi, tass’ atthāya vesī ānītā ahosi. atha kho sā vesī tesu pamattesu paricārentesu bhaṇḍaɱ ādāya palāyittha. ||1|| atha kho te sahāyakā sahāyakassa veyyāvaccaɱ karontā taɱ itthiɱ gavesantā taɱ vanasaṇḍaɱ āhiṇḍantā addasaɱsu bhagavantaɱ aññatarasmiɱ rukkhamūle nisinnaɱ, disvāna yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ etad avocuɱ: api bhante bhagavā ekaɱ itthiɱ passeyyā 'ti. kiɱ pana vo kumārā itthiyā 'ti. idha mayaɱ bhante tiɱsamattā Bhaddavaggiyā sahāyakā sapajāpatikā imasmiɱ vanasaṇḍe paricārayimhā, ekassa pajāpati nāhosi, tass’ atthāya vesī ānītā ahosi. atha kho sā bhante vesī amhesu pamattesu paricārentesu bhaṇḍaɱ ādāya palāyittha. tena mayaɱ bhante sahāyakā sahāyakassa veyyāvaccaɱ karontā taɱ itthiɱ gavesantā imaɱ vanasaṇḍaɱ āhiṇḍāmā 'ti. ||2|| taɱ kiɱ maññatha vo kumārā, katamaɱ nu kho tumhākaɱ varaɱ, yaɱ vā tumhe itthiɱ gaveseyyātha yaɱ vā attānaɱ gaveseyyāthā 'ti. etad eva bhante amhākaɱ varaɱ yaɱ mayaɱ attānaɱ gaveseyyāmā 'ti. tena hi vo kumārā nisīdatha, dhammaɱ vo desessāmīti.

evaɱ bhante 'ti kho te Bhaddavaggiyā sahāyakā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. ||3|| tesaɱ bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ paṭigaṇheyya, evam eva tesaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhammaɱ ti. ||4|| te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ:

[page 024]

24 MAHĀVAGGA. [I. 14. 5-15. 3.

[... content straddling page break has been moved to the page above ...] labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||5||

Bhaddavaggiyasahāyakānaɱ vatthuɱ niṭṭhi-

taɱ ||14|| dutiyakabhāṇavāraɱ.

atha kho bhagavā anupubbena cārikaɱ caramāno yena Uruvelā tad avasari. tena kho pana samayena Uruvelāyaɱ tayo jaṭilā paṭivasanti Uruvelakassapo Nadīkassapo Gayākassapo 'ti. tesu Uruvelakassapo jaṭilo pañcannaɱ jaṭilasatānaɱ nāyako hoti vināyako aggo pamukho pāmokkho, Nadīkassapo jaṭilo tiṇṇaɱ jaṭilasatānaɱ nāyako hoti vināyako aggo pamukho pāmokkho, Gayākassapo jaṭilo dvinnaɱ jaṭilasatānaɱ nāyako hoti vināyako aggo pamukho pāmokkho. ||1|| atha kho bhagavā yena Uruvelakassapassa jaṭilassa assamo ten’ upasaɱkami, upasaɱkamitvā Uruvelakassapaɱ jaṭilaɱ etad avoca: sace te Kassapa agaru, vaseyyāma ekarattaɱ agyāgāre 'ti. na kho me mahāsamaṇa garu, caṇḍ’ ettha nāgarājā iddhimā āsiviso ghoraviso, so taɱ mā viheṭhesīti. dutiyam pi kho bhagavā Uruvelakassapaɱ jaṭilaɱ etad avoca: sace te Kassapa agaru, vaseyyāma ekarattaɱ agyāgāre 'ti. na kho me mahāsamaṇa garu, caṇḍ’ ettha nāgarājā iddhimā āsiviso ghoraviso, so taɱ mā viheṭhesīti.

tatiyam pi kho bhagavā Uruvelakassapaɱ jaṭilaɱ etad avoca: sace te Kassapa agaru, vaseyyāma ekarattaɱ agyāgāre 'ti.

na kho me mahāsamaṇa garu, caṇḍ’ ettha nāgarājā iddhimā āsiviso ghoraviso, so taɱ mā viheṭhesīti. app eva maɱ na viheṭheyya, iṅgha tvaɱ Kassapa anujānāhi agyāgāran ti.

vihara mahāsamaṇa yathāsukhan ti. ||2|| atha kho bhagavā agyāgāraɱ pavisitvā tiṇasantharakaɱ paññāpetvā nisīdi pallaṅkaɱ ābhuñjitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhāpetvā. atha kho so nāgo bhagavantaɱ paviṭṭhaɱ addasa, disvāna dukkhī dummano padhūpāsi. atha kho bhagavato etad ahosi: yaɱ nūnāhaɱ imassa nāgassa anupahacca chaviñ ca cammañ ca maɱsañ ca nhāruñ ca aṭṭhiñ ca aṭṭhimiñjañ ca tejasā tejaɱ pariyādiyeyyan ti. ||3||

[page 025]

I. 15. 3-7.] MAHĀVAGGA. 25

[... content straddling page break has been moved to the page above ...] atha kho bhagavā tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkharitvā padhūpāsi. atha kho so nāgo makkhaɱ asahamāno pajjali.

bhagavāpi tejodhātuɱ samāpajjitvā pajjali. ubhinnaɱ sajotibhūtānaɱ agyāgāraɱ ādittaɱ viya hoti sampajjalitaɱ sajotibhūtaɱ. atha kho te jaṭilā agyāgāraɱ parivāretvā evaɱ āhaɱsu: abhirūpo vata bho mahāsamaṇo, nāgena viheṭhiyissatīti. ||4|| atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñ ca cammañ ca maɱsañ ca nhāruñ ca aṭṭhiñ ca aṭṭhimiñjañ ca tejasā tejaɱ pariyādiyitvā patte pakkhipitvā Uruvelakassapassa jaṭilassa dassesi: ayaɱ te Kassapa nāgo, pariyādinno assa tejasā tejo 'ti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma caṇḍassa nāgarājassa iddhimato āsivisassa ghoravisassa tejasā tejaɱ pariyādiyissati, na tv eva ca kho arahā yathā ahan ti. ||5||

Nerañjarāyaɱ bhagavā Uruvelakassapaɱ jaṭilam avoca: sace te Kassapa agaru, viharemu ajjuṇho aggisālamhīti. na kho me mahāsamaṇa gara, phāsukāmo 'va taɱ nivāremi, caṇḍ’ ettha nāgarājā iddhimā āsiviso ghoraviso, so taɱ mā viheṭhesīti. app eva maɱ na viheṭheyya, iṅgha tvaɱ Kassapa anujānāhi agyāgāran ti. dinnan ti naɱ viditvā asambhīto pāvisi bhayamatīto. disvā isiɱ paviṭṭhaɱ ahināgo dummano padhūpāsi. sumānaso avimano manussanāgo pi tattha padhūpāsi.

makkhañ ca asahamāno ahināgo pāvako va pajjali. tejodhātusukusalo manussanāgo pi tattha pajjali. ubhinnaɱ sajotibhūtānaɱ agyāgāraɱ udiccare jaṭilā: abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyissatīti bhaṇanti. ||6|| atha kho tassā rattiyā accayena hatā nāgassa acciyo honti, iddhimato pana ṭhitā anekavaṇṇā acciyo honti, nīlā atha lohitikā mañjeṭṭhā pītakā phalikavaṇṇāyo Aṅgirasassa kāye anekavaṇṇā acciyo honti. pattamhi odahitvā ahināgaɱ brāhmaṇassa dassesi: ayaɱ te Kassapa nāgo, pariyādinno assa tejasā tejo 'ti. atha kho Uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaɱ etad avoca: idh’ eva mahāsamaṇa vihara, ahan te dhuvabhattenā 'ti. ||7||

paṭhamaɱ pāṭihāriyaɱ. ||15||

[page 026]

26 MAHĀVAGGA. [I. 16-17. 2.

atha kho bhagavā Uruvelakassapassa jaṭilassa assamassa avidūre aññatarasmiɱ vanasaṇḍe vihāsi. atha kho cattāro Mahārājāno abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā catuddisā aṭṭhaɱsu seyyathāpi mahantā aggikkhandhā. ||1|| atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: kālo mahāsamaṇa niṭṭhitaɱ bhattaɱ. ke nu kho te mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena tvaɱ ten’ upasaɱkamiɱsu, upasaɱkamitvā taɱ abhivādetvā catuddisā aṭṭhaɱsu seyyathāpi mahantā aggikkhandhā 'ti. ete kho Kassapa cattāro Mahārājāno yenāhaɱ ten’ upasaɱkamiɱsu dhammasavanāyā 'ti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhavo, yatra hi nāma cattāro pi Mahārājāno upasaɱkamissanti dhammasavanāya, na tv eva ca kho arahā yathā ahan ti. atha kho bhagavā Uruvelakassapassa jaṭilassa bhattaɱ bhuñjitvā tasmiɱ yeva vanasaṇḍe vihāsi. ||2||

dutiyakapāṭihāriyaɱ. ||16||

atha kho Sakko devānam indo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi seyyathāpi mahā aggikkhandho, pūrimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. ||1|| atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasāmi, upasaɱkamitvā bhagavantaɱ etad avoca: kālo mahāsamaṇa niṭṭhitaɱ bhattaɱ.

ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena tvaɱ ten’ upasaɱkami, upasaɱkamitvā taɱ abhivādetvā ekamantaɱ aṭṭhāsi seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā 'ti. eso kho Kassapa Sakko devānam indo yenāhaɱ ten’ upasaɱkami dhammasavanāyā 'ti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma Sakko pi devānam indo upasaɱkamissati dhammasavanāya,

[page 027]

I. 17. 2-19. 2.] MAHĀVAGGA. 27

[... content straddling page break has been moved to the page above ...] na tv eva ca kho arahā yathā ahan ti. atha kho bhagavā Uruvelakassapassa jaṭilassa bhattaɱ bhuñjitvā tasmiɱ yeva vanasaṇḍe vihāsi. ||2||

tatiyakapāṭihāriyaɱ. ||17||

atha kho Brahmā Sahaɱpati abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca. ||1||

atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: kālo mahāsamaṇa niṭṭhitaɱ bhattaɱ. ko nu kho so mahāsamaṇa abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ vanasaṇḍaɱ obhāsetvā yena tvaɱ ten’ upasaɱkami, upasaɱkamitvā taɱ abhivādetvā ekamantaɱ aṭṭhāsi seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā 'ti. eso kho Kassapa Brahmā Sahaɱpati yenāhaɱ ten’ upasaɱkami dhammasavanāyā 'ti.

atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma Brahmāpi Sahaɱpati upasaɱkamissati dhammasavanāya, na tv eva ca kho arahā yathā ahan ti. atha kho bhagavā Uruvelakassapassa jaṭilassa bhattaɱ bhuñjitvā tasmiɱ yeva vanasaṇḍe vihāsi. ||2||

catutthapātihāriyaɱ. ||18||

tena kho pana samayena Uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti kevalakappā ca Aṅgamagadhā pahūtaɱ khādaniyaɱ bhojaniyaɱ ādāya abhikkamitukāmā honti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca Aṅgamagadhā pahūtaɱ khādaniyaɱ bhojaniyaɱ ādāya abhikkamissanti. sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaɱ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati. aho nūna mahāsamaṇo svātanāya nāgaccheyyā 'ti. ||1|| atha kho bhagavā Uruvelakassapassa jaṭilassa cetasā cetoparivitakkaɱ aññāya Uttarakuruɱ gantvā tato piṇḍapātaɱ āharitvā Anotattadahe paribhuñjitvā tatth’ eva divāvihāraɱ akāsi.

[page 028]

28 MAHĀVAGGA. [I. 19. 2-20. 2.

[... content straddling page break has been moved to the page above ...] atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ. kiɱ nu kho mahāsamaṇa hiyyo nāgamāsi. api ca mayaɱ taɱ sarāma kiɱ nu kho mahāsamaṇo nāgacchatīti, khādaniyassa ca bhojaniyassa ca te paṭiviso ṭhapito 'ti. ||2|| nanu te Kassapa etad ahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca Aṅgamagadhā pahūtaɱ khādaniyaɱ bhojaniyaɱ ādāya abhikkamissanti. sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaɱ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhissati, mama lābhasakkāro parihāyissati. aho nūna mahāsamaṇo svātanāya nāgaccheyyā 'ti. ||3|| so kho ahaɱ Kassapa tava cetasā cetoparivitakkaɱ aññāya Uttarakuruɱ gantvā tato piṇḍapātaɱ āharitvā Anotattadahe paribhuñjitvā tatth’ eva divāvihāraɱ akāsin ti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasāpi cittaɱ pajānissati, na tv eva ca kho arahā yathā ahan ti. atha kho bhagavā Uruvelakassapassa jaṭilassa bhattaɱ paribhuñjitvā tasmiɱ yeva vanasaṇḍe vihāsi. ||4||

pañcamaɱ paṭihāriyaɱ. ||19||

tena kho pana samayena bhagavato paɱsukūlaɱ uppannaɱ hoti. atha kho bhagavato etad ahosi: kattha nu kho ahaɱ paɱsukūlaɱ dhoveyyan ti. atha kho Sakko devānam indo bhagavato cetasā cetoparivitakkaɱ aññāya pāṇinā pokkharaṇiɱ khanitvā bhagavantaɱ etad avoca: idha bhante bhagavā paɱsukūlaɱ dhovatū 'ti. atha kho bhagavato etad ahosi: kimhi nu kho ahaɱ paɱsukūlaɱ parimaddeyyan ti. atha kho Sakko devānam indo bhagavato cetasā cetoparivitakkaɱ aññāya mahatiɱ silaɱ upanikkhipi idha bhante bhagavā paɱsukūlaɱ parimaddatū 'ti. ||1|| atha kho bhagavato etad ahosi: kimhi nu kho ahaɱ ālambitvā uttareyyan ti. atha kho kakudhe adhivatthā devatā bhagavato cetasā cetoparivitakkaɱ aññāya sākhaɱ onamesi idha bhante bhagavā ālambitvā uttaratū 'ti.

[page 029]

I. 20. 2-7] MAHĀVAGGA. 29

[... content straddling page break has been moved to the page above ...] atha kho bhagavato etad ahosi: kimhi nu kho ahaɱ paɱsukūlaɱ vissajjeyyan ti. atha kho Sakko devānam indo bhagavato cetasā cetoparivitakkaɱ aññāya mahatiɱ silaɱ upanikkhipi idha bhante bhagavā paɱsukūlaɱ vissajjetū 'ti. ||2|| atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: kālo mahāsamaṇa, niṭṭhitaɱ bhattaɱ. kiɱ nu kho mahāsamaṇa nāyaɱ pubbe idha pokkharaṇī, sāyaɱ idha pokkharaṇī, na yimā silā pubbe upanikkhittā, ken’ imā silā upanikkhittā, na yimassa kakudhassa pubbe sākhā onatā, sāyaɱ sākhā onatā 'ti. ||3|| idha me Kassapa paɱsukūlaɱ uppannaɱ ahosi, tassa mayhaɱ Kassapa etad ahosi: kattha nu kho ahaɱ paɱsukūlaɱ dhoveyyan ti. atha kho Kassapa Sakko devānam indo mama cetasā cetoparivitakkaɱ aññāya pāṇinā pokkharaṇiɱ khanitvā maɱ etad avoca: idha bhante bhagavā paɱsukūlaɱ dhovatū 'ti. sāyaɱ amanussena pāṇinā khanitā pokkharaṇī.

tassa mayhaɱ Kassapa etad ahosi: kimhi nu kho ahaɱ paɱsukūlaɱ parimaddeyyan ti. atha kho Kassapa Sakko devānam indo mama cetasā cetoparivitakkaɱ aññāya mahatiɱ silaɱ upanikkhipi idha bhante paɱsukūlaɱ parimaddatū 'ti. sāyaɱ amanussena nikkhittā silā. ||4|| tassa mayhaɱ Kassapa etad ahosi: kimhi nu kho ahaɱ ālambitvā uttareyyan ti. atha kho Kassapa kakudhe adhivatthā devatā mama cetasā cetoparivitakkaɱ aññāya sākhaɱ onamesi idha bhante bhagavā ālambitvā uttaratū 'ti. sv āyaɱ āharahattho kakudho. tassa mayhaɱ Kassapa etad ahosi: kimhi nu kho ahaɱ paɱsukūlaɱ vissajjeyyan ti. atha kho Sakko devānam indo mama cetasā cetoparivitakkaɱ aññāya mahatiɱ silaɱ upanikkhipi idha bhante bhagavā paɱsukūlaɱ vissajjetū 'ti.

sāyaɱ amanussena nikkhittā silā 'ti. ||5|| atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma Sakko devānam indo veyyāvaccaɱ karissati, na tv eva ca kho arahā yathā ahan ti. atha kho bhagavā Uruvelakassapassa jaṭilassa bhattaɱ bhuñjitvā tasmiɱ yeva vanasaṇḍe vihāsi. ||6||

atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavato kālaɱ ārocesi:

[page 030]

30 MAHĀVAGGA. [I. 20. 7-11.

[... content straddling page break has been moved to the page above ...] kālo mahāsamaṇa niṭṭhitaɱ bhattan ti. gaccha tvaɱ Kassapa, āyām’ ahan ti Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyāyaɱ Jambudīpo paññāyati, tato phalaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdi. ||7|| addasa kho Uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ, disvāna bhagavantaɱ etad avoca: katamena tvaɱ mahāsamaṇa maggena āgato.

ahaɱ tayā paṭhamataraɱ pakkanto, so tvaɱ paṭhamataraɱ āgantvā agyāgāre nisinno 'ti. ||8|| idhāhaɱ Kassapa taɱ uyyojetvā yāya jambuyāyaɱ Jambudīpo paññāyati, tato phalaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisinno. idaɱ kho Kassapa jambuphalaɱ vaṇṇasampannaɱ gandhasampannaɱ rasasampannaɱ, sace ākaṅkhasi, paribhuñjā 'ti. alaɱ mahāsamaṇa, tvaɱ yev’ etaɱ arahasi, tvaɱ yev’ etaɱ paribhuñjāhīti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maɱ paṭhamataraɱ uyyojetvā yāya jambuyāyaɱ Jambūdipo paññāyati, tato phalaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdissati, na tv eva ca kho arahā yathā ahan ti. atha kho bhagavā Uruvelakassapassa jaṭilassa bhattaɱ bhuñjitvā tasmiɱ yeva vanasaṇḍe vihāsi. ||9||

atha kho Uruvelakassapo jaṭilo tassā rattiyā accayena yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavato kālaɱ ārocesi: kālo mahāsamaṇa niṭṭhitaɱ bhattan ti. gaccha tvaɱ Kassapa, āyām’ ahan ti Uruvelakassapaɱ jaṭilaɱ uyyojetvā yāya jambuyāyaɱ Jambudīpo paññāyati, tassā avidūre ambo --gha-- tassā avidūre āmalakī --la-- tassā avidūre harītakī --la-- Tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdi. addasa kho Uruvelakassapo jaṭilo bhagavantaɱ agyāgāre nisinnaɱ, disvāna bhagavantaɱ etad avoca: katamena tvaɱ mahāsamaṇa maggena āgato. ahaɱ tayā paṭhamataraɱ pakkanto, so tvaɱ paṭhamataraɱ āgantvā agyāgāre nisinno 'ti. ||10||

idhāhaɱ Kassapa taɱ uyyojetvā Tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisinno. idaɱ kho Kassapa pāricchattakapupphaɱ vaṇṇasampannaɱ gandhasampannaɱ, sace ākaṅkhasi, gaṇhā 'ti.

alaɱ mahāsamaṇa, tvaɱ yev’ etaɱ arahasi, tvaɱ yev’ etaɱ gaṇhā 'ti.

[page 031]

l. 20. 11-15] MAHĀVAGGA. 31

[... content straddling page break has been moved to the page above ...] atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma maɱ paṭhamataraɱ uyyojetvā Tāvatiɱsaɱ gantvā pāricchattakapupphaɱ gahetvā paṭhamataraɱ āgantvā agyāgāre nisīdissati, na tv eva ca kho arahā yathā ahan ti. ||11||

tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti kaṭṭhāni phāletuɱ. atha kho tesaɱ jaṭilānaɱ etad ahosi: nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathā mayaɱ na sakkoma kaṭṭhāni phāletun ti. atha kho bhagavā Uruvelakassapaɱ jaṭilaɱ etad avoca: phāliyantu Kassapa kaṭṭhānīti. phāliyantu mahāsamaṇā 'ti. sakid eva pañcakaṭṭhasatāni phāliyiɱsu. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhāni pi phāliyissanti, na tv eva ca kho arahā yathā ahan ti. ||12|| tena kho pana samayena te jaṭilā aggī paricaritukāmā na sakkonti aggī ujjaletuɱ.

atha kho tesaɱ jaṭilānaɱ etad ahosi: nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathā mayaɱ na sakkoma aggī ujjaletun ti. atha kho bhagavā Uruvelakassapaɱ jaṭilaɱ etad avoca: ujjaliyantu Kassapa aggīti. ujjaliyantu mahāsamaṇā 'ti. sakid eva pañca aggisatāni ujjaliɱsu. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggī pi ujjaliyissanti, na tv eva ca kho arahā yathā ahan ti. ||13|| tena kho pana samayena te jaṭilā aggī paricaritvā na sakkonti aggī vijjhāpetuɱ. atha kho tesaɱ jaṭilānaɱ etad ahosi: nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathā mayaɱ na sakkoma aggī vijjhāpetun ti. atha kho bhagavā Uruvelakassapaɱ jaṭilaɱ etad avoca: vijjhāyantu Kassapa aggīti.

vijjhāyantu mahāsamaṇā 'ti. sakid eva pañca aggisatāni vijjhāyiɱsu. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggī pi vijjhāyissanti, na tv eva ca kho arahā yathā ahan ti. ||14|| tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattisu antaraṭṭhakāsu himapātasamaye najjā Nerañjarāyaɱ nimujjanti pi, ummujjanti pi, ummujjanimujjam pi karonti. atha kho bhagavā pañcamattāni mandāmukhisatāni abhinimmini, yattha te jaṭilā uttaritvā visibbesuɱ.

[page 032]

32 MAHĀVAGGA. [I. 20. 15-18.

[... content straddling page break has been moved to the page above ...] atha kho tesaɱ jaṭilānaɱ etad ahosi: nissaɱsayaɱ kho mahāsamaṇassa iddhānubhāvo, yathā h’ imā mandāmukhiyo nimmitā 'ti. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma mahāmandāmukhiyo abhinimminissati, na tv eva ca kho arahā yathā ahan ti. ||15|| tena kho pana samayena mahāakālamegho vassi, mahāudakavāhako sañjāyi.

yasmiɱ padese bhagavā viharati, so padeso udakena anuotthaṭo hoti. atha kho bhagavato etad ahosi: yaɱ nūnāhaɱ samantā udakaɱ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkameyyan ti. atha kho bhagavā samantā udakaɱ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkami. atha kho Uruvelakassapo jaṭilo mā h’ eva kho mahāsamaṇo udakena vuḷho ahosīti nāvāya sambahulehi jaṭilehi saddhiɱ yasmiɱ padese bhagavā viharati taɱ padesaɱ agamāsi. addasa kho Uruvelakassapo jaṭilo bhagavantaɱ samantā udakaɱ ussāretvā majjhe reṇuhatāya bhūmiyā caṅkamantaɱ, disvāna bhagavantaɱ etad avoca: idha nu tvaɱ mahāsamaṇā 'ti. ayam ah’ asmi Kassapā 'ti bhagavā vehāsaɱ abbhuggantvā nāvāya paccuṭṭhāsi. atha kho Uruvelakassapassa jaṭilassa etad ahosi: mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma udakam pi na pavahissati, na tv eva ca kho arahā yathā ahan ti. ||16||

atha kho bhagavato etad ahosi: ciram pi kho imassa moghapurisassa evaɱ bhavissati: mahiddhiko kho mahāsamaṇo mahānubhāvo, na tv eva ca kho arahā yathā ahan ti. yaɱ nūnāhaɱ imaɱ jaṭilaɱ saɱvejeyyan ti. atha kho bhagavā Uruvelakassapaɱ {jaṭilaɱ} etad avoca: n’ eva kho tvaɱ Kassapa arahā, na pi arahattamaggaɱ samāpanno, sā pi te paṭipadā n’ atthi, yāya tvaɱ arahā vā assa arahattamaggaɱ vā samāpanno 'ti. atha kho Uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avoca: labheyyāhaɱ bhante bhagavato santike pabbajjaɱ, labheyyaɱ upasampadan ti. ||17|| tvaɱ kho 'si Kassapa pañcannaɱ jaṭilasatānaɱ nāyako vināyako aggo pamukho pāmokkho, te pi tāva apalokehi, yathā te maññissanti tathā karissantīti. atha kho Uruvelakassapo jaṭilo yena te jaṭilā ten’ upasaɱkami, upasaɱkamitvā te jaṭile etad avoca: icchām’ ahaɱ bho mahāsamaṇe brahmacariyaɱ carituɱ,

[page 033]

I. 20. 18-23.] MAHĀVAGGA. 33

[... content straddling page break has been moved to the page above ...] yathā bhavanto maññanti tathā karontū 'ti. cirapaṭikā mayaɱ bho mahāsamaṇe abhippasannā, sace bhavaɱ mahāsamaṇe brahmacariyaɱ carissati, sabbeva mayaɱ mahāsamaṇe brahmacariyaɱ carissāmā 'ti. ||18|| atha kho te jaṭilā kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake pavāhetvā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||19||

addasa kho Nadīkassapo jaṭilo kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake vuyhamāne, disvān’ assa etad ahosi: mā h’ eva me bhātuno upasaggo ahosīti, jaṭile pāhesi gacchatha me bhātaraɱ jānāthā 'ti, sāmañ ca tīhi jaṭilasatehi saddhiɱ yenāyasmā Uruvelakassapo ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Uruvelakassapaɱ etad avoca: idaɱ nu kho Kassapa seyyo 'ti. āmāvuso idaɱ seyyo 'ti. ||20|| atha kho te jaṭilā kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake pavāhetvā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||21||

addasa kho Gayākassapo jaṭilo kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake vuyhamāne, disvān’ assa etad ahosi: mā h’ eva me bhātūnaɱ upasaggo ahosīti, jaṭile pāhesi gacchatha me bhātaro jānāthā 'ti, sāmañ ca dvīhi jaṭilasatehi saddhiɱ yenāyasmā Uruvelakassapo ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Uruvelakassapaɱ etad avoca: idaɱ nu kho Kassapa seyyo 'ti. āmāvuso idaɱ seyyo 'ti. ||22|| atha kho te jaṭilā kesamissaɱ jaṭāmissaɱ khārikājamissaɱ aggihuttamissaɱ udake pavāhetvā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avocuɱ:

[page 034]

34 MAHĀVAGGA. [I. 20. 23-21 4.

[... content straddling page break has been moved to the page above ...] labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||23||

bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiɱsu, phāliyiɱsu, aggī na ujjaliɱsu, ujjaliɱsu, na vijjhāyiɱsu, vijjhāyiɱsu, pañca mandāmukhisatāni abhinimmini. etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti. ||24||20||

atha kho bhagavā Uruvelāyaɱ yathābhirantaɱ viharitvā yena Gayāsīsaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ bhikkhusahassena sabbeh’ eva purāṇajaṭilehi. tatra sudaɱ bhagavā Gayāyaɱ viharati Gayāsīse saddhiɱ bhikkhusahassena. ||1|| tatra kho bhagavā bhikkhū āmantesi: sabbaɱ bhikkhave ādittaɱ. kiñ ca bhikkhave sabbaɱ ādittaɱ. cakkhuɱ bhikkhave ādittaɱ, rūpā ādittā, cakkhuviññāṇaɱ ādittaɱ, cakkhusamphasso āditto, yad idaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tam pi ādittaɱ. kena ādittaɱ, rāgagginā dosagginā mohagginā ādittaɱ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan ti vadāmi. ||2|| sotaɱ ādittaɱ, saddā ādittā, --la-- ghānaɱ ādittaɱ, gandhā ādittā, jivhā ādittā, rasā ādittā, kāyo āditto, phoṭṭhabbā ādittā, mano āditto, dhammā ādittā, manoviññāṇaɱ ādittaɱ, manosamphasso āditto, yad idaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tam pi ādittaɱ. kena ādittaɱ, rāgagginā dosagginā mohagginā ādittaɱ, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan ti vadāmi. ||3||

evam passaɱ bhikkhave sutavā ariyasāvako cakkhusmiɱ pi nibbindati, rūpesu pi nibbindati, cakkhuviññāṇe pi nibbindati, cakkhusamphasse pi nibbindati, yad idaɱ cakkhusamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ pi nibbindati. sotasmiɱ pi nibbindati, saddesu pi nibbindati, ghānasmiɱ pi nibbindati,

[page 035]

I. 21. 4-22. 3.] MAHĀVAGGA. 35

[... content straddling page break has been moved to the page above ...] gandhesu pi nibbindati, jivhāya pi nibbindati, rasesu pi nibbindati, kāyasmiɱ pi nibbindati, phoṭṭhabbesu pi nibbindati, manasmiɱ pi nibbindati, dhammesu pi nibbindati, manoviññāṇe pi nibbindati, manosamphasse pi nibbindati, yad idaɱ manosamphassapaccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tasmiɱ pi nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimutt’ amhīti ñāṇaɱ hoti, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā 'ti pajānātīti. imasmiɱ ca pana veyyākaraṇasmiɱ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciɱsu. ||4|| ādittapariyāyaɱ niṭṭhitaɱ.

||21|| Uruvelapāṭihāriyaɱ tatiyakabhāṇavāraɱ

niṭṭhitaɱ.

atha kho bhagavā Gayāsīse yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ bhikkhusahassena sabbeh’ eva purāṇajaṭilehi.

atha kho bhagavā anupubbena cārikaɱ caramāno yena Rājagahaɱ tad avasari. tatra sudaɱ bhagavā Rājagahe viharati Laṭṭhivanuyyāne Supatiṭṭhe cetiye. ||1|| assosi kho rājā Māgadho Seniyo Bimbisāro: samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Rājagahaɱ anuppatto Rājagahe viharati Laṭṭhivanuyyāne Supatiṭṭhe cetiye.

taɱ kho pana bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato iti pi, so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā, so imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti, so dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. ||2|| atha kho rājā Māgadho Seniyo Bimbisāro dvādasanahutehi Māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. te pi kho dvādasanahutā Māgadhikā brāhmaṇagahapatikā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu,

[page 036]

36 MAHĀVAGGA. [I. 22. 3-7.

[... content straddling page break has been moved to the page above ...] appekacce bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, appekacce yena bhagavā ten’ añjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu, appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantam nisīdiɱsu, {appekacce} tuṇhibhūtā ekamantaɱ nisīdiɱsu. ||3|| atha kho tesaɱ dvādasanahutānaɱ Māgadhikānaɱ brāhmaṇagahapatikānaɱ etad ahosi: kiɱ nu kho mahāsamaṇo Uruvelakassape brahmacariyaɱ carati, udāhu Uruvelakassapo mahāsamaṇe brahmacariyaɱ caratīti. atha kho bhagavā tesaɱ dvādasanahutānaɱ Māgadhikānaɱ brāhmaṇagahapatikānaɱ cetasā cetoparivitakkaɱ aññāya āyasmantaɱ Uruvelakassapaɱ gāthāya ajjhabhāsi:

kim eva disvā Uruvelavāsi pahāsi aggiɱ kisako vadāno.

pucchāmi taɱ Kassapa etam atthaɱ, kathaɱ pahīnaɱ tava aggihuttan ti. |

rūpe ca sadde ca atho rase ca kāmitthiyo cābhivadanti yaññā.

etaɱ malan ti upadhīsu ñatvā, tasmā na yiṭṭhe na hute arañjin ti. ||4||

ettha ca te mano na ramittha Kassapā 'ti bhagavā avoca, rūpesu saddesu atho rasesu

atha ko carahi devamanussaloke rato mano Kassapa brūhi me tan ti. |

disvā padaɱ santam anupadhīkaɱ akiñcanaɱ kāmabhave asattaɱ

anaññathābhāviɱ anaññaneyyaɱ, tasmā na yiṭṭhe na hute arañjin ti. ||5||

atha kho āyasmā Uruvelakassapo uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avoca: satthā me bhante bhagavā, sāvako 'ham asmi, satthā me bhante bhagavā, sāvako 'ham asmīti.

atha kho tesaɱ dvādasanahutānaɱ Māgadhikānaɱ brāhmaṇagahapatikānaɱ etad ahosi: Uruvelakassapo mahāsamaṇe brahmacariyaɱ caratīti. ||6|| atha kho bhagavā tesaɱ dvādasanahutānaɱ Māgadhikānaɱ brāhmaṇagahapatikānaɱ cetasā cetoparivitakkaɱ aññāya anupubbikathaɱ kathesi seyyath’ īdaɱ:

[page 037]

I. 22. 7-11.] MAHĀVAGGA. 37

[... content straddling page break has been moved to the page above ...] dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā, taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. ||7|| seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ paṭigaṇheyya, evam eva ekādasanahutānaɱ Māgadhikānaɱ brāhmaṇagahapatikānaɱ Bimbisārapamukhānaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti, ekanahutaɱ upāsakattaɱ paṭivedesi. ||8|| atha kho rājā Māgadho Seniyo Bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaɱ etad avoca: pubbe me bhante kumārassa sato pañca assāsakā ahesuɱ, te me etarahi samiddhā. pubbe me bhante kumārassa sato etad ahosi: aho vata maɱ rajje abhisiñceyyun ti, ayaɱ kho me bhante paṭhamo assāsako ahosi, so me etarahi samiddho. tassa ca me vijitaɱ arahaɱ sammāsambuddho okkameyyā 'ti, ayaɱ kho me bhante dutiyo assāsako ahosi, so me etarahi samiddho. ||9|| tañ cāhaɱ bhagavantaɱ payirupāseyyan ti, ayaɱ kho me bhante tatiyo assāsako ahosi, so me etarahi samiddho. so ca me bhagavā dhammaɱ deseyyā 'ti, ayaɱ kho me bhante catuttho assāsako ahosi, so me etarahi samiddho. tassa cāhaɱ bhagavato dhammaɱ ājāneyyan ti, ayaɱ kho me bhante pañcamo assāsako ahosi, so me etarahi samiddho. pubbe me bhante kumārassa sato ime pañca assāsakā ahesuɱ, te me etarahi samiddhā. ||10||

abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā. ukkujjeyya paṭicchannaɱ vā vivareyya mūḷhassa vā maggaɱ ācikkheyya andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. es’ āhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakaɱ maɱ bhante bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti, adhivāsetu ca me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti.

[page 038]

38 MAHĀVAGGA. [I. 22. 11-16.

[... content straddling page break has been moved to the page above ...] adhivāsesi bhagavā tunhibhāvena. ||11|| atha kho rājā Māgadho Seniyo Bimbisāro bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho rājā Māgadho Seniyo Bimbisāro tassā rattiyā accayena paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ pāvisi mahatā bhikkhusaɱghena saddhiɱ bhikkhusahassena sabbeh’ eva purāṇajaṭilehi. ||12|| tena kho pana samayena Sakko devānam indo māṇavakavaṇṇaɱ abhinimminitvā buddhapamukhassa bhikkhusaɱghassa purato-purato gacchati imā gāthāyo gīyamāno:

danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi

siṅgīnikkhasuvaṇṇo Rājagahaɱ pāvisi bhagavā. |

mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi

siṅgīnikkhasuvaṇṇo Rājagahaɱ pāvisi bhagavā. |

tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi

siṅgīnikkhasuvaṇṇo Rājagahaɱ pāvisi bhagavā. |

dasavāso dasabalo dasadhammavidū dasabhi c’ upeto

so dasasataparivāro Rājagahaɱ pāvisi bhagavā 'ti. ||13||

manussā Sakkaɱ devānam indaɱ passitvā evaɱ āhaɱsu: abhirūpo vatāyaɱ māṇavako, dassanīyo vatāyaɱ māṇavako, pāsādiko vatāyaɱ māṇavako. kassa nu kho ayaɱ māṇavako 'ti. evaɱ vutte Sakko devānam indo te manusse gāthāya ajjhabhāsi:

yo dhīro sabbadhī danto buddho appaṭipuggalo

arahaɱ sugato loke tassāhaɱ paricārako 'ti. ||14||

atha kho bhagavā yena rañño Māgadhassa Seniyassa Bimbisārassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. atha kho rājā Māgadho Seniyo Bimbisāro buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ||15|| ekamantaɱ nisinnassa kho rañño Māgadhassa Seniyassa Bimbisārassa etad ahosi:

[page 039]

I. 22. 16-23. 2.] MAHĀVAGGA. 39

[... content straddling page break has been moved to the page above ...] kattha nu kho bhagavā vihareyya, yaɱ assa gāmato n’ eva avidūre na accāsanne gamanāgamanasampannaɱ atthikānaɱ-atthikānaɱ manussānaɱ abhikkamanīyaɱ, divā appākiṇṇaɱ rattiɱ appasaddaɱ appanigghosaɱ vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppan ti. ||16|| atha kho rañño Māgadhassa Seniyassa Bimbisārassa etad ahosi: idaɱ kho amhākaɱ Veḷuvanaɱ uyyānaɱ gāmato n’ eva avidūre na accāsanne gamanāgamanasampannaɱ atthikānaɱ-atthikānaɱ manussānaɱ abhikkamanīyaɱ, divā appākiṇṇaɱ, rattiɱ appasaddaɱ appanigghosaɱ vijanavātaɱ manussarāhaseyyakaɱ paṭisallānasāruppaɱ.

yaɱ nūnāhaɱ Veḷuvanaɱ uyyānaɱ buddhapamukhassa bhikkhusaɱghassa dadeyyan ti. ||17|| atha kho rājā Māgadho Seniyo Bimbisāro sovaṇṇamayaɱ bhiṅkāraɱ gahetvā bhagavato onojesi etāhaɱ bhante Veḷuvanaɱ uyyānaɱ buddhapamukhassa bhikkhusaɱghassa dammīti. paṭiggahesi bhagavā ārāmaɱ. atha kho bhagavā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā saɱpahaɱsetvā uṭṭhāyāsanā pakkāmi.

atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave ārāman ti. ||18||22||

tena kho pana samayena Sañjayo paribbājako Rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiɱ aḍḍhateyyehi paribbājakasatehi. tena kho pana samayena Sāriputtamoggallānā Sañjaye paribbājake brahmacariyaɱ caranti, tehi katikā katā hoti: yo paṭhamaɱ amataɱ adhigacchati so ārocetū 'ti. ||1|| atha kho āyasmā Assaji pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno. addasa kho Sāriputto paribbājako āyasmantaɱ Assajiɱ Rājagahe piṇḍāya carantaɱ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhuɱ iriyāpathasampannaɱ, disvān’ assa etad ahosi: ye vata loke arahanto vā arahattamaggaɱ vā samāpannā, ayaɱ tesaɱ bhikkhūnaɱ aññataro, yaɱ nūnāhaɱ imaɱ bhikkhuɱ upasaɱkamitvā puccheyyaɱ:

[page 040]

40 MAHĀVAGGA. [I. 23. 2-6.

[... content straddling page break has been moved to the page above ...] kaɱ 'si tvaɱ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesīti. ||2|| atha kho Sāriputtassa paribbājakassa etad ahosi: akālo kho imaɱ bhikkhuɱ pucchituɱ, antaragharaɱ paviṭṭho piṇḍāya carati. yaɱ nūnāhaɱ imaɱ bhikkhuɱ piṭṭhito-piṭṭhito anubandheyyaɱ atthikehi upaññātaɱ maggan ti. atha kho āyasmā Assaji Rājagahe piṇḍāya caritvā piṇḍapātaɱ ādāya paṭikkami. atha kho Sāriputto paribbājako yenāyasmā Assaji ten’ upasaɱkami, upasaɱkamitvā āyasmatā Assajinā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhito kho Sāriputto paribbājako āyasmantaɱ Assajiɱ etad avoca: vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaɱ 'si tvaɱ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesīti. ||3|| atth’ āvuso mahāsamaṇo Sakyaputto Sakyakulā pabbajito, tāhaɱ bhagavantaɱ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaɱ bhagavato dhammaɱ rocemīti. kiɱvādī panāyasmato satthā kimakkhāyīti. ahaɱ kho āvuso navo acirapabbajito adhunāgato imaɱ dhammavinayaɱ, na t’ āhaɱ sakkomi vitthārena dhammaɱ desetuɱ, api ca te saɱkhittena atthaɱ vakkhāmīti. atha kho Sāriputto paribbājako āyasmantaɱ Assajiɱ etad avoca: hotu āvuso, appaɱ vā bahuɱ vā bhāsassu, atthaɱ yeva me brūhi, atthen’ eva me attho, kiɱ kāhasi vyañjanaɱ bahun ti. ||4||

atha kho āyasmā Assaji Sāriputtassa paribbājakassa imaɱ dhammapariyāyaɱ abhāsi:

ye dhammā hetuppabhavā tesaɱ hetuɱ tathāgato āha

tesañ ca yo nirodho evaɱvādī mahāsamaṇo 'ti.

atha kho Sāriputtassa paribbājakassa imaɱ dhammapariyāyaɱ sutvā virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. es’ eva dhammo yadi tāvad eva paccavyathā padam asokaɱ adiṭṭhaɱ {abbhatītaɱ} bahukehi kappanahutehīti. ||5||

atha kho Sāriputto paribbājako yena Moggallāno paribbājako ten’ upasaɱkami. addasa kho Moggallāno paribbājako Sāriputtaɱ paribbājakaɱ dūrato 'va āgacchantaɱ, disvāna Sāriputtaɱ paribbājakaɱ etad avoca:

[page 041]

I. 23. 6-10] MAHĀVAGGA. 41

[... content straddling page break has been moved to the page above ...] vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kacci nu tvaɱ āvuso amataɱ adhigato 'ti. āmāvuso amataɱ adhigato 'ti. yathā kathaɱ pana tvaɱ āvuso amataɱ adhigato 'ti. ||6|| idhāhaɱ āvuso addasaɱ Assajiɱ bhikkhuɱ Rājagahe piṇḍāya carantaɱ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhuɱ iriyāpathasampannaɱ, disvāna me etad ahosi: ye vata loke arahanto vā arahattamaggaɱ vā samāpannā, ayaɱ tesaɱ bhikkhūnaɱ aññataro, yaɱ nūnāhaɱ imaɱ bhikkhuɱ upasaɱkamitvā puccheyyaɱ: kaɱ 'si tvaɱ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesīti. ||7|| tassa mayhaɱ āvuso etad ahosi: akālo kho imaɱ bhikkhuɱ pucchituɱ, antaragharaɱ paviṭṭho piṇḍāya carati.

yaɱ nūnāhaɱ imaɱ bhikkhuɱ piṭṭhito-piṭṭhito anubandheyyaɱ atthikehi upaññātaɱ maggan ti. atha kho āvuso Assaji {bhikkhu} Rājagahe piṇḍāya caritvā piṇḍapātaɱ ādāya paṭikkami. atha khv’ āhaɱ avuso yena Assaji bhikkhu ten’ upasaɱkamiɱ, upasaɱkamitvā Assajinā bhikkhunā saddhiɱ sammodiɱ, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsiɱ, ekamantaɱ ṭhito kho ahaɱ āvuso Assajiɱ bhikkhuɱ etad avocaɱ: vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaɱ 'si tvaɱ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesīti. ||8|| atth’ āvuso mahāsamaṇo Sakyaputto Sakyakulā pabbajito, tāhaɱ bhagavantaɱ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaɱ bhagavato dhammaɱ rocemīti. kiɱvādī panāyasmato satthā kimakkhāyīti. ahaɱ kho āvuso navo acirapabbajito adhunāgato imaɱ dhammavinayaɱ, na t’ āhaɱ sakkomi vitthārena dhammaɱ desetuɱ, api ca te saɱkhittena atthaɱ vakkhāmīti. appaɱ vā bahuɱ vā bhāsassu, atthaɱ yeva me brūhi, atthen’ eva me attho, kiɱ kāhasi vyañjanaɱ bahun ti. ||9|| atha kho āvuso Assaji bhikkhu imaɱ dhammapariyāyaɱ abhāsi:

ye dhammā hetuppabhavā tesaɱ hetuɱ tathāgato āha

tesañ ca yo nirodho evaɱvādī mahāsamaṇo 'ti.

atha kho Moggallānassa paribbājakassa imaɱ dhammapariyāyaɱ sutvā virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti.

[page 042]

42 MAHĀVAGGA. [I. 23. 10 -24. 4.

[... content straddling page break has been moved to the page above ...] es’ eva dhammo yadi tāvad eva paccavyathā padam asokaɱ adiṭṭhaɱ {abbhatītaɱ} bahukehi kappanahutehīti. ||10||23||

atha kho Moggallāno paribbājako Sāriputtaɱ paribbājakaɱ etad avoca: gacchāma mayaɱ āvuso bhagavato santike, so no bhagavā satthā 'ti. imāni kho āvuso aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti, te pi tāva apalokāma, yathā te maññissanti, tathā karissantīti. atha kho Sāriputtamoggallānā yena te paribbājakā ten’ upasaɱkamiɱsu, upasaɱkamitvā te paribbājake etad avocuɱ: gacchāma mayaɱ āvuso bhagavato santike, so no bhagavā satthā 'ti. mayaɱ āyasmante nissāya āyasmante sampassantā idha viharāma, sace āyasmantā mahāsamaṇe brahmacariyaɱ carissanti, sabbeva mayaɱ mahāsamaṇe brahmacariyaɱ carissāmā 'ti. ||1|| atha kho Sāriputtamoggallānā yena Sañjayo paribbājako ten’ upasaɱkamiɱsu, upasaɱkamitvā Sañjayaɱ paribbājakaɱ etad avocuɱ: gacchāma mayaɱ āvuso bhagavato santike, so no bhagavā satthā 'ti. alaɱ āvuso mā agamittha, sabbeva tayo imaɱ gaṇaɱ pariharissāmā 'ti. dutiyam pi kho --la-- tatiyam pi kho Sāriputtamoggallānā Sañjayaɱ paribbājakaɱ etad avocuɱ: gacchāma mayaɱ āvuso bhagavato santike, so no bhagavā satthā 'ti. alaɱ avuso mā agamittha, sabbeva tayo imaɱ gaṇaɱ pariharissāmā 'ti. ||2|| atha kho Sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena Veḷuvanaɱ ten’ upasaɱkamiɱsu, Sañjayassa pana paribbājakassa tatth’ eva uṇhaɱ lohitaɱ mukhato uggacchi. addasa kho bhagavā te Sāriputtamoggallāne dūrato 'va āgacchante, disvāna bhikkhū āmantesi: ete bhikkhave dve sahāyakā āgacchanti Kolito Upatisso ca, etaɱ me sāvakayugaɱ bhavissati aggaɱ bhaddayugan ti. gambhīre ñāṇavisaye anuttare upadhisaɱkhaye vimutte anuppatte Veḷuvanaɱ atha ne satthā vyākāsi: ete dve sahāyakā āgacchanti Kolito Upatisso ca, etaɱ me sāvakayugaɱ bhavissati aggaɱ bhaddayugan ti. ||3|| atha kho Sāriputtamoggallānā yena bhagavā ten’ upasaɱkamiɱsu,

[page 043]

I. 24. 4-7.] MAHĀVAGGA. 43

[... content straddling page break has been moved to the page above ...] upasaɱkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avocuɱ: labheyyāma mayaɱ bhante bhagavato santike pabbajjaɱ, labheyyāma upasampadan ti. etha bhikkhavo 'ti bhagavā avoca, svākkhāto dhammo, caratha brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. sā 'va tesaɱ āyasmantānaɱ upasampadā ahosi. ||4|| tena kho pana samayena abhiññātā-abhiññātā Māgadhikā kulaputtā bhagavati brahmacariyaɱ caranti.

manussā ujjhāyanti khīyanti vipācenti: aputtakatāya paṭipanno samaṇo Gotamo, vedhavyāya paṭipanno samaṇo Gotamo, kulupacchedāya paṭipanno samaṇo Gotamo. idāni anena jaṭilasahassaɱ pabbājitaɱ, imāni ca aḍḍhateyyāni paribbājakasatāni Sañjayāni pabbājitāni, ime ca abhiññātā-abhiññātā Māgadhikā kulaputtā samaṇe Gotame brahmacariyaɱ carantīti. api 'ssu bhikkhū disvā imāya gāthāya codenti:

āgato kho mahāsamaṇo Magadhānaɱ Giribbajaɱ

sabbe Sañjaye netvāna, kaɱ su dāni nayissatīti. ||5||

assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. na bhikkhave so saddo ciraɱ bhavissati, sattāham eva bhavissati, sattāhassa accayena antaradhāyissati. tena hi bhikkhave ye tumhe imāya gāthāya codenti:

āgato kho mahāsamaṇo Magadhānaɱ Giribbajaɱ

sabbe Sañjaye netvāna, kaɱ su dāni nayissatīti, te tumhe imāya gāthāya paṭicodetha:

nayanti ve mahāvīrā saddhammena tathāgatā,

dhammena nayamānānaɱ kā usuyyā vijānatan ti. ||6||

tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti:

āgato kho mahāsamaṇo Magadhānaɱ Giribbajaɱ

sabbe Sañjaye netvāna, kaɱ su dāni nayissatīti.

bhikkhū te manusse imāya gāthāya paṭicodenti:

nayanti ve mahāvīrā saddhammena tathāgatā,

dhammena nayamānānaɱ kā usuyyā vijānatan ti.

[page 044]

44 MAHĀVAGGA. [I. 24. 7-25. 4.

manussā dhammena kira samaṇā Sakyaputtiyā nenti no adhammenā 'ti sattāham eva so saddo ahosi, sattāhassa accayena antaradhāyi. ||7||

Sāriputtamoggallānapabbajjā niṭṭhitā. ||24||

catutthakabhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena bhikkhū anupajjhāyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. te manussānaɱ bhuñjamānānaɱ upari bhojane pi uttiṭṭhapattaɱ upanāmenti, upari khādaniye pi uttiṭṭhapattaɱ upanāmenti, upari sāyaniye pi uttiṭṭhapattaɱ upanāmenti, upari pāniye pi uttiṭṭhapattaɱ upanāmenti, sāmaɱ sūpam pi odanam pi viññāpetvā bhuñjanti, bhattagge pi uccāsaddā mahāsaddā viharanti. ||1|| manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, manussānaɱ bhuñjamānānaɱ upari bhojane pi uttiṭṭhapattaɱ upanāmessanti, upari khādaniye pi uttiṭṭhapattaɱ upanāmessanti, upari sāyaniye pi uttiṭṭhapattaɱ upanāmessanti, upari pāniye pi uttiṭṭhapattaɱ upanāmessanti, sāmaɱ sūpam pi odanam pi viññāpetvā bhuñjissanti, bhattagge pi uccāsaddā mahāsaddā viharissanti, seyyathāpi brāhmaṇā brāhmaṇabhojane 'ti. ||2|| assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, manussānaɱ bhuñjamānānaɱ upari bhojane pi uttiṭṭhapattaɱ upanāmessanti, upari khādaniye pi uttiṭṭhapattaɱ upanāmessanti, upari sāyaniye pi uttiṭṭhapattaɱ upanāmessanti, upari pāniye pi uttiṭṭhapattaɱ upanāmessanti, sāmaɱ sūpam pi odanam pi viññāpetvā bhuñjissanti, bhattagge pi uccāsaddā mahāsaddā viharissantīti. ||3|| atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti manussānaɱ bhuñjamānānaɱ upari bhojane pi uttiṭṭhapattaɱ upanāmenti,

[page 045]

I. 25. 4-7.] MAHĀVAGGA. 45

[... content straddling page break has been moved to the page above ...] upari khādaniye pi uttiṭṭhapattaɱ upanāmenti, upari sāyaniye pi uttiṭṭhapattaɱ upanāmenti, upari pāniye pi uttiṭṭhapattaɱ upanāmenti, sāmaɱ sūpam pi odanam pi viññāpetvā bhuñjanti, bhattagge pi uccāsaddā mahāsaddā viharantīti. saccaɱ bhagavā. ||4||

vigarahi buddho bhagavā: ananucchaviyaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ appaṭirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. kathaɱ hi nāma te bhikkhave moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti, manussānaɱ bhuñjamānānaɱ upari bhojane pi uttiṭṭhapattaɱ upanāmessanti upari khādaniye pi uttiṭṭhapattaɱ upanāmessanti, upari sāyaniye pi uttiṭṭhapattaɱ upanāmessanti, upari pāniye pi uttiṭṭhapattaɱ upanāmessanti, sāmaɱ sūpam pi odanam pi viññāpetvā bhuñjissanti, bhattagge pi uccāsaddā mahāsaddā viharissanti. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya, atha kho taɱ bhikkhave appasannānañ c’ eva appasādāya, pasannānañ ca ekaccānaɱ aññathattāyā 'ti. ||5|| atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saɱgaṇikāya kosajjassa avaṇṇaɱ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaɱ bhāsitvā bhikkhūnaɱ tadanucchavikaɱ tadanulomikaɱ dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave upajjhāyaɱ. upajjhāyo bhikkhave saddhivihārikamhi puttacittaɱ upaṭṭhāpessati, saddhivihāriko upajjhāyamhi pitucittaɱ upaṭṭhāpessati. evaɱ te aññamaññaɱ sagāravā sappatissā sabhāgavuttino viharantā imasmiɱ dhammavinaye vuḍḍhiɱ virūḷhiɱ vepullaɱ āpajjissanti. ||6||

evañ ca pana bhikkhave upajjhāyo gahetabbo: ekaɱsaɱ uttarāsaṅgaɱ karitvā pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: upajjhāyo me bhante hohi, upajjhāyo me bhante hohi, {upajjhāyo} me bhante hohīti. sāhū 'ti vā, lahū 'ti vā, opāyikan ti vā, paṭirūpan ti vā, pāsādikena sampādehīti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo, na kāyena viññāpeti, na vācāya viññāpeti,

[page 046]

46 MAHĀVAGGA. [I. 25. 7-11.

[... content straddling page break has been moved to the page above ...] na kāyenavācāya viññāpeti, na gahito hoti upajjhāyo. ||7||

saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaɱ, tatrāyaɱ sammāvattanā: kālass’ eva uṭṭhāya upāhanā omuñcitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā dantakaṭṭhaɱ dātabbaɱ, mukhodakaɱ dātabbaɱ, āsanaɱ paññāpetabbaɱ. sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā. yāguɱ pītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ. upajjhāyamhi vuṭṭhite āsanaɱ uddharitabbaɱ. sace so deso uklāpo hoti, so deso sammajjitabbo. ||8||

sace upajjhāyo gāmaɱ pavisitukāmo hoti, nivāsanaɱ dātabbaɱ, paṭinivāsanaɱ paṭiggahetabbaɱ, kāyabandhanaɱ dātabbaɱ, saguṇaɱ katvā saɱghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. sace upajjhāyo pacchāsamaṇaɱ ākaṅkhati, timaṇḍalaɱ paṭicchādentena parimaṇḍalaɱ nivāsetvā kāyabandhanaɱ bandhitvā saguṇaɱ katvā saɱghāṭiyo pārupitvā gaṇṭhikaɱ paṭimuñcitvā dhovitvā pattaɱ gahetvā upajjhāyassa pacchāsamaṇena hotabbaɱ. nātidūre gantabbaɱ, na accāsanne gantabbaɱ. pattapariyāpannaɱ paṭiggahetabbaɱ. ||9|| na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. nivattantena paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipitabbaɱ, paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ, paṭinivāsanaɱ dātabbaɱ, nivāsanaɱ paṭiggahetabbaɱ. sace cīvaraɱ sinnaɱ hoti, muhuttaɱ uṇhe otāpetabbaɱ, na ca uṇhe cīvaraɱ nidahitabbaɱ. cīvaraɱ saɱharitabbaɱ. cīvaraɱ saɱharantena caturaṅgulaɱ kaṇṇaɱ ussāretvā cīvaraɱ saɱharitabbaɱ mā majjhe bhaṅgo ahosīti. obhoge kāyabandhanaɱ kātabbaɱ. sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. ||10|| upajjhāyo pāniyena pucchitabbo.

bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo.

pattacīvaraɱ nikkhipitabbaɱ. pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo,

[page 047]

l. 25. 11-15.] MAHĀVAGGA. 47

[... content straddling page break has been moved to the page above ...] na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ. upajjhāyamhi vuṭṭhite āsanaɱ uddharitabbaɱ, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ paṭisāmetabbaɱ. sace so deso uklāpo hoti, so deso sammajjitabbo. ||11|| sace upajjhāyo {nahāyitukāmo} hoti, nahānaɱ paṭiyādetabbaɱ. sace sītena attho hoti, sītaɱ paṭiyādetabbaɱ. sace uṇhena attho hoti, uṇhaɱ paṭiyādetabbaɱ. sace upajjhāyo jantāgharaɱ pavisitukāmo hoti, cuṇṇaɱ sannetabbaɱ, mattikā temetabbā, jantāgharapīṭhaɱ ādāya upajjhāyassa piṭṭhito-piṭṭhito gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ, cuṇṇaɱ dātabbaɱ, mattikā dātabbā. sace ussahati, jantāgharaɱ pavisitabbaɱ. jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbaɱ. ||12|| na there bhikkhū anupakhajja nisīditabbaɱ, na navā bhikkhū āsanena paṭibāhetabbā. jantāghare upajjhāyassa parikammaɱ kātabbaɱ.

jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ.

udake pi upajjhāyassa parikammaɱ kātabbaɱ. nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā upajjhāyassa gattato udakaɱ pamajjitabbaɱ, nivāsanaɱ dātabbaɱ, saɱghāṭi dātabbā, jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipitabbaɱ. upajjhāyo pāniyena pucchitabbo. ||13|| sace uddisāpetukāmo hoti, uddisāpetabbo. sace paripucchitukāmo hoti, paripucchitabbo. yasmiɱ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. nisīdanapaccattharaṇaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. bhisibimbohanaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. ||14|| mañco nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbo. pīṭhaɱ nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ.

[page 048]

48 MAHĀVAGGA. I. 25. 15-18.

[... content straddling page break has been moved to the page above ...] mañcapaṭipādakā nīharitvā ekamantaɱ nikkhipitabbā. kheḷamallako nīharitvā ekamantaɱ nikkhipitabbo. apassenaphalakaɱ nīharitvā ekamantaɱ nikkhipitabbaɱ. bhummattharaṇaɱ yathāpaññattaɱ sallakkhetvā nīharitvā ekamantaɱ nikkhipitabbaɱ.

sace vihāre santānakaɱ hoti, ullokā paṭhamaɱ ohāretabbaɱ.

ālokasandhikaṇṇabhāgā pamajjitabbā. sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaɱ temetvā pīḷetvā pamajjitabbā. sace akatā hoti bhūmi, udakena parippositvā sammajjitabbā mā vihāro rajena ūhaññīti. saɱkāraɱ vicinitvā ekamantaɱ chaḍḍetabbaɱ.

||15|| bhummattharaṇaɱ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā.

mañco otāpetvā sodhetvā pappoṭhetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbo. pīṭhaɱ otāpetvā sodhetvā pappoṭhetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena asaɱghaṭṭantena kavāṭapiṭṭhaɱ atiharitvā yathāpaññattaɱ paññāpetabbaɱ. bhisibimbohanaɱ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. nisīdanapaccattharaṇaɱ otāpetvā sodhetvā pappoṭhetvā atiharitvā yathāpaññattaɱ paññāpetabbaɱ. kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. apassenaphalakaɱ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaɱ. ||16||

pattacīvaraɱ nikkhipitabbaɱ. pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ. ||17|| sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā.

[page 049]

I. 25. 18-23.] MAHĀVAGGA. 49

[... content straddling page break has been moved to the page above ...] sace sītakālo hoti, divā vātapānā vivaritabbā, rattiɱ thaketabbā. sace uṇhakālo hoti, divā vātapānā thaketabbā, rattiɱ vivaritabbā. ||18|| sace pariveṇaɱ uklāpaɱ hoti, pariveṇaɱ sammajjitabbaɱ. sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. sace vaccakuṭī uklāpā hoti, vaccakuṭī sammajjitabbā. sace pāniyaɱ na hoti, pāniyaɱ upaṭṭhāpetabbaɱ. sace paribhojaniyaɱ na hoti, paribhojaniyaɱ upaṭṭhāpetabbaɱ. sace ācamanakumbhiyā udakaɱ na hoti, ācamanakumbhiyā udakaɱ āsiñcitabbaɱ. ||19|| sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā.

sace upajjhāyassa kukkuccaɱ uppannaɱ hoti, saddhivihārikena vinodetabbaɱ vinodāpetabbaɱ dhammakathā vāssa kātabbā. sace upajjhāyassa diṭṭhigataɱ uppannaɱ hoti, saddhivihārikena vivecetabbaɱ vivecāpetabbaɱ dhammakathā vāssa kātabbā. ||20|| sace upajjhāyo garudhammaɱ ajjhāpanno hoti parivāsāraho, saddhivihārikena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho upajjhāyassa parivāsaɱ dadeyyā 'ti. sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho upajjhāyaɱ mūlāya paṭikasseyyā 'ti. sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho upajjhāyassa mānattaɱ dadeyyā 'ti. sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho upajjhāyaɱ abbheyyā 'ti. ||21||

sace saɱgho upajjhāyassa kammaɱ kattukāmo hoti tajjaniyaɱ vā nissayaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā, saddhivihārikena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho upajjhāyassa kammaɱ na kareyya lahukāya vā pariṇāmeyyā 'ti. kataɱ vā pan’ assa hoti saɱghena kammaɱ tajjaniyaɱ vā nissayaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā, saddhivihārikena ussukkaɱ kātabbaɱ kin ti nu kho upajjhāyo sammāvatteyya lomaɱ pāteyya netthāraɱ vatteyya, saɱgho taɱ kammaɱ paṭippassambheyyā 'ti. ||22|| sace upajjhāyassa cīvaraɱ dhovitabbaɱ hoti, saddhivihārikena dhovitabbaɱ ussukkaɱ vā kātabbaɱ kin ti nu kho upajjhāyassa cīvaraɱ dhoviyethā 'ti.

[page 050]

50 MAHĀVAGGA. [I. 25. 23-26. 1.

[... content straddling page break has been moved to the page above ...] sace upajjhāyassa cīvaraɱ kātabbaɱ hoti, saddhivihārikena kātabbaɱ ussukkaɱ vā katabbaɱ kin ti nu kho upajjhāyassa cīvaraɱ kariyethā 'ti. sace upajjhāyassa rajanaɱ pacitabbaɱ hoti, saddhivihārikena pacitabbaɱ ussukkaɱ vā kātabbaɱ kin ti nu kho upajjhāyassa rajanaɱ paciyethā 'ti. sace upajjhāyassa cīvaraɱ rajitabbaɱ hoti, saddhivihārikena rajitabbaɱ ussukkaɱ vā kātabbaɱ kin ti nu kho upajjhāyassa cīvaraɱ rajiyethā 'ti. cīvaraɱ rajantena sādhukaɱ saɱparivattakaɱ-saɱparivattakaɱ rajitabbaɱ na ca acchinne theve pakkamitabbaɱ. ||23|| na upajjhāyaɱ anāpucchā ekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraɱ dātabbaɱ, na ekaccassa cīvaraɱ paṭiggahetabbaɱ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chedātabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaɱ kātabbaɱ, na ekaccena parikammaɱ kārāpetabbaɱ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaɱ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo. na upajjhāyaɱ anāpucchā gāmo pavisitabbo, na susānaɱ gantabbaɱ, na disā pakkamitabbā. sace upajjhāyo gilāno hoti, yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabban ti. ||24||

upajjhāyavattaɱ niṭṭhitaɱ. ||25||

upajjhāyena bhikkhave saddhivihārikamhi sammāvattitabbaɱ, tatrāyaɱ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saɱgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa patto uppajjiyethā 'ti. sace upajjhāyassa cīvaraɱ hoti, saddhivihārikassa cīvaraɱ na hoti, upajjhāyena saddhivihārikassa cīvaraɱ dātabbaɱ ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa cīvaraɱ uppajjiyethā 'ti. sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa parikkhāro uppajjiyethā 'ti. ||1||

[page 051]

I. 26. 1-5.] MAHĀVAGGA. 51

[... content straddling page break has been moved to the page above ...] sace saddhivihāriko gilāno hoti, kālass’ eva uṭṭhāya dantakaṭṭhaɱ dātabbaɱ, mukhodakaɱ dātabbaɱ, āsanaɱ paññāpetabbaɱ.

sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā.

yāguɱ pītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ. saddhivihārikamhi vuṭṭhite āsanaɱ uddharitabbaɱ.

sace so deso uklāpo hoti, so deso sammajjitabbo. ||2|| sace saddhivihāriko gāmaɱ pavisitukāmo hoti, nivāsanaɱ dātabbaɱ, paṭinivāsanaɱ paṭiggahetabbaɱ, kāyabandhanaɱ dātabbaɱ, saguṇaɱ katvā {saɱghāṭiyo} dātabbā, dhovitvā patto saudako dātabbo. ettāvatā nivattissatīti āsanaɱ paññāpetabbaɱ, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipitabbaɱ, paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ, paṭinivāsanaɱ dātabbaɱ, nivāsanaɱ paṭiggahetabbaɱ. sace cīvaraɱ sinnaɱ hoti, muhuttaɱ uṇhe otāpetabbaɱ, na ca uṇhe cīvaraɱ nidahitabbaɱ. cīvaraɱ saɱharitabbaɱ. cīvaraɱ saɱharantena caturaṅgulaɱ kaṇṇaɱ ussāretvā cīvaraɱ saɱharitabbaɱ mā majjhe bhaṅgo ahosīti. obhoge kāyabandhanaɱ kātabbaɱ. sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti, udakaɱ datvā piṇḍapāto upanāmetabbo. ||3|| saddhivihāriko pāniyena pucchitabbo. bhuttāvissa udakaɱ datvā pattaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā vodakaɱ katvā muhuttaɱ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. pattacīvaraɱ nikkhipitabbaɱ. pattaɱ nikkhipantena ekena hatthena pattaɱ gahetvā ekena hatthena heṭṭhāmañcaɱ vā heṭṭhāpīṭhaɱ vā parāmasitvā patto nikkhipitabbo, na ca anantarahitāya bhūmiyā patto nikkhipitabbo. cīvaraɱ nikkhipantena ekena hatthena cīvaraɱ gahetvā ekena hatthena cīvaravaɱsaɱ vā cīvararajjuɱ vā pamajjitvā pārato antaɱ orato bhogaɱ katvā cīvaraɱ nikkhipitabbaɱ. saddhivihārikamhi vuṭṭhite āsanaɱ uddharitabbaɱ, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ paṭisāmetabbaɱ. sace so deso uklāpo hoti, so deso sammajjitabbo. ||4|| sace saddhivihāriko nahāyitukāmo hoti, nahānaɱ paṭiyādetabbaɱ. sace sītena attho hoti, sītaɱ paṭiyādetabbaɱ. sace uṇhena attho hoti, uṇhaɱ paṭiyādetabbaɱ.

[page 052]

52 MAHĀVAGGA. [I. 26. 5-9.

[... content straddling page break has been moved to the page above ...] sace saddhivihāriko jantāgharaɱ pavisitukāmo hoti, cuṇṇaɱ sannetabbaɱ, mattikā temetabbā, jantāgharapīṭhaɱ ādāya gantvā jantāgharapīṭhaɱ datvā cīvaraɱ paṭiggahetvā ekamantaɱ nikkhipitabbaɱ, cuṇṇaɱ dātabbaɱ, mattikā dātabbā. sace ussahati, jantāgharaɱ pavisitabbaɱ.

jantāgharaɱ pavisantena mattikāya mukhaɱ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaɱ pavisitabbam. ||5|| na there bhikkhū anupakhajja nisīditabbaɱ, na navā bhikkhū āsanena paṭibāhetabbā. jantāghare saddhivihārikassa parikammaɱ kātabbaɱ. jantāgharā nikkhamantena jantāgharapīṭhaɱ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaɱ. udake pi saddhivihārikassa parikammaɱ kātabbaɱ. nahātena paṭhamataraɱ uttaritvā attano gattaɱ vodakaɱ katvā nivāsetvā saddhivihārikassa gattato udakaɱ pamajjitabbaɱ, nivāsanaɱ dātabbaɱ, saɱghāṭi dātabbā, jantāgharapīṭhaɱ ādāya paṭhamataraɱ āgantvā āsanaɱ paññāpetabbaɱ, pādodakaɱ padapīṭhaɱ pādakathalikaɱ upanikkhipitabbaɱ. saddhivihāriko pāniyena pucchitabbo. ||6|| yasmiɱ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. vihāraɱ sodhentena paṭhamaɱ pattacīvaraɱ nīharitvā ekamantaɱ nikkhipitabbaɱ . . . (= I.25,14-19) . . . sace ācamanakumbhiyā udakaɱ na hoti, ācamanakumbhiyā udakaɱ āsiñcitabbaɱ. ||7|| sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssa kātabbā. sace saddhivihārikassa kukkuccaɱ uppannaɱ hoti, upajjhāyena vinodetabbaɱ vinodāpetabbaɱ dhammakathā vāssa kātabbā. sace saddhivihārikassa diṭṭhigataɱ uppannaɱ hoti, upajjhāyena vivecetabbaɱ vivecāpetabbaɱ dhammakathā vāssa kātabbā. ||8||

sace saddhivihāriko garudhammaɱ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho saddhivihārikassa parivāsaɱ dadeyyā 'ti. sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho saddhivihārikaɱ mūlāya paṭikasseyyā 'ti. sace saddhivihāriko mānattāraho hoti, upajjhāyena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho saddhivihārikassa mānattaɱ dadeyyā 'ti. sace saddhivihāriko abbhānāraho hoti,

[page 053]

I. 26. 9-27. 1] MAHĀVAGGA. 53

[... content straddling page break has been moved to the page above ...] upajjhāyena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho saddhivihārikaɱ abbheyyā 'ti. ||9||

sace saɱgho saddhivihārikassa kammaɱ kattukāmo hoti tajjaniyaɱ vā nissayaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā, upajjhāyena ussukkaɱ kātabbaɱ kin ti nu kho saɱgho saddhivihārikassa kammaɱ na kareyya lahukāya vā pariṇāmeyyā 'ti. kataɱ vā pan’ assa hoti saɱghena kammaɱ tajjaniyaɱ vā nissayaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā, upajjhāyena ussukkaɱ kātabbaɱ kin ti nu kho saddhivihāriko sammāvatteyya lomaɱ pāteyya netthāraɱ vatteyya, saɱgho taɱ kammaɱ paṭippassambheyyā 'ti. ||10|| sace saddhivihārikassa cīvaraɱ dhovitabbaɱ hoti, upajjhāyena ācikkhitabbaɱ evaɱ dhoveyyāsīti, ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa cīvaraɱ dhoviyethā 'ti. sace saddhivihārikassa cīvaraɱ kātabbaɱ hoti, upajjhāyena ācikkhitabbaɱ evaɱ kareyyāsīti, ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa cīvaraɱ kariyethā 'ti. sace saddhivihārikassa rajanaɱ pacitabbaɱ hoti, upajjhāyena ācikkhitabbaɱ evaɱ paceyyāsīti, ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa rajanaɱ paciyethā 'ti. sace saddhivihārikassa cīvaraɱ rajitabbaɱ hoti, upajjhāyena ācikkhitabbaɱ evaɱ rajeyyāsīti, ussukkaɱ vā kātabbaɱ kin ti nu kho saddhivihārikassa cīvaraɱ rajiyethā 'ti. cīvaraɱ rajantena sādhukaɱ saɱparivattakaɱ-saɱparivattakaɱ rajitabbaɱ na ca acchinne theve pakkamitabbaɱ. sace saddhivihāriko gilāno hoti, yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabban ti. ||11||

saddhivihārikavattaɱ niṭṭhitaɱ. ||26||

tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantīti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma bhikkhave saddhivihārikā upajjhāyesu na sammāvattissantīti. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave saddhivihārikena upajjhāyamhi na sammāvattitabbaɱ.

[page 054]

54 MAHĀVAGGA. [I. 27. 1-7.

[... content straddling page break has been moved to the page above ...] yo na sammāvatteyya, āpatti dukkaṭassā 'ti. ||1|| n’ eva sammāvattanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave asammāvattantaɱ paṇāmetum. evañ ca pana bhikkhave paṇāmetabbo: paṇāmemi tan ti vā, mā yidha paṭikkamīti vā, nīhara te pattacīvaran ti vā, nāhaɱ tayā upaṭṭhātabbo 'ti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, paṇāmito hoti saddhivihāriko. na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na paṇāmito hoti saddhivihāriko 'ti. ||2||

tena kho pana samayena saddhivihārikā paṇāmitā na khamāpenti. bhagavato, etam atthaɱ ārocesuɱ. anujānāmi bhikkhave khamāpetun ti. n’ eva khamāpenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave paṇāmitena na khamāpetabbo. yo na khamāpeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave khamitun ti. n’ eva khamanti. saddhivihārikā pakkamanti pi, vibbhamanti pi, titthiyesu pi saɱkamanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave khamāpiyamānena na khamitabbaɱ. yo na khameyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana samayena upajjhāyā sammāvattantaɱ paṇāmenti, asammāvattantaɱ na paṇāmenti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sammāvattanto paṇāmetabbo. yo paṇāmeyya, āpatti dukkaṭassa. na ca bhikkhave asammāvattanto na paṇāmetabbo. yo na paṇāmeyya, āpatti dukkaṭassa. ||5|| pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko paṇāmetabbo: upajjhāyamhi nādhimattaɱ pemaɱ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgato saddhivihāriko paṇāmetabbo. pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko na paṇāmetabbo: upajjhāyamhi adhimattaɱ pemaɱ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgato saddhivihāriko na paṇāmetabbo. ||6|| pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko alaɱ paṇāmetuɱ: upajjhāyamhi nādhimattaɱ pemaɱ hoti

[page 055]

I. 27. 7-28 2.] MAHĀVAGGA. 55

[... content straddling page break has been moved to the page above ...] . . . nādhimattā bhāvanā hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgato saddhivihāriko alaɱ paṇāmetuɱ. pañcahi bhikkhave aṅgehi samannāgato saddhivihāriko nālaɱ paṇāmetuɱ: upajjhāyamhi adhimattaɱ pemaɱ hoti . . . adhimattā bhāvanā hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgato saddhivihāriko nālaɱ paṇāmetuɱ. ||7|| pañcahi bhikkhave aṅgehi samannāgataɱ saddhivihārikaɱ apaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti: upajjhāyamhi nādhimattaɱ pemaɱ hoti . . . nādhimattā bhāvanā hoti.

imehi kho bhikkhave pañcah’ aṅgehi samannāgataɱ saddhivihārikaɱ apaṇāmento upajjhāyo sātisāro hoti, paṇāmento anatisāro hoti. pañcahi bhikkhave aṅgehi samannāgataɱ saddhivihārikaɱ paṇāmento upajjhāyo sātisāro hoti, apaṇāmento anatisāro hoti: upajjhāyamhi adhimattaɱ pemaɱ hoti . . . adhimattā bhāvanā hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgataɱ saddhivihārikaɱ paṇāmento upajjhāyo sātisāro hoti, apaṇāmento anatisāro hotīti. ||8||27||

tena kho pana samayena aññataro brāhmaṇo bhikkhū upasaɱkamitvā pabbajjaɱ yāci, taɱ bhikkhū na icchiɱsu pabbājetuɱ, so bhikkhūsu pabbajjaɱ alabhamāno kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

addasa kho bhagavā taɱ brāhmaṇaɱ kisaɱ lūkhaɱ dubbaṇṇaɱ uppaṇḍuppaṇḍukajātaɱ dhamanisanthatagattaɱ, disvāna bhikkhū āmantesi: kiɱ nu kho so bhikkhave brāhmaṇo kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto 'ti. eso bhante brāhmaṇo bhikkhū upasaɱkamitvā pabbajjaɱ yāci, taɱ bhikkhū na icchiɱsu pabbājetuɱ, so bhikkhūsu pabbajjaɱ alabhamāno kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto 'ti. ||1|| atha kho bhagavā bhikkhū āmantesi: ko nu kho bhikkhave tassa brāhmaṇassa adhikāraɱ saratīti. evaɱ vutte āyasmā Sāriputto bhagavantaɱ etad avoca: ahaɱ kho bhante tassa brāhmaṇassa adhikāraɱ sarāmīti. kiɱ pana tvaɱ Sāriputta tassa brāhmaṇassa adhikāraɱ sarasīti. idha me bhante so brāhmaṇo Rājagahe piṇḍāya carantassa kaṭacchubhikkhaɱ dāpesi, imaɱ kho ahaɱ bhante tassa brāhmaṇassa adhikāraɱ sarāmīti. ||2||

[page 056]

56 MAHĀVAGGA. [I. 28. 2-29.1

[... content straddling page break has been moved to the page above ...] sādhu sādhu Sāriputta, kataññuno hi Sāriputta sappurisā katavedino. tena hi tvaɱ Sāriputta taɱ brāhmaṇaɱ pabbājehi upasampādehīti. kathāhaɱ bhante taɱ brāhmaṇaɱ pabbājemi upasampādemīti. atha kho bhagavā etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: yā sā bhikkhave mayā tīhi saraṇagamanehi upasampadā anuññātā, tāhaɱ ajjatagge paṭikkhipāmi. anujānāmi bhikkhave ñatticatutthena kammena upasampādetuɱ. ||3|| evañ ca pana bhikkhave upasampādetabbo: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho. yadi saɱghassa pattakallaɱ, saɱgho itthannāmaɱ upasampādeyya itthannāmena upajjhāyena. esā ñatti. ||4|| suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho.

saɱgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena. yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. dutiyaɱ pi etam atthaɱ vadāmi: suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho. saɱgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena. yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. ||5|| tatiyam pi etam atthaɱ vadāmi: suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho. saɱgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena. yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇh’ assa, yassa na kkhamati, so bhāseyya.

upasampanno saɱghena itthannāmo itthannāmena upajjhāyena. khamati saɱghassa, tasmā tuṇhī, evam etaɱ dhārayāmīti. ||6||28||

tena kho pana samayena aññataro bhikkhu upasampannasamanantarā anācāraɱ ācarati. bhikkhū evaɱ āhaɱsu: mā āvuso evarūpaɱ akāsi, n’ etaɱ kappatīti. so evaɱ āha: n’ evāhaɱ āyasmante yāciɱ upasampādetha man ti, kissa maɱ tumhe ayācitā upasampāditthā 'ti. bhagavato etam atthaɱ ārocesuɱ.

[page 057]

I. 29. 1-30. 2] MAHĀVAGGA. 57

[... content straddling page break has been moved to the page above ...] na bhikkhave ayācitena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassa. anujānāmi bhikkhave yācitena upasampādetuɱ. ||1|| evañ ca pana bhikkhave yācitabbo. tena upasampadāpekkhena saɱghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: saɱghaɱ bhante upasampadaɱ yācāmi, ullumpatu maɱ bhante saɱgho anukampaɱ upādāya, dutiyam pi yācitabbo --la-- tatiyam pi yācitabbo --la--. ||2|| vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho. itthannāmo saɱghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. yadi saɱghassa pattakallaɱ, saɱgho itthannāmaɱ upasampādeyya itthannāmena upajjhāyena. esā ñatti. ||3|| suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho.

itthannāmo saɱghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. saɱgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena. yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. dutiyam pi etam atthaɱ vadāmi --la-- tatiyam pi etam atthaɱ vadāmi --la--. upasampanno saɱghena itthannāmo itthannāmena upajjhāyena.

khamati saɱghassa, tasmā tuṇhī, evam etaɱ dhārayāmīti. ||4||29||

tena kho pana samayena Rājagahe paṇītānaɱ bhattānaɱ bhattapaṭipāṭi adhiṭṭhitā hoti. atha kho aññatarassa brāhmaṇassa etad ahosi: ime kho samaṇā Sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. yaɱ nūnāhaɱ samaṇesu Sakyaputtiyesu pabbajeyyan ti. atha kho so brāhmaṇo bhikkhū upasaɱkamitvā pabbajjaɱ yāci, taɱ bhikkhū pabbājesuɱ upasampādesuɱ. ||1|| tasmiɱ pabbajite bhattapaṭipāṭi khīyittha.

bhikkhū evaɱ āhaɱsu: ehi dāni āvuso piṇḍāya carissāmā 'ti. so evaɱ āha: nāhaɱ āvuso etaɱkāraṇā pabbajito piṇḍāya carissāmīti, sace me dassatha bhuñjissāmi, no ce me dassatha vibbhamissāmīti. kiɱ pana tvaɱ āvuso udarassa kāraṇā pabbajito 'ti.

[page 058]

58 MAHĀVAGGA. [I. 30. 2-31. 2.

[... content straddling page break has been moved to the page above ...] evaɱ āvuso 'ti. ||2|| ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhu evaɱ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatīti. te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira tvaɱ bhikkhu udarassa kāraṇā pabbajito 'ti. saccaɱ bhagavā. vigarahi buddho bhagavā. kathaɱ hi nāma tvaɱ moghapurisa evaɱ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasi. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. vigarahitvā dhammiɱ kathaɱ katvā {bhikkhū} āmantesi: ||3|| anujānāmi bhikkhave upasampādentena cattāro nissaye ācikkhituɱ: piṇḍiyālopabhojanaɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo. atirekalābho saɱghabhattaɱ uddesabhattaɱ nimantanaɱ salākabhattaɱ pakkhikaɱ uposathikaɱ pāṭipadikaɱ. paɱsukūlacīvaraɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo. atirekalābho khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅgaɱ. rukkhamūlasenāsanaɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo. atirekalābho vihāro aḍḍhayogo pāsādo hammiyaɱ guhā. pūtimuttabhesajjaɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo. atirekalābho sappi navanītaɱ telaɱ madhu phāṇitan ti. ||4||30|| upajjhāyavattabhāṇavāraɱ niṭṭhitaɱ pañcamaɱ.

tena kho pana samayena aññataro māṇavako bhikkhū upasaɱkamitvā pabbajjaɱ yāci. tassa bhikkhū paṭigacc’ eva nissaye ācikkhiɱsu. so evaɱ āha: sace me bhante pabbajite nissaye ācikkheyyātha abhirameyyaɱ sv āhaɱ, na dān’ āhaɱ bhante pabbajissāmi, jegucchā me nissayā paṭikūlā 'ti. bhikkhū bhagavato etam atthaɱ ārocesuɱ. na bhikkhave paṭigacc’ eva nissayā ācikkhitabbā. yo ācikkheyya, āpatti dukkaṭassa. anujānāmi bhikkhave upasampannasamanantarā nissaye ācikkhitun ti. ||1|| tena kho pana samayena bhikkhū duvaggena pi tivaggena pi gaṇena upasampādenti. bhagavato etam atthaɱ ārocesum. na bhikkhave ūnadasavaggena gaṇena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassa. anujānāmi bhikkhave dasavaggena vā atirekadasavaggena vā gaṇena upasampādetun ti. ||2||

[page 059]

I. 31. 2-6.] MAHĀVAGGA. 59

[... content straddling page break has been moved to the page above ...] tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaɱ upasampādenti. āyasmāpi Upaseno Vaṅgantaputto ekavasso saddhivihārikaɱ upasampādesi. so vassaɱ vuttho duvasso ekavassaɱ saddhivihārikaɱ ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

āciṇṇaɱ kho pan’ etaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. ||3|| atha kho bhagavā āyasmantaɱ Upasenaɱ Vaṅgantaputtaɱ etad avoca: kacci bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kacci 'ttha appakilamathena addhānaɱ āgatā 'ti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena mayaɱ bhante addhānaɱ āgatā 'ti. jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaɱ viditvā pucchanti, kālaɱ viditvā na pucchanti, atthasaɱhitaɱ tathāgatā pucchanti no anatthasaɱhitaɱ, anatthasaɱhite setughāto tathāgatānaɱ.

dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti, dhammaɱ vā desessāma, sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā 'ti. ||4|| atha kho bhagavā āyasmantaɱ Upasenaɱ Vaṅgantaputtaɱ etad avoca: kativasso 'si tvaɱ bhikkhū 'ti.

duvasso 'haɱ bhagavā 'ti. ayaɱ pana bhikkhu kativasso 'ti.

ekavasso bhagavā 'ti. kiɱ t’ āyaɱ bhikkhu hotīti. saddhivihāriko me bhagavā 'ti. vigarahi buddho bhagavā: ananucchaviyaɱ moghapurisa ananulomikaɱ appaṭirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. kathaɱ hi nāma tvaɱ moghapurisa aññehi ovadiyo anusāsiyo aññaɱ ovadituɱ anusāsituɱ maññissasi. atilahuɱ kho tvaɱ moghapurisa bāhullāya āvatto yad idaɱ gaṇabandhikaɱ. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāyā 'ti. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave ūnadāsavassena upasampādetabbo.

yo upasampādeyya, āpatti dukkaṭassa. {anujānāmi} bhikkhave dāsavassena vā atirekadāsavassena vā upasampādetun ti. ||5|| tena kho pana samayena bhikkhū dāsavass’ āa dāsavass’ amhā 'ti bālā avyattā upasampādenti, dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā, dissanti upajjhāyā avyattā, saddhivihārikā vyattā, dissanti upajjhāyā appassutā, saddhivihārikā bahussutā, dissanti upajjhāyā duppaññā, saddhivihārikā paññavanto,

[page 060]

60 MAHĀVAGGA. [I. 31. 6-32. 2.

[... content straddling page break has been moved to the page above ...] aññataro pi aññatitthiyapubbo upajjhāyena sahadhammikaɱ vuccamāno upajjhāyassa vādaɱ āropetvā taɱ yeva titthāyatanaɱ saɱkami. ||6|| ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhū dāsavass’ amhā dāsavass’ amhā 'ti bālā avyattā upasampādessanti, dissanti upajjhāyā bālā . . . saddhivihārikā paññavanto 'ti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave bhikkhū dāsavass’ amhā dāsavass’ amhā 'ti bālā avyattā upasampādenti, dissanti upajjhāyā bālā . . . saddhivihārikā paññavanto 'ti. saccaɱ bhagavā. ||7|| vigarahi buddho bhagavā. kathaɱ hi nāma te bhikkhave moghapurisā dāsavass’ amhā dāsavass’ amhā 'ti bālā avyattā upasampādessanti, dissanti upajjhāyā bālā . . . saddhivihārikā paññavanto. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya --la--, vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave bālena avyattena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassa.

anujānāmi bhikkhave vyattena bhikkhunā paṭibalena dāsavassena vā atirekadāsavassena vā upasampādetun ti. ||8||31||

tena kho pana samayena bhikkhū upajjhāyesu pakkantesu pi vibbhamantesu pi kālaɱkatesu pi pakkhasaɱkantesu pi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti, manussānaɱ bhuñjamānānaɱ . . . (I.25.1-4) . . . saccaɱ bhagavā.

vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave ācariyaɱ. ācariyo bhikkhave antevāsikamhi puttacittaɱ upaṭṭhāpessati, antevāsiko ācariyamhi pitucittaɱ upaṭṭhāpessati. evaɱ te aññamaññaɱ sagāravā sappatissā sabhāgavuttino viharantā imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissanti. anujānāmi bhikkhave dasa vassāni nissāya vatthuɱ, dāsavassena nissayaɱ dātuɱ. ||1|| evañ ca pana bhikkhave ācariyo gahetabbo: ekaɱsaɱ uttarāsaṅgaɱ karitvā pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: ācariyo me bhante hohi, āyasmato nissāya vacchāmi, ācariyo me bhante hohi, āyasmato nissāya vacchāmi, ācariyo me bhante hohi, āyasmato nissāya vacchāmīti.

[page 061]

I. 32. 2-35. 1.] MAHĀVAGGA. 61

[... content straddling page break has been moved to the page above ...] sāhū 'ti vā, lahū 'ti vā, opāyikan ti vā, paṭirūpan ti vā, pāsādikena sampādehīti vā kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti ācariyo, na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na gahito hoti ācariyo. ||2|| antevāsikena bhikkhave ācariyamhi sammāvattitabbaɱ, tatrāyaɱ sammāvattanā: kālass’ eva uṭṭhāya upāhanā omuñcitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā dantakaṭṭhaɱ dātabbaɱ, mukhodakaɱ dātabbaɱ, āsanaɱ paññāpetabbaɱ. sace yāgu hoti, bhājanaɱ dhovitvā yāgu upanāmetabbā. yāguɱ pītassa udakaɱ datvā bhājanaɱ paṭiggahetvā nīcaɱ katvā sādhukaɱ aparighaɱsantena dhovitvā paṭisāmetabbaɱ . . . (= I.25.8-24; instead of upajjhāyo, upajjhāyaɱ, etc., read ācariyo, ācariyaɱ, etc.; instead of saddhivihārikena read antevāsikena) . . . sace ācariyo gilāno hoti, yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabban ti. ||3||

ācariyavattaɱ niṭṭhitaɱ. ||32||

ācariyena bhikkhave antevāsikamhi sammāvattitabbaɱ, tatrāyaɱ sammāvattanā: ācariyena bhikkhave antevāsiko saɱgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo ussukkaɱ vā kātabbaɱ kin ti nu kho antevāsikassa patto uppajjiyethā 'ti. sace ācariyassa cīvaraɱ . . . (= I.26.1-11; instead of upajjhāyo, etc., read ācariyo; instead of saddhivihāriko, etc., read antevāsiko) . . . sace antevāsiko gilāno hoti, yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabban ti. ||1||

antevāsikavattaɱ. ||33|| chaṭṭhaɱ bhāṇavāraɱ.

tena kho pana samayena antevāsikā ācariyesu na sammāvattanti . . . (= I.27.1-8; instead of ācariyo, etc., read as above) . . . apaṇāmento anatisāro hotīti. ||1||34||

tena kho pana samayena bhikkhū dāsavass’ amhā dāsavass’ amhā 'ti bālā avyattā nissayaɱ denti, dissanti ācariyā bālā, antevāsikā paṇḍitā, dissanti ācariyā avyattā, antevāsikā vyattā, dissanti ācariyā appassutā, antevāsikā bahussutā, dissanti ācariyā duppaññā, antevāsikā paññavanto. ye te bhikkhū appicchā,

[page 062]

62 MAHĀVAGGA. I. 35. 1-36. 3.

[... content straddling page break has been moved to the page above ...] te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhū dāsavass’ amhā dāsavass’ amhā 'ti bālā avyattā nissayaɱ dassanti, dissanti ācariyā bālā . . . antevāsikā paññavanto 'ti. ||1|| atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave dāsavass’ amhā dāsavass’ amhā 'ti bālā avyattā nissayaɱ dentīti. saccaɱ bhagavā.

vigarahi buddho bhagavā. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave bālena avyattena nissayo dātabbo. yo dadeyya, āpatti dukkaṭassa. anujānāmi bhikkhave vyattena bhikkhunā paṭibalena dāsavassena vā atirekadāsavassena vā nissayaɱ dātun ti. ||2||35||

tena kho pana samayena bhikkhū ācariyupajjhāyesu pa-

kkantesu pi vibbhamantesu pi kālaɱkatesu pi pakkhasaɱkantesu pi nissayapaṭippassaddhiyo na jānanti. bhagavato etam atthaɱ ārocesuɱ. pañc’ imā {bhikkhave} nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti vibbhamanto vā kālaɱkato vā pakkhasaɱkanto vā, āṇatti yeva pañcamī. imā kho bhikkhave pañca nissayapaṭippassaddhiyo upajjhāyamhā. cha yimā bhikkhave nissayapaṭippassaddhiyo ācariyamhā: ācariyo pakkanto vā hoti vibbhamanto vā kālaɱkato vā pakkhasaɱkanto vā, āṇatti yeva pañcamī, upajjhāyena vā samodhānaɱ gato hoti. imā kho bhikkhave cha nissayapaṭippassaddhiyo ācariyamhā. ||1|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||2|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: asekhena sīlakkhandhena samannāgato hoti, . . . asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ,

[page 063]

I. 36. 3-9.] MAHĀVAGGA. 63

[... content straddling page break has been moved to the page above ...] nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||3|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: attanā na asekhena sīlakkhandhena samannāgato hoti, na paraɱ asekhe sīlakkhandhe samādapetā, . . . attanā na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, na paraɱ asekhe vimuttiñāṇadassanakkhandhe samādapetā. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||4|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: attanā asekhena sīlakkhandhena samannāgato hoti, paraɱ asekhe sīlakkhandhe samādapetā, . . . attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, paraɱ asekhe vimuttiñāṇadassanakkhandhe samādapetā.

imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||5|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||6|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: saddho hoti, hirimā hoti, ottappī hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||7||

aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||8|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ,

[page 064]

64 MAHĀVAGGA. [I. 36. 9-13.

[... content straddling page break has been moved to the page above ...] nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pāññavā hoti.

imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||9|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: na paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetuɱ vā, uppannaɱ anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ na jānāti, āpattiyā vuṭṭhānaɱ na jānāti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||10|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetuɱ vā, uppannaɱ anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ jānāti, āpattiyā vuṭṭhānaɱ jānati.

imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||11|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: na paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā abhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ vivecāpetuɱ. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||12|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā abhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ vivecāpetuɱ.

[page 065]

I. 36. 13-37. 1.] MAHĀVAGGA. 65

[... content straddling page break has been moved to the page above ...] imehi kho {bhikkhave} pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||13|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: āpattiɱ na jānāti, anāpattiɱ na jānāti, lahukaɱ āpattiɱ na jānāti, garukaɱ āpattiɱ na jānāti, ubhayāni kho pan’ assa pātimokkhāni vitthārena na svāgatāni honti, na suvibhattāni, na suppavattīni, na suvinicchitāni suttato anuvyañjanaso. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||14|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, ubhayāni kho pan’ assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttato anuvyañjanaso. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||15|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: āpattiɱ na jānāti, anāpattiɱ na jānāti, lahukaɱ āpattiɱ na jānāti, garukaɱ āpattiɱ na jānāti, ūnadāsavasso hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||16|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo 'ti. ||17||

upasampādetabbapañcakaɱ soḷasavāraɱ niṭṭhitaɱ. ||36||

chahi bhikkhave aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo:

[page 066]

66 MAHĀVAGGA. [I. 37 1-6.

[... content straddling page break has been moved to the page above ...] na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena s. h., na asekhena paññākkhandhena s. h., na asekhena vimuttikkhandhena s. h., na asekhena vimuttiñāṇadassanakkhandhena s. h., ūnadāsavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo,na sāmaṇero upaṭṭhāpetabbo. ||1|| chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: asekhena sīlakkhandhena samannāgato hoti, . . . {asekhena} vimuttiñāṇadassanakkhandhena s. h., dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

||2|| aparehi pi bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: attanā na asekhena sīlakkhandhena samannāgato hoti, na paraɱ asekhe sīlakkhandhe samādapetā, . . . attanā na asekhena vimuttiñāṇadassanakkhandhena s. h., na paraɱ asekhe vimuttiñāṇadassanakkhandhe samādapetā, ūnadāsavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||3|| chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: attanā asekhena sīlakkhandhena samannāgato hoti, paraɱ asekhe sīlakkhandhe samādapetā, . . . attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, paraɱ asekhe vimuttiñāṇadassanakkhandhe samādapetā, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||4|| aparehi pi bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti, ūnadāsavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo.

||5|| chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ,

[page 067]

I. 37. 6-10.] MAHĀVAGGA. 67

[... content straddling page break has been moved to the page above ...] nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: saddho hoti, hirimā hoti, ottappī hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||6|| aparehi pi bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, {appassuto} hoti, duppañño hoti, ūnadāsavasso hoti.

imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||7|| chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo. ||8|| aparehi pi bhikkhave chah’ aṅgehi sammannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: na paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭhāpetuɱ vā, uppannaɱ anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ na jānāti, āpattiyā vuṭṭhānaɱ na jānāti, ūnadāsavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||9||

chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā gilānaɱ upaṭṭhātuɱ vā upaṭṭāpetuɱ vā, uppannaɱ anabhiratiɱ vūpakāsetuɱ vā vūpakāsāpetuɱ vā, uppannaɱ kukkuccaɱ dhammato vinodetuɱ vā vinodāpetuɱ vā, āpattiɱ jānāti, āpattiyā vuṭṭhānaɱ jānāti, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo.

[page 068]

68 MAHĀVAGGA. [I. 37. 10-14.

||10|| aparehi pi bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: na paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā abhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ, ūnadāsavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbam, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||11|| chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: paṭibalo hoti antevāsiɱ vā saddhivihāriɱ vā abhisamācārikāya sikkhāya sikkhāpetuɱ, ādibrahmacariyikāya sikkhāya vinetuɱ, abhidhamme vinetuɱ, abhivinaye vinetuɱ, uppannaɱ diṭṭhigataɱ dhammato vivecetuɱ, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, samaṇero upaṭṭhāpetabbo. ||12|| aparehi pi bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo: āpattiɱ na jānāti, anāpattiɱ na jānāti, lahukaɱ āpattiɱ na jānāti, garukaɱ āpattiɱ na jānāti, ubhayāni kho pan’ assa pātimokkhāni vitthārena na svāgatāni honti, na suvibhattāni, na suppavattīni, na suvinicchitāni suttato anuvyañjanaso, ūnadāsavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na upasampādetabbaɱ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo. ||13|| chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo: āpattiɱ jānāti, anāpattiɱ jānāti, lahukaɱ āpattiɱ jānāti, garukaɱ āpattiɱ jānāti, ubhayāni kho pan’ assa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttato anuvyañjanaso, dāsavasso vā hoti atirekadāsavasso vā. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā upasampādetabbaɱ, nissayo dātabbo, sāmaṇero upaṭṭhāpetabbo 'ti. ||14||

upasampādetabbachakkaɱ soḷasavāraɱ niṭṭhitaɱ. ||37||

[page 069]

I. 38. 1-4.] MAHĀVAGGA. 69

tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaɱ vuccamāno upajjhāyassa vādaɱ āropetvā taɱ yeva titthāyatanaɱ saɱkami, so puna paccāgantvā bhikkhū upasampadaɱ yāci. bhikkhū bhagavato etam atthaɱ ārocesuɱ. yo so bhikkhave aññatitthiyapubbo upajjhāyena sahadhammikaɱ vuccamāno upajjhāyassa vādaɱ āropetvā taɱ yeva titthāyatanaɱ saɱkanto, so āgato na upasampādetabbo. yo bhikkhave añño pi aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjaɱ, ākaṅkhati upasampadaɱ, tassa cattāro māse parivāso dātabbo. ||1|| evañ ca pana bhikkhave dātabbo: paṭhamaɱ kesamassuɱ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā evaɱ vadehīti vattabbo: buddhaɱ saraṇaɱ gacchāmi, dhammaɱ saraṇaɱ gacchāmi, saɱghaɱ saraṇaɱ gacchāmi, dutiyam pi . . . tatiyam pi buddhaɱ saraṇaɱ gacchāmi, tatiyam pi dhammaɱ saraṇaɱ gacchāmi, tatiyam pi saɱghaɱ saraṇaɱ gacchāmīti. ||2||

tena kho bhikkhave aññatitthiyapubbena saɱghaɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhikkhūnaɱ pāde vanditvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: ahaɱ bhante itthannāmo aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhāmi upasampadaɱ. so 'haɱ bhante saɱghaɱ cattāro māse parivāsaɱ yācāmīti. dutiyam pi yācitabbo. tatiyam pi yācitabbo. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho.

ayaɱ itthannāmo aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati upasampadaɱ. so saɱghaɱ cattāro māse parivāsaɱ yācati. yadi saɱghassa pattakallaɱ, saɱgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaɱ dadeyya.

esā ñatti. ||3|| suṇātu me bhante saɱgho. ayaɱ itthannāmo aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati upasampadaɱ. so saɱghaɱ cattāro māse parivāsaɱ yācati.

saɱgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaɱ deti. yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaɱ, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. dinno saɱghena itthannāmassa aññatitthiyapubbassa cattāro māse parivāso.

[page 070]

70 MAHĀVAGGA. [I. 38. 4-8.

khamati saɱghassa, tasmā tuṇhī, evam etaɱ dhārayāmīti.

||4|| evaɱ kho bhikkhave aññatitthiyapubbo ārādhako hoti, evaɱ anārādhako. kathañ ca bhikkhave aññatitthiyapubbo anārādhako hoti. idha bhikkhave aññatitthiyapubbo atikālena gāmaɱ pavisati, atidivā paṭikkamati. evam pi bhikkhave aññatitthiyapubbo anārādhako hoti. puna ca paraɱ bhikkhave aññatitthiyapubbo vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikagocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti. evam pi bhikkhave aññatitthiyapubbo anārādhako hoti. ||5|| puna ca paraɱ bhikkhave aññatitthiyapubbo yāni tāni sabrahmacārīnaɱ uccāvacāni karaṇīyāni, tattha na dakkho hoti, na analaso, na tatrupāyāya vīmaɱsāya samannāgato, na alaɱ kātuɱ, na alaɱ saɱvidhātuɱ. evam pi bhikkhave aññatitthiyapubbo anārādhako hoti. puna ca paraɱ bhikkhave aññatitthiyapubbo na tibbacchando hoti uddese paripucchāya adhisīle adhicitte adhipaññāya. evam pi bhikkhave aññatitthiyapubbo anārādhako hoti. ||6|| puna ca paraɱ bhikkhave aññatitthiyapubbo yassa titthāyatanā saɱkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, buddhassa vā dhammassa vā saɱghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, yassa vā pana titthāyatanā saɱkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, buddhassa vā dhammassa vā saɱghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, idaɱ bhikkhave saɱghātanikaɱ aññatitthiyapubbassa anārādhanīyasmiɱ. evaɱ kho bhikkhave aññatitthiyapubbo anārādhako hoti, evaɱ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo. ||7|| kathañ ca bhikkhave aññatitthiyapubbo ārādhako hoti. idha bhikkhave aññatitthiyapubbo nātikālena gāmaɱ pavisati, nātidivā paṭikkamati. evam pi bhikkhave aññatitthiyapubbo ārādhako hoti. puna ca paraɱ bhikkhave aññatitthiyapubbo na vesiyāgocaro hoti, na vidhavāgocaro hoti, na thullakumārikagocaro hoti, na paṇḍakagocaro hoti, na bhikkhunīgocaro hoti. evam pi bhikkhave aññatitthiyapubbo ārādhako hoti. ||8||

[page 071]

I. 38. 8-39. 1.] MAHĀVAGGA. 71

[... content straddling page break has been moved to the page above ...] puna ca paraɱ bhikkhave aññatitthiyapubbo yāni tāni sabrahmacārīnaɱ uccāvacāni karaṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaɱsāya samannāgato, alaɱ kātuɱ, alaɱ saɱvidhātuɱ.

evam pi bhikkhave aññatitthiyapubbo ārādhako hoti. puna ca paraɱ bhikkhave aññatitthiyapubbo tibbacchando hoti uddese paripucchāya adhisīle adhicitte adhipaññāya. evam pi bhikkhave aññatitthiyapubbo ārādhako hoti. ||9|| puna ca paraɱ bhikkhave aññatitthiyapubbo yassa titthāyatanā saɱkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho, buddhassa vā dhammassa vā saɱghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, yassa vā pana titthāyatanā saɱkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho, buddhassa vā dhammassa vā saɱghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. idaɱ bhikkhave saɱghātanikaɱ aññatitthiyapubbassa ārādhanīyasmiɱ. evaɱ kho bhikkhave aññatitthiyapubbo ārādhako hoti. evaɱ ārādhako kho bhikkhave aññatitthiyapubbo āgato upasampādetabbo. ||10|| sace bhikkhave aññatitthiyapubbo naggo āgacchati, upajjhāyamūlakaɱ cīvaraɱ pariyesitabbaɱ. sace acchinnakeso āgacchati, saɱgho apaloketabbo bhaṇḍukammāya. ye te bhikkhave aggikā jaṭilakā, te āgatā upasampādetabbā, na tesaɱ parivāso dātabbo.

taɱ kissa hetu. kammavādino ete bhikkhave kiriyavādino.

sace bhikkhave jātiyā Sākiyo aññatitthiyapubbo āgacchati, so āgato upasampādetabbo, na tassa parivāso dātabbo. imāhaɱ bhikkhave ñātīnaɱ āveṇiyaɱ parihāraɱ dammīti. ||11||

aññatitthiyapubbakathā. ||38|| sattamaɱ

bhāṇavāraɱ.

tena kho pana samayena Magadhesu pañca ābādhā ussannā honti kuṭṭhaɱ gaṇḍo kilāso soso apamāro. manussā pañcahi ābādhehi phuṭṭhā Jīvakaɱ Komārabhaccaɱ upasaɱkamitvā evaɱ vadanti: sādhu no ācariya tikicchāhīti.

ahaɱ kho 'yyo bahukicco bahukaraṇīyo, rājā ca me Māgadho Seniyo Bimbisāro upaṭṭhātabbo itthāgārañ ca buddhapamukho ca bhikkhusaɱgho,

[page 072]

72 MAHĀVAGGA. [I. 39. 1-5.

[... content straddling page break has been moved to the page above ...] nāhaɱ sakkomi tikicchitun ti.

sabbaɱ sāpateyyañ ca te ācariya hotu, mayañ ca te dāsā, sādhu no ācariya tikicchāhīti. ahaɱ kho 'yyo bahukicco bahukaraṇīyo, rājā ca me Māgadho Seniyo Bimbisāro upaṭṭhātabbo itthāgārañ ca buddhapamukho ca bhikkhusaɱgho, nāhaɱ sakkomi tikicchitun ti. ||1|| atha kho tesaɱ manussānaɱ etad ahosi: ime kho samaṇā Sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. yaɱ nūna mayaɱ samaṇesu Sakyaputtiyesu pabbajeyyāma, tattha bhikkhū c’ eva upaṭṭhahissanti Jīvako ca Komārabhacco tikicchissatīti. atha kho te manussā bhikkhū upasaɱkamitvā pabbajjaɱ yāciɱsu, te bhikkhū pabbājesuɱ upasampādesuɱ, te bhikkhū c’ eva upaṭṭhahiɱsu Jīvako ca Komārabhacco tikicchi. ||2|| tena kho pana samayena bhikkhū bahū gilāne bhikkhū upaṭṭhahantā yācanabahulā viññattibahulā viharanti gilānabhattaɱ detha, gilānupaṭṭhākabhattaɱ detha, gilānabhesajjaɱ dethā 'ti. Jīvako pi Komārabhacco bahū gilāne bhikkhū tikicchanto aññataraɱ rājakiccaɱ parihāpesi. ||3|| aññataro puriso pañcahi ābādhehi phuṭṭho Jīvakaɱ Komārabhaccaɱ upasaɱkamitvā etad avoca: sādhu maɱ ācariya tikicchāhīti. ahaɱ kho 'yyo bahukicco bahukaraṇīyo, rājā ca me Māgadho Seniyo Bimbisāro upaṭṭhātabbo itthāgārañ ca buddhapamukho ca bhikkhusaɱgho, nāhaɱ sakkomi tikicchitun ti. sabbaɱ sāpateyyañ ca te ācariya hotu, ahañ ca te dāso, sādhu maɱ ācariya tikicchāhīti. ahaɱ kho 'yyo bahukicco bahukaraṇīyo, rājā ca me Māgadho Seniyo Bimbisāro upaṭṭhātabbo itthāgārañ ca buddhapamukho ca bhikkhusaɱgho, nāhaɱ sakkomi tikicchitun ti. ||4|| atha kho tassa purisassa etad ahosi: ime kho samaṇā Sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. yaɱ nūnāhaɱ samaṇesu Sakyaputtiyesu pabbajeyyaɱ, tattha bhikkhū c’ eva upaṭṭhahissanti, Jīvako ca Komārabhacco tikicchissati, so 'haɱ arogo vibbhamissāmīti. atha kho so puriso bhikkhū upasaɱkamitvā pabbajjaɱ yāci, taɱ bhikkhū pabbājesuɱ upasampādesuɱ, taɱ bhikkhū c’ eva upaṭṭhahiɱsu Jīvako ca Komārabhacco tikicchi, so arogo vibbhami. addasa kho Jīvako Komārabhacco taɱ purisaɱ vibbhamantaɱ,

[page 073]

I. 39. 5-40. 3.] MAHĀVAGGA. 73

[... content straddling page break has been moved to the page above ...] disvāna taɱ purisaɱ etad avoca: nanu tvaɱ ayyo bhikkhūsu pabbajito ahosīti. evaɱ ācariyā 'ti. kissa pana tvaɱ ayyo evarūpaɱ akāsīti. atha kho so puriso Jīvakassa Komārabhaccassa etam atthaɱ ārocesi. ||5|| Jīvako Komārabhacco ujjhāyati khīyati vipāceti: kathaɱ hi nāma bhaddantā pañcahi ābādhehi phuṭṭhaɱ pabbājessantīti. atha kho Jīvako Komārabhacco yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho Jīvako Komārabhacco bhagavantaɱ etad avoca: sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaɱ na pabbājeyyun ti. ||6|| atha kho bhagavā Jīvakaɱ Komārabhaccaɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho Jīvako Komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||7||39||

tena kho pana samayena rañño Māgadhassa Seniyassa Bimbisārassa paccanto kupito hoti. atha kho rājā Māgadho Seniyo Bimbisāro senānāyake mahāmatte āṇāpesi: gacchatha bhaṇe paccantaɱ uccinathā 'ti. evaɱ devā 'ti kho senānāyakā mahāmattā rañño Māgadhassa Seniyassa Bimbisārassa paccassosuɱ. ||1|| atha kho abhiññātānaɱ -abhiññātānaɱ yodhānaɱ etad ahosi: mayaɱ kho yuddhābhinandino gacchantā pāpañ ca karoma bahuñ ca apuññaɱ pasavāma. kena nu kho mayaɱ upāyena pāpā ca virameyyāma kalyāṇañ ca kareyyāmā 'ti. atha kho tesaɱ yodhānaɱ etad ahosi: ime kho samaṇā Sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. sace kho mayaɱ samaṇesu Sakyaputtiyesu pabbajeyyāma, evaɱ mayaɱ pāpā ca virameyyāma kalyāṇañ ca kareyyāmā 'ti. atha kho te yodhā bhikkhū upasaɱkamitvā pabbajjaɱ yāciɱsu. te bhikkhū pabbājesuɱ upasampādesuɱ. ||2|| senānāyakā mahāmattā rājabhaṭe pucchiɱsu: kiɱ nu kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantīti.

[page 074]

74 MAHĀVAGGA. [I. 40. 3-42. 1.

[... content straddling page break has been moved to the page above ...] itthannāmo ca itthannāmo ca sāmi yodhā bhikkhūsu pabbajitā 'ti. senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā rājabhaṭaɱ pabbājessantīti. senānāyakā mahāmattā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaɱ ārocesuɱ. atha kho rājā Māgadho Seniyo Bimbisāro vohārike mahāmatte pucchi: yo bhaṇe rājabhaṭaɱ pabbājeti, kiɱ so pasavatīti. upajjhāyassa deva sīsaɱ chedetabbaɱ, anussāvakassa jivhā uddharitabbā, gaṇassa upaḍḍhaphāsukā bhañjitabbā 'ti. ||3|| atha kho rājā Māgadho Seniyo Bimbisāro yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho rājā Māgadho Seniyo Bimbisāro bhagavantaɱ etad avoca: santi bhante rājāno assaddhā appasannā, te appamattakena pi bhikkhū viheṭheyyuɱ. sādhu bhante ayyā rājabhaṭaɱ na pabbājeyyun ti.

atha kho bhagavā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho rājā Māgadho Seniyo Bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave rājabhaṭo pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||4||40||

tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. manussā passitvā ubbijjanti pi uttasanti pi palāyanti pi aññena pi gacchanti aññena pi mukhaɱ karonti dvāram pi thakenti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā dhajabaddhaɱ coraɱ pabbājessantīti. assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. bhagavā bhikkhū āmantesi: na bhikkhave dhajabaddho coro pabbājetabbo.

yo pabbājeyya, āpatti dukkaṭassā 'ti. ||1||41||

tena kho pana samayena raññā Māgadhena Seniyena Bimbisārena anuññātaɱ hoti:

[page 075]

I. 42. 1-44. 1.] MAHĀVAGGA. 75

[... content straddling page break has been moved to the page above ...] ye samaṇesu Sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuɱ, svākkhāto dhammo, carantu brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti. tena kho pana samayena aññataro puriso corikaɱ katvā kārāya baddho hoti, so kāraɱ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. ||1|| manussā passitvā evaɱ āhaɱsu: ayaɱ so kārabhedako coro, handa naɱ nemā 'ti. ekacce evaɱ āhaɱsu: māyyo evaɱ avacuttha, anuññātaɱ raññā Māgadhena Seniyena Bimbisārena: ye samaṇesu Sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuɱ, svākkhāto dhammo, carantu brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti.

manussā ujjhāyanti khīyanti vipācenti: abhayūvarā ime samaṇā Sakyaputtiyā, na yime labbhā kiñci kātuɱ. kathaɱ hi nāma kārabhedakaɱ coraɱ pabbājessantīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave kārabhedako coro pabhājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||2||42||

tena kho pana samayena aññataro puriso corikaɱ katvā palāyitvā bhikkhūsu pabbajito hoti. so ca rañño antepure likhito hoti yattha passitabbo tattha hantabbo 'ti. manussā passitvā evaɱ āhaɱsu: ayaɱ so likhitako coro, handa naɱ hanāmā 'ti. ekacce evaɱ āhaɱsu: māyyo evaɱ avacuttha, anuññātaɱ . . . antakiriyāyā 'ti. manussā ujjhāyanti khīyanti vipācenti: abhayūvarā ime samaṇā Sakyaputtiyā, na yime labbhā kiñci kātuɱ. kathaɱ hi nāma likhitakaɱ coraɱ pabbājessantīti. bhagavato etam atthaɱ ārocesuɱ.

na bhikkhave likhitako coro pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||1||43||

tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā kasāhataɱ katadaṇḍakammaɱ pabbājessantīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave kasāhato katadaṇḍakammo pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||1||44||

[page 076]

76 MAHĀVAGGA. [I. 45. 1-48. 2.

tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā lakkhaṇāhataɱ katadaṇḍakammaɱ pabbājessantīti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave lakkhaṇāhato katadaṇḍakammo pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||1||45||

tena kho pana samayena aññataro puriso iṇāyiko palāyitvā bhikkhūsu pabbajito hoti. dhaniyā passitvā evaɱ āhaɱsu: ayaɱ so amhākaɱ iṇāyiko, handa naɱ nemā 'ti. ekacce evaɱ āhaɱsu: māyyo evaɱ avacuttha, anuññātaɱ raññā Māgadhena Seniyena Bimbisārena: ye samaṇesu Sakyaputtiyesu pabbajanti, na te labbhā kiñci kātuɱ, svākkhāto dhammo, carantu brahmacariyaɱ sammā dukkhassa antakiriyāyā 'ti.

manussā ujjhāyanti khīyanti vipācenti: abhayūvarā ime samaṇā Sakyaputtiyā, na yime labbhā kiñci kātuɱ. kathaɱ hi {nāma} iṇāyikaɱ pabbājessantīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave iṇāyiko pabbājetabbo. yo pabbājeyya, apatti dukkaṭassā 'ti. ||1||46||

tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. ayyikā passitvā evaɱ āhaɱsu: ayaɱ so amhākaɱ dāso, handa naɱ nemā 'ti. ekacce evaɱ āhaɱsu: māyyo . . . antakiriyāyā 'ti. manussā ujjhāyanti khīyanti vipācenti: abhayūvarā ime samaṇā Sakyaputtiyā, na yime labbhā kiñci kātuɱ. kathaɱ hi nāma dāsaɱ pabbājessantīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave dāso pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||1||47||

tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiɱ bhaṇḍitvā ārāmaɱ gantvā bhikkhūsu pabbajito hoti. atha kho tassa kammārabhaṇḍussa mātāpitaro taɱ kammārabhaṇḍuɱ vicinantā ārāmam gantvā bhikkhū pucchiɱsu: api bhante evarūpaɱ dārakaɱ passeyyāthā 'ti. bhikkhū ajānaɱ yeva āhaɱsu: na jānāmā 'ti, apassaɱ yeva āhaɱsu na passāmā 'ti. ||1|| atha kho tassa kammārabhaṇḍussa mātāpitaro taɱ kammārabhaṇḍuɱ vicinantā bhikkhūsu pabbajitaɱ disvā ujjhāyanti khīyanti vipācenti:

[page 077]

I. 48. 2-49. 3.] MAHĀVAGGA. 77

[... content straddling page break has been moved to the page above ...] alajjino ime samaṇā Sakyaputtiyā dussīlā musāvādino, jānaɱ yeva āhaɱsu: na jānāmā 'ti, passaɱ yeva āhaɱsu: na passāmā 'ti, ayaɱ dārako bhikkhūsu pabbajito 'ti. assosuɱ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave saɱghaɱ apaloketuɱ bhaṇḍukammāyā 'ti. ||2||48||

tena kho pana samayena Rājagahe sattarasavaggiyā dārakā sahāyakā honti, Upāli dārako tesaɱ pāmokkho hoti. atha kho Upālissa mātāpitunnaɱ etad ahosi: kena nu kho upāyena Upāli amhākaɱ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaɱ etad ahosi: sace kho Upāli lekhaɱ sikkheyya, evaɱ kho Upāli amhākaɱ accayena sukhañ ca jīveyya na ca kilameyyā 'ti.

atha kho Upālissa mātāpitunnaɱ etad ahosi: sace kho Upāli lekhaɱ sikkhissati, aṅguliyo dukkhā bhavissanti. sace kho Upāli gaṇanaɱ sikkheyya, evaɱ kho Upāli amhākaɱ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. ||1|| atha kho Upālissa mātāpitunnaɱ etad ahosi: sace kho Upāli gaṇanaɱ sikkhissati, urassa dukkho bhavissati. sace kho Upāli rūpaɱ sikkheyya, evaɱ kho Upāli amhākaɱ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. atha kho Upālissa mātāpitunnaɱ etad ahosi: sace kho Upāli rūpaɱ sikkhissati, akkhīni dukkhā bhavissanti. ime kho samaṇā Sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. sace kho Upāli samaṇesu Sakyaputtiyesu pabbajeyya, evaɱ kho Upāli amhākaɱ accayena sukhañ ca jīveyya na ca kilameyyā 'ti. ||2|| assosi kho Upāli dārako mātāpitunnaɱ imaɱ kathāsallāpaɱ. atha kho Upāli dārako yena te dārakā ten’ upasaɱkami, upasaɱkamitvā te dārake etad avoca: etha mayaɱ ayyo samaṇesu Sakyaputtiyesu pabbajissāmā 'ti. sace kho tvaɱ ayyo pabbajissasi, evaɱ mayam pi pabbajissāmā 'ti. atha kho te dārakā ekamekassa mātāpitaro upasaɱkamitvā etad avocuɱ: anujānātha maɱ agārasmā anagāriyaɱ pabbajjāyā 'ti. atha kho tesaɱ dārakānaɱ mātāpitaro sabbe p’ ime dārakā samānacchandā kalyāṇādhippāyā 'ti anujāniɱsu.

[page 078]

78 MAHĀVAGGA. [I. 49. 3-50. 1.

[... content straddling page break has been moved to the page above ...] te bhikkhū upasaɱkamitvā pabbajjaɱ yāciɱsu. te bhikkhū pabbājesuɱ upasampādesuɱ. ||3|| te rattiyā paccūsasamayaɱ paccuṭṭhāya rodanti: yāguɱ detha, bhattaɱ detha, khādaniyaɱ dethā 'ti. bhikkhū evaɱ āhaɱsu: āgametha āvuso yāva vibhāyati. sace yāgu bhavissati, pivissatha, sace bhattaɱ bhavissati, bhuñjissatha, sace khādaniyaɱ bhavissati, khādissatha, no ce bhavissati yāgu vā bhattaɱ vā khādaniyaɱ vā, piṇḍāya caritvā bhuñjissathā 'ti. evam pi kho te bhikkhū bhikkhūhi vuccamānā rodant’ eva: yāguɱ detha, bhattaɱ detha, khādaniyaɱ dethā 'ti, senāsanaɱ ūhananti pi ummihanti pi. ||4||

assosi kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya dārakasaddaɱ, sutvāna āyasmantaɱ Ānandaɱ āmantesi: kiɱ nu kho so Ānanda dārakassa saddo 'ti. atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi. saccaɱ kira bhikkhave bhikkhū jānaɱ ūnavīsativassaɱ puggalaɱ upasampādentīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave moghapurisā jānaɱ ūnavīsativassaɱ puggalaɱ upasampādessanti. ||5|| ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tibbānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsakajātiko hoti. vīsativasso kho bhikkhave puggalo khamo hoti sītassa uṇhassa . . . pāṇaharānaɱ adhivāsakajātiko hoti. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave jānaɱ ūnavīsativasso puggalo upasampādetabbo. yo upasampādeyya, yathādhammo kāretabbo 'ti. ||6||49||

tena kho pana samayena aññataraɱ kulaɱ ahivātakarogena kālaɱkataɱ hoti, tassa pitāputtakā sesā honti, te bhikkhūsu pabbajitvā ekato 'va piṇḍāya caranti. atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etad avoca: mayham pi tāta dehi, mayham pi tāta dehīti. manussā ujjhāyanti khīyanti vipācenti:

[page 079]

I. 50. 1-53. 2.] MAHĀVAGGA. 79

[... content straddling page break has been moved to the page above ...] abrahmacārino ime samaṇā Sakyaputtiyā, ayaɱ dārako bhikkhuniyā jāto 'ti. assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. na bhikkhave ūnapannarāsavasso dārako pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||1||50||

tena kho pana samayena āyasmato Ānandassa upaṭṭhākakulaɱ saddhaɱ pasannaɱ ahivātakarogena kālaɱkataɱ hoti, dve ca dārakā sesā honti, te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti, bhikkhū apasādenti. te bhikkhūhi apasādiyamānā rodanti. atha kho āyasmato Ānandassa etad ahosi: bhagavatā paññattaɱ na ūnapannarāsavasso dārako pabbājetabbo 'ti, ime ca dārakā ūnapannarāsavassā. kena nu kho upāyena ime dārakā na vinasseyyun ti.

atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi.

ussahanti pana te Ānanda dārakā kāke uṭṭepetun ti. ussahanti bhagavā 'ti. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānami bhikkhave ūnapannarāsavassaɱ dārakaɱ kākuṭṭepakaɱ pabbājetun ti. ||1||51||

tena kho pana samayena āyasmato Upanandassa Sakyaputtassa dve sāmaṇerā honti Kaṇḍako ca Mahako ca, te aññamaññaɱ dūsesuɱ. bhikkhū ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma sāmaṇerā evarūpaɱ anācāraɱ ācarissantīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā. yo upaṭṭhāpeyya, āpatti dukkaṭassā 'ti. ||1||52||

tena kho pana samayena bhagavā tatth’ eva Rājagahe vassaɱ vasi, tattha hemantaɱ, tattha gimhaɱ. manussā ujjhāyanti khīyanti vipācenti: āhundarikā samaṇānaɱ Sakyaputtiyānaɱ disā andhakārā, na imesaɱ disā pakkhāyantīti. assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. ||1|| atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi: gacchānanda apāpuraṇaɱ ādāya anupariveṇiyaɱ bhikkhūnaɱ ārocehi:

[page 080]

80 MAHĀVAGGA. [I. 53. 2-6.

[... content straddling page break has been moved to the page above ...] icchat’ āvuso bhagavā Dakkhiṇāgiriɱ cārikaɱ pakkamituɱ. yassāyasmato attho, so āgacchatū 'ti. evaɱ bhante 'ti kho āyasmā Ānando bhagavato paṭissutvā apāpuraṇaɱ ādāya anupariveṇiyaɱ bhikkhūnaɱ ārocesi: icchat’ āvuso bhagavā Dakkhiṇāgiriɱ cārikaɱ pakkamituɱ. yassāyasmato attho, so āgacchatū 'ti. ||2|| bhikkhū evam āhaɱsu: bhagavatā āvuso Ānanda paññattaɱ dasa vassāni nissāya vatthuɱ, dāsavassena nissayaɱ dātuɱ. tattha ca no gantabbaɱ bhavissati, nissayo ca gahetabbo bhavissati, ittaro ca vāso bhavissati, puna ca paccāgantabbaɱ bhavissati, puna ca nissayo gahetabbo bhavissati. sace amhākaɱ ācariyupajjhāyā gamissanti, mayam pi gamissāma, no ce amhākaɱ ācariyupajjhāyā gamissanti, mayam pi na gamissāma.

lahucittakatā no āvuso Ānanda paññāyissatīti. ||3|| atha kho bhagavā ogaṇena bhikkhusaɱghena Dakkhiṇāgiriɱ cārikaɱ pakkāmi. atha kho bhagavā Dakkhiṇāgirismiɱ yathābhirantaɱ viharitvā punad eva Rājagahaɱ paccāgacchi.

atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi: kiɱ nu kho Ānanda tathāgato ogaṇena bhikkhusaɱghena Dakkhiṇāgiriɱ cārikaɱ pakkanto 'ti. atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave vyattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuɱ, avyattena yāvajīvaɱ. ||4|| pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ: na asekhena sīlakkhandhena samannāgato hoti . . . (= I.36,2) . . . imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ: asekhena . . . (= I.36,3) . . . imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ. ||5|| aparehi pi bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ: assaddho hoti . . . (= I.36,6) . . . imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. pañcahi bhikkhave aṅgehi samannāgatena {bhikkhunā} anissitena vatthabbaɱ: saddho hoti

[page 081]

I. 53. 6-13.] MAHĀVAGGA. 81

[... content straddling page break has been moved to the page above ...] . . . (= I.36,7) . . . imehi kho bhikkhave pañcah’ aṅgehi samannāgatena bhikkhunā anissitena vatthabbaɱ.

||6|| aparehi pi . . . na anissitena vatthabbaɱ: adhisīle . . . (= I.36,8) . . . imehi kho . . . na anissitena vatthabbaɱ. pañcahi . . . anissitena vatthabbaɱ: na adhisīle . . . (= I.36,9) . . . imehi kho . . . anissitena vatthabbaɱ.

||7|| aparehi pi . . . na anissitena vatthabbaɱ: āpattiɱ . . . (= I.36,14) . . . imehi kho . . . na anissitena vatthabbaɱ. pañcahi . . . anissitena vatthabbaɱ: āpattiɱ . . . (= I.36,15) . . . imehi kho . . . anissitena vatthabbaɱ. ||8||

aparehi pi . . . na anissitena vatthabbaɱ: āpattiɱ . . . (= I.36,16) . . . ūnapañcavasso hoti. imehi kho . . . na anissitena vatthabbaɱ. pañcahi . . . anissitena vatthabbaɱ: āpattiɱ . . . (= I.36,17) . . . pañcavasso vā hoti atirekapañcavasso vā. imehi kho . . . anissitena vatthabbaɱ.

||9|| chahi . . . na anissitena vatthabbaɱ: na asekhena . . . (= I.37,1) . . . ūnapañcavasso hoti. imehi kho bhikkhave chah’ aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaɱ. chahi . . . anissitena vatthabbaɱ: asekhena . . . (= I.37,2) . . . pañcavasso vā hoti atirekapañcavasso vā. imehi kho . . . anissitena vatthabbaɱ. ||10||

aparehi pi bhikkhave chah’ aṅgehi . . . na anissitena vatthabbaɱ: assaddho . . . (= I.37,5) . . . ūnapañcavasso hoti. imehi kho . . . na anissitena vatthabbaɱ. chahi . . . anissitena vatthabbaɱ: saddho . . . (= I.37,6) . . . pañcavasso vā hoti atirekapañcavasso vā. imehi kho . . . anissitena vatthabbaɱ. ||11|| aparehi pi . . . na anissitena vatthabbaɱ: adhisīle . . . (= I.37,7) . . . ūnapañcavasso hoti. imehi kho . . . na anissitena vatthabbaɱ. chahi . . . anissitena vatthabbaɱ: na adhisīle . . . (= I.37,8) . . . pañcavasso vā hoti atirekapañcavasso vā. imehi kho . . . anissitena vatthabbaɱ. ||12|| aparehi pi . . . na anissitena vatthabbaɱ: āpattiɱ . . . (= I.37,13) . . . ūnapañcavasso hoti. imehi kho . . . na anissitena vatthabbaɱ. chahi . . . anissitena vatthabbaɱ: āpattiɱ . . . (= I.37,14) . . . pañcavasso vā hoti atirekapañcavasso vā. imehi kho . . . anissitena vatthabban ti. ||13||53||

abhayūvarabhāṇavāraɱ niṭṭhitaɱ.

[page 082]

82 MAHĀVAGGA. [I. 54. 1-5.

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Kapilavatthu tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Kapilavatthu tad avasari. tatra sudaɱ bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Suddhodanassa Sakkassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. atha kho Rāhulamātā devī Rāhulakumāraɱ etad avoca: eso te Rāhula pitā, gacchassu dāyajjaɱ yācāhīti. ||1|| atha kho Rāhulo kumāro yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavato purato aṭṭhāsi sukhā te samaṇa chāyā 'ti. atha kho bhagavā uṭṭhāyāsanā pakkāmi. atha kho Rāhulo kumāro bhagavantaɱ piṭṭhito -piṭṭhito anubandhi dāyajjaɱ me samaṇa dehi, dāyajjaɱ me samaṇa dehīti. atha kho bhagavā āyasmantaɱ Sāriputtaɱ āmantesi: tena hi tvaɱ Sāriputta Rāhulakumāraɱ pabbājehīti. kathāhaɱ bhante Rāhulakumāraɱ pabbājemīti. ||2|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave tīhi saraṇagamanehi sāmaṇerapabbajjaɱ. evañ ca pana bhikkhave pabbājetabbo: paṭhamaɱ kesamassuɱ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā evaɱ vadehīti vattabbo: buddhaɱ saraṇaɱ gacchāmi, dhammaɱ saraṇaɱ gacchāmi, saɱghaɱ saraṇaɱ gacchāmi, dutiyam pi . . . tatiyam pi buddhaɱ saraṇaɱ gacchāmi, tatiyam pi dhammaɱ saraṇaɱ gacchāmi, tatiyam pi saɱghaɱ saraṇaɱ gacchāmīti. anujānāmi bhikkhave imehi tīhi saraṇagamanehi sāmaṇerapabbajjan ti. ||3|| atha kho āyasmā Sāriputto Rāhulakumāraɱ pabbājesi. atha kho Suddhodano Sakko yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho Suddhodano Sakko bhagavantaɱ etad avoca: ekāhaɱ bhante bhagavantaɱ varaɱ yācāmīti. atikkantavarā kho Gotama tathāgatā 'ti. yañ ca bhante kappati yañ ca anavajjan ti. vadehi Gotamā 'ti. ||4|| bhagavati me bhante pabbajite anappakaɱ dukkhaɱ ahosi, tathā Nande, adhimattaɱ Rāhule. puttapemaɱ bhante chaviɱ chindati,

[page 083]

I. 54. 5-56. 1.] MAHĀVAGGA. 83

[... content straddling page break has been moved to the page above ...] chaviɱ chetvā cammaɱ chindati, cammaɱ chetvā maɱsaɱ chindati, maɱsaɱ chetvā nhāruɱ chindati, nhāruɱ chetvā aṭṭhiɱ chindati, aṭṭhiɱ chetvā aṭṭhimiñjaɱ āhacca tiṭṭhati. sādhu bhante ayyā ananuññātaɱ mātāpitūhi puttaɱ na pabbājeyyun ti. ||5|| atha kho bhagavā Suddhodanaɱ Sakkaɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho Suddhodano Sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā {bhikkhū} āmantesi: na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||6||54||

atha kho bhagavā Kapilavatthusmiɱ yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmato Sāriputtassa upaṭṭhākakulaɱ āyasmato Sāriputtassa santike dārakaɱ pāhesi imaɱ dārakaɱ thero pabbājetū 'ti. atha kho āyasmato Sāriputtassa etad ahosi: bhagavatā sikkhāpadaɱ paññattaɱ na ekena dve sāmaṇerā upaṭṭhāpetabbā 'ti, ayañ ca me Rāhulo sāmaṇero. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesi. anujānāmi bhikkhave vyattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuɱ, yāvatake vā pana ussahati ovadituɱ anusāsituɱ, tāvatake upaṭṭhāpetun ti. ||1||55||

atha kho sāmaṇerānaɱ etad ahosi: kati nu kho amhākaɱ sikkhāpadāni, kattha ca amhehi sikkhitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sāmaṇerānaɱ dasa sikkhāpadāni, tesu ca sāmaṇerehi sikkhituɱ: pāṇātipātā veramaṇī, adinnādānā veramaṇī, abrahmacariyā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇī, vikālabhojanā veramaṇī, naccagītavāditavisūkadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī,

[page 084]

84 MAHĀVAGGA. [I. 56. 1-58. 1.

[... content straddling page break has been moved to the page above ...] uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇī. anujānāmi {bhikkhave} sāmaṇerānaɱ imāni dasa sikkhāpadāni, imesu ca sāmaṇerehi sikkhitun ti. ||1||56||

tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttino viharanti. bhikkhū ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttino viharissantīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcah’ aṅgehi samannāgatassa sāmaṇerassa daṇḍakammaɱ kātuɱ: bhikkhūnaɱ alābhāya parisakkati, bhikkhūnaɱ anatthāya parisakkati, bhikkhūnaɱ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti. anujānāmi bhikkhave imehi pañcah’ aṅgehi samannāgatassa sāmaṇerassa daṇḍakammaɱ kātun ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: kiɱ nu kho daṇḍakammaɱ kātabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave āvaraṇaɱ kātun ti. tena kho pana samayena bhikkhū sāmaṇerānaɱ sabbaɱ saɱghārāmaɱ āvaraṇaɱ karonti. sāmaṇerā ārāmaɱ pavisituɱ alabhamānā pakkamanti pi vibbhamanti pi titthiyesu pi saɱkamanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sabbo saɱghārāmo āvaraṇaɱ kātabbo.

yo kareyya, āpatti dukkaṭassa. anujānāmi bhikkhave yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaɱ kātun ti.

||2|| tena kho pana samayena bhikkhū sāmaṇerānaɱ mukhadvārakaɱ āhāraɱ āvaraṇaɱ karonti. manussā yāgupānam pi saɱghabhattam pi karontā sāmaṇere evaɱ vadanti: etha bhante yāguɱ pivatha, etha bhante bhattaɱ bhuñjathā 'ti. sāmaṇerā evaɱ vadanti: nāvuso labbhā, bhikkhūhi āvaraṇaɱ katan ti. manussā ujjhāyanti khīyanti vipācenti.

kathaɱ hi nāma bhaddantā sāmaṇerānaɱ mukhadvārakaɱ āhāraɱ āvaraṇaɱ karissantīti. bhagavato etam atthaɱ arocesuɱ. na bhikkhave mukhadvārako āhāro āvāraṇaɱ kātabbo. yo kareyya, āpatti dukkaṭassā 'ti. ||3||

daṇḍakammavatthuɱ niṭṭhitaɱ. ||57||

tena kho pana samayena chabbaggiyā bhikkhū upajjhāye anāpucchā sāmaṇerānaɱ āvaraṇaɱ karonti.

[page 085]

I. 58. 1-61. 1.] MAHĀVAGGA. 85

[... content straddling page break has been moved to the page above ...] upajjhāyā gavesanti kathaɱ nu kho amhākaɱ sāmaṇerā na dissantīti. bhikkhū evam āhaɱsu: chabbaggiyehi āvuso bhikkhūhi āvaraṇaɱ katan ti. upajjhāyā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaɱ sāmaṇerānaɱ āvaraṇaɱ karissantīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave upajjhāye anāpucchā āvaraṇaɱ kātabbaɱ. yo kareyya, āpatti dukkaṭassā 'ti.

||1||58||

tena kho pana samayena chabbagiyā bhikkhū therānaɱ bhikkhūnaɱ sāmaṇere apalāḷenti. therā sāmaɱ dantakaṭṭham pi mukhodakam pi gaṇhantā kilamanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave aññassa parisā apalāḷetabbā. yo apalāḷeyya, āpatti dukkaṭassā 'ti. ||1||59||

tena kho pana samayena āyasmato Upanandassa Sakyaputtassa Kaṇḍako nāma sāmaṇero Kaṇḍakaɱ nāma bhikkhuniɱ dūsesi. bhikkhū ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma sāmaṇero evarūpaɱ anācāraɱ ācarissatīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave dasah’ aṅgehi {samannāgataɱ} sāmaṇeraɱ nāsetuɱ: pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, majjapāyī hoti, buddhassa avaṇṇaɱ bhāsati, dhammassa avaṇṇaɱ bhāsati, saɱghassa avaṇṇaɱ bhāsati, micchādiṭṭhiko hoti, bhikkhunīdūsako hoti. anujānāmi bhikkhave imehi dasah’ aṅgehi samannāgataɱ sāmaṇeraɱ nāsetun ti. ||1||60||

tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti, so dahare-dahare bhikkhū upasaɱkamitvā evaɱ vadeti: etha maɱ āyasmanto dūsethā 'ti. bhikkhū apasādenti: nassa paṇḍaka, vinassa paṇḍaka, ko tayā attho 'ti. so bhikkhūhi apasādito mahante-mahante moligalle sāmaṇere upasaɱkamitvā evaɱ vadeti: etha maɱ āvuso dūsethā 'ti. sāmaṇerā apasādenti: nassa paṇḍaka, vinassa paṇḍaka, ko tayā attho 'ti. so sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaɱkamitvā evaɱ vadeti: etha maɱ āvuso dūsethā 'ti.

[page 086]

86 MAHĀVAGGA. [I. 61. 1-63. 1.

[... content straddling page break has been moved to the page above ...] hatthibhaṇḍā assabhaṇḍā dūsesuɱ. ||1||

te ujjhāyanti khīyanti vipācenti: paṇḍakā ime samaṇā Sakyaputtiyā, ye pi imesaɱ na paṇḍakā, te pi paṇḍake dūsenti.

evaɱ ime sabbeva abrahmacārino 'ti. assosuɱ kho bhikkhū hatthibhaṇḍānaɱ assabhaṇḍānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. paṇḍako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti.

||2||61||

tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. atha kho tassa purāṇakulaputtassa khīṇakolaññassa etad ahosi: ahaɱ kho sukhumālo na paṭibalo anadhigataɱ vā bhogaɱ adhigantuɱ adhigataɱ vā bhogaɱ phātikātuɱ. kena nu kho ahaɱ upāyena sukhañ ca jīveyyaɱ na ca kilameyyan ti. atha kho tassa purāṇakulaputtassa khīṇakolaññassa etad ahosi: ime kho samaṇā Sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. yaɱ nūnāhaɱ sāmaɱ pattacīvaraɱ paṭiyādetvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaɱ gantvā bhikkhūhi saddhiɱ saɱvaseyyan ti. ||1|| atha kho so purāṇakulaputto khīṇakolañño sāmaɱ pattacīvaraɱ paṭiyādetvā kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaɱ gantvā bhikkhū abhivādeti. bhikkhū evaɱ āhaɱsu: kativasso 'si tvaɱ āvuso 'ti. kiɱ etaɱ āvuso kativasso nāmā 'ti. ko pana te āvuso upajjhāyo 'ti.

kiɱ etaɱ āvuso upajjhāyo nāmā 'ti. bhikkhū āyasmantaɱ Upāliɱ etad avocum: iṅghāvuso Upāli imaɱ pabbajitaɱ anuyuñjāhīti. ||2|| atha kho so purāṇakulaputto khīṇakolañño āyasmatā Upālinā anuyuñjiyamāno etam atthaɱ ārocesi. āyasmā Upāli bhikkhūnaɱ etam atthaɱ ārocesi. bhikkhū bhagavato etam atthaɱ ārocesuɱ. theyyasaɱvāsako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo. titthiyapakkantako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||3||62||

tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭiyati harāyati jigucchati.

[page 087]

I. 63. 1-5.] MAHĀVAGGA. 87

[... content straddling page break has been moved to the page above ...] atha kho tassa nāgassa etad ahosi: kena nu kho ahaɱ upāyena nāgayoniyā ca parimucceyyaɱ khippañ ca manussattaɱ paṭilabheyyan ti. atha kho tassa nāgassa etad ahosi: ime kho samaṇā Sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. sace kho ahaɱ samaṇesu Sakyaputtiyesu pabbajeyyaɱ, evāhaɱ nāgayoniyā ca parimucceyyaɱ khippañ ca manussattaɱ paṭilabheyyan ti. ||1|| atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaɱkamitvā pabbajjaɱ yāci. taɱ bhikkhū pabbājesuɱ upasampādesuɱ. tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiɱ paccantime vihāre paṭivasati. atha kho so bhikkhu rattiyā paccūsasamayaɱ paccuṭṭhāya ajjhokāse caṅkamati. atha kho so nāgo tassa bhikkhuno nikkhante vissaṭṭho niddaɱ okkami. sabbo vihāro ahinā puṇṇo, vātapānehi bhogā nikkhantā honti. ||2||

atha kho so bhikkhu vihāraɱ pavisissāmīti kavāṭaɱ paṇāmento addasa sabbaɱ vihāraɱ ahinā puṇṇaɱ, vātapānehi bhoge nikkhante. disvāna bhīto vissaraɱ akāsi. bhikkhū upadhāvitvā taɱ bhikkhuɱ etad avocuɱ: kissa tvaɱ āvuso vissaraɱ akāsīti. ayaɱ āvuso sabbo vihāro ahinā puṇṇo, vātapānehi bhogā nikkhantā 'ti. atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. bhikkhū evaɱ āhaɱsu: ko 'si tvaɱ āvuso 'ti. ahaɱ bhante nāgo 'ti. kissa pana tvaɱ āvuso evarūpaɱ akāsīti. atha kho so nāgo bhikkhūnaɱ etam atthaɱ ārocesi. bhikkhū bhagavato etam atthaɱ ārocesuɱ. ||3|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā taɱ nāgaɱ etad avoca: tumhe khv’ attha nāgā avirūḷhidhammā imasmiɱ dhammavinaye. gaccha tvaɱ nāga tatth’ eva cātuddase pannarase aṭṭhamiyā ca pakkhassa uposathaɱ upavasa, evaɱ tvaɱ nāgayoniyā ca parimuccissasi khippañ ca manussattaɱ paṭilabhissasīti. atha kho so nāgo avirūḷhidhammo kirāhaɱ imasmiɱ dhammavinaye 'ti dukkhī dummano assūni pavattayamāno vissaraɱ karitvā pakkāmi.

||4|| atha kho bhagavā bhikkhū āmantesi: dve 'me bhikkhave paccayā nāgassa sabhāvapātukammāya, yadā ca sajātiyā methunaɱ dhammaɱ paṭisevati, yadā ca vissaṭṭho niddaɱ okkamati. ime kho bhikkhave dve paccayā nāgassa sabhāvapātukammāya.

[page 088]

88 MAHĀVAGGA. [I. 63. 5-66. 2.

[... content straddling page break has been moved to the page above ...] tiracchānagato bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||5||63||

tena kho pana samayena aññataro māṇavako mātaraɱ jīvitā voropesi. so tena pāpakena kammena aṭṭiyati harāyati jigucchati. atha kho tassa māṇavakassa etad ahosi: kena nu kho ahaɱ upāyena imassa pāpassa kammassa nikkhantiɱ kareyyan ti. atha kho tassa māṇavakassa etad ahosi: ime kho samaṇā Sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā.

sace kho ahaɱ samaṇesu Sakyaputtiyesu pabbajeyyaɱ, evāhaɱ imassa pāpassa kammassa nikkhantiɱ kareyyan ti. ||1||

atha kho so māṇavako bhikkhū upasaɱkamitvā pabbajjaɱ yāci. bhikkhū āyasmantaɱ Upāliɱ etad avocuɱ: pubbe pi kho āvuso Upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito, iṅghāvuso Upāli imaɱ māṇavakaɱ anuyuñjāhīti.

atha kho so māṇavako āyasmatā Upālinā anuyuñjiyamāno etam atthaɱ ārocesi. āyasmā Upāli bhikkhūnaɱ etam atthaɱ ārocesi. bhikkhū bhagavato etam atthaɱ ārocesuɱ.

mātughātako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||2||64||

tena kho pana samayena aññataro māṇavako pitaraɱ jīvitā voropesi. so tena pāpakena kammena . . . (= I.64,1,2) . . . bhikkhū bhagavato etam atthaɱ ārocesuɱ. pitughātako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||1||65||

tena kho pana samayena sambahulā bhikkhū Sāketā Sāvatthiɱ addhānamaggapaṭipannā honti. antarā magge corā nikkhamitvā ekacce bhikkhū acchindiɱsu, ekacce bhikkhū haniɱsu. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuɱ, ekacce corā palāyiɱsu. ye te palāyiɱsu, te bhikkhūsu pabbajiɱsu, ye te gahitā, te vadhāya onīyanti.

||1|| addasaɱsu kho te pabbajitā te core vadhāya onīyamāne, disvāna evaɱ āhaɱsu: sādhu kho mayaɱ palāyimhā, sacāca mayaɱ gayheyyāma, mayam pi evam eva haññeyyāmā 'ti.

[page 089]

I. 66. 2-69. 4.] MAHĀVAGGA. 89

[... content straddling page break has been moved to the page above ...] bhikkhū evaɱ āhaɱsu: kim pana tumhe āvuso akatthā 'ti. atha kho te pabbajitā bhikkhūnaɱ etam atthaɱ ārocesuɱ. bhikkhū bhagavato etam atthaɱ ārocesuɱ. arahanto ete bhikkhave bhikkhū. arahantaghātako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||2||66||

tena kho pana samayena sambahulā bhikkhuniyo Sāketā Sāvatthiɱ addhānamaggapaṭipannā honti. antarā magge corā nikkhamitvā ekaccā bhikkhuniyo acchindiɱsu, ekaccā bhikkhuniyo dūsesuɱ. Sāvatthiyā rājabhaṭā . . . (I,66, 1.2) . . . bhikkhū bhagavato etam atthaɱ ārocesuɱ. bhikkhunīdūsako {bhikkhave} anupasampanno na upasampādetabbo, upasampanno nāsetabbo. saɱghabhedako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo. lohituppādako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||1||67||

tena kho pana samayena aññataro ubhatovyañjanako bhikkhūsu pabbajito hoti, so karoti pi kārāpeti pi. bhagavato etam atthaɱ ārocesuɱ. ubhatovyañjanako bhikkhave anupasampanno na upasampādetabbo, upasampanno nāsetabbo 'ti. ||1||68||

tena kho pana samayena bhikkhū anupajjhāyakaɱ upasampādenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave anupajjhāyako upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhū saɱghena upajjhāyena upasampādenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱghena upajjhāyena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena bhikkhū gaṇena upajjhāyena upasampādenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave gaṇena upajjhāyena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti --gha--, theyyasaɱvāsakupajjhāyena upasampādenti, titthiyapakkantakupajjhāyena up., tiracchānagatupajjhāyena up.,

[page 090]

90 MAHĀVAGGA. [I. 69. 4-70. 6.

[... content straddling page break has been moved to the page above ...] {mātughātakupajjhāyena} up., pitughātakupajjhāyena up., arahantaghātakupajjhāyena up., bhikkhunīdūsakupajjhāyena up., saɱghabhedakupajjhāyena up., lohituppādakupajjhāyena up. ubhatovyañjanakupajjhāyena upasampādenti.

bhagavato etam atthaɱ ārocesum. na bhikkhave paṇḍakupajjhāyena upasampādetabbo, na theyyasaɱvāsakupajjhāyena upasampādetabbo . . . na ubhatovyañjanakupajjhāyena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||4||69||

tena kho pana samayena bhikkhū apattakaɱ upasampādenti. hatthesu piṇḍāya caranti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave apattako upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena bhikkhū acīvarakaɱ upasampādenti.

naggā piṇḍāya caranti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave acīvarako upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena bhikkhū apattacīvarakaɱ upasampādenti. naggā hatthesu piṇḍāya caranti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave apattacīvarako upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. upasampanne pattaɱ paṭiharanti, hatthesu piṇḍāya caranti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti. bhagavato etam atthaɱ ārocesum. na bhikkhave yācitakena pattena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana samayena bhikkhū yācitakena cīvarena upasampādenti. upasampanne cīvaraɱ paṭiharanti, naggā piṇḍāya caranti, manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave yācitakena cīvarena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||5|| tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. upasampanne pattacīvaraɱ paṭiharanti,

[page 091]

I. 70. 6-72. 2.] MAHĀVAGGA. 91

[... content straddling page break has been moved to the page above ...] naggā hatthesu piṇḍāya caranti.

manussā ujjhāyanti khīyanti vipācenti: seyyathāpi titthiyā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave yācitakena pattacīvarena upasampādetabbo. yo upasampādeyya, āpatti dukkaṭassā 'ti. ||6||70|| naupasampādetabbakavīsativāraɱ niṭṭhitaɱ.

tena kho pana samayena bhikkhū hatthacchinnaɱ pabbājenti --gha--, pādacchinnaɱ pabbājenti, hatthapādacchinnaɱ p., kaṇṇacchinnaɱ p., nāsacchinnaɱ p., kaṇṇanāsacchinnaɱ p., aṅgulicchinnaɱ p., aḷacchinnaɱ p., kaṇḍaracchinnaɱ p., phaṇahatthakaɱ p., khujjaɱ p., vāmanaɱ p., galagaṇḍiɱ p., lakkhaṇāhataɱ p., kasāhataɱ p., likhitakaɱ p., sīpadiɱ p., pāparogiɱ p., parisadūsakaɱ p., kāṇaɱ p., kuṇiɱ p., khañjaɱ p., pakkhahataɱ p., chinniriyāpathaɱ p., jarādubbalaɱ p., andhaɱ p., mūgaɱ p., badhiraɱ p., andhamūgaɱ p., andhabadhiraɱ p., mūgabadhiraɱ p., andhamūgabadhiraɱ pabbājenti. bhagavato etam atthaɱ ārocesuɱ. ||1|| na bhikkhave hatthacchinno pabbājetabbo, na pādacchinno pabbājetabbo . . . na andhamūgabadhiro pabbājetabbo. yo pabbājeyya, āpatti dukkaṭassā 'ti. ||2|| napabbājetabbadvattiɱsavāraɱ niṭṭhitaɱ. ||71||

dāyajjabhāṇavāraɱ niṭṭhitaɱ navamaɱ.

tena kho pana samayena chabbaggiyā bhikkhū alajjīnaɱ nissayaɱ denti. bhagavato etam atthaɱ ārocesuɱ.

na bhikkhave alajjīnaɱ nissayo dātabbo. yo dadeyya, āpatti dukkaṭassā 'ti. tena kho pana samayena bhikkhū alajjīnaɱ nissāya vasanti, te pi na cirass’ eva alajjino honti pāpabhikkhū. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave alajjīnaɱ nissāya vatthabbaɱ. yo vaseyya, āpatti dukkaṭassā 'ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ na alajjīnaɱ nissayo dātabbo, na alajjīnaɱ nissāya vatthabban ti. kathaɱ nu kho mayaɱ jāneyyāma lajjiɱ vā alajjiɱ vā 'ti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave catūhapañcāhaɱ āgametuɱ yāva bhikkhusabhāgataɱ jānāmīti. ||2||72||

[page 092]

92 MAHĀVAGGA. [I. 73. 1-74 1.

tena kho pana samayena aññataro bhikkhu Kosalesu janapadesu addhānamaggapaṭipanno hoti. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na anissitena vatthabban ti, ahañ c’ amhi nissayakaraṇīyo addhānamaggapaṭipanno. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave addhānamaggapaṭipannena bhikkhunā nissayaɱ alabhamānena anissitena vatthun ti. ||1|| tena kho pana samayena dve bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti, te aññataraɱ āvāsaɱ upagacchiɱsu, tattha eko bhikkhu gilāno hoti. atha kho tassa gilānassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na anissitena vatthabban ti, ahañ c’ amhi nissayakaraṇīyo gilāno. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānena bhikkhunā nissayaɱ alabhamānena anissitena vatthun ti. ||2|| atha kho tassa gilānupaṭṭhākassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na anissitena vatthabban ti, ahañ c’ amhi nissayakaraṇīyo, ayañ ca bhikkhu gilāno. kathaɱ nu kho mayā paṭipajjitabban ti.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānupaṭṭhākena bhikkhunā nissayaɱ alabhamānena yāciyamānena anissitena vatthun ti. ||3|| tena kho pana samayena aññataro bhikkhu araññe viharati, tassa ca tasmiɱ senāsane phāsu hoti. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na anissitena vatthabban ti, ahañ c’ amhi nissayakaraṇīyo, araññe viharāmi, mayhañ ca imasmiɱ senāsane phāsu hoti. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave āraññakena bhikkhunā phāsuvihāraɱ sallakkhentena nissayaɱ alabhamānena anissitena vatthuɱ yadā paṭirūpo nissayadāyako āgacchissati, tassa nissāya vasissāmīti. ||4||73||

tena kho pana samayena āyasmato Mahākassapassa upasampadāpekkho hoti. atha kho āyasmā Mahākassapo āyasmato Ānandassa santike dūtaɱ pāhesi: āgacchatu Ānando imaɱ anussāvessatīti. āyasmā Ānando evaɱ āha: nāhaɱ ussahāmi therassa nāmaɱ gahetuɱ, garu me thero 'ti.

[page 093]

I. 74. 1-76. 2.] MAHĀVAGGA. 93

[... content straddling page break has been moved to the page above ...] bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gottena pi anussāvetun ti. ||1|| tena kho pana samayena āyasmato Mahākassapassa dve upasampadāpekkhā honti, te vivadanti: ahaɱ paṭhamaɱ upasampajjissāmi, ahaɱ paṭhamaɱ upasampajjissāmīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave dve ekānussāvane kātun ti. ||2|| tena kho pana samayena sambahulānaɱ therānaɱ upasampadāpekkhā honti, te vivadanti: ahaɱ paṭhamaɱ upasampajjissāmi, ahaɱ paṭhamaɱ upasampajjissāmīti.

therā evaɱ āhaɱsu: handa mayaɱ āvuso sabbeva ekānussāvane karomā 'ti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave dve tayo ekānussāvane kātuɱ, tañ ca kho ekena upajjhāyena, na tv eva nānupajjhāyenā 'ti.

||3||74||

tena kho pana samayena āyasmā Kumārakassapo gabbhavīso upasampanno hoti. atha kho āyasmato Kumārakassapassa etad ahosi: bhagavatā paññattaɱ na ūnavīsativasso puggalo upasampādetabbo 'ti, ahañ c’ amhi gabbhavīso.

upasampanno nu kho 'mhi na nu kho upasampanno 'ti. bhagavato etam atthaɱ ārocesuɱ. yaɱ bhikkhave mātu kucchismiɱ paṭhamaɱ cittaɱ uppannaɱ, paṭhamam viññāṇaɱ pātubhūtaɱ, tadupādāya sā 'v’ assa jāti. anujānāmi bhikkhave gabbhavīsaɱ upasampādetun ti. ||1||75||

tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi sosikāpi apamārikāpi. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave upasampādentena tassa antarāyike dhamme pucchituɱ. evañ ca pana bhikkhave pucchitabbo: santi te evarūpā ābādhā kuṭṭhaɱ gaṇḍo kilāso soso apamāro, manusso 'si, puriso 'si, bhujisso 'si, anaṇo 'si, na 'si rājabhaṭo, anuññāto 'si mātāpitūhi, paripuṇṇavīsativasso 'si, paripuṇṇan te pattacīvaraɱ, kiɱnāmo 'si, konāmo te upajjhāyo 'ti. ||1|| tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekkhe antarāyike dhamme pucchanti. upasampadāpekkhā vitthāyanti, maṅkū honti, na sakkonti vissajjetuɱ. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave paṭhamaɱ anusāsitvā pacchā antarāyike dhamme pucchitun ti. ||2||

[page 094]

94 MAHĀVAGGA. [I. 76. 2-8.

[... content straddling page break has been moved to the page above ...] tatth’ eva saɱghamajjhe anusāsanti, upasampadāpekkhā tath’ eva vitthāyanti, maṅkū honti, na sakkonti vissajjetuɱ. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave ekamantaɱ anusāsitvā saɱghamajjhe antarāyike dhamme pucchituɱ. evañ ca pana bhikkhave anusāsitabbo: paṭhamaɱ upajjhaɱ gāhāpetabbo, upajjhaɱ gāhāpetvā pattacīvaraɱ ācikkhitabbaɱ, ayan te patto, ayaɱ saɱghāṭi, ayaɱ uttarāsaṅgo, ayaɱ antaravāsako, gaccha amumhi okāse tiṭṭhāhīti. ||3|| bālā avyattā anusāsanti, anusiṭṭhā upasampadāpekkhā vitthāyanti, maṅkū honti, na sakkonti vissajjetuɱ. bhagavato etam atthaɱ ārocesuɱ.

na bhikkhave bālena avyattena anusāsitabbo. yo anusāseyya, āpatti dukkaṭassa. anujānāmi bhikkhave vyattena bhikkhunā paṭibalena anusāsitun ti. ||4|| asammatā anusāsanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave asammatena anusāsitabbo. yo anusāseyya, āpatti dukkaṭassā 'ti. anujānāmi bhikkhave sammatena anusāsituɱ. evañ ca pana bhikkhave sammannitabbo: attanā vā attānaɱ sammannitabbaɱ parena vā paro sammannitabbo. kathañ ca attanā vā attānaɱ sammannitabbaɱ. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho.

itthannāmo itthannāmassa āyasmato upasampadāpekkho.

yadi saɱghassa pattakallaɱ, ahaɱ itthannāmaɱ anusāseyyan ti. evaɱ attanā vā attānaɱ sammannitabbaɱ. ||5||

kathañ ca parena paro sammannitabbo. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho.

itthannāmo itthannāmassa āyasmato upasampadāpekkho.

yadi saɱghassa pattakallaɱ, itthannāmo itthannāmaɱ anusāseyyā 'ti. evaɱ parena paro sammannitabbo. ||6|| tena sammatena bhikkhunā upasampadāpekkho upasaɱkamitvā evam assa vacanīyo: suṇasi itthannāma. ayaɱ te saccakālo bhūtakālo. yaɱ jātaɱ taɱ saɱghamajjhe pucchante santaɱ atthīti vattabbaɱ, asantaɱ n’ atthīti vattabbaɱ. mā kho vitthāsi, mā kho maṅku ahosi. evan taɱ pucchissan ti: santi te evarūpā ābādhā . . . konāmo te upajjhāyo 'ti. ||7||

ekato āgacchanti. na ekato āgantabbaɱ. anusāsakena paṭhamataraɱ āgantvā saɱgho ñāpetabbo: suṇātu me bhante saɱgho. itthannāmo itthannāmassa āyasmato upasampadāpekkho.

[page 095]

I. 76. 8-77. 1.] MAHĀVAGGA. 95

[... content straddling page break has been moved to the page above ...] anusiṭṭho so mayā. yadi saɱghassa pattakallaɱ, itthannāmo āgaccheyyā 'ti. āgacchāhīti vattabbo. ekaɱsaɱ uttarāsaṅgaɱ kārāpetvā bhikkhūnaɱ pāde vandāpetvā ukkuṭikaɱ nisīdāpetvā añjaliɱ paggaṇhāpetvā upasampadaɱ yācāpetabbo: saɱghaɱ bhante upasampadaɱ yācāmi, ullumpatu maɱ bhante saɱgho anukampaɱ upādāya, dutiyam pi bhante . . ., tatiyam pi bhante saɱghaɱ upasampadaɱ yācāmi, ullumpatu maɱ bhante saɱgho anukampaɱ upādāyā 'ti. ||8|| vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho. yadi saɱghassa pattakallaɱ, ahaɱ itthannāmaɱ antarāyike dhamme puccheyyan ti. suṇasi itthannāma. ayaɱ te saccakālo bhūtakālo. yaɱ jātaɱ taɱ pucchāmi. santaɱ atthīti vattabbaɱ, asantaɱ n’ atthīti vattabbaɱ. santi te evarūpā ābādhā . . . konāmo te upajjhāyo 'ti. ||9|| vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇ’ assa pattacīvaraɱ. itthannāmo saɱghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. yadi saɱghassa pattakallaɱ, saɱgho itthannāmaɱ upasampādeyya itthannāmena upajjhāyena. esā ñatti. ||10||

suṇātu me bhante saɱgho. ayaɱ itthannāmo itthannāmassa āyasmato upasampadāpekkho, parisuddho antarāyikehi dhammehi, paripuṇṇ’ assa pattacīvaraɱ. itthannāmo saɱghaɱ upasampadaɱ yācati itthannāmena upajjhāyena. saɱgho itthannāmaɱ upasampādeti itthannāmena upajjhāyena. yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. ||11|| dutiyam pi etam atthaɱ vadāmi: suṇātu me . . . tatiyam pi etam atthaɱ vadāmi: suṇātu me . . . yassa na kkhamati, so bhāseyya. upasampanno saɱghena itthannāmo itthannāmena upajjhāyena. khamati saɱghassa, tasmā tuṇhī, evam etaɱ dhārayāmīti. ||12||76|| upasampadākammaɱ niṭṭhitaɱ.

tāvad eva chāyā metabbā, utupamāṇaɱ ācikkhitabbaɱ, divasabhāgo ācikkhitabbo, saɱgīti ācikkhitabbā,

[page 096]

96 MAHĀVAGGA. [I. 77. 1-78. 3.

[... content straddling page break has been moved to the page above ...] cattāro nissayā ācikkhitabbā: piṇḍiyālopabhojanaɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo, atirekalābho saɱghabhattaɱ uddesabhattaɱ nimantanaɱ salākabhattaɱ pakkhikaɱ uposathikaɱ pāṭipadikaɱ.

paɱsukūlacīvaraɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo. atirekalābho khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅgaɱ. rukkhamūlasenāsanaɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo.

atirekalābho vihāro aḍḍhayogo pāsādo hammiyaɱ guhā.

pūtimuttabhesajjaɱ nissāya pabbajjā, tattha te yāvajīvaɱ ussāho karaṇīyo. atirekalābho sappi navanītaɱ telaɱ madhu phāṇitan ti. ||1||77|| cattāro nissayā niṭṭhitā.

tena kho pana samayena bhikkhū aññataraɱ bhikkhuɱ upasampādetvā ekakaɱ ohāya pakkamiɱsu. so pacchā ekako āgacchanto antarā magge purāṇadutiyikāya samāgacchi.

sā evaɱ āha: kiɱ dāni pabbajito 'sīti. āma pabbajito 'mhīti. dullabho kho pabbajitānaɱ methuno dhammo, ehi methunaɱ dhammaɱ paṭisevā 'ti. so tassā methunaɱ dhammaɱ paṭisevitvā cirena āgamāsi. bhikkhū evaɱ āhaɱsu: kissa tvaɱ āvuso evaɱ ciraɱ akāsīti. ||1|| atha kho so bhikkhu bhikkhūnaɱ etam atthaɱ ārocesi. bhikkhū bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave upasampādetvā dutiyaɱ dātuɱ cattāri ca akaraṇīyāni ācikkhituɱ: upasampannena bhikkhunā methuno dhammo na paṭisevitabbo antamaso tiracchānagatāya pi. yo bhikkhu methunaɱ dhammaɱ paṭisevati, assamaṇo hoti asakyaputtiyo. seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituɱ, evam eva bhikkhu methunaɱ dhammaɱ paṭisevitvā assamaṇo hoti asakyaputtiyo, taɱ te yāvajīvaɱ akaraṇīyaɱ. ||2|| upasampannena bhikkhunā adinnaɱ theyyasaɱkhātaɱ na ādātabbaɱ antamaso tiṇasalākaɱ upādāya. yo bhikkhu pādaɱ vā pādārahaɱ vā atirekapādaɱ vā adinnaɱ theyyasaɱkhātaɱ ādiyati, assamaṇo hoti asakyaputtiyo. seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evam eva bhikkhu pādaɱ vā pādārahaɱ vā atirekapādaɱ vā adinnaɱ theyyasaɱkhātaɱ ādiyitvā assamaṇo hoti asakyaputtiyo, taɱ te yāvajīvaɱ akaraṇīyaɱ. ||3||

[page 097]

I. 78. 3-79. 3.] MAHĀVAGGA. 97

[... content straddling page break has been moved to the page above ...] upasampannena bhikkhunā sañcicca pāṇo jīvitā no voropetabbo antamaso kunthakipillikaɱ upādāya. yo bhikkhu sañcicca manussaviggahaɱ jīvitā voropeti antamaso gabbhapātanaɱ upādāya, assamaṇo hoti asakyaputtiyo. seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evam eva bhikkhu sañcicca manussaviggahaɱ jīvitā voropetvā assamaṇo hoti asakyaputtiyo, taɱ te yāvajīvaɱ akaraṇīyaɱ. ||4|| upasampannena bhikkhunā uttarimanussadhammo na ullapitabbo antamaso suññāgāre abhiramāmīti. yo bhikkhu pāpiccho icchāpakato asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapati jhānaɱ vā vimokkhaɱ vā samādhiɱ vā samāpattiɱ vā maggaɱ vā phalaɱ vā, assamaṇo hoti asakyaputtiyo. seyyathāpi nāma tālo matthakacchinno abhabbo punavirūḷhiyā, evam eva bhikkhu pāpiccho icchāpakato asantaɱ abhūtaɱ uttarimanussadhammaɱ ullapitvā assamaṇo hoti asakyaputtiyo, taɱ te yāvajīvaɱ akaraṇīyan ti. ||5||

cattāri akaraṇīyāni niṭṭhitāni. ||78||

tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami, so puna paccāgantvā bhikkhū upasampadaɱ yāci. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave bhikkhu āpattiyā adassane ukkhittako vibbhamati, so puna paccāgantvā bhikkhū upasampadaɱ yācati. so evam assa vacanīyo: passissasi taɱ āpattin ti. sac’ āhaɱ passissāmīti pabbājetabbo, sac’ āhaɱ na passissāmīti na pabbājetabbo. ||1|| pabbājetvā vattabbo passissasi taɱ āpattin ti. sac’ āhaɱ passissāmīti upasampādetabbo, sac’ āhaɱ na passissāmīti na upasampādetabbo. upasampādetvā vattabbo passissasi taɱ āpattin ti. sac’ āhaɱ passissāmīti osāretabbo, sac’ āhaɱ na passissāmīti na osāretabbo.

osāretvā vattabbo passasi taɱ āpattin ti. sace passati, icc etaɱ kusalaɱ, no ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo, alabbhamānāya sāmaggiyā anāpatti sambhoge saɱvāse. ||2|| idha pana bhikkhave bhikkhu āpattiyā appaṭikamme ukkhittako vibbhamati, so puna paccāgantvā bhikkhū upasampadaɱ yācati. so evam assa vacanīyo: paṭikarissasi taɱ āpattin ti. sac’ āhaɱ paṭikarissāmīti pabbājetabbo,

[page 098]

98 MAHĀVAGGA. [I. 79. 3-4.

[... content straddling page break has been moved to the page above ...] sac’ āhaɱ na paṭikarissāmīti na pabbājetabbo. pabbājetvā vattabbo paṭikarissasi taɱ āpattin ti. sac’ āhaɱ paṭikarissāmīti upasampādetabbo, sac’ āhaɱ na paṭikarissāmīti na upasampādetabbo. upasampādetvā vattabbo paṭikarissasi taɱ āpattin ti. sac’ āhaɱ paṭikarissāmīti osāretabbo, sac’ āhaɱ na paṭikarissāmīti na osāretabbo. osāretvā vattabbo paṭikarohi taɱ āpattin ti. sace paṭikaroti, icc etaɱ kusalaɱ, no ce paṭikaroti, labbhamānāya sāmaggiyā puna ukkhipitabbo, alabbhamānāya sāmaggiyā anāpatti sambhoge saɱvāse. ||3|| idha pana bhikkhave bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati, so puna paccāgantvā bhikkhū upasampadaɱ yācati. so evam assa vācanīyo: paṭinissajjissasi taɱ pāpikaɱ diṭṭhin ti. sac’ āhaɱ paṭinissajjissāmīti pabbājetabbo, sac’ āhaɱ na paṭinissajjissāmīti na pabbājetabbo. pabbājetvā vattabbo paṭinissajjissasi taɱ pāpikaɱ diṭṭhin ti. sac’ āhaɱ paṭinissajjissāmīti upasampādetabbo, sac’ āhaɱ na paṭinissajjissāmīti na upasampādetabbo. upasampādetvā vattabbo paṭinissajjissasi taɱ pāpikaɱ diṭṭhin ti. sac’ āhaɱ paṭinissajjissāmīti osāretabbo, sac’ āhaɱ na paṭinissajjissāmīti na osāretabbo.

osāretvā vattabbo paṭinissajjāhi taɱ pāpikaɱ diṭṭhin ti. sace paṭinissajjati, icc etaɱ kusalaɱ, no ce paṭinissajjati, labbhamānāya sāmaggiyā puna ukkhipitabbo, alabbhamānāya sāmaggiyā anāpatti sambhoge saɱvāse 'ti.

||4||79||

Mahākhandhako paṭhamo.

----------------------------------

vinayamhi mahatthesu pesalānaɱ sukhāvahe

niggahe ca pāpicchānaɱ lajjīnaɱ paggahesu ca |

sāsanādhāraṇe c’ eva sabbaññujinagocare

anaññavisaye kheme supaññatte asaɱsaye |

khandhake vinaye c’ eva parivāre ca mātike

yathatthakārī kusalo paṭipajjati yoniso. |

yo gavaɱ na vijānāti na so rakkhati gogaṇaɱ,

evaɱ sīlaɱ ajānanto kiɱ so rakkheyya saɱvaraɱ. |

pamuṭṭhamhi ca suttante abhidhamme ca tāvade

[page 099]

MAHĀVAGGA. 99

5 vinaye avinaṭṭhamhi puna tiṭṭhati sāsanaɱ. |

tasmā saɱgahaṇahetu uddānaɱ anupubbaso

pavakkhāmi yathāñāṇaɱ, suṇātha mama bhāsato. |

vatthu nidānaɱ āpatti nayā peyyālam eva ca

dukkaraɱ taɱ asesetum, nayato taɱ vijānāthā 'ti. |

bodhi ca, Rājāyatanaɱ, Ajapālo, Sahampati

Brahmā, Āḷāro, Uddako, bhikkhū ca, Upako isi, |

Koṇḍañño, Vappo, Bhaddiyo, Mahānāmo ca, Assaji,

Yaso, cattāro, paññāsaɱ, sabbe, pesesi so, disā, |

vatthuɱ, Mārehi, tiɱsā ca, Uruvelaɱ, tayo jaṭī,

10 agyāgāraɱ, Mahārājā, Sakko, Brahmā ca, kevalā, |

paɱsukūlaɱ, pokkharaṇī, silā ca, kakudho, silā,

jambu, ambo ca, āmalako, pāricchattapuppham āhari, |

phāliyantu, ujjalantu, vijjhāyantu ca Kassapa,

nimujjanti, mukhī, megho, Gayā, laṭṭhi ca, Māgadho, |

Upatisso, Kolito ca, abhiññātā ca, pabbajjaɱ,

dunnivatthā, paṇāmanā, kiso lūkho ca brāhmaṇo, |

anācāraɱ ācarati, udaraɱ, māṇavo, gaṇo,

vassaɱ, bālehi, pakkanto, dasa vassāni, nissayo, |

na vattanti, paṇāmetuɱ, bālā, passaddhi, pañca, cha,

15 yo so añño ca, naggo ca, acchinnaɱ, jaṭi, Sākiyo, |

Magadhesu pañca ābādhā, eko, coro ca aṅguli,

Māgadho ca anuññāsi, kārā, likhi, kasāhato, |

lakkhaṇā, iṇā, dāso ca, Bhaṇḍuko, Upāli, ahi,

saddhakulaɱ, Kaṇḍako ca, āhundarikam eva ca, |

vatthumhi, dārako, sikkhā, viharanti ca, kiɱ nu kho,

sabbaɱ, mukhaɱ, upajjhāye, apalāḷana-Kaṇḍako, |

paṇḍako, theyya-pakkanto, ahi ca, mātari, pitā,

arahanta-bhikkhunī, bhedā, ruhirena ca, vyañjanaɱ, |

anupajjhāya- saɱghena, gaṇa-paṇḍakā-'pattako,

20 acīvaraɱ, tadubhayaɱ, yācitena pi ye tayo, |

hatthā, pādā, hatthapādā, kaṇṇā, nāsā, tadubhayaɱ,

aṅguli, aḷa-kaṇḍaraɱ, phaṇaɱ, khujjañ ca, vāmanaɱ, |

galagaṇḍi, lakkhaṇā c’ eva, kasā, likhita-sīpadi,

pāpa-parisadūsañ ca, kāṇaɱ, kuṇiɱ tath’ eva ca, |

[page 100]

100 MAHĀVAGGA.

khañja-pakkhahatañ c’ eva, sacchinnairiyāpathaɱ,

jarāndha-mūga-badhiraɱ, andhamūgañ ca yaɱ tahiɱ, |

andhabadhiraɱ yaɱ vuttaɱ, mūgabadhiram eva ca,

andhamūgabadhirañ ca, alajjīnañ ca {nissayaɱ,} |

vatthabbañ ca, kataddhānaɱ, yācamānena, pekkhanā,

25 āgacchantaɱ, vivadenti, ekupajjhāyena, Kassapo, |

dissanti upasampannā ābādhehi ca pīḷitā,

ananusiṭṭhā vitthāyanti, tatth’ eva anusāsanā, |

saɱghe pi ca, atho bālo, asammato ca, ekato,

ullumpatupasampadā, nissayo, ekako, tayo 'ti. |

imamhi khandhake vatthu ekasataɱ bāsattati. |

Mahākhandhake uddānaɱ niṭṭhitaɱ paṭhamaɱ.

[page 101]

101

MAHĀVAGGA.|| ||

II.

Tena samayena buddho bhagavā Rājagahe viharati Gijjhakūṭe pabbate. tena kho pana samayena aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaɱ bhāsanti. te manussā upasaɱkamanti dhammasavanāya. te labhanti aññatitthiyesu paribbājakesu pemaɱ, labhanti pasādaɱ, labhanti aññatitthiyā paribbājakā pakkhaɱ. ||1|| atha kho rañño Māgadhassa Seniyassa Bimbisārassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: etarahi kho aññatitthiyā paribbājakā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaɱ bhāsanti. te manussā upasaɱkamanti dhammasavanāya. te labhanti aññatitthiyesu paribbājakesu pemaɱ, labhanti pasādaɱ, labhanti aññatitthiyā paribbājakā pakkhaɱ. yaɱ nūna ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyun ti. ||2||

atha kho rājā Māgadho Seniyo Bimbisāro yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho rājā Māgadho Seniyo Bimbisāro bhagavantaɱ etad avoca: idha mayhaɱ bhante rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: etarahi kho aññatitthiyā paribbājakā . . . aṭṭhamiyā ca pakkhassa sannipateyyun ti. sādhu bhante ayyāpi cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipateyyun ti. ||3|| atha kho bhagavā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho rājā Māgadho Seniyo Bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

[page 102]

102 MAHĀVAGGA. [II. 1. 4-3. 3.

[... content straddling page break has been moved to the page above ...] atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitun ti.

||4||1||

tena kho pana samayena bhikkhū bhagavatā anuññātaɱ cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitun ti te cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdanti. te manussā upasaɱkamanti dhammasavanāya. te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdissanti seyyathāpi mūgasūkarā. nanu nāma sannipatitehi dhammo bhāsitabbo 'ti.

assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaɱ bhāsitun ti. ||1||2||

atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: yaɱ nūnāhaɱ yāni mayā bhikkhūnaɱ paññattāni sikkhāpadāni tāni nesaɱ pātimokkhuddesaɱ anujāneyyaɱ, so nesaɱ bhavissati uposathakamman ti. ||1|| atha kho bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: idha mayhaɱ bhikkhave rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: yaɱ nūnāhaɱ yāni mayā bhikkhūnaɱ paññattāni sikkhāpadāni tāni nesaɱ pātimokkhuddesaɱ anujāneyyaɱ, so nesaɱ bhavissati uposathakamman ti. anujānāmi bhikkhave pātimokkhaɱ uddisituɱ. ||2|| evañ ca pana bhikkhave uddisitabbaɱ: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ajj’ uposatho pannaraso. yadi saɱghassa pattakallaɱ, saɱgho uposathaɱ kareyya pātimokkhaɱ uddiseyya. kiɱ saɱghassa pubbakiccaɱ. pārisuddhiɱ āyasmanto ārocetha.

[page 103]

II. 3. 3-6] MAHĀVAGGA. 103

[... content straddling page break has been moved to the page above ...] pātimokkhaɱ uddisissāmi, taɱ sabbeva santā sādhukaɱ suṇoma manasikaroma. yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaɱ, tuṇhibhāvena kho panāyasmante parisuddhā 'ti vedissāmi. yathā kho pana paccekapuṭṭhassa veyyākaraṇaɱ hoti, evaɱ eva evarūpāya parisāya yāvatatiyaɱ anussāvitaɱ hoti. yo pana bhikkhu yāvatatiyaɱ anussāviyamāne saramāno santiɱ āpattiɱ nāvikareyya, sampajānamusāvād’ assa hoti. sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā.

tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hi 'ssa phāsu hotīti. ||3||

pātimokkhan ti ādiɱ etaɱ, mukhaɱ etaɱ, pamukhaɱ etaɱ kusalānaɱ dhammānaɱ, tena vuccati pātimokkhan ti. āyasmanto 'ti piyavacanaɱ etaɱ, garuvacanaɱ etaɱ, sagāravasappatissādhivacanaɱ etaɱ āyasmanto 'ti. uddisissāmīti ācikkhissāmi desessāmi paññāpessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānikarissāmi pakāsessāmi. tan ti pātimokkhaɱ vuccati. sabbeva santā 'ti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santā 'ti. sādhukaɱ suṇomā 'ti aṭṭhikatvā manasikatvā sabbaɱ cetasā samannāharāma. manasikaromā 'ti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema. ||4|| yassa siyā āpattīti therassa vā navassa vā majjhimassa vā pañcannaɱ vā āpattikkhandhānaɱ aññatarā āpatti sattannaɱ vā āpattikkhandhānaɱ aññatarā āpatti. so āvikareyyā 'ti so deseyya, so vivareyya, so uttānikareyya, so pakāseyya saɱghamajjhe vā gaṇamajjhe vā ekapuggale vā. asantī nāma āpatti anajjhāpannā vā hoti āpajjitvā vā vuṭṭhitā. tuṇhī bhavitabban ti adhivāsetabbaɱ, na vyāhātabbaɱ, parisuddhā 'ti vedissāmīti jānissāmi dhāressāmi. ||5|| yathā kho pana paccekapuṭṭhassa veyyākaraṇaɱ hotīti yathā ekena eko puṭṭho vyākareyya, evaɱ eva tassā parisāya jānitabbaɱ maɱ pucchatīti. evarūpā nāma parisā bhikkhuparisā vuccati.

yāvatatiyaɱ anussāvitaɱ hotīti sakim pi anussāvitaɱ hoti dutiyam pi anussāvitaɱ hoti tatiyam pi anussāvitaɱ hoti.

saramāno 'ti jānamāno sañjānamāno. santī nāma āpatti ajjhāpannā vā hoti āpajjitvā vā avuṭṭhitā. nāvikareyyā 'ti na deseyya na vivareyya na uttānikareyya na pakāseyya saɱghamajjhe vā gaṇamajjhe vā ekapuggale vā. ||6||

[page 104]

104 MAHĀVAGGA. [II. 3. 6-5. 1.

[... content straddling page break has been moved to the page above ...] sampajānamusāvād’ assa hotīti, sampajānamusāvādo kiɱ hoti.

dukkaṭaɱ hoti, antarāyiko dhammo vutto bhagavatā 'ti.

kissa antarāyiko. paṭhamassa jhānassa adhigamāya antarāyiko, dutiyassa jhānassa adhigamāya antarāyiko, tatiyassa jhānassa adhigamāya antarāyiko, catutthassa jhānassa adhigamāya antarāyiko, jhānānaɱ vimokkhānaɱ samādhīnaɱ samāpattīnaɱ nekkhammānaɱ nissaraṇānaɱ pavivekānaɱ kusalānaɱ dhammānaɱ adhigamāya antarāyiko.

tasmā 'ti taɱkāraṇā. saramānenā 'ti jānamānena sañjānamānena. visuddhāpekkhenā 'ti vuṭṭhātukāmena visujjhitukāmena. ||7|| santī nāma āpatti ajjhāpannā vā hoti āpajjitvā vā avuṭṭhitā. āvikātabbā 'ti āvikātabbā saɱghamajjhe vā gaṇamajjhe vā ekapuggale vā. āvikatā hi 'ssa phāsu hotīti, kissa phāsu hoti. paṭhamassa jhānassa adhigamāya phāsu hoti, dutiyassa jhānassa adhigamāya phāsu hoti, tatiyassa jhānassa adhigamāya phāsu hoti, catutthassa jhānassa adhigamāya phāsu hoti, jhānānaɱ vimokkhānaɱ samādhīnaɱ samāpattīnaɱ nekkhammānaɱ nissaraṇānaɱ pavivekānaɱ kusalānaɱ dhammānaɱ adhigamāya phāsu hotīti. ||8||3||

tena kho pana samayena bhikkhū bhagavatā pātimokkhuddeso anuññāto 'ti devasikaɱ pātimokkhaɱ uddisanti. bhagavato etaɱ atthaɱ ārocesuɱ. na bhikkhave devasikaɱ pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave uposathe pātimokkhaɱ uddisitun ti. ||1|| tena kho pana samayena bhikkhū bhagavatā uposathe pātimokkhuddeso anuññāto 'ti pakkhassa tikkhattuɱ pātimokkhaɱ uddisanti cātuddase pannarase aṭṭhamiyā ca pakkhassa. bhagavato etaɱ atthaɱ ārocesuɱ.

na bhikkhave pakkhassa tikkhattuɱ pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave sakiɱ pakkhassa cātuddase vā pannarase vā pātimokkhaɱ uddisitun ti. ||2||4||

tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaɱ uddisanti sakāya-sakāya parisāya.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave yathāparisāya pātimokkhaɱ uddisitabbaɱ sakāya-sakāya parisāya.

[page 105]

II. 5. 1-6.] MAHĀVAGGA. 105

[... content straddling page break has been moved to the page above ...] yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave samaggānaɱ uposathakamman ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ samaggānaɱ uposathakamman ti. kittāvatā nu kho sāmaggī hoti, yāvatā ekāvāso udāhu sabbā paṭhavīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave ettāvatā sāmaggī yāvatā ekāvāso 'ti. ||2|| tena kho pana samayena āyasmā Mahākappino Rājagahe viharati Maddakucchismiɱ migadāye. atha kho āyasmato Mahākappinassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: gaccheyyaɱ vāhaɱ uposathaɱ na vā gaccheyyaɱ, gaccheyyaɱ vā saɱghakammaɱ na vā gaccheyyaɱ, atha khv āhaɱ visuddho paramāya visuddhiyā 'ti. ||3|| atha kho bhagavā āyasmato Mahākappinassa cetasā cetoparivitakkaɱ aññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Gijjhakūṭe pabbate antarahito Maddakucchismiɱ migadāye āyasmato Mahākappinassa pamukhe pāturahosi. nisīdi bhagavā paññatte āsane, āyasmāpi kho Mahākappino bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ||4|| ekamantaɱ nisinnaɱ kho āyasmantaɱ Mahākappinaɱ bhagavā etad avoca: nanu te Kappina rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: gaccheyyaɱ vāhaɱ uposathaɱ na vā gaccheyyaɱ, gaccheyyaɱ vā saɱghakammaɱ na vā gaccheyyaɱ, atha khv āhaɱ visuddho paramāya visuddhiyā 'ti. evaɱ bhante. tumhe ce brāhmaṇā uposathaɱ na sakkarissatha, na garukarissatha, na mānessatha, na pūjessatha, atha ko carahi uposathaɱ sakkarissati garukarissati mānessati pūjessati. gaccha tvaɱ brāhmaṇa uposathaɱ, mā no agamāsi, gacch’ eva saɱghakammaɱ, mā no agamāsīti. evaɱ bhante 'ti kho āyasmā Mahākappino bhagavato paccassosi. ||5|| atha kho bhagavā āyasmantaɱ Mahakappinaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Maddakucchismiɱ migadāye āyasmato Mahākappinassa pamukhe antarahito Gijjhakūṭe pabbate pāturahosi. ||6||5||

[page 106]

106 MAHĀVAGGA. [II. 6. 1-8. 1.

atha kho bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ ettāvatā sāmaggī yāvatā ekāvāso 'ti. kittāvatā nu kho ekāvāso hotīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sīmaɱ sammannituɱ. evañ ca pana bhikkhave sammannitabbā: paṭhamaɱ nimittā kittetabbā, pabbatanimittaɱ, pāsāṇanimittaɱ, vananimittaɱ, rukkhanimittaɱ, magganimittaɱ, vammikanimittaɱ, nadīnimittaɱ, udakanimittaɱ. nimitte kittetvā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yāvatā samantā nimittā kittitā, yadi saɱghassa pattakallaɱ, saɱgho etehi nimittehi sīmaɱ sammanneyya samānasaɱvāsaɱ ekuposathaɱ. esā ñatti. ||1|| suṇātu me bhante saɱgho. yāvatā samantā nimittā kittitā, saɱgho etehi nimittehi sīmaɱ sammannati samānasaɱvāsaɱ ekuposathaɱ. yassāyasmato khamati etehi nimittehi sīmāya sammuti samānasaɱvāsāya ekuposathāya, so tuṇh’ assa, yassa na kkhamati, so bhāseyya.

sammatā sīmā saɱghena etehi nimittehi samānasaɱvāsā ekuposathā. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2||6||

tena kho pana samayena chabbaggiyā bhikkhū bhagavatā sīmāsammuti anuññātā 'ti atimahatiyo sīmāyo sammannanti catuyojanikāpi pañcayojanikāpi chayojanikāpi. bhikkhū uposathaɱ āgacchantā uddissamāne pi pātimokkhe āgacchanti uddiṭṭhamatte pi āgacchanti antarāpi parivasanti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave atimahatī sīmā sammannitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā. yo sammanneyya, āpatti dukkaṭassa. anujānāmi bhikkhave tiyojanaparamaɱ sīmaɱ sammannitun ti. ||1|| tena kho pana samayena chabbaggiyā {bhikkhū} nadīpāraɱ sīmaɱ sammannanti. uposathaɱ āgacchantā bhikkhū pi vuyhanti pattāpi vuyhanti cīvarāni pi vuyhanti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave nadīpārā sīmā sammannitabbā. yo sammanneyya, āpatti dukkaṭassa.

anujānāmi bhikkhave yatth’ assa dhuvanāvā vā dhuvasetu vā, evarūpaɱ nadīpāraɱ sīmaɱ sammannitun ti. ||2||7||

tena kho pana samayena bhikkhū anupariveṇiyaɱ pātimokkhaɱ uddisanti asaɱketena.

[page 107]

II. 8. 1-9. 1] MAHĀVAGGA. 107

[... content straddling page break has been moved to the page above ...] āgantukā bhikkhū na jānanti kattha vā ajj’ uposatho kariyissatīti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave anupariveṇiyaɱ pātimokkhaɱ uddisitabbaɱ asaɱketena. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave uposathāgāraɱ sammannitvā uposathaɱ kātuɱ yaɱ saɱgho ākaṅkhati vihāraɱ vā aḍḍhayogaɱ vā pāsādaɱ vā hammiyaɱ vā guhaɱ vā.

evañ ca pana bhikkhave sammannitabbaɱ: ||1|| vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ, saɱgho itthannāmaɱ vihāraɱ uposathāgāraɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho. saɱgho itthannāmaɱ vihāraɱ uposathāgāraɱ sammannati. yassāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. sammato saɱghena itthannāmo vihāro uposathāgāraɱ. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2|| tena kho pana samayena aññatarasmiɱ āvāse dve uposathāgārāni sammatāni honti.

bhikkhū ubhayattha sannipatanti idha uposatho kariyissati idha uposatho kariyissatīti. bhagavato etam atthaɱ arocesuɱ.

na bhikkhave ekasmiɱ āvāse dve uposathāgārāni sammannitabbāni. yo sammanneyya, āpatti dukkaṭassa. anujānāmi bhikkhave ekaɱ samūhanitvā ekattha uposathaɱ kātuɱ.

||3|| evañ ca pana bhikkhave samūhantabbaɱ: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ, saɱgho itthannāmaɱ uposathāgāraɱ samūhaneyya. esā ñatti. {suṇātu} me bhante saɱgho. saɱgho itthannāmaɱ uposathāgāraɱ samūhanati.

yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇh’ assa, yassa na kkhamati, so bhāseyya.

samūhataɱ saɱghena itthannāmaɱ uposathāgāraɱ. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||4||8||

tena kho pana samayena aññatarasmiɱ āvāse atikhuddakaɱ uposathāgāraɱ sammataɱ hoti. tadah’ uposathe mahā bhikkhusaɱgho sannipatito hoti. bhikkhū asammatāya bhūmiyā nisinnā pātimokkhaɱ assosuɱ. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ uposathāgāraɱ sammannitvā uposatho kātabbo 'ti,

[page 108]

108 MAHĀVAGGA. [II. 9. 1-11. 1.

[... content straddling page break has been moved to the page above ...] mayañ ca asammatāya bhūmiyā nisinnā pātimokkhaɱ assosumhā. kato nu kho amhākaɱ uposatho akato nu kho 'ti. bhagavato etam atthaɱ ārocesuɱ. sammatāya vā bhikkhave bhūmiyā nisinnā asammatāya vā, yato pātimokkhaɱ suṇāti, kato 'v’ ass’ uposatho. ||1|| tena hi bhikkhave saɱgho yāvamahantaɱ uposathapamukhaɱ ākaṅkhati, tāvamahantaɱ uposathapamukhaɱ sammannatu. evañ ca pana bhikkhave sammannitabbaɱ: paṭhamaɱ nimittā kittetabbā. nimitte kittetvā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yāvatā samantā nimittā kittitā, yadi saɱghassa pattakallaɱ, saɱgho etehi nimittehi uposathapamukhaɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho.

yāvatā samantā nimittā kittitā, saɱgho etehi nimittehi uposathapamukhaɱ sammannati. yassāyasmato khamati etehi nimittehi uposathapamukhassa sammuti, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. sammataɱ saɱghena etehi nimittehi uposathapamukhaɱ. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2||9||

tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe navakā bhikkhū paṭhamataraɱ sannipatitvā na tāva therā āgacchantīti pakkamiɱsu. uposatho vikāle ahosi. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave tadah’ uposathe therehi bhikkhūhi paṭhamataraɱ sannipatitun ti. ||1||10||

tena kho pana samayena Rājagahe sambahulā āvāsā samānasīmā honti. tattha bhikkhū vivadanti amhākaɱ āvāse uposatho kariyatu amhākaɱ āvāse uposatho kariyatū 'ti.

bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave sambahulā āvāsā samānasīmā honti, tattha bhikkhū vivadanti amhākaɱ āvāse uposatho kariyatu amhākaɱ āvāse uposatho kariyatū 'ti. tehi bhikkhave bhikkhūhi sabbeh’ eva ekajjhaɱ sannipatitvā uposatho kātabbo, yattha vā pana thero bhikkhu viharati tattha sannipatitvā uposatho kātabbo.

na tv eva vaggena saɱghena uposatho kātabbo. yo kareyya, āpatti dukkaṭassā 'ti. ||1||11||

[page 109]

II. 12. 1-4.] MAHĀVAGGA. 109

tena kho pana samayena āyasmā Mahākassapo Andhakavindā Rājagahaɱ uposathaɱ āgacchanto antarā magge nadiɱ taranto manaɱ vuḷho ahosi, cīvarāni 'ssa allāni. bhikkhū āyasmantaɱ Mahākassapaɱ etad avocuɱ: kissa te āvuso cīvarāni allānīti. idhāhaɱ āvuso Andhakavindā Rājagahaɱ uposathaɱ āgacchanto antarā magge nadiɱ taranto man’ amhi vuḷho, tena me cīvarāni allānīti. bhagavato etam atthaɱ ārocesuɱ. yā sā bhikkhave saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, saɱgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammannatu. ||1|| evañ ca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yā sā saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, yadi saɱghassa pattakallaɱ, saɱgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho. yā sā saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, saɱgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammannati. yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya sammuti, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. sammatā sā sīmā saɱghena ticīvarena avippavāsā. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2|| tena kho pana samayena bhikkhū bhagavatā ticīvarena avippavāsasammuti anuññātā 'ti antaraghare cīvarāni nikkhipanti. tāni cīvarāni nassanti pi ḍayhanti pi undurehi pi khajjanti, bhikkhū duccolā honti lūkhacīvarā. {bhikkhū} evaɱ āhaɱsu: kissa tumhe āvuso duccolā lūkhacīvarā 'ti.

idha mayaɱ āvuso bhagavatā ticīvarena avippavāsasammuti anuññātā 'ti antaraghare cīvarāni nikkhipimhā, tāni cīvarāni naṭṭhāni pi daḍḍhāni pi undurehi pi khāyitāni. tena mayaɱ duccolā lūkhacīvarā 'ti. bhagavato etam atthaɱ ārocesuɱ. yā sā bhikkhave saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, saɱgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammannatu ṭhapetvā gāmañ ca gāmūpacārañ ca. ||3|| evañ ca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yā sā saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, yadi saɱghassa pattakallaɱ, saɱgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammanneyya ṭhapetvā gāmañ ca gāmūpacārañ ca.

[page 110]

110 MAHĀVAGGA. [II. 12. 4-7.

[... content straddling page break has been moved to the page above ...] esā ñatti. suṇātu me bhante saɱgho. yā sā saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, saɱgho taɱ sīmaɱ ticīvarena avippavāsaɱ sammannati ṭhapetvā gāmañ ca gāmūpacārañ ca. yassāyasmato khamati etissā sīmāya ticīvarena avippavāsāya sammuti ṭhapetvā gāmañ ca gāmūpacārañ ca, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. sammatā sā sīmā saɱghena ticīvarena avippavāsā ṭhapetvā gāmañ ca gāmūpacārañ ca. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti.

||4|| sīmaɱ bhikkhave sammannantena paṭhamaɱ samānasaɱvāsasīmā sammannitabbā, pacchā ticīvarena avippavāso sammannitabbo. sīmaɱ bhikkhave samūhanantena paṭhamaɱ ticīvarena avippavāso samūhantabbo, pacchā samānasaɱvāsasīmā samūhantabbā. evañ ca pana bhikkhave ticīvarena avippavāso samūhantabbo: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yo so saɱghena ticīvarena avippavāso sammato, yadi saɱghassa pattakallaɱ, saɱgho taɱ ticīvarena avippavāsaɱ samūhaneyya. esā ñatti. suṇātu me bhante saɱgho. yo so saɱghena ticīvarena avippavāso sammato, saɱgho taɱ ticīvarena avippavāsaɱ samūhanati. yassāyasmato khamati etassa ticīvarena avippavāsassa samugghāto, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. samūhato so saɱghena ticīvarena avippavāso. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||5|| evañ ca pana bhikkhave sīmā samūhantabbā: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yā sā saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, yadi saɱghassa pattakallaɱ, saɱgho taɱ sīmaɱ samūhaneyya. esā ñatti. suṇātu me bhante saɱgho. yā sā saɱghena sīmā sammatā samānasaɱvāsā ekuposathā, saɱgho taɱ sīmaɱ samūhanati. yassāyasmato khamati etissā sīmāya samānasaɱvāsāya ekuposathāya samugghāto, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. samūhatā sā sīmā saɱghena samānasaɱvāsā ekuposathā. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||6|| asammatāya bhikkhave sīmāya aṭṭhapitāya yaɱ gāmaɱ vā nigamaɱ vā upanissāya viharati, yā tassa vā gāmassa gāmasīmā nigamassa vā nigamasīmā, ayaɱ tattha samānasaɱvāsā ekuposathā.

[page 111]

II. 12. 7- 14. 3] MAHĀVAGGA. 111

[... content straddling page break has been moved to the page above ...] agāmake ce bhikkhave araññe, samantā sattabbhantarā ayaɱ tattha samānasaɱvāsā ekuposathā. sabbā bhikkhave nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo. nadiyā vā bhikkhave samudde vā jātassare vā yaɱ majjhimassa purisassa samantā udakukkhepā, ayaɱ tattha samānasaɱvāsā ekuposathā 'ti. ||7||12||

tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaɱ sambhindanti. bhagavato etam atthaɱ ārocesuɱ.

yesaɱ bhikkhave sīmā paṭhamaɱ sammatā, tesaɱ taɱ kammaɱ dhammikaɱ akuppaɱ ṭhānārahaɱ. yesaɱ bhikkhave sīmā pacchā sammatā, tesaɱ taɱ kammaɱ adhammikaɱ kuppaɱ aṭṭhānārahaɱ. na bhikkhave sīmāya sīmā sambhinditabbā. yo sambhindeyya, āpatti dukkaṭassā 'ti.

||1|| tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaɱ ajjhottharanti. bhagavato etam atthaɱ arocesuɱ. yesaɱ bhikkhave sīmā paṭhamaɱ sammatā, tesaɱ taɱ kammaɱ dhammikaɱ akuppaɱ ṭhānārahaɱ. yesaɱ bhikkhave sīmā pacchā sammatā, tesaɱ taɱ kammaɱ adhammikaɱ kuppaɱ aṭṭhānārahaɱ. na bhikkhave sīmāya sīmā ajjhottharitabbā. yo ajjhotthareyya, āpatti dukkaṭassa.

anujānāmi bhikkhave sīmaɱ sammannantena sīmantarikaɱ ṭhapetvā sīmaɱ sammannitun ti. ||2||13||

atha kho bhikkhūnaɱ etad ahosi: kati nu kho uposathā 'ti. bhagavato etam atthaɱ arocesuɱ. dve 'me bhikkhave uposathā cātuddasiko ca pannarasiko ca, ime kho bhikkhave dve uposathā 'ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: kati nu kho uposathakammānīti.

bhagavato etam atthaɱ ārocesuɱ. cattār’ imāni bhikkhave uposathakammāni, adhammena vaggaɱ uposathakammaɱ, adhammena samaggaɱ uposathakammaɱ, dhammena vaggaɱ uposathakammaɱ, dhammena samaggaɱ uposathakamman ti. tatra bhikkhave yam idaɱ adhammena vaggaɱ uposathakammaɱ, na bhikkhave evarūpaɱ uposathakammaɱ kātabbaɱ na ca mayā evarūpaɱ uposathakammaɱ anuññātaɱ. ||2|| tatra bhikkhave yam idaɱ adhammena samaggaɱ uposathakammaɱ, na bhikkhave evarūpaɱ

[page 112]

112 MAHĀVAGGA. [II. 14. 3-15. 4.

[... content straddling page break has been moved to the page above ...] . . . anuññātaɱ. tatra bhikkhave yam idaɱ dhammena vaggaɱ uposathakammaɱ, na bhikkhave evarūpaɱ . . . anuññātaɱ. tatra bhikkhave yam idaɱ dhammena samaggaɱ uposathakammaɱ, evarūpaɱ bhikkhave uposathakammaɱ kātabbaɱ evarūpañ ca mayā uposathakammaɱ anuññātaɱ. tasmāt iha bhikkhave evarūpaɱ uposathakammaɱ karissāma yad idaɱ dhammena samaggan ti, evañ hi vo bhikkhave sikkhitabban ti. ||3||14||

atha kho bhikkhūnaɱ etad ahosi: kati nu kho pātimokkhuddesā 'ti. bhagavato etam atthaɱ ārocesuɱ.

pañc’ ime bhikkhave pātimokkhuddesā: nidānaɱ uddisitvā avasesaɱ sutena sāvetabbaɱ, ayaɱ paṭhamo pātimokkhuddeso. nidānaɱ uddisitvā cattāri pārājikāni uddisitvā avasesaɱ sutena sāvetabbaɱ, ayaɱ dutiyo {pātimokkhuddeso.} nidānaɱ uddisitvā cattāri pārājikāni uddisitvā terasa saɱghādisese uddisitvā avasesaɱ sutena sāvetabbaɱ, ayaɱ tatiyo pātimokkhuddeso. nidānaɱ uddisitvā cattāri pārājikāni uddisitvā terasa saɱghādisese uddisitvā dve aniyate uddisitvā avasesaɱ sutena sāvetabbaɱ, ayaɱ catuttho pātimokkhuddeso. vitthāren’ eva pañcamo. ime kho bhikkhave pañca pātimokkhuddesā 'ti. ||1|| tena kho pana samayena bhikkhū bhagavatā saɱkhittena pātimokkhuddeso anuññāto 'ti sabbakālaɱ saɱkhittena pātimokkhaɱ uddisanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱkhittena pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena Kosalesu janapadesu aññatarasmiɱ āvāse tadah’ uposathe savarabhayaɱ ahosi. bhikkhū nāsakkhiɱsu vitthārena pātimokkhaɱ uddisituɱ. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sati antarāye saɱkhittena pātimokkhaɱ uddisitun ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū asati pi antarāye saɱkhittena pātimokkhaɱ uddisanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave asati antarāye saɱkhittena pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave sati antarāye saɱkhittena pātimokkhaɱ uddisituɱ. tatr’ ime antarāyā: rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo siriɱsapantarāyo jīvitantarāyo brahmacariyantarāyo.

[page 113]

II. 15. 4-10.] MAHĀVAGGA. 113

[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave evarūpesu antarāyesu saɱkhittena pātimokkhaɱ uddisituɱ, asati antarāye vitthārenā 'ti. ||4|| tena kho pana samayena chabbaggiyā bhikkhū saɱghamajjhe anajjhiṭṭhā dhammaɱ bhāsanti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱghamajjhe anajjhiṭṭhena dhammo bhāsitabbo. yo bhāseyya, āpatti dukkaṭassa. anujānāmi bhikkhave therena bhikkhunā sāmaɱ vā dhammaɱ bhāsituɱ paraɱ vā ajjhesitun ti. ||5|| tena kho pana samayena chabbaggiyā bhikkhū saɱghamajjhe asammatā vinayaɱ pucchanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱghamajjhe asammatena vinayo pucchitabbo. yo puccheyya, āpatti dukkaṭassa. anujānāmi bhikkhave saɱghamajjhe sammatena vinayaɱ pucchituɱ. evañ ca pana bhikkhave sammannitabbo: attanā vā attānaɱ sammannitabbaɱ parena vā paro sammannitabbo. ||6|| kathañ ca attanā vā attānaɱ sammannitabbaɱ. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ, ahaɱ itthannāmaɱ vinayaɱ puccheyyan ti. evaɱ attanā vā attānaɱ sammannitabbaɱ. kathañ ca parena paro sammannitabbo. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ, itthannāmo itthannāmaɱ vinayaɱ puccheyyā 'ti. evaɱ parena paro sammannitabbo 'ti. ||7||

tena kho pana samayena pesalā bhikkhū saɱghamajjhe sammatā vinayaɱ pucchanti. chabbaggiyā bhikkhū labhanti āghātaɱ, labhanti appaccayaɱ, vadhena tajjenti.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave saɱghamajjhe sammatena pi parisaɱ oloketvā puggalaɱ tulayitvā vinayaɱ pucchitun ti. ||8|| tena kho pana samayena chabbaggiyā bhikkhū saɱghamajjhe asammatā vinayaɱ vissajjenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱghamajjhe asammatena vinayo vissajjetabbo. yo vissajjeyya, āpatti dukkaṭassa. anujānāmi bhikkhave saɱghamajjhe sammatena vinayaɱ vissajjetuɱ. evañ ca pana bhikkhave sammannitabbo: attanā vā attānaɱ sammannitabbaɱ parena vā paro sammannitabbo. ||9|| kathañ ca attanā vā attānaɱ sammannitabbaɱ.

[page 114]

114 MAHĀVAGGA. [II. 15. 10-16. 4.

[... content straddling page break has been moved to the page above ...] vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho.

yadi saɱghassa pattakallaɱ, ahaɱ itthannāmena vinayaɱ puṭṭho vissajjeyyan ti. evaɱ attanā vā attānaɱ sammannitabbaɱ. kathañ ca parena paro sammannitabbo. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ, itthannāmo itthannāmena vinayaɱ puṭṭho vissajjeyyā 'ti. evaɱ parena paro sammannitabbo 'ti. ||10|| tena kho pana samayena pesalā bhikkhū saɱghamajjhe sammatā vinayaɱ vissajjenti. chabbaggiyā bhikkhū labhanti āghātaɱ, labhanti appaccayaɱ, vadhena tajjenti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave saɱghamajjhe sammatena pi parisaɱ oloketvā puggalaɱ tulayitvā vinayaɱ vissajjetun ti. ||11||15||

tena kho pana samayena chabbaggiyā bhikkhū anokāsakataɱ bhikkhuɱ āpattiyā codenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave anokāsakato bhikkhu āpattiyā codetabbo. yo codeyya, āpatti dukkaṭassa. anujānāmi bhikkhave okāsaɱ kārāpetvā āpattiyā codetuɱ karotu āyasmā okāsaɱ ahaɱ taɱ vattukāmo 'ti. ||1|| tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaɱ kārāpetvā āpattiyā codenti. chabbaggiyā bhikkhū labhanti āghātaɱ, labhanti appaccayaɱ, vadhena tajjenti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave kate pi okāse puggalaɱ tulayitvā āpattiyā codetun ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū pur’ amhākaɱ pesalā bhikkhū okāsaɱ kārāpentīti paṭigacc’ eva suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe okāsaɱ kārāpenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe okāso kārāpetabbo. yo kārāpeyya, āpatti dukkaṭassa.

anujānāmi bhikkhave puggalaɱ tulayitvā okāsaɱ kārāpetun ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū saɱghamajjhe adhammakammaɱ karonti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱghamajjhe adhammakammaɱ kātabbaɱ. yo kareyya, āpatti dukkaṭassā 'ti.

karonti yeva adhammakammaɱ. bhagavato etam atthaɱ ārocesuɱ.

[page 115]

II. 16. 4-17. 1.] MAHĀVAGGA. 115

[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave adhammakamme kayiramāne paṭikkositun ti. ||4|| tena kho pana samayena pesalā bhikkhū chabbaggiyehi {bhikkhūhi} adhammakamme kayiramāne paṭikkosanti. chabbaggiyā bhikkhū labhanti āghātaɱ, labhanti appaccayaɱ, vadhena tajjenti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave diṭṭhim pi āvikātun ti. tesaɱ yeva santike diṭṭhiɱ āvikaronti. chabbaggiyā bhikkhū labhanti āghātaɱ, labhanti appaccayaɱ, vadhena tajjenti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave catuhi pañcahi paṭikkosituɱ, dvīhi tīhi diṭṭhiɱ āvikātuɱ, ekena adhiṭṭhātuɱ na me taɱ khamatīti.

||5|| tena kho pana samayena chabbaggiyā bhikkhū saɱghamajjhe pātimokkhaɱ uddisamānā sañcicca na sāventi. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave pātimokkhuddesakena sañcicca na sāvetabbaɱ. yo na sāveyya, apatti dukkatassā 'ti. ||6|| tena kho pana samayena āyasmā Udāyi saɱghassa pātimokkhuddesako hoti kākassarako. atha kho āyasmato Udāyissa etad ahosi: bhagavatā paññattaɱ pātimokkhuddesakena sāvetabban ti, ahañ c’ amhi kākassarako. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pātimokkhuddesakena vāyamituɱ kathaɱ sāveyyan ti, vāyamantassa anāpattīti. ||7|| tena kho pana samayena Devadatto sagahaṭṭhāya parisāya pātimokkhaɱ uddisati.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sagahaṭṭhāya parisāya pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassā 'ti. ||8|| tena kho pana samayena chabbaggiyā bhikkhū saɱghamajjhe anajjhiṭṭhā pātimokkham uddisanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saɱghamajjhe anajjhiṭṭhena pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassa. anujānāmi bhikkhave therādhikaɱ pātimokkhan ti. ||9||16||

aññatitthiyabhāṇavāraɱ niṭṭhitaɱ.

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Codanāvatthu tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Codanāvatthu tad avasari. tena kho pana samayena aññatarasmiɱ āvāse sambahulā bhikkhū viharanti,

[page 116]

116 MAHĀVAGGA. [II. 17. 1-6.

[... content straddling page break has been moved to the page above ...] tattha thero bhikkhu bālo hoti avyatto, so na jānāti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā. ||1|| atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ therādhikaɱ pātimokkhan ti, ayañ ca amhākaɱ thero bālo avyatto, na jānāti uposathaɱ vā . . . pātimokkhuddesaɱ vā. kathaɱ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave yo tattha bhikkhu vyatto paṭibalo tassādheyyaɱ pātimokkhan ti. ||2|| tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe sambahulā bhikkhū viharanti bālā avyattā, te na jānanti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā. te theraɱ ajjhesiɱsu uddisatu bhante thero pātimokkhan ti.

so evaɱ āha: na me āvuso vattatīti. dutiyatheraɱ ajjhesiɱsu uddisatu bhante thero pātimokkhan ti. so pi evaɱ āha: na me āvuso vattatīti. tatiyatheraɱ ajjhesiɱsu uddisatu bhante thero pātimokkhan ti. so pi evaɱ āha: na me āvuso vattatīti. eten’ eva upāyena yāva saɱghanavakaɱ ajjhesiɱsu uddisatu āyasmā pātimokkhan ti. so pi evaɱ āha: na me bhante vattatīti. bhagavato etam atthaɱ ārocesuɱ. ||3|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā bhikkhū viharanti bālā avyattā, te na jānanti uposathaɱ vā . . . pātimokkhuddesaɱ vā. te theraɱ ajjhesanti uddisatu bhante thero pātimokkhan ti. so evaɱ vadeti: na me āvuso vattatīti. dutiyatheraɱ ajjhesanti uddisatu bhante thero pātimokkhan ti. so pi evaɱ vadeti: na me āvuso vattatīti. ||4|| tatiyatheraɱ ajjhesanti uddisatu bhante thero pātimokkhan ti. so pi evaɱ vadeti: na me āvuso vattatīti. eten’ eva upāyena yāva saɱghanavakaɱ ajjhesanti uddisatu āyasmā pātimokkhan ti. so pi evaɱ vadeti: na me bhante vattatīti. tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaɱ pāhetabbo gācchāvuso saɱkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā 'ti. ||5|| atha kho bhikkhūnaɱ etad ahosi: kena nu kho pāhetabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave therena bhikkhunā navaɱ bhikkhuɱ āṇāpetun ti. therena āṇattā navā bhikkhū na gacchanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave therena āṇattena agilānena na gantabbaɱ.

[page 117]

II. 17. 6-19. 1.] MAHĀVAGGA. 117

[... content straddling page break has been moved to the page above ...] yo na gaccheyya, āpatti dukkaṭassā 'ti. ||6||17||

atha kho bhagavā Codanāvatthusmiɱ yathābhirantaɱ viharitvā punad eva Rājagahaɱ paccāgacchi. tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti: katimī bhante pakkhassā 'ti. bhikkhū evaɱ āhaɱsu: na kho mayaɱ āvuso jānāmā 'ti. manussā ujjhāyanti khīyanti vipācenti: pakkhagaṇanamattam p’ ime samaṇā Sakyaputtiyā na jānanti, kiɱ pan’ ime aññaɱ kiñci kalyāṇaɱ jānissantīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pakkhagaṇanaɱ uggahetun ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: kena nu kho pakkhagaṇanā uggahetabbā 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sabbeh’ eva pakkhagaṇanaɱ uggahetun ti. ||2||

tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti: kīvatikā bhante bhikkhū 'ti. bhikkhū evaɱ āhaɱsu: na kho mayaɱ āvuso jānāmā 'ti. manussā ujjhāyanti khīyanti vipācenti: aññamaññam p’ ime samaṇā Sakyaputtiyā na jānanti, kiɱ pan’ ime aññaɱ kiñci kalyāṇaɱ jānissantīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave bhikkhū gaṇetun ti. ||3|| atha kho bhikkhūnaɱ etad ahosi: kadā nu kho bhikkhū gaṇetabbā 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave tadah’ uposathe gaṇamaggena vā gaṇetuɱ salākaɱ vā gahetun ti. ||4||18||

tena kho pana samayena bhikkhū ajānantā ajj’ uposatho 'ti dūraɱ gāmaɱ piṇḍāya caranti. te uddissamāne pi pātimokkhe āgacchanti uddiṭṭhamatte pi āgacchanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave ārocetuɱ ajj’ uposatho 'ti. atha kho bhikkhūnaɱ etad ahosi: kena nu kho ārocetabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave therena bhikkhunā kālavato ārocetun ti.

tena kho pana samayena aññataro thero kālavato na ssarati.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave bhattakāle pi ārocetun ti. bhattakāle pi na ssari. bhagavato etam atthaɱ arocesuɱ. anujānāmi {bhikkhave} yaɱ kālaɱ sarati, taɱ kālaɱ ārocetun ti. ||1||19||

[page 118]

118 MAHĀVAGGA. [II. 20. 1-5.

tena kho pana samayena aññatarasmiɱ āvāse uposathāgāraɱ uklāpaɱ hoti. āgantukā bhikkhū ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhū uposathāgāraɱ na sammajjissantīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave uposathāgāraɱ sammajjitun ti. ||1||

atha kho bhikkhūnaɱ etad ahosi: kena nu kho uposathāgāraɱ sammajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave therena bhikkhunā navaɱ bhikkhuɱ āṇāpetun ti. therena āṇattā navā bhikkhū na sammajjanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave therena āṇattena agilānena na sammajjitabbaɱ. yo na sammajjeyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena uposathāgāre āsanaɱ apaññattaɱ hoti. bhikkhū chamāyaɱ nisīdanti. gattāni pi cīvarāni pi paɱsukitāni honti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave uposathāgāre āsanaɱ paññāpetun ti. atha kho bhikkhūnaɱ etad ahosi: kena nu kho uposathāgāre āsanaɱ paññāpetabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave therena bhikkhunā navaɱ bhikkhuɱ āṇāpetun ti. therena āṇattā navā bhikkhū na paññāpenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave therena āṇattena agilānena na paññāpetabbaɱ. yo na paññāpeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena uposathāgāre padīpo na hoti. bhikkhū andhakāre kāyam pi cīvaram pi akkamanti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave uposathāgāre padīpaɱ kātun ti.

atha kho bhikkhūnaɱ etad ahosi: kena nu kho uposathāgāre padīpo kātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave therena bhikkhunā navaɱ bhikkhuɱ āṇāpetun ti. therena āṇattā navā bhikkhū na padīpenti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave therena āṇattena agilānena na padīpetabbo. yo na padīpeyya, āpatti dukkaṭassā 'ti. ||4|| tena kho pana samayena aññatarasmiɱ āvāse āvāsikā bhikkhū n’ eva pāniyaɱ upaṭṭhāpenti na paribhojaniyaɱ upaṭṭhāpenti. āgantukā bhikkhū ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma āvāsikā bhikkhū n’ eva pāniyaɱ upaṭṭhāpessanti na paribhojaniyaɱ upaṭṭhāpessantīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pāniyaɱ paribhojaniyaɱ upaṭṭhāpetun ti. ||5||

[page 119]

II. 20. 5-21. 3.] MAHĀVAGGA. 119

[... content straddling page break has been moved to the page above ...] atha kho bhikkhūnaɱ etad ahosi: kena nu kho pāniyaɱ paribhojaniyaɱ upaṭṭhāpetabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave therena bhikkhunā navaɱ bhikkhuɱ āṇāpetun ti. therena āṇattā navā bhikkhū na upaṭṭhāpenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave therena āṇattena agilānena na upaṭṭhāpetabbaɱ. yo na upaṭṭhāpeyya, āpatti dukkaṭassā 'ti. ||6||20||

tena kho pana samayena sambahulā bhikkhū bālā avyattā disaɱgamikā ācariyupajjhāye na āpucchiɱsu. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave sambahulā bhikkhū bālā avyattā disaɱgamikā ācariyupajjhāye na āpucchanti. tehi bhikkhave ācariyupajjhāyehi pucchitabbā: kahaɱ gamissatha, kena saddhiɱ gamissathā 'ti. te ce bhikkhave bālā avyattā aññe bāle avyatte apadiseyyuɱ, na bhikkhave ācariyupajjhāyehi anujānitabbā. anujāneyyuɱ ce, āpatti dukkaṭassa. te ce bhikkhave bālā avyattā ananuññātā ācariyupajjhāyehi gaccheyyuɱ, āpatti dukkaṭassa.

||1|| idha pana bhikkhave aññatarasmiɱ āvāse sambahulā bhikkhū viharanti bālā avyattā. te na jānanti uposathaɱ vā uposathakammaɱ vā pātimokkhaɱ vā pātimokkhuddesaɱ vā. tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. tehi bhikkhave bhikkhūhi so bhikkhu saɱgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. no ce saɱgaṇheyyuɱ anugaṇheyyuɱ upalāpeyyuɱ upaṭṭhāpeyyuɱ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa. ||2|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā bhikkhū viharanti bālā avyattā. te na jānanti uposathaɱ vā . . . pātimokkhuddesaɱ vā. tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaɱ pāhetabbo gacchāvuso saɱkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā 'ti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ. no ce labhetha, tehi bhikkhave bhikkhūhi sabbeh’ eva yattha jānanti uposathaɱ vā . . . pātimokkhuddesaɱ vā, so āvāso gantabbo.

[page 120]

120 MAHĀVAGGA. [II. 21. 3-22. 3.

[... content straddling page break has been moved to the page above ...] no ce gaccheyyuɱ, āpatti dukkaṭassa. ||3|| idha pana bhikkhave aññatarasmiɱ āvāse sambahulā bhikkhū vassaɱ vasanti bālā avyattā. te na jānanti uposathaɱ vā . . . pātimokkhuddesaɱ vā. tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaɱ pāhetabbo gacchāvuso saɱkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā 'ti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ. no ce labhetha, eko bhikkhu sattāhakālikaɱ pāhetabbo gacchāvuso saɱkhittena vā vitthārena vā pātimokkhaɱ pariyāpuṇitvā āgacchā 'ti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ.

no ce labhetha, na bhikkhave tehi bhikkhūhi tasmiɱ āvāse vassaɱ vasitabbaɱ. vaseyyuɱ ce, āpatti dukkaṭassā 'ti. ||4||21||

atha kho bhagavā bhikkhū āmantesi: sannipatatha bhikkhave, saɱgho uposathaɱ karissatīti. evaɱ vutte aññataro bhikkhu bhagavantaɱ etad avoca: atthi bhante bhikkhu gilāno, so anāgato 'ti. anujānāmi bhikkhave gilānena bhikkhunā pārisuddhiɱ dātuɱ. evañ ca pana bhikkhave dātabbā: tena gilānena bhikkhunā ekaɱ bhikkhuɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: pārisuddhiɱ dammi, pārisuddhiɱ me hara, pārisuddhiɱ me ārocehīti kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi, na kāyena viññāpeti, na vācāyā viññāpeti, na kāyena vācāya viññāpeti, na dinnā hoti pārisuddhi. ||1|| evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ. no ce labhetha, so bhikkhave gilāno bhikkhu mañcena vā pīṭhena vā saɱghamajjhe ānetvā uposatho kātabbo. sace bhikkhave gilānupaṭṭhākānaɱ bhikkhūnaɱ evaɱ hoti: sace kho mayaɱ gilānaɱ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati kālaɱkiriyā vā bhavissatīti, na bhikkhave gilāno ṭhānā cāvetabbo, saɱghena tattha gantvā uposatho kātabbo, na tv eva vaggena saɱghena uposatho kātabbo. kareyya ce, āpatti dukkaṭassa. ||2|| pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā tatth’ eva pakkamati, aññassa dātabbā pārisuddhi. pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā tatth’ eva vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti,

[page 121]

II. 22. 3-23. 2.] MAHĀVAGGA. 121

[... content straddling page break has been moved to the page above ...] sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti, ummattako p., khittacitto p., vedanaṭṭo p., āpattiyā adassane ukkhittako p., āpattiyā appaṭikamme ukkhittako p., pāpikāya diṭṭhiyā appaṭinissagge ukkhittako p., paṇḍako p., theyyasaɱvāsako p., titthiyapakkantako p., tiracchānagato p., mātughātako p., pitughātako p., arahantaghātako p., bhikkhunīdūsako p., saɱghabhedako p., lohituppādako p., ubhatovyañjanako paṭijānāti, aññassa dātabbā pārisuddhi. ||3|| pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā antarā magge pakkamati, anāhaṭā hoti pārisuddhi. pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā antarā magge vibbhamati, kālaɱ karoti --pa-- ubhatovyañjanako paṭijānāti, anāhaṭā hoti pārisuddhi. pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saɱghappatto pakkamati, āhaṭā hoti pārisuddhi.

pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saɱghappatto vibbhamati, kālaɱ karoti --la-- ubhatovyañjanako paṭijānāti, āhaṭā hoti pārisuddhi. pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saɱghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭā hoti pārisuddhi, pārisuddhihārakassa anāpatti. pārisuddhihārako ce bhikkhave dinnāya pārisuddhiyā saɱghappatto sañcicca na āroceti, āhaṭā hoti pārisuddhi, pārisuddhihārakassa āpatti dukkaṭassā 'ti. ||4||22||

atha kho bhagavā bhikkhū āmantesi: sannipatatha bhikkhave, saɱgho kammaɱ karissatīti. evaɱ vutte aññataro bhikkhu bhagavantaɱ etad avoca: atthi bhante bhikkhu gilāno, so anāgato 'ti. anujānāmi bhikkhave gilānena bhikkhunā chandaɱ dātuɱ. evañ ca pana bhikkhave dātabbo: tena gilānena bhikkhunā ekaɱ bhikkhuɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: chandaɱ dammi, chandaɱ me hara, chandaɱ me ārocehīti kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando, na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na dinno hoti chando. ||1|| evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ. no ce labhetha, so bhikkhave gilāno bhikkhu mañcena vā pīṭhena vā saɱghamajjhe ānetvā kammaɱ kātabbaɱ.

[page 122]

122 MAHĀVAGGA. [II. 23. 3-24. 3.

[... content straddling page break has been moved to the page above ...] sace bhikkhave gilānupaṭṭhākānaɱ bhikkhūnaɱ evaɱ hoti: sace kho mayaɱ gilānaɱ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati kālaɱkiriyā vā bhavissatīti, na bhikkhave gilāno ṭhānā cāvetabbo, saɱghena tattha gantvā kammaɱ kātabbaɱ, na tv eva vaggena saɱghena kammaɱ kātabbaɱ. kareyya ce, āpatti dukkaṭassa. ||2|| chandahārako ce bhikkhave dinne chande tatth’ eva pakkamati, aññassa dātabbo chando. chandahārako ce bhikkhave dinne chande tatth’ eva vibbhamati, kālaɱ karoti . . . ubhatovyañjanako paṭijānāti, aññassa dātabbo chando.

chandahārako ce bhikkhave dinne chande antarā magge pakkamati, anāhaṭo hoti chando. chandahārako ce . . . (comp. II.22.4) . . . chandahārakassa āpatti dukkaṭassa.

anujānāmi bhikkhave tadah’ uposathe pārisuddhiɱ dentena chandam pi dātuɱ santi saɱghassa karaṇīyan ti. ||3||23||

tena kho pana samayena aññataraɱ bhikkhuɱ tadah’ uposathe ñātakā gaṇhiɱsu. bhagavato etam atthaɱ ārocesuɱ.

idha pana bhikkhave bhikkhuɱ tadah’ uposathe ñātakā gaṇhanti. te ñātakā bhikkhūhi evam assu vacanīyā: iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha yāvāyaɱ bhikkhu uposathaɱ karotīti. ||1|| evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, te ñātakā bhikkhūhi evam assu vacanīyā: iṅgha tumhe āyasmanto muhuttaɱ ekamantaɱ hotha yāvāyaɱ bhikkhu pārisuddhiɱ detīti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ. no ce labhetha, te ñātakā bhikkhūhi evam assu vacanīyā: iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha yāva saɱgho uposathaɱ karotīti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, na tv eva vaggena saɱghena uposatho kātabbo. kareyya ce, āpatti dukkaṭassa. ||2||

idha pana bhikkhave bhikkhuɱ tadah’ uposathe rājāno gaṇhanti --la-- corā gaṇhanti, dhuttā gaṇhanti, bhikkhū paccatthikā gaṇhanti. te bhikkhū paccatthikā bhikkhūhi evam assu {vacanīyā:} iṅgha . . . (comp. 1.2.) . . . na tv eva vaggena saɱghena uposatho kātabbo. kareyya ce, āpatti dukkaṭassā 'ti. ||3||24||

[page 123]

II. 25. 1-4.] MAHĀVAGGA. 123

atha kho bhagavā bhikkhū āmantesi: sannipatatha bhikkhave, atthi saɱghassa karaṇīyan ti. evaɱ vutte aññataro bhikkhu bhagavantaɱ etad avoca: atthi bhante Gaggo nāma bhikkhu ummattako, so anāgato 'ti. dve 'me bhikkhave ummattakā: atthi bhikkhu ummattako sarati pi uposathaɱ na pi sarati, sarati pi saɱghakammaɱ na pi sarati, atthi n’ eva sarati, āgacchati pi uposathaɱ na pi āgacchati, āgacchati pi saɱghakammaɱ na pi āgacchati, atthi n’ eva āgacchati. ||1|| tatra bhikkhave yv’ āyaɱ ummattako sarati pi uposathaɱ na pi sarati, sarati pi saɱghakammaɱ na pi sarati, āgacchati pi uposathaɱ na pi āgacchati, āgacchati pi saɱghakammaɱ na pi āgacchati, anujānāmi bhikkhave evarūpassa ummattakassa ummattakasammutiɱ dātuɱ. ||2|| evañ ca pana bhikkhave dātabbā: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. Gaggo bhikkhu ummattako sarati pi uposathaɱ na pi sarati, sarati pi saɱghakammaɱ na pi sarati, āgacchati pi uposathaɱ na pi āgacchati, āgacchati pi saɱghakammaɱ na pi āgacchati. yadi saɱghassa pattakallaɱ, saɱgho Gaggassa bhikkhuno ummattakassa ummattakasammutiɱ dadeyya sareyya vā Gaggo bhikkhu uposathaɱ na vā sareyya, sareyya vā saɱghakammaɱ na vā sareyya, āgaccheyya vā uposathaɱ na vā āgaccheyya, āgaccheyya vā saɱghakammaɱ na vā āgaccheyya, saɱgho saha vā Gaggena vinā vā Gaggena uposatham kareyya saɱghakammaɱ kareyya. esā ñatti. ||3||

suṇātu me bhante saɱgho. Gaggo bhikkhu ummattako sarati pi uposathaɱ . . . na pi āgacchati. saɱgho Gaggassa bhikkhuno ummattakassa ummattakasammutiɱ deti sareyya vā Gaggo . . . na vā āgaccheyya, saɱgho saha vā Gaggena vinā vā Gaggena uposathaɱ karissati saɱghakammaɱ karissati. yassāyasmato khamati Gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaɱ sareyya vā . . . saɱghakammaɱ karissati, so tuṇh’ assa, yassa na kkhamati, so bhāseyya. dinnā saɱghena Gaggassa bhikkhuno ummattakassa ummattakasammuti sareyya vā . . . saɱghakammaɱ karissati. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||4||25||

[page 124]

124 MAHĀVAGGA. [II. 26. 1-6.

tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe cattāro bhikkhū viharanti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ uposatho kātabbo 'ti, mayañ c’ amhā cattāro janā. kathaɱ nu kho amhehi uposatho kātabbo 'ti. bhagavato etam atthaɱ arocesuɱ. anujānāmi bhikkhave catunnaɱ pātimokkhaɱ uddisitun ti. ||1|| tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe tayo bhikkhū viharanti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā anuññātaɱ catunnaɱ pātimokkhaɱ uddisituɱ, mayañ c’ amhā tayo janā. kathaɱ nu kho amhehi uposatho kātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave tiṇṇaɱ pārisuddhiuposathaɱ kātuɱ. ||2|| evañ ca pana bhikkhave kātabbo: vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā: suṇantu me āyasmanto. ajj’ uposatho pannaraso.

yad’ āyasmantānaɱ pattakallaɱ, mayaɱ aññamaññaɱ pārisuddhiuposathaɱ kareyyāmā 'ti. therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā te bhikkhū evam assu vacanīyā: parisuddho ahaɱ āvuso, parisuddho 'ti maɱ dhāretha, parisuddho ahaɱ āvuso, parisuddho 'ti maɱ dhāretha, parisuddho ahaɱ āvuso, parisuddho 'ti maɱ dhārethā 'ti. ||3|| navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā te bhikkhū evam assu vacanīyā: parisuddho ahaɱ bhante, parisuddho 'ti maɱ dhāretha, parisuddho ahaɱ bhante, parisuddho 'ti maɱ dhāretha, parisuddho ahaɱ bhante, parisuddho 'ti maɱ dhārethā 'ti. ||4|| tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe dve bhikkhū viharanti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā anuññātaɱ catunnaɱ pātimokkhaɱ uddisituɱ, tiṇṇannaɱ pārisuddhiuposathaɱ kātuɱ, mayañ c’ amhā dve janā. kathaɱ nu kho amhehi uposatho kātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave dvinnaɱ pārisuddhiuposathaɱ kātuɱ. ||5|| evañ ca pana bhikkhave kātabbo: therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā navo bhikkhu evam assa vacanīyo: parisuddho ahaɱ āvuso, parisuddho 'ti maɱ dhārehi, parisuddho ahaɱ āvuso, parisuddho 'ti maɱ dhārehi,

[page 125]

II. 26. 6-27. 1.] MAHĀVAGGA. 125

[... content straddling page break has been moved to the page above ...] parisuddho ahaɱ āvuso, parisuddho 'ti maɱ dhārehīti. ||6|| navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā thero bhikkhu evam assa vacanīyo: parisuddho ahaɱ bhante, parisuddho 'ti maɱ dhāretha, parisuddho ahaɱ bhante, parisuddho 'ti maɱ dhāretha, parisuddho ahaɱ bhante, parisuddho 'ti maɱ dhārethā 'ti. ||7|| tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe eko bhikkhu viharati.

atha kho tassa bhikkhuno etad ahosi: bhagavatā anuññātaɱ catunnaɱ pātimokkhaɱ uddisituɱ, tiṇṇannaɱ pārisuddhiuposathaɱ kātuɱ, dvinnaɱ pārisuddhiuposathaɱ kātuɱ, ahañ c’ amhi ekako. kathaɱ nu kho mayā uposatho kātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. ||8|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe eko bhikkhu viharati. tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso sammajjitvā pāniyaɱ paribhojaniyaɱ upaṭṭhāpetvā āsanaɱ paññāpetvā padīpaɱ katvā nisīditabbaɱ. sace aññe bhikkhū āgacchanti, tehi saddhiɱ uposatho kātabbo, no ce āgacchanti, ajja me uposatho 'ti adhiṭṭhātabbaɱ. no ce adhiṭṭhaheyya, āpatti dukkaṭassa. ||9|| tatra bhikkhave yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiɱ āharitvā tīhi pātimokkhaɱ uddisitabbaɱ. uddiseyyuɱ ce, āpatti dukkaṭassa. tatra bhikkhave yattha tayo bhikkhū viharanti, na ekassa pārisuddhiɱ āharitvā dvīhi pārisuddhiuposatho kātabbo. kareyyuɱ ce, āpatti dukkaṭassa. tatra bhikkhave yattha dve bhikkhū viharanti, na ekassa pārisuddhiɱ āharitvā ekena adhiṭṭhātabbaɱ. adhiṭṭhaheyya ce, āpatti dukkaṭassā 'ti. ||10||26||

tena kho pana samayena aññataro bhikkhu tadah’ uposathe āpattiɱ āpanno hoti. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na sāpattikena uposatho kātabbo 'ti, ahañ c’ amhi āpattiɱ āpanno. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ.

idha pana bhikkhave bhikkhu tadah’ uposathe āpattiɱ āpanno hoti. tena bhikkhave bhikkhunā ekaɱ bhikkhuɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo:

[page 126]

126 MAHĀVAGGA. [II. 27. 1-6.

[... content straddling page break has been moved to the page above ...] ahaɱ āvuso itthannāmaɱ āpattiɱ āpanno, taɱ paṭidesemīti. tena vattabbo: passasīti. āma passāmīti. āyatiɱ saɱvareyyāsīti. ||1|| idha pana bhikkhave bhikkhu tadah’ uposathe āpattiyā vematiko hoti. tena bhikkhave bhikkhunā ekaɱ bhikkhuɱ upasaɱkamitvā ekaɱsaɱ . . . evam assa vacanīyo: ahaɱ āvuso itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taɱ āpattiɱ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaɱ sotabbaɱ, na tv eva tappaccayā uposathassa antarāyo kātabbo 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū sabhāgaɱ āpattiɱ desenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sabhāgā āpatti desetabbā. yo deseyya, āpatti dukkaṭassā 'ti. tena kho pana samayena chabbaggiyā bhikkhū sabhāgaɱ āpattiɱ paṭigaṇhanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sabhāgā āpatti paṭiggahetabbā.

yo paṭigaṇheyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena aññataro bhikkhu pātimokkhe uddissamāne āpattiɱ sarati. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na sāpattikena uposatho kātabbo 'ti, ahañ c’ amhi āpattiɱ āpanno. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiɱ sarati. tena bhikkhave bhikkhunā sāmantā bhikkhu evam assa vacanīyo: ahaɱ āvuso itthannāmaɱ āpattiɱ āpanno, ito vuṭṭhahitvā taɱ āpattiɱ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaɱ sotabbaɱ, na tv eva tappaccayā uposathassa antarāyo kātabbo. ||4|| idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiyā vematiko hoti. tena bhikkhave bhikkhunā sāmantā bhikkhu evam assa vacanīyo: ahaɱ āvuso itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taɱ āpattiɱ paṭikarissāmīti vatvā uposatho kātabbo pātimokkhaɱ sotabbaɱ, na tv eva tappaccayā uposathassa antarāyo kātabbo 'ti. ||5|| tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe sabbo saɱgho sabhāgaɱ āpattiɱ āpanno hoti.

atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ na sabhāgā āpatti desetabbā, na sabhāgā āpatti paṭiggahetabbā 'ti,

[page 127]

II. 27. 6-11.] MAHĀVAGGA. 127

[... content straddling page break has been moved to the page above ...] ayañ ca sabbo saɱgho sabhāgaɱ āpattiɱ āpanno.

kathaɱ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sabbo saɱgho sabhāgaɱ āpattiɱ āpanno hoti. tehi bhikkhave bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaɱ pāhetabbo gacchāvuso taɱ āpattiɱ paṭikaritvā āgaccha, mayaɱ te santike āpattiɱ paṭikarissāmā 'ti. ||6||

evañ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ sabbo saɱgho sabhāgaɱ āpattiɱ āpanno. yadā aññaɱ bhikkhuɱ suddhaɱ anāpattikaɱ passissati, tadā tassa santike taɱ āpattiɱ paṭikarissatīti vatvā uposatho kātabbo pātimokkhaɱ uddisitabbaɱ, na tv eva tappaccayā uposathassa antarāyo kātabbo. ||7|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sabbo saɱgho sabhāgāya āpattiyā vematiko hoti. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ sabbo saɱgho sabhāgāya āpattiyā vematiko.

yadā nibbematiko bhavissati, tadā taɱ āpattiɱ paṭikarissatīti vatvā uposatho kātabbo pātimokkhaɱ uddisitabbaɱ, na tv eva tappaccayā uposathassa antarāyo kātabbo. ||8|| idha pana bhikkhave aññatarasmiɱ āvāse vassupagato saɱgho sabhāgaɱ āpattiɱ āpanno hoti. tehi bhikkhave bhikkhūhi eko bhikkhu . . . (= 6.7) . . . no ce labhetha, eko bhikkhu sattāhakālikaɱ pāhetabbo gacchāvuso taɱ āpattiɱ paṭikaritvā āgaccha, mayaɱ te santike taɱ āpattiɱ paṭikarissāmā 'ti. ||9|| tena kho pana samayena aññatarasmiɱ āvāse sabbo saɱgho sabhāgaɱ āpattiɱ āpanno hoti, so na jānāti tassā āpattiyā nāmaɱ gottaɱ. tatth’ añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo, tam enaɱ aññataro bhikkhu yena so bhikkhu ten’ upasaɱkami, upasaɱkamitvā taɱ bhikkhuɱ etad avoca: yo nu kho āvuso evañ c’ evañ ca karoti, kiɱ nāma so āpattiɱ āpajjatīti. ||10|| so evaɱ āha: yo kho āvuso evañ c’ evañ ca karoti, imaɱ nāma so āpattiɱ āpajjati. imaɱ nāma tvaɱ āvuso āpattiɱ āpanno paṭikarohi taɱ āpattin ti. so evaɱ āha: na kho ahaɱ āvuso eko 'va imaɱ āpattiɱ āpanno, ayaɱ sabbo saɱgho imaɱ āpattiɱ āpanno 'ti.

[page 128]

128 MAHĀVAGGA. [II. 27 11-28. 1.

[... content straddling page break has been moved to the page above ...] so evaɱ āha: kin te āvuso karissati paro āpanno vā anāpanno vā. iṅgha tvaɱ āvuso sakāya āpattiyā vuṭṭhahā 'ti. ||11|| atha kho so bhikkhu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikaritvā yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā te bhikkhū etad avoca: yo kira āvuso evañ c’ evañ ca karoti, imaɱ nāma so āpattiɱ āpajjati. imaɱ nāma tumhe āvuso āpattiɱ āpannā paṭikarotha taɱ āpattin ti. atha kho te bhikkhū na icchiɱsu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikātuɱ. bhagavato etam atthaɱ ārocesuɱ. ||12|| idha pana bhikkhave aññatarasmiɱ āvāse sabbo saɱgho sabhāgaɱ āpattiɱ āpanno hoti, so na jānāti tassā āpattiyā nāmaɱ gottaɱ. tatth’ añño bhikkhu āgacchati bahussuto . . . sikkhākāmo, tam enaɱ aññataro bhikkhu yena so bhikkhu ten’ upasaɱkami, upasaɱkamitvā taɱ bhikkhuɱ evaɱ vadeti: yo nu kho āvuso evañ c’ evañ ca karoti kiɱ nāma so āpattiɱ āpajjatīti. ||13|| so evaɱ vadeti: yo kho āvuso evañ c’ evañ ca karoti, imaɱ nāma so āpattiɱ āpajjati. imaɱ nāma tvaɱ āvuso āpattiɱ āpanno paṭikarohi taɱ āpattin ti. so evaɱ vadeti: na kho ahaɱ āvuso eko 'va imaɱ āpattiɱ āpanno, ayaɱ sabbo saɱgho imaɱ āpattiɱ āpanno 'ti. so evaɱ vadeti: kin te āvuso karissati paro āpanno vā anāpanno vā. iṅgha tvaɱ āvuso sakāya āpattiyā vuṭṭhahā 'ti. ||14||

so ce bhikkhave bhikkhu tassa bhikkhuno vacanena taɱ āpattiɱ paṭikaritvā yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā te bhikkhū evaɱ vadeti: yo kira āvuso evañ c’ evañ ca karoti, imaɱ nāma so āpattiɱ āpajjati, imaɱ nāma tumhe āvuso āpattiɱ āpannā paṭikarotha taɱ āpattin ti, te ce bhikkhave bhikkhū tassa bhikkhuno vacanena taɱ āpattiɱ paṭikareyyuɱ, icc etaɱ kusalaɱ, no ce paṭikareyyuɱ, na te bhikkhave bhikkhū tena bhikkhunā akāmā vacanīyā 'ti. ||15||27||

Codanāvatthubhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatiɱsu cattāro vā atirekā vā, te na jāniɱsu atth’ aññe āvāsikā bhikkhū anāgatā 'ti.

[page 129]

II. 28. 1-5.] MAHĀVAGGA. 129

[... content straddling page break has been moved to the page above ...] te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ akaɱsu pātimokkhaɱ uddisiɱsu. tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchiɱsu bahutarā. bhagavato etam atthaɱ ārocesuɱ. ||1|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā, te na jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaɱ karonti pātimokkhaɱ uddisanti. tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ anāpatti. ||2|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . (= 2) . . . tehi uddissamāne {pātimokkhe} ath’ aññe āvāsikā bhikkhū āgacchanti samasamā. uddiṭṭhaɱ suddiṭṭhaɱ, avasesaɱ sotabbaɱ, uddesakānaɱ anāpatti. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . (= 2) . . . tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti thokatarā. uddiṭṭhaɱ suddiṭṭhaɱ, avasesaɱ sotabbaɱ, uddesakānaɱ anāpatti. ||3|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ anāpatti. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti samasamā. uddiṭṭhaɱ suddiṭṭhaɱ, tesaɱ santike pārisuddhi ārocetabbā, uddesakānaɱ anāpatti. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe ath’ aññe āvāsikā bhikkhū {āgacchanti} thokatarā. uddiṭṭhaɱ suddiṭṭhaɱ, tesaɱ santike pārisuddhi ārocetabbā, uddesakānaɱ anāpatti. ||4|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ anāpatti. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū {āgacchanti} samasamā.

[page 130]

130 MAHĀVAGGA. [II. 28. 5-29. 3.

[... content straddling page break has been moved to the page above ...] uddiṭṭhaɱ suddiṭṭhaɱ, tesaɱ santike pārisuddhi ārocetabbā, uddesakānaɱ anāpatti. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū āgacchanti thokatarā. uddiṭṭhaɱ suddiṭṭhaɱ, tesaɱ santike pārisuddhi ārocetabbā, uddesakānaɱ anāpatti.

||5|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave . . . (= 5) . . ., . . . ekaccāya vuṭṭhitāya parisāya . . . samasamā . . ., . . . ekaccāya vuṭṭhitāya parisāya . . . thokatarā . . . ||6|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā . . . samasamā . . . thokatarā . . . (= 6) . . . ||7||

anāpattipannarasakaɱ niṭṭhitaɱ. ||28||

idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te dhammasaññino vinayasaññino vaggā vaggasaññino uposathaɱ karonti pātimokkhaɱ uddisanti. tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave {bhikkhūhi} puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ āpatti dukkaṭassa. ||1|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . (= 1) . . . tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti samasamā. uddiṭṭhaɱ suddiṭṭhaɱ, avasesaɱ sotabbaɱ, uddesakānaɱ āpatti dukkaṭassa. idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . (= 1) . . . tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti thokatarā. uddiṭṭhaɱ suddiṭṭhaɱ, avasesaɱ sotabbaɱ, uddesakānaɱ āpatti dukkaṭassa. ||2|| idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe . . . tehi uddiṭṭhamatte pātimokkhe --gha-- avuṭṭhitāya parisāya --la-- ekaccāya vuṭṭhitāya parisāya --la-- sabbāya vuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā --la-- samasamā --la-- thokatarā.

[page 131]

II. 29. 3-32. 1.] MAHĀVAGGA. 131

[... content straddling page break has been moved to the page above ...] uddiṭṭhaɱ suddiṭṭhaɱ, tesaɱ santike pārisuddhi ārocetabbā, uddesakānaɱ āpatti dukkaṭassa. ||3||

vaggāvaggasaññinopannarasakaɱ niṭṭhitaɱ. ||29||

idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te kappati nu kho amhākaɱ uposatho kātuɱ na nu kho kappatīti vematikā uposathaɱ karonti pātimokkhaɱ uddisanti.

tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ āpatti dukkaṭassa.

||1|| idha pana . . . (comp. II.29.2.3) . . . uddesakānaɱ āpatti dukkaṭassa. ||2||

vematikāpannarasakaɱ niṭṭhitaɱ. ||30||

idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te kappat’ eva amhākaɱ uposatho kātuɱ, n’ amhākaɱ na kappatīti kukkuccapakatā uposathaɱ karonti pātimokkhaɱ uddisanti. tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ āpatti dukkaṭassa. ||1|| idha pana . . . (comp. II. 29.2.3) . . . uddesakānaɱ āpatti dukkaṭassa. ||2||

kukkuccapakatāpannarasakaɱ niṭṭhitaɱ. ||31||

idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te nassante te vinassante te ko tehi attho 'ti bhedapurekkhārā uposathaɱ karonti pātimokkhaɱ uddisanti. tehi uddissamāne pātimokkhe ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pātimokkhaɱ uddisitabbaɱ, uddesakānaɱ āpatti thullaccayassa. ||1||

[page 132]

132 MAHĀVAGGA. [II. 32. 1-34. 4.

[... content straddling page break has been moved to the page above ...] idha pana . . . (comp. II.29.2,3; instead of āpatti dukkaṭassa read āpatti thullaccayassa) . . . āpatti thullaccayassa. ||2||

bhedapurekkhārāpannarasakaɱ niṭṭhitaɱ. ||32||

pañcasattatikaɱ niṭṭhitaɱ.

idha pana bhikkhave aññatarasmiɱ āvāse tadah’ uposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā, te jānanti aññe āvāsikā bhikkhū antosīmaɱ okkamantīti. te jānanti aññe āvāsikā bhikkhū antosīmaɱ okkantā 'ti. te passanti aññe āvāsike bhikkhū antosīmaɱ okkamante. te passanti aññe āvāsike bhikkhū antosīmaɱ okkante. te suṇanti aññe āvāsikā bhikkhū antosīmaɱ okkamantīti. te suṇanti aññe āvāsikā bhikkhū antosīmaɱ okkantā 'ti. āvāsikena āvāsikā ekasatapañcasattati tikanayato, āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā, peyyālamukhena satta tikasatāni honti. ||1||33||

idha pana bhikkhave āvāsikānaɱ bhikkhūnaɱ cātuddaso hoti, āgantukānaɱ pannaraso. sace āvāsikā bahutarā honti, āgantukehi āvāsikānaɱ anuvattitabbaɱ. sace samasamā honti, āgantukehi āvāsikānaɱ anuvattitabbaɱ. sace āgantukā bahutarā honti, āvāsikehi āgantukānaɱ anuvattitabbaɱ.

||1|| idha pana bhikkhave āvāsikānaɱ bhikkhūnaɱ pannaraso hoti, āgantukānaɱ cātuddaso. sace āvāsikā bahutarā honti, āgantukehi āvāsikānaɱ anuvattitabbaɱ. sace samasamā honti, āgantukehi āvāsikānaɱ anuvattitabbaɱ.

sace āgantukā bahutarā honti, āvāsikehi āgantukānaɱ anuvattitabbaɱ. ||2|| idha pana bhikkhave āvāsikānaɱ bhikkhūnaɱ pāṭipado hoti, āgantukānaɱ pannaraso. sace āvāsikā bahutarā honti, āvāsikehi āgantukānaɱ nākāmā dātabbā sāmaggī, āgantukehi nissīmaɱ gantvā uposatho kātabbo. sace samasamā honti, āvāsikehi āgantukānaɱ nākāmā dātabbā sāmaggī, āgantukehi nissīmaɱ gantvā uposatho kātabbo. sace āgantukā bahutarā honti, āvāsikehi āgantukānaɱ sāmaggī vā dātabbā nissīmaɱ vā gantabbaɱ. ||3|| idha pana bhikkhave āvāsikānaɱ bhikkhūnaɱ pannaraso hoti, āgantukānaɱ pāṭipado.

[page 133]

II. 34. 4-9.] MAHĀVAGGA. 133

[... content straddling page break has been moved to the page above ...] sace āvāsikā bahutarā honti, āgantukehi āvāsikānaɱ sāmaggī vā dātabbā nissīmaɱ vā gantabbaɱ. sace samasamā honti, āgantukehi āvāsikānaɱ sāmaggī vā dātabbā nissīmaɱ vā gantabbaɱ. sace āgantukā bahutarā honti, āgantukehi āvāsikānaɱ nākāmā dātabbā sāmaggī, āvāsikehi nissīmaɱ gantvā uposatho kātabbo. ||4||

idha pana bhikkhave āgantukā bhikkhū passanti āvāsikānaɱ bhikkhūnaɱ āvāsikākāraɱ āvāsikaliṅgaɱ āvāsikanimittaɱ āvāsikuddesaɱ supaññattaɱ mañcapīṭhaɱ bhisibimbohanaɱ pāniyaɱ paribhojaniyaɱ sūpatiṭṭhitaɱ pariveṇaɱ susammaṭṭhaɱ, passitvā vematikā honti atthi nu kho āvāsikā bhikkhū n’ atthi nu kho 'ti. ||5|| te vematikā na vicinanti, avicinitvā uposathaɱ karonti, āpatti dukkaṭassa. te vematikā vicinanti, vicinitvā na passanti, apassitvā uposathaɱ karonti, anāpatti. te vematikā vicinanti, vicinitvā passanti, passitvā ekato uposathaɱ karonti, anāpatti. te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaɱ uposathaɱ karonti, āpatti dukkaṭassa. te vematikā vicinanti, vicinitvā passanti, passitvā nassante te vinassante te ko tehi attho 'ti bhedapurekkhārā uposathaɱ karonti, āpatti thullaccayassa. ||6|| idha pana bhikkhave āgantukā bhikkhū suṇanti āvāsikānaɱ bhikkhūnaɱ āvāsikākāraɱ āvāsikaliṅgaɱ āvāsikanimittaɱ āvāsikuddesaɱ caṅkamantānaɱ padasaddaɱ sajjhāyasaddaɱ ukkāsitasaddaɱ khipitasaddaɱ, sutvā vematikā honti atthi nu kho āvāsikā bhikkhū n’ atthi nu kho 'ti. te . . . (= 6) . . . āpatti thullaccayassa. ||7|| idha pana bhikkhave āvāsikā bhikkhū passanti āgantukānaɱ bhikkhūnaɱ āgantukākāraɱ āgantukaliṅgaɱ āgantukanimittaɱ āgantukuddesaɱ aññātakaɱ pattaɱ aññātakaɱ cīvaraɱ aññātakaɱ nisīdanaɱ pādānaɱ dhotaɱ udakanissekaɱ, passitvā vematikā honti atthi nu kho āgantukā bhikkhū n’ atthi nu kho 'ti. te . . . (= 6) . . . āppati thullaccayassa. ||8|| idha pana bhikkhave āvāsikā bhikkhū suṇanti āgantukānaɱ bhikkhūnaɱ āgantukākāraɱ āgantukaliṅgaɱ āgantukanimittaɱ āgantukuddesaɱ āgacchantānaɱ padasaddaɱ upāhanapappoṭhanasaddaɱ ukkāsitasaddaɱ khipitasaddaɱ, sutvā vematikā honti atthi nu kho āgantukā bhikkhū n’ atthi nu kho 'ti. te . . . (= 6) . . . āpatti thullaccayassa. ||9||

[page 134]

134 MAHĀVAGGA. [II. 34. 9-35. 3.

[... content straddling page break has been moved to the page above ...] idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaɱvāsake. te samānasaɱvāsakadiṭṭhiɱ paṭilabhanti, samānasaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti, apucchitvā ekato uposathaɱ karonti, anāpatti. te pucchanti, pucchitvā nābhivitaranti, anabhivitaritvā ekato uposathaɱ karonti, āpatti dukkaṭassa. te pucchanti, pucchitvā nābhivitaranti, anabhivitaritvā pāṭekkaɱ uposathaɱ karonti, anāpatti. ||10|| idha pana bhikkhave āgantukā bhikkhū passanti āvāsike bhikkhū samānasaɱvāsake. te nānāsaɱvāsakadiṭṭhiɱ paṭilabhanti, nānāsaɱvāsakadiṭṭhiɱ paṭilabhitvā na pucchanti, apucchitvā ekato uposathaɱ karonti, āpatti dukkaṭassa. te pucchanti, pucchitvā abhivitaranti, abhivitaritvā pāṭekkaɱ uposathaɱ karonti, āpatti dukkaṭassa. te pucchanti, pucchitvā abhivitaranti, abhivitaritvā ekato uposathaɱ karonti, anāpatti. ||11|| idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaɱvāsake. te {samānasaɱvāsakadiṭṭhiɱ} paṭilabhanti . . . (= 10) . . . anāpatti. ||12|| idha pana bhikkhave āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaɱvāsake. te nānāsaɱvāsakadiṭṭhiɱ paṭilabhanti . . . (= 11) . . . anāpatti.

||13||34||

no bhikkhave tadah’ uposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saɱghena aññatra antarāyā.

na bhikkhave tadah’ uposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saɱghena aññatra antarāyā.

na bhikkhave tadah’ uposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saɱghena aññatra antarāyā. ||1|| na bhikkhave tadah’ uposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saɱghena aññatra antarāyā. na bhikkhave tadah’ uposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saɱghena aññatra antarāyā. na bhikkhave tadah’ uposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saɱghena aññatra antarāyā. ||2|| na bhikkhave tadah’ uposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saɱghena aññatra antarāyā. na bhikkhave tadah’ uposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saɱghena aññatra antarāyā.

[page 135]

II. 35. 3-36. 3.] MAHĀVAGGA. 135

[... content straddling page break has been moved to the page above ...] na bhikkhave tadah’ uposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saɱghena aññatra antarāyā. ||3|| na bhikkhave tadah’ uposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatth’ assu bhikkhū nānāsaɱvāsakā aññatra saɱghena aññatra antarāyā. na {bhikkhave} tadah’ uposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatth’ assu bhikkhū nānāsaɱvāsakā aññatra saɱghena annatra antarāyā. na bhikkhave tadah’ uposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā . . . (comp. 1,2,3) . . . na bhikkhave tadah’ uposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatth’ assu bhikkhū nānāsaɱvāsakā aññatra saɱghena aññatra antarāyā. ||4|| gantabbo bhikkhave tadah’ uposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatth’ assu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajj’ eva gantun ti. gantabbo bhikkhave tadah’ uposathe sabhikkhukā āvāsā sabhikkhuko anāvāso yatth’ assu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajj’ eva gantun ti . . . gantabbo bhikkhave tadah’ uposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatth’ assu bhikkhū samānasaɱvāsakā, yaɱ jaññā sakkomi ajj’ eva gantun ti. ||5||35||

na bhikkhave bhikkhuniyā nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti dukkaṭassa.

--la-- na bhikkhave sikkhamānāya, na sāmaṇerassa, na sāmaṇeriyā, na sikkhaɱ paccakkhātakassa, na antimavatthuɱ ajjhāpannakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ.

yo uddiseyya, āpatti dukkaṭassa. ||1|| na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ.

yo uddiseyya, yathādhammo kāretabbo. na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya, na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, yathādhammo kāretabbo. ||2||

na paṇḍakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ.

yo uddiseyya, āpatti dukkaṭassa. na theyyasaɱvāsakassa

[page 136]

136 MAHĀVAGGA. [II. 36. 3-4.

--la-- na titthiyapakkantakassa, na tiracchānagatassa, na mātughātakassa, na pitughātakassa, na arahantaghātakassa, na bhikkhunīdūsakassa, na saɱghabhedakassa, na lohituppādakassa, na ubhatovyañjanakassa nisinnaparisāya pātimokkhaɱ uddisitabbaɱ. yo uddiseyya, āpatti {dukkaṭassa.} ||3|| na bhikkhave pārivāsikassa pārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya. na ca bhikkhave anuposathe uposatho kātabbo aññatra saɱghasāmaggiyā 'ti. ||4||36||

uposathakkhandhake tatiyaɱ bhāṇavāraɱ.

imasmiɱ khandhake vatthu chāsīti. tassa uddānaɱ:

titthiyā Bimbisāro ca, sannipatanti tuṇhikā,

dhammaɱ, raho, pātimokkhaɱ, devasikaɱ, tadā sakiɱ, |

yathāparisāya, samaggaɱ, sāmaggī, Maddakucchi ca,

sīmā, mahatī, nadiyā, anu, dve, khuddakāni ca, |

navā, Rājagahe c’ eva, sīmā avippavāsanā,

sammanne paṭhamaɱ sīmaɱ pacchā sīmaɱ samūhane, |

asammatā gāmasīmā, nadiyā samudde sare

udakukkhepo, bhindanti, tath’ ev’ ajjhottharanti ca, |

kati, kammāni, uddeso, savarā, asati pi ca,

5 dhammaɱ, vinayaɱ, tajjenti, puna vinaya-tajjanā, |

codanā, kate okāse, adhamma-paṭikkosanā,

catupañcaparā, āvi, sañcicca, ce pi vāyame, |

sagahaṭṭhā, anajjhiṭṭhā, Codanamhi, na jānati,

sambahulā na jānanti, sajjukaɱ, na ca gacchare, |

katimī, kīvatikā, dūre ārocetuñ ca, na ssari,

uklāpaɱ, āsanaɱ, padīpo, disā, añño bahussuto, |

sajjukaɱ, vassuposatho, suddhikammañ ca, ñātakā,

Gaggo, catu-tayo, dve-'ko, āpatti, sabhāgā, sari, |

sabbo saɱgho, vematiko, na jānanti, bahussuto,

10 bahū, samasamā, thokā, parisāya avuṭṭhitāya ca, |

ekaccā vuṭṭhitā, sabbā, jānanti ca, vematikā,

kappat’ evā 'ti kukkuccā, jānaɱ, passaɱ, suṇanti ca, |

āvāsikena āgantu, cātupannaraso puna,

pāṭipado pannaraso, liṅgasaɱvāsakā ubho, |

pārivāsānuposatho, aññatra saɱghasāmaggiyā.

ete vibhattā uddānā vatthuvibhūtakāraṇā ti. |

[page 137]

137

MAHĀVAGGA.

III.

Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhagavatā bhikkhūnaɱ vassāvāso apaññatto hoti. te 'dha bhikkhū hemantam pi gimham pi vassam pi cārikaɱ caranti.

||1|| manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā hemantam pi gimham pi vassam pi cārikaɱ carissanti haritāni tiṇāni sammaddantā ekindriyaɱ jīvaɱ viheṭhentā bahū khuddake pāṇe saɱghātaɱ āpādentā. ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaɱ alliyissanti saɱkāpayissanti, ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaɱ alliyissanti saɱkāpayissanti, ime pana samaṇā Sakyaputtiyā hemantam pi gimham pi vassam pi cārikaɱ caranti haritāni tiṇāni sammaddantā ekindriyaɱ jīvaɱ viheṭhentā bahū khuddake pāṇe saɱghātaɱ āpādentā 'ti. ||2|| assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ.

atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave vassaɱ upagantun ti. ||3||1||

atha kho bhikkhūnaɱ etad ahosi: kadā nu kho vassaɱ upagantabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave vassāne vassaɱ upagantun ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: kati nu kho vassupanāyikā 'ti.

bhagavato etam atthaɱ ārocesuɱ. dve 'mā bhikkhave vassupanāyikā purimikā pacchimikā 'ti. aparajjugatāya āsāḷhiyā purimikā upagantabbā, māsagatāya āsāḷhiyā pacchimikā upagantabbā. imā kho bhikkhave dve vassupanāyikā 'ti. ||2||2||

[page 138]

138 MAHĀVAGGA. [III. 3. 1-4.

tena kho pana samayena chabbaggiyā bhikkhū vassaɱ upagantvā antarā vassaɱ cārikaɱ caranti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā hemantam pi gimham pi vassam pi cārikaɱ carissanti haritāni tiṇāni sammaddantā ekindriyaɱ jīvaɱ viheṭhentā bahū khuddake pāṇe saɱghātaɱ āpādentā. ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaɱ alliyissanti saɱkāpayissanti, ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaɱ alliyissanti saɱkāpayissanti, ime pana samaṇā Sakyaputtiyā hemantam pi gimham pi vassam pi cārikaɱ caranti haritāni tiṇāni sammaddantā ekindriyaɱ jīvaɱ viheṭhentā bahū khuddake pāṇe saɱghātaɱ āpādentā 'ti. ||1|| assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū vassaɱ upagantvā antarā vassaɱ cārikaɱ carissantīti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave vassaɱ upagantvā purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ avasitvā cārikā pakkamitabbā.

yo pakkameyya, āpatti dukkaṭassā 'ti. ||2||3||

tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaɱ upagantuɱ. bhagavato etam atthaɱ ārocesuɱ. {na} bhikkhave vassaɱ na upagantabbaɱ. yo na upagaccheyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū tadahu vassupanāyikāya vassaɱ anupagantukāmā sañcicca āvāsaɱ atikkamanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave tadahu vassupanāyikāya vassaɱ anupagantukāmena sañcicca āvāso atikkamitabbo. yo atikkameyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena rājā Māgadho Seniyo Bimbisāro vassaɱ ukkaḍḍhitukāmo bhikkhūnaɱ santike dūtaɱ pāhesi, yadi pan’ ayyā āgame juṇhe vassaɱ upagaccheyyun ti. bhagavato etam atthaɱ ārocesuɱ: anujānāmi bhikkhave rājūnaɱ anuvattitun ti. ||3||4||

[page 139]

III. 5. 1-6.] MAHĀVAGGA. 139

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Kosalesu janapadesu Udenena upāsakena saɱghaɱ uddissa viharo kārāpito hoti. so bhikkhūnaɱ santike dūtaɱ pāhesi, āgacchantu bhaddantā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti. ||1|| bhikkhū evaɱ āhaɱsu: bhagavatā āvuso paññattaɱ na vassaɱ upagantvā purimaɱ vā temāsaɱ pacchimaɱ vā temāsaɱ avasitvā cārikā pakkamitabbā 'ti. āgametu Udeno upāsako yāva bhikkhū vassaɱ vasanti, vassaɱ vutthā gamissanti. sace pan’ assa accāyikaɱ karaṇīyaɱ, tatth’ eva āvāsikānaɱ bhikkhūnaɱ santike vihāraɱ patiṭṭhāpetū 'ti. ||2|| Udeno upāsako ujjhāyati khīyati vipāceti: kathaɱ hi nāma bhaddantā mayā pahite na āgacchissanti, ahaɱ hi dāyako kārako saɱghupaṭṭhāko 'ti. assosuɱ kho bhikkhū Udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. ||3|| atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave sattannaɱ sattāhakaraṇīyena pahite gantuɱ, na tv eva appahite, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāya. anujānāmi bhikkhave imesaɱ sattannaɱ sattāhakaraṇīyena pahite gantuɱ, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||4||

idha pana bhikkhave upāsakena saɱghaɱ uddissa vihāro kārāpito hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu bhaddantā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||5|| idha pana bhikkhave upāsakena saɱghaɱ uddissa aḍḍhayogo kārāpito hoti, pāsādo kārāpito hoti, hammiyaɱ kārāpitaɱ h., guhā kārāpitā h., pariveṇaɱ kārāpitaɱ h., koṭṭhako kārāpito h., upaṭṭhānasālā kārāpitā h., aggisālā kārāpitā h., kappiyakuṭī kārāpitā h., vaccakuṭī kārāpitā h., caṅkamo kārāpito h., caṅkamanasālā kārāpitā h., udapāno kārāpito h., udapānasālā kārāpitā h., jantāgharaɱ kārāpitaɱ h.,

[page 140]

140 MAHĀVAGGA. [III. 5. 6-9.

[... content straddling page break has been moved to the page above ...] jantāgharasālā kārāpitā h., pokkharaṇī kārāpitā h., maṇḍapo kārāpito h., ārāmo kārāpito h., ārāmavatthuɱ kārāpitaɱ hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu bhaddantā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||6|| idha pana bhikkhave upāsakena sambahule bhikkhū uddissa --la-- ekaɱ bhikkhuɱ uddissa vihāro kārāpito h., aḍḍhayogo k. h., pāsādo k. h., . . . (= 6) . . . sattāhaɱ sannivaṭṭo kātabbo. ||7|| idha pana bhikkhave upāsakena bhikkhunīsaɱghaɱ uddissa --la-- sambahulā bhikkhuniyo uddissa --la-- ekaɱ bhikkhuniɱ uddissa --la-- sambahulā sikkhamānāyo uddissa --la-- ekaɱ sikkhamānaɱ uddissa -- la -sambahule sāmaṇere uddissa --la-- ekaɱ sāmaṇeram uddissa --la-- sambahulā sāmaṇeriyo uddissa --la-- ekaɱ sāmaṇeriɱ uddissa vihāro kārāpito hoti, aḍḍhayogo k. h., pāsādo k. h., hammiyaɱ k. h., guhā k. h., pariveṇaɱ k. h., koṭṭhako k. h., upaṭṭhānasālā k. h., aggisālā k. h., kappiyakuṭī k. h., caṅkamo k. h., caṅkamanasālā k. h., udapāno k. h., udapānasālā k. h., pokkharaṇī k. h., maṇḍapo k. h., ārāmo k. h., ārāmavatthuɱ k. hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu bhaddantā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||8||

idha pana bhikkhave upāsakena attano atthāya nivesanaɱ kārāpitaɱ hoti --la-- sayanigharaɱ k. h., uddosito k. h., aṭṭo k. h., mālo k. h., āpaṇo k. h., āpaṇasālā k. h., pāsādo k. h., hammiyaɱ k. h., guhā k. h., pariveṇaɱ k. h., koṭṭhako k. h., upaṭṭhānasālā k. h., aggisālā k. h., rasavatī k. h., vaccakuṭī k. h., caṅkamo k. h., caṅkamanasālā k. h., udapāno k. h., udapānasālā k. h., jantāgharaɱ k. h., jantāgharasālā k. h., pokkharaṇī k. h., maṇḍapo k. h., ārāmo k. h., ārāmavatthuɱ k. h., puttassa vā vāreyyaɱ hoti, dhītuyā vā vāreyyaɱ hoti, gilāno vā hoti, abhiññātaɱ vā suttantaɱ bhaṇati. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu bhaddantā imaɱ suttantaɱ pariyāpuṇissanti pur’ āyaɱ suttanto palujjatīti.

[page 141]

III. 5. 9-13.] MAHĀVAGGA. 141

[... content straddling page break has been moved to the page above ...] aññataraɱ vā pan’ assa kiccaɱ hoti karaṇīyaɱ vā. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu bhaddantā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||9|| idha pana bhikkhave upāsikāya saɱghaɱ uddisa vihāro kārāpito hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu ayyā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||10|| idha pana bhikkhave upāsikāya saɱghaɱ uddissa aḍḍhayogo kārāpito . . . (= 6) . . . ārāmavatthuɱ kārāpitaɱ hoti. sā ce bhikkhūnaɱ . . . (= 10) . . . sattāhaɱ sannivaṭṭo kātabbo. ||11|| idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa -- la -ekaɱ bhikkhuɱ uddissa --la-- bhikkhunīsaɱghaɱ uddissa --la-- sambahulā bhikkhuniyo uddissa --la-- ekaɱ bhikkhuniɱ uddissa --la-- sambahulā sikkhamānāyo uddissa, ekaɱ sikkhamānaɱ uddissa, sambahule sāmaṇere uddissa, ekaɱ sāmaṇeraɱ uddissa, sambahulā sāmaṇeriyo uddissa, ekaɱ sāmaṇeriɱ uddissa --la-- attano atthāya nivesanaɱ kārāpitaɱ hoti --la-- sayanigharaɱ kārāpitaɱ hoti . . . (= 9) . . . gilānā vā hoti, abhiññātaɱ vā suttantaɱ bhaṇati. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu ayyā imaɱ suttantaɱ pariyāpuṇissanti pur’ āyaɱ suttanto palujjatīti. aññataraɱ vā pan’ assā kiccaɱ hoti karaṇīyaɱ vā. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu ayyā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||12|| idha pana bhikkhave bhikkhunā saɱghaɱ uddissa, bhikkhuniyā saɱghaɱ uddissa, sikkhamānāya saɱghaɱ uddissa, sāmaṇerena saɱghaɱ uddissa, sāmaṇeriyā saɱghaɱ uddissa, sambahule bhikkhū uddissa, ekam bhikkhuɱ uddissa, bhikkhunīsaɱghaɱ uddissa, sambahulā bhikkhuniyo uddissa, ekaɱ bhikkhuniɱ uddissa, sambahulā sikkhamānāyo uddissa, ekaɱ sikkhamānaɱ uddissa, sambahule sāmaṇere uddissa, ekaɱ sāmaṇeraɱ uddissa, sambahulā sāmaṇeriyo uddissa,

[page 142]

142 MAHĀVAGGA. [III. 5. 13-6. 5.

[... content straddling page break has been moved to the page above ...] ekaɱ sāmaṇeriɱ uddissa, attano atthāya vihāro kārāpito hoti . . . (= 8) . . . ārāmāvatthuɱ kārāpitaɱ hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, āgacchantu ayyā, icchāmi dānañ ca dātuɱ dhammañ ca sotuɱ bhikkhū ca passitun ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite.

sattāhaɱ sannivaṭṭo kātabbo 'ti. ||13||5||

tena kho pana samayena aññataro bhikkhu gilāno hoti.

so {bhikkhūnaɱ} santike dūtaɱ pāhesi, ahaɱ hi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcannaɱ sattāhakaraṇīyena appahite pi gantuɱ, pag eva pahite, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. anujānāmi bhikkhave imesaɱ pañcannaɱ sattāhakaraṇīyena appahite pi gantuɱ, pag eva pahite. sattāhaɱ sannivaṭṭo kātabbo. ||1|| idha pana bhikkhave bhikkhu gilāno hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||2|| idha pana bhikkhave bhikkhussa anabhirati uppannā hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, anabhirati me uppannā, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, anabhiratiɱ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaɱ vāssa karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||3|| idha pana bhikkhave bhikkhussa kukkuccaɱ uppannaɱ hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, kukkuccaɱ me uppannaɱ, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, kukkuccaɱ vinodessāmi vā vinodāpessāmi vā dhammakathaɱ vāssa karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||4|| idha pana bhikkhave bhikkhussa diṭṭhigataɱ uppannaɱ hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya,

[page 143]

III. 6. 5-10.] MAHĀVAGGA. 143

[... content straddling page break has been moved to the page above ...] diṭṭhigataɱ me uppannaɱ, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, diṭṭhigataɱ vivecessāmi vā vivecāpessāmi vā dhammakathaɱ vāssa karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||5|| idha pana bhikkhave bhikkhu garudhammaɱ ajjhāpanno hoti parivāsāraho. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi garudhammaɱ ajjhāpanno parivāsāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, parivāsadānaɱ ussukkaɱ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||6|| idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi mūlāya paṭikassanāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, mūlāya paṭikassanaɱ ussukkaɱ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||7|| idha pana bhikkhave bhikkhu mānattāraho hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi mānattāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, mānattadānaɱ ussukkaɱ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||8|| idha pana bhikkhave bhikkhu abbhānāraho hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi abbhānāraho, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, abbhānaɱ ussukkaɱ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmīti.

sattāhaɱ sannivaṭṭo kātabbo. ||9|| idha pana bhikkhave bhikkhussa saɱgho kammaɱ kattukāmo hoti tajjaniyaɱ vā nissayaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, saɱgho me kammaɱ kattukāmo, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, kin ti nu kho saɱgho kammaɱ na kareyya lahukāya vā pariṇāmeyyā 'ti.

[page 144]

144 MAHĀVAGGA. [III. 6. 10-16.

[... content straddling page break has been moved to the page above ...] sattāham sannivaṭṭo kātabbo. ||10|| kataɱ vā pan’ assa hoti saɱghena kammaɱ tajjaniyaɱ vā . . . ukkhepaniyaɱ vā. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, saɱgho me kammaɱ akāsi, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, kin ti nu kho sammāvatteyya lomaɱ pāteyya netthāraɱ vatteyya, saɱgho taɱ kammaɱ paṭippassambheyyā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||11|| idha pana bhikkhave bhikkhunī gilānā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi gilānā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, {pucchissāmi} vā, upaṭṭhahissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||12|| idha pana bhikkhave bhikkhuniyā anabhirati uppannā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, anabhirati me uppannā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, anabhiratiɱ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaɱ vāssā karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||13||

idha pana bhikkhave bhikkhuniyā kukkuccaɱ uppannaɱ hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, kukkuccaɱ me uppannaɱ, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, kukkuccaɱ vinodessāmi vā vinodāpessāmi vā dhammakathaɱ vāssā karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||14|| idha pana bhikkhave bhikkhuniyā diṭṭhigataɱ uppannaɱ hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, diṭṭhigataɱ me uppannaɱ, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, diṭṭhigataɱ vivecessāmi vā vivecāpessāmi vā dhammakathaɱ vāssā karissāmīti.

sattāhaɱ sannivaṭṭo kātabbo. ||15|| idha pana bhikkhave bhikkhunī garudhammaɱ ajjhāpannā hoti mānattārahā. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi garudhammaɱ ajjhāpannā mānattārahā,

[page 145]

III. 6. 16-22.] MAHĀVAGGA. 145

[... content straddling page break has been moved to the page above ...] āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, mānattadānaɱ ussukkaɱ karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||16|| idha pana bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi mūlāya paṭikassanārahā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, mūlāya paṭikassanaɱ ussukkaɱ karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||17|| idha pana bhikkhave bhikkhunī abbhānārahā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi abbhānārahā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, abbhānaɱ ussukkaɱ karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||18||

idha pana bhikkhave bhikkhuniyā saɱgho kammaɱ kattukāmo hoti tajjaniyaɱ vā nissayaɱ vā pabbājaniyaɱ vā paṭisāraṇiyaɱ vā ukkhepaniyaɱ vā. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, saɱgho me kammaɱ kattukāmo, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, kin ti nu kho saɱgho kammaɱ na kareyya lahukāya vā pariṇāmeyyā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||19|| kataɱ vā pan’ assā hoti saɱghena kammaɱ tajjaniyaɱ vā . . . ukkhepaniyaɱ vā. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, saɱgho me kammaɱ akāsi, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, kin ti nu kho sammāvatteyya lomaɱ pāteyya netthāraɱ vatteyya, saɱgho taɱ kammaɱ paṭippassambheyyā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||20|| idha pana bhikkhave sikkhamānā gilānā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi gilānā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena apahite pi, pag eva pahite, gilānabhattaɱ vā pariyesissāmi gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||21|| idha pana bhikkhave sikkhamānāya anabhirati uppannā hoti

[page 146]

146 MAHĀVAGGA. [III. 6. 22-27.

[... content straddling page break has been moved to the page above ...] --la-- sikkhamānāya kukkuccaɱ uppannaɱ hoti, sikkhamānāya diṭṭhigataɱ uppannaɱ hoti, {sikkhamānāya} sikkhā kupitā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, sikkhā me kupitā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, sikkhāsamādānaɱ ussukkaɱ karissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||22|| idha pana bhikkhave sikkhamānā upasampajjitukāmā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi upasampajjitukāmā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, upasampadaɱ ussukkaɱ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||23|| idha pana bhikkhave sāmaṇero gilāno hoti. so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||24|| idha pana bhikkhave sāmaṇerassa anabhirati uppannā hoti --la-- sāmaṇerassa kukkuccaɱ uppannaɱ hoti, sāmaṇerassa diṭṭhigataɱ uppannaɱ hoti, sāmaṇero vassaɱ pucchitukāmo hoti, so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi vassaɱ pucchitukāmo, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, pucchissāmi vā ācikkhissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||25||

idha pana bhikkhave sāmaṇero upasampajjitukāmo hoti.

so ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi upasampajjitukāmo, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, upasampadaɱ ussukkaɱ karissāmi vā, anussāvessāmi vā, gaṇapūrako vā bhavissāmīti. sattāhaɱ sannivaṭṭo kātabbo. ||26|| idha pana bhikkhave sāmaṇerī gilānā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi gilānā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti,

[page 147]

III. 6. 27-7. 4.] MAHĀVAGGA. 147

[... content straddling page break has been moved to the page above ...] gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, gilānabhattaɱ vā pariyesissāmi, gilānupaṭṭhākabhattaɱ vā pariyesissāmi, gilānabhesajjaɱ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||27|| idha pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti --la-- sāmaṇeriyā kukkuccaɱ uppannaɱ hoti, sāmaṇeriyā diṭṭhigataɱ uppannaɱ hoti, sāmaṇerī vassaɱ pucchitukāmā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi vassaɱ pucchitukāmā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, pucchissāmi vā ācikkhissāmi vā 'ti. sattāhaɱ sannivaṭṭo kātabbo. ||28|| idha pana bhikkhave sāmaṇerī sikkhaɱ samādiyitukāmā hoti. sā ce bhikkhūnaɱ santike dūtaɱ pahiṇeyya, ahaɱ hi sikkhaɱ samādiyitukāmā, āgacchantu ayyā, icchāmi ayyānaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena appahite pi, pag eva pahite, sikkhāsamādānaɱ ussukkaɱ karissāmīti. sattāhaɱ sannivaṭṭo kātabbo 'ti. ||29||6||

tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti. sā puttassa santike dūtaɱ pāhesi, ahaɱ hi gilānā, āgacchatu me putto, icchāmi puttassa āgatan ti.

atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ sattannaɱ sattāhakaraṇīyena pahite gantuɱ, na tv eva appahite, pañcannaɱ sattāhakaraṇīyena appahite pi gantuɱ, pag eva pahite, ayañ ca me mātā gilānā sā ca anupāsikā. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. ||1|| anujānāmi bhikkhave sattannaɱ sattāhakaraṇīyena appahite pi gantuɱ, pag eva pahite, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca. anujānāmi bhikkhave imesaɱ {sattannaɱ} sattāhakaraṇīyena appahite pi gantuɱ, pag eva pahite.

sattāhaɱ sannivaṭṭo kātabbo. ||2|| idha pana bhikkhave bhikkhussa mātā gilānā hoti. sā ce puttassa santike dūtaɱ pahiṇeyya, ahaɱ hi gilānā, āgacchatu me putto, icchāmi puttassa āgatan ti, gantabbaɱ . . . (= III.6.2) . . . sattāhaɱ sannivaṭṭo kātabbo. ||3|| idha pana bhikkhave bhikkhussa pitā gilāno hoti.

[page 148]

148 MAHĀVAGGA. [III. 7. 4-9. 1.

[... content straddling page break has been moved to the page above ...] so ce puttassa santike dūtaɱ pahiṇeyya, ahaɱ hi gilāno, āgacchatu me putto, icchāmi puttassa āgatan ti, gantabbaɱ . . . (= III.6.2) . . . sattāhaɱ sannivaṭṭo kātabbo. ||4|| idha pana bhikkhave bhikkhussa bhātā gilāno hoti. so ce bhātuno santike dūtaɱ pahiṇeyya, ahaɱ hi gilāno, āgacchatu me bhātā, icchāmi bhātuno āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo.

||5|| idha pana bhikkhave bhikkhussa bhaginī gilānā hoti. sā ce bhātuno santike dūtaɱ pahiṇeyya, ahaɱ hi gilānā, āgacchatu . . . (= 5) . . . sattāhaɱ sannivaṭṭo kātabbo. ||6|| idha pana bhikkhave bhikkhussa ñātako gilāno hoti. so ce bhikkhussa santike dūtaɱ pahiṇeyya, ahaɱ hi gilāno, āgacchatu bhaddanto, icchāmi bhaddantassa āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo. ||7|| idha pana bhikkhave bhikkhugatiko gilāno hoti. so ce bhikkhūnaɱ santike dūtam pahiṇeyya, ahaɱ hi gilāno, āgacchantu bhikkhū, icchāmi bhikkhūnaɱ āgatan ti, gantabbaɱ bhikkhave sattāhakaraṇīyena pahite, na tv eva appahite. sattāhaɱ sannivaṭṭo kātabbo 'ti. ||8||7||

tena kho pana samayena saɱghassa vihāro udriyati. aññatarena upāsakena araññe bhaṇḍaɱ chedāpitaɱ hoti. so bhikkhūnaɱ santike dūtaɱ pāhesi, sace bhaddantā taɱ bhaṇḍaɱ avahareyyuɱ, dajjāhaɱ taɱ bhaṇḍan ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave saɱghakaraṇīyena gantuɱ. sattāhaɱ sannivaṭṭo kātabbo 'ti. ||1||8||

vassāvāsabhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena Kosalesu janapadesu aññatarasmiɱ āvāse vassupagatā bhikkhū vāḷehi ubbāḷhā honti, gaṇhiɱsu pi paripātiɱsu pi. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave vassupagatā bhikkhū vāḷehi ubbāḷhā honti, gaṇhanti pi paripātenti pi. es’ eva antarāyo 'ti pakkamitabbaɱ. anāpatti vassacchedassa. idha pana bhikkhave vassupagatā bhikkhū siriɱsapehi ubbāḷhā honti, ḍasanti pi paripātenti pi. es’ eva . . . vassacchedassa. ||1||

[page 149]

III. 9. 1-11. 2.] MAHĀVAGGA. 149

[... content straddling page break has been moved to the page above ...] idha pana bhikkhave vassupagatā bhikkhū corehi ubbālha honti, vilumpanti pi ākoṭenti pi. es’ eva . . . vassacchedassa. idha pana bhikkhave vassupagatā bhikkhū pisācehi ubbāḷhā honti, āvisanti pi ojam pi haranti.

es’ eva . . . vassacchedassa. ||2|| idha pana bhikkhave vassupagatānaɱ {bhikkhūnaɱ} gāmo agginā daḍḍho hoti, bhikkhū piṇḍakena kilamanti. es’ eva . . . vassacchedassa.

idha pana bhikkhave vassupagatānaɱ bhikkhūnaɱ senāsanaɱ agginā daḍḍhaɱ hoti, bhikkhū senāsanena kilamanti. es’ eva . . . vassacchedassa. ||3|| idha pana bhikkhave vassupagatānaɱ bhikkhūnaɱ gāmo udakena vuḷho hoti, bhikkhū piṇḍakena kilamanti. es’ eva . . . vassacchedassa. idha pana bhikkhave vassupagatānaɱ bhikkhūnaɱ senāsanaɱ udakena vuḷhaɱ hoti, bhikkhū senāsanena kilamanti. es’ eva . . . vassacchedassā 'ti.

||4||9||

tena kho pana samayena aññatarasmiɱ āvāse vassupagatānaɱ bhikkhūnaɱ gāmo corehi vuṭṭhāsi. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave yena gāmo tena gantun ti. gāmo dvedhā bhijjittha. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave yena bahutarā tena gantun ti. bahutarā assaddhā honti appasannā.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave yena saddhā pasannā tena gantun ti. ||1||10||

tena kho pana samayena Kosalesu janapadesu aññatarasmiɱ āvāse vassupagatā bhikkhū na labhiɱsu lūkhassa vā pāṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave vassupagatā bhikkhū na labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ. es’ eva antarāyo 'ti pakkamitabbaɱ. anāpatti vassacchedassa. idha pana bhikkhave vassupagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, na labhanti sappāyāni bhojanāni. es’ eva . . . vassacchedassa. ||1|| idha pana bhikkhave vassupagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, labhanti sappāyāni bhojanāni,

[page 150]

150 MAHĀVAGGA. [III. 11. 2-7.

[... content straddling page break has been moved to the page above ...] na labhanti sappāyāni bhesajjāni. es’ eva . . . vassacchedassa. idha pana bhikkhave vassupagatā bhikkhū labhanti lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, labhanti sappāyāni bhojanāni, labhanti sappāyāni bhesajjāni, na labhanti paṭirūpaɱ upaṭṭhākaɱ. es’ eva . . . vassacchedassa. ||2|| idha pana bhikkhave vassupagataɱ bhikkhuɱ itthi nimanteti: ehi bhante hiraññaɱ vā te demi, suvaṇṇaɱ vā te demi, khettaɱ vā t. d., vatthuɱ vā t. d., gāvuɱ vā t. d., gāviɱ vā t. d., dāsaɱ vā t. d., dāsiɱ vā t. d., dhītaraɱ vā t. d. bhariyatthāya, ahaɱ vā te bhariyā homi, aññaɱ vā te bhariyaɱ ānemīti. tatra ce bhikkhuno evaɱ hoti: lahuparivattaɱ kho cittaɱ vuttaɱ bhagavatā, siyāpi me brahmacariyassa antarāyo 'ti, pakkamitabbaɱ.

anāpatti vassacchedassa. ||3|| idha pana bhikkhave vassupagataɱ bhikkhuɱ vesī nimanteti --la-- thullakumārī nimanteti, paṇḍako nimanteti, ñātakā nimantenti, rājāno nimantenti, corā nimantenti, dhuttā nimantenti: ehi bhante hiraññaɱ vā te dema . . . dhītaraɱ vā te dema bhariyatthāya, aññaɱ vā te bhariyaɱ ānessāmā 'ti. tatra ce bhikkhuno evaɱ hoti: lahuparivattaɱ . . . vassacchedassa. idha pana bhikkhave vassupagato bhikkhu asāmikaɱ nidhiɱ passati. tatra ce bhikkhuno evaɱ hoti: lahuparivattaɱ . . . vassacchedassa. ||4|| idha pana bhikkhave vassupagato bhikkhu passati sambahule bhikkhū saɱghabhedāya parakkamante. tatra ce bhikkhuno evaɱ hoti: garuko kho saɱghabhedo vutto bhagavatā, mā mayi sammukhībhūte saɱgho bhijjīti, pakkamitabbaɱ. anāpatti vassacchedassa. idha pana bhikkhave vassupagato bhikkhu suṇāti: sambahulā kira bhikkhū saɱghabhedāya parakkamantīti. tatra ce . . . vassacchedassa. ||5|| idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulā bhikkhū saɱghabhedāya parakkamantīti. tatra ce bhikkhuno evaɱ hoti: te kho me bhikkhū mittā, ty āhaɱ vakkhāmi: garuko kho āvuso saɱghabhedo vutto bhagavatā, māyasmantānaɱ saɱghabhedo ruccitthā 'ti, karissanti me {vacanaɱ} sussūsissanti sotaɱ odahissantīti, pakkamitabbaɱ. anāpatti vassacchedassa. ||6|| idha pana bhikkhave vassupagato bhikkhu saṇāti: amukasmiɱ kira āvāse sambahulā bhikkhū saɱghabhedāya parakkamantīti.

[page 151]

III. 11. 7-12. 1.] MAHĀVAGGA. 151

[... content straddling page break has been moved to the page above ...] tatra ce bhikkhuno evaɱ hoti: te kho me bhikkhū na mittā, api ca ye tesaɱ mittā te me mittā, ty āhaɱ vakkhāmi, te vuttā te vakkhanti: garuko . . . (= 6) . . . vassacchedassa. ||7|| idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulehi bhikkhūhi saɱgho bhinno 'ti. tatra ce bhikkhuno evaɱ hoti: te kho me bhikkhū mittā, ty āhaɱ vakkhāmi: garuko . . . (= 6) . . . vassacchedassa. ||8|| idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulehi bhikkhūhi saɱgho bhinno 'ti. tatra ce bhikkhuno evaɱ hoti: te kho me bhikkhū na mittā, api ca ye tesaɱ mittā te me mittā, ty āhaɱ vakkhāmi, te vuttā te vakkhanti: garuko . . . (= 6) . . . vassacchedassa. ||9||

idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulā bhikkhuniyo saɱghabhedāya parakkamantīti. tatra ce bhikkhuno evaɱ hoti: tā kho me bhikkhuniyo mittā, tāhaɱ vakkhāmi: garuko kho bhaginiyo saɱghabhedo vutto bhagavatā, mā bhaginīnaɱ saɱghabhedo ruccitthā 'ti, karissanti me vacanaɱ sussūsissanti sotaɱ odahissantīti, pakkamitabbaɱ. anāpatti vassacchedassa. ||10||

idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulā bhikkhuniyo saɱghabhedāya parakkamantīti. tatra ce bhikkhuno evaɱ hoti: tā kho me bhikkhuniyo na mittā, api ca yā tāsaɱ mittā tā me mittā, tāhaɱ vakkhāmi, tā vuttā tā vakkhanti: garuko . . . (= 10) . . . vassacchedassa. ||11|| idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulāhi bhikkhunīhi saɱgho bhinno 'ti. tatra ce {bhikkhuno} evaɱ hoti: tā kho me bhikkhuniyo mittā, tāhaɱ vakkhāmi: garuko . . . (= 10) . . . vassacchedassa. ||12|| idha pana bhikkhave vassupagato bhikkhu suṇāti: amukasmiɱ kira āvāse sambahulāhi bhikkhunīhi saɱgho bhinno 'ti. tatra ce bhikkhuno evaɱ hoti: tā kho me bhikkhuniyo na mittā, api ca yā tāsaɱ mittā tā me mittā, tāhaɱ vakkhāmi, tā vuttā tā vakkhanti: garuko . . . (= 10) . . . vassacchedassa.

||13||11||

tena kho pana samayena aññataro bhikkhu vaje vassaɱ upagantukāmo hoti.

[page 152]

152 MAHĀVAGGA. [III. 12. 1-8.

[... content straddling page break has been moved to the page above ...] bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave vaje vassaɱ upagantun ti. vajo vuṭṭhāsi. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave yena vajo tena gantum ti. ||1|| tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassupanāyikāya satthena gantukāmo hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave satthe vassaɱ upagantun ti. tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassupanāyikāya nāvāya gantukāmo hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave nāvāya vassaɱ upagantun ti. ||2|| tena kho pana samayena bhikkhū rukkhasusire vassaɱ upagacchanti. manussā ujjhāyanti khīyanti vipācenti, seyyathāpi pisācillikā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave rukkhasusire vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaɱ upagacchanti. manussā ujjhāyanti khīyanti vipācenti, seyyathāpi migaluddakā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave rukkhaviṭabhiyā vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti. ||4||

tena kho pana samayena bhikkhū ajjhokāse vassaɱ upagacchanti, deve vassante rukkhamūlam pi nimbakosam pi upadhāvanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave ajjhokāse vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti. ||5|| tena kho pana samayena bhikkhū asenāsanakā vassaɱ upagacchanti, sītena pi kilamanti uṇhena pi kilamanti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave asenāsanakena vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti. ||6|| tena kho pana samayena bhikkhū chavakuṭikāya vassaɱ upagacchanti. manussā ujjhāyanti khīyanti vipācenti, seyyathāpi chavaḍāhakā 'ti. bhagavato etam atthaɱ ārocesuɱ.

na bhikkhave chavakuṭikāya vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti. ||7|| tena kho pana samayena bhikkhū chatte vassaɱ upagacchanti. manussā ujjhāyanti khīyanti vipācenti, seyyathāpi gopālakā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave chatte vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti.

[page 153]

III. 12. 8-14. 2.] MAHĀVAGGA. 153

||8|| tena kho pana samayena bhikkhū cāṭiyā vassaɱ upagacchanti. manussā ujjhāyanti khīyanti vipācenti, seyyathāpi titthiyā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave cāṭiyā vassaɱ upagantabbaɱ. yo upagaccheyya, āpatti dukkaṭassā 'ti. ||9||12||

tena kho pana samayena Sāvatthiyā saɱghena katikā katā hoti antarā vassaɱ na pabbājetabban ti. Visākhāya Migāramātuyā nattā bhikkhū upasaɱkamitvā pabbajjaɱ yāci. bhikkhū evaɱ āhaɱsu: saɱghena kho āvuso kātikā katā antarā vassaɱ na pabbājetabban ti, āgamehi āvuso yāva bhikkhū vassaɱ vasanti, vassaɱ vutthā pabbājessantīti. atha kho te bhikkhū vassaɱ vutthā Visākhāya Migāramātuyā nattāraɱ etad avocuɱ: ehi dāni āvuso pabbajāhīti. so evaɱ āha: sac’ āhaɱ bhante pabbajito assaɱ, abhirameyyām’ āhaɱ, na dān’ āhaɱ bhante pabbajissāmīti. ||1||

Visākhā Migāramātā ujjhāyati khīyati vipāceti: kathañ hi nāma ayyā evarūpaɱ katikaɱ karissanti na antarā vassaɱ pabbājetabban ti, kaɱ kālaɱ dhammo na caritabbo 'ti.

assosuɱ kho bhikkhū Visākhāya Migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. na bhikkhave evarūpā katikā kātabbā antarā vassaɱ na pabbājetabban ti. yo kareyya, āpatti dukkaṭassā 'ti. ||2||13||

tena kho pana samayena āyasmatā Upanandena Sakyaputtena rañño Pasenadissa Kosalassa vassāvāso paṭissuto hoti purimikāya. so taɱ āvāsaɱ gacchanto addasa antarā magge dve āvāse bahucīvarake, tassa etad ahosi: yaɱ nūnāhaɱ imesu dvīsu āvāsesu vassaɱ vaseyyaɱ, evaɱ me bahu cīvaraɱ uppajjissatīti. so tesu dvīsu āvāsesu vassaɱ vasi. rājā Pasenadi Kosalo ujjhāyati khīyati vipāceti: kathañ hi nāma ayyo Upanando Sakyaputto amhākaɱ vassāvāsaɱ paṭisuṇitvā visaɱvādessati. nanu bhagavatā anekapariyāyena musāvādo garahito, musāvādā veramaṇī pasatthā 'ti.

||1|| assosuɱ kho bhikkhū rañño Pasenadissa Kosalassa ujjhāyantassa khīyantassa vipācentassa. ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma āyasmā Upanando Sakyaputto rañño Pasenadissa Kosalassa vassāvāsaɱ paṭisuṇitvā visaɱvādessati.

[page 154]

154 MAHĀVAGGA. [III. 14. 2-6.

[... content straddling page break has been moved to the page above ...] nanu bhagavatā anekapariyāyena musāvādo garahito, musāvādā veramaṇī pasatthā 'ti. ||2|| atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. atha kho bhagavā etasmiɱ nidāne bhikkhusaɱghaɱ sannipātāpetvā āyasmantaɱ Upanandaɱ Sakyaputtaɱ paṭipucchi: saccaɱ kira tvaɱ Upananda rañño Pasenadissa Kosalassa vassāvāsaɱ paṭisuṇitvā visaɱvādesīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma tvaɱ moghapurisa rañño Pasenadissa Kosalassa vassāvāsaɱ paṭisuṇitvā visaɱvādessasi. nanu mayā moghapurisa anekapariyāyena musāvādo garahito musāvādā veramaṇī pasatthā. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya --la-- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: ||3|| idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāyā. so taɱ āvāsaɱ gacchanto passati antarā magge dve āvāse bahucīvarake, tassa evaɱ hoti: yaɱ nūnāhaɱ imesu dvīsu āvāsesu vassaɱ vaseyyaɱ, evaɱ me bahuɱ cīvaraɱ uppajjissatīti. so tesu dvīsu āvāsesu vassaɱ vasati.

tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. ||4|| idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya. so taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti, pāṭipadena vihāraɱ upeti senāsanaɱ paññāpeti pāniyaɱ paribhojaniyaɱ upaṭṭhāpeti pariveṇaɱ sammajjati, so tadah’ eva akaraṇīyo pakkamati.

tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. idha pana . . . (= 5) . . . so tadah’ eva sakaraṇīyo pakkamati. tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. ||5|| idha pana . . . so dvīhatīhaɱ vasitvā akaraṇīyo pakkamati. tassa bhikkhave bhikkhuno purimikā ca na {paññāyati} paṭissave ca āpatti dukkaṭassa. idhapana . . . so dvīhatīhaɱ vasitvā sakaraṇīyo pakkamati. tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. idha pana . . . so dvīhatīhaɱ vasitvā sattāhakaraṇīyena pakkamati. so taɱ sattāhaɱ bahiddhā vītināmeti. tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. idha pana . . . so dvīhatīhaɱ vasitvā sattāhakaraṇīyena pakkamati.

[page 155]

III. 14. 6-11.] MAHĀVAGGA. 155

[... content straddling page break has been moved to the page above ...] so taɱ sattāhaɱ anto sannivaṭṭaɱ karoti. tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. ||6|| idha pana . . . so sattāhaɱ anāgatāya pavāraṇāya sakaraṇīyo pakkamati. āgaccheyya vā so bhikkhave bhikkhu taɱ āvāsaɱ na vā āgaccheyya, tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. ||7||

idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti purimikāya. so taɱ āvāsaɱ gantvā uposathaɱ karoti, pāṭipadena vihāraɱ upeti senāsanaɱ paññāpeti pāniyaɱ paribhojaniyaɱ upaṭṭhāpeti pariveṇaɱ sammajjati. so tadah’ eva akaraṇīyo pakkamati. tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. ||8||

idha pana . . . (= 8) . . . so tadah’ eva sakaraṇīyo pakkamati --la-- so dvīhatīhaɱ vasitvā akaraṇīyo pakkamati --la-- so dvīhatīhaɱ vasitvā sakaraṇīyo pakkamati -- la -so dvīhatīhaɱ vasitvā sattāhakaraṇīyena pakkamati. so taɱ sattāham bahiddhā vītināmeti. tassa bhikkhave bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa. ||9||

so dvīhatīhaɱ vasitvā sattāhakaraṇīyena pakkamati. so taɱ sattāhaɱ anto sannivaṭṭaɱ karoti. tassa bhikkhave bhikkhuno purimikā ca paññāyati paṭissave ca anāpatti. so sattāhaɱ anāgatāya . . . (= 7) . . . anāpatti. ||10|| idha pana bhikkhave bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. so taɱ āvāsaɱ gacchanto bahiddhā uposathaɱ karoti, pāṭipadena vihāraɱ upeti senāsanaɱ paññāpeti pāniyaɱ paribhojaniyaɱ upaṭṭhāpeti pariveṇaɱ sammajjati. so tadah’ eva akaraṇīyo pakkamati. tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa.

idha pana . . . (the whole passage is identical with 5-10; read instead of purimikā and purimikāya: pacchimikā and pacchimikāya, instead of anāgatāya pavāraṇāya: anāgatāya komudiyā cātumāsiniyā) . . . paṭissave ca anāpattīti. ||11||14||

vassupanāyikakkhandhako tatiyo.

tassa uddānaɱ:

upagantuɱ, kadā c’ eva, kati, antarā vassa ca,

na icchanti ca, sañcicca, ukkaḍḍhituɱ, upāsako, |

[page 156]

156 MAHĀVAGGA.

gilāno, mātā ca, pitā, bhātā ca, atha ñātako,

bhikkhugatiko, vihāro, vāḷā cāpi, siriɱsapā, |

corā c’ eva, pisācā ca, daḍḍho, tadubhayena ca,

vuḷho dakena, vuṭṭhāsi, bahutarā ca, dāyakā, |

lūkhapaṇītasappāya-bhesajj'-upaṭṭhakena ca,

itthi, vesī, kumārī ca, paṇḍako, ñātakena ca, |

rājā, corā, dhuttā, nidhi, bhedā, aṭṭhavidhena ca,

5 vajā, satthā ca, nāvā ca, susire, viṭabhāya ca, |

ajjhokāse vassāvāso, asenāsanakena ca,

chavakuṭikā, chatte ca, cāṭiyā ca upenti te, |

katikā, paṭisuṇitvā, bahiddhā ca uposathā,

purimikā, pacchimikā, yathānayena yojaye, |

akaraṇīyo pakkamati, sakaraṇīyo tath’ eva ca,

dvīhatīhā ca puna, sattāhakaraṇīyena ca, |

sattāhanāgatā c’ eva, āgaccheyya na eyya vā,

vatthuddāne antarikā tantimaggaɱ nisāmaye 'ti. |

imamhi khandhake vatthu dvepaṇṇāsa.

[page 157]

157

MAHĀVAGGA.

IV.

Tena samayena buddho bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū Kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchiɱsu. atha kho tesaɱ bhikkhūnaɱ etad ahosi: kena nu kho mayaɱ upāyena samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma na ca piṇḍakena kilameyyāmā 'ti. ||1||

atha kho tesaɱ bhikkhūnaɱ etad ahosi: sace kho mayaɱ aññamaññaɱ n’ eva ālapeyyāma na sallapeyyāma, yo paṭhamaɱ gāmato piṇḍāya paṭikkameyya, so āsanaɱ paññāpeyya, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipeyya, avakkārapātiɱ dhovitvā upaṭṭhāpeyya, pāniyaɱ paribhojaniyaɱ upaṭṭhāpeyya, ||2|| yo pacchā gāmato piṇḍāya paṭikkameyya, sac’ assa bhuttāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya, appaharite vā chaḍḍeyya appāṇake vā udake opilāpeyya, so āsanaɱ uddhareyya, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ paṭisāmeyya, avakkārapātiɱ dhovitvā paṭisāmeyya, pāniyaɱ paribhojaniyaɱ paṭisāmeyya, bhattaggaɱ sammajjeyya, ||3|| yo passeyya pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ, so upaṭṭhāpeyya, sac’ assa avisayhaɱ hatthavikārena, dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya, na tv eva tappaccayā vācaɱ bhindeyya, evaɱ kho mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma na ca piṇḍakena kilameyyāmā 'ti. ||4|| atha kho te bhikkhū aññamaññaɱ n’ eva ālapiɱsu na sallapiɱsu. yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanaɱ paññāpeti, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipati, avakkārapātiɱ dhovitvā upaṭṭhāpeti, pāniyaɱ paribhojaniyaɱ upaṭṭhāpeti. ||5||

[page 158]

158 MAHĀVAGGA. [IV. 1. 5-11.

[... content straddling page break has been moved to the page above ...] yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti appāṇake vā udake opilāpeti, so āsanaɱ uddharati pādodakaɱ pādapīṭhaɱ pādakathalikaɱ paṭisāmeti, avakkārapātiɱ dhovitvā paṭisāmeti, pāniyaɱ paribhojaniyaɱ paṭisāmeti, bhattaggaɱ sammajjati. ||6|| yo passati pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ, so upaṭṭhāpeti. sac’ assa hoti avisayhaɱ hatthavikārena, dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhāpeti, na tv eva tappaccayā vācaɱ bhindati. ||7||

āciṇṇaɱ kho pan’ etaɱ vassaɱ vutthānaɱ bhikkhūnaɱ bhagavantaɱ dassanāya upasaɱkamituɱ. atha kho te bhikkhū vassaɱ vutthā temāsaccayena senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Sāvatthī tena pakkamiɱsu. anupubbena yena Sāvatthī Jetavanaɱ Anāthapiṇḍikassa ārāmo, yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. āciṇṇaɱ kho pan’ etaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. ||8|| atha kho bhagavā te bhikkhū etad avoca: kacci bhikkhave khamanīyaɱ, kacci yāpanīyaɱ, kacci samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha na ca piṇḍakena kilamitthā 'ti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, samaggā ca mayaɱ bhante sammodamānā avivadamānā phāsukaɱ vassaɱ vasimhā na ca piṇḍakena kilamimhā 'ti. ||9|| jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaɱ viditvā pucchanti, kalaɱ viditvā {na} pucchanti, atthasaɱhitaɱ tathāgatā pucchanti no anatthasaɱhitaɱ, anatthasaɱhite setughāto tathāgatānaɱ. dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti, dhammaɱ vā desessāma, {sāvakānaɱ} vā sikkhāpadaɱ paññāpessāmā 'ti. atha kho bhagavā te bhikkhū etad avoca: yathākathaɱ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha na ca piṇḍakena kilamitthā 'ti. ||10|| idha mayaɱ bhante sambahulā sandiṭṭhā sambhattā bhikkhū Kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchimhā. tesaɱ no bhante amhākaɱ etad ahosi: kena nu kho mayaɱ upāyena samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma na ca piṇḍakena kilameyyāmā 'ti.

[page 159]

IV. 1. 11-14.] MAHĀVAGGA. 159

[... content straddling page break has been moved to the page above ...] tesaɱ no bhante amhākaɱ etad ahosi: sace kho mayam . . . evaɱ kho mayaɱ samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vaseyyāma na ca piṇḍakena kilameyyāmā 'ti. atha kho mayaɱ bhante aññamaññaɱ n’ eva ālapimhā na sallapimhā. yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanaɱ paññāpeti, pādodakaɱ . . . vācaɱ bhindati. evaɱ kho mayaɱ bhante samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasimhā na ca piṇḍakena kilamimhā 'ti. ||11|| atha kho bhagavā bhikkhū āmantesi: aphāsuñ ñeva kira 'me bhikkhave moghapurisā vutthā samānā phāsu ’ mha vutthā 'ti paṭijānanti, pasusaɱvāsañ ñeva kira 'me bhikkhave moghapurisā vutthā samānā phāsu 'mha vutthā 'ti paṭijānanti, eḷakasaɱvāsañ ñeva kira 'me bhikkhave moghapurisā vutthā samānā phāsu ’ mha vutthā 'ti paṭijānanti, pamattasaɱvāsañ ñeva kira 'me bhikkhave moghapurisā vutthā samānā phāsu 'mha vutthā 'ti paṭijānanti. kathaɱ hi nām’ ime bhikkhave moghapurisā mūgabbataɱ titthiyasamādānaɱ samādiyissanti. ||12|| n’ etaɱ bhikkhave appasannānaɱ vā pasādāya.

vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave mūgabbataɱ titthiyasamādānaɱ samādiyitabbaɱ.

yo samādiyeyya, āpatti dukkaṭassa. anujānāmi bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ tīhi ṭhānehi pavāretuɱ diṭṭhena vā sutena vā parisaṅkāya vā. sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. ||13||

evañ ca pana bhikkhave pavāretabbaɱ. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ajja pavāraṇā. yadi saɱghassa pattakallaɱ saɱgho pavāreyyā 'ti. therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: saɱghaɱ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maɱ āyasmanto anukampaɱ upādāya, passanto paṭikarissāmi. dutiyam pi . . . tatiyam pi āvuso saɱghaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maɱ āyasmanto anukampaɱ upādāya, passanto paṭikarissāmīti. navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo: saɱghaɱ bhante pavāremi diṭṭhena vā

[page 160]

160 MAHĀVAGGA. [IV. 1. 14-3. 3.

[... content straddling page break has been moved to the page above ...] . . . dutiyam pi . . . tatiyam pi . . . passanto paṭikarissāmīti. ||14||1||

tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchanti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchissantīti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave chabbaggiyā bhikkhū theresu . . . acchantīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave moghapurisā theresu . . . acchissanti. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave theresu bhikkhūsu ukkuṭikaɱ nisinnesu pavārayamānesu āsanesu acchitabbaɱ. yo accheyya, āpatti dukkaṭassa. anujānāmi bhikkhave sabbeh’ eva ukkuṭikaɱ nisinnehi pavāretun ti. ||1|| tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti ukkuṭikaɱ nisinno āgamayamāno mucchito papati.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave tadantarā ukkuṭikaɱ nisīdituɱ yāva pavāreti, pavāretvā āsane nisīditun ti. ||2||2||

atha kho bhikkhūnaɱ etad ahosi: kati nu kho pavāraṇā 'ti. bhagavato etam atthaɱ ārocesuɱ. dve 'mā bhikkhave pavāraṇā cātuddasikā pannarasikā ca. imā kho bhikkhave dve pavāraṇā 'ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: kati nu kho pavāraṇakammānīti. bhagavato etam atthaɱ ārocesuɱ. cattār’ imāni bhikkhave pavāraṇakammāni, adhammena vaggaɱ pavāraṇakammaɱ . . . (= II.14. 2,3. Read pavāraṇakammaɱ instead of uposathakammaɱ) . . . sikkhitabban ti. ||2|| atha kho bhagavā bhikkhū āmantesi: sannipatatha bhikkhave, saɱgho pavāressatīti.

evaɱ vutte aññataro bhikkhu bhagavantaɱ etad avoca: atthi bhante bhikkhu gilāno, so anāgato 'ti. anujānāmi bhikkhave gilānena bhikkhunā pavāraṇaɱ dātuɱ. evañ ca pana bhikkhave dātabbā. tena gilānena bhikkhunā ekaɱ bhikkhuɱ upasaɱkamitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā evam assa vacanīyo:

[page 161]

IV. 3. 3-4. 3.] MAHĀVAGGA. 161

[... content straddling page break has been moved to the page above ...] pavāraṇaɱ dammi, pavāraṇaɱ me hara, mam’ atthāya pavārehīti. kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pavāraṇā. na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na dinnā hoti pavāraṇā. ||3|| evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ. no ce labhetha, so bhikkhave gilāno bhikkhu mañcena vā pīṭhena vā saɱghamajjhe ānetvā pavāretabbaɱ. sace bhikkhave gilānupaṭṭhākānaɱ bhikkhūnaɱ evaɱ hoti: sace kho mayaɱ gilānaɱ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati kālaɱkiriyā vā bhavissatīti, na bhikkhave gilāno ṭhānā cāvetabbo, saɱghena tattha gantvā pavāretabbaɱ, na tv eva vaggena saɱghena pavāretabbaɱ. pavāreyya ce, āpatti dukkaṭassa. ||4|| pavāraṇāhārako ce bhikkhave dinnāya pavāraṇāya . . . (= II.22.3,4. Read pavāraṇā, pavāraṇāya, pavāraṇāhārako instead of pārisuddhi, pārisuddhiyā, pārisuddhihārako) . . . pavāraṇāhārakassa āpatti dukkaṭassa. anujānāmi bhikkhave tadahu pavāraṇāya pavāraṇaɱ dentena chandam pi dātuɱ santi saɱghassa karaṇīyan ti. ||5||3||

tena kho pana samayena aññataraɱ bhikkhuɱ tadahu pavāraṇāya ñātakā gaṇhiɱsu. bhagavato etam atthaɱ arocesuɱ. idha pana bhikkhave bhikkhuɱ tadahu pavāraṇāya ñātakā gaṇhanti. te ñātakā bhikkhūhi evam assu vacanīyā: iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ muñcatha yāvāyaɱ bhikkhu pavāretīti. ||1|| evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, te ñātakā bhikkhūhi evam assu vacanīyā: iṅgha tumhe āyasmanto muhuttaɱ ekamantaɱ hotha yāvāyaɱ bhikkhu pavāraṇaɱ detīti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, te ñātakā bhikkhūhi evam assu vacanīyā: iṅgha tumhe āyasmanto imaɱ bhikkhuɱ muhuttaɱ nissīmaɱ netha yāva saɱgho pavāretīti. evaɱ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, na tv eva vaggena saɱghena pavāretabbaɱ. pavāreyya ce, āpatti dukkaṭassa. ||2|| idha pana bhikkhave bhikkhuɱ tadahu pavāraṇāya rājāno gaṇhanti, corā gaṇhanti,

[page 162]

162 MAHĀVAGGA. [IV. 4. 3-5. 4.

[... content straddling page break has been moved to the page above ...] dhuttā gaṇhanti, bhikkhū paccatthikā gaṇhanti. te bhikkhū paccatthikā bhikkhūhi evam assu vacanīyā: iṅgha . . . (comp. 1.2) . . . na tv eva vaggena saɱghena pavāretabbaɱ. pavāreyya ce, āpatti dukkaṭassā 'ti. ||3||4||

tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ saɱghena pavāretabban ti, mayañ c’ amhā pañca janā. kathaɱ nu kho amhehi pavāretabban ti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave pañcannaɱ saɱghe pavāretun ti. ||1||

tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā anuññātaɱ pañcannaɱ saɱghe pavāretuɱ, mayañ c’ amhā cattāro janā. kathaɱ nu kho amhehi pavāretabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave catunnaɱ aññamaññaɱ pavāretuɱ. ||2|| evañ ca pana bhikkhave pavāretabbaɱ: vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā: suṇantu me āyasmanto. ajja pavāraṇā. yad’ āyasmantānaɱ pattakallaɱ mayaɱ aññamaññaɱ pavāreyyāmā 'ti. therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā te bhikkhū evam assu vacanīyā: ahaɱ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maɱ āyasmanto anukampaɱ upādāya, passanto paṭikarissāmi. dutiyam pi . . . tatiyam pi āvuso . . . paṭikarissāmīti. navakena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā te bhikkhū evam assu vacanīyā: ahaɱ bhante āyasmante pavāremi diṭṭhena vā . . . dutiyam pi . . . tatiyam pi . . . paṭikarissāmīti. ||3|| tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā anuññātaɱ pañcannaɱ saɱghe pavāretuɱ, catunnaɱ aññamaññaɱ pavāretuɱ, mayañ c’ amhā tayo janā. kathaɱ nu kho amhehi pavāretabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave tiṇṇannaɱ aññamaññaɱ pavāretuɱ. evañ ca pana bhikkhave pavāretabbaɱ. vyattena . . . (= 3)

[page 163]

IV. 5. 4-9.] MAHĀVAGGA. 163

. . . paṭikarissāmīti. ||4|| tena kho pana samayena aññata-

rasmiɱ āvāse tadahu pavāraṇāya dve bhikkhū viharanti.

atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā anuññātaɱ pañcannaɱ saɱghe pavāretuɱ, catunnaɱ aññamaññaɱ pavāretuɱ, tiṇṇannaɱ aññamaññaɱ pavāretuɱ, mayañ c’ amhā dve janā. kathaɱ nu kho amhehi pavāretabban ti.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave dvinnaɱ aññamaññaɱ pavāretuɱ. ||5|| evañ ca pana bhikkhave pavāretabbaɱ. therena bhikkhunā ekaɱsaɱ uttarāsaṅgaɱ karitvā ukkuṭikaɱ nisīditvā añjaliɱ paggahetvā navo bhikkhu evam assa vacanīyo: ahaɱ āvuso āyasmantaɱ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maɱ āyasmā anukampaɱ upādāya, passanto paṭikarissāmi. dutiyam pi . . . tatiyam pi āvuso . . . paṭikarissāmīti. navakena bhikkhunā ekaɱsaɱ . . . paggahetvā thero bhikkhu evam assa vacanīyo: ahaɱ bhante āyasmantaɱ pavāremi diṭṭhena vā . . . dutiyam pi . . . tatiyam pi . . . paṭikarissāmīti. ||6|| tena kho pana samayena aññatarasmiɱ

āvāse tadahu pavāraṇāya eko bhikkhu viharati. atha kho tassa bhikkhuno etad ahosi: bhagavatā anuññātaɱ pañcannaɱ saɱghe pavāretuɱ, catunnaɱ aññamaññaɱ pavāretuɱ, tiṇṇannaɱ aññamaññaɱ pavāretuɱ, dvinnaɱ aññamaññaɱ pavāretuɱ, ahañ c’ amhi ekako. kathaɱ nu kho mayā pavāretabban ti. bhagavato etam atthaɱ ārocesuɱ.

||7|| idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya eko bhikkhu viharati. tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, sa deso sammajjitvā pāniyaɱ paribhojaniyaɱ upaṭṭhāpetvā āsanaɱ paññāpetvā padīpaɱ katvā nisīditabbaɱ. sace aññe bhikkhū āgacchanti, tehi saddhiɱ pavāretabbaɱ, no ce āgacchanti, ajja me pavāraṇā 'ti adhiṭṭhātabbaɱ. no ce adhiṭṭhaheyya, āpatti dukkaṭassa. ||8||

tatra bhikkhave yattha pañca bhikkhū viharanti, na ekassa pavāraṇaɱ āharitvā catūhi saɱghe pavāretabbaɱ. pavāreyyuɱ ce, āpatti dukkaṭassa. tatra bhikkhave yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaɱ āharitvā tīhi aññamaññaɱ pavāretabbaɱ. pavāreyyuɱ ce, āpatti dukkaṭassa. tatra bhikkhave yattha tayo bhikkhū viharanti,

[page 164]

164 MAHĀVAGGA. [IV. 5. 9-7. 2.

na ekassa pavāraṇaɱ āharitvā dvīhi aññamaññaɱ pavāretabbaɱ. pavāreyyuɱ ce, āpatti dukkaṭassa. tatra bhikkhave yattha dve bhikkhū viharanti, na ekassa pavāraṇaɱ āharitvā ekena adhiṭṭhātabbaɱ. adhiṭṭhaheyya ce, āpatti dukkaṭassā 'ti. ||9||5||

tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiɱ āpanno hoti. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na sāpattikena pavāretabban ti, ahañ c’ amhi āpattiɱ āpanno. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ.

idha pana . . . (comp. II.27.1,2. Read tadahu pavāraṇāya instead of tadah’ uposathe) . . . paṭikarissāmīti vatvā pavāretabbaɱ, na tv eva tappaccayā pavāraṇāya antarāyo kātabbo 'ti. ||1|| tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiɱ sarati. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ na sāpattikena pavāretabban ti, ahañ c’ amhi āpattiɱ āpanno. kathaɱ nu kho mayā paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. idha pana bhikkhave bhikkhu pavārayamāno āpattiɱ sarati. tena bhikkhave bhikkhunā sāmantā bhikkhu evam assa vacanīyo: ahaɱ āvuso itthannāmaɱ āpattiɱ āpanno, ito vuṭṭhahitvā taɱ āpattiɱ paṭikarissāmīti vatvā pavāretabbaɱ, na tv eva tappaccayā pavāraṇāya antarāyo kātabbo. ||2|| idha pana bhikkhave bhikkhu pavārayamāno āpattiyā vematiko hoti. tena bhikkhave bhikkhunā . . . (comp. II.27.4-8) . . . paṭikarissatīti vatvā pavāretabbaɱ, na tv eva tappaccayā pavāraṇāya antarāyo kātabbo 'ti. ||3||6||

paṭhamabhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatiɱsu pañca vā atirekā vā, te na jāniɱsu atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuɱ. tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchiɱsu bahutarā. bhagavato etam atthaɱ ārocesuɱ. ||1|| idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā,

[page 165]

IV. 7. 2-8. 2] MAHĀVAGGA. 165

[... content straddling page break has been moved to the page above ...] te na jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pavāretabbaɱ, pavāritānaɱ anāpatti.

||2|| idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya . . . tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti samasamā. pavāritā supavāritā, avasesehi pavāretabbaɱ, pavāritānaɱ anāpatti. idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya . . . tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti thokatarā. pavāritāsupavāritā, avasesehi pavāretabbaɱ, pavāritānaɱ anāpatti.

||3|| idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya . . . tehi pavāritamatte ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pavāretabbaɱ, pavāritānaɱ anāpatti. idha pana . . . tehi pavāritamatte ath’ aññe āvāsikā bhikkhū āgacchanti samasamā. pavāritā supavāritā, tesaɱ santike pavāretabbaɱ, pavāritānaɱ anāpatti. idha pana . . . tehi pavāritamatte ath’ aññe āvasikā bhikkhū āgacchanti thokatarā. pavāritā supavāritā, tesaɱ santike pavāretabbaɱ, pavāritānaɱ anāpatti. ||4|| idha pana . . . tehi pavāritamatte avuṭṭhitāya parisāya ath’ aññe . . . (= 4) . . . pavāritānaɱ anāpatti. idha pana . . . tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya . . . (= 4) . . . pavāritānaɱ anāpatti. idha pana . . . tehi pavāritamatte sabbāya vuṭṭhitāya parisāya . . . (= 4) . . . pavāritānaɱ anāpatti. ||5||

anāpattipannarasakaɱ niṭṭhitaɱ. ||7||

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te dhammasaññino vinayasaññino vaggā vaggasaññino pavārenti. tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||1||

idha pana . . . tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti samasamā.

[page 166]

166 MAHĀVAGGA. [IV. 8. 2-11. 1.

[... content straddling page break has been moved to the page above ...] pavāritā supavāritā, avasesehi pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. idha pana . . . tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti thokatarā. pavāritā supavāritā, avasesehi pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||2|| idha pana . . . tehi pavāritamatte --la-- avuṭṭhitāya parisāya -- la -ekaccāya vuṭṭhitāya parisāya --la-- sabbāya vuṭṭhitāya parisāya ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā --la-- samasamā --la-- thokatarā. pavāritā supavāritā, tesaɱ santike pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||3||

vaggāvaggasaññinopannarasakaɱ niṭṭhitaɱ. ||8||

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te kappati nu kho amhākaɱ pavāretuɱ na nu kho kappatīti vematikā pavārenti. tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||1|| idha pana . . . (comp. IV.8.2,3) . . . tesaɱ santike pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||2||

vematikāpannarasakaɱ niṭṭhitaɱ. ||9||

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā, te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te kappat’ eva amhākaɱ pavāretuɱ, n’ amhākaɱ na kappatīti kukkuccapakatā pavārenti. tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā.

tehi bhikkhave bhikkhūhi puna pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||1|| idha pana . . . (comp. IV.8.2,3) . . . tesaɱ santike pavāretabbaɱ, pavāritānaɱ āpatti dukkaṭassa. ||2||

kukkuccapakatāpannarasakaɱ niṭṭhitaɱ. ||10||

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā,

[page 167]

IV. 11. 1-14. 1.] MAHĀVAGGA. 167

[... content straddling page break has been moved to the page above ...] te jānanti atth’ aññe āvāsikā bhikkhū anāgatā 'ti. te nassante te vinassante te ko tehi attho 'ti bhedapurekkhārā pavārenti. tehi pavāriyamāne ath’ aññe āvāsikā bhikkhū āgacchanti bahutarā. tehi bhikkhave bhikkhūhi puna pavāretabbaɱ, pavāritānaɱ apatti thullaccayassa. ||1|| idha pana . . . (comp. IV.8.2,3. Read āpatti thullaccayassa instead of āpatti dukkaṭassa; in the case of āgacchanti samasamā read pavāritā supavāritā, avasesehi pavāretabbaɱ) . . . tesaɱ santike pavāretabbaɱ, pavāritānaɱ āpatti thullaccayassa. ||2||

bhedapurekkhārāpannarasakaɱ niṭṭhitaɱ. ||11||

pañcasattatikaɱ niṭṭhitaɱ.

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā, te jānanti aññe āvāsikā bhikkhū antosīmaɱ okkamantīti. te jānanti aññe āvāsikā bhikkhū antosīmaɱ okkantā 'ti. te passanti aññe āvāsike bhikkhū antosīmaɱ okkamante. te passanti aññe āvāsike bhikkhū antosīmaɱ okkante. te suṇanti aññe āvāsikā bhikkhū antosīmaɱ okkamantīti. te suṇanti aññe āvāsikā bhikkhū antosīmaɱ okkantā 'ti. āvāsikena āvāsikā ekasatapañcasattati tikanayato, āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā, peyyālamukhena satta tikasatāni honti. ||1||12||

idha pana bhikkhave āvāsikānaɱ bhikkhūnaɱ cātuddaso hoti, āgantukānaɱ pannaraso . . . (= II.34.1-35,5.

Read pavāretabbaɱ, pavārenti, tadahu pavāraṇāya instead of uposatho kātabbo, uposathaɱ karonti, tadah’ uposathe) . . . ajj’ eva gantun ti. ||1||13||

na bhikkhave bhikkhuniyā nisinnaparisāya pavāretabbaɱ. yo pavāreyya, āpatti dukkaṭassa. na bhikkhave sikkhamānāya, na sāmaṇerassa, na sāmaṇeriyā, na sikkhaɱ paccakkhātakassa, na antimavatthuɱ ajjhāpannakassa nisinnaparisāya pavāretabbaɱ. yo pavāreyya, āpatti dukkaṭassa. ||1||

[page 168]

168 MAHĀVAGGA. [IV. 14. 1-15. 3.

[... content straddling page break has been moved to the page above ...] na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaɱ. yo pavāreyya, yathādhammo kāretabbo.

na āpattiyā appaṭikamme ukkhittakassa, na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pavāretabbaɱ. yo pavāreyya, yathādhammo kāretabbo. ||2|| na paṇḍakassa nisinnaparisāya pavāretabbaɱ. yo pavāreyya, āpatti dukkaṭassa. na theyyasaɱvāsakassa, na titthiyapakkantakassa, na tiracchānagatassa, na mātughātakassa, na pitughātakassa, na arahantaghātakassa, na bhikkhunīdūsakassa, na saɱghabhedakassa, na lohituppādakassa, na ubhatovyañjanakassa nisinnaparisāya pavāretabbaɱ. yo pavāreyya, āpatti dukkaṭassa. ||3|| na bhikkhave pārivāsikassa pavāraṇādānena pavāretabbaɱ aññatra avuṭṭhitāya parisāya. na ca bhikkhave apavāraṇāya pavāretabbaɱ aññatra saɱghasāmaggiyā 'ti. ||4||14||

tena kho pana samayena Kosalesu janapadesu aññatarasmiɱ āvāse tadahu pavāraṇāya savarabhayakaɱ ahosi.

bhikkhū nāsakkhiɱsu tevācikaɱ pavāretuɱ. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave dvevācikaɱ pavāretun ti. bāḷhataraɱ savarabhayakaɱ ahosi.

bhikkhū nāsakkhiɱsu dvevācikaɱ pavāretuɱ. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave ekavācikaɱ pavāretun ti. bāḷhataraɱ savarabhayakaɱ ahosi.

bhikkhū nāsakkhiɱsu ekavācikaɱ pavāretuɱ. bhagavato etam atthaɱ ārocesum. anujānāmi bhikkhave samānavassikaɱ pavāretun ti. ||1|| tena kho pana samayena aññatarasmiɱ āvāse tadahu pavāraṇāya manussehi dānaɱ dentehi yebhuyyena ratti khepitā hoti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: manussehi dānaɱ dentehi yebhuyyena ratti khepitā. sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ ratti vibhāyissati. kathaɱ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. ||2|| idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya manussehi dānaɱ dentehi yebhuyyena ratti khepitā hoti. tatra ce bhikkhūnaɱ evaɱ hoti: manussehi . . . vibhāyissatīti, vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. manussehi dānaɱ dentehi yebhuyyena ratti khepitā.

[page 169]

IV. 15. 3-7.] MAHĀVAGGA. 169

[... content straddling page break has been moved to the page above ...] sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ ratti vibhāyissati. yadi saɱghassa pattakallaɱ, saɱgho dvevācikaɱ ekavācikaɱ samānavassikaɱ pavāreyyā 'ti. ||3||

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya bhikkhūhi dhammaɱ bhaṇantehi suttantikehi suttantaɱ saɱgāyantehi vinayadharehi vinayaɱ vinicchinantehi dhammakathikehi dhammaɱ sākacchantehi bhikkhūhi kalahaɱ karontehi yebhuyyena ratti khepitā hoti. tatra ce bhikkhūnaɱ evaɱ hoti: bhikkhūhi kalahaɱ karontehi yebhuyyena ratti khepitā. sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ ratti vibhāyissatīti, vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. bhikkhūhi kalahaɱ . . . khepitā. sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ ratti vibhāyissati. yadi saɱghassa pattakallaɱ, saɱgho dvevācikaɱ ekavācikaɱ samānavassikaɱ pavāreyyā 'ti. ||4|| tena kho pana samayena Kosalesu janapadesu aññatarasmiɱ āvāse tadahu pavāraṇāya mahā bhikkhusaɱgho sannipatito hoti parittañ ca anovassikaɱ hoti mahā ca megho uggato hoti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: ayaɱ kho mahā bhikkhusaɱgho sannipatito parittañ ca anovassikaɱ mahā ca megho uggato. sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ megho pavassissati. kathaɱ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. ||5||

idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya mahā bhikkhusaɱgho sannipatito hoti parittañ ca anovassikaɱ hoti mahā ca megho uggato hoti. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho mahā . . . (= 5) . . . pavassissatīti, vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ mahā . . . pavassissati. yadi saɱghassa pattakallaɱ, saɱgho dvevācikaɱ ekavācikaɱ samānavassikaɱ pavāreyyā 'ti. ||6|| idha pana bhikkhave aññatarasmiɱ āvāse tadahu pavāraṇāya rājantarāyo hoti --la-- corantarāyo h., agyantarāyo h., udakant. h., manussant. h., amanussant.

h., vāḷant. h., siriɱsapant. h., jīvitant. h., brahmacariyantarāyo hoti. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho brahmacariyantarāyo.

[page 170]

170 MAHĀVAGGA. [IV. 15. 7-16. 4.

[... content straddling page break has been moved to the page above ...] sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ brahmacariyantarāyo bhavissatīti, vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. ayaɱ brahmacariyantarāyo. sace saɱgho tevācikaɱ pavāressati, apavārito 'va saɱgho bhavissati, athāyaɱ brahmacariyantarāyo bhavissati. yadi saɱghassa pattakallaɱ, saɱgho dvevācikaɱ ekavācikaɱ samānavassikaɱ pavāreyyā 'ti. ||7||15||

tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sāpattikena pavāretabbaɱ. yo pavāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave yo sāpattiko pavāreti, tassa okāsaɱ kārāpetvā āpattiyā codetun ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū okāsaɱ kārāpiyamānā na icchanti okāsaɱ kātuɱ.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave okāsaɱ akarontassa pavāraṇaɱ ṭhapetuɱ. evañ ca pana bhikkhave ṭhapetabbā. tadahu pavāraṇāya cātuddase vā pannarase vā tasmiɱ puggale sammukhībhūte saɱghamajjhe udāharitabbaɱ: suṇātu me bhante saɱgho. itthannāmo puggalo sāpattiko, tassa pavāraṇaɱ ṭhapemi, na tasmiɱ sammukhībhūte pavāretabban ti ṭhapitā hoti pavāraṇā 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū pur’ amhākaɱ pesalā bhikkhū pavāraṇaɱ ṭhapentīti paṭigacc’ eva suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pavāraṇaɱ ṭhapenti pavāritānam pi pavāraṇaɱ ṭhapenti. bhagavato etam atthaɱ ārocesuɱ.

na bhikkhave suddhānaɱ bhikkhūnaɱ anāpattikānaɱ avatthusmiɱ akāraṇe pavāraṇā ṭhapetabbā. yo ṭhapeyya, āpatti dukkaṭassa. na bhikkhave pavāritānam pi pavāraṇā ṭhapetabbā. yo ṭhapeyya, āpatti dukkaṭassa. ||3|| evaɱ kho bhikkhave ṭhapitā hoti pavāraṇā, evaɱ aṭṭhapitā. kathañ ca bhikkhave aṭṭhapitā hoti pavāraṇā. tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaɱ ṭhapeti, aṭṭhapitā hoti pavāraṇā. dvevācikāya ce bhikkhave, ekavācikāya ce bhikkhave, samānavassikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaɱ ṭhapeti, aṭṭhapitā hoti pavāraṇā.

[page 171]

IV. 16. 4-10.] MAHĀVAGGA. 171

[... content straddling page break has been moved to the page above ...] evaɱ kho bhikkhave aṭṭhapitā hoti pavāraṇā. ||4|| kathañ ca bhikkhave ṭhapitā hoti pavāraṇā. tevācikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya apariyositāya pavāraṇaɱ ṭhapeti, ṭhapitā hoti pavāraṇā.

dvevācikāya ce bhikkhave, ekavācikāya ce bhikkhave, samānavassikāya ce bhikkhave pavāraṇāya bhāsitāya lapitāya apariyositāya pavāraṇaɱ ṭhapeti, ṭhapitā hoti pavāraṇā.

evaɱ kho bhikkhave ṭhapitā hoti pavāraṇā. ||5|| idha pana bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. taɱ ce bhikkhuɱ aññe bhikkhū jānanti ayaɱ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhāajīvo bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaɱ dātun ti, alaɱ bhikkhu, mā bhaṇḍanaɱ mā kalahaɱ mā viggahaɱ mā vivādan ti omadditvā saɱghena pavāretabbaɱ. ||6|| idha pana bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. taɱ ce bhikkhuɱ aññe bhikkhū jānanti ayaɱ kho āyasmā parisuddhakāyasamācāro aparisuddhavacīsamācāro aparisuddhaājīvo bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaɱ dātun ti, alaɱ bhikkhu . . . pavāretabbaɱ. ||7|| idha pana bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. taɱ ce bhikkhuɱ aññe bhikkhū jānanti ayaɱ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro aparisuddhāajīvo bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaɱ dātun ti, alaɱ bhikkhu . . . pavāretabbaɱ.

||8|| idha pana bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. taɱ ce bhikkhuɱ aññe bhikkhū jānanti ayaɱ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhāajīvo bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaɱ dātun ti, alaɱ bhikkhu . . . pavāretabbaɱ. ||9|| idha pana bhikkhave tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaɱ ṭhapeti. taɱ ce bhikkhuɱ aññe bhikkhū jānanti ayaɱ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhāajīvo paṇḍito vyatto paṭibalo anuyuñjiyamāno anuyogaɱ dātun ti, so evam assa vacanīyo: yaɱ kho tvaɱ āvuso imassa bhikkhuno pavāraṇaɱ ṭhapesi, kimhi naɱ ṭhapesi, sīlavipattiyā ṭhapesi, ācāravipattiyā ṭhapesi, diṭṭhivipattiyā ṭhapesīti. ||10||

[page 172]

172 MAHĀVAGGA. [IV. 16. 10-15.

[... content straddling page break has been moved to the page above ...] so ce evaɱ vadeyya: sīlavipattiyā ṭhapemi, ācāravip. ṭh., diṭṭhivip. ṭhapemīti, so evam assa vacanīyo: jānāti panāyasmā sīlavipattiɱ, jānāti ācāravipattiɱ, jānāti diṭṭhivipattin ti. so ce evaɱ vadeyya: jānāmi kho ahaɱ āvuso sīlavipattiɱ, jānāmi ācāravipattiɱ, jānāmi diṭṭhivipattin ti, so evam assa vacanīyo: katamā panāvuso sīlavipatti, katamā ācāravipatti, katamā diṭṭhivipattīti. ||11|| so ce evaɱ vadeyya: cattāri ca pārājikāni terasa saɱghādisesā ayaɱ sīlavipatti, thullaccayaɱ pācittiyaɱ pāṭidesanīyaɱ dukkaṭaɱ dubbhāsitaɱ ayaɱ ācāravipatti, micchādiṭṭhi antaggāhikā diṭṭhi ayaɱ diṭṭhivipattīti, so evam assa vacanīyo: yaɱ kho tvaɱ āvuso imassa bhikkhuno pavāraṇaɱ ṭhapesi, diṭṭhena ṭhapesi, sutena ṭhapesi, parisaṅkāya ṭhapesīti. ||12|| so ce evaɱ vadeyya: diṭṭhena vā ṭhapemi, sutena vā ṭhapemi, parisaṅkāya vā ṭhapemīti, so evam assa vacanīyo: yaɱ kho tvaɱ āvuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapesi, kiɱ te diṭṭhaɱ, kinti te diṭṭhaɱ, kadā te diṭṭhaɱ, kattha te diṭṭhaɱ, pārājikaɱ ajjhāpajjanto diṭṭho, saɱghādisesaɱ ajjhāpajjanto diṭṭho, thullaccayaɱ pācittiyaɱ pāṭidesanīyaɱ dukkaṭaɱ dubbhāsitaɱ ajjhāpajjanto diṭṭho, kattha ca tvaɱ ahosi, kattha cāyaɱ bhikkhu ahosi, kiɱ ca tvaɱ karosi, kiɱ cāyaɱ bhikkhu karotīti. ||13|| so ce evaɱ vadeyya: na kho ahaɱ āvuso imassa bhikkhuno diṭṭhena pavāraṇaɱ ṭhapemi, api ca sutena pavāraṇaɱ ṭhapemīti, so evam assa vacanīyo: yaɱ kho tvaɱ āvuso imassa bhikkhuno sutena pavāraṇaɱ ṭhapesi, kiɱ te sutaɱ, kinti te sutaɱ, kadā te sutaɱ, kattha te sutaɱ, pārājikaɱ ajjhāpanno 'ti sutaɱ, saɱghādisesaɱ ajjhāpanno 'ti sutaɱ, thullaccayaɱ pācittiyaɱ pāṭidesanīyaɱ {dukkaṭaɱ} dubbhāsitaɱ ajjhāpanno 'ti sutaɱ, bhikkhussa sutaɱ, bhikkhuniyā s., sikkhamānāya s., sāmaṇerassa s., sāmaṇeriyā s., upāsakassa s., upāsikāya s., rājūnaɱ s., rājamahāmattānaɱ s., titthiyānaɱ s., titthiyasāvakānaɱ sutan ti. ||14|| so ce evaɱ vadeyya: na kho ahaɱ āvuso imassa bhikkhuno sutena pavāraṇaɱ ṭhapemi, api ca parisaṅkāya pavāraṇaɱ ṭhapemīti, so evam assa vacanīyo: yaɱ kho tvaɱ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapesi, kiɱ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, pārājikaɱ ajjhāpanno 'ti parisaṅkasi,

[page 173]

IV. 16. 15-20.] MAHĀVAGGA. 173

[... content straddling page break has been moved to the page above ...] saɱghādisesaɱ ajjhāpanno 'ti parisaṅkasi, thullaccayaɱ pācittiyaɱ pāṭidesanīyaɱ dukkaṭaɱ dubbhāsitaɱ ajjhāpanno 'ti parisaṅkasi, bhikkhussa sutvā parisaṅkasi . . . titthiyasāvakānaɱ sutvā parisaṅkasīti. ||15|| so ce evaɱ vadeyya: na kho ahaɱ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaɱ ṭhapemi, api ca ahaɱ na jānāmi kena ahaɱ imassa bhikkhuno pavāraṇaɱ ṭhapemīti, so ce bhikkhave codako bhikkhu anuyogena viññūnaɱ sabrahmacārīnaɱ cittaɱ na ārādheti ananuvādo cudito bhikkhū 'ti alaɱ vacanāya. so ce bhikkhave codako bhikkhu anuyogena viññūnaɱ {sabrahmacārīnaɱ} cittaɱ ārādheti sānuvādo cudito bhikkhū 'ti alaɱ vacanāya. ||16|| so ce bhikkhave codako bhikkhu amūlakena pārājikena anuddhaɱsitaɱ paṭijānāti, saɱghādisesaɱ ropetvā saɱghena pavāretabbaɱ. so ce bhikkhave codako bhikkhu amūlakena saɱghādisesena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saɱghena pavāretabbaɱ. so ce bhikkhave codako bhikkhu amūlakena thullaccayena pācittiyena pāṭidesanīyena dukkaṭena dubbhāsitena anuddhaɱsitaɱ paṭijānāti, yathādhammaɱ kārāpetvā saɱghena pavāretabbaɱ. ||17|| so ce bhikkhave cudito bhikkhu pārājikaɱ ajjhāpanno 'ti paṭijānāti, nāsetvā saɱghena pavāretabbaɱ. so ce bhikkhave cudito bhikkhu saɱghādisesaɱ ajjhāpanno 'ti paṭijānāti, saɱghādisesaɱ ropetvā saɱghena pavāretabbaɱ. so ce bhikkhave cudito bhikkhu thullaccayaɱ pācittiyaɱ pāṭidesanīyaɱ dukkaṭaɱ dubbhāsitaɱ ajjhāpanno 'ti paṭijānāti, yathādhammaɱ kārāpetvā saɱghena pavāretabbaɱ. ||18|| idha pana bhikkhave bhikkhu tadahu pavāraṇāya thullaccayaɱ ajjhāpanno hoti. ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū saɱghādisesadiṭṭhino honti. ye te bhikkhave bhikkhū thullaccayadiṭṭhino, tehi so bhikkhave bhikkhu ekamantaɱ apanetvā yathādhammaɱ kārāpetvā saɱghaɱ upasaɱkamitvā evam assa vacanīyo: yaɱ kho so āvuso bhikkhu āpattiɱ āpanno, sāssa yathādhammaɱ paṭikatā. yadi saɱghassa pattakallaɱ, saɱgho pavāreyyā 'ti. ||19||

idha pana bhikkhave bhikkhu tadahu pavāraṇāya thullaccayaɱ ajjhāpanno hoti. ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū pācittiyadiṭṭhino honti. ekacce bhikkhū thullaccayadiṭṭhino honti,

[page 174]

174 MAHĀVAGGA. [IV. 16. 20-26.

[... content straddling page break has been moved to the page above ...] ekacce bhikkhū pāṭidesanīyadiṭṭhino honti. ek. bh. thullaccayad. h., ek. bh. dukkaṭad. h., ek. bh. thullaccayad. h., ek. bh. dubbhāsitad. h.

ye te bhikkhave bhikkhū thullaccayadiṭṭhino, tehi . . . (= 19) . . . saɱgho pavāreyyā 'ti. ||20|| idha pana bhikkhave bhikkhu tadahu pavāraṇāya pācittiyaɱ ajjhāpanno hoti, pāṭidesanīyaɱ ajjhāp. hoti, dukkaṭaɱ ajjhāp. hoti, dubbhāsitaɱ ajjhāp. hoti. ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū saɱghādisesadiṭṭhino honti. ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino, tehi . . . (= 19) . . . saɱgho pavāreyyā 'ti. ||21|| idha pana bhikkhave bhikkhu tadahu pavāraṇāya dubbhāsitaɱ ajjhāpanno hoti.

ekacce bhikkhū dubbhāsitadiṭṭhino honti, ek. bh. thullaccayad. h., ek. bh. dubbhāsitad. h., ek. bh. pācittiyad. h., ek.

bh. dubbhāsitad. h., ek. bh. pāṭidesanīyad. h., ek. bh. dubbhāsitad. h., ek. bh. dukkaṭad. honti. ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino, tehi . . . saɱgho pavāreyyā 'ti. ||22||

idha pana bhikkhave bhikkhu tadahu pavāraṇāya saɱghamajjhe udāhareyya: suṇātu me bhante saɱgho. idaɱ vatthuɱ paññāyati na puggalo. yadi saɱghassa pattakallaɱ, vatthuɱ ṭhapetvā saɱgho pavāreyyā 'ti. so evam assa vacanīyo: bhagavatā kho āvuso visuddhānaɱ pavāraṇā paññattā. sace vatthuɱ paññāyati na puggalo, idān’ eva naɱ vadehīti. ||23|| idha pana bhikkhave bhikkhu tadahu pavāraṇāya saɱghamajjhe udāhareyya: suṇātu me bhante saɱgho. ayaɱ puggalo paññāyati na vatthuɱ. yadi saɱghassa pattakallaɱ, puggalaɱ ṭhapetvā saɱgho pavāreyyā 'ti. so evam assa vacanīyo: bhagavatā kho āvuso samaggānaɱ pavāraṇā paññattā. sace puggalo paññāyati na vatthuɱ, idān’ eva naɱ vadehīti. ||24|| idha pana bhikkhave bhikkhu tadahu pavāraṇāya saɱghamajjhe udāhareyya: suṇātu me bhante saɱgho. idaɱ vatthuñ ca puggalo ca paññāyati.

yadi saɱghassa pattakallaɱ, vatthuñ ca puggalañ ca ṭhapetvā saɱgho pavāreyyā 'ti. so evam assa vacanīyo: bhagavatā kho āvuso visuddhānañ ca samaggānañ ca pavāraṇā paññattā.

sace vatthuñ ca puggalo ca paññāyati, idān’ eva naɱ vadehīti. ||25|| pubbe ce bhikkhave pavāraṇāya vatthuɱ paññāyati, pacchā puggalo, kallaɱ vacanāya. pubbe ce bhikkhave pavāraṇāya puggalo paññāyati,

[page 175]

IV. 16. 26-17. 4.] MAHĀVAGGA. 175

[... content straddling page break has been moved to the page above ...] pacchā vatthuɱ, kallaɱ vacanāya. pubbe ce bhikkhave pavāraṇāya vatthuñ ca puggalo ca paññāyati, taɱ ce katāya pavāraṇāya ukkoṭeti, ukkoṭanakaɱ pācittiyan ti. ||26||16||

tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū Kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchiɱsu. tesaɱ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saɱghe adhikaraṇakārakā vassaɱ upagacchiɱsu mayaɱ tesaɱ bhikkhūnaɱ vassaɱ vutthānaɱ pavāraṇāya pavāraṇaɱ ṭhapessāmā 'ti. assosuɱ kho te bhikkhū: amhākaɱ kira sāmantā aññe bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā vassaɱ upagatā mayaɱ . . . ṭhapessāmā 'ti.

kathaɱ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. ||1|| idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiɱ āvāse vassaɱ upagacchanti. tesaɱ sāmantā aññe bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā vassaɱ upagacchanti mayaɱ . . . ṭhapessāmā 'ti. anujānāmi bhikkhave tehi bhikkhūhi dve tayo uposathe cātuddasike kātuɱ kathaɱ mayaɱ tehi bhikkhūhi paṭhamataraɱ pavāreyyāmā 'ti. te ce bhikkhave bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā āvāsaɱ āgacchanti, tehi bhikkhave āvāsikehi bhikkhūhi lahuɱ-lahuɱ sannipatitvā pavāretabbaɱ, pavāretvā vattabbā: pavāritā kho mayaɱ āvuso, yathāyasmantā maññanti tathā karontū 'ti. ||2|| te ce bhikkhave bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā asaɱvihitā taɱ āvāsaɱ āgacchanti, tehi bhikkhave āvāsikehi bhikkhūhi āsanaɱ paññāpetabbaɱ, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipitabbaɱ, paccuggantvā pattacīvaraɱ paṭiggahetabbaɱ, pāniyena pucchitabbā, tesaɱ vikkhitvā nissīmaɱ gantvā pavāretabbaɱ, pavāretvā vattabbā: pavāritā kho mayaɱ āvuso, yathāyasmantā maññanti tathā karontū 'ti. ||3|| evañ ce taɱ labhetha, icc etaɱ kusalaɱ, no ce labhetha, āvāsikena bhikkhunā vyattena paṭibalena āvāsikā bhikkhū ñāpetabbā: suṇantu me āyasmantā āvāsikā. yad’ āyasmantānaɱ pattakallaɱ, idāni uposathaɱ kareyyāma pātimokkhaɱ uddiseyyāma,

[page 176]

176 MAHĀVAGGA. [IV. 17. 4-I8. 1.

[... content straddling page break has been moved to the page above ...] āgame kāḷe pavāreyyāmā 'ti. te ce bhikkhave bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā te bhikkhū evaɱ vadeyyuɱ: sādh’ āvuso idān’ eva no pavārethā 'ti, te evaɱ assu vacanīyā: anissarā kho tumhe āvuso amhākaɱ pavāraṇāya, na tāva mayaɱ pavāressāmā 'ti. ||4|| te ce bhikkhave bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā taɱ kāḷaɱ anuvaseyyuɱ, āvāsikena bhikkhave bhikkhunā vyattena paṭibalena āvāsikā bhikkhū ñāpetabbā: suṇantu me āyasmantā . . . uddiseyyāma, āgame juṇhe pavāreyyāmā 'ti. te ce bhikkhave bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā te bhikkhū evaɱ vadeyyuɱ: sādh’ āvuso idān’ eva no pavārethā 'ti, te evaɱ assu vacanīyā: anissarā kho tumhe āvuso amhākaɱ pavāraṇāya, na tāva mayaɱ pavāressāmā 'ti.

||5|| te ce bhikkhave bhikkhū bhaṇḍanakārakā . . . adhikaraṇakārakā tam pi juṇhaɱ anuvaseyyuɱ, tehi bhikkhave bhikkhūhi sabbeh’ eva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaɱ. ||6|| tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno agilānassa pavāraṇaɱ ṭhapeti, so evam assa vacanīyo: āyasmā kho gilāno, gilāno ca ananuyogakkhamo vutto bhagavatā. āgamehi āvuso yāva ārogo hosi, ārogo ākaṅkhamāno codessasīti. evaɱ ce vuccamāno codeti, anādariye pācittiyaɱ. ||7|| tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaɱ ṭhapeti, so evam assa vacanīyo: ayaɱ kho āvuso bhikkhu gilāno, gilāno ca ananuyogakkhamo vutto bhagavatā. āgamehi āvuso yāvāyaɱ bhikkhu ārogo hoti, ārogaɱ ākaṅkhamāno codessasīti. evaɱ ce vuccamāno codeti, anādariye pācittiyaɱ. ||8|| tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaɱ ṭhapeti, so evam assa vacanīyo: āyasmantā kho gilānā, gilāno ca ananuyogakkhamo vutto bhagavatā. āgamehi āvuso yāva ārogā hotha, ārogaɱ ākaṅkhamāno codessasīti. evaɱ ce vuccamāno codeti, anādariye pacittiyaɱ. ||9|| tehi ce bhikkhave bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaɱ ṭhapeti, ubho saɱghena samanuyuñjitvā samanuggāhitvā yathādhammaɱ kārāpetvā saɱghena pavāretabban ti. ||10||17||

tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū Kosalesu janapadesu aññatarasmiɱ āvāse vassaɱ upagacchiɱsu.

[page 177]

IV. 18. 1-5.] MAHĀVAGGA. 177

[... content straddling page break has been moved to the page above ...] tesaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ viharataɱ aññataro phāsuvihāro adhigato hoti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: amhākaɱ kho samaggānaɱ . . . adhigato. sace mayaɱ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaɱ pakkameyyuɱ, evaɱ mayaɱ imamhā phāsuvihārā paribāhirā bhavissāma. kathaɱ nu kho amhehi paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. ||1|| idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiɱ āvāse vassaɱ upagacchanti. tesaɱ samaggānaɱ . . . adhigato hoti. tatra ce bhikkhūnaɱ evaɱ hoti: amhākaɱ kho samaggānaɱ . . . paribāhirā bhavissāmā 'ti. anujānāmi bhikkhave tehi bhikkhūhi pavāraṇāsaɱgahaɱ kātuɱ. ||2|| evañ ca pana bhikkhave kātabbo. sabbeh’ eva ekajjhaɱ sannipatitabbaɱ, sannipatitvā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. amhākaɱ samaggānaɱ sammodamānānaɱ avivadamānānaɱ viharataɱ aññataro phāsuvihāro adhigato. sace mayaɱ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaɱ pakkameyyuɱ, evaɱ mayaɱ imamhā phāsuvihārā paribāhirā bhavissāma. yadi saɱghassa pattakallaɱ, saɱgho pavāraṇāsaɱgahaɱ kareyya, idāni uposathaɱ kareyya pātimokkhaɱ uddiseyya, āgame komudiyā cātumāsiniyā saɱgho pavāreyya. esā ñatti. ||3|| suṇātu me bhante saɱgho. amhākaɱ samaggānaɱ . . . paribāhirā bhavissāma. saɱgho pavāraṇāsaɱgahaɱ karoti, idāni uposathaɱ karissati pātimokkhaɱ uddisissati, āgame komudiyā cātumāsiniyā pavāressati. yassāyasmato khamati pavāraṇāsaɱgahassa karaṇaɱ idāni uposathaɱ karissati pātimokkhaɱ uddisissati, āgame komudiyā cātumāsiniyā pavāressati, so tuṇh’ assa. yassa na kkhamati, so bhāseyya. kato {saɱghena} pavāraṇāsaɱgaho idāni uposathaɱ karissati pātimokkhaɱ uddisissati, āgame komudiyā cātumāsiniyā pavāressati. khamati saɱghassa, tasmā tuṇhī, evam etaɱ dhārayāmīti. ||4||

tehi ce bhikkhave bhikkhūhi kate pavāraṇāsaɱgahe aññataro bhikkhu evaɱ vadeyya: icchām’ ahaɱ āvuso janapadacārikaɱ pakkamituɱ, atthi me janapade karaṇīyan ti, so evam assa vacanīyo: sādh’ āvuso pavāretvā gacchāhīti. so ce bhikkhave bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaɱ ṭhapeti,

[page 178]

178 MAHĀVAGGA. [IV. 18. 5-6.

[... content straddling page break has been moved to the page above ...] so evam assa vacanīyo: anissaro kho me tvaɱ āvuso pavāraṇāya, na tāvāhaɱ pavāressāmīti. tassa ce bhikkhave bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaɱ ṭhapeti, ubho saɱghena samanuyuñjitvā samanuggāhitvā yathādhammaɱ kārāpetabbā. ||5||

so ce bhikkhave bhikkhu janapade taɱ karaṇīyaɱ tīretvā punad eva anto komudiyā cātumāsiniyā taɱ āvāsaɱ āgacchati, tehi ce bhikkhave bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaɱ ṭhapeti, so evam assa vacanīyo: anissaro kho me tvaɱ āvuso pavāraṇāya, pavārito ahan ti. tehi ce bhikkhave bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaɱ ṭhapeti, ubho saɱghena samanuyuñjitvā samanuggāhitvā yathādhammaɱ kārāpetvā saɱghena pavāretabban ti. ||6||18||

pavāraṇakkhandhakaɱ catutthaɱ.

imamhi khandhake vatthu chacattārisā. tassa uddānaɱ:

vassaɱ vutthā Kosalesu agamuɱ satthu dassanaɱ

aphāsupasusaɱvāsaɱ aññamaññānulomatā, |

pavārentāpaṇā, dve ca, kammaɱ, gilāna-ñātakā,

rājā, corā ca, dhuttā ca, bhikkhū paccatthikā tathā, |

pañca, catu, tayo, dve,'ko, āpanno, vemati, sari,

sabbo saɱgho, vematiko, bahū samā ca thokikā, |

āvāsikā, cātuddasā, liṅga-saɱvāsakā ubho,

gantabbaɱ, na nisinnāya, chandadān', apavāraṇā, |

savarehi, khepitā, megho, antarā ca, pavāraṇā, |

5 na karonti, pur’ amhākaɱ, aṭṭhapitā ca, bhikkhuno, |

kimhi vā 'ti katamañ ca diṭṭhena sutasaṅkāya,

codako cuditako ca, thullaccaya-vatthu-bhaṇḍanaɱ, |

pavāraṇāsaɱgaho ca, anissaro, pavāraye 'ti.

[page 179]

179

MAHĀVAGGA.

V.

Tena samayena buddho bhagavā Rājagahe viharati Gijjhakūṭe pabbate. tena kho pana samayena rājā Māgadho Seniyo Bimbisāro asītiyā gāmasahassesu issarādhipaccaɱ rajjaɱ kāreti. tena kho pana samayena Campāyaɱ Soṇo nāma Koḷiviso seṭṭhiputto sukhumālo hoti, tassa pādatalesu lomāni jātāni honti. atha kho rājā Māgadho Seniyo Bimbisāro tāni asītiɱ gāmikasahassāni sannipātāpetvā kenacid eva karaṇīyena Soṇassa Koḷivisassa santike dūtaɱ pāhesi, āgacchatu Soṇo icchāmi Soṇassa āgatan ti. ||1||

atha kho Soṇassa Koḷivisassa mātāpitaro Soṇaɱ Koḷivisaɱ etad avocuɱ: rājā te tāta Soṇa pāde dakkhitukāmo. mā kho tvaɱ tāta Soṇa yena rājā tena pāde abhippasāreyyāsi, rañño purato pallaṅkena nisīda, nisinnassa te rājā pāde dakkhissatīti. atha kho Soṇaɱ Koḷivisaɱ sivikāya ānesuɱ.

atha kho Soṇo Koḷiviso yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ abhivādetvā rañño purato pallaṅkena nisīdi. addasa kho rājā Māgadho Seniyo Bimbisāro Soṇassa Koḷivisassa pādatalesu lomāni jātāni. ||2|| atha kho rājā Māgadho Seniyo Bimbisāro tāni asītiɱ gāmikasahassāni diṭṭhadhammike atthe anusāsitvā uyyojesi: tumhe khv’ attha bhaṇe mayā diṭṭhadhammike atthe anusāsitā, gacchatha taɱ bhagavantaɱ payirupāsatha, so no bhagavā samparāyike atthe anusāsissatīti. atha kho tāni asīti gāmikasahassāni yena Gijjhakūṭo pabbato ten’ upasaɱkamiɱsu. ||3|| tena kho pana samayena āyasmā Sāgato bhagavato upaṭṭhāko hoti. atha kho tāni asīti gāmikasahassāni yenāyasmā Sāgato ten’ upasaɱkamiɱsu, upasaɱkamitvā āyasmantaɱ Sāgataɱ etad avocuɱ:

[page 180]

180 MAHĀVAGGA. [V. 1. 4-9.

[... content straddling page break has been moved to the page above ...] imāni bhante asīti gāmikasahassāni idh’ upasaɱkantāni bhagavantaɱ dassanāya. sādhu mayaɱ bhante labheyyāma bhagavantaɱ dassanāyā 'ti. tena hi tumhe āyasmanto muhuttaɱ idh’ eva tāva hotha yāvāhaɱ bhagavantaɱ paṭivedemīti. ||4|| atha kho āyasmā Sāgato tesaɱ asītiyā gāmikasahassānaɱ purato pekkhamānānaɱ pāṭikāya nimujjitvā bhagavato purato ummujjitvā bhagavantaɱ etad avoca: imāni bhante asīti gāmikasahassāni idh’ upasaɱkantāni bhagavantaɱ dassanāya, yassa dāni bhante bhagavā kālaɱ maññatīti. tena hi tvaɱ Sāgata vihārapacchāyāyaɱ āsanaɱ paññāpehīti. ||5|| evaɱ bhante 'ti kho āyasmā Sāgato bhagavato paṭisuṇitvā pīṭhaɱ gahetvā bhagavato purato nimujjitvā tesaɱ asītiyā gāmikasahassānaɱ purato pekkhamānānaɱ pāṭikāya ummujjitvā vihārapacchāyāyaɱ āsanaɱ paññāpesi. atha kho bhagavā vihārā nikkhamitvā vihārapacchāyāyaɱ paññatte āsane nisīdi. ||6|| atha kho tāni asīti gāmikasahassāni yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ {nisīdiɱsu}. atha kho tāni asīti gāmikasahassāni āyasmantaɱ yeva Sāgataɱ samannāharanti, no tathā bhagavantaɱ. atha kho bhagavā tesaɱ āsītiyā gāmikasahassānaɱ cetasā cetoparivitakkaɱ aññāya āyasmantaɱ Sāgataɱ āmantesi: tena hi tvaɱ Sāgata bhiyyosomattāya uttarimanussadhammaɱ iddhipāṭihāriyaɱ dassehīti. evaɱ bhante 'ti kho āyasmā Sāgato bhagavato paṭisuṇitvā vehāsaɱ abbhuggantvā ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyam pi kappeti dhūpāyati pi pajjalati pi antaradhāyati pi. ||7||

atha kho āyasmā Sāgato ākāse antalikkhe anekavihitaɱ uttarimanussadhammaɱ iddhipāṭihāriyaɱ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avoca: satthā me bhante bhagavā, sāvako 'ham asmi, satthā me bhante bhagavā, sāvako 'ham asmīti. atha kho tāni asīti gāmikasahassāni acchariyaɱ vata bho, abbhutaɱ vata bho, sāvako pi nāma evaɱ mahiddhiko bhavissati evaɱ mahānubhāvo, aho nūna satthā 'ti bhagavantaɱ yeva samannāharanti, no tathā āyasmantaɱ Sāgataɱ. ||8|| atha kho bhagavā tesaɱ asītiyā gāmikasahassānaɱ cetasā cetoparivitakkaɱ aññāya anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi.

[page 181]

V. 1. 9-12.] MAHĀVAGGA. 181

[... content straddling page break has been moved to the page above ...] yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi, dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. seyyathāpi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ sammad eva rajanaɱ {paṭigaṇheyya,} evam eva tesaɱ asītiyā gāmikasahassānaɱ tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||9|| te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ: abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti, evam eva bhagavatā anekapariyāyena dhammo pakāsito. ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaɱghañ ca, upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaɱ gate 'ti. ||10|| atha kho Soṇassa Koḷivisassa etad ahosi: yathā -yathā kho ahaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, na yidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. yaɱ nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan ti. atha kho tāni asīti gāmikasahassāni bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. ||11|| atha kho Soṇo Koḷiviso acirapakkantesu tesu asītiyā gāmikasahassesu yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho Soṇo Koḷiviso bhagavantaɱ etad avoca: yathā-yathāhaɱ bhante bhagavatā dhammaɱ desitaɱ . . . brahmacariyaɱ carituɱ. icchām’ ahaɱ bhante kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, pabbājetu maɱ bhante bhagavā 'ti. alattha kho Soṇo Koḷiviso bhagavato santike pabbajjaɱ, alattha upasampadaɱ. acirūpasampanno ca panāyasmā Soṇo Sītavane viharati. ||12||

[page 182]

182 MAHĀVAGGA. [V. 1. 12-16.

[... content straddling page break has been moved to the page above ...] tassa accāraddhaviriyassa caṅkamato pādā bhijjiɱsu, caṅkamo lohitena phuṭo hoti seyyathāpi gavāghātanaɱ. atha kho āyasmato Soṇassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: ye kho keci bhagavato sāvakā āraddhaviriyā viharanti, ahaɱ tesaɱ aññataro, atha ca pana me nānupādāya āsavehi cittaɱ vimuccati, saɱvijjanti kho pana me kule bhogā. sakkā bhoge ca bhuñjituɱ puññāni ca kātuɱ. yaɱ nūnāhaɱ hīnāyāvattitvā bhoge ca bhuñjeyyaɱ puññāni ca kareyyan ti. ||13|| atha kho bhagavā āyasmato Soṇassa cetasā cetoparivitakkaɱ aññāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Gijjhakūṭe pabbate antarahito Sītavane pāturahosi. atha kho bhagavā sambahulehi bhikkhūhi saddhiɱ senāsanacārikaɱ āhiṇḍanto yenāyasmato Soṇassa caṅkamo ten’ upasaɱkami. addasa kho bhagavā āyasmato Soṇassa caṅkamaɱ lohitena phuṭaɱ, disvāna bhikkhū āmantesi: kassa nv āyaɱ bhikkhave caṅkamo lohitena phuṭo seyyathāpi gavāghātanan ti. āyasmato bhante Soṇassa accāraddhaviriyassa caṅkamato pādā bhijjiɱsu, tassāyaɱ caṅkamo lohitena phuṭo seyyathāpi {gavāghātanan} ti. ||14|| atha kho bhagavā yenāyasmato Soṇassa vihāro ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. āyasmāpi kho Soṇo bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnaɱ kho āyasmantaɱ Soṇaɱ bhagavā etad avoca: nanu te Soṇa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: ye kho keci . . . puññāni ca kareyyan ti. evaɱ bhante 'ti. taɱ kiɱ maññasi Soṇa, kusalo tvaɱ pubbe agārikabhūto vīṇāya tantissare 'ti. evaɱ bhante. taɱ kiɱ maññasi Soṇa, yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiɱ samaye saravatī vā hoti kammaññā vā 'ti.

no h’ etaɱ bhante. ||15|| taɱ kiɱ maññasi Soṇa, yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiɱ samaye {saravatī} vā hoti kammaññā vā 'ti. no h’ etaɱ bhante. taɱ kiɱ maññasi Soṇa, yadā te vīṇāya tantiyo n’ eva accāyatā honti nātisithilā same guṇe patiṭṭhitā, api nu te vīṇā tasmiɱ samaye saravatī va hoti kammaññā vā 'ti. evaɱ bhante.

evam eva kho Soṇa accāraddhaviriyaɱ uddhaccāya saɱvattati,

[page 183]

V. 1. 16-22.] MAHĀVAGGA. 183

[... content straddling page break has been moved to the page above ...] atilīnaviriyaɱ kosajjāya saɱvattati. ||16|| tasmāt iha tvaɱ Soṇa viriyasamataɱ adhiṭṭhaha indriyānaɱ ca samataɱ paṭivijjha tattha ca nimittaɱ gaṇhāhīti. evaɱ bhante 'ti kho āyasmā Soṇo bhagavato paccassosi. atha kho bhagavā āyasmantaɱ Soṇaɱ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Sītavane āyasmato Soṇassa sammukhe antarahito Gijjhakūṭe pabbate pāturahosi. ||17|| atha kho āyasmā Soṇo aparena samayena viriyasamataɱ adhiṭṭhāsi indriyānaɱ ca samataɱ paṭivijjhi tattha ca nimittaɱ aggahesi. atha kho āyasmā Soṇo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaɱ pabbajanti, tad anuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā 'ti abbhaññāsi, aññataro ca panāyasmā Soṇo arahataɱ ahosi. ||18|| atha kho āyasmato Soṇassa arahattaɱ pattassa etad ahosi: yaɱ nūnāhaɱ bhagavato santike aññaɱ vyākareyyan ti. atha kho āyasmā Soṇo yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā Soṇo bhagavantam etad avoca: ||19|| yo so bhante bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano sammadaññāvimutto, so cha ṭṭhānāni adhimutto hoti: nekkhammādhimutto hoti, pavivekādhimutto hoti, avyāpajjhādhimutto hoti, upādānakkhayādhimutto hoti, taṇhakkhayādhimutto hoti, asammohādhimutto hoti. ||20|| siyā kho pana bhante idh’ ekaccassa āyasmato evam assa: kevalaɱ saddhāmattakaɱ nūna ayam āyasmā nissāya nekkhammādhimutto 'ti. na kho pan’ etaɱ bhante evaɱ daṭṭhabbaɱ. khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyam attānaɱ asamanupassanto katassa vā paṭicayaɱ khayā rāgassa vītarāgattā nekkhammādhimutto hoti, khayā dosassa vītadosattā nekkhammādhimutto hoti, khayā mohassa vītamohattā nekkhammādhimutto hoti. ||21|| siyā kho pana bhante idh’ ekaccassa āyasmato evam assa: lābhasakkārasilokaɱ nūna ayam āyasmā nikāmayamāno pavivekādhimutto 'ti.

[page 184]

184 MAHĀVAGGA. [V. 1. 22-27.

[... content straddling page break has been moved to the page above ...] na kho pan’ etaɱ . . . khayā rāgassa vītarāgattā pavivekādhimutto hoti, khayā dosassa vītadosattā pavivekādhimutto hoti, khayā mohassa vītamohattā pavivekādhimutto hoti. ||22|| siyā kho pana bhante idh’ ekaccassa āyasmato evam assa: sīlabbataparāmāsaɱ nūna ayam āyasmā sārato paccāgacchanto avyāpajjhādhimutto 'ti. na kho pan’ etaɱ . . . khayā rāgassa vītarāgattā avyāpajjhādhimutto hoti, khayā dosassa vītadosattā avyāpajjhādhimutto hoti, khayā mohassa vītamohattā avyāpajjhādhimutto hoti, ||23|| khayā rāgassa vītarāgattā upādānakkhayādhimutto hoti, khayā dosassa vītadosattā upādānakkhayādhimutto hoti, khayā mohassa vītamohattā upādānakkhayādhimutto hoti, khayā rāgassa vītarāgattā taṇhakkhayādhimutto hoti, khayā dosassa vītadosattā taṇhakkhayādhimutto hoti, khayā mohassa vītamohattā taṇhakkhayādhimutto hoti, khayā rāgassa vītarāgattā asammohādhimutto hoti, khayā dosassa vītadosattā asammohādhimutto hoti, khayā mohassa vītamohattā asammohādhimutto hoti.

||24|| evaɱ sammāvimuttacittassa bhante bhikkhuno bhusā ce pi cakkhuviññeyyā rūpā cakkhussa āpāthaɱ āgacchanti, n’ ev’ assa cittaɱ pariyādiyanti, amissikatam ev’ assa cittaɱ hoti ṭhitaɱ ānejjappattaɱ vayañ c’ assānupassati. bhusā ce pi sotaviññeyyā saddā, ghānaviññeyyā gandhā, {jivhāviññeyyā} rasā, {kāyaviññeyyā} phoṭṭhabbā, manoviññeyyā dhammā manassa āpāthaɱ āgacchanti, n’ ev’ assa cittaɱ pariyādiyanti, amissikatam ev’ assa cittaɱ hoti ṭhitaɱ ānejjappattaɱ vayañ c’ assānupassati. ||25|| seyyathāpi bhante selo pabbato acchiddo asusiro ekaghano puratthimāya ce pi disāya āgaccheyya bhusā vātavuṭṭhi, n’ eva naɱ saɱkampeyya na sampakampeyya na sampavedheyya, pacchimāya ce pi disāya --la-- uttarāya ce pi disāya --la-- dakkhiṇāya ce pi disāya . . . na sampavedheyya, evam eva kho bhante evaɱ sammāvimuttacittassa bhikkhuno bhusā ce pi cakkhuviññeyyā rūpā . . . {manoviññeyyā} dhammā manassa āpāthaɱ āgacchanti, n’ ev’ assa cittam . . . vayañ c’ assānupassatīti. ||26||

nekkhammaɱ adhimuttassa pavivekañ ca cetaso

avyāpajjhādhimuttassa upādānakkhayassa ca |

[page 185]

V. 1. 27-2. 2.] MAHĀVAGGA. 185

taṇhakkhayādhimuttassa asammohañ ca cetaso

disvā āyatanuppādaɱ sammā cittaɱ vimuccati. |

tassa sammāvimuttassa santacittassa bhikkhuno

katassa paṭicayo n’ atthi karaṇīyañ ca na vijjati. |

selo yathā ekaghano vātena na samīrati,

evaɱ rūpā rasā saddā gandhā phassā ca kevalā |

iṭṭhā dhammā aniṭṭhā ca na pavedhenti tādino.

ṭhitaɱ cittaɱ vippamuttaɱ vayañ c’ assānupassatīti. ||27||

atha kho bhagavā bhikkhū āmantesi: evaɱ kho bhikkhave kulaputtā aññaɱ vyākaronti. attho ca vutto attā ca anupanīto.

atha ca pan’ idh’ ekacce moghapurisā hasamānakaɱ maññe aññaɱ vyākaronti, te pacchā vighātaɱ āpajjantīti. ||28|| atha kho bhagavā āyasmantaɱ Soṇaɱ āmantesi: tvaɱ kho 'si Soṇa sukhumālo. anujānāmi te Soṇa ekapalāsikaɱ upāhanan ti. ahaɱ kho bhante asītisakaṭavāhe hiraññaɱ ohāya agārasmā anagāriyaɱ pabbajito sattahatthikañ ca anīkaɱ. tassa me bhavissanti vattāro: Soṇo Koḷiviso asītisakaṭavāhe hiraññaɱ ohāya agārasmā anagāriyaɱ pabbajito sattahatthikañ ca anīkaɱ, so dān’ āyaɱ ekapalāsikāsu upāhanāsu satto 'ti. ||29|| sace bhagavā bhikkhusaɱghassa anujānissati, aham pi paribhuñjissāmi, no ce bhagavā bhikkhusaɱghassa anujānissati, aham pi na paribhuñjissāmīti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave ekapalāsikaɱ upāhanaɱ. na bhikkhave diguṇā upāhanā dhāretabbā, na tiguṇā upāhanā dhāretabbā, na gaṇaɱgaṇūpāhanā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||30||1||

tena kho pana samayena chabbaggiyā bhikkhū sabbanīlikā upāhanāyo dhārenti --la-- sabbapītikā upāhanāyo dhārenti, sabbalohitikā up. dh., sabbamañjeṭṭhikā up. dh., sabbakaṇhā up. dh., sabbamahāraṅgarattā up. dh., sabbamahānāmarattā up. dhārenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sabbanīlikā upāhanā dhāretabbā, na sabbapītikā upāhanā dhāretabbā . . . na sabbamahānāmarattā upāhanā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena chabbaggiyā bhikkhū nīlakavaṭṭikā upāhanāyo dhārenti,

[page 186]

186 MAHĀVAGGA. [V. 2. 2-3. 2.

[... content straddling page break has been moved to the page above ...] pītakavaṭṭikā up. dh., lohitakavaṭṭikā up. dh., mañjeṭṭhakavaṭṭikā up. dh., kaṇhavaṭṭikā up. dh., mahāraṅgarattavaṭṭikā up. dh., mahānāmarattavaṭṭikā up. dhārenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave nīlakavaṭṭikā upāhanā dhāretabbā . . . na mahānāmarattavaṭṭikā upāhanā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū khallakabaddhā upāhanāyo dhārenti, puṭabaddhā up. dhārenti, pāliguṇṭhimā up. dh., tūlapuṇṇikā up. dh., tittirapattikā up. dh., meṇḍavisāṇabandhikā up. dh., ajavisāṇabandhikā up. dh., vicchikālikā up. dh., morapicchaparisibbitā up. dh., citrā up. dhārenti.

manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave khallakabaddhā upāhanā dhāretabbā . . . na citrā upāhanā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||3||

tena kho pana samayena chabbaggiyā bhikkhū sīhacammaparikkhaṭā upāhanāyo dhārenti, vyagghacammaparikkhaṭā up. dh., dīpicammap. up. dh., ajinacammap. up. dh., uddacammap. up. dh., majjāricammap. up. dh., kāḷakacammap. up. dh., ulūkacammap. up. dhārenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sīhacammaparikkhaṭā upāhanā dhāretabbā . . . na ulūkacammap. up. dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||4||2||

atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi aññatarena bhikkhunā pacchāsamaṇena. atha kho so bhikkhu khañjamāno bhagavantaɱ piṭṭhito-piṭṭhito anubandhi. addasa kho aññataro upāsako gaṇaɱgaṇūpāhanaɱ ārohitvā bhagavantaɱ dūrato 'va āgacchantaɱ, disvā upāhanā orohitvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā yena so bhikkhu ten’ upasaɱkami, upasaɱkamitvā taɱ bhikkhuɱ abhivādetvā etad avoca: ||1|| kissa bhante ayyo khañjatīti.

pādā me āvuso phālitā 'ti. handa bhante upāhanāyo 'ti.

[page 187]

V. 3. 2-5. 1.] MAHĀVAGGA. 187

alaɱ āvuso paṭikkhittā bhagavatā gaṇaɱgaṇūpāhanā 'ti.

gaṇhāh’ etā bhikkhu upāhanāyo 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave omukkaɱ gaṇaɱgaṇūpāhanaɱ. na bhikkhave navā gaṇaɱgaṇūpāhanā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||2||3||

tena kho pana samayena bhagavā ajjhokāse anupāhano caṅkamati. satthā anupāhano caṅkamatīti therāpi bhikkhū anupāhanā caṅkamanti. chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresu pi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamanti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū satthari anupāhane caṅkamamāne theresu pi bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantīti. ||1|| atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave chabbaggiyā bhikkhū satthari . . . saupāhanā caṅkamantīti. saccaɱ bhagavā 'ti. vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave moghapurisā satthari . . . saupāhanā caṅkamissanti. ime hi nāma bhikkhave gihī odātavasanā abhijīvanikassa sippassa kāraṇā ācariyesu sagāravā sappatissā sabhāgavuttikā viharissanti. ||2|| idha kho taɱ bhikkhave sobhetha yaɱ tumhe evaɱ svākkhāte dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu sagāravā sappatissā sabhāgavuttikā vihareyyātha. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya --la-- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaɱ. yo caṅkameyya, āpatti dukkaṭassa. na ca bhikkhave ajjhārāme upāhanā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||3||4||

tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho hoti. taɱ bhikkhuɱ pariggahetvā uccāram pi passāvam pi nikkhāmenti. addasa kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū taɱ bhikkhuɱ pariggahetvā uccāram pi passāvam pi nikkhāmente,

[page 188]

188 MAHĀVAGGA. [V. 5. 1-6. 4.

[... content straddling page break has been moved to the page above ...] disvāna yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā te bhikkhū etad avoca: ||1|| kiɱ imassa bhikkhave bhikkhuno ābādho 'ti.

imassa bhante āyasmato pādakhīlābādho, imaɱ mayaɱ pariggahetvā uccāram pi passāvam pi nikkhāmemā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave yassa pādā vā dukkhā pādā vā phālitā pādakhīlā vā ābādho upāhanaɱ dhāretun ti.

||2||5||

tena kho pana samayena bhikkhū adhotehi pādehi mañcam pi pīṭham pi abhirūhanti, cīvaram pi senāsanam pi dussati.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave idāni mañcaɱ vā pīṭhaɱ vā abhirūhissāmīti upāhanaɱ dhāretun ti. ||1|| tena kho pana samayena bhikkhū rattiyā uposathaggam pi sannisajjam pi gacchantā andhakāre khānum pi kaṇṭakam pi akkamanti, pādā dukkhā honti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave ajjhārāme upāhanaɱ dhāretuɱ ukkaɱ padīpaɱ kattaradaṇḍan ti.

||2|| tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaɱ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaɱ tiracchānakathaɱ kathentā seyyath’ īdaɱ: rājakathaɱ, corakathaɱ, mahāmattak., senāk., bhayak., yuddhak., annak., pānak., vatthak., sayanak., mālāk., gandhak., ñātik., yānak., gāmak., nigamak., nagarak., janapadak., itthik., sūrak., visikhāk., kumbhaṭṭhānak., pubbapetak., nānatthak., lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā kīṭakam pi akkamitvā mārenti bhikkhū pi samādhimhā cāventi. ||3|| ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū rattiyā paccūsasamayaɱ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamissanti uccāsaddā . . . akkamitvā māressanti bhikkhū pi samādhimhā cāvessantīti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave chabbaggiyā bhikkhū rattiyā paccūsasamayaɱ paccuṭṭhāya kaṭṭhapādukāyo abhirūhitvā ajjhokāse caṅkamanti uccāsaddā . . . akkamitvā mārenti bhikkhū pi samādhimhā cāventīti.

[page 189]

V. 6. 4-8. 1.] MAHĀVAGGA. 189

[... content straddling page break has been moved to the page above ...] saccaɱ bhagavā. vigarahitvā dhammikathaɱ katvā bhikkhū āmantesi: na bhikkhave kaṭṭhapādukā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||4||6||

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Bārāṇasī tad avasari. tatra sudaɱ bhagavā Bārāṇasiyaɱ viharati Isipatane migadāye. tena kho pana samayena chabbaggiyā bhikkhū bhagavatā kaṭṭhapādukā paṭikkhittā 'ti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti, tāni tālataruṇāni chinnāni milāyanti.

manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti, tāni tālataruṇāni chinnāni milāyanti. ekindriyaɱ samaṇā Sakyaputtiyā jīvaɱ viheṭhentīti. ||1|| assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave chabbaggiyā bhikkhū tālataruṇe chedāpetvā tālapattapādukāyo dhārenti, tāni tālataruṇāni chinnāni milāyantīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti, tāni tālataruṇāni chinnāni milāyanti. jīvasaññino hi bhikkhave manussā rukkhasmiɱ. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya --la-- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave tālapattapādukā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||2|| tena kho pana samayena chabbaggiyā bhikkhū bhagavatā tālapattapādukā paṭikkhittā 'ti veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti, tāni . . . (= 1.2. Read veḷuinstead of tāla-) . . . na bhikkhave veḷupattapādukā dhāretabbā. yo dhāreyya, āpatti dukkaṭassā 'ti. ||3||7||

atha kho bhagavā Bārāṇasiyaɱ yathābhirantaɱ viharitvā yena Bhaddiyaɱ tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Bhaddiyaɱ tad avasari. tatra sudaɱ bhagavā Bhaddiye viharati Jātiyāvane. tena kho pana samayena Bhaddiyā bhikkhū anekavihitaɱ pādukaɱ maṇḍanānuyogam anuyuttā viharanti,

[page 190]

190 MAHĀVAGGA. [V. 8. 1-9. 1.

[... content straddling page break has been moved to the page above ...] tiṇapādukaɱ karonti pi kārāpenti pi, muñjapād. k. pi k. pi, babbajapād.

k. pi k. pi, hintālapād. k. pi k. pi, kamalapād. k. pi k. pi, kambalapād. k. pi k. pi, riñcanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ. ||1|| ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma Bhaddiyā bhikkhū anekavihitaɱ pādukaɱ maṇḍanānuyogam anuyuttā viharissanti, tiṇapādukaɱ karissanti pi kārāpessanti pi . . . riñcissanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññan ti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave Bhaddiyā bhikkhū anekavihitaɱ pādukaɱ maṇḍanānuyogam anuyuttā viharanti, tiṇapādukaɱ karonti pi kārāpenti pi --la-- riñcanti uddesaɱ . . . adhipaññan ti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave moghapurisā anekavihitaɱ pādukaɱ maṇḍanānuyogam anuyuttā viharissanti, tiṇapādukaɱ karissanti pi kārāpessanti pi -- la -riñcissanti uddesaɱ paripucchaɱ adhisīlaɱ adhicittaɱ adhipaññaɱ. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya. ||2||

vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave tiṇapādukā dhāretabbā, na muñjapādukā dhāretabbā, na babbajap. dh., na hintālap. dh., na kamalap. dh., na kambalap. dh., na sovaṇṇamayā p. dh., na rūpiyamayā p.

dh., na maṇimayā p. dh., na veḷuriyamayā p. dh., na phalikamayā p. dh., na kaɱsamayā p. dh., na kācamayā p. dh., na tipumayā p. dh., na sīsamayā p. dh., na tambalohamayā p.

dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. na ca bhikkhave kāci saɱkamanīyā pādukā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave tisso pādukāyo dhuvaṭṭhāniyā asaɱkamanīyāyo, vaccapādukaɱ, passāvapādukaɱ, ācamanapādukan ti. ||3||8||

atha kho bhagavā Bhaddiye yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena chabbaggiyā bhikkhū Aciravatiyā nadiyā gāvīnaɱ tarantīnaɱ visāṇesu pi gaṇhanti,

[page 191]

V. 9. 1-10. 3.] MAHĀVAGGA. 191

[... content straddling page break has been moved to the page above ...] kaṇṇesu pi gaṇhanti, gīvāya pi gaṇhanti, cheppāya pi gaṇhanti, piṭṭhim pi abhirūhanti, rattacittāpi aṅgajātaɱ chupanti, vacchatarī pi ogāhetvā mārenti. ||1|| manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā gāvīnaɱ tarantīnaɱ visāṇesu pi gahessanti --gha-- seyyathāpi gihikāmabhogino 'ti. assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave --la-- saccaɱ bhagavā.

||2|| vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave gāvīnaɱ visāṇesu gahetabbaɱ, na kaṇṇesu gahetabbaɱ, na gīvāya gahetabbaɱ, na cheppāya gahetabbaɱ, na piṭṭhī abhirūhitabbā. yo abhirūheyya, āpatti dukkaṭassa.

na ca bhikkhave rattacittena aṅgajātaɱ chupitabbaɱ. yo chupeyya, āpatti thullaccayassa. na vacchatarī māretabbā.

yo māreyya, yathādhammo kāretabbo 'ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū yānena yāyanti, itthiyuttena pi purisantarena, purisayuttena pi itthantarena.

manussā ujjhāyanti khīyanti vipācenti: seyyathāpi Gaṅgāmahiyāyā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave yānena yāyitabbaɱ. yo yāyeyya, āpatti dukkaṭassā 'ti. ||4||9||

tena kho pana samayena aññataro bhikkhu Kosalesu janapadesu Sāvatthiɱ gacchanto bhagavantaɱ dassanāya antarā magge gilāno hoti. atha kho so bhikkhu maggā okkamma aññatarasmiɱ rukkhamūle nisīdi. manussā taɱ bhikkhuɱ disvā etad avocuɱ: kahaɱ ayyo bhante gamissatīti. Sāvatthiɱ kho ahaɱ āvuso gamissāmi bhagavantaɱ dassanāyā 'ti. ||1|| ehi bhante gamissāmā 'ti. nāhaɱ āvuso sakkomi, gilāno 'mhīti. ehi bhante yānaɱ abhirūhā 'ti. alaɱ āvuso paṭikkhittaɱ bhagavatā yānan ti kukkuccāyanto yānaɱ nābhirūhi. atha kho so bhikkhu Sāvatthiɱ gantvā bhikkhūnaɱ etam atthaɱ ārocesi. bhikkhū bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānassa yānan ti.

||2|| atha kho bhikkhūnaɱ etad ahosi: itthiyuttaɱ nu kho purisayuttaɱ nu kho 'ti. bhagavato etam atthaɱ ārocesuɱ.

[page 192]

192 MAHĀVAGGA. [V. 10. 3-7.

anujānāmi bhikkhave purisayuttaɱ hatthavaṭṭakan ti. tena kho pana samayena aññatarassa bhikkhuno yānugghātena bāḷhataraɱ aphāsu ahosi. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave sivikaɱ pāṭaṅkin ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū uccāsayanamahāsayanāni dhārenti seyyath’ īdaɱ: āsandiɱ, pallaṅkaɱ, {goṇakaɱ,} cittakaɱ, paṭikaɱ, paṭalikaɱ, tūlikaɱ, vikatikaɱ, uddhalomiɱ, ekantalomiɱ, kaṭṭhissaɱ, koseyyaɱ, kuttakaɱ, hatthattharaɱ, assattharaɱ, rathattharaɱ, ajinappaveṇiɱ, kadalimigapavarapaccattharaṇaɱ, sauttaracchadaɱ, ubhatolohitakūpadhānaɱ. manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. ||4|| na bhikkhave uccāsayanamahāsayanāni dhāretabbāni seyyath’ īdaɱ: āsandi, pallaṅko, goṇako, cittakā, paṭikā, paṭalikā, tūlikā, vikatikā, uddhalomī, ekantalomī, kaṭṭhissaɱ, koseyyaɱ, kuttakaɱ, hatthattharaɱ, assattharaɱ, rathattharaɱ, ajinappaveṇi, kadalimigapavarapaccattharaṇaɱ, sauttaracchadaɱ, ubhatolohitakūpadhānaɱ. yo dhāreyya, āpatti dukkaṭassā 'ti. ||5|| tena kho pana samayena chabbaggiyā bhikkhū bhagavatā uccāsayanamahāsayanāni paṭikkhittānīti mahācammāni dhārenti, sīhacammaɱ, vyagghacammaɱ, dīpicammaɱ. tāni mañcappamāṇena pi chinnāni honti, pīṭhappamāṇena pi chinnāni honti, anto pi mañce paññattāni honti, bahi pi mañce paññattāni honti, anto pi pīṭhe paññattāni honti, bahi pi pīṭhe paññattāni honti. manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave mahācammāni dhāretabbāni, sīhacammaɱ, vyagghacammaɱ, dīpicammaɱ. yo dhāreyya, āpatti dukkaṭassā 'ti. ||6|| tena kho pana samayena chabbaggiyā bhikkhū bhagavatā mahācammāni paṭikkhittānīti gocammāni dhārenti. tāni mañcappamāṇena pi chinnāni honti . . . bahi pi pīṭhe paññattāni honti. aññataro pāpabhikkhu aññatarassa pāpupāsakassa kulūpako hoti. atha kho so pāpabhikkhu pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena tassa {pāpupāsakassa} nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. atha kho so pāpupāsako yena so pāpabhikkhu ten’ upasaɱkami,

[page 193]

V. 10. 7-10.] MAHĀVAGGA. 193

[... content straddling page break has been moved to the page above ...] upasaɱkamitvā taɱ pāpabhikkhuɱ abhivādetvā ekamantaɱ nisīdi. ||7|| tena kho pana samayena tassa {pāpupāsakassa} vacchako hoti taruṇako abhirūpo dassanīyo pāsādiko citro seyyathāpi dīpicchāpo. atha kho so pāpabhikkhu taɱ vacchakaɱ sakkaccaɱ upanijjhāyati. atha kho so pāpupāsako taɱ pāpabhikkhuɱ etad avoca: kissa bhante ayyo imaɱ vacchakaɱ sakkaccaɱ upanijjhāyatīti. attho me āvuso imassa vacchakassa cammenā 'ti. atha kho so pāpupāsako taɱ vacchakaɱ vadhitvā cammaɱ vidhūnitvā tassa pāpabhikkhuno pādāsi. atha kho so pāpabhikkhu taɱ cammaɱ saɱghāṭiyā paṭicchādetvā agamāsi. ||8|| atha kho sā gāvī vacchagiddhinī taɱ pāpabhikkhuɱ piṭṭhito-piṭṭhito anubandhi. bhikkhū evam āhaɱsu: kissa ty āyaɱ āvuso gāvī piṭṭhito-piṭṭhito anubaddhā 'ti. aham pi kho āvuso na jānāmi kena my āyaɱ gāvī piṭṭhito-piṭṭhito anubaddhā 'ti. tena kho pana samayena tassa pāpabhikkhuno saɱghāṭī lohitena makkhitā hoti. bhikkhū evam āhaɱsu: ayaɱ pana te avuso saɱghāṭī kiɱ katā 'ti. atha kho so pāpabhikkhu bhikkhūnaɱ etam atthaɱ ārocesi. kiɱ pana tvaɱ āvuso pāṇātipāte samādapesīti. evaɱ āvuso 'ti. ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhu pāṇātipāte samādapessati. nanu bhagavatā anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthā 'ti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. ||9|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā taɱ pāpabhikkhuɱ paṭipucchi: saccaɱ kira tvaɱ bhikkhu pāṇātipāte samādapesīti. saccaɱ bhagavā. kathaɱ hi nāma tvaɱ moghapurisa pāṇātipāte samādapessasi. nanu mayā moghapurisa anekapariyāyena pāṇātipāto garahito, pāṇātipātā veramaṇī pasatthā. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave pāṇātipāte samādapetabbaɱ. yo samādapeyya, yathādhammo kāretabbo. na bhikkhave gocammaɱ dhāretabbaɱ. yo dhāreyya, āpatti dukkaṭassa. na ca bhikkhave kiñci cammaɱ dhāretabbaɱ. yo dhāreyya, āpatti dukkaṭassā 'ti. ||10||10||

[page 194]

194 MAHĀVAGGA. [V. 11. 1-13. 2.

tena kho pana samayena manussānaɱ mañcam pi pīṭham pi cammonaddhāni honti cammavinaddhāni. bhikkhū kukkuccāyantā nābhinisīdanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gihivikataɱ abhinisīdituɱ, na tv eva abhinipajjitun ti. tena kho pana samayena vihārā cammabandhehi ogumphiyanti. bhikkhū kukkuccāyantā nābhinisīdanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave bandhanamattaɱ abhinisīditun ti. ||1||11||

tena kho pana samayena chabbaggiyā bhikkhū saupāhanā gāmaɱ pavisanti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave saupāhanena gāmo pavisitabbo. yo paviseyya, āpatti dukkaṭassā 'ti. tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti upāhanena vinā gāmaɱ pavisituɱ. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānena bhikkhunā saupāhanena gāmaɱ pavisitun ti. ||1||12||

tena kho pana samayena āyasmā Mahākaccāno Avantīsu viharati Kuraraghare Papāte pabbate. tena kho pana samayena Soṇo upāsako Kuṭikaṇṇo āyasmato Mahākaccānassa upaṭṭhāko hoti. atha kho Soṇo upāsako Kuṭikaṇṇo yenāyasmā Mahākaccāno ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Mahākaccānaɱ abhivādetvā ekamantaɱ nisīdi.

ekamantaɱ nisinno kho Soṇo upāsako Kuṭikaṇṇo āyasmantaɱ Mahākaccānaɱ etad avoca: yathā-yathāhaɱ bhante ayyena Mahākaccānena dhammaɱ desitaɱ ājānāmi, na yidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ. icchām’ ahaɱ bhante kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, pabbājetu maɱ bhante ayyo Mahākaccāno 'ti. ||1|| dukkaraɱ kho Soṇa yāvajīvaɱ ekaseyyaɱ ekabhattaɱ brahmacariyaɱ, iṅgha tvaɱ Soṇa tatth’ eva agārikabhūto buddhānaɱ sāsanaɱ anuyuñja kālayuttaɱ ekaseyyaɱ ekabhattaɱ brahmacariyan ti. atha kho Soṇassa upāsakassa Kuṭikaṇṇassa yo ahosi pabbajjābhisaɱkhāro so paṭippassambhi. dutiyam pi kho Soṇo upāsako Kuṭikaṇṇo

[page 195]

V. 13. 2-6.] MAHĀVAGGA. 195

[... content straddling page break has been moved to the page above ...] --la-- tatiyam pi kho Soṇo up. Kuṭ. yenāyasmā Mahākaccāno ten’ upasaɱkami . . . pabbājetu maɱ bhante ayyo Mahākaccāno 'ti. atha kho āyasmā Mahākaccāno Soṇaɱ upāsakaɱ Kuṭikaṇṇaɱ pabbājesi. tena kho pana samayena Avantidakkhiṇāpatho appabhikkhuko hoti. atha kho āyasmā Mahākaccāno tiṇṇaɱ vassānaɱ accayena kicchena kasirena tato-tato dasavaggaɱ bhikkhusaɱghaɱ sannipātāpetvā āyasmantaɱ Soṇaɱ upasampādesi. ||2|| atha kho āyasmato Soṇassa vassaɱ vutthassa rahogatassa paṭisallīnassa evaɱ cetaso parivatakko udapādi: suto yeva kho me so bhagavā ediso ca ediso cā 'ti na ca mayā sammukhā diṭṭho. gaccheyyāhaɱ taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ sace maɱ upajjhāyo anujāneyyā 'ti. atha kho āyasmā Soṇo sāyaṇhasamayaɱ paṭisallānā vuṭṭhito yenāyasmā Mahākaccāno ten’ upasaɱkami, upasaɱkamitvā ayasmantaɱ Mahākaccānaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā Soṇo āyasmantaɱ Mahākaccānaɱ etad avoca: ||3|| idha mayhaɱ bhante rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: suto yeva kho me so bhagavā ediso ca ediso cā 'ti, na ca mayā sammukhā diṭṭho. gaccheyyāhaɱ taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ sace maɱ upajjhāyo anujāneyyā 'ti. gaccheyyāhaɱ bhante taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ sace maɱ upajjhāyo anujānātīti. sādhu sādhu Soṇa, gaccha tvaɱ Soṇa taɱ bhagavantaɱ dassanāya arahantaɱ sammāsambuddhaɱ. ||4|| dakkhissasi tvaɱ Soṇa taɱ bhagavantaɱ pāsādikaɱ pasādanīyaɱ santindriyaɱ santamānasaɱ uttamadamathasamathaɱ anuppattaɱ dantaɱ guttaɱ yatindriyaɱ nāgaɱ. tena hi tvaɱ Soṇa mama vacanena bhagavato pāde sirasā vanda upajjhāyo me bhante āyasmā Mahākaccāno bhagavato pāde sirasā vandatīti, evañ ca vadehi: Avantidakkhiṇāpatho bhante appabhikkhuko, tiṇṇaɱ me vassānaɱ accayena kicchena kasirena tato-tato dasavaggaɱ bhikkhusaɱghaɱ sannipātāpetvā upasampadaɱ alatthaɱ. app eva nāma bhagavā Avantidakkhiṇāpathe appatarena gaṇena upasampadaɱ anujāneyya. ||5||

Avantidakkhiṇāpathe bhante kaṇhuttarā bhūmi kharā gokaṇṭakahatā. app eva nāma bhagavā Avantidakkhiṇāpathe gaṇaɱgaṇūpāhanaɱ anujāneyya.

[page 196]

196 MAHĀVAGGA. [V. 13. 6-9.

[... content straddling page break has been moved to the page above ...] Avantidakkhiṇāpathe bhante nahānagarukā manussā udakasuddhikā. app eva nāma bhagavā Avantidakkhiṇāpathe dhuvanahānaɱ anujāneyya. Avantidakkhiṇāpathe bhante cammāni attharaṇāni eḷakacammaɱ ajacammaɱ migacammaɱ. seyyathāpi bhante majjhimesu janapadesu eragu moragu majjhāru jantu, evam eva kho bhante Avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaɱ ajacammaɱ migacammaɱ. app eva nāma bhagavā Avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaɱ ajacammaɱ migacammaɱ. ||6|| etarahi bhante manussā nissīmagatānaɱ bhikkhūnaɱ cīvaraɱ denti imaɱ cīvaraɱ itthannāmassa demā 'ti, te āgantvā ārocenti itthannāmehi te āvuso manussehi cīvaraɱ dinnan ti, te kukkuccāyantā na sādiyanti mā no nissaggiyaɱ ahosīti. app eva nāma bhagavā cīvare pariyāyaɱ ācikkheyyā 'ti. evaɱ bhante 'ti kho āyasmā Soṇo āyasmato Mahākaccānassa paṭisuṇitvā uṭṭhāyāsanā āyasmantaɱ Mahākaccānaɱ abhivādetvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Sāvatthi tena pakkāmi. ||7|| anupubbena yena Sāvatthi Jetavanaɱ Anāthapiṇḍikassa ārāmo yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi: imassānanda āgantukassa bhikkhuno senāsanaɱ paññāpehīti. atha kho āyasmā Ānando yassa kho maɱ bhagavā āṇāpeti imassa Ānanda āgantukassa bhikkhuno senāsanaɱ paññāpehīti, icchati bhagavā tena bhikkhunā saddhiɱ ekavihāre vatthuɱ, icchati bhagavā āyasmatā Soṇena saddhiɱ ekavihāre vatthun ti yasmiɱ vihāre bhagavā viharati tasmiɱ vihāre āyasmato Soṇassa senāsanaɱ paññāpesi. ||8|| atha kho bhagavā bahud eva rattiɱ ajjhokāse vītināmetvā vihāraɱ pāvisi. āyasmāpi kho Soṇo bahud eva rattiɱ ajjhokāse vītināmetvā vihāraɱ pāvisi. atha kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya āyasmantaɱ Soṇaɱ ajjhesi: paṭibhātu taɱ bhikkhu dhammo bhāsitun ti. evaɱ bhante 'ti kho āyasmā Soṇo bhagavato paṭisuṇitvā sabbān’ eva aṭṭhakavaggikāni sarena abhāsi. atha kho bhagavā āyasmato Soṇassa sarabhaññapariyosāne abbhanumodi: sādhu sādhu bhikkhu suggahitāni kho te bhikkhu aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni kalyāṇiyāpi 'si vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā.

[page 197]

V. 13. 9-13.] MAHĀVAGGA. 197

[... content straddling page break has been moved to the page above ...] kativasso si tvaɱ bhikkhū 'ti. ekavasso ahaɱ bhagavā 'ti. ||9|| kissa pana tvaɱ bhikkhu evaɱ ciraɱ akāsīti. ciraɱ diṭṭho me bhante kāmesu ādīnavo, api ca sambādhā gharāvāsā bahukiccā bahukaraṇīyā 'ti. atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

disvā ādīnavaɱ loke ñatvā dhammaɱ nirūpadhi

ariyo na ramati pāpe sāsane ramati sucīti. ||10||

atha kho āyasmā Soṇo paṭisammodati kho maɱ bhagavā, ayaɱ khv assa kālo yaɱ me upajjhāyo paridassīti uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avoca: upajjhāyo me bhante āyasmā Mahākaccāno bhagavato pāde sirasā vandati evañ ca vadati: Avantidakkhiṇāpatho . . . pariyāyaɱ ācikkheyyā 'ti. atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: Avantidakkhiṇāpatho bhikkhave appabhikkhuko. anujānāmi bhikkhave sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaɱ. ||11|| tatr’ ime paccantimā janapadā: puratthimāya disāya Kajaṅgalaɱ nāma nigamo, tassa parena Mahāsālā, tato parā paccantimā janapadā, orato majjhe. puratthimadakkhiṇāya disāya Sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. dakkhiṇāya disāya Setakaṇṇikaɱ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. pacchimāya disāya Thūnaɱ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. uttarāya disāya Usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe.

anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaɱ. ||12|| Avantidakkhiṇāpathe bhikkhave kaṇhuttarā bhūmi kharā gokaṇṭakahatā. anujānāmi bhikkhave sabbapaccantimesu janapadesu gaṇaɱgaṇūpāhanaɱ. Avantidakkhiṇāpathe bhikkhave nahānagarukā manussā udakasuddhikā. anujānāmi bhikkhave sabbapaccantimesu janapadesu dhuvanahānaɱ. Avantidakkhiṇāpathe bhikkhave cammāni attharaṇāni eḷakacammaɱ ajacammaɱ migacammaɱ.

[page 198]

198 MAHĀVAGGA. [V. 13. 13.

[... content straddling page break has been moved to the page above ...] seyyathāpi bhikkhave majjhimesu janapadesu eragu moragu majjhāru jantu, evam eva kho bhikkhave Avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaɱ ajacammaɱ migacammaɱ. anujānāmi bhikkhave sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaɱ ajacammaɱ migacammaɱ. idha pana bhikkhave manussā nissīmagatānaɱ bhikkhūnaɱ cīvaraɱ denti imaɱ cīvaraɱ itthannāmassa demā 'ti. anujānāmi bhikkhave sādituɱ. na tāva taɱ gaṇanūpagaɱ yāva na hatthaɱ gacchatīti. ||13||13||

cammakkhandhakaɱ pañcamaɱ.

imamhi khandhake vatthu tesaṭṭhi. tass’ uddānaɱ:

rājā Māgadho Soṇo ca asītisahassissaro

Sāgato Gijjhakūṭasmiɱ bahuɱ dassesi uttariɱ |

pabbajjāraddha-bhijjiɱsu vīṇaɱ ekapalāsikaɱ,

nīlā, pītā, lohitikā, mañjeṭṭhā, kaṇham eva ca, |

mahāraṅga-mahānāmā vaṭṭikā ca paṭikkhipi,

khallakā, puṭa-pālī ca, tūla-tittira-meṇḍ'-ajā, |

vicchikā mora-citrā ca, sīha-vyagghā ca, dīpikā,

ajin'-uddā, majjārī ca, kāḷa-luvaparikkhaṭā, |

{phālit'-upāhanā,} khīlā,'dhota-khānu-khaṭakhaṭā,

5 tāla-veḷu-tiṇaɱ c’ eva, muñja-babbaja-hintalā, |

kamala-kambala-sovaṇṇā, rūpikā, maṇi, veḷuriyā,

phalikā, kaɱsa-kācā ca, tipu-sīsañ ca, tambakā, |

gāvī, yānaɱ, gilāno ca, purisayutta-sivikā,

sayanāni, mahācammā, gocammehi ca pāpako, |

gihīnaɱ, cammabaddhehi, pavisanti, gilāyano,

Mahākaccāyano Soṇo saren’ aṭṭhakavaggikaɱ |

upasampadaɱ pañcagaṇaɱ gaṇaɱgaṇā dhuvasinā

cammattharaṇānuññāsi na tāva gaṇanūpagaɱ

adās’ ime vare pañca Soṇattherassa nāyako 'ti.

[page 199]

199

MAHĀVAGGA.

VI.

Tena samayena buddho bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ yāgu pi pītā uggacchati bhattam pi bhuttaɱ uggacchati, te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā {dhamani-} santhatagattā. addasa kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte {dhamanisanthatagatte,} disvāna āyasmantaɱ Ānandaɱ āmantesi: kiɱ nu kho Ānanda etarahi bhikkhū kisā lūkhā . . . dhamanisanthatagatte 'ti. etarahi bhante bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ yāgu pi pītā uggacchati bhattam pi bhuttaɱ uggacchati, te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā 'ti. ||1|| atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: etarahi kho bhikkhūnaɱ sāradikena ābādhena phuṭṭhānaɱ --la-- dhamanisanthatagattā. kiɱ nu kho ahaɱ bhikkhūnaɱ bhesajjaɱ anujāneyyaɱ, yaɱ bhesajjañ c’ eva assa bhesajjasammatañ ca lokassa āhārattañ ca phareyya na ca oḷāriko āhāro paññāyeyyā 'ti. atha kho bhagavato etad ahosi: imāni kho pañca bhesajjāni seyyath’ īdaɱ sappi navanītaɱ telaɱ madhu phāṇitaɱ bhesajjāni c’ eva bhesajjasammatāni ca lokassa āhārattañ ca pharanti na ca oḷāriko āhāro paññāyati. yaɱ nūnāhaɱ bhikkhūnaɱ imāni pañca bhesajjāni anujāneyyaɱ kāle paṭiggahetvā kāle paribhuñjitun ti. ||2||

atha kho bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: idha mayhaɱ bhikkhave rahogatassa . . . paññāyeyyā 'ti.

tassa mayhaɱ bhikkhave etad ahosi: imāni kho pañca bhesajjāni

[page 200]

200 MAHĀVAGGA. [VI. 1. 3-3. 1.

[... content straddling page break has been moved to the page above ...] --la-- yaɱ nūnāhaɱ bhikkhūnaɱ imāni pañca bhesajjāni anujāneyyaɱ kāle paṭiggahetvā kāle paribhuñjitun ti. anujānāmi bhikkhave tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitun ti. ||3|| tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. tesaɱ yāni pi tāni pākatikāni lūkhāni bhojanāni tāni pi na cchādenti, pag eva senesikāni. te tena c’ eva sāradikena ābādhena phuṭṭhā iminā ca bhattācchandakena tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. addasa kho bhagavā te bhikkhū bhiyyosomattāya --la-- dhamanisanthatagatte, disvāna āyasmantaɱ Ānandaɱ āmantesi: kiɱ nu kho Ānanda etarahi bhikkhū bhiyyosomattāya kisā --la-- dhamanisanthatagattā 'ti. ||4|| etarahi bhante bhikkhū tāni ca pañca bhesajjāni kāle . . . tadubhayena bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave tāni pañca bhesajjāni paṭiggahetvā kāle pi vikāle pi paribhuñjitun ti. ||5||1||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ vasehi bhesajjehi attho hoti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave vasāni bhesajjāni acchavasaɱ macchavasaɱ susukāvasaɱ sūkaravasaɱ gadrabhavasaɱ kāle paṭiggahitaɱ kāle nipakkaɱ kāle saɱsaṭṭhaɱ telaparibhogena paribhuñjituɱ. ||1|| vikāle ce bhikkhave paṭiggahitaɱ, vikāle nipakkaɱ, vikāle saɱsaṭṭhaɱ, taɱ ce paribhuñjeyya, āpatti tiṇṇaɱ dukkaṭānaɱ. kāle ce bhikkhave paṭiggahitaɱ, vikāle nipakkaɱ, vikāle saɱsaṭṭhaɱ, taɱ ce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. kāle ce bhikkhave paṭiggahitaɱ, kāle nipakkaɱ, vikāle saɱsaṭṭhaɱ, taɱ ce paribhuñjeyya, āpatti dukkaṭassa. kāle ce bhikkhave paṭiggahitaɱ, kāle nipakkaɱ, kāle saɱsaṭṭhaɱ, taɱ ce paribhuñjeyya, anāpattīti. ||2||2||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ mūlehi bhesajjehi attho hoti. bhagavato etam atthaɱ ārocesuɱ.

[page 201]

VI. 3. 1-7. 1.] MAHĀVAGGA. 201

anujānāmi bhikkhave mūlāni bhesajjāni haliddaɱ siṅgiveraɱ vacaɱ vacatthaɱ ativisaɱ kaṭukarohiṇiɱ usīraɱ bhaddamuttakaɱ yāni vā pan’ aññāni pi atthi mūlāni bhesajjāni, n’ eva khādaniye khādaniyattaɱ pharanti, na bhojaniye bhojaniyattaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. asati paccaye paribhuñjantassa āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena gilānānaɱ bhikkhūnaɱ mūlehi bhesajjehi piṭṭhehi attho hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave nisadaɱ nisadapotan ti. ||2||3||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ kasāvehi bhesajjehi attho hoti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave kasāvāni bhesajjāni nimbakasāvaɱ kuṭajak. pakkavak. nattamālak. yāni vā pan’ aññāni pi atthi kasāvabhesajjāni, n’ eva khādaniye khādaniyattaɱ pharanti na bhojaniye bhojaniyattaɱ pharanti, tāni paṭiggahetvā yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. asati paccaye paribhuñjantassa āpatti dukkaṭassā 'ti. ||1||4||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ paṇṇehi bhesajjehi attho hoti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave paṇṇāni bhesajjāni nimbapaṇṇaɱ kuṭajap. paṭolap. sulasip. kappāsikap. yāni vā pan’ aññāni pi atthi paṇṇāni bhesajjāni, n’ eva khādaniye khādaniyattaɱ pharanti na bhojaniye bhojaniyattaɱ pharanti -- la --.

||1||5||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ phalehi bhesajjehi attho hoti --la-- anujānāmi bhikkhave phalāni bhesajjāni vilaṅgaɱ pippalaɱ maricaɱ harītakaɱ vibhītakaɱ āmalakaɱ goṭhaphalaɱ yāni vā pan’ aññāni pi atthi phalāni bhesajjāni, n’ eva khādaniye khādaniyattaɱ pharanti, na bhojaniye bhojaniyattaɱ pharanti --la--. ||1||6||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ jatūhi bhesajjehi attho hoti --la-- anujānāmi bhikkhave jatūni bhesajjāni hiṅgu hiṅgujatu hiṅgusipāṭikaɱ takaɱ takapattiɱ takapaṇṇiɱ sajjulasaɱ yāni vā pan’ aññāni pi atthi jatūni bhesajjāni,

[page 202]

202 MAHĀVAGGA. [VI. 7. 1-10. 2.

[... content straddling page break has been moved to the page above ...] n’ eva khādaniye khādaniyattaɱ pharanti -- la --.

||1||7||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ loṇehi bhesajjehi attho hoti --la-- anujānāmi bhikkhave loṇāni bhesajjāni sāmuddaɱ kāḷaloṇaɱ sindhavaɱ ubbhidaɱ bilaɱ yāni vā pan’ aññāni pi atthi loṇāni bhesajjāni, n’ eva khādaniye khādaniyattaɱ pharanti, na bhojaniye bhojaniyattaɱ pharanti, tāni {paṭiggahetvā} yāvajīvaɱ pariharituɱ, sati paccaye paribhuñjituɱ. asati paccaye paribhuñjantassa āpatti dukkaṭassā 'ti. ||1||8||

tena kho pana samayena āyasmato Ānandassa upajjhāyassa āyasmato Belaṭṭhasīsassa thullakacchābādho hoti.

tassa lasikāya cīvarāni kāye lagganti. tāni bhikkhū udakena temetvā-temetvā apakaḍḍhanti. addasa kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā-temetvā apakaḍḍhante, disvāna yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā te bhikkhū etad avoca: kiɱ imassa bhikkhave bhikkhuno ābādho 'ti. imassa bhante āyasmato thullakacchābādho, lasikāya cīvarāni kāye lagganti, tāni mayaɱ udakena temetvā-temetvā apakaḍḍhāmā 'ti. ||1|| atha kho bhagavā etasmiɱ nidāne dhammikathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchā vā ābādho kāyo vā duggandho, cuṇṇāni bhesajjāni, agilānassa chakanaɱ mattikaɱ rajananipakkaɱ. anujānāmi bhikkhave udukkhalaɱ musalan ti. ||2||9||

tena kho pana samayena gilānānaɱ bhikkhūnaɱ cuṇṇehi bhesajjehi cālitehi attho hoti --la-- anujānāmi bhikkhave cuṇṇacālanin ti. saṇhehi attho hoti. anujānāmi bhikkhave dussacālanin ti. ||1|| tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. taɱ ācariyupajjhāyā upaṭṭhahantā nāsakkhiɱsu ārogaɱ kātuɱ. so sūkarasūnaɱ gantvā āmakamaɱsaɱ khādi āmakalohitaɱ pivi, tassa so amanussikābādho paṭippassambhi. bhagavato etam atthaɱ ārocesuɱ.

[page 203]

VI. 10. 2-12. 3.] MAHĀVAGGA. 203

[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave amanussikābādhe āmakamaɱsaɱ āmakalohitan ti. ||2||10||

tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. taɱ bhikkhuɱ pariggahetvā uccāram pi passāvam pi nikkhāmenti. addasa kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū taɱ bhikkhuɱ pariggahetvā uccāram pi passāvam pi nikkhāmente, disvāna yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā te bhikkhū etad avoca: kiɱ imassa bhikkhave bhikkhuno ābādho 'ti. ||1||

imassa bhante āyasmato cakkhurogābādho, imaɱ mayaɱ pariggahetvā uccāram pi passāvam pi nikkhāmemā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave añjanaɱ kāḷañjanaɱ rasañjanaɱ sotañjanaɱ gerukaɱ kapallan ti. añjanupapisanehi attho hoti --gha-- anujānāmi bhikkhave candanaɱ tagaraɱ kāḷānusāriyaɱ tālīsaɱ bhaddamuttakan ti. ||2||11||

tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālikesu pi sarāvakesu pi nikkhipanti. tiṇacuṇṇehi pi paɱsukehi pi okiriyanti --gha-- anujānāmi bhikkhave añjanin ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave uccāvacā añjanī dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaɱ dantamayaɱ visāṇamayaɱ naḷamayaɱ veḷumayaɱ kaṭṭhamayaɱ jatumayaɱ phalamayaɱ lohamayaɱ saṅkhanābhimayan ti. ||1||

tena kho pana samayena añjanī apārutā honti. tiṇacuṇṇehi pi paɱsukehi pi okiriyanti --la-- anujānāmi bhikkhave apidhānan ti. apidhānaɱ nipatati. anujānāmi bhikkhave suttakena bandhitvā añjaniyā bandhitun ti. añjanī nipatati.

anujānāmi bhikkhave suttakena sibbetun ti. ||2|| tena kho pana samayena bhikkhū aṅguliyā añjanti. akkhīni dukkhāni honti --la-- anujānāmi bhikkhave añjanisalākan ti.

tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjanisalākāyo dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. manussā ujjhāyanti khīyanti vipācenti:

[page 204]

204 MAHĀVAGGA. [VI. 12. 3-14. 1.

[... content straddling page break has been moved to the page above ...] seyyathāpi gihikāmabhogino 'ti --la-- na bhikkhave uccāvacā añjanisalākā dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaɱ --la-- saṅkhanābhimayan ti. ||3|| tena kho pana samayena añjanisalākā bhūmiyaɱ patitā pharusā hoti --la-- anujānāmi bhikkhave salākodhāniyan ti.

tenakho pana samayena bhikkhū añjanim pi añjanisalākam pi hatthena pariharanti --la-- anujānāmi bhikkhave añjanithavikan ti. aɱsabandhako na hoti --la-- anujānāmi bhikkhave aɱsabandhakaɱ bandhanasuttakan ti. ||4||12||

tena kho pana samayena āyasmato Pilindavacchassa sīsābhitāpo hoti --la-- anujānāmi bhikkhave muddhani telakan ti. na kkhamanīyo hoti --la-- anujānāmi bhikkhave natthukamman ti. natthu galati --la-- anujānāmi bhikkhave natthukaraṇin ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti sovaṇṇamayaɱ rūpiyamayaɱ. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. na bhikkhave uccāvacā natthukaraṇī dhāretabbā. yo dhāreyya, āpatti dukkaṭassa. anujānāmi bhikkhave aṭṭhimayaɱ -- la -saṅkhanābhimayan ti. ||1|| natthuɱ visamaɱ āsiñcanti.

anujānāmi bhikkhave yamakanatthukaraṇin ti. na kkhamanīyo hoti. anujānāmi bhikkhave dhūmaɱ pātun ti. tañ ñeva vaṭṭiɱ ālimpetvā pivanti. kaṇṭhaɱ dahati --la-- anujānāmi bhikkhave dhūmanettan ti. tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni dhārenti . . . (comp. 1.) . . . saṅkhanābhimayan ti. tena kho pana samayena dhūmanettāni apārutāni honti, pāṇakā pavisanti --la-- anujānāmi bhikkhave apidhānan ti. tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. anujānāmi bhikkhave dhūmanettathavikan ti. ekato ghaɱsiyanti --la-- anujānāmi bhikkhave yamakathavikan ti. aɱsabandhako na hoti --la-- anujānāmi bhikkhave aɱsabandhakaɱ bandhanasuttakan ti. ||2||13||

tena kho pana samayena āyasmato Pilindavacchassa vātābādho hoti.

[page 205]

VI. 14. 1-5.] MAHĀVAGGA. 205

[... content straddling page break has been moved to the page above ...] vejjā evaɱ āhaɱsu: telaɱ pacitabban ti.

anujānāmi bhikkhave telapākan ti. tasmiɱ kho pana telapāke majjaɱ pakkhipitabbaɱ hoti. anujānāmi bhikkhave telapāke majjaɱ pakkhipitun ti. tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti.

tāni pivitvā majjanti. na bhikkhave atipakkhittamajjaɱ telaɱ pātabbaɱ. yo piveyya, yathādhammo kāretabbo. anujānāmi bhikkhave yasmiɱ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaɱ majjapakkhittaɱ telaɱ pātun ti. ||1|| tena kho pana samayena bhikkhūnaɱ bahuɱ atipakkhittamajjaɱ telaɱ pakkaɱ hoti. atha kho bhikkhūnaɱ etad ahosi: kathaɱ nu kho atipakkhittamajje tele paṭipajjitabban ti. anujānāmi bhikkhave abbhañjanaɱ adhiṭṭhātun ti. tena kho pana samayena āyasmato Pilindavacchassa bahutaraɱ telaɱ pakkaɱ hoti, telabhājanaɱ na saɱvijjati. anujānāmi bhikkhave tīṇi tumbāni lohatumbaɱ kaṭṭhatumbaɱ phalatumban ti. ||2|| tena kho pana samayena āyasmato Pilindavacchassa aṅgavāto hoti. anujānāmi bhikkhave sedakamman ti. na kkhamanīyo hoti.

anujānāmi bhikkhave sambhārasedan ti. na kkhamanīyo hoti. anujānāmi bhikkhave mahāsedan ti. na kkhamanīyo hoti. anujānāmi bhikkhave bhaṅgodakan ti. na kkhamanīyo hoti. anujānāmi bhikkhave udakakoṭṭhakan ti.

||3|| tena kho pana samayena āyasmato Pilindavacchassa pabbavāto hoti. anujānāmi bhikkhave lohitaɱ mocetun ti. na kkhamanīyo hoti. anujānāmi bhikkhave lohitaɱ mocetvā visāṇena gahetun ti. tena kho pana samayena āyasmato Pilindavacchassa pādā phālitā honti. anujānāmi bhikkhave pādabbhañjanan ti. na kkhamanīyo hoti.

anujānāmi bhikkhave pajjaɱ abhisaɱkharitun ti. tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti.

anujānāmi bhikkhave satthakammaɱ. kasāvodakena attho hoti. anujānāmi bhikkhave kasāvodakan ti. tilakakkena attho hoti. anujānāmi bhikkhave tilakakkan ti. ||4||

kabaḷikāya attho hoti. anujānāmi bhikkhave kabaḷikan ti. vaṇabandhanacolena attho hoti. anujānāmi bhikkhave vaṇabandhanacolan ti. vaṇo kaṇḍuvati. anujānāmi bhikkhave sāsapakuṭṭena phositun ti. vaṇo kilijjittha.

[page 206]

206 MAHĀVAGGA. [VI. 14. 5-15. 1.

anujānāmi bhikkhave dhūmaɱ kātun ti. vaṇamaɱsaɱ vuṭṭhāti. anujānāmi bhikkhave loṇasakkharikāya chinditun ti. vaṇo na rūhati. anujānāmi bhikkhave vaṇatelan ti. telaɱ galati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave vikāsikaɱ sabbaɱ vaṇapaṭikamman ti. ||5|| tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave cattāri mahāvikaṭāni dātuɱ gūthaɱ muttaɱ chārikaɱ mattikan ti. atha kho bhikkhūnaɱ etad ahosi: appaṭiggahitāni nu kho udāhu paṭiggahetabbānīti.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sati kappiyakārake paṭiggahāpetuɱ, asati kappiyakārake sāmaɱ gahetvā paribhuñjitun ti. tena kho pana samayena aññatarena bhikkhunā visaɱ pītaɱ hoti. anujānāmi bhikkhave gūthaɱ pāyetun ti. atha kho bhikkhūnaɱ etad ahosi: appaṭiggahito nu kho udāhu paṭiggahāpetabbo 'ti.

anujānāmi bhikkhave yaɱ karonto paṭiggaṇhāti sv eva paṭiggaho kato, na puna paṭiggahāpetabbo 'ti. ||6|| tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. anujānāmi bhikkhave sītāloḷiɱ pāyetun ti.

tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. anujānāmi bhikkhave āmisakhāraɱ pāyetun ti.

tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. anujānāmi bhikkhave muttaharītakaɱ pāyetun ti. tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. anujānāmi bhikkhave gandhālepaɱ kātun ti. tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. anujānāmi bhikkhave virecanaɱ pātun ti. acchakañjiyā attho hoti. anujānāmi bhikkhave acchakañjikan ti. akaṭayūsena attho hoti. anujānāmi bhikkhave akaṭayūsan ti. kaṭākaṭena attho hoti. anujānāmi bhikkhave kaṭākaṭan ti. paṭicchādaniyena attho hoti.

anujānāmi bhikkhave paṭicchādaniyan ti. ||7||14||

tena kho pana samayena āyasmā Pilindavaccho Rājagahe pabbhāraɱ sodhāpeti leṇaɱ kattukāmo. atha kho rājā Māgadho Seniyo Bimbisāro yenāyasmā Pilindavaccho ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Pilindavacchaɱ abhivādetvā ekamantaɱ nisīdi.

[page 207]

VI. 15. 1-4.] MAHĀVAGGA. 207

[... content straddling page break has been moved to the page above ...] ekamantaɱ nisinno kho rājā Māgadho Seniyo Bimbisāro āyasmantaɱ Pilindavacchaɱ etad avoca: kiɱ bhante thero kārāpetīti.

pabbhāraɱ mahārāja sodhāpemi leṇaɱ kattukāmo 'ti. attho bhante ayyassa ārāmikenā 'ti. na kho mahārāja bhagavatā ārāmiko anuññāto 'ti. tena hi bhante bhagavantaɱ paṭipucchitvā mama āroceyyāthā 'ti. evaɱ mahārājā 'ti kho āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa paccassosi. ||1|| atha kho āyasmā Pilindavaccho rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho rājā Māgadho Seniyo Bimbisāro āyasmatā Pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā āyasmantaɱ Pilindavacchaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho āyasmā Pilindavaccho bhagavato santike dūtaɱ pāhesi: rājā bhante Māgadho Seniyo Bimbisāro ārāmikaɱ dātukāmo. kathaɱ nu kho bhante paṭipajjitabban ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave ārāmikan ti. ||2|| dutiyam pi kho rājā Māgadho Seniyo Bimbisāro yenāyasmā Pilindavaccho ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Pilindavacchaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho rājā Māgadho Seniyo Bimbisāro āyasmantaɱ Pilindavacchaɱ etad avoca: anuññāto bhante bhagavatā ārāmiko 'ti. evaɱ mahārājā 'ti. tena hi bhante ayyassa ārāmikaɱ dammīti. atha kho rājā Māgadho Seniyo Bimbisāro āyasmato Pilindavacchassa ārāmikaɱ paṭisuṇitvā vissaritvā cirena satiɱ paṭilabhitvā aññataraɱ sabbatthakaɱ mahāmattaɱ āmantesi: yo mayā bhaṇe ayyassa ārāmiko paṭissuto dinno so ārāmiko 'ti. na kho deva ayyassa ārāmiko dinno 'ti.

kīvaciraɱ nu kho bhaṇe ito hitaɱ hotīti. ||3|| atha kho so mahāmatto rattiyo vigaṇetvā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ etad avoca: pañca deva rattisatānīti. tena hi bhaṇe ayyassa pañca ārāmikasatāni dethā 'ti. evaɱ devā 'ti kho so mahāmatto rañño Māgadhassa Seniyassa Bimbisārassa paṭisuṇitvā āyasmato Pilindavacchassa pañca ārāmikasatāni pādāsi, pāṭiyekko gāmo nivisi. Ārāmikagāmo 'ti pi naɱ āhaɱsu,

[page 208]

208 MAHĀVAGGA. [VI. 15. 4-7.

[... content straddling page break has been moved to the page above ...] Pilindagāmo 'ti pi naɱ āhaɱsu. tena kho pana samayena āyasmā Pilindavaccho tasmiɱ gāmake kulūpako hoti. atha kho āyasmā Pilindavaccho {pubbaṇhasamayaɱ} nivāsetvā pattacīvaraɱ ādāya Pilindagāmaɱ piṇḍāya pāvisi.

||4|| tena kho pana samayena tasmiɱ gāmake ussavo hoti, dārikā alaɱkatā mālākitā kīḷanti. atha kho āyasmā Pilindavaccho Pilindagāmake sapadānaɱ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaɱkate mālākite passitvā rodati: mālaɱ me detha, alaɱkāraɱ me dethā 'ti. atha kho āyasmā Pilindavaccho taɱ ārāmikiniɱ etad avoca: kissāyaɱ dārikā rodatīti. ayaɱ bhante dārikā aññe dārake alaɱkate mālākite passitvā rodati: mālaɱ me detha, alaɱkāraɱ me dethā 'ti. kuto amhākaɱ duggatānaɱ mālā, kuto alaɱkāro 'ti. ||5|| atha kho āyasmā Pilindavaccho aññataraɱ tiṇaṇḍupakaɱ gahetvā taɱ ārāmikiniɱ etad avoca: hand’ imaɱ tiṇaṇḍupakaɱ tassā dārikāya sīse paṭimuñcā 'ti. atha kho sā ārāmikinī taɱ {tiṇaṇḍupakaɱ} gahetvā tassā dārikāya sīse paṭimuñci. sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā, n’ atthi tādisā rañño pi antepure suvaṇṇamālā. manussā rañño Māgadhassa Seniyassa Bimbisārassa ārocesuɱ: amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, n’ atthi tādisā devassa pi antepure suvaṇṇamālā. kuto tassa duggatassa. nissaɱsayaɱ corikāya ābhatā 'ti. atha kho rājā Māgadho Seniyo Bimbisāro taɱ ārāmikakulaɱ bandhāpesi. ||6|| dutiyam pi kho āyasmā Pilindavaccho pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya Pilindagāmaɱ piṇḍāya pāvisi. Pilindagāmake sapadānaɱ piṇḍāya caramāno yena tassa ārāmikassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paṭivissake pucchi: kahaɱ imaɱ ārāmikakulaɱ gatan ti. etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpitan ti. atha kho āyasmā Pilindavaccho yena rañño Māgadhassa Seniyassa Bimbisārassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. atha kho rājā Māgadho Seniyo Bimbisāro yenāyasmā Pilindavaccho ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Pilindavacchaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnaɱ kho rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ āyasmā Pilindavaccho etad avoca:

[page 209]

VI. 15. 7-16. 1.] MAHĀVAGGA. 209

[... content straddling page break has been moved to the page above ...] ||7|| kissa mahārāja ārāmikakulaɱ bandhāpitan ti. tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā, n’ atthi tādisā amhākam pi antepure suvaṇṇamālā. kuto tassa duggatassa. nissaɱsayaɱ corikāya ābhatā 'ti. atha kho āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa pāsādaɱ suvaṇṇan ti adhimucci, so ahosi sabbo sovaṇṇamayo. idaɱ pana te mahārāja tāvabahuɱ suvaṇṇaɱ kuto 'ti. aññātaɱ bhante, ayyassa eso iddhānubhāvo 'ti taɱ ārāmikakulaɱ muñcāpesi.

||8|| manussā ayyena kira Pilindavacchena sarājikāya parisāya uttarimanussadhammaɱ iddhipāṭihāriyaɱ dassitan ti attamanā abhippasannā āyasmato Pilindavacchassa pañca bhesajjāni abhihariɱsu seyyath’ īdaɱ: sappiɱ navanītaɱ telaɱ madhuɱ phāṇitan ti. pakatiyāpi ca āyasmā Pilindavaccho lābhī hoti, pañcannaɱ bhesajjānaɱ laddhaɱ-laddhaɱ parisāya vissajjesi. parisā c’ assa hoti bāhullikā, laddhaɱ -laddhaɱ kolambe pi ghaṭe pi pūretvā paṭisāmeti, parissāvanāni pi thavikāyo pi pūretvā vātapānesu lagganti, tāni olīnavilīnāni tiṭṭhanti, undurehi pi vihārā okiṇṇavikiṇṇā honti.

manussā vihāracārikaɱ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: antokoṭṭhāgārikā ime samaṇā Sakyaputtiyā seyyathāpi rājā Māgadho Seniyo Bimbisāro 'ti. ||9|| assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhū evarūpāya bāhullāya cetessantīti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave bhikkhū evarūpāya bāhullāya cetentīti. saccaɱ bhagavā. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: yāni kho pana tāni gilānānaɱ bhikkhūnaɱ paṭisāyaniyāni bhesajjāni seyyath’ īdaɱ: sappi navanītaɱ telaɱ madhu phāṇitaɱ, tāni paṭiggahetvā sattāhaparamaɱ sannidhikārakaɱ paribhuñjitabbāni, taɱ atikkāmayato yathādhammo kāretabbo 'ti. ||10||15||

bhesajjānuññātabhāṇavāraɱ paṭhamaɱ.

atha kho bhagavā Sāvatthiyaɱ yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi.

[page 210]

210 MAHĀVAGGA. [VI. 16. 1-17. 2.

[... content straddling page break has been moved to the page above ...] addasa kho āyasmā Kaṅkhārevato antarā magge guḷakaraṇaɱ okkamitvā guḷe piṭṭham pi chārikam pi pakkhipante, disvāna akappiyo guḷo sāmiso, na kappati guḷo vikāle paribhuñjitun ti kukkuccāyanto sapariso guḷaɱ na paribhuñjati, ye pi 'ssa sotabbaɱ maññanti, te pi guḷaɱ na paribhuñjanti. bhagavato etam atthaɱ ārocesuɱ. kimatthiyā bhikkhave guḷe piṭṭham pi chārikam pi pakkhipantīti. thaddhanatthāya bhagavā 'ti. sace bhikkhave thaddhanatthāya guḷe piṭṭham pi chārikam pi pakkhipanti so ca guḷo tv eva saɱkhaɱ gacchati, anujānāmi bhikkhave yathāsukhaɱ guḷaɱ paribhuñjitun ti. ||1|| addasa kho āyasmā Kaṅkhārevato antarā magge vacce muggaɱ jātaɱ, passitvā akappiyā muggā, pakkāpi muggā jāyantīti kukkuccāyanto sapariso muggaɱ na paribhuñjati, ye pi 'ssa sotabbaɱ maññanti, te pi muggaɱ na paribhuñjanti. bhagavato etam atthaɱ ārocesuɱ. sace bhikkhave pakkāpi muggā jāyanti, anujānāmi bhikkhave yathāsukhaɱ muggaɱ paribhuñjitun ti. ||2||

tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti, so loṇasovīrakaɱ apāyi, tassa so udaravātābādho paṭippassambhi. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānassa loṇasovīrakaɱ, agilānassa udakasambhinnaɱ pānaparibhogena paribhuñjitun ti. ||3||16||

atha kho bhagavā anupubbena cārikaɱ caramāno yena Rājagahaɱ tad avasari. tatra sudaɱ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena bhagavato udaravātābādho hoti. atha kho āyasmā Ānando pubbe pi bhagavato udaravātābādho tekaṭulāya yāguyā phāsu hotīti sāmaɱ tilam pi taṇḍulam pi muggam pi paññāpetvā anto vāsetvā anto sāmaɱ pacitvā bhagavato upanāmesi pivatu bhagavā tekaṭulayāgun ti. ||1|| jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti, kālaɱ viditvā pucchanti, kālaɱ viditvā na pucchanti, atthasaɱhitaɱ tathāgatā pucchanti no anatthasaɱhitaɱ, anatthasaɱhite setughāto tathāgatānaɱ. dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti, dhammaɱ vā desessāma, sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā 'ti. atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi:

[page 211]

VI. 17. 2-7.] MAHĀVAGGA. 211

[... content straddling page break has been moved to the page above ...] kut’ āyaɱ Ānanda yāgū 'ti.

atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi.

||2|| vigarahi buddho bhagavā: ananucchaviyaɱ Ānanda ananulomikaɱ appaṭirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. kathaɱ hi nāma tvaɱ Ānanda evarūpāya bāhullāya cetessasi. yad api Ānanda anto vutthaɱ tad api akappiyaɱ, yad api anto pakkaɱ tad api akappiyaɱ, yad api sāmaɱ pakkaɱ tad api akappiyaɱ. n’ etaɱ Ānanda appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassa. ||3|| anto ce bhikkhave vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, tañ ce paribhuñjeyya, āpatti tiṇṇaɱ dukkaṭānaɱ. anto ce bhikkhave vutthaɱ anto pakkaɱ aññehi pakkaɱ, tañ ce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. anto ce bhikkhave vutthaɱ bahi pakkaɱ sāmaɱ pakkaɱ, tañ ce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. ||4|| bahi ce bhikkhave vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ, tañ ce paribhuñjeyya, āpatti dvinnaɱ dukkaṭānaɱ. anto ce bhikkhave vutthaɱ bahi pakkaɱ aññehi pakkaɱ, tañ ce paribhuñjeyya, āpatti dukkaṭassa. bahi ce bhikkhave vutthaɱ anto pakkaɱ aññehi pakkaɱ, tañ ce paribhuñjeyya, āpatti dukkaṭassa. bahi ce bhikkhave vutthaɱ bahi pakkaɱ sāmaɱ pakkaɱ, tañ ce paribhuñjeyya, āpatti dukkaṭassa. bahi ce bhikkhave vutthaɱ bahi pakkaɱ aññehi pakkaɱ, tañ ce paribhuñjeyya, anāpattīti. ||5|| tena kho pana samayena bhikkhū bhagavatā sāmaɱpāko paṭikkhitto 'ti punapāke kukkuccāyanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave punapākaɱ pacitun ti.

||6|| tena kho pana samayena Rājagahaɱ dubbhikkhaɱ hoti. manussā loṇam pi telam pi taṇḍulam pi khādaniyam pi ārāmaɱ āharanti, tāni bhikkhū bahi vāsenti, ukkapiṇḍakāpi khādanti corāpi haranti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave anto vāsetun ti. anto vāsetvā bahi pācenti, damakā parivārenti. bhikkhū avissatthā paribhuñjanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave anto pacitun ti. dubbhikkhe kappiyakārakā bahutaraɱ haranti, appataraɱ bhikkhūnaɱ denti. bhagavato etam atthaɱ ārocesuɱ.

[page 212]

212 MAHĀVAGGA. [VI. 17. 7-18. 1.

[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave sāmaɱ pacituɱ. anujānāmi bhikkhave anto vutthaɱ anto pakkaɱ sāmaɱ pakkan ti. ||7|| tena kho pana samayena sambahulā bhikkhū Kāsīsu vassaɱ vutthā Rājagahaɱ gacchantā bhagavantaɱ dassanāya antarā magge na labhiɱsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, bahuñ ca phalakhādaniyaɱ ahosi, kappiyakārako ca na ahosi. atha kho te bhikkhū kilantarūpā yena Rājagahaɱ Veḷuvanaɱ Kalandakanivāpo yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. āciṇṇaɱ kho pan’ etaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. atha kho bhagavā te bhikkhū etad avoca: kacci bhikkhave khamanīyaɱ, kacci yāpanīyaɱ, kacci 'ttha appakilamathena addhānaɱ āgatā, kuto ca tumhe bhikkhave āgacchathā 'ti. ||8|| khamanīyam bhagavā, idha mayaɱ bhante Kāsīsu vassaɱ vutthā Rājagahaɱ āgacchantā bhagavantaɱ dassanāya antarā magge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaɱ pāripūriɱ, bahuñ ca phalakhādaniyaɱ ahosi, kappiyakārako ca na ahosi, tena mayaɱ kilantarūpā addhānaɱ āgatā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave yattha phalakhādaniyaɱ passati kappiyakārako ca na hoti, sāmaɱ gahetvā haritvā kappiyakārakaɱ passitvā bhūmiyaɱ nikkhipitvā paṭiggahāpetvā paribhuñjituɱ. anujānāmi bhikkhave uggahitaɱ paṭiggahitun ti. ||9||17||

tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañ ca madhuɱ uppannā honti. atha kho tassa brāhmaṇassa etad ahosi: yaɱ nūnāhaɱ nave ca tile navañ ca madhuɱ buddhapamukhassa bhikkhusaɱghassa dadeyyan ti. atha kho so brāhmaṇo yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavatā saddhiɱ sammodi. sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhito kho so brāhmaṇo bhagavantaɱ etad avoca: adhivāsetu me bhante bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena.

[page 213]

VI. 18. 1-19. 1.] MAHĀVAGGA. 213

[... content straddling page break has been moved to the page above ...] atha kho so brāhmaṇo bhagavato adhivāsanaɱ viditvā pakkāmi. ||1|| atha kho so brāhmaṇo tassā rattiyā accayena paṇītam khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bho Gotama, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena tassa brāhmaṇassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. atha kho so brāhmaṇo buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ekamantaɱ nisinnaɱ kho taɱ brāhmaṇaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi. ||2|| atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etad ahosi: yesaɱ kho mayā atthāya buddhapamukho bhikkhusaɱgho nimantito nave ca tile navañ ca madhuɱ dassāmīti, te mayā pamuṭṭhā dātuɱ. yaɱ nūnāhaɱ nave ca tile navañ ca madhuɱ kolambehi ca ghaṭehi ca ārāmaɱ harāpeyyan ti. atha kho so brāhmaṇo nave ca tile navañ ca madhuɱ kolambehi ca ghaṭehi ca ārāmaɱ āharāpetvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā ekamantaɱ aṭṭhāsi, ekamantaɱ ṭhito kho so brāhmaṇo bhagavantaɱ etad avoca: ||3|| yesaɱ kho mayā bho Gotama atthāya buddhapamukho bhikkhusaɱgho nimantito nave ca tile navañ ca madhuɱ dassāmīti, te mayā pamuṭṭhā dātuɱ.

paṭigaṇhātu me bhavaɱ Gotamo nave ca tile navañ ca madhun ti. tena hi brāhmaṇa bhikkhūnaɱ dehīti. tena kho pana samayena bhikkhū dubbhikkhe appamattake pi pavārenti paṭisaɱkhāpi paṭikkhipanti, sabbo ca saɱgho pavārito hoti, bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjatha. anujānāmi bhikkhave tato nīhataɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitun ti. ||4||18||

tena kho pana samayena āyasmato Upanandassa Sakyaputtassa upaṭṭhākakulaɱ saɱghass’ atthāya khādaniyaɱ pāhesi: ayyassa Upanandassa dassetvā saɱghassa dātabban ti. tena kho pana samayena āyasmā Upanando Sakyaputto gāmaɱ piṇḍāya paviṭṭho hoti.

[page 214]

214 MAHĀVAGGA. [VI. 19. 1-20. 2.

[... content straddling page break has been moved to the page above ...] atha kho te manussā ārāmaɱ gantvā bhikkhū pucchiɱsu: kahaɱ bhante ayyo Upanando 'ti. esāvuso āyasmā Upanando Sakyaputto gāmaɱ piṇḍāya paviṭṭho 'ti. idaɱ bhante khādaniyaɱ ayyassa Upanandassa dassetvā saɱghassa dātabban ti. bhagavato etam atthaɱ ārocesuɱ. tena hi bhikkhave paṭiggahetvā nikkhipatha yāva Upanando āgacchatīti. ||1|| atha kho āyasmā Upanando Sakyaputto purebhattaɱ kulāni payirupāsitvā divā āgacchi. tena kho pana samayena bhikkhū dubbhikkhe appamattake pi pavārenti paṭisaɱkhāpi paṭikkhipanti, sabbo ca saɱgho pavārito hoti, bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjatha. anujānāmi bhikkhave purebhattaɱ paṭiggahitaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitun ti. ||2||19||

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmato Sāriputtassa kāyaḍāhābādho hoti. atha kho āyasmā Mahāmoggallāno yenāyasmā Sāriputto ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Sāriputtaɱ etad avoca: pubbe te āvuso Sāriputta kāyaḍāhābādho kena phāsu hotīti. bhisehi ca me āvuso muḷālikāhi cā 'ti. atha kho āyasmā Mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Jetavane antarahito Mandākiniyā pokkharaṇiyā tīre pāturahosi.

||1|| addasa kho aññataro nāgo āyasmantaɱ Mahāmoggallānaɱ dūrato 'va āgacchantaɱ, disvāna āyasmantaɱ Mahāmoggallānaɱ etad avoca: etu kho bhante ayyo Mahāmoggallāno, svāgataɱ bhante ayyassa Mahāmoggallānassa, kena bhante ayyassa attho, kiɱ dammīti. bhisehi ca me āvuso attho muḷālikāhi cā 'ti. atha kho so nāgo aññataraɱ nāgaɱ āṇāpesi: tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaɱ dehīti. atha kho so nāgo Mandākiniɱ pokkharaṇiɱ ogāhetvā soṇḍāya bhisañ ca muḷāliñ ca abbāhitvā suvikkhālitaɱ vikkhāletvā bhaṇḍikaɱ bandhitvā yenāyasmā Mahāmoggallāno ten’ upasaɱkami. ||2||

[page 215]

VI. 20. 2-22. 2.] MAHĀVAGGA. 215

[... content straddling page break has been moved to the page above ...] atha kho āyasmā Mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Mandākiniyā pokkharaṇiyā tīre antarahito Jetavane pāturahosi, so pi kho nāgo Mandākiniyā pokkharaṇiyā tīre antarahito Jetavane pāturahosi. atha kho so nāgo āyasmato Mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā Jetavane antarahito Mandākiniyā pokkharaṇiyā tīre pāturahosi. atha kho āyasmā Mahāmoggallāno āyasmato Sāriputtassa bhise ca muḷālikāyo ca upanāmesi.

atha kho āyasmato Sāriputtassa bhise ca muḷālikāyo ca paribhuttassa kāyaḍāhābādho paṭippassambhi. bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti. ||3|| tena kho pana samayena bhikkhū dubbhikkhe appamattake pi pavārenti paṭisaɱkhāpi paṭikkhipanti, sabbo ca saɱgho pavārito hoti, bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjatha. anujānāmi bhikkhave vanaṭṭhaɱ pokkharaṭṭhaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitun ti. ||4||20||

tena kho pana samayena Sāvatthiyaɱ bahuɱ phalakhādaniyaɱ ussannaɱ hoti kappiyakārako ca na hoti. bhikkhū kukkuccāyantā phalaɱ na paribhuñjanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave abījaɱ nibbattabījaɱ akatakappaɱ phalaɱ paribhuñjitun ti. ||1||21||

atha kho bhagavā Sāvatthiyaɱ yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Rājagahaɱ tad avasari. tatra sudaɱ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaɱ karoti. atha kho bhagavā senāsanacārikaɱ āhiṇḍanto yena tassa bhikkhuno vihāro ten’ upasaɱkami. ||1|| addasa kho Ākāsagotto vejjo bhagavantaɱ dūrato 'va āgacchantaɱ, disvāna bhagavantaɱ etad avoca: āgacchatu bhavaɱ Gotamo imassa bhikkhuno vaccamaggaɱ passatu seyyathāpi godhāmukhan ti.

[page 216]

216 MAHĀVAGGA. [VI. 22. 2-23. 2.

[... content straddling page break has been moved to the page above ...] atha kho bhagavā mamaɱ khv’ āyaɱ moghapuriso uppaṇḍetīti tuṇhibhūto 'va paṭinivattitvā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā bhikkhū paṭipucchi: atthi kira bhikkhave amukasmiɱ vihāre bhikkhu gilāno 'ti. atthi bhagavā 'ti. kiɱ tassa bhikkhave bhikkhuno ābādho 'ti. tassa bhante āyasmato bhagandalābādho, Ākāsagotto vejjo satthakammaɱ karotīti. ||2|| vigarahi buddho bhagavā: ananucchaviyaɱ bhikkhave tassa moghapurisassa ananulomikaɱ appaṭirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. kathaɱ hi nāma so bhikkhave moghapuriso sambādhe satthakammaɱ kārāpessatīti. sambādhe bhikkhave sukhumā chavi, duropayo vaṇo, dupparihāraɱ satthaɱ.

n’ etaɱ bhikkhave appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave sambādhe satthakammaɱ kārāpetabbaɱ. yo kārāpeyya, āpatti thullaccayassā 'ti. ||3|| tena kho pana samayena chabbaggiyā bhikkhū bhagavatā satthakammaɱ paṭikkhittan ti vatthikammaɱ kārāpenti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū vatthikammaɱ kārāpessantīti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave chabbaggiyā bhikkhū vatthikammaɱ kārāpentīti. saccaɱ bhagavā. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave sambādhassa sāmantā dvaṅgulā satthakammaɱ vā vatthikammaɱ vā kārāpetabbaɱ. yo kārāpeyya, āpatti thullaccayassā 'ti. ||4||22||

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Bārāṇasī tad avasari. tatra sudaɱ bhagavā Bārāṇasiyaɱ viharati Isipatane migadāye. tena kho pana samayena Bārāṇasiyaɱ Suppiyo ca upāsako Suppiyā ca upāsikā ubhatopasannā honti dāyakā kārakā saɱghupaṭṭhākā. atha kho Suppiyā upāsikā ārāmaɱ gantvā vihārena vihāraɱ pariveṇena pariveṇaɱ upasaɱkamitvā bhikkhū pucchati: ko bhante gilāno, kassa kiɱ āhariyyatū 'ti. ||1|| tena kho pana samayena aññatarena bhikkhunā virecanaɱ pītaɱ hoti.

[page 217]

VI. 23. 2-5.] MAHĀVAGGA. 217

[... content straddling page break has been moved to the page above ...] atha kho so bhikkhu Suppiyaɱ upāsikaɱ etad avoca: mayā kho bhagini virecanaɱ pītaɱ, attho me paṭicchādaniyenā 'ti. suṭṭhu ayya āhariyissatīti gharaɱ gantvā antevāsiɱ āṇāpesi: gaccha bhaṇe pavattamaɱsaɱ jānāhīti. evaɱ ayye 'ti kho so puriso Suppiyāya upāsikāya paṭisuṇitvā kevalakappaɱ Bārāṇasiɱ āhiṇḍanto na addasa pavattamaɱsaɱ. atha kho so puriso yena Suppiyā upāsikā ten’ upasaɱkami, upasaɱkamitvā Suppiyaɱ upāsikaɱ etad avoca: n’ atth’ ayye pavattamaɱsaɱ, māghāto ajjā 'ti. ||2|| atha kho Suppiyāya upāsikāya etad ahosi: tassa kho gilānassa bhikkhuno paṭicchādaniyaɱ alabhantassa ābādho vā abhivaḍḍhissati kālaɱkiriyā vā bhavissati, na kho me taɱ paṭirūpaɱ yāhaɱ paṭisuṇitvā na harāpeyyan ti potthanikaɱ gahetvā ūrumaɱsaɱ ukkantitvā dāsiyā adāsi: handa je imaɱ maɱsaɱ sampādetvā amukasmiɱ vihāre bhikkhu gilāno tassa dajjehi, yo ca maɱ pucchati gilānā 'ti paṭivedehīti uttarāsaṅgena ūruɱ veṭhetvā ovarakaɱ pavisitvā mañcake nipajji. ||3|| atha kho Suppiyo upāsako gharaɱ gantvā dāsiɱ pucchi: kahaɱ Suppiyā 'ti. esāyya ovarake nipannā 'ti. atha kho Suppiyo upāsako yena Suppiyā upāsikā ten’ upasaɱkami, upasaɱkamitvā Suppiyaɱ upāsikaɱ etad avoca: kissa nipannāsīti. gilān’ amhīti. kin te ābādho 'ti. atha kho Suppiyā upāsikā Suppiyassa upāsakassa etam atthaɱ ārocesi. atha kho Suppiyo upāsako acchariyaɱ vata bho abbhutaɱ vata bho yāva saddhāyaɱ Suppiyā pasannā, yatra hi nāma attano pi maɱsāni pariccattāni, kim pana imāya aññaɱ kiñci adeyyaɱ bhavissatīti haṭṭho udaggo yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ||4|| ekamantaɱ nisinno kho Suppiyo upāsako bhagavantaɱ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Suppiyo upāsako bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

atha kho Suppiyo upāsako tassā rattiyā accayena paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bhante niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Suppiyassa upāsakassa nivesanaɱ ten’ upasaɱkami,

[page 218]

218 MAHĀVAGGA. [VI. 23. 5-10.

[... content straddling page break has been moved to the page above ...] upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena.

||5|| atha kho Suppiyo upāsako yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhitaɱ kho Suppiyaɱ upāsakaɱ bhagavā etad avoca: kahaɱ Suppiyā 'ti. gilānā bhagavā 'ti. tena hi āgacchatū 'ti. na bhagavā ussahatīti. tena hi pariggahetvāpi ānethā 'ti. atha kho Suppiyo upāsako Suppiyaɱ upāsikaɱ pariggahetvā ānesi. tassā saha dassanena bhagavato tāvamahā vaṇo rūḷho ahosi succhavi lomajāto.

||6|| atha kho Suppiyo ca upāsako Suppiyā ca upāsikā acchariyaɱ vata bho abbhutaɱ vata bho Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma saha dassanena bhagavato tāvamahā vaṇo rūḷho bhavissati succhavi lomajāto 'ti haṭṭhā udaggā buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdiɱsu. atha kho bhagavā Suppiyaɱ upāsakaɱ Suppiyañ ca upāsikaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.

||7|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā bhikkhū paṭipucchi: ko bhikkhave Suppiyaɱ upāsikaɱ maɱsaɱ viññāpesīti. evaɱ vutte so bhikkhu bhagavantaɱ etad avoca: ahaɱ kho bhante Suppiyaɱ upāsikaɱ maɱsaɱ viññāpesin ti. āhariyittha bhikkhū 'ti. āhariyittha bhagavā 'ti. paribhuñji tvaɱ bhikkhū 'ti. paribhuñj’ āhaɱ bhagavā 'ti. paṭivekkhi tvaɱ bhikkhū 'ti. nāhaɱ bhagavā paṭivekkhin ti. ||8|| vigarahi buddho bhagavā: kathaɱ hi nāma tvaɱ moghapurisa appaṭivekkhitvā maɱsaɱ paribhuñjissasi. {manussamaɱsaɱ} kho tayā moghapurisa paribhuttaɱ. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: santi bhikkhave manussā saddhā pasannā, tehi attano pi maɱsāni pariccattāni. na bhikkhave manussamaɱsaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti thullaccayassa. na ca bhikkhave appaṭivekkhitvā maɱsaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||9|| tena kho pana samayena rañño hatthī maranti.

[page 219]

VI. 23. 10-13.] MAHĀVAGGA. 219

[... content straddling page break has been moved to the page above ...] manussā dubbhikkhe hatthimaɱsaɱ paribhuñjanti, bhikkhūnaɱ piṇḍāya carantānaɱ hatthimaɱsaɱ denti, bhikkhū hatthimaɱsaɱ paribhuñjanti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā hatthimaɱsaɱ paribhuñjissanti. rājaṅgaɱ hatthī, sace rājā jāneyya, na nesaɱ attamano assā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave hatthimaɱsaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||10||

tena kho pana samayena rañño assā maranti. manussā dubbhikkhe assamaɱsaɱ paribhuñjanti, bhikkhūnaɱ piṇḍāya carantānaɱ assamaɱsaɱ denti, bhikkhū assamaɱsaɱ paribhuñjanti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā assamaɱsaɱ paribhuñjissanti. rājaṅgaɱ assā, sace rājā jāneyya, na nesaɱ attamano assā 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave assamaɱsaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||11|| tena kho pana samayena manussā dubbhikkhe sunakhamaɱsaɱ paribhuñjanti, bhikkhūnaɱ piṇḍāya carantānaɱ sunakhamaɱsaɱ denti, bhikkhū sunakhamaɱsaɱ paribhuñjanti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā sunakhamaɱsaɱ paribhuñjissanti, jeguccho sunakho paṭikkūlo 'ti. bhagavato etam atthaɱ ārocesuɱ.

na bhikkhave sunakhamaɱsaɱ paribhuñjitabbaɱ.

yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||12|| tena kho pana samayena manussā dubbhikkhe ahimaɱsaɱ paribhuñjanti, bhikkhūnaɱ piṇḍāya carantānaɱ ahimaɱsaɱ denti, bhikkhū ahimaɱsaɱ paribhuñjanti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā ahimaɱsaɱ paribhuñjissanti, jeguccho ahi paṭikkūlo 'ti.

Supasso pi nāgarājā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi.

ekamantaɱ ṭhito kho Supasso nāgarājā bhagavantaɱ etad avoca: santi bhante nāgā assaddhā appasannā, te appamattake pi bhikkhū viheṭheyyuɱ. sādhu bhante ayyā ahimaɱsaɱ na paribhuñjeyyun ti. atha kho bhagavā Supassaɱ nāgarājānaɱ dhammiyā kathāya sandassesi --la-- padakkhiṇaɱ katvā pakkāmi. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi:

[page 220]

220 MAHĀVAGGA. [VI.23.13-24.3.

[... content straddling page break has been moved to the page above ...] na bhikkhave ahimaɱsaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||13|| tena kho pana samayena luddakā sīhaɱ hantvā maɱsaɱ paribhuñjanti, bhikkhūnaɱ piṇḍāya carantānaɱ sīhamaɱsaɱ denti. bhikkhū sīhamaɱsaɱ paribhuñjitvā araññe viharanti, sīhā sīhamaɱsagandhena bhikkhū paripātenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sīhamaɱsaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||14|| tena kho pana samayena luddakā vyagghaɱ hantvā, dīpiɱ hantvā, acchaɱ hantvā, taracchaɱ hantvā maɱsaɱ paribhuñjanti, bhikkhūnaɱ piṇḍāya carantānaɱ taracchamaɱsaɱ denti. bhikkhū taracchamaɱsaɱ paribhuñjitvā araññe viharanti, taracchā taracchamaɱsagandhena bhikkhū paripātenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave taracchamaɱsaɱ paribhuñjitabbam. yo paribhuñjeyya, āpatti dukkaṭassā 'ti. ||15||23||

atha kho bhagavā Bārāṇasiyaɱ yathābhirantaɱ viharitvā yena Andhakavindaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi.

tena kho pana samayena jānapadā manussā bahuɱ loṇam pi telam pi taṇḍulam pi khadaniyam pi sakaṭesu āropetvā buddhapamukhassa bhikkhusaɱghassa piṭṭhito-piṭṭhito anubaddhā honti yadā paṭipāṭiɱ labhissāma tadā bhattaɱ karissāmā 'ti, pañcamattāni ca vighāsādasatāni. atha kho bhagavā anupubbena cārikaɱ caramāno yena Andhakavindaɱ tad avasari.

||1|| atha kho aññatarassa brāhmaṇassa paṭipāṭiɱ alabhantassa etad ahosi: atītāni kho me dve māsāni buddhapamukhaɱ bhikkhusaɱghaɱ anubaddhassa yadā paṭipāṭiɱ labhissāmi tadā bhattaɱ karissāmīti, na ca me paṭipāṭi labbhati, ahañ c’ amhi ekako, bahu ca me gharāvāsattho hāyati. yaɱ nūnāhaɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge na addasaɱ taɱ paṭiyādeyyan ti. atha kho so brāhmaṇo bhattaggaɱ olokento dve nāddasa yāguñ ca madhugoḷakañ ca. ||2|| atha kho so brāhmaṇo yenāyasmā Ānando ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Ānandaɱ etad avoca: idha me bho Ānanda paṭipāṭiɱ alabhantassa etad ahosi: atītāni kho me dve māsāni buddhapamukhaɱ bhikkhusaɱghaɱ anubaddhassa yadā paṭipāṭiɱ labhissāmi tadā bhattaɱ karissāmīti,

[page 221]

VI. 24. 3-6.] MAHĀVAGGA. 221

[... content straddling page break has been moved to the page above ...] na ca me paṭipāṭi labbhati, ahañ c’ amhi ekako, bahu ca me gharāvāsattho hāyati. yaɱ nūnāhaɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge na addasaɱ taɱ paṭiyādeyyan ti. so kho ahaɱ bho Ānanda bhattaggaɱ olokento dve na addasaɱ yāguñ ca madhugoḷakañ ca. sac’ āhaɱ bho Ānanda paṭiyādeyyaɱ yāguñ ca madhugoḷakañ ca, paṭigaṇheyya me bhavaɱ Gotamo 'ti. tena hi brāhmaṇa bhagavantaɱ pucchissāmīti. ||3|| atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi. tena h’ Ānanda paṭiyādetū 'ti. tena hi brāhmaṇa paṭiyādehīti. atha kho so brāhmaṇo tassā rattiyā accayena pahūtaɱ yāguñ ca madhugoḷakañ ca paṭiyādāpetvā bhagavato upanāmesi: paṭigaṇhātu me bhavaɱ Gotamo yāguñ ca madhugoḷakañ cā 'ti. tena hi brāhmaṇa bhikkhūnaɱ dehīti. bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjathā 'ti. atha kho so brāhmaṇo buddhapamukhaɱ bhikkhusaɱghaɱ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaɱ dhotahatthaɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ||4|| ekamantaɱ nisinnaɱ kho taɱ brāhmaṇaɱ bhagavā etad avoca: das’ ime brāhmaṇa ānisaɱsā yāguyā, katame dasa. yaguɱ dento āyuɱ deti, vaṇṇaɱ deti, sukhaɱ deti, balaɱ deti, paṭibhānaɱ deti, yāgu pītā khudaɱ paṭihanati, pipāsaɱ vinodeti, vātaɱ anulometi, vatthiɱ sodheti, āmāvasesaɱ pāceti. ime kho brāhmaṇa dasānisaɱsā yāguyā 'ti. ||5||

yo saññatānaɱ paradattabhojinaɱ kālena sakkaccaɱ dadāti yāguɱ

das’ assa ṭhānāni {anuppavecchati:} āyuñ ca vaṇṇañ ca sukhaɱ balañ ca, |

paṭibhānam assa {upajāyati} tato, khudaɱ pipāsañ ca vyapaneti vātaɱ,

sodheti vatthiɱ, pariṇāmeti bhattaɱ. bhesajjam etaɱ sugatena vaṇṇitaɱ. |

tasmā hi yāguɱ alam eva dātum niccaɱ manussena sukhatthikena

dibbāni vā patthayatā sukhāni manussasobhāgyataɱ icchatā vā 'ti. ||6||

[page 222]

222 MAHĀVAGGA. [V. 24. 7-25. 4.

atha kho bhagavā taɱ brāhmaṇaɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave yāguñ ca madhugoḷakañ cā 'ti. ||7||24||

assosuɱ kho manussā: bhagavatā kira yāgu anuññātā madhugoḷakañ cā 'ti. te kālass’ eva bhojjayāguɱ paṭiyādenti madhugoḷakañ ca. bhikkhū kālass’ eva bhojjayāguyā dhātā madhugoḷakena ca bhattagge na cittarūpaɱ bhuñjanti. tena kho pana samayena aññatarena taruṇapasannena mahāmattena svātanāya buddhapamukho bhikkhusaɱgho nimantito hoti. atha kho tassa taruṇapasannassa mahāmattassa etad ahosi: yaɱ nūnāhaɱ aḍḍhatelasannaɱ bhikkhusatānaɱ aḍḍhatelasāni maɱsapātīsatāni paṭiyādeyyaɱ ekamekassa bhikkhuno ekamekaɱ maɱsapātiɱ upanāmeyyan ti. ||1||

atha kho so taruṇapasanno mahāmatto tassā rattiyā accayena paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā aḍḍhatelasāni ca maɱsapātīsatāni bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena tassa taruṇapasannassa mahāmattassa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. ||2||

atha kho so taruṇapasanno mahāmatto bhattagge bhikkhū parivisati. bhikkhū evaɱ āhaɱsu: thokaɱ āvuso dehi thokaɱ āvuso dehīti. mā kho tumhe bhante ayaɱ taruṇapasanno mahāmatto 'ti thokaɱ-thokaɱ paṭigaṇhatha. bahuɱ me khādaniyaɱ bhojaniyaɱ paṭiyattaɱ aḍḍhatelasāni ca maɱsapātīsatāni, ekamekassa bhikkhuno ekamekaɱ maɱsapātiɱ upanāmessāmīti. paṭigaṇhatha bhante yāvadatthan ti. na kho mayaɱ āvuso etaɱkāraṇā thokaɱ-thokaɱ paṭigaṇhāma, api ca mayaɱ kālass’ eva bhojjayāguyā dhātā madhugoḷakena ca, tena mayaɱ thokaɱ-thokaɱ paṭigaṇhāmā 'ti. ||3|| atha kho so taruṇapasanno mahāmatto ujjhāyati khīyati vipāceti: kathaɱ hi nāma bhaddantā mayā nimantitā aññassa bhojjayāguɱ paribhuñjissanti, na cāhaɱ na paṭibalo yāvadatthaɱ dātun ti kupito anattamano āsādanāpekkho bhikkhūnaɱ patte pūrento agamāsi bhuñjatha vā haratha vā 'ti. atha kho so taruṇapasanno mahāmatto buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi.

[page 223]

VI. 25. 4-7.] MAHĀVAGGA. 223

[... content straddling page break has been moved to the page above ...] ekamantaɱ nisinnaɱ kho taruṇapasannaɱ mahāmattaɱ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi. ||4|| atha kho tassa taruṇapasannassa mahāmattassa acirapakkantassa bhagavato ahud eva kukkuccaɱ ahu vippaṭisāro: alābhā vata me, na vata me lābhā, dulladdhaɱ vata me, na vata me suladdhaɱ, yo 'haɱ kupito anattamano āsādanāpekkho bhikkhūnaɱ patte pūrento agamāsiɱ bhuñjatha vā haratha vā 'ti. kiɱ nu kho mayā bahuɱ pasūtaɱ puññaɱ vā apuññaɱ vā 'ti. atha kho so taruṇapasanno mahāmatto yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho so taruṇapasanno mahāmatto bhagavantaɱ etad avoca: idha mayhaɱ bhante acirapakkantassa bhagavato ahud eva kukkuccaɱ ahu vippaṭisāro: alābhā vata me, na vata me lābhā, dulladdhaɱ vata me, na vata me suladdhaɱ, yo 'haɱ kupito anattamano āsādanāpekkho bhikkhūnaɱ patte pūrento agamāsiɱ bhuñjatha vā haratha vā 'ti. kiɱ nu kho mayā bahuɱ pasūtaɱ puññaɱ vā apuññaɱ vā 'ti. kiɱ nu kho mayā bhante bahuɱ pasūtaɱ puññaɱ vā apuññaɱ vā 'ti. ||5||

yadaggena tayā āvuso svātanāya buddhapamukho bhikkhusaɱgho nimantito, tadaggena te bahuɱ puññaɱ pasūtaɱ, yadaggena te ekamekena bhikkhunā ekamekaɱ sitthaɱ paṭiggahitaɱ, tadaggena te bahuɱ puññaɱ pasūtaɱ, saggā te āraddhā 'ti. atha kho so taruṇapasanno mahāmatto lābhā kira me, suladdhaɱ kira me, bahuɱ kira mayā puññaɱ pasūtaɱ, saggā kira me āraddhā 'ti haṭṭho udaggo uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. ||6|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā bhikkhū paṭipucchi: saccaɱ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguɱ paribhuñjantīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma te bhikkhave moghapurisā aññatra nimantitā aññassa bhojjayāguɱ paribhuñjissanti. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi:

[page 224]

224 MAHĀVAGGA. [VI. 25. 7-26. 4.

[... content straddling page break has been moved to the page above ...] na bhikkhave aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. yo paribhuñjeyya, yathādhammo kāretabbo 'ti. ||7||25||

atha kho bhagavā Andhakavinde yathābhirantaɱ viharitvā yena Rājagahaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. tena kho pana samayena Belaṭṭho Kaccāno Rājagahā Andhakavindaɱ addhānamaggapaṭipanno hoti pañcamattehi sakaṭasatehi sabbeh’ eva guḷakumbhapūrehi. addasa kho bhagavā Belaṭṭhaɱ Kaccānaɱ dūrato 'va āgacchantaɱ, disvāna maggā okkamma aññatarasmiɱ rukkhamūle nisīdi.

||1|| atha kho Belaṭṭho Kaccāno yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhito kho Belaṭṭho Kaccāno bhagavantaɱ etad avoca: icchām’ ahaɱ bhante ekamekassa bhikkhuno ekamekaɱ guḷakumbhaɱ dātun ti. tena hi tvaɱ Kaccāna ekaɱ yeva guḷakumbhaɱ āharā 'ti. evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā ekaɱ yeva guḷakumbhaɱ ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: āhaṭo bhante guḷakumbho, kathāhaɱ bhante paṭipajjāmīti. tena hi tvaɱ Kaccāna bhikkhūnaɱ guḷaɱ dehīti. ||2|| evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā bhikkhūnaɱ guḷaɱ datvā bhagavantaɱ etad avoca: dinno bhante bhikkhūnaɱ guḷo bahu cāyaɱ guḷo avasiṭṭho, kathāhaɱ bhante paṭipajjāmīti. tena hi tvaɱ Kaccāna bhikkhūnaɱ guḷaɱ yāvadatthaɱ dehīti. evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā bhikkhūnaɱ guḷaɱ yāvadatthaɱ datvā bhagavantaɱ etad avoca: dinno bhante bhikkhūnaɱ guḷo yāvadattho bahu cāyaɱ guḷo avasiṭṭho, kathāhaɱ bhante paṭipajjāmīti. tena hi tvaɱ Kaccāna bhikkhū guḷehi santappehīti. evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā bhikkhū guḷehi santappesi. ekacce bhikkhū patte pi pūresuɱ parissāvanāni pi thavikāyo pi pūresuɱ. ||3||

atha kho Belaṭṭho Kaccāno bhikkhū guḷehi santappetvā bhagavantaɱ etad avoca: santappitā bhante bhikkhū guḷehi bahu cāyaɱ guḷo avasiṭṭho, kathāhaɱ bhante paṭipajjāmīti. tena hi tvaɱ Kaccāna vighāsādānaɱ guḷaɱ dehīti.

[page 225]

VI. 26. 4-8.] MAHĀVAGGA. 225

[... content straddling page break has been moved to the page above ...] evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā vighāsādānaɱ guḷaɱ datvā bhagavantaɱ etad avoca: dinno bhante vighāsādānaɱ guḷo bahu cāyaɱ guḷo avasiṭṭho, kathāhaɱ bhante paṭipajjāmīti. tena hi tvaɱ Kaccāna vighāsādānaɱ yāvadatthaɱ guḷaɱ dehīti. ||4|| evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā vighāsādānaɱ yāvadatthaɱ guḷaɱ datvā bhagavantaɱ etad avoca: dinno bhante vighāsādānaɱ guḷo yāvadattho bahu cāyaɱ guḷo avasiṭṭho, kathāhaɱ bhante paṭipajjāmīti. tena hi tvaɱ Kaccāna vighāsāde guḷehi santappehīti. evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā vighāsāde guḷehi santappesi.

ekacce vighāsādā kolambe pi ghaṭe pi pūresuɱ piṭakāni pi ucchaṅge pi pūresuɱ. ||5|| atha kho Belaṭṭho Kaccāno vighāsāde guḷehi santappetvā bhagavantaɱ etad avoca: santappitā bhante vighāsādā guḷehi bahu cāyaɱ guḷo avasiṭṭho, kathāhaɱ bhante paṭipajjāmīti. nāhaɱ taɱ Kaccāna passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so guḷo paribhutto sammā pariṇāmaɱ gaccheyya aññatra Tathāgatassa vā Tathāgatasāvakassa vā. tena hi tvaɱ Kaccāna taɱ guḷaɱ appaharite vā chaḍḍehi appāṇake vā udake opilāpehīti. evaɱ bhante 'ti kho Belaṭṭho Kaccāno bhagavato paṭisuṇitvā taɱ guḷaɱ appāṇake udake opilāpesi. ||6|| atha kho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati saɱdhūpāyati sampadhūpāyati. seyyathāpi nāma phālo divasaɱ santatto udake pakkhitto cicciṭāyati ciṭiciṭāyati saɱdhūpāyati sampadhūpāyati, evam eva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati saɱdhūpāyati sampadhūpāyati. atha kho Belaṭṭho Kaccāno saɱviggo lomahaṭṭhajāto yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ||7||

ekamantaɱ nisinnassa kho Belaṭṭhassa Kaccānassa bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ sīlakathaɱ saggakathaɱ kāmānaɱ ādīnavaɱ okāraɱ saɱkilesaɱ nekkhamme ānisaɱsaɱ pakāsesi. yadā bhagavā aññāsi Belaṭṭhaɱ Kaccānaɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ, atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi --la-- evam eva Belaṭṭhassa Kaccānassa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi yaɱ kiñci samudayadhammaɱ sabbaɱ taɱ nirodhadhamman ti. ||8||

[page 226]

226 MAHĀVAGGA. [VI. 26. 8-28. 2

[... content straddling page break has been moved to the page above ...] atha kho Belaṭṭho Kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaɱ etad avoca: abhikkantaɱ bhante, abhikkantaɱ bhante, seyyathāpi bhante nikkujjitaɱ vā ukkujjeyya --la-- evam eva bhagavatā anekapariyāyena dhammo pakāsito. es’ āhaɱ bhante bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti. ||9||26||

atha kho bhagavā anupubbena cārikaɱ caramāno yena Rājagahaɱ tad avasari. tatra sudaɱ bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Rājagahe guḷo ussanno hoti. bhikkhū gilānass’ eva bhagavatā guḷo anuññāto no agilānassā 'ti kukkuccāyantā guḷaɱ na bhuñjanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānassa guḷaɱ, agilānassa guḷodakan ti. ||1||27||

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Pāṭaligāmo tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. atha kho bhagavā anupubbena cārikaɱ caramāno yena Pāṭaligāmo tad avasari. assosuɱ kho Pāṭaligāmikā upāsakā: bhagavā kira Pāṭaligāmaɱ anuppatto 'ti. atha kho Pāṭaligāmikā upāsakā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinne kho Pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. ||1||

atha kho Pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etad avocuɱ: adhivāsetu no bhante bhagavā āvasathāgāraɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Pāṭaligāmikā upāsakā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena āvasathāgāraɱ ten’ upasaɱkamiɱsu,

[page 227]

VI. 28. 2-5.] MAHĀVAGGA. 227

[... content straddling page break has been moved to the page above ...] upasaɱkamitvā sabbasanthariɱ santhataɱ āvasathāgāraɱ santharitvā āsanāni paññāpetvā udakamaṇikaɱ patiṭṭhāpetvā telapadīpaɱ āropetvā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. ||2|| ekamantaɱ ṭhitā kho Pāṭaligāmikā upāsakā bhagavantaɱ etad avocuɱ: sabbasanthariɱ santhataɱ bhante āvasathāgāraɱ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito, yassa dāni bhante bhagavā kālaɱ maññatīti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya saddhiɱ bhikkhusaɱghena yena āvasathāgāraɱ ten’ upasaɱkami, upasaɱkamitvā pāde pakkhāletvā āvasathāgāraɱ pavisitvā majjhimaɱ thambhaɱ nissāya puratthimābhimukho nisīdi. bhikkhusaɱgho pi kho pāde pakkhāletvā āvasathāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthimābhimukho nisīdi bhagavantaɱ yeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraɱ pavisitvā puratthimaɱ bhittiɱ nissāya pacchimābhimukhā nisīdiɱsu bhagavantaɱ yeva purakkhatvā. ||3||

atha kho bhagavā Pāṭaligāmike upāsake āmantesi: pañc’ ime gahapatayo ādīnavā dussīlassa sīlavipattiyā. katame pañca. idha gahapatayo dussīlo sīlavipanno pamādādhikaraṇaɱ mahatiɱ bhogajāniɱ nigacchati, ayaɱ paṭhamo ādīnavo dussīlassa sīlavipattiyā. puna ca paraɱ gahapatayo dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati, ayaɱ dutiyo ādīnavo dussīlassa sīlavipattiyā. puna ca paraɱ gahapatayo dussīlo sīlavipanno yañ ñad eva parisaɱ upasaɱkamati yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ avisārado upasaɱkamati maṅkubhūto, ayaɱ tatiyo ādīnavo dussīlassa sīlavipattiyā.

puna ca paraɱ gahapatayo dussīlo sīlavipanno sammūḷho kālaɱ karoti, ayaɱ catuttho ādīnavo dussīlassa sīlavipattiyā.

puna ca paraɱ gahapatayo dussīlo sīlavipanno kāyassa bhedā paraɱ maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, ayaɱ pañcamo ādīnavo dussīlassa sīlavipattiyā. ime kho gahapatayo pañca ādīnavā dussīlassa sīlavipattiyā. ||4||

pañc’ ime gahapatayo ānisaɱsā sīlavato sīlasampadāya.

[page 228]

228 MAHĀVAGGA. [VI. 28. 5-8.

katame pañca. idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaɱ mahantaɱ bhogakkhandhaɱ adhigacchati, ayaɱ paṭhamo ānisaɱso sīlavato sīlasampadāya. puna ca paraɱ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati, ayaɱ dutiyo ānisaɱso sīlavato sīlasampadāya. puna ca paraɱ gahapatayo sīlavā sīlasampanno yañ ñad eva parisaɱ upasaɱkamati yadi khattiyaparisaɱ yadi brāhmaṇaparisaɱ yadi gahapatiparisaɱ yadi samaṇaparisaɱ visārado upasaɱkamati amaṅkubhūto, ayaɱ tatiyo ānisaɱso sīlavato sīlasampadāya. puna ca paraɱ gahapatayo sīlavā sīlasampanno asammūḷho kālaɱ karoti, ayaɱ catuttho ānisaɱso sīlavato sīlasampadāya. puna ca paraɱ gahapatayo sīlavā sīlasampanno kāyassa bhedā paraɱ maraṇā sugatiɱ saggaɱ lokaɱ upapajjati, ayaɱ pañcamo ānisaɱso sīlavato sīlasampadāya. ime kho gahapatayo pañca ānisaɱsā sīlavato sīlasampadāyā 'ti. ||5||

atha kho bhagavā Pāṭaligāmike upāsake bahud eva rattiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uyyojesi: abhikkantā kho gahapatayo ratti, yassa dāni kālaɱ maññathā 'ti. evaɱ bhante 'ti kho Pāṭaligāmikā upāsakā bhagavato paṭisuṇitvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. ||6||

atha kho bhagavā acirapakkantesu Pāṭaligāmikesu upāsakesu suññāgāraɱ pāvisi. tena kho pana samayena Sunidhavassakārā Magadhamahāmattā Pāṭaligāme nagaraɱ māpenti Vajjīnaɱ paṭibāhāya. addasa kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo Pāṭaligāme vatthūni parigaṇhantiyo. yasmiɱ padese mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ, yasmiɱ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ, yasmiɱ padese nīcā devatā vatthūni parigaṇhanti, nīcānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. ||7|| atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi: ke nu kho te Ānanda Pāṭaligāme nagaraɱ māpentīti. Sunidhavassakārā bhante Magadhamahāmattā Pāṭaligāme nagaraɱ māpenti Vajjīnaɱ paṭibāhāyā 'ti.

[page 229]

VI. 28. 8-11.] MAHĀVAGGA. 229

[... content straddling page break has been moved to the page above ...] seyyathāpi Ānanda devehi Tāvatiɱsehi saddhiɱ mantetvā evam eva kho Ānanda Sunidhavassakārā Magadhamahāmattā Pāṭaligāme nagaraɱ māpenti Vajjīnaɱ paṭibāhāya. idhāhaɱ Ānanda rattiyā paccūsasamayaɱ paccuṭṭhāya addasaɱ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo . . . nīcānaɱ tattha rājūnaɱ rājamahāmattānaɱ cittāni namanti nivesanāni māpetuɱ. yāvatā Ānanda ariyaɱ āyatanaɱ yāvatā vaṇippatho idaɱ agganagaraɱ bhavissati Pāṭaliputtaɱ puṭabhedanaɱ. Pāṭaliputtassa kho Ānanda tayo antarāyā bhavissanti, aggito vā udakato vā abbhantarato vā mithubhedā 'ti. ||8||

atha kho Sunidhavassakārā Magadhamahāmattā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ aṭṭhaɱsu, ekamantaɱ ṭhitā kho Sunidhavassakārā Magadhamahāmattā bhagavantaɱ etad avocuɱ: adhivāsetu no bhavaɱ Gotamo ajjatanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena.

atha kho Sunidhavassakārā Magadhamahāmattā bhagavato adhivāsanaɱ viditvā pakkamiɱsu. ||9|| atha kho Sunidhavassakārā Magadhamahāmattā paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesuɱ: kālo bho Gotama, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Sunidhavassakārānaɱ Magadhamahāmattānaɱ parivesanā ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. atha kho Sunidhavassakārā Magadhamahāmattā buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdiɱsu, ekamantaɱ nisinne kho Sunidhavassakāre Magadhamahāmatte bhagavā imāhi gāthāhi anumodi: ||10||

yasmiɱ padese kappeti vāsaɱ paṇḍitajātiyo,

sīlavantettha bhojetvā saññate brahmacariye |

yā tattha devatā āsuɱ tāsaɱ dakkhiṇam ādise,

tā pūjitā pūjayanti, mānitā mānayanti naɱ, |

[page 230]

230 MAHĀVAGGA. [VI. 28. 11-29. 2.

tato naɱ anukampanti mātā puttaɱ va orasaɱ.

devatānukampito poso sadā bhadrāni passatīti.

atha kho bhagavā Sunidhavassakāre Magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. ||11|| tena kho pana samayena Sunidhavassakārā Magadhamahāmattā bhagavantaɱ piṭṭhito-piṭṭhito anubaddhā honti, yen’ ajja samaṇo Gotamo dvārena nikkhamissati taɱ Gotamadvāraɱ nāma bhavissati, yena titthena Gaṅgaɱ nadiɱ uttarissati taɱ Gotamatitthaɱ nāma bhavissatīti. atha kho bhagavā yena dvārena nikkhami taɱ Gotamadvāraɱ nāma ahosi.

atha kho bhagavā yena Gaṅgā nadī ten’ upasaɱkami. tena kho pana samayena Gaṅgā nadī pūrā hoti samatitthikā kākapeyyā. manussā aññe nāvaɱ pariyesanti aññe uḷumpaɱ pariyesanti aññe kullaɱ bandhanti orā pāraɱ gantukāmā.

||12|| addasa kho bhagavā te manusse aññe nāvaɱ pariyesante aññe uḷumpaɱ pariyesante aññe kullaɱ bandhante orā pāraɱ gantukāme, disvāna seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evam eva Gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiɱ bhikkhusaɱghena. atha kho bhagavā etam atthaɱ viditvā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

ye taranti aṇṇavaɱ saraɱ setuɱ katvāna vissajja pallalāni,

kullaɱ hi jano bandhati, tiṇṇā medhāvino janā 'ti. ||13||28||

atha kho bhagavā yena Koṭigāmo ten’ upasaɱkami. tatra sudaɱ bhagavā Koṭigāme viharati. tatra kho bhagavā bhikkhū āmantesi: catunnaɱ bhikkhave ariyasaccānaɱ ananubodhā appaṭivedhā evam idaɱ dīgham addhānaɱ sandhāvitaɱ saɱsaritaɱ mamañ c’ eva tumhākañ ca. katamesaɱ catunnaɱ. dukkhassa bhikkhave ariyasaccassa ananubodhā appaṭivedhā evam idaɱ dīghaɱ addhānaɱ sandhāvitaɱ saɱsaritaɱ mamañ c’ eva tumhākañ ca. dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminipaṭipadāariyasaccassa ananubodhā appaṭivedhā evam idaɱ dīgham addhānaɱ sandhāvitaɱ saɱsaritaɱ mamañ c’ eva tumhākañ ca. ||1|| tayidaɱ bhikkhave dukkhaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ,

[page 231]

VI. 29. 2-30. 3.] MAHĀVAGGA. 231

[... content straddling page break has been moved to the page above ...] dukkhasamudayaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ, dukkhanirodhaɱ ariyasaccaɱ anubuddhaɱ paṭividdhaɱ, dukkhanirodhagāminī {paṭipadā} ariyasaccaɱ anubuddhaɱ paṭividdhaɱ, ucchinnā bhavataṇhā, khīṇā bhavanetti, n’ atthi dāni punabbhavo 'ti.

catunnaɱ ariyasaccānaɱ yathābhūtaɱ adassanā

saɱsitaɱ dīgham addhānaɱ tāsu-tāsv eva jātisu. |

tāni etāni diṭṭhāni, bhavanetti samūhatā,

ucchinnaɱ mūlaɱ dukkhassa, n’ atthi dāni punabbhavo 'ti. ||2||29||

assosi kho Ambapālī gaṇikā: bhagavā kira Koṭigāmaɱ anuppatto 'ti. atha kho Ambapālī gaṇikā bhadrāni -bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhirūhitvā bhadrehi-bhadrehi yānehi Vesāliyā niyyāsi bhagavantaɱ dassanāya. yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā 'va yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

||1|| ekamantaɱ nisinnaɱ kho Ambapāliɱ gaṇikaɱ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho Ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti.

adhivāsesi bhagavā tuṇhibhāvena. atha kho Ambapālī gaṇikā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. ||2|| assosuɱ kho Vesālikā Licchavī: bhagavā kira Koṭigāmaɱ anuppatto 'ti. atha kho Vesālikā Licchavī bhadrāni-bhadrāni yānāni yojāpetvā bhadraɱ-bhadraɱ yānaɱ abhirūhitvā bhadrehi -bhadrehi yānehi Vesāliyā niyyāsuɱ bhagavantaɱ dassanāya.

appekacce Licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaɱkārā, appekacce Licchavī pītā honti pītavaṇṇā pītavatthā pītālaɱkārā, appekacce Licchavī lohitakā honti lohitvaṇṇā lohitavatthā lohitālaɱkārā, appekacce Licchavī odātā honti odātavaṇṇā odātavatthā odātālaɱkārā. atha kho Ambapālī gaṇikā daharānaɱ-daharānaɱ Licchavīnaɱ īsāya īsaɱ yugena yugaɱ cakkena cakkaɱ akkhena akkhaɱ paṭivaṭṭesi. ||3||

[page 232]

232 MAHĀVAGGA. [VI. 30. 4-6.

atha kho te Licchavī Ambapāliɱ gaṇikaɱ etad avocuɱ: kissa je Ambapāli daharānaɱ-daharānaɱ Licchavīnaɱ īsāya īsaɱ yugena yugaɱ cakkena cakkaɱ akkhena akkhaɱ paṭivaṭṭesīti. tathā hi pana mayā ayyaputtā svātanāya buddhapamukho bhikkhusaɱgho nimantito 'ti. dehi je Ambapāli amhākaɱ etaɱ bhattaɱ satasahassenā 'ti. sace pi ayyaputtā Vesāliɱ sāhāraɱ dajjeyyātha, n’ eva dajjāhaɱ taɱ bhattan ti. atha kho te Licchavī aṅgulī poṭhesuɱ: jit’ amhā vata bho ambakāya, parājit’ amhā vata bho ambakāyā 'ti. ||4|| atha kho te Licchavī yena bhagavā ten’ upasaɱkamiɱsu. addasa kho bhagavā te Licchavī dūrato 'va āgacchante, disvāna bhikkhū āmantesi: yehi bhikkhave bhikkhūhi devā Tāvatiɱsā adiṭṭhapubbā, oloketha bhikkhave Licchaviparisaɱ apaloketha bhikkhave Licchaviparisaɱ upasaɱharatha bhikkhave Licchaviparisaɱ Tāvatiɱsaparisan ti. atha kho te Licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā 'va yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. ekamantaɱ nisinne kho te Licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. atha kho te Licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā bhagavantaɱ etad avocuɱ: adhivāsetu no bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti.

adhivuttho 'mhi Licchavī svātanāya Ambapāliyā gaṇikāya bhattan ti. atha kho te Licchavī aṅgulī poṭhesuɱ: jit’ amhā vata kho ambakāya, parājit’ amhā vata bho ambakāyā 'ti. atha kho te Licchavī bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu. ||5|| atha kho bhagavā Koṭigāme yathābhirantaɱ viharitvā yena Nātikā ten’ upasaɱkami.

tatra sudaɱ bhagavā Ñātike viharati Giñjakāvasathe.

atha kho Ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaram ādāya yena Ambapāliyā gaṇikāya parivesanā ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena.

[page 233]

VI. 30. 6-31. 3.] MAHĀVAGGA. 233

[... content straddling page break has been moved to the page above ...] atha kho Ambapālī gaṇikā buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ekamantaɱ nisinnā kho Ambapālī gaṇikā bhagavantaɱ etad avoca: imāhaɱ bhante Ambapālivanaɱ buddhapamukhassa bhikkhusaɱghassa dammīti. paṭiggahesi bhagavā ārāmaɱ. atha kho bhagavā Ambapāliɱ gaṇikaɱ dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā yena Mahāvanaɱ ten’ upasaɱkami. tatra sudaɱ bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. ||6||30||

Licchavibhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena abhiññātā-abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saɱghassa vaṇṇaɱ bhāsanti. tena kho pana samayena Sīho senāpati nigaṇṭhasāvako tassaɱ parisāyaɱ nisinno hoti. atha kho Sīhassa senāpatissa etad ahosi: nissaɱsayaɱ kho so bhagavā arahaɱ sammāsambuddho bhavissati, tathā h’ ime abhiññātā -abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saɱghassa vaṇṇaɱ bhāsanti. yaɱ nūnāhaɱ taɱ bhagavantaɱ dassanāya upasaɱkameyyaɱ arahantaɱ sammāsambuddhan ti. ||1|| atha kho Sīho senāpati yena nigaṇṭho Nātaputto ten’ upasaɱkami, upasaɱkamitvā nigaṇṭhaɱ Nātaputtaɱ etad avoca: icchām’ ahaɱ bhante samaṇaɱ Gotamaɱ dassanāya upasaɱkamitun ti. kiɱ pana tvaɱ Sīha kiriyavādo samāno akiriyavādaɱ samaṇaɱ Gotamaɱ dassanāya upasaɱkamissasi. samaṇo hi Sīha Gotamo akiriyavādo akiriyāya dhammaɱ deseti tena ca sāvake vinetīti.

atha kho Sīhassa senāpatissa yo ahosi gamikābhisaɱkhāro bhagavantaɱ dassanāya so paṭippassambhi. ||2|| dutiyam pi kho abhiññātā-abhiññātā Licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaɱ bhāsanti, dhammassa vaṇṇaɱ bhāsanti, saɱghassa vaṇṇaɱ bhāsanti.

dutiyam pi kho Sīhassa senāpatissa etad ahosi: nissaɱsayaɱ . . . sammāsambuddhan ti. dutiyam pi kho Sīho senāpati yena nigaṇṭho Nātaputto

[page 234]

234 MAHĀVAGGA. [VI. 31. 3-6.

[... content straddling page break has been moved to the page above ...] . . . vineti. dutiyam pi kho Sīhassa senāpatissa . . . paṭippassambhi. tatiyam pi kho abhiññātā . . . vaṇṇaɱ bhāsanti. tatiyam pi kho Sīhassa senāpatissa etad ahosi: nissaɱsayaɱ . . . saɱghassa vaṇṇaɱ bhāsanti. kiɱ hi me karissanti nigaṇṭhā apalokitā vā anapalokitvā vā. yaɱ nūnāhaɱ anapaloketvā 'va nigaṇṭhe taɱ bhagavantaɱ dassanāya upasaɱkameyyaɱ arahantaɱ sammāsambuddhan ti. ||3|| atha kho Sīho senāpati pañcahi rathasatehi divādivassa Vesāliyā niyyāsi bhagavantaɱ dassanāya. yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko 'va yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho Sīho senāpati bhagavantaɱ etad avoca: sutaɱ metaɱ bhante: akiriyavādo samaṇo Gotamo, akiriyāya dhammaɱ deseti tena ca sāvake vinetīti. ye te bhante evam āhaɱsu: akiriyavādo samaṇo Gotamo, akiriyāya dhammaɱ deseti tena ca sāvake vinetīti, kacci te bhante bhagavato vuttavādī na ca bhagavantaɱ abhūtena abbhācikkhanti dhammassa ca anudhammaɱ vyākaronti. na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaɱ āgacchati, anabbhakkhātukāmā hi mayaɱ bhante bhagavantan ti. ||4||

atthi Sīha pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo, akiriyāya dhammaɱ deseti tena ca sāvake vinetīti. atthi Sīha pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya: kiriyavādo samaṇo {Gotamo,} kiriyāya . . . vinetīti. atthi Sīha pariyāyo yena maɱ . . . vadeyya: ucchedavādo samaṇo Gotamo, ucchedāya . . . vinetīti. atthi Sīha pariyāyo yena maɱ . . . vadeyya: jegucchī samaṇo Gotamo, jegucchitāya . . . vinetīti. atthi Sīha pariyāyo yena maɱ . . . vadeyya: venayiko samaṇo Gotamo, vinayāya . . . vinetīti. atthi Sīha pariyāyo yena maɱ . . . vadeyya: tapassī samaṇo Gotamo, tapassitāya . . . vinetīti. atthi Sīha pariyāyo yena maɱ . . . vadeyya: apagabbho samaṇo Gotamo, apagabbhatāya . . . vinetīti. atthi Sīha pariyāyo yena maɱ . . . vadeyya: assattho samaṇo Gotamo, assāsāya . . . vinetīti. ||5|| katamo ca Sīha pariyāyo yena maɱ pariyāyena sammā vadamāno vadeyya: akiriyavādo samaṇo Gotamo, akiriyāya dhammaɱ deseti tena ca sāvake vinetīti.

[page 235]

VI. 31. 6-8.] MAHĀVAGGA. 235

[... content straddling page break has been moved to the page above ...] ahaɱ hi Sīha akiriyaɱ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ akiriyaɱ vadāmi. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: akiriyavādo samaṇo Gotamo, akiriyāya . . . vinetīti. katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: kiriyavādo samaṇo Gotamo, kiriyāya . . . vinetīti. ahaɱ hi Sīha kiriyaɱ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaɱ kusalānaɱ dhammānaɱ kiriyaɱ vadāmi.

ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: kiriyavādo samaṇo Gotamo, kiriyāya . . . vinetīti. ||6|| katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: ucchedavādo samaṇo Gotamo, ucchedāya . . . vinetīti. ahaɱ hi Sīha ucchedaɱ vadāmi rāgassa dosassa mohassa anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ ucchedaɱ vadāmi. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: ucchedavādo samaṇo {Gotamo,} ucchedāya . . . vinetīti. katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: jegucchī samaṇo Gotamo, jegucchitāya . . . vinetīti. ahaɱ hi Sīha jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā jegucchitāya dhammaɱ desemi. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: jegucchī samaṇo Gotamo, jegucchitāya . . . vinetīti. ||7|| katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: venayiko samaṇo Gotamo, vinayāya . . . vinetīti.

ahaɱ hi Sīha vinayāya dhammaɱ desemi rāgassa dosassa mohassa anekavihitānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ vinayāya dhammaɱ desemi. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: venayiko samaṇo Gotamo, vinayāya . . . vinetīti. katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: tapassī samaṇo Gotamo, tapassitāya . . . vinetīti.

tapanīy’ āhaɱ Sīha pāpake akusale dhamme vadāmi kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ. yassa kho Sīha tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālā vatthukatā anabhāvaɱ gatā āyatiɱ anuppādadhammā taɱ ahaɱ tapassīti vadāmi. Tathāgatassa kho Sīha tapanīyā pāpakā akusalā dhammā . . . anuppādadhammā. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: tapassī samaṇo Gotamo,

[page 236]

236 MAHĀVAGGA. [VI. 31. 8-11.

[... content straddling page break has been moved to the page above ...] tapassitāya . . . vinetīti. ||8|| katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: apagabbho samaṇo Gotamo, apagabbhatāya . . . vinetīti. yassa kho Sīha āyatiɱ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālā vatthukatā anabhāvaɱ gatā āyatiɱ anuppādadhammā, tam ahaɱ apagabbho 'ti vadāmi. Tathāgatassa kho Sīha āyatiɱ gabbhaseyyā . . . anuppādadhammā. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: apagabbho samaṇo Gotamo, apagabbhatāya . . . vinetīti. katamo ca Sīha pariyāyo yena maɱ . . . vadeyya: assattho samaṇo Gotamo, assāsāya . . . vinetīti. ahaɱ hi Sīha assattho paramena assāsena assāsāya ca dhammaɱ desemi tena ca sāvake vinemi. ayaɱ kho Sīha pariyāyo yena maɱ . . . vadeyya: assattho samaṇo Gotamo, assāsāya dhammaɱ deseti tena ca sāvake vinetīti. ||9|| evaɱ vutte Sīho senāpati bhagavantaɱ etad avoca: abhikkantaɱ bhante --la-- upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti. anuvijjakāraɱ kho Sīha karohi, anuvijjakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotīti. iminā p’ āhaɱ bhante bhagavato bhiyyosomattāya attamano abhiraddho yaɱ maɱ bhagavā evam āha: anuvijjakāraɱ kho Sīha karohi, anuvijjakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotīti. mamaɱ hi bhante aññatitthiyā sāvakaɱ labhitvā kevalakappaɱ Vesāliɱ patākaɱ parihareyyuɱ Sīho amhākaɱ senāpati sāvakattaɱ upagato 'ti. atha ca pana maɱ bhagavā evam āha: anuvijjakāraɱ kho Sīha karohi, anuvijjakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotīti.

es’ āhaɱ bhante dutiyam pi bhagavantaɱ saraṇaɱ gacchāmi dhammañ ca bhikkhusaɱghañ ca, upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti. ||10|| dīgharattaɱ kho te Sīha nigaṇṭhānaɱ opānabhūtaɱ kulaɱ yena nesaɱ upagatānaɱ piṇḍapātaɱ dātabbaɱ maññeyyāsīti.

iminā p’ āhaɱ bhante bhagavato bhiyyosomattāya attamano abhiraddho yaɱ maɱ bhagavā evam āha: dīgharattaɱ kho te Sīha nigaṇṭhānaɱ opānabhūtaɱ kulaɱ yena nesaɱ upagatānaɱ piṇḍapātaɱ dātabbaɱ maññeyyāsīti. sutaɱ metaɱ bhante: samaṇo Gotamo evam āha: mayham eva dānaɱ dātabbaɱ, na aññesaɱ dānaɱ dātabbaɱ, mayham eva sāvakānaɱ dānaɱ dātabbaɱ, na aññesaɱ sāvakānaɱ dānaɱ dātabbaɱ,

[page 237]

VI. 31. 11-14.] MAHĀVAGGA. 237

[... content straddling page break has been moved to the page above ...] mayham eva dinnaɱ mahapphalaɱ, na aññesaɱ dinnaɱ mahapphalaɱ, mayham eva sāvakānaɱ dinnaɱ mahapphalaɱ, na aññesaɱ sāvakānaɱ dinnaɱ mahapphalan ti.

atha ca pana maɱ bhagavā nigaṇṭhesu pi dāne samādapeti.

api ca bhante mayam ettha kālaɱ jānissāma. es’ āhaɱ bhante tatiyam pi bhagavantaɱ saraṇaɱ gacchāmi . . . saraṇaɱ gatan ti. ||11|| atha kho bhagavā Sīhassa senāpatissa anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ -- la -aparappaccayo satthu sāsane bhagavantaɱ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Sīho senāpati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho Sīho senāpati aññataraɱ purisaɱ āṇāpesi: gaccha bhaṇe pavattamaɱsaɱ jānāhīti. atha kho Sīho senāpati tassā rattiyā accayena paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Sīhassa senāpatissa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. ||12|| tena kho pana samayena sambahulā nigaṇṭhā Vesāliyaɱ rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ bāhā paggayha kandanti: ajja Sīhena senāpatinā thullaɱ pasuɱ vadhitvā samaṇassa Gotamassa bhattaɱ kataɱ, taɱ samaṇo Gotamo jānaɱ uddissakataɱ maɱsaɱ paribhuñjati paṭiccakamman ti. atha kho aññataro puriso yena Sīho senāpati ten’ {upasaɱkami}, upasaɱkamitvā Sīhassa senāpatissa upakaṇṇake ārocesi: yagghe bhante jāneyyāsi, ete sambahulā nigaṇṭhā Vesāliyaɱ rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ bāhā paggayha kandanti: ajja . . . uddissakataɱ maɱsaɱ paribhuñjati paṭiccakamman ti. alaɱ ayyo dīgharattam pi te āyasmantā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saɱghassa, na ca pana te āyasmantā jīranti taɱ bhagavantaɱ asatā tucchā musā 'va abhūtena abbhācikkhantā, na ca mayaɱ jīvitahetu pi sañcicca pāṇaɱ jīvitā voropeyyāmā 'ti.

||13|| atha kho Sīho senāpati buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi,

[page 238]

238 MAHĀVAGGA. [VI. 31. 14-33. 1.

[... content straddling page break has been moved to the page above ...] ekamantaɱ nisinnaɱ kho Sīhaɱ senāpatiɱ bhagavā dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā pakkāmi. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave jānaɱ uddissakataɱ maɱsaɱ paribhuñjitabbam. yo paribhuñjeyya, āpatti dukkaṭassa. anujānāmi bhikkhave tikoṭiparisuddhaɱ macchamaɱsaɱ adiṭṭhaɱ asutaɱ aparisaṅkitan ti. ||14||31||

tena kho pana samayena Vesālī subhikkhā hoti susassā sulabhapiṇḍā sukarā uñchena paggahena yāpetuɱ. atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: yāni tāni mayā bhikkhūnaɱ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ uggahitapaṭiggahitakaɱ tato nīhataɱ purebhattaɱ paṭiggahitaɱ vanaṭṭhaɱ pokkharaṭṭhaɱ, ajjāpi nu kho tāni bhikkhū paribhuñjantīti. atha kho bhagavā sāyaṇhasamayaɱ paṭisallānā vuṭṭhito āyasmantaɱ Ānandaɱ āmantesi: yāni tāni Ānanda mayā bhikkhūnaɱ anuññātāni . . . paribhuñjantīti. paribhuñjanti bhagavā 'ti. ||1|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe dhammiɱ kathaɱ katvā bhikkhū āmantesi: yāni tāni bhikkhave mayā bhikkhūnaɱ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ uggahitapaṭiggahitakaɱ tato nīhataɱ purebhattaɱ paṭiggahitaɱ vanaṭṭhaɱ pokkharaṭṭhaɱ, tān’ āhaɱ ajjatagge paṭikkhipāmi. na bhikkhave anto vutthaɱ anto pakkaɱ sāmaɱ pakkaɱ uggahitapaṭiggahitakaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, āpatti dukkaṭassa. na ca bhikkhave tato nīhataɱ purebhattaɱ paṭiggahitaɱ vanaṭṭhaɱ pokkharaṭṭhaɱ bhuttāvinā pavāritena anatirittaɱ paribhuñjitabbaɱ. yo paribhuñjeyya, yathādhammo kāretabbo 'ti. ||2||32||

tena kho pana samayena jānapadā manussā bahuɱ loṇam pi telam pi taṇḍulam pi khādaniyam pi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivaṭṭaɱ karitvā acchanti yadā {paṭipāṭiɱ} labhissāma tadā bhattaɱ karissāmā 'ti, mahā ca megho uggato hoti.

[page 239]

VI. 33. 1-5.] MAHĀVAGGA. 239

[... content straddling page break has been moved to the page above ...] atha kho te manussā yenāyasmā Ānando ten’ upasaɱkamiɱsu, upasaɱkamitvā āyasmantaɱ Ānandaɱ etad avocuɱ: idha bhante Ānanda bahuɱ loṇam pi telam pi taṇḍulam pi khādaniyam pi sakaṭesu āropetvā tiṭṭhanti mahā ca megho uggato. kathaɱ nu kho bhante Ānanda paṭipajjitabban ti. atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi. ||1|| tena h’ Ānanda saɱgho paccantimaɱ vihāraɱ kappiyabhūmiɱ sammannitvā tattha vāsetu yaɱ saɱgho ākaṅkhati vihāraɱ vā aḍḍhayogaɱ vā pāsādaɱ vā hammiyaɱ vā guhaɱ vā. evañ ca pana bhikkhave sammannitabbo: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ, saɱgho itthannāmaɱ vihāraɱ kappiyabhūmiɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho. saɱgho itthannāmaɱ vihāraɱ kappiyabhūmiɱ sammannati. yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇh’ assa, yassa na kkhamati, so bhāseyya.

sammato saɱghena itthannāmo vihāro kappiyabhūmi. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2||

tena kho pana samayena manussā tatth’ eva sammutiyā kappiyabhūmiyā yāguyo pacanti bhattāni pacanti sūpāni sampādenti maɱsāni koṭṭenti kaṭṭhāni phālenti. assosi kho bhagavā rattiyā paccūsasamayaɱ paccuṭṭhāya uccāsaddaɱ mahāsaddaɱ kākoravasaddaɱ, sutvāna āyasmantaɱ Ānandaɱ āmantesi: kiɱ nu kho so Ānanda uccāsaddo mahāsaddo kākoravasaddo 'ti. ||3|| etarahi bhante manussā tatth’ eva sammutiyā kappiyabhūmiyā yāguyo pacanti bhattāni pacanti sūpāni sampādenti maɱsāni koṭṭenti kaṭṭhāni phālenti, so eso bhagavā uccāsaddo mahāsaddo kākoravasaddo 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave sammutī kappiyabhūmiparibhuñjitabbā. yo paribhuñjeyya, āpatti dukkaṭassa. anujānāmi bhikkhave tisso kappiyabhūmiyo ussāvanantikaɱ gonisādikaɱ gahapatin ti. ||4|| tena kho pana samayena āyasmā Yasojo gilāno hoti, tass’ atthāya bhesajjāni āhariyyanti, tāni bhikkhū bahi ṭṭhapenti. ukkapiṇḍakāpi khādanti corāpi haranti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave sammutiɱ kappiyabhūmiɱ paribhuñjituɱ.

[page 240]

240 MAHĀVAGGA. [V. 33. 5-34. 5.

[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave catasso kappiyabhūmiyo ussāvanantikaɱ gonisādikaɱ gahapatiɱ sammutin ti. ||5||33||

catuvīsatibhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena Bhaddiyanagare Meṇḍako gahapati paṭivasati, tassa evarūpo iddhānubhāvo hoti: sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā bahidvāre 'va nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūreti. bhariyāya evarūpo iddhānubhāvo hoti: ekañ ñeva āḷhakathālikaɱ upanisīditvā ekañ ca sūpavyañjanakaɱ dāsakammakaraporisaɱ bhattena parivisati, na tāva taɱ khīyati yāva sā na vuṭṭhāti. puttassa evarūpo iddhānubhāvo hoti: ekañ ñeva sahassatthavikaɱ gahetvā dāsakammakaraporisassa chammāsikaɱ vetanaɱ deti, na tāva taɱ khīyati yāv’ assa hatthagatā. ||1|| suṇisāya evarūpo iddhānubhāvo hoti: ekañ ñeva catudoṇikaɱ piṭakaɱ upanisīditvā dāsakammakaraporisassa chammāsikaɱ bhattaɱ deti, na tāva taɱ khīyati yāva sā na vuṭṭhāti. dāsassa evarūpo iddhānubhāvo hoti: ekena naṅgalena kasantassa satta sītāyo gacchanti. ||2|| assosi kho rājā Māgadho Seniyo Bimbisāro: amhākaɱ kira vijite Bhaddiyanagare Meṇḍako gahapati paṭivasati, tassa evarūpo iddhānubhāvo: sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūreti. bhariyāya evarūpo iddhānubhāvo: ekañ ñeva āḷhakathālikaɱ upanisīditvā ekañ ca sūpavyañjanakaɱ dāsakammakaraporisaɱ bhattena parivisati, na tāva taɱ khīyati yāva sā na vuṭṭhāti. puttassa evarūpo iddhānubhāvo: ekañ ñeva sahassatthavikaɱ gahetvā dāsakammakaraporisassa chammāsikaɱ vetanaɱ deti, na tāva taɱ khīyati yāv’ assa hatthagatā. ||3|| suṇisāya evarūpo iddhānubhāvo: ekañ ñeva catudoṇikaɱ piṭakaɱ upanisīditvā dāsakammakaraporisassa chammāsikaɱ bhattaɱ deti, na tāva taɱ khīyati yāva sā na vuṭṭhāti. dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantīti. ||4|| atha kho rājā Māgadho Seniyo Bimbisāro aññataraɱ sabbatthakaɱ mahāmattaɱ āmantesi: amhākaɱ kira bhaṇe vijite Bhaddiyanagare Meṇḍako gahapati paṭivasati, tassa evarūpo iddhānubhāvo:

[page 241]

VI. 34. 5-9.] MAHĀVAGGA. 241

[... content straddling page break has been moved to the page above ...] sīsaɱ . . . satta sītāyo gacchanti. gaccha bhaṇe jānāhi, yathā mayā sāmaɱ diṭṭho evaɱ tava diṭṭho bhavissatīti. evaɱ devā 'ti kho so mahāmatto rañño Māgadhassa Seniyassa Bimbisārassa paṭisuṇitvā caturaṅginiyā senāya yena Bhaddiyaɱ tena pāyāsi. ||5|| anupubbena yena Bhaddiyaɱ yena Meṇḍako gahapati ten’ upasaɱkami, upasaɱkamitvā Meṇḍakaɱ gahapatiɱ etad avoca: ahaɱ hi gahapati raññā āṇatto: amhākaɱ kira bhaṇe vijite . . . diṭṭho bhavissatīti. passāma te gahapati iddhānubhāvan ti. atha kho Meṇḍako gahapati sīsaɱ nahāyitvā dhaññāgāraɱ sammajjāpetvā bahidvāre nisīdi, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraɱ pūresi. diṭṭho te gahapati iddhānubhāvo, bhariyāya te iddhānubhāvaɱ passissāmā 'ti. ||6|| atha kho Meṇḍako gahapati bhariyaɱ āṇāpesi: tena hi caturaṅginiɱ senaɱ bhattena parivisāhīti. atha kho Meṇḍakassa gahapatissa bhariyā ekañ ñeva āḷhakathālikaɱ upanisīditvā ekañ ca sūpavyañjanakaɱ caturaṅginiɱ senaɱ bhattena parivisi, na tāva taɱ khīyati yāva sā na vuṭṭhāti. diṭṭho te gahapati bhariyāya pi iddhānubhāvo, puttassa te iddhānubhāvaɱ passissāmā 'ti. ||7|| atha kho Meṇḍako gahapati puttaɱ āṇāpesi: tena hi tāta caturaṅginiyā senāya chammāsikaɱ vetanaɱ dehīti. atha kho Meṇḍakassa gahapatissa putto ekañ ñeva sahassatthavikaɱ gahetvā caturaṅginiyā senāya chammāsikaɱ vetanaɱ adāsi, na tāva taɱ khīyati yāv’ assa hatthagatā. diṭṭho te gahapati puttassa pi iddhānubhavo, suṇisāya te iddhānubhāvaɱ passissāmā 'ti. ||8|| atha kho Meṇḍako gahapati suṇisaɱ āṇāpesi: tena hi caturaṅginiyā senāya chammāsikaɱ bhattaɱ dehīti. atha kho Meṇḍakassa gahapatissa suṇisā ekañ ñeva catudoṇikaɱ piṭakaɱ upanisīditvā caturaṅginiyā senāya chammāsikaɱ bhattaɱ adāsi, na tāva taɱ khīyati yāva sā na vuṭṭhāti. diṭṭho te gahapati suṇisāya pi iddhānubhāvo, dāsassa te iddhānubhāvaɱ passissāmā 'ti. mayhaɱ kho sāmi dāsassa iddhānubhāvo khette passitabbo 'ti. alaɱ gahapati diṭṭho te dāsassa pi iddhānubhāvo 'ti. atha kho so mahāmatto caturaṅginiyā senāya punad eva Rājagahaɱ paccāgacchi, yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaɱ ārocesi. ||9||

[page 242]

242 MAHĀVAGGA. [VI. 34. 10-13.

atha kho bhagavā Vesāliyaɱ yathābhirantaɱ viharitvā yena Bhaddiyaɱ tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. atha kho bhagavā anupubbena cārikaɱ caramāno yena Bhaddiyaɱ tad avasari. tatra sudaɱ bhagavā Bhaddiye viharati Jātiyāvane. ||10|| assosi kho Meṇḍako gahapati: samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Bhaddiyaɱ anuppatto Bhaddiye viharati Jātiyāvane. taɱ kho pana bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato iti pi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā, so imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti, so dhammaɱ deseti ādikalyāṇaɱ majjhe kalyāṇaɱ pariyosānakalyāṇaɱ satthaɱ savyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. ||11|| atha kho Meṇḍako gahapati bhadrāni-bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhirūhitvā bhadrehi-bhadrehi yānehi Bhaddiyā niyyāsi bhagavantaɱ dassanāya. addasaɱsu kho sambahulā titthiyā Meṇḍakaɱ gahapatiɱ dūrato 'va āgacchantaɱ, disvāna Meṇḍakaɱ gahapatiɱ etad avocuɱ: kahaɱ tvaɱ gahapati gacchasīti. gacchām’ ahaɱ bhante bhagavantaɱ samaṇaɱ Gotamaɱ dassanāyā 'ti. kiɱ pana tvaɱ gahapati kiriyavādo samāno akiriyavādaɱ samaṇaɱ Gotamaɱ dassanāya upasaɱkamissasi, samaṇo hi gahapati Gotamo akiriyavādo akiriyāya dhammaɱ deseti tena ca sāvake vinetīti. ||12||

atha kho Meṇḍakassa gahapatissa etad ahosi: nissaɱsayaɱ kho so bhagavā arahaɱ sammāsambuddho bhavissati yathā yime titthiyā usuyyantīti, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko 'va yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnassa kho Meṇḍakassa gahapatissa bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ --la-- aparappaccayo satthu sāsane bhagavantaɱ etad avoca: abhikkantaɱ bhante --gha-- upāsakaɱ maɱ bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan ti,

[page 243]

VI. 34. 13-18.] MAHĀVAGGA. 243

[... content straddling page break has been moved to the page above ...] adhivāsetu ca me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. ||13|| atha kho Meṇḍako gahapati bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho Meṇḍako gahapati tassā rattiyā accayena paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattan ti. atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Meṇḍakassa gahapatissa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. ||14|| atha kho Meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. tesaɱ bhagavā anupubbikathaɱ kathesi --la-- aparappaccayā satthu sāsane bhagavantaɱ etad avocuɱ:--gha-- ete mayaɱ bhante bhagavantaɱ saraṇaɱ gacchāma dhammañ ca bhikkhusaɱghañ ca, upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaɱ gate 'ti. ||15|| atha kho Meṇḍako gahapati buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ekamantaɱ nisinno kho Meṇḍako gahapati bhagavantaɱ etad avoca: yāva bhante bhagavā Bhaddiye viharati, tāva ahaɱ buddhapamukhassa bhikkhusaɱghassa dhuvabhattenā 'ti. atha kho bhagavā Meṇḍakaɱ gahapatiɱ dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā pakkāmi. ||16||

atha kho bhagavā Bhaddiye yathābhirantaɱ viharitvā Meṇḍakaɱ gahapatiɱ anāpucchā yena Aṅguttarāpo tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. assosi kho Meṇḍako gahapati: bhagavā kira yena Aṅguttarāpo tena cārikaɱ pakkanto mahatā . . . bhikkhusatehīti. atha kho Meṇḍako gahapati dāse ca kammakare ca āṇāpesi: tena hi bhaṇe bahuɱ loṇam pi telam pi taṇḍulam pi khādaniyam pi sakaṭesu āropetvā āgacchatha, aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni dhenusatāni ādāya āgacchantu, yattha bhagavantaɱ passissāma tattha taruṇena khīrena bhojessāmā 'ti. ||17|| atha kho Meṇḍako gahapati bhagavantaɱ antarā magge kantāre sambhāvesi.

[page 244]

244 MAHĀVAGGA. [VI. 34. 18-21.

[... content straddling page break has been moved to the page above ...] atha kho Meṇḍako gahapati yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhito kho Meṇḍako gahapati bhagavantaɱ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Meṇḍako gahapati bhagavato adhivāsanaɱ viditvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. atha kho Meṇḍako gahapati tassā rattiyā accayena paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bhante, niṭṭhitaɱ bhattan ti. ||18|| atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Meṇḍakassa gahapatissa parivesanā ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. atha kho Meṇḍako gahapati aḍḍhatelasāni gopālakasatāni āṇāpesi: tena hi bhaṇe ekamekaɱ dhenuɱ gahetvā ekamekassa bhikkhuno upatiṭṭhatha taruṇena khīrena bhojessāmā 'ti. atha kho Meṇḍako gahapati buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi taruṇena ca khīrena. bhikkhū kukkuccāyantā khīraɱ na paṭigaṇhanti.

paṭigaṇhatha bhikkhave paribhuñjathā 'ti. ||19|| atha kho Meṇḍako gahapati buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā taruṇena ca khīrena bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ekamantaɱ nisinno kho Meṇḍako gahapati bhagavantaɱ etad avoca: santi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuɱ. sādhu bhante bhagavā bhikkhūnaɱ pātheyyaɱ anujānātū 'ti. atha kho bhagavā Meṇḍakaɱ gahapatiɱ dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā pakkāmi. ||20|| atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave pañca gorase khīraɱ dadhiɱ takkaɱ navanītaɱ sappiɱ. santi bhikkhave maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuɱ. anujānāmi bhikkhave pātheyyaɱ pariyesituɱ, taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaɱ loṇatthikena,

[page 245]

VI. 34. 21-35. 4.] MAHĀVAGGA. 245

[... content straddling page break has been moved to the page above ...] guḷo guḷatthikena, telaɱ telatthikena, sappi sappitthikena. santi bhikkhave manussā saddhā pasannā, te kappiyakārakānaɱ hatthe hiraññaɱ upanikkhipanti iminā ayyassa yaɱ kappiyaɱ taɱ dethā 'ti. anujānāmi bhikkhave yaɱ tato kappiyaɱ taɱ sādituɱ. na tv evāhaɱ bhikkhave kenaci pariyāyena jātarūparajataɱ sāditabbaɱ pariyesitabban ti vadāmīti. ||21||34||

atha kho bhagavā anupubbena cārikaɱ caramāno yena Āpaṇaɱ tad avasari. assosi kho Keniyo jaṭilo: samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Āpaṇaɱ anuppatto Āpaṇe viharati. taɱ kho pana bhagavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato --la-- sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. atha kho Keniyassa jaṭilassa etad ahosi: kiɱ nu kho ahaɱ samaṇassa Gotamassa harāpeyyan ti. ||1|| atha kho Keniyassa jaṭilassa etad ahosi: ye pi kho te brāhmaṇānaɱ pubbakā isayo mantānaɱ kattāro mantānaɱ pavattāro yesam idaɱ etarahi brāhmaṇā porāṇaɱ mantapadaɱ gītaɱ pavuttaɱ samihitaɱ tad anugāyanti tad anubhāsanti bhāsitaɱ anubhāsanti vācitam anuvācenti, seyyath’ īdaɱ: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, rattūparatā viratā vikālabhojanā, te evarūpāni pānāni sādiyiɱsu, ||2||

samaṇo pi Gotamo rattūparato virato vikālabhojanā, arahati samaṇo pi Gotamo evarūpāni pānāni saditun ti, pahūtaɱ pānaɱ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā ten’ {upasaɱkami,} upasaɱkamitvā bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhito kho Keniyo jaṭilo bhagavantaɱ etad avoca: paṭigaṇhātu me bhavaɱ Gotamo pānan ti. tena hi Keniya bhikkhūnaɱ dehīti. bhikkhū kukkuccāyantā na paṭigaṇhanti. paṭigaṇhatha bhikkhave paribhuñjathā 'ti.

||3|| atha kho Keniyo jaṭilo buddhapamukhaɱ bhikkhusaɱghaɱ pahūtehi pānehi sahatthā santappetvā sampavāretvā bhagavantaɱ dhotahatthaɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ekamantaɱ nisinnaɱ kho Keniyaɱ jaṭilaɱ bhagavā dhammiyā kathāya sandassesi . . . sampahaɱsesi. atha kho Keniyo jaṭilo bhagavatā dhammiyā kathāya sandassito . . . sampahaɱsito bhagavantaɱ etad avoca:

[page 246]

246 MAHĀVAGGA. [VI. 35. 4-8.

[... content straddling page break has been moved to the page above ...] adhivāsetu me bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. ||4|| mahā kho Keniya bhikkhusaɱgho aḍḍhatelasāni bhikkhusatāni tvañ ca brāhmaṇesu abhippasanno 'ti. dutiyam pi kho Keniyo jaṭilo bhagavantaɱ etad avoca: kiñ cāpi bho Gotama mahā bhikkhusaɱgho aḍḍhatelasāni bhikkhusatāni ahañ ca brāhmaṇesu abhippasanno. adhivāsetu me . . . bhikkhusaɱghenā 'ti. mahā kho . . . abhippasanno 'ti.

tatiyam pi kho Keniyo jaṭilo bhagavantaɱ etad avoca: kiñ cāpi . . . saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Keniyo jaṭilo bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā pakkāmi. ||5|| atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave aṭṭha pānāni: ambapānaɱ jambupānaɱ {cocapānaɱ} mocapānaɱ madhup. muddikāp. sālukap.

phārusakapānaɱ. anujānāmi bhikkhave sabbaɱ phalarasaɱ ṭhapetvā dhaññaphalarasaɱ. anujānāmi bhikkhave sabbaɱ pattarasaɱ ṭhapetvā ḍākarasaɱ. anujānāmi bhikkhave sabbaɱ puppharasaɱ ṭhapetvā madhukapuppharasaɱ. anujānāmi bhikkhave ucchurasan ti. ||6||

atha kho Keniyo jaṭilo tassā rattiyā accayena sake assame paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bho Gotama, niṭṭhitaɱ bhattan ti.

atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Keniyassa jaṭilassa assamo ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaɱghena. atha kho Keniyo jaṭilo buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ||7|| ekamantaɱ nisinnaɱ kho Keniyaɱ jaṭilaɱ bhagavā imāhi gāthāhi anumodi:

aggihuttamukhā yaññā, sāvitthī chandaso mukhaɱ,

rājā mukhaɱ manussānaɱ, nadīnaɱ sāgaro mukhaɱ, |

nakkhattānaɱ mukhaɱ cando, ādicco tapataɱ mukhaɱ,

puññaɱ ākaṅkhamānānaɱ saɱgho ve jayataɱ mukhan ti.

atha kho bhagavā Keniyaɱ jaṭilaɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. ||8||35||

[page 247]

VI. 36. 1-4.] MAHĀVAGGA. 247

atha kho bhagavā Āpaṇe yathābhirantaɱ viharitvā yena Kusinārā tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. assosuɱ kho Kosinārakā Mallā: bhagavā kira Kusināraɱ {āgacchati} mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehīti.

te saɱgaraɱ akaɱsu: yo bhagavato paccuggamanaɱ na karissati pañca satāni daṇḍo 'ti. tena kho pana samayena Rojo Mallo āyasmato Ānandassa sahāyo hoti. atha kho bhagavā anupubbena cārikaɱ caramāno yena Kusinārā tad avasari. ||1|| atha kho Kosinārakā Mallā bhagavato paccuggamanaɱ akaɱsu. atha kho Rojo Mallo bhagavato paccuggamanaɱ karitvā yenāyasmā Ānando ten’ upasaɱkami, upasaɱkamitvā āyasmantam Ānandaɱ abhivādetvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhitaɱ kho Rojaɱ Mallaɱ āyasmā Ānando etad avoca: uḷāraɱ kho te idaɱ āvuso Roja yaɱ tvaɱ bhagavato paccuggamanaɱ akāsīti. nāhaɱ bhante Ānanda bahukato buddhena vā dhammena vā saɱghena vā, api ca ñātīhi saɱgaro kato yo bhagavato paccuggamanaɱ na karissati pañca satāni daṇḍo 'ti. sa kho ahaɱ bhante Ānanda ñātīnaɱ daṇḍabhayā evāhaɱ bhagavato paccuggamanaɱ akāsin ti. atha kho āyasmā Ānando anattamano ahosi: kathaɱ hi nāma Rojo Mallo evaɱ vakkhatīti. ||2|| atha kho āyasmā Ānando yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho āyasmā Ānando bhagavantaɱ etad avoca: ayaɱ bhante Rojo Mallo abhiññāto ñātamanusso. mahiddhiyo kho pana evarūpānaɱ ñātamanussānaɱ imasmiɱ dhammavinaye pasādo. sādhu bhante bhagavā tathā karotu yathā Rojo Mallo imasmiɱ dhammavinaye pasīdeyyā 'ti. na kho taɱ Ānanda dukkaraɱ tathāgatena yathā Rojo Mallo imasmiɱ dhammavinaye pasīdeyyā 'ti. ||3|| atha kho bhagavā Rojaɱ Mallaɱ mettena cittena pharitvā uṭṭhāyāsanā vihāraɱ pāvisi. atha kho Rojo Mallo bhagavatā mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā evam eva vihārena vihāraɱ pariveṇena pariveṇaɱ upasaɱkamitvā bhikkhū pucchati: kahaɱ nu kho bhante etarahi so bhagavā viharati arahaɱ sammāsambuddho, dassanakāmā hi mayaɱ taɱ bhagavantaɱ arahantaɱ sammāsambuddhan ti. es’ āvuso Roja vihāro saɱvutadvāro,

[page 248]

248 MAHĀVAGGA. [VI. 36. 4-7.

[... content straddling page break has been moved to the page above ...] tena appasaddo upasaɱkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭehi, vivarissati te bhagavā dvāran ti. ||4|| atha kho Rojo Mallo yena so vihāro saɱvutadvāro tena appasaddo upasaɱkamitvā ataramāno ālindaɱ pavisitvā ukkāsitvā aggaḷaɱ ākoṭesi, vivari bhagavā dvāraɱ. atha kho Rojo Mallo vihāraɱ pavisitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnassa kho Rojassa Mallassa bhagavā anupubbikathaɱ kathesi seyyath’ īdaɱ: dānakathaɱ --la-- aparappaccayo satthu sāsane bhagavantaɱ etad avoca: sādhu bhante ayyā mamañ ñeva paṭigaṇheyyuɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ no aññesan ti. yesaɱ kho Roja sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā tesam pi evaɱ hoti: aho nūna ayyā amhākañ ñeva paṭigaṇheyyuɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ no aññesan ti. tena hi Roja tava c’ eva paṭigaṇhissanti aññesañ cā 'ti. ||5||

tena kho pana samayena Kusinārāyaɱ paṇītānaɱ bhattānaɱ bhattapaṭipāṭi adhiṭṭhitā hoti. atha kho Rojassa Mallassa paṭipāṭiɱ alabhantassa etad ahosi: yaɱ nūnāhaɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge nāddasaɱ taɱ paṭiyādeyyan ti. atha kho Rojo Mallo bhattaggaɱ olokento dve nāddasa ḍākañ ca piṭṭhakhādaniyañ ca. atha kho Rojo Mallo yenāyasmā Ānando ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ Ānandaɱ etad avoca: idha me bhante Ānanda paṭipāṭiɱ alabhantassa etad ahosi: yaɱ nūnāhaɱ bhattaggaɱ olokeyyaɱ, yaɱ bhattagge nāddasaɱ taɱ paṭiyādeyyan ti. so kho ahaɱ bhante Ānanda bhattaggaɱ olokento dve nāddasaɱ ḍākañ ca piṭṭhakhādaniyañ ca.

sac’ āhaɱ bhante Ānanda paṭiyādeyyaɱ ḍākañ ca piṭṭhakhādaniyañ ca, paṭigaṇheyya me bhagavā 'ti. tena hi Roja bhagavantaɱ paṭipucchissāmīti. ||6|| atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi. tena h’ Ānanda paṭiyādetū 'ti. tena hi Roja paṭiyādehīti. atha kho Rojo Mallo tassā rattiyā accayena pahūtaɱ ḍākañ ca piṭṭhakhādaniyañ ca paṭiyādāpetvā bhagavato upanāmesi paṭigaṇhātu me bhante bhagavā ḍākañ ca piṭṭhakhādaniyañ cā 'ti. tena hi Roja bhikkhūnaɱ dehīti. bhikkhū kukkuccāyantā na paṭigaṇhanti.

[page 249]

VI. 36. 7-37. 4.] MAHĀVAGGA. 249

[... content straddling page break has been moved to the page above ...] paṭigaṇhatha bhikkhave paribhuñjathā.'ti ||7||

atha kho Rojo Mallo buddhapamukhaɱ bhikkhusaɱghaɱ pahūtehi ḍākehi ca piṭṭhakhādaniyehi ca sahatthā santappetvā sampavāretvā bhagavantaɱ dhotahatthaɱ onītapattapāṇiɱ ekamantaɱ nisīdi. ekamantaɱ nisinnaɱ kho Rojaɱ Mallaɱ bhagavā dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā pakkāmi. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave sabbañ ca ḍākam sabbañ ca piṭṭhakhādaniyan ti. ||8||36||

atha kho bhagavā Kusinārāyaɱ yathābhirantaɱ viharitvā yena Ātumā tena cārikaɱ pakkāmi mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. tena kho pana samayena aññataro vuḍḍhapabbajito Ātumāyaɱ paṭivasati nahāpitapubbo, tassa dve dārakā honti mañjukā paṭibhāneyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme. ||1|| assosi kho so vuḍḍhapabbajito: bhagavā kira Ātumaɱ āgacchati mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehīti. atha kho so vuḍḍhapabbajito te dārake etad avoca: bhagavā kira tāta Ātumaɱ āgacchati mahatā bhikkhusaɱghena saddhiɱ aḍḍhatelasehi bhikkhusatehi. gacchatha tumhe tāta khurabhaṇḍaɱ ādāya nāḷiyāvāpakena anugharakaɱ-anugharakaɱ āhiṇḍatha loṇam pi telam pi taṇḍulam pi khādaniyam pi saɱharatha, bhagavato āgatassa yāgupānaɱ karissāmā 'ti. ||2|| evaɱ tātā 'ti kho te dārakā tassa vuḍḍhapabbajitassa paṭisuṇitvā khurabhaṇḍaɱ ādāya nāḷiyāvāpakena anugharakaɱ-anugharakaɱ āhiṇḍanti loṇam pi telam pi taṇḍulam pi khādaniyam pi saɱharantā.

manussā te dārake mañjuke paṭibhāneyyake passitvā ye pi na kārāpetukāmā te pi kārāpenti kārāpetvāpi bahuɱ denti.

atha kho te dārakā bahuɱ loṇam pi telam pi taṇḍulam pi khādaniyam pi saɱhariɱsu. ||3||

atha kho bhagavā anupubbena cārikaɱ caramāno yena Ātumā tad avasari. tatra sudaɱ bhagavā Ātumāyaɱ viharati Bhūsāgāre. atha kho so vuḍḍhapabbajito tassā rattiyā accayena pahūtaɱ yāguɱ paṭiyādāpetvā bhagavato upanāmesi paṭigaṇhātu me bhante bhagavā yāgun ti. jānantāpi tathāgatā pucchanti

[page 250]

250 MAHĀVAGGA. [VI. 37. 4-40 1.

[... content straddling page break has been moved to the page above ...] --la-- sāvakānaɱ vā sikkhāpadaɱ paññāpessāmā 'ti. atha kho bhagavā taɱ vuḍḍhapabbajitaɱ etad avoca: kut’ āyaɱ bhikkhu yāgū 'ti. atha kho so vuḍḍhapabbajito bhagavato etam atthaɱ ārocesi. ||4||

vigarahi buddho bhagavā: ananucchaviyaɱ moghapurisa ananulomikaɱ appaṭirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. kathaɱ hi nāma tvaɱ moghapurisa pabbajito akappiye samādapessasi. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave pabbajitena akappiye samādapetabbaɱ. yo samādapeyya, āpatti dukkaṭassa. na ca bhikkhave nahāpitapubbena khurabhaṇḍaɱ pariharitabbaɱ.

yo parihareyya, āpatti dukkaṭassā 'ti. ||5||37||

atha kho bhagavā Ātumāyaɱ yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena Sāvatthiyaɱ bahuɱ phalakhādaniyaɱ ussannaɱ hoti. atha kho bhikkhūnaɱ etad ahosi: kiɱ nu kho bhagavatā phalakhādaniyaɱ anuññātaɱ kiɱ ananuññātan ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sabbaɱ phalakhādaniyan ti. ||1||38||

tena kho pana samayena saɱghikāni bījāni puggalikāya bhūmiyā ropiyanti, puggalikāni bījāni saɱghikāya bhūmiyā ropiyanti. bhagavato etam atthaɱ ārocesuɱ. saɱghikāni bhikkhave bījāni puggalikāya bhūmiyā ropitāni bhāgaɱ datvā paribhuñjitabbāni, puggalikāni bījāni saɱghikāya bhūmiyā ropitāni bhāgaɱ datvā paribhuñjitabbānīti. ||1||39||

tena kho pana samayena bhikkhūnaɱ kismiñci-kismiñci ṭhāne kukkuccaɱ uppajjati: kiɱ nu kho bhagavatā anuññātaɱ kiɱ ananuññātan ti. bhagavato etam atthaɱ ārocesuɱ.

yaɱ bhikkhave mayā idaɱ na kappatīti appaṭikkhittaɱ, tañ ce akappiyaɱ anulometi kappiyaɱ paṭibāhati, taɱ vo na kappati. yaɱ bhikkhave mayā idaɱ na kappatīti appaṭikkhittaɱ,

[page 251]

VI. 40. 1-3.] MAHĀVAGGA. 251

[... content straddling page break has been moved to the page above ...] {tañ} ce kappiyaɱ anulometi akappiyaɱ paṭibāhati, taɱ vo kappati. yañ ca bhikkhave mayā idaɱ kappatīti ananuññātaɱ, tañ ce akappiyaɱ anulometi kappiyaɱ paṭibāhati, taɱ vo na kappati. yaɱ bhikkhave mayā idaɱ kappatīti ananuññātaɱ, tañ ce kappiyaɱ anulometi akappiyaɱ paṭibāhati, taɱ vo kappatīti. ||1||

atha kho bhikkhūnaɱ etad ahosi: kappati nu kho yāvakālikena yāmakālikaɱ na nu kho kappati. kappati nu kho yāvakālikena sattāhakālikaɱ na nu kho kappati. kappati nu kho yāvakālikena yāvajīvikaɱ na nu kho kappati.

kappati nu kho yāmakālikena sattāhakālikaɱ na nu kho kappati. kappati nu kho yāmakālikena yāvajīvikaɱ na nu kho kappati. kappati nu kho sattāhakālikena yāvajīvikaɱ na nu kho kappatīti. bhagavato etam atthaɱ ārocesuɱ. ||2||

yāvakālikena bhikkhave yāmakālikaɱ tadahu paṭiggahitaɱ kāle kappati vikāle na kappati. yāvakālikena bhikkhave sattāhakālikaɱ tadahu paṭiggahitaɱ kāle kappati vikāle na kappati. yāvakālikena bhikkhave yāvajīvikaɱ tadahu paṭiggahitaɱ kāle kappati vikāle na kappati.

yāmakālikena bhikkhave sattāhakālikaɱ t. p. yāme kappati yāmātikkante na kappati. yāmakālikena bhikkhave yāvajīvikaɱ t. p. yāme kappati yāmātikkante na kappati. sattāhakālikena bhikkhave yāvajīvikaɱ sattāhaɱ kappati sattāhātikkante na kappatīti. ||3||40||

bhesajjakkhandhakaɱ chaṭṭhaɱ.

imamhi khandhake vatthuɱ ekasataɱ chavatthuɱ. tassa uddānaɱ:

sāradike, vikāle pi, vasaɱ, mūle, piṭṭhehi ca,

kasāvehi, paṇṇa-phalaɱ, jatu-loṇaɱ, chakanaɱ ca, |

cuṇṇaɱ, cālinī, {maɱsañ} ca, añjanaɱ, upapisanaɱ,

añjanī, ucca-parutā, salākā, salākodhani, |

thavikaɱ, bandhakaɱ, suttaɱ, muddhani telaɱ, natthu ca,

natthukaraṇī, dhūmañ ca, nettañ, cā,'pidhānaɱ, thavi, |

telapākesu, majjañ ca, atikkhitta-abbhañjanaɱ,

tumbaɱ, sedaɱ, sambhārañ ca, mahā-bhaṅgodakaɱ tathā, |

dakakoṭṭhaɱ, lohitañ ca, visāṇaɱ, pādabbhañjanaɱ,

5 pajjaɱ, satthaɱ, kasāvañ ca, tilakakka-kabaḷikaɱ, |

[page 252]

252 MAHĀVAGGA.

colaɱ, sāsapakuṭṭañ ca, dhūma-sakkharikāya ca,

vaṇatelaɱ, vikāsikaɱ, vikatañ ca, paṭiggahaɱ, |

gūthaɱ, karonto, loḷiñ ca, khāraɱ, muttaharītakī,

gandhā, virecanañ c’ eva, acchā,'kaṭa-kaṭākaṭaɱ, |

paṭicchādani-pabbhārā, ārāmi, sattahena ca,

guḷaɱ, muggaɱ, sovīrañ ca, sāmapākā, punā pace, |

punānuññāsi, dubbhikkhe, phalañ ca, tila-khādani,

purebhattaɱ, kāyaḍāho, nibbattañ ca, bhagandalaɱ, |

vatthikammañ ca, Suppi ca, manussamaɱsam eva ca,

10 hatthi, assā,sunakho ca, ahi, sīha-vyaggha-dīpikaɱ, |

accha-taracchamaɱsañ ca, paṭipāṭi ca, yāgu ca,

taruṇaɱ aññatra, guḷaɱ, Sunidh'-āvasathāgāraɱ, |

Ambapālī ca, Licchavī, Gaṅgā, Koṭi saccakathā,

uddissakataɱ, subhikkhaɱ punad eva paṭikkhipi, |

megho, Yasojo, Meṇḍako ca, gorasaɱ pātheyyakena ca,

Keni, ambo, jambu, coca-moca-madhu,muddikā, sālukaɱ, |

phārusakā, ḍāka-piṭṭhaɱ, Ātumāyaɱ nahāpito,

Sāvatthiyaɱ phala-bījaɱ, kasmiɱ ṭhāne ca, kāliko 'ti.

[page 253]

253

MAHĀVAGGA.

VII.

Tena samayena buddho bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. tena kho pana samayena tiɱsamattā Pāṭheyyakā bhikkhū sabbe āraññakā sabbe piṇḍapātikā sabbe paɱsukūlikā sabbe tecīvarikā Sāvatthiɱ gacchantā bhagavantaɱ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiɱsu Sāvatthiyaɱ vassūpanāyikaɱ sambhāvetuɱ, antarā magge Sākete vassaɱ upagacchiɱsu.

te ukkaṇṭhitarūpā vassaɱ vasiɱsu: āsanneva no bhagavā viharati ito chasu yojanesu na ca mayaɱ labhāma bhagavantaɱ dassanāyā 'ti. atha kho te bhikkhū vassaɱ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaɱgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā yena Sāvatthi Jetavanaɱ Anāthapiṇḍikassa ārāmo yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. ||1|| āciṇṇaɱ kho pan’ etaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. atha kho bhagavā te bhikkhū etad avoca: kacci bhikkhave khamanīyaɱ, kacci yāpanīyaɱ, kacci samaggā sammodamānā avivadamānā phāsukaɱ vassaɱ vasittha na ca piṇḍakena kilamitthā 'ti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, samaggā ca mayaɱ bhante sammodamānā avivadamānā vassaɱ vasimhā na ca piṇḍakena kilamimhā. idha mayaɱ bhante tiɱsamattā Pāṭheyyakā bhikkhū Sāvatthiɱ āgacchantā bhagavantaɱ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimhā Sāvatthiyaɱ vassūpanāyikaɱ sambhāvetuɱ, antarā magge Sākete vassaɱ upagacchimhā. te mayaɱ bhante ukkaṇṭhitarūpā vassaɱ vasimhā:

[page 254]

254 MAHĀVAGGA. [VII. 1. 2-5.

[... content straddling page break has been moved to the page above ...] āsanneva no bhagavā viharati ito chasu yojanesu na ca mayaɱ labhāma bhagavantaɱ dassanāyā 'ti. atha kho mayaɱ bhante vassaɱ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaɱgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaɱ āgatā 'ti. ||2|| atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ kaṭhinaɱ attharituɱ. atthatakaṭhinānaɱ vo bhikkhave pañca kappissanti anāmantacāro asamādānacāro gaṇabhojanaɱ yāvadatthacīvaraɱ yo ca tattha cīvaruppādo so nesaɱ bhavissati. atthatakaṭhinānaɱ vo bhikkhave imāni pañca kappissanti. evañ ca pana bhikkhave kaṭhinaɱ attharitabbaɱ: ||3|| vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. idaɱ saɱghassa kaṭhinadussaɱ uppannaɱ. yadi saɱghassa pattakallaɱ, saɱgho imaɱ kaṭhinadussaɱ itthannāmassa bhikkhuno dadeyya kaṭhinaɱ attharituɱ. esā ñatti. suṇātu me bhante saɱgho.

idaɱ saɱghassa kaṭhinadussaɱ uppannaɱ. saɱgho imaɱ kaṭhinadussaɱ itthannāmassa bhikkhuno deti kaṭhinaɱ attharituɱ. yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaɱ kaṭhinaɱ attharituɱ so tuṇh’ assa. yassa na kkhamati so bhāseyya. dinnaɱ idaɱ saɱghena kaṭhinadussaɱ itthannāmassa bhikkhuno kaṭhinaɱ attharituɱ. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||4|| evaɱ kho bhikkhave atthataɱ hoti kaṭhinaɱ, evaɱ anatthataɱ. kathañ ca bhikkhave anatthataɱ hoti kaṭhinaɱ. na ullikhitamattena atthataɱ hoti kaṭhinaɱ, na dhovanamattena atthataɱ hoti kaṭhinaɱ, na cīvaravicāraṇamattena atth. h. kaṭh., na cchedanamattena atth. h.

k., na bandhanamattena atth. h. k., na ovaṭṭikakaraṇamattena atth. h. k., na kaṇḍusakaraṇamattena atth. h. k., na daḷhikammakaraṇamattena atth. h. k., na anuvātakaraṇamattena atth. h. k., na paribhaṇḍakaraṇamattena atth. h. k., na ovaddheyyakaraṇamattena atth. h. k., na kambalamaddanamattena atth. h. k., na nimittakatena atth. h. k., na parikathākatena atth. h. k., na kukkukatena atth. h. k., na sannidhikatena atth. h. k., na nissaggiyena atth. h. k., na akappakatena atth. h. k., na aññatra saɱghāṭiya atth. h. k., na aññatra uttarāsaṅgena atth.

[page 255]

VII. 1. 5-2. 2.] MAHĀVAGGA. 255

[... content straddling page break has been moved to the page above ...] h. k., na aññatra antaravāsakena atth. h. k., na aññatra pañcakena vā atirekapañcakena vā tadah’ eva sañchinnena samaṇḍalīkatena atth. h. k., na aññatra puggalassa atthārā atth. h. kaṭhinaɱ. sammā c’ eva atthataɱ hoti kaṭhinaɱ tañ ce nissīmaṭṭho anumodati evam pi anatthataɱ hoti kaṭhinaɱ. evaɱ kho bhikkhave anatthataɱ hoti kaṭhinaɱ. ||5|| kathañ ca bhikkhave atthataɱ hoti kaṭhinaɱ. ahatena atthataɱ hoti kaṭhinaɱ, ahatakappena atth. h. k., pilotikāya atth. h. k., paɱsukūlena atth. h. k., pāpaṇikena atth. h. k., animittakatena atth. h. k., aparikathākatena atth. h. k., akukkukatena atth. h. k., asannidhikatena atth. h. k., anissaggiyena atth. h. k., kappakatena atth.

h. k., saɱghāṭiyā atth. h. k., uttarāsaṅgena atth. h. k., antaravāsakena atth. h. k., pañcakena vā atirekapañcakena vā tadah’ eva sañchinnena samaṇḍalīkatena atth. h. k., puggalassa atthārā atth. h. k., sammā c’ eva atthataɱ hoti kaṭhinaɱ tañ ce sīmaṭṭho anumodati evam pi atthataɱ hoti kaṭhinaɱ. evaɱ kho bhikkhave atthataɱ hoti kaṭhinaɱ. ||6||

kathañ ca bhikkhave ubbhataɱ hoti kaṭhinaɱ. aṭṭh’ imā bhikkhave mātikā kaṭhinassa ubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkantikā sahubbhārā 'ti. ||7||1||

bhikkhu atthatakaṭhino katacīvaraɱ ādāya pakkamati na paccessan ti. tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||1|| bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro suṇāti: ubbhataɱ kira tasmiɱ āvāse kaṭhinan ti.

[page 256]

256 MAHĀVAGGA. [VII. 2. 2-3. 2.

[... content straddling page break has been moved to the page above ...] tassa bhikkhuno savanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti bahiddhā kaṭhinuddhāraɱ vītināmeti. tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti sambhuṇāti kaṭhinuddhāraɱ. tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. ||2||2||

ādāyasattakaɱ niṭṭhitaɱ.

bhikkhu atthatakaṭhino katacīvaraɱ samādāya pakkamati na paccessan ti. tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti.

tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||1|| bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro suṇāti: ubbhataɱ kira tasmiɱ āvāse kaṭhinan ti. tassa bhikkhuno savanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti bahiddhā kaṭhinuddhāraɱ vītināmeti. tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti sambhuṇāti kaṭhinuddhāraɱ. tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. ||2||3||

samādāyasattakaɱ niṭṭhitaɱ.

[page 257]

VII. 4. 1-6. 2.] MAHĀVAGGA. 257

bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti.

tassa bhikkhuno niṭṭhānantiko . . . (= ch.2; read vippakatacīvaraɱ ādāya instead of cīvaraɱ ādāya; the pakkamanantiko kaṭhinuddhāro is omitted.) . . . saha bhikkhūhi kaṭhinuddhāro. ||1||4||

ādāyachakkaɱ niṭṭhitaɱ.

bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti.

tassa bhikkhuno niṭṭhānantiko . . . (= ch.3; read vippakatacīvaraɱ samādāya instead of cīvaraɱ samādāya; the pakkamanantiko kaṭhinuddhāro is omitted.) . . . saha bhikkhūhi kaṭhinuddhāro. ||1||5||

samādāyachakkaɱ.

bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||1||

bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati na paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati na paccessan ti, tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati na paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressan ti,

[page 258]

258 MAHĀVAGGA. [VII. 6. 2-4.

[... content straddling page break has been moved to the page above ...] so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||2||

bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti.

tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||3|| bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro suṇāti: ubbhataɱ kira tasmiɱ āvāse kaṭhinan ti.

tassa bhikkhuno savanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti bahiddhā kaṭhinuddhāraɱ vītināmeti. tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvaraɱ ādāya pakkamati paccessan ti, so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti sambhuṇāti kaṭhinuddhāraɱ.

[page 259]

VII. 6. 4-8. 2.] MAHĀVAGGA. 259

[... content straddling page break has been moved to the page above ...] tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. ||4||6||

bhikkhu atthatakaṭhino cīvaraɱ samādāya pakkamati --pa-- ādāyapakkamanavārasadisaɱ evaɱ vitthāretabbaɱ --la-- bhikkhu atthatakaṭhino vippakatacīvaraɱ ādāya pakkamati --la-- samādāyapakkamanavārasadisaɱ evaɱ vitthāretabbaɱ --la-- bhikkhu atthatakaṭhino vippakatacīvaraɱ samādāya pakkamati . . . (= ch.6; read vippakatacīvaraɱ samādāya instead of cīvaraɱ ādāya.) . . . saha bhikkhūhi kaṭhinuddhāro. ||1||7||

ādāyabhāṇavāraɱ niṭṭhitaɱ.

bhikkhu atthatakaṭhino cīvarāsāya pakkamati, so bahisīmagato taɱ cīvarāsaɱ payirupāsati anāsāya labhati āsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

. . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na pa-

ccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

||1|| bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessan ti, so bahisīmagato taɱ cīvarāsaɱ payirupāsati anāsāya labhati āsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati.

tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati na paccessan ti, tassa bahisīmagatassa evaɱ hoti:

[page 260]

260 MAHĀVAGGA. [VII. 8. 2-9. 2.

[... content straddling page break has been moved to the page above ...] idh’ ev’ imaɱ cīvarāsaɱ payirupāsissan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. ||2||

bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, so bahisīmagato taɱ cīvarāsaɱ payirupāsati anāsāya labhati āsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti.

tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati.

tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. ||3||8||

anāsādoḷasakaɱ niṭṭhitaɱ.

bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, so bahisīmagato taɱ cīvarāsaɱ payirupāsati āsāya labhati anāsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressan na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati.

tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. ||1|| bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, so bahisīmagato suṇāti: ubbhataɱ kira tasmiɱ āvāse kaṭhinanti,

[page 261]

VII. 9. 2-3.] MAHĀVAGGA. 261

[... content straddling page break has been moved to the page above ...] tassa evaɱ hoti: yato tasmiɱ āvāse ubbhataɱ kaṭhinaɱ idh’ ev’ imaɱ cīvarāsaɱ payirupāsissan ti, so taɱ cīvarāsaɱ payirupāsati āsāya labhati anāsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, so bahisīmagato suṇāti: ubbhataɱ kira tasmiɱ āvāse kaṭhinan ti, tassa evaɱ hoti: yato tasmiɱ āvāse ubbhataɱ kaṭhinaɱ idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. ||2|| bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, so bahisīmagato taɱ cīvarāsaɱ payirupāsati āsāya labhati anāsāya na labhati, so taɱ cīvaraɱ kāreti, so katacīvaro suṇāti: ubbhataɱ kira tasmiɱ āvāse kaṭhinan ti. tassa bhikkhuno savanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, so bahisīmagato taɱ cīvarāsaɱ payirupāsati āsāya labhati anāsāya na labhati, so taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti bahiddhā kaṭhinuddhāraɱ vītināmeti. tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino cīvarāsāya pakkamati paccessan ti, so bahisīmagato taɱ cīvarāsaɱ payirupāsati āsāya labhati anāsāya na labhati, so taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti sambhuṇāti kaṭhinuddhāraɱ. tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. ||3||9||

āsādoḷasakaɱ niṭṭhitaɱ.

[page 262]

262 MAHĀVAGGA. [VII. 10. 1-3.

bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati, tassa bahisīmagatassa cīvarāsā uppajjati, so taɱ cīvarāsaɱ payirupāsati anāsāya labhati āsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati, tassa bahisīmagatassa cīvarāsā uppajjati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

||1|| bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati na paccessan ti, tassa bahisīmagatassa cīvarāsā uppajjati, so taɱ cīvarāsaɱ payirupāsati anāsāya labhati āsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressan ti, so taɱ cīvaraɱ kāreti, tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati na paccessan ti, tassa bahisīmagatassa cīvarāsā uppajjati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati.

tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. ||2|| bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, tassa bahisīmagatassa cīvarāsā uppajjati, so taɱ cīvarāsaɱ payirupāsati anāsāya labhati āsāya na labhati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro

[page 263]

VII. 10. 3-11. 2.] MAHĀVAGGA. 263

[... content straddling page break has been moved to the page above ...] . . . tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino kenacid eva karaṇīyena pakkamati anadhiṭṭhitena, n’ ev’ assa hoti paccessan ti, na pan’ assa hoti na paccessan ti, tassa bahisīmagatassa cīvarāsā uppajjati, tassa evaɱ hoti: idh’ ev’ imaɱ cīvarāsaɱ payirupāsissaɱ na paccessan ti, so taɱ cīvarāsaɱ payirupāsati, tassa sā cīvarāsā upacchijjati. tassa bhikkhuno āsāvacchediko kaṭhinuddhāro. ||3||10||

karaṇīyadoḷasakaɱ niṭṭhitaɱ.

bhikkhu atthatakaṭhino disaɱgamiko pakkamati cīvarapaṭivisaɱ apacinayamāno, tam enaɱ disaɱgataɱ bhikkhū pucchanti: kahaɱ tvaɱ āvuso vassaɱ vuttho kattha ca te cīvarapaṭiviso 'ti. so evaɱ vadeti: amukasmiɱ āvāse vassaɱ vuttho 'mhi tattha ca me cīvarapaṭiviso ti. te evaɱ vadanti: gacchāvuso taɱ cīvaraɱ āhara, mayan te idha cīvaraɱ karissāmā 'ti. so taɱ āvāsaɱ gantvā bhikkhū pucchati: kahaɱ me āvuso cīvarapaṭiviso 'ti. te evaɱ vadanti: ayan te āvuso cīvarapaṭiviso, kahaɱ gamissasīti. so evaɱ vadeti: amukaɱ nāma āvāsaɱ gamissāmi tattha me bhikkhū cīvaraɱ karissantīti. te evaɱ vadanti: alaɱ āvuso mā agamāsi, mayan te idha cīvaraɱ karissāmā 'ti: tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino disaɱgamiko pakkamati --la-- tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino disaɱgamiko pakkamati --la-- tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||1|| bhikkhu atthatakaṭhino disaɱgamiko pakkamati cīvarapaṭivisaɱ apacinayamāno . . . ayan te āvuso cīvarapaṭiviso 'ti. so taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati, tam enaɱ antarā magge bhikkhū pucchanti: āvuso kahaɱ gamissasīti. so evaɱ vadeti: amukaɱ nāma āvāsaɱ gamissāmi, tattha me bhikkhū cīvaraɱ karissantīti. te evaɱ vadanti: alaɱ āvuso mā agamāsi, mayan te idha cīvaraɱ karissāmā 'ti. tassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti.

[page 264]

264 MAHĀVAGGA. [VII. 11. 2-12. 1.

tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . tassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaram kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||2|| bhikkhu atthatakaṭhino disaɱgamiko pakkamati cīvaraɱ apacinayamāno . . . ayan te āvuso cīvarapaṭiviso 'ti. so taɱ cīvaraɱ ādāya taɱ āvāsaɱ gacchati, tassa taɱ āvāsaɱ gacchantassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro . . . n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti.

tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro . . . idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati. tassa bhikkhuno nāsanantiko kaṭhinuddhāro. ||3||11||

apacinanavakaɱ niṭṭhitaɱ.

bhikkhu atthatakaṭhino phāsuvihāriko cīvaraɱ ādāya pakkamati amukaɱ nāma āvāsaɱ gamissāmi, tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati amukaɱ nāma āvāsaɱ gamissāmi, tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati amukaɱ nāma āvāsaɱ gamissāmi, tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati paccessan ti. tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti. tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino phāsuvihāriko . . . paccessan ti. tassa bahisīmagatassa evaɱ hoti: n’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti. tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino phāsuvihāriko . . . paccessan ti. tassa bahisīmagatassa evaɱ hoti: idh’ ev’ imaɱ cīvaraɱ kāressaɱ na paccessan ti, so taɱ cīvaraɱ kāreti, tassa taɱ cīvaraɱ kayiramānaɱ nassati.

tassa bhikkhuno nāsanantiko kaṭhinuddhāro. bhikkhu atthatakaṭhino phāsuvihāriko . . . paccessan ti. so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti bahiddhā kaṭhinuddhāraɱ vītināmeti. tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.

[page 265]

VII. 12. 1-13. 2.] MAHĀVAGGA. 265

[... content straddling page break has been moved to the page above ...] bhikkhu atthatakaṭhino phāsuvihāriko . . . paccessan ti. so bahisīmagato taɱ cīvaraɱ kāreti, so katacīvaro paccessaɱ paccessan ti sambhuṇāti kaṭhinuddhāraɱ. tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. ||1||12||

phāsuvihārapañcakaɱ niṭṭhitaɱ.

dve 'me bhikkhave kaṭhinassa palibodhā dve apalibodhā.

katame ca bhikkhave dve kaṭhinassa palibodhā. āvāsapalibodho ca cīvarapalibodho ca. kathañ ca bhikkhave āvāsapalibodho hoti. idha bhikkhave bhikkhu vassati vātasmiɱ āvāse sāpekkho vā pakkamati paccessan ti. evaɱ kho bhikkhave āvāsapalibodho hoti. kathañ ca bhikkhave cīvarapalibodho hoti. idha bhikkhave bhikkhuno cīvaraɱ akataɱ vā hoti vippakataɱ vā cīvarāsā vā anupacchinnā. evaɱ kho bhikkhave cīvarapalibodho hoti. ime kho bhikkhave dve kaṭhinassa palibodhā. ||1|| katame ca bhikkhave dve kaṭhinassa apalibodhā. āvāsāpalibodho hoti. idha bhikkhave kathañ ca bhikkhave āvāsāpalibodho hoti. idha bhikkhave bhikkhu pakkamati tamhā āvāsā cattena vantena muttena anape kkhena na paccessan ti. evaɱ kho bhikkhave āvāsaapalibodho hoti. kathañ ca bhikkhave cīvarāpalibodho hoti. idha bhikkhave bhikkhuno cīvaraɱ kataɱ vā hoti naṭṭhaɱ vā vinaṭṭhaɱ vā daḍḍhaɱ vā cīvarāsā vā upacchinnā. evaɱ kho bhikkhave cīvarāpalibodho hoti. ime kho bhikkhave dve kaṭhinassa apalibodhā 'ti. ||2||13||

kaṭhinakkhandhakaɱ sattamaɱ.

imamhi khandhake vatthu doḷasa, peyyālamukhāni ekasataɱ aṭṭhārasa. tassa uddānaɱ:

tiɱsa Pāṭheyyakā bhikkhū Sāket’ ukkaṇṭhitā vasuɱ

vassaɱ vutth’ okapuṇṇehi agamuɱ jinadassanaɱ. |

idaɱ vatthuɱ kaṭhinassa, kappiyan ti ca pañcakā:

anāmantā asamācārā tath’ eva gaṇabhojanaɱ |

yāvadatthañ ca uppādo atthatānaɱ bhavissati.

ñatti ev’ atthatañ c’ eva, evañ c’ eva anatthataɱ. |

ullikhi dhovanā c’ eva vicāraṇaɱ ca chedanaɱ

bandhan’ ovaṭṭi kaṇḍu ca daḷhikamm'-ānuvātikā |

[page 266]

266 MAHĀVAGGA.

paribhaṇḍaɱ ovaṭṭeyyaɱ maddanā nimitta-kathā

5 kukku sannidhi nissaggi n’ akapp’ aññatra te tayo |

aññatra pañcātireke sañchinnena samaṇḍalī

na aññatra puggalā, sammā nissīmaṭṭho anumodati, |

kaṭhinaɱ anatthataɱ hoti evaɱ buddhena desitaɱ.

ahat'-ākappa-piloti-paɱsu-pāpaṇikāya ca |

animitt'-āparikathā akukku asannidhi ca

anissaggi kappakate tathā ticīvarena ca |

pañcake vātireke vā chinna-samaṇḍalīkate

puggalass’ atthārā, sammā sīmaṭṭho anumodati. |

evaɱ kaṭhinattharaṇaɱ. ubbhārass’ aṭṭha mātikā:

10 pakkamananti niṭṭhānaɱ sanniṭṭhānañ ca nāsanaɱ |

savanaɱ āsāvacchedi sīmā saubbhār’ aṭṭhamī.

katacīvaram ādāya na paccessan ti gacchati, |

tassa taɱ kaṭhinuddhāro hoti pakkamanantiko.

ādāya cīvaraɱ yāti nissīme idha cintayi |

kāressaɱ na paccessan ti niṭṭhāne kaṭhinuddhāro.

ādāya nissīmaɱ n’ eva na paccessan timānaso |

tassa taɱ kaṭhinuddhāro sanniṭṭhānantiko bhave.

ādāya cīvaraɱ yāti nissīme idha cintayi |

kāressaɱ na paccessan ti kayiraɱ tassa nassati,

15 tassa taɱ kaṭhinuddhāro bhavati nāsanantiko. |

ādāya yāti paccessaɱ bahi kāreti cīvaraɱ

cīvarakato suṇāti ubbhataɱ kaṭhinaɱ tahiɱ, |

tassa taɱ kaṭhinuddhāro bhavati savanantiko.

ādāya yāti paccessaɱ bahi kāreti cīvaraɱ |

katacīvaro bahiddhā nāmeti kaṭhinuddhāraɱ,

tassa taɱ kaṭhinuddhāro sīmātikkantiko bhave. |

ādāya yāti paccessaɱ bahi kāreti cīvaraɱ

katacīvaro paccessaɱ sambhoti kaṭhinuddhāraɱ, |

tassa taɱ kaṭhinuddhāro saha bhikkhūhi jāyati.

20 ādāya samādāya ca sattasattavidhi gati. |

pakkamanantikā n’ atthi chaccā vippakatā gati.

ādāya nissīmagataɱ kāressaɱ iti jāyati |

niṭṭhānaɱ sanniṭṭhānañ ca nāsanañ ca ime tayo.

ādāya na paccessan ti bahisīme karomiti |

niṭṭhānaɱ sanniṭṭhānam pi nāsanam pi idaɱ tayo.

anadhiṭṭhitena n’ ev’ assa heṭṭhā {tīṇi} nayā vidhi. |

[page 267]

MAHĀVAGGA. 267

ādāya yāti paccessaɱ bahisīme karomiti

na paccessan ti kāreti, niṭṭhāne kaṭhinuddhāro |

sanniṭṭhānaɱ nāsanañ ca savana-sīmātikkamā

25 saha bhikkhūhi jāyetha, evaɱ pannarasaɱ gati. |

samādāya, vippakatā, samādāya punā tathā,

ime te caturo vārā sabbe pannarasa vidhi. |

anāsāya ca, āsāya, karaṇīyo ca te tayo,

nayato taɱ vijāneyya tayo dvādasa-dvādasa. |

apacinanā nav’ ettha, phāsu pañcavidhā tahiɱ,

palibodh'-āpalibodhā, uddānaɱ nayato katan ti.

[page 268]

268

MAHĀVAGGA.

VIII.

Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. tena kho pana samayena Vesālī iddhā c’ eva hoti phītā ca bahujanā ākiṇṇamanussā subhikkhā ca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni satta ca ārāmasahassāni sata ca ārāmasatāni satta ca ārāmā satta ca pokkharaṇīsahassāni sata ca pokkharaṇīsatāni satta ca pokkharaṇiyo. Ambapālikā gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā padakkhiṇā nacce ca gīte ca vādite ca abhisaṭā atthikānaɱ-atthikānaɱ manussānaɱ paññāsāya ca rattiɱ gacchati tāya ca Vesālī bhiyyosomattāya upasobhati. ||1|| atha kho Rājagahako negamo Vesāliɱ agamāsi kenacid eva karaṇīyena. addasa kho Rājagahako negamo Vesāliɱ iddhaɱ ca phītaɱ ca bahujanaɱ ākiṇṇamanussaɱ subhikkhaɱ ca satta ca pāsādasahassāni . . . satta ca pokkharaṇiyo Ambapāliɱ ca gaṇikaɱ abhirūpaɱ dassanīyaɱ pāsādikaɱ . . . upasobhitan ti. atha kho Rājagahako negamo Vesāliyaɱ taɱ karaṇīyaɱ tīretvā punad eva Rājagahaɱ paccāgacchi, yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ etad avoca: Vesālī deva iddhā ca phītā ca . . . upasobhati. sādhu deva mayam pi gaṇikaɱ vuṭṭhāpeyyāmā 'ti. tena hi bhaṇe tādisiɱ kumāriɱ jānāhi yaɱ tumhe gaṇikaɱ vuṭṭhāpeyyāthā 'ti. ||2|| tena kho pana samayena Rājagahe Sālavatī nāma kumārī abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. atha kho Rājagahako negamo Sālavatiɱ kumāriɱ gaṇikaɱ vuṭṭhāpesi.

[page 269]

VIII. 1. 3-6.] MAHĀVAGGA. 269

[... content straddling page break has been moved to the page above ...] atha kho Sālavatī gaṇikā na cirass’ eva padakkhiṇā ahosi nacce ca gīte ca vādite ca abhisaṭā atthikānaɱ-atthikānaɱ manussānaɱ paṭisatena ca rattiɱ gacchati.

atha kho Sālavatī gaṇikā na cirass’ eva gabbhinī ahosi. atha kho Sālavatiyā gaṇikāya etad ahosi: itthi kho gabbhinī purisānaɱ amanāpā. sace maɱ koci jānissati Sālavatī gaṇikā gabbhinīti sabbo me sakkāro parihāyissati. yaɱ nūnāhaɱ gilānā 'ti paṭivedeyyan ti. atha kho Sālavatī gaṇikā dovārikaɱ āṇāpesi: mā bhaṇe dovārika koci puriso pāvisi, yo ca maɱ pucchati gilānā 'ti paṭivedehīti. evaɱ ayye 'ti kho so dovāriko Sālavatiyā gaṇikāya paccassosi. ||3|| atha kho Sālavatī gaṇikā tassa gabbhassa paripākaɱ anvāya puttaɱ vijāyi. atha kho Sālavatī gaṇikā dāsiɱ āṇāpesi: handa je imaɱ dārakaɱ kattarasuppe pakkhipitvā nīharitvā saɱkārakūṭe chaḍḍehīti. evaɱ ayye 'ti kho sā dāsī Sālavatiyā gaṇikāya paṭisuṇitvā taɱ dārakaɱ kattarasuppe pakkhipitvā nīharitvā saɱkārakūṭe chaḍḍesi. tena kho pana samayena Abhayo nāma rājakumāro kālass’ eva rājupaṭṭhānaɱ gacchanto addasa taɱ dārakaɱ kākehi samparikiṇṇaɱ, disvāna manusse pucchi kiɱ etaɱ bhaṇe kākehi samparikiṇṇan ti. dārako devā 'ti. jīvati bhaṇe 'ti. jīvati devā 'ti. tena hi bhaṇe taɱ dārakaɱ amhākaɱ antepuraɱ netvā dhātīnaɱ detha posetun ti. evaɱ devā 'ti kho te manussā Abhayassa rājakumārassa paṭisuṇitvā taɱ dārakaɱ Abhayassa rājakumārassa antepuraɱ netvā dhātīnaɱ adaɱsu posethā 'ti. tassa jīvatīti Jīvako 'ti nāmaɱ akaɱsu, kumārena posāpito 'ti Komārabhacco 'ti nāmaɱ akaɱsu. ||4||

atha kho Jīvako Komārabhacco na cirass’ eva viññutaɱ pāpuṇi. atha kho Jīvako Komārabhacco yena Abhayo rājakumāro ten’ upasaɱkami, upasaɱkamitvā Abhayaɱ rājakumāraɱ etad avoca: kā me deva mātā ko pitā 'ti.

aham pi kho te bhaṇe Jīvaka mātaraɱ na jānāmi, api cāhaɱ te pitā, mayāpi posāpito 'ti. atha kho Jīvakassa Komārabhaccassa etad ahosi: imāni kho rājakulāni na sukarāni asippena upajīvituɱ. yaɱ nūnāhaɱ sippaɱ sikkheyyan ti. tena kho pana samayena Takkasilāyaɱ disāpāmokkho vejjo paṭivasati. ||5|| atha kho Jīvako Komārabhacco Abhayaɱ rājakumāraɱ anāpucchā yena Takkasilā tena pakkāmi,

[page 270]

270 MAHĀVAGGA. [VIII. 1. 6-8.

[... content straddling page break has been moved to the page above ...] anupubbena yena Takkasilā yena so vejjo ten’ upasaɱkami, upasaɱkamitvā taɱ vejjaɱ etad avoca: icchām’ ahaɱ ācariya sippaɱ sikkhitun ti. tena hi bhaṇe Jīvaka sikkhassū 'ti. atha kho Jīvako Komārabhacco bahuɱ ca gaṇhāti lahuɱ ca gaṇhāti suṭṭhuɱ ca upadhāreti gahitaɱ c’ assa na pamussati. atha kho Jīvakassa Komārabhaccassa sattannaɱ vassānaɱ accayena etad ahosi: ahaɱ kho bahuɱ ca gaṇhāmi lahuɱ ca gaṇhāmi suṭṭhuɱ ca upadhāremi gahitaɱ ca me na pamussati satta ca me vassāni adhīyantassa na yimassa sippassa anto paññāyati, kadā imassa sippassa anto paññāyissatīti. ||6|| atha kho Jīvako Komārabhacco yena so vejjo ten’ upasaɱkami, upasaɱkamitvā taɱ vejjaɱ etad avoca: ahaɱ kho ācariya bahuɱ ca gaṇhāmi lahuɱ ca gaṇhāmi suṭṭhuɱ ca upadhāremi gahitaɱ ca me na pamussati satta ca me vassāni adhīyantassa na yimassa sippassa anto paññāyati, kadā imassa sippassa anto paññāyissatīti. tena hi bhaṇe Jīvaka khanittiɱ ādāya Takkasilāya samantā yojanaɱ āhiṇḍanto yaɱ kiñci abhesajjaɱ passeyyāsi taɱ āharā 'ti. evaɱ ācariyā 'ti kho Jīvako Komārabhacco tassa vejjassa paṭisuṇitvā khanittiɱ ādāya Takkasilāya samantā yojanaɱ āhiṇḍanto na kiñci abhesajjaɱ addasa. atha kho Jīvako Komārabhacco yena so vejjo ten’ upasaɱkami, upasaɱkamitvā taɱ vejjaɱ etad avoca: āhiṇḍanto 'mhi ācariya Takkasilāya samantā yojanaɱ, na kiñci abhesajjaɱ addasan ti. sikkhito 'si bhaṇe Jīvaka, alan te ettakaɱ jīvikāyā 'ti Jīvakassa Komārabhaccassa parittaɱ pātheyyaɱ pādāsi. ||7||

atha kho Jīvako Komārabhacco taɱ parittaɱ pātheyyaɱ ādāya yena Rājagahaɱ tena pakkāmi. atha kho Jīvakassa Komārabhaccassa taɱ parittaɱ pātheyyaɱ antarā magge Sākete parikkhayaɱ agamāsi. atha kho Jīvakassa Komārabhaccassa etad ahosi: ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuɱ, yaɱ nūnāhaɱ pātheyyaɱ pariyeseyyan ti. tena kho pana samayena Sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti, bahū mahantā -mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu ārogaɱ kātuɱ, bahuɱ hiraññaɱ ādāya agamaɱsu. atha kho Jīvako Komārabhacco Sāketaɱ pavisitvā manusse pucchi: ko bhaṇe gilāno kaɱ tikicchāmīti. etissā ācariya seṭṭhibhariyāya sattavassiko sīsābādho,

[page 271]

VIII. 1. 8-12.] MAHĀVAGGA. 271

[... content straddling page break has been moved to the page above ...] gaccha ācariya seṭṭhibhariyaɱ tikicchāhīti. ||8|| atha kho Jīvako Komārabhacco yena seṭṭhissa gahapatissa nivesanaɱ ten’ upasaɱkami, upasaɱkamitvā dovārikaɱ āṇāpesi: gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada, vejjo ayye āgato so taɱ daṭṭhukāmo 'ti. evaɱ ācariyā 'ti kho so dovāriko Jīvakassa Komārabhaccassa paṭisuṇitvā yena {seṭṭhibhariyā} ten’ upasaɱkami, upasaɱkamitvā seṭṭhibhariyaɱ etad avoca: vejjo ayye āgato so taɱ daṭṭhukāmo 'ti. kīdiso bhaṇe dovārika vejjo 'ti. daharako ayye 'ti. alaɱ bhaṇe dovārika, kiɱ me daharako vejjo karissati.

bahū mahantā-mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu ārogaɱ kātuɱ, bahuɱ hiraññaɱ ādāya agamaɱsū 'ti.

||9|| atha kho so dovāriko yena Jīvako Komārabhacco ten’ upasaɱkami, upasaɱkamitvā Jīvakaɱ Komārabhaccaɱ etad avoca: seṭṭhibhariyā ācariya evaɱ āha: alaɱ bhaṇe dovārika . . . agamaɱsū 'ti. gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada: vejjo ayye evaɱ āha: mā kir’ ayye pure kiñci adāsi, yadā ārogā ahosi, tadā yaɱ iccheyyāsi taɱ dajjeyyāsīti.

evaɱ ācariyā 'ti kho so dovāriko Jīvakassa Komārabhaccassa paṭisuṇitvā yena seṭṭhibhariyā ten’ upasaɱkami, upasaɱkamitvā seṭṭhibhariyaɱ etad avoca: vejjo ayye evaɱ āha . . . taɱ dajjeyyāsīti. tena hi bhaṇe dovārika vejjo āgacchatū 'ti. evaɱ ayye 'ti kho so dovāriko seṭṭhibhariyāya paṭisuṇitvā yena Jīvako Komārabhacco ten’ upasaɱkami, upasaɱkamitvā Jīvakaɱ Komārabhaccaɱ etad avoca: seṭṭhibhariyā taɱ ācariya pakkosatīti. ||10|| atha kho Jīvako Komārabhacco yena seṭṭhibhariyā ten’ upasaɱkami, upasaɱkamitvā seṭṭhibhariyāya vikāraɱ sallakkhetvā seṭṭhibhariyaɱ etad avoca: pasatena ayye sappinā attho 'ti. atha kho seṭṭhibhariyā Jīvakassa Komārabhaccassa pasataɱ sappiɱ dāpesi. atha kho Jīvako Komārabhacco taɱ pasataɱ sappiɱ nānābhesajjehi nippacitvā seṭṭhibhariyaɱ mañcake uttānaɱ nipajjāpetvā natthuto adāsi. atha kho taɱ sappi natthuto dinnaɱ mukhato uggacchi. atha kho seṭṭhibhariyā paṭiggahe nuṭṭhuhitvā dāsiɱ āṇāpesi: handa je imaɱ sappiɱ picunā gaṇhāhīti. ||11|| atha kho Jīvakassa Komārabhaccassa etad ahosi: acchariyaɱ yāva lūkhāyaɱ gharaṇī yatra hi nāma imaɱ chaḍḍanīyadhammaɱ sappiɱ picunā gāhāpessati, bahukāni ca me mahagghāni-mahagghāni bhesajjāni upagatāni,

[page 272]

272 MAHĀVAGGA. [VIII. 1. 12-14.

[... content straddling page break has been moved to the page above ...] kim pi m’ āyaɱ kiñci deyyadhammaɱ dassatīti. atha kho seṭṭhibhariyā Jīvakassa Komārabhaccassa vikāraɱ sallakkhetvā Jīvakaɱ Komārabhaccaɱ etad avoca: kissa tvaɱ ācariya vimano 'sīti. idha me etad ahosi: acchariyaɱ yāva . . . dassatīti. mayaɱ kho ācariya agārikā nāma upajānām’ etassa saɱyamassa, varaɱ etaɱ sappi dāsānaɱ vā kammakarānaɱ vā pādabbhañjanaɱ vā padīpakaraṇe vā āsittaɱ.

mā tvaɱ ācariya vimano ahosi, na te deyyadhammo hāyissatīti. ||12|| atha kho Jīvako Komārabhacco seṭṭhibhariyāya sattavassikaɱ sīsābādhaɱ eken’ eva natthukammena apakaḍḍhi. atha kho seṭṭhibhariyā ārogā samānā Jīvakassa Komārabhaccassa cattāri sahassāni pādāsi, putto mātā me ārogā ṭhitā 'ti cattāri sahassāni pādāsi, suṇisā sassū me ārogā ṭhitā 'ti cattāri sahassāni pādāsi, seṭṭhi gahapati bhariyā me ārogā ṭhitā 'ti cattāri sahassāni pādāsi dāsaɱ ca dāsiɱ ca assarathaɱ ca. atha kho Jīvako Komārabhacco tāni soḷasa sahassāni ādāya dāsaɱ ca dāsiɱ ca assarathaɱ ca yena Rājagahaɱ tena pakkāmi, anupubbena yena Rājagahaɱ yena Abhayo rājakumāro ten’ upasaɱkami, upasaɱkamitvā Abhayaɱ rājakumāraɱ etad avoca: idaɱ me deva paṭhamakammaɱ soḷasa sahassāni dāso ca dāsī ca assaratho ca, paṭigaṇhātu me devo posāvanikan ti. alaɱ bhaṇe Jīvaka tuyh’ eva hotu, amhākañ ñeva antepure nivesanaɱ māpehīti. evaɱ devā 'ti kho Jīvako Komārabhacco Abhayassa rājakumārassa paṭisuṇitvā Abhayassa rājakumārassa antepure nivesanaɱ māpesi. ||13||

tena kho pana samayena rañño Māgadhassa Seniyassa Bimbisārassa bhagandalābādho hoti, sāṭakā lohitena makkhiyanti. deviyo disvā uppaṇḍenti utunī dāni devo, pupphaɱ devassa uppannaɱ, na cirass’ eva devo vijāyissatīti. tena rājā maṅku hoti. atha kho rājā Māgadho Seniyo Bimbisāro Abhayaɱ rājakumāraɱ etad avoca: mayhaɱ kho bhaṇe Abhaya tādiso ābādho: sāṭakā lohitena makkhiyanti, deviyo maɱ disvā uppaṇḍenti . . . vijāyissatīti.

iṅgha bhaṇe Abhaya tādisaɱ vejjaɱ jānāhi yo maɱ tikiccheyyā 'ti. ayaɱ deva amhākaɱ Jīvako vejjo taruṇo bhadrako, so devaɱ tikicchissatīti. tena hi bhaṇe Abhaya Jīvakaɱ vejjaɱ āṇāpehi,

[page 273]

VIII. 1. 14-17.] MAHĀVAGGA. 273

[... content straddling page break has been moved to the page above ...] so maɱ tikicchissatīti. ||14|| atha kho Abhayo rājakumāro Jīvakaɱ Komārabhaccaɱ āṇāpesi: gaccha bhaṇe Jīvaka rājānaɱ tikicchāhīti. evaɱ devā 'ti kho Jīvako Komārabhacco Abhayassa rājakumārassa paṭisuṇitvā nakhena bhesajjaɱ ādāya yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ etad avoca: ābādhaɱ deva passāmā 'ti. atha kho Jīvako Komārabhacco rañño Māgadhassa Seniyassa Bimbisārassa bhagandalābādhaɱ eken’ eva ālepena apakaḍḍhi. atha kho rājā Māgadho Seniyo Bimbisāro ārogo samāno pañca itthisatāni sabbālaɱkāraɱ bhūsāpetvā omuñcāpetvā puñjaɱ kārāpetvā Jīvakaɱ Komārabhaccaɱ etad avoca: etaɱ bhaṇe Jīvaka pañcannaɱ itthisatānaɱ sabbālaɱkāraɱ tuyhaɱ hotū 'ti. alaɱ deva adhikāraɱ me devo saratū 'ti. tena hi bhaṇe Jīvaka maɱ upaṭṭhaha itthāgāraɱ ca buddhapamukhaɱ bhikkhusaɱghaɱ cā 'ti.

evaɱ devā 'ti kho Jīvako Komārabhacco rañño Māgadhassa Seniyassa Bimbisārassa paccassosi. ||15||

tena kho pana samayena Rājagahakassa seṭṭhissa sattavassiko sīsābādho hoti, bahū mahantā-mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu ārogaɱ kātuɱ, bahuɱ hiraññaɱ ādāya agamaɱsu. api ca vejjehi paccakkhāto hoti, ekacce vejjā evaɱ āhaɱsu: pañcamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissatīti, ekacce vejjā evaɱ āhaɱsu: sattamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissatīti. atha kho Rājagahakassa negamassa etad ahosi: ayaɱ kho seṭṭhi gahapati bahūpakāro rañño c’ eva negamassa ca, api ca vejjehi paccakkhāto, ekacce vejjā evaɱ āhaɱsu: pañcamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissatīti, ekacce vejjā evaɱ āhaɱsu: sattamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissatīti, ayaɱ ca rañño Jīvako vejjo taruṇo bhadrako, yaɱ nūna mayaɱ rājānaɱ Jīvakaɱ vejjaɱ yāceyyāma seṭṭhiɱ gahapatiɱ tikicchitun ti. ||16|| atha kho Rājagahako negamo yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ etad avoca: ayaɱ deva seṭṭhi gahapati bahūpakāro devassa c’ eva negamassa ca, api ca vejjehi paccakkhāto . . . karissatīti. sādhu devo Jīvakaɱ vejjaɱ āṇāpetu seṭṭhiɱ gahapatiɱ tikicchitun ti.

[page 274]

274 MAHĀVAGGA. [VIII. 1. 17-19.

[... content straddling page break has been moved to the page above ...] atha kho rājā Māgadho Seniyo Bimbisāro Jīvakaɱ Komārabhaccaɱ āṇāpesi: gaccha bhaṇe Jīvaka seṭṭhiɱ gahapatiɱ tikicchāhīti. evaɱ devā 'ti kho Jīvako Komārabhacco rañño Māgadhassa Seniyassa Bimbisārassa paṭisuṇitvā yena seṭṭhi gahapati ten’ upasaɱkami, upasaɱkamitvā seṭṭhissa gahapatissa vikāraɱ sallakkhetvā seṭṭhiɱ gahapatiɱ etad avoca: sac’ āhaɱ taɱ gahapati ārogāpeyyaɱ kiɱ me assa deyyadhammo 'ti. sabbaɱ sāpateyyaɱ ca te ācariya hotu ahaɱ ca te dāso 'ti. ||17|| sakkhissasi pana tvaɱ gahapati ekena passena satta māse nipajjitun ti.

sakkom’ ahaɱ ācariya ekena passena satta māse nipajjitun ti.

sakkhissasi pana tvaɱ gahapati dutiyena passena satta māse nipajjitun ti. sakkom’ ahaɱ ācariya dutiyena passena satta māse nipajjitun ti. sakkhissasi pana tvaɱ gahapati uttāno satta māse nipajjitun ti. sakkom’ ahaɱ ācariya uttāno satta māse nipajjitun ti. atha kho Jīvako Komārabhacco seṭṭhiɱ gahapatiɱ mañcake nipajjāpetvā mañcake sambandhitvā sīsacchaviɱ upphāletvā sibbiniɱ vināmetvā dve pāṇake nīharitvā janassa dassesi: passath’ ayyo ime dve pāṇake ekaɱ khuddakaɱ ekaɱ mahallakaɱ. ye te ācariyā evaɱ āhaɱsu: pañcamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissatīti teh’ āyaɱ mahallako pāṇako diṭṭho, pañcamaɱ divasaɱ seṭṭhissa gahapatissa matthaluṅgaɱ pariyādiyissati, matthaluṅgassa pariyādānā seṭṭhi gahapati kālaɱ karissati, sudiṭṭho tehi ācariyehi. ye te ācariyā evaɱ āhaɱsu: sattamaɱ divasaɱ seṭṭhi gahapati kālaɱ karissatīti teh’ āyaɱ khuddako pāṇako diṭṭho, sattamaɱ divasaɱ seṭṭhissa gahapatissa matthaluṅgaɱ pariyādiyissati, matthaluṅgassa pariyādānā seṭṭhi gahapati kālaɱ karissati, sudiṭṭho tehi ācariyehīti, sibbiniɱ sampaṭipādetvā sīsacchaviɱ sibbetvā ālepaɱ adāsi. ||18|| atha kho seṭṭhi gahapati sattāhassa accayena Jīvakaɱ Komārabhaccaɱ etad avoca: nāhaɱ ācariya sakkomi ekena passena satta māse nipajjitun ti. nanu me tvaɱ gahapati paṭisuṇi sakkom’ ahaɱ ācariya ekena passena satta māse nipajjitun ti. saccāhaɱ ācariya paṭisuṇiɱ, ap’ āhaɱ marissāmi, nāhaɱ sakkomi ekena passena satta māse nipajjitun ti. tena hi tvaɱ gahapati dutiyena passena satta māse nipajjāhīti. atha kho seṭṭhi gahapati sattāhassa accayena Jīvakaɱ Komārabhaccaɱ etad avoca:

[page 275]

VIII. 1. 19-21.] MAHĀVAGGA. 275

[... content straddling page break has been moved to the page above ...] nāhaɱ ācariya sakkomi dutiyena passena satta māse nipajjitun ti. nanu me tvaɱ gahapati paṭisuṇi sakkom’ ahaɱ ācariya dutiyena passena satta māse nipajjitun ti.

saccāhaɱ ācariya paṭisuṇiɱ, ap’ āhaɱ marissāmi, nāhaɱ ācariya sakkomi dutiyena passena satta māse nipajjitun ti.

tena hi tvaɱ gahapati uttāno satta māse nipajjāhīti. atha kho seṭṭhi gahapati sattāhassa accayena Jīvakaɱ Komārabhaccaɱ etad evoca: nāhaɱ ācariya sakkomi uttāno satta māse nipajjitun ti. nanu me tvaɱ gahapati paṭisuṇi sakkom’ ahaɱ ācariya uttāno satta māse nipajjitun ti. saccāhaɱ ācariya paṭisuṇiɱ, ap’ āhaɱ marissāmi, nāhaɱ sakkomi uttāno satta māse nipajjitun ti. ||19|| ahaɱ ce taɱ gahapati na vadeyyaɱ ettakam pi tvaɱ na nipajjeyyāsi, api ca paṭigacc’ eva mayā ñāto tīhi sattāhehi seṭṭhi gahapati ārogo bhavissatīti. uṭṭhehi gahapati ārogo 'si, jānāhi kiɱ me deyyadhammo 'ti. sabbaɱ sāpateyyaɱ ca te ācariya hotu ahaɱ ca te dāso 'ti. alaɱ gahapati mā me tvaɱ sabbaɱ sāpateyyaɱ adāsi mā ca me dāso, rañño satasahassaɱ dehi mayhaɱ satasahassan ti. atha kho seṭṭhi gahapati ārogo samāno rañño satasahassaɱ adāsi Jīvakassa Komārabhaccassa satasahassaɱ. ||20||

tena kho pana samayena Bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇṭhābādho hoti yena yāgu pi pītā na sammāpariṇāmaɱ gacchati bhattam pi bhuttaɱ na sammāpariṇāmaɱ gacchati uccāro pi passāvo pi na paguṇo. so tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. atha kho Bārāṇaseyyakassa seṭṭhissa etad ahosi: mayhaɱ kho puttassa kīdiso ābādho. yāgu pi pītā na sammāpariṇāmaɱ gacchati bhattam pi bhuttaɱ na sammāpariṇāmaɱ gacchati uccāro pi passāvo pi na paguṇo, so tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. yaɱ nūnāhaɱ Rājagahaɱ gantvā rājānaɱ Jīvakaɱ vejjaɱ yāceyyaɱ puttaɱ me tikicchitun ti. atha kho Bārāṇaseyyako seṭṭhi Rājagahaɱ gantvā yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rājānaɱ Māgadhaɱ Seniyaɱ Bimbisāraɱ etad avoca: mayhaɱ kho deva puttassa tādiso ābādho: yāgu pi . . . dhamanisanthatagatto. sādhu devo Jīvakaɱ vejjaɱ āṇāpetu puttaɱ me tikicchitun ti. ||21||

[page 276]

276 MAHĀVAGGA. [VIII. 1. 21-24.

[... content straddling page break has been moved to the page above ...] atha kho rājā Māgadho Seniyo Bimbisāro Jīvakaɱ Komārabhaccaɱ āṇāpesi: gaccha bhaṇe Jīvaka Bārāṇasiɱ gantvā Bārāṇaseyyakaɱ seṭṭhiputtaɱ tikicchāhīti. evaɱ devā 'ti kho Jīvako Komārabhacco rañño Māgadhassa Seniyassa Bimbisārassa paṭisuṇitvā Bārāṇasiɱ gantvā yena Bārāṇaseyyako seṭṭhiputto ten’ upasaɱkami, upasaɱkamitvā Bārāṇaseyyakassa seṭṭhiputtassa vikāraɱ sallakkhetvā janaɱ ussāretvā tirokaraṇiyaɱ parikkhipitvā thambhe ubbandhitvā bhariyaɱ purato ṭhapetvā udaracchaviɱ upphāletvā antagaṇṭhiɱ nīharitvā bhariyāya dassesi passa te sāmikassa ābādhaɱ, iminā yāgu pi pītā na sammāpariṇāmaɱ gacchati bhattam pi bhuttaɱ na sammāpariṇāmaɱ gacchati uccāro pi passāvo pi na paguṇo, imināyaɱ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto 'ti, antagaṇṭhiɱ viniveṭhetvā antāni paṭipavesetvā udaracchaviɱ sibbetvā ālepaɱ adāsi.

atha kho Bārāṇaseyyako seṭṭhiputto na cirass’ eva ārogo ahosi. atha kho Bārāṇaseyyako seṭṭhi putto me ārogo ṭhito 'ti Jīvakassa Komārabhaccassa soḷasa sahassāni pādāsi. atha kho Jīvako Komārabhacco tāni soḷasa sahassāni ādāya punad eva Rājagahaɱ paccāgacchi. ||22||

tena kho pana samayena rañño Pajjotassa paṇḍurogābādho hoti. bahū mahantā-mahantā disāpāmokkhā vejjā āgantvā nāsakkhiɱsu ārogaɱ kātuɱ, bahuɱ hiraññaɱ ādāya agamaɱsu. atha kho rājā Pajjoto rañño Māgadhassa Seniyassa Bimbisārassa santike dūtaɱ pāhesi: mayhaɱ kho tādiso ābādho, sādhu devo Jīvakaɱ vejjaɱ āṇāpetu, so maɱ tikicchissatīti. atha kho rājā Māgadho Seniyo Bimbisāro Jīvakaɱ Komārabhaccaɱ āṇāpesi: gaccha bhaṇe Jīvaka Ujjeniɱ gantvā rājānaɱ Pajjotaɱ tikicchāhīti. evaɱ devā 'ti kho Jīvako Komārabhacco rañño Māgadhassa Seniyassa Bimbisārassa paṭisuṇitvā Ujjeniɱ gantvā yena rājā Pajjoto ten’ upasaɱkami, upasaɱkamitvā rañño Pajjotassa vikāraɱ sallakkhetvā rājānaɱ Pajjotaɱ etad avoca: ||23|| sappiɱ deva nippacissāmi, taɱ devo pivissatīti. alaɱ bhaṇe Jīvaka yaɱ te sakkā vinā sappinā ārogaɱ kātuɱ taɱ karohi, jegucchaɱ me sappi paṭikkūlan ti. atha kho Jīvakassa Komārabhaccassa etad ahosi:

[page 277]

VIII. 1. 24-27.] MAHĀVAGGA. 277

[... content straddling page break has been moved to the page above ...] imassa kho rañño tādiso ābādho na sakkā vinā sappinā ārogaɱ kātuɱ. yaɱ nūnāhaɱ sappiɱ nippaceyyaɱ kasāvavaṇṇaɱ kasāvagandhaɱ kasāvarasan ti. atha kho Jīvako Komārabhacco nānābhesajjehi sappiɱ nippaci kasāvavaṇṇaɱ kasāvagandhaɱ kasāvarasaɱ. atha kho Jīvakassa Komārabhaccassa etad ahosi: imassa kho rañño sappi pītaɱ pariṇāmentaɱ uddekaɱ dassati. caṇḍ’ āyaɱ rājā ghātāpeyyāsi maɱ. yaɱ nūnāhaɱ paṭigacc’ eva āpuccheyyan ti. atha kho Jīvako Komārabhacco yena rājā Pajjoto ten’ upasaɱkami, upasaɱkamitvā rājānaɱ Pajjotaɱ etad avoca: ||24|| mayaɱ kho deva vejjā nāma tādisena muhuttena mūlāni uddharāma bhesajjāni saɱharāma. sādhu devo vāhanāgāresu ca dvāresu ca āṇāpetu: yena vāhanena Jīvako icchati tena vāhanena gacchatu, yena dvārena icchati tena dvārena gacchatu, yaɱ kālaɱ icchati taɱ kālaɱ gacchatu, yaɱ kālaɱ icchati taɱ kālaɱ pavisatū 'ti. atha kho rājā Pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi: yena vāhanena Jīvako icchati tena vāhanena gacchatu, yena dvārena icchati tena dvārena gacchatu, yaɱ kālaɱ icchati taɱ kālaɱ gacchatu, yaɱ kālaɱ icchati taɱ kālaɱ pavisatū 'ti. tena kho pana samayena rañño Pajjotassa Bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. atha kho Jīvako Komārabhacco rañño Pajjotassa sappiɱ upanāmesi kasāvaɱ devo pivatū 'ti. atha kho Jīvako Komārabhacco rājānaɱ Pajjotaɱ sappiɱ pāyetvā hatthisālaɱ gantvā Bhaddavatikāya hatthinikāya nagaramhā nippati.

||25|| atha kho rañño Pajjotassa taɱ sappi pītaɱ pariṇāmentaɱ uddekaɱ adāsi. atha kho rājā Pajjoto manusse etad avoca: duṭṭhena bhaṇe Jīvakena sappiɱ pāyito 'mhi. tena hi bhaṇe Jīvakaɱ vejjaɱ vicinathā 'ti. Bhaddavatikāya deva hatthinikāya nagaramhā nippatito 'ti. tena kho pana samayena rañño Pajjotassa Kāko nāma dāso saṭṭhiyojaniko hoti amanussena paṭicca jāto. atha kho rājā Pajjoto Kākaɱ dāsam āṇāpesi: gaccha bhaṇe Kāka Jīvakaɱ vejjaɱ nivattehi rājā taɱ ācariya nivattāpetīti. ete kho bhaṇe Kāka vejjā nāma bahumāyā, mā c’ assa kiñci paṭiggahesīti. ||26|| atha kho Kāko dāso Jīvakaɱ Komārabhaccaɱ antarā magge Kosambīyaɱ sambhāvesi pātarāsaɱ karontaɱ. atha kho Kāko dāso Jīvakaɱ Komārabhaccaɱ etad avoca:

[page 278]

278 MAHĀVAGGA. [VIII. 1. 27-30.

[... content straddling page break has been moved to the page above ...] rājā taɱ ācariya nivattāpetīti. āgamehi bhaṇe Kāka yāva bhuñjāma, handa bhaṇe Kāka bhuñjassū 'ti. alaɱ ācariya raññ’ amhi āṇatto: ete kho bhaṇe Kāka vejjā nāma bahumāyā mā c’ assa kiñci paṭiggahesīti. tena kho pana samayena Jīvako Komārabhacco nakhena bhesajjaɱ olumpetvā āmalakaɱ ca khādati pāniyaɱ ca pivati. atha kho Jīvako Komārabhacco Kākaɱ dāsaɱ etad avoca: handa bhaṇe Kāka āmalakaɱ ca khāda pāniyaɱ ca pivassū 'ti. ||27||

atha kho Kāko dāso ayaɱ kho vejjo āmalakaɱ ca khādati pāniyaɱ ca pivati, na arahati kiñci pāpakaɱ hotun ti upaḍḍhāmalakaɱ ca khādi pāniyaɱ ca apāyi. tassa taɱ upaḍḍhāmalakaɱ khādayitaɱ tatth’ eva nicchāresi. atha kho Kāko dāso Jīvakaɱ Komārabhaccaɱ etad avoca: atthi me ācariya jīvitan ti. mā bhaṇe Kāka bhāyi, tvaɱ c’ eva ārogo bhavissasi, rājā ca caṇḍo, so rājā ghātāpeyyāsi maɱ, tenāhaɱ na nivattāmīti Bhaddavatikaɱ hatthinikaɱ Kākassa niyyādetvā yena Rājagahaɱ tena pakkāmi, anupubbena yena Rājagahaɱ yena rājā Māgadho Seniyo Bimbisāro ten’ upasaɱkami, upasaɱkamitvā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaɱ ārocesi. suṭṭhu bhaṇe Jīvaka akāsi yam pi na nivatto, caṇḍo so rājā ghātāpeyyāsi tan ti. ||28|| atha kho rājā Pajjoto ārogo samāno Jīvakassa Komārabhaccassa santike dūtaɱ pāhesi, āgacchatu Jīvako varaɱ dassāmīti. alaɱ ayyo adhikāraɱ me devo saratū 'ti. tena kho pana samayena rañño Pajjotassa Siveyyakaɱ dussayugaɱ uppannaɱ hoti bahunnaɱ dussānaɱ bahunnaɱ dussayugānaɱ bahunnaɱ dussayugasatānaɱ bahunnaɱ dussayugasahassānaɱ bahunnaɱ dussayugasatasahassānaɱ aggaɱ ca seṭṭhaɱ ca mokkhaɱ ca uttamaɱ ca pavaraɱ ca. atha kho rājā Pajjoto taɱ Siveyyakaɱ dussayugaɱ Jīvakassa Komārabhaccassa pāhesi. atha kho Jīvakassa Komārabhaccassa etad ahosi: idaɱ kho me Siveyyakaɱ dussayugaɱ raññā Pajjotena pahitaɱ bahunnaɱ dussānaɱ . . . pavaraɱ ca, na yimaɱ añño koci paccārahati aññatra tena bhagavatā arahatā sammāsambuddhena raññā vā Māgadhena Seniyena Bimbisārenā 'ti.

||29||

tena kho pana samayena bhagavato kāyo dosābhisanno hoti. atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi: dosābhisanno kho Ānanda Tathāgatassa kāyo,

[page 279]

VIII. 1. 30-32.] MAHĀVAGGA. 279

[... content straddling page break has been moved to the page above ...] icchati tathāgato virecanaɱ pātun ti. atha kho āyasmā Ānando yena Jīvako Komārabhacco ten’ upasaɱkami, upasaɱkamitvā Jīvakaɱ Komārabhaccaɱ etad avoca: dosābhisanno kho āvuso Jīvaka Tathāgatassa kāyo, icchati tathāgato virecanaɱ pātun ti.

tena hi bhante Ānanda bhagavato kāyaɱ katipāhaɱ sinehethā 'ti. atha kho āyasmā Ānando bhagavato kāyaɱ katipāhaɱ sinehetvā yena Jīvako Komārabhacco ten’ upasaɱkami, upasaɱkamitvā Jīvakaɱ Komārabhaccaɱ etad avoca: siniddho kho āvuso Jīvaka Tathāgatassa kāyo, yassa dāni kālaɱ maññasīti. ||30|| atha kho Jīvakassa Komārabhaccassa etad ahosi: na kho me taɱ paṭirūpaɱ yo 'haɱ bhagavato oḷārikaɱ virecanaɱ dadeyyan ti, tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā ekaɱ uppalahatthaɱ bhagavato upanāmesi imaɱ bhante bhagavā paṭhamaɱ uppalahatthaɱ upasiṅghatu, idaɱ bhagavantaɱ dasakkhattuɱ virecessatīti.

dutiyam pi uppalahatthaɱ bhagavato upanāmesi imaɱ bhante bhagavā dutiyaɱ uppalahatthaɱ upasiṅghatu, idaɱ bhagavantaɱ dasakkhattuɱ virecessatīti. tatiyam pi uppalahatthaɱ bhagavato upanāmesi imaɱ bhante bhagavā tatiyaɱ uppalahatthaɱ upasiṅghatu, idaɱ bhagavantaɱ dasakkhattuɱ virecessatīti, evaɱ bhagavato samatiɱsāya virecanaɱ bhavissatīti. atha kho Jīvako Komārabhacco bhagavato samatiɱsāya virecanaɱ datvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. ||31|| atha kho Jīvakassa Komārabhaccassa bahi dvārakoṭṭhakā nikkhantassa etad ahosi: mayā kho bhagavato samatiɱsāya virecanaɱ dinnaɱ. dosābhisanno Tathāgatassa kāyo, na bhagavantaɱ samatiɱsakkhattuɱ virecessati, ekūnatiɱsakkhattuɱ bhagavantaɱ virecessati, api ca bhagavā viritto nahāyissati, nahātaɱ bhagavantaɱ sakiɱ virecessati, evaɱ bhagavato samatiɱsāya virecanaɱ bhavissatīti. atha kho bhagavā Jīvakassa Komārabhaccassa cetasā cetoparivitakkaɱ aññāya āyasmantaɱ Ānandaɱ āmantesi: idhānanda Jīvakassa Komārabhaccassa bahi dvārakoṭṭhakā nikkhantassa etad ahosi: mayā kho bhagavato . . . bhavissatīti. tena h’ Ānanda uṇhodakaɱ paṭiyādethā 'ti. evaɱ bhante 'ti kho āyasmā Ānando bhagavato paṭisuṇitvā uṇhodakaɱ paṭiyādesi. ||32||

[page 280]

280 MAHĀVAGGA. [VIII. 1. 32-35.

[... content straddling page break has been moved to the page above ...] atha kho Jīvako Komārabhacco yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho Jīvako Komārabhacco bhagavantaɱ etad avoca: viritto bhante bhagavā 'ti. viritto 'mhi Jīvakā 'ti. idha mayhaɱ bhante bahi dvārakoṭṭhakā nikkhantassa etad ahosi: mayā kho bhagavato . . . bhavissatīti. nahāyatu bhante bhagavā, nahāyatu sugato 'ti. atha kho bhagavā uṇhodakaɱ nahāyi, nahātaɱ bhagavantaɱ sakiɱ virecesi, evaɱ bhagavato samatiɱsāya virecanaɱ ahosi. atha kho Jīvako Komārabhacco bhagavantaɱ etad avoca: yāva bhante bhagavato kāyo pakatatto hoti, alaɱ yūsapiṇḍapātenā 'ti. atha kho bhagavato kāyo na cirass’ eva pakatatto ahosi. ||33||

atha kho Jīvako Komārabhacco taɱ Siveyyakaɱ dussayugaɱ ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho Jīvako Komārabhacco bhagavantaɱ etad avoca: ekāhaɱ bhante bhagavantaɱ varaɱ yācāmīti. atikkantavarā kho Jīvaka tathāgatā 'ti. yaɱ ca bhante kappati yaɱ ca anavajjan ti. vadehi Jīvakā 'ti. bhagavā bhante paɱsukūliko bhikkhusaɱgho ca. idaɱ me bhante Siveyyakaɱ dussayugaɱ raññā Pajjotena pahitaɱ bahunnaɱ dussānaɱ bahunnaɱ dussayugānaɱ bahunnaɱ dussayugasatānaɱ bahunnaɱ dussayugasahassānaɱ bahunnaɱ dussayugasatasahassānaɱ aggaɱ ca seṭṭhaɱ ca mokkhaɱ ca uttamaɱ ca pavaraɱ ca. paṭigaṇhātu me bhante bhagavā Siveyyakaɱ dussayugaɱ bhikkhusaɱghassa ca gahapaticīvaraɱ anujānātū 'ti. paṭiggahesi bhagavā Siveyyakaɱ dussayugaɱ.

atha kho bhagavā Jīvakam Komārabhaccaɱ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi.

atha kho Jīvako Komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

||34|| atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave gahapaticīvaraɱ. yo icchati paɱsukūliko hotu, yo icchati gahapaticīvaraɱ sādiyatu. itarītarena p’ āhaɱ bhikkhave santuṭṭhiɱ vaṇṇemīti. assosuɱ kho Rājagahe manussā bhagavatā kira bhikkhūnaɱ gahapaticīvaraɱ anuññātan ti,

[page 281]

VIII. 1. 35-3. 2.] MAHĀVAGGA. 281

[... content straddling page break has been moved to the page above ...] te ca manussā haṭṭhā ahesuɱ udaggā, idāni kho mayaɱ dānāni dassāma puññāni karissāma yato bhagavatā bhikkhūnaɱ gahapaticīvaraɱ anuññātan ti, ekāhen’ eva Rājagahe bahūni cīvarasahassāni uppajjiɱsu. assosuɱ kho jānapadā manussā bhagavatā kira bhikkhūnaɱ gahapaticīvaraɱ anuññātan ti, te ca manussā haṭṭhā ahesuɱ udaggā, idāni kho mayaɱ dānāni dassāma puññāni karissāma yato bhagavatā bhikkhūnaɱ gahapaticīvaraɱ anuññātan ti, janapade pi ekāhen’ eva bahūni cīvarasahassāni uppajjiɱsu. ||35|| tena kho pana samayena saɱghassa pāvāro uppanno hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pāvāran ti. koseyyapāvāro uppanno hoti. anujānāmi bhikkhave koseyyapāvāran ti. kojavaɱ uppannaɱ hoti. anujānāmi bhikkhave kojavan ti. ||36||1||

paṭhamakabhāṇavāraɱ niṭṭhitaɱ.

tena kho pana samayena Kāsikarājā Jīvakassa Komārabhaccassa aḍḍhakāsikaɱ kambalaɱ pāhesi upaḍḍhakāsinaɱ khamamānaɱ. atha kho Jīvako Komārabhacco taɱ aḍḍhakāsikaɱ kambalaɱ ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho Jīvako Komārabhacco bhagavantaɱ etad avoca: ayaɱ me bhante aḍḍhakāsiko kambalo Kāsiraññā pahito upaḍḍhakāsinaɱ khamamāno. paṭigaṇhātu me bhante bhagavā kambalaɱ yaɱ mama assa dīgharattaɱ hitāya sukhāyā 'ti. paṭiggahesi bhagavā kambalaɱ. atha kho bhagavā Jīvakaɱ Komārabhaccaɱ dhammiyā kathāya sandassesi --la-- padakkhiṇaɱ katvā pakkāmi. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave kambalan ti. ||1||2||

tena kho pana samayena saɱghassa uccāvacāni cīvarāni uppajjanti. atha kho bhikkhūnaɱ etad ahosi: kiɱ nu kho bhagavatā cīvaraɱ anuññātaɱ kiɱ ananuññātan ti bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave cha cīvarāni khomaɱ kappāsikaɱ koseyyaɱ kambalaɱ sāṇaɱ bhaṅgan ti. ||1|| tena kho pana samayena te bhikkhū gahapaticīvaraɱ sādiyanti,

[page 282]

282 MAHĀVAGGA. [VIII. 3. 2-4. 4.

[... content straddling page break has been moved to the page above ...] te kukkuccāyantā paɱsukūlaɱ na sādiyanti ekaɱ yeva bhagavatā cīvaraɱ anuññātaɱ na dve 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gahapaticīvaraɱ sādiyantena paɱsukūlam pi sādituɱ, tadubhayena p’ āhaɱ bhikkhave santuṭṭhiɱ vaṇṇemīti. ||2||3||

tena kho pana samayena sambahulā bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. ekacce bhikkhū susānaɱ okkamiɱsu paɱsukūlāya, ekacce bhikkhū nāgamesuɱ. ye te bhikkhū susānaɱ okkamiɱsu paɱsukūlāya te paɱsukūlāni labhiɱsu, ye te bhikkhū nāgamesuɱ te evaɱ āhaɱsu: amhākam pi āvuso bhāgaɱ dethā 'ti. te evaɱ āhaɱsu: na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma, kissa tumhe nāgamitthā 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave nāgamentānaɱ nākāmā bhāgaɱ dātun ti.

||1|| tena kho pana samayena sambahulā bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. ekacce bhikkhū susānaɱ okkamiɱsu paɱsukūlāya, ekacce bhikkhū āgamesuɱ. ye te bhikkhū susānaɱ okkamiɱsu paɱsukūlāya te paɱsukūlāni labhiɱsu, ye te bhikkhū āgamesuɱ te evaɱ āhaɱsu: amhākam pi āvuso bhāgaɱ dethā 'ti. te evaɱ āhaɱsu: na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma, kissa tumhe na okkamitthā 'ti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave āgamentānaɱ akāmā bhāgaɱ dātun ti. ||2|| tena kho pana samayena sambahulā bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. ekacce bhikkhū paṭhamaɱ susānaɱ okkamiɱsu paɱsukūlāya, ekacce bhikkhū pacchā okkamiɱsu. ye te bhikkhū paṭhamaɱ susānaɱ okkamiɱsu paɱsukūlāya te paɱsukūlāni labhiɱsu, ye te bhikkhū pacchā okkamiɱsu te na labhiɱsu, te evaɱ āhaɱsu: amhākam pi āvuso bhāgaɱ dethā 'ti. te evaɱ āhaɱsu: na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma, kissa tumhe pacchā okkamitthā 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pacchā okkantānaɱ nākāmā bhāgaɱ dātun ti. ||3|| tena kho pana samayena sambahulā bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. te sadisā susānaɱ okkamiɱsu paɱsukūlāya, ekacce bhikkhū paɱsukūlāni labhiɱsu, ekacce bhikkhū na labhiɱsu.

[page 283]

VIII. 4. 4-6. 1] MAHĀVAGGA. 283

[... content straddling page break has been moved to the page above ...] ye te bhikkhū na labhiɱsu te evaɱ āhaɱsu: amhākam pi āvuso bhāgaɱ dethā 'ti. te evaɱ āhaɱsu: na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma, kissa tumhe na labhitthā 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sadisānaɱ okkantānaɱ akāmā bhāgaɱ dātun ti.

||4|| tena kho pana samayena sambahulā bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. te katikaɱ katvā susānaɱ okkamiɱsu paɱsukūlāya, ekacce bhikkhū paɱsukūlāni labhiɱsu, ekacce bhikkhū na labhiɱsu. ye te bhikkhū na labhiɱsu te evaɱ āhaɱsu: amhākam pi āvuso bhāgaɱ dethā 'ti. te evaɱ āhaɱsu: na mayaɱ āvuso tumhākaɱ bhāgaɱ dassāma, kissa tumhe na labhitthā 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave katikaɱ katvā okkantānaɱ akāmā bhāgaɱ dātun ti. ||5||4||

tena kho pana samayena manussā cīvaraɱ ādāya ārāmaɱ āgacchanti, te paṭiggāhakaɱ alabhamānā paṭiharanti, cīvaraɱ parittaɱ uppajjati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcah’ aṅgehi samannāgataɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya, na dosāgatiɱ gaccheyya, na mohāgatiɱ gaccheyya, na bhayāgatiɱ gaccheyya, gahitāgahitaɱ ca jāneyya. ||1|| evaɱ ca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho. saɱgho itthannāmaɱ bhikkhuɱ cīvarapaṭiggāhakaɱ sammannati.

yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇh’ assa, yassa na kkhamati so bhāseyya. sammato saɱghena itthannāmo bhikkhu cīvarapaṭiggāhako. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2||5||

tena kho pana samayena cīvarapaṭiggāhakā bhikkhū cīvaraɱ paṭiggahetvā tatth’ eva ujjhitvā pakkamanti, cīvaraɱ nassati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcah’ aṅgehi samannāgataɱ bhikkhuɱ cīvaranidāhakaɱ sammannituɱ:

[page 284]

284 MAHĀVAGGA. [VIII. 6. 1-8. 1.

[... content straddling page break has been moved to the page above ...] yo na chandāgatiɱ gaccheyya . . . na bhayāgatiɱ gaccheyya nihitānihitaɱ ca jāneyya. ||1||

evaɱ ca pana bhikkhave sammannitabbo: paṭhamaɱ bhikkhu yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ saɱgho itthannāmaɱ bhikkhuɱ cīvaranidāhakaɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho.

saɱgho itthannāmaɱ bhikkhuɱ cīvaranidāhakaɱ sammannati. yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidāhakassa sammuti so tuṇh’ assa, yassa na kkhamati so bhāseyya. sammato saɱghena itthannāmo bhikkhu cīvaranidāhako. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2||6||

tena kho pana samayena cīvaranidāhakā bhikkhū maṇḍape pi rukkhamūle pi nimbakose pi cīvaraɱ nidahanti, undurehi pi upacikāhi pi khajjanti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave bhaṇḍāgāraɱ sammannituɱ yaɱ saɱgho ākaṅkhati vihāraɱ vā aḍḍhayogaɱ vā pāsādaɱ vā hammiyaɱ vā guhaɱ vā. ||1|| evaɱ ca pana bhikkhave sammannitabbo: vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yadi saɱghassa pattakallaɱ saɱgho itthannāmaɱ vihāraɱ bhaṇḍāgāraɱ sammanneyya. esā ñatti. suṇātu me bhante saɱgho. saɱgho itthannāmaɱ vihāraɱ bhaṇḍāgāraɱ sammannati. yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti so tuṇh’ assa, yassa na kkhamati so bhāseyya. sammato saɱghena itthannāmo vihāro bhaṇḍāgāraɱ. khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2||7||

tena kho pana samayena saɱghassa bhaṇḍāgāre cīvaraɱ aguttaɱ hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcah’ aṅgehi samannāgataɱ bhikkhuɱ bhaṇḍāgārikaɱ sammannituɱ: yo na chandāgatiɱ gaccheyya . . . na bhayāgatiɱ gaccheyya guttāguttaɱ ca jāneyya. evaɱ ca pana bhikkhave sammannitabbo -- la -sammato saɱghena itthannāmo bhikkhu bhaṇḍāgāriko.

[page 285]

VIII. 8. 1-10. 1.] MAHĀVAGGA. 285

khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti.

||1|| tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaɱ vuṭṭhāpenti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabbo. yo vuṭṭhāpeyya, āpatti dukkaṭassā 'ti. ||2||8||

tena kho pana samayena saɱghassa bhaṇḍāgāre cīvaraɱ ussannaɱ hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sammukhībhūtena saɱghena bhājetun ti.

tena kho pana samayena sabbo saɱgho cīvaraɱ bhājento kolāhalaɱ akāsi. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcah’ aṅgehi samannāgataɱ bhikkhuɱ cīvarabhājakaɱ sammannituɱ yo na chandāgatiɱ gaccheyya . . . na bhayāgatiɱ gaccheyya bhājitābhājitaɱ ca jāneyya. evaɱ ca pana bhikkhave sammannitabbo -- la -sammato saɱghena itthannāmo bhikkhu cīvarabhājako.

khamati saɱghassa, tasmā tuṇhī, evam etaɱ dhārayāmīti.

||1|| atha kho cīvarabhājakānaɱ bhikkhūnaɱ etad ahosi: kathaɱ nu kho cīvaraɱ bhājetabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave paṭhamaɱ uccinitvā tulayitvā vaṇṇāvaṇṇaɱ katvā bhikkhū gaṇetvā vaggaɱ bandhitvā cīvarapaṭivisaɱ ṭhapetun ti. atha kho cīvarabhājakānaɱ bhikkhūnaɱ etad ahosi: kathaɱ nu kho sāmaṇerānaɱ cīvarapaṭiviso dātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sāmaṇerānaɱ upaḍḍhapaṭivisaɱ dātun ti. ||2|| tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave uttarantassa sakaɱ bhāgaɱ dātun ti. tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave anukkhepe dinne atirekabhāgaɱ dātun ti. ||3|| atha kho cīvarabhājakānaɱ bhikkhūnaɱ etad ahosi: kathaɱ nu kho cīvarapaṭiviso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathāvuḍḍhan ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave vikalake tosetvā kusapātaɱ kātun ti. ||4||9||

tena kho pana samayena bhikkhū chakanena pi paṇḍumattikāya pi cīvaraɱ rajanti,

[page 286]

286 MAHĀVAGGA. [VIII. 10. 1-11. 2.

[... content straddling page break has been moved to the page above ...] cīvaraɱ dubbaṇṇaɱ hoti.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave cha rajanāni mūlarajanaɱ khandharajanaɱ tacarajanaɱ pattarajanaɱ puppharajanaɱ phalarajanan ti. ||1|| tena kho pana samayena bhikkhū sītunnakāya cīvaraɱ rajanti, cīvaraɱ duggandhaɱ hoti. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave rajanaɱ pacituɱ cullarajanakumbhin ti. rajanaɱ uttariyati. anujānāmi bhikkhave uttarāḷumpaɱ bandhitun ti. tena kho pana samayena bhikkhū na jānanti rajanaɱ pakkaɱ vā apakkaɱ vā. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave udake vā nakhapiṭṭhikāya vā thevakaɱ dātun ti. ||2|| tena kho pana samayena bhikkhū rajanaɱ oropentā kumbhiɱ āvajjanti, kumbhī bhijjati.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave rajanauḷuṅkaɱ daṇḍakathālikan ti. tena kho pana samayena bhikkhūnaɱ rajanabhājanaɱ na saɱvijjati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave rajanakolambaɱ rajanaghaṭan ti. tena kho pana samayena bhikkhū pātiyāpi patte pi cīvaraɱ sammaddanti, cīvaraɱ paribhijjati.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave rajanadoṇikan ti. ||3||10||

tena kho pana samayena bhikkhū chamāya cīvaraɱ pattharanti, cīvaraɱ paɱsukitaɱ hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave tiṇasanthārakan ti. tiṇasanthārako upacikāhi khajjati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave cīvaravaɱsaɱ cīvararajjun ti. majjhena laggenti, rajanaɱ ubhato galati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave kaṇṇe bandhitun ti. kaṇṇo jirati. bhagavato etam atthaɱ ārocesuɱ.

anujānāmi bhikkhave kaṇṇasuttakan ti. rajanaɱ ekato galati. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave samparivattakaɱ-samparivattakaɱ rajetuɱ na ca acchinne theve pakkamitun ti. ||1|| tena kho pana samayena cīvaraɱ patthinnaɱ hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave udake osāretun ti. tena kho pana samayena cīvaraɱ pharusaɱ hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pāṇinā ākoṭetun ti.

[page 287]

VIII. 11. 2-13. 1.] MAHĀVAGGA. 287

[... content straddling page break has been moved to the page above ...] tena kho pana samayena bhikkhū acchinnakāni dhārenti dantakāsāvāni. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi nāma gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave acchinnakāni cīvarāni dhāretabbāni. yo dhāreyya, āpatti dukkaṭassā 'ti. ||2||11||

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Dakkhiṇāgiri tena cārikaɱ pakkāmi. addasa kho bhagavā Magadhakhettaɱ accibandhaɱ pālibandhaɱ mariyādabandhaɱ siṅghāṭakabandhaɱ, disvāna āyasmantaɱ Ānandaɱ āmantesi: passasi no tvaɱ Ānanda Magadhakhettaɱ accibandhaɱ . . . siṅghāṭakabandhan ti. evaɱ bhante. ussahasi tvaɱ Ānanda bhikkhūnaɱ evarūpāni cīvarāni saɱvidahitun ti. ussahāmi bhagavā 'ti. atha kho bhagavā Dakkhiṇāgirismiɱ yathābhirantaɱ viharitvā punad eva Rājagahaɱ paccāgacchi. atha kho āyasmā Ānando sambahulānaɱ bhikkhūnaɱ cīvarāni saɱvidahitvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: passatu me bhante bhagavā cīvarāni saɱvidahitānīti. ||1|| atha kho bhagavā etasmiɱ nidāne dhammikathaɱ katvā bhikkhū āmantesi: paṇḍito bhikkhave Ānando, mahāpañño bhikkhave Ānando, yatra hi nāma mayā saɱkhittena bhāsitassa vitthārena atthaɱ ājānissati, kusim pi nāma karissati aḍḍhakusim pi nāma karissati maṇḍalam pi n. k. aḍḍhamaṇḍalam pi n. k. vivaṭṭam pi n. k. anuvivaṭṭam pi n. k. gīveyyakam pi n. k. jaṅgheyyakam pi n. k.

bāhantam pi n. k. chinnakaɱ ca bhavissati sattalūkhaɱ samaṇasāruppaɱ paccatthikānaɱ ca anabhijjhitaɱ. anujānāmi bhikkhave chinnakaɱ saɱghāṭiɱ chinnakaɱ uttarāsaṅgaɱ chinnakaɱ antaravāsakan ti. ||2||12||

atha kho bhagavā Rājagahe yathābhirantaɱ viharitvā yena Vesālī tena cārikaɱ pakkāmi. addasa kho bhagavā antarā ca Rājagahaɱ antarā ca Vesāliɱ addhānamaggapaṭipanno sambahule bhikkhū cīvarehi ubbhaṇḍite sīse pi cīvarabhisiɱ karitvā khandhe pi cīvarabhisiɱ karitvā kaṭiyāpi cīvarabhisiɱ karitvā āgacchante, disvāna bhagavato etad ahosi: atilahuɱ kho ime moghapurisā cīvare bāhullāya āvattā,

[page 288]

288 MAHĀVAGGA. [VIII. 13. 1-5.

[... content straddling page break has been moved to the page above ...] yaɱ nūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ mariyādaɱ ṭhapeyyan ti. ||1|| atha kho bhagavā anupubbena cārikaɱ caramāno yena Vesālī tad avasari. tatra sudaɱ bhagavā Vesāliyaɱ viharati Gotamake cetiye.

tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiɱ ajjhokāse ekacīvaro nisīdi, na bhagavantaɱ sītaɱ ahosi. nikkhante paṭhame yāme sītaɱ bhagavantaɱ ahosi. dutiyaɱ bhagavā cīvaraɱ pārupi, na bhagavantaɱ sītaɱ ahosi. nikkhante majjhime yāme sītaɱ bhagavantaɱ ahosi. tatiyaɱ bhagavā cīvaraɱ pārupi, na bhagavantaɱ sītaɱ ahosi. nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā sītaɱ bhagavantaɱ ahosi. catutthaɱ bhagavā cīvaraɱ pārupi, na bhagavantaɱ sītaɱ ahosi. ||2|| atha kho bhagavato etad ahosi: ye pi kho te kulaputtā imasmiɱ dhammavinaye sītālukā sītabhīrukā te pi sakkonti ticīvarena yāpetuɱ. yaɱ nūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ mariyādaɱ ṭhapeyyaɱ ticīvaraɱ anujāneyyan ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: ||3|| idhāhaɱ bhikkhave antarā ca Rājagahaɱ antarā ca Vesāliɱ addhānamaggapaṭipanno addasaɱ sambahule bhikkhū cīvarehi ubbhaṇḍite sīse pi cīvarabhisiɱ karitvā khandhe pi cīvarabhisiɱ karitvā kaṭiyāpi cīvarabhisiɱ karitvā āgacchante, disvāna me etad ahosi: atilahuɱ kho ime moghapurisā cīvare bahullāya āvattā, yaɱ nūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ mariyādaɱ ṭhapeyyan ti. ||4|| idhāhaɱ bhikkhave sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiɱ ajjhokāse ekacīvaro nisīdiɱ, na maɱ sītaɱ ahosi. nikkhante paṭhame yāme sītaɱ maɱ ahosi. dutiyāhaɱ cīvaraɱ pārupiɱ na maɱ sītaɱ ahosi. nikkhante majjhime yāme sītaɱ maɱ ahosi. tatiyāhaɱ cīvaraɱ pārupiɱ, na maɱ sītaɱ ahosi.

nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā sītaɱ maɱ ahosi. catutthāhaɱ cīvaraɱ pārupiɱ, na maɱ sītaɱ ahosi. tassa mayhaɱ bhikkhave etad ahosi: ye pi kho te kulaputtā imasmiɱ dhammavinaye sītālukā sītabhīrukā te pi sakkonti ticīvarena yāpetuɱ. yaɱ nūnāhaɱ bhikkhūnaɱ cīvare sīmaɱ bandheyyaɱ mariyādaɱ ṭhapeyyaɱ ticīvaraɱ anujāneyyan ti.

[page 289]

VIII. 13. 5-14. 1.] MAHĀVAGGA. 289

[... content straddling page break has been moved to the page above ...] anujānāmi bhikkhave ticīvaraɱ diguṇaɱ saɱghāṭiɱ ekacciyaɱ uttarāsaṅgaɱ ekacciyaɱ antaravāsakan ti. ||5|| tena kho pana samayena chabbaggiyā bhikkhū bhagavatā ticīvaraɱ anuññātan ti aññen’ eva ticīvarena gāmaɱ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaɱ otaranti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū atirekacīvaraɱ dhāressantīti.

atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ.

atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave atirekacīvaraɱ dhāretabbaɱ. yo dhāreyya, yathādhammo kāretabbo 'ti. ||6||

tena kho pana samayena āyasmato Ānandassa atirekacīvaraɱ uppannaɱ hoti āyasmā ca Ānando taɱ cīvaraɱ āyasmato Sāriputtassa dātukāmo hoti āyasmā ca Sāriputto Sākete viharati. atha kho āyasmato Ānandassa etad ahosi: bhagavatā paññattaɱ na atirekacīvaraɱ dhāretabban ti, idaɱ ca me atirekacīvaraɱ uppannaɱ ahaɱ ca imaɱ cīvaraɱ āyasmato Sāriputtassa dātukāmo āyasmā ca Sāriputto Sākete viharati. kathaɱ nu kho mayā paṭipajjitabban ti.

atha kho āyasmā Ānando bhagavato etam atthaɱ ārocesi: kīvaciraɱ panānanda Sāriputto āgacchissatīti. navamaɱ vā bhagavā divasaɱ dasamaɱ vā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave dasāhaparamaɱ atirekacīvaraɱ dhāretun ti. ||7|| tena kho pana samayena bhikkhūnaɱ atirekacīvaraɱ uppajjati. atha kho bhikkhūnaɱ etad ahosi: kathaɱ nu kho atirekacīvare paṭipajjitabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave atirekacīvaraɱ vikappetun ti. ||8||13||

atha kho bhagavā Vesāliyaɱ yathābhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Bārāṇasī tad avasari. tatra sudaɱ bhagavā Bārāṇasiyaɱ viharati Isipatane migadāye.

tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hoti. atha kho tassa bhikkhuno etad ahosi: bhagavatā ticīvaraɱ anuññātaɱ diguṇā saɱghāṭī ekacciyo uttarāsaṅgo ekacciyo antaravāsako,

[page 290]

290 MAHĀVAGGA. [VIII. 14. 1-15. 2.

[... content straddling page break has been moved to the page above ...] ayaɱ ca me antaravāsako chiddo. yaɱ nūnāhaɱ aggaḷaɱ acchupeyyaɱ samantato dupattaɱ bhavissati majjhe ekacciyan ti. ||1|| atha kho so bhikkhu aggaḷam acchupesi. addasa kho bhagavā senāsanacārikaɱ āhiṇḍanto taɱ bhikkhuɱ aggaḷaɱ acchupentaɱ, disvāna yena so bhikkhu ten’ upasaɱkami, upasaɱkamitvā tam bhikkhuɱ etad avoca: kiɱ tvaɱ bhikkhu karosīti.

aggaḷam bhagavā acchupemīti. sādhu sādhu bhikkhu, sādhu kho tvaɱ bhikkhu aggaḷaɱ acchupesīti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave ahatānaɱ dussānaɱ ahatakappānaɱ diguṇaɱ saɱghāṭiɱ ekacciyaɱ uttarāsaṅgaɱ ekacciyaɱ antaravāsakaɱ, utuddhaṭānaɱ dussānaɱ catuguṇaɱ saɱghāṭiɱ diguṇaɱ uttarāsaṅgaɱ diguṇaɱ antaravāsakaɱ. paɱsukūle yāvadatthaɱ pāpaṇike ussāho karaṇīyo. anujānāmi bhikkhave aggaḷaɱ tunnaɱ ovaṭṭikaɱ kaṇḍusakaɱ daḷhikamman ti. ||2||14||

atha kho bhagavā Bārāṇasiyaɱ yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho Visākhā Migāramātā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnaɱ kho Visākhaɱ Migāramātaraɱ bhagavā dhammiyā kathāya sandassesi . . . sampahaɱsesi. atha kho Visākhā Migāramātā bhagavatā dhammiyā kathāya sandassitā . . . sampahaɱsitā bhagavantaɱ etad avoca: adhivāsetu me bhante bhagavā svātanāya bhattaɱ saddhiɱ bhikkhusaɱghenā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho Visākhā Migāramātā bhagavato adhivāsanaɱ viditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. ||1||

tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. atha kho bhagavā bhikkhū āmantesi: yathā bhikkhave Jetavane vassati evaɱ catūsu dīpesu vassati, ovassāpetha bhikkhave kāyaɱ, ayaɱ pacchimako cātuddīpiko mahāmegho 'ti. evaɱ bhante 'ti kho te bhikkhū bhagavato paṭisuṇitvā nikkhittacīvarā kāyaɱ ovassāpenti. ||2||

[page 291]

VIII. 15. 2-6.] MAHĀVAGGA. 291

[... content straddling page break has been moved to the page above ...] atha kho Visākhā Migāramātā paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā dāsiɱ āṇāpesi: gaccha je ārāmaɱ gantvā kālaɱ ārocehi kālo bhante niṭṭhitaɱ bhattan ti. evaɱ ayye 'ti kho sā dāsī Visākhāya Migāramātuyā paṭisuṇitvā ārāmaɱ gantvā addasa bhikkhū nikkhittacīvare kāyaɱ ovassāpente, disvāna n’ atthi ārāme bhikkhū, ājīvakā kāyaɱ ovassāpentīti yena Visākhā Migāramātā ten’ upasaɱkami, upasaɱkamitvā Visākhaɱ Migāramātaraɱ etad avoca: n’ atth’ ayye ārāme bhikkhū, ājīvakā kāyaɱ ovassāpentīti. atha kho Visākhāya Migāramātuyā paṇḍitāya viyattāya medhāviniyā etad ahosi: nissaɱsayaɱ kho ayyā nikkhittacīvarā kāyaɱ ovassāpentīti, sāyaɱ bālā maññittha n’ atthi ārāme bhikkhū, ājāvakā kāyaɱ ovassāpentīti, dāsiɱ āṇāpesi: gaccha je ārāmaɱ gantvā kālaɱ ārocehi kālo bhante niṭṭhitaɱ bhattan ti. ||3|| atha kho te bhikkhū gattāni sītikaritvā kallakāyā cīvarāni gahetvā yathāvihāraɱ pavisiɱsu. atha kho sā dāsī ārāmaɱ gantvā bhikkhū apassantī n’ atthi ārāme bhikkhū, suñño ārāmo 'ti yena Visākhā Migāramātā ten’ upasaɱkami, upasaɱkamitvā Visākhaɱ Migāramātaraɱ etad avoca: n’ atth’ ayye ārāme bhikkhū, suñño ārāmo 'ti. atha kho Visākhāya Migāramātuyā paṇḍitāya viyattāya medhāviniyā etad ahosi: nissaɱsayaɱ kho ayyā gattāni sītikaritvā kallakāyā cīvarāni gahetvā yathāvihāraɱ paviṭṭhā, sāyaɱ bālā maññittha n’ atthi ārāme bhikkhū, suñño ārāmo 'ti dāsiɱ āṇāpesi: gaccha je ārāmaɱ gantvā kālaɱ ārocehi kālo bhante niṭṭhitaɱ bhattan ti. ||4|| atha kho bhagavā bhikkhū āmantesi: sannahatha bhikkhave pattacīvaraɱ, kālo bhattassā 'ti.

evaɱ bhante ti kho te bhikkhū bhagavato paccassosuɱ.

atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya evam eva Jetavane antarahito Visākhāya Migāramātuyā koṭṭhake pāturahosi. nisīdi bhagavā paññatte āsane saddhiɱ bhikkhusaɱghena. ||5|| atha kho Visākhā Migāramātā acchariyaɱ vata bho abbhutaɱ vata bho Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma jannukamattesu pi oghesu pavattamānesu kaṭimattesu pi oghesu pavattamānesu na hi nāma ekabhikkhussa pi pādā vā cīvarāni vā allāni bhavissantīti haṭṭhā udaggā buddhapamukhaɱ bhikkhusaɱghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ ekamantaɱ nisīdi.

[page 292]

292 MAHĀVAGGA. [VIII. 15. 6 9.

[... content straddling page break has been moved to the page above ...] ekamantaɱ nisinnā kho Visākhā Migāramātā bhagavantam etad avoca: aṭṭhāhaɱ bhante bhagavantaɱ varāni yācāmīti. atikkantavarā kho Visākhe tathāgatā 'ti. yāni ca bhante kappiyāni yāni ca anavajjānīti. vadehi Visākhe 'ti.

||6|| icchām’ ahaɱ bhante saɱghassa yāvajīvaɱ vassikasāṭikaɱ dātuɱ, āgantukabhattaɱ dātuɱ, gamikabhattaɱ dātuɱ, gilānabhattaɱ dātuɱ, gilānupaṭṭhākabhattaɱ dātuɱ, gilānabhesajjaɱ dātuɱ, dhuvayāguɱ dātuɱ, bhikkhunīsaɱghassa udakasāṭikaɱ dātun ti. kiɱ pana tvaɱ Visākhe atthavasaɱ sampassamānā Tathāgataɱ aṭṭha varāni yācasīti.

idhāhaɱ bhante dāsiɱ āṇāpesiɱ: gaccha je ārāmaɱ gantvā kālaɱ ārocehi kālo bhante niṭṭhitaɱ bhattan ti, atha kho sā bhante dāsī ārāmaɱ gantvā addasa bhikkhū nikkhittacīvare kāyaɱ ovassāpente, disvāna n’ atthi ārāme bhikkhū, ājīvakā kāyaɱ ovassāpentīti yenāhaɱ ten’ upasaɱkami, upasaɱkamitvā maɱ etad avoca n’ atth’ ayye ārāme bhikkhū, ājīvakā kāyaɱ ovassāpentīti. asuci bhante naggiyaɱ paṭikkūlaɱ.

imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saɱghassa yāvajīvaɱ vassikasāṭikaɱ dātuɱ. ||7|| puna ca paraɱ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. so me āgantukabhattaɱ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saɱghassa yāvajīvaɱ āgantukabhattaɱ dātuɱ. puna ca paraɱ bhante gamiko bhikkhu attano bhattaɱ pariyesamāno satthā vā vihāyissati, yattha vā vāsaɱ gantukāmo bhavissati tattha vikāle upagacchissati kilanto addhānaɱ gamissati. so me gamikabhattaɱ bhuñjitvā satthā na vihāyissati, yattha vāsaɱ gantukāmo bhavissati tattha kālena upagacchissati akilanto addhānaɱ gamissati. imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saɱghassa yāvajīvaɱ gamikabhattaɱ dātuɱ. ||8|| puna ca paraɱ bhante gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati kālaɱkiriyā vā bhavissati. tassa me gilānabhattaɱ bhuttassa ābādho na abhivaḍḍhissati kālaɱkiriyā na bhavissati.

[page 293]

VIII. 15. 9-13.] MAHĀVAGGA. 293

[... content straddling page break has been moved to the page above ...] imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saɱghassa yāvajīvaɱ gilānabhattaɱ dātuɱ. puna ca paraɱ bhante gilānupaṭṭhāko bhikkhu attano bhattaɱ pariyesamāno gilānassa ussūre bhattaɱ nīharissati bhattacchedaɱ karissati.

so me gilānupaṭṭhākabhattaɱ bhuñjitvā gilānassa kālena bhattaɱ nīharissati bhattacchedaɱ na karissati. imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saɱghassa yāvajīvaɱ gilānupaṭṭhākabhattaɱ dātuɱ. ||9|| puna ca paraɱ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati kālaɱkiriyā vā bhavissati.

tassa me gilānabhesajjaɱ paribhuttassa ābādho na abhivaḍḍhissati kālaɱkiriyā na bhavissati. imāhaɱ bhante atthavasaɱ sampassamānā icchāmi saɱghassa yāvajīvaɱ gilānabhesajjaɱ dātuɱ. puna ca paraɱ bhante bhagavatā Andhakavinde dasānisaɱse sampassamānena yāgu anuññātā. ty āhaɱ bhante ānisaɱse sampassamānā icchāmi saɱghassa yāvajīvaɱ dhuvayāguɱ dātuɱ. ||10||

idha bhante bhikkhuniyo Aciravatiyā nadiyā vesiyāhi saddhiɱ naggā ekatitthe nahāyanti. tā bhante vesiyā bhikkhuniyo uppaṇḍesuɱ: kiɱ nu kho nāma tumhākaɱ ayye daharānaɱ brahmacariyaɱ ciṇṇena, nanu nāma kāmā paribhuñjitabbā, yadā jiṇṇā bhavissanti tadā brahmacariyaɱ carissatha, evaɱ tumhākaɱ ubho antā pariggahitā bhavissantīti. tā bhante bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuɱ. asuci bhante mātugāmassa naggiyaɱ jegucchaɱ paṭikkūlaɱ. imāhaɱ bhante atthavasaɱ sampassamānā icchāmi bhikkhunīsaɱghassa yāvajīvaɱ udakasāṭikaɱ dātun ti. ||11|| kiɱ pana tvaɱ Visākhe ānisaɱsam sampassamānā Tathāgataɱ aṭṭha varāni yācasīti. idha bhante disāsu vassaɱ vutthā bhikkhū Sāvatthiɱ āgacchissanti bhagavantaɱ dassanāya, te bhagavantaɱ upasaɱkamitvā pucchissanti: itthannāmo bhante bhikkhu kālaɱkato, tassa kā gati ko abhisamparāyo 'ti. taɱ bhagavā vyākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahattaphale vā. ty āhaɱ upasaɱkamitvā pucchissāmi: āgatapubbā nu kho bhante tena ayyena Sāvatthīti. ||12||

sace 'me vakkhanti āgatapubbā tena bhikkhunā Sāvatthīti, niṭṭhaɱ ettha gacchissāmi nissaɱsayaɱ paribhuttaɱ tena ayyena vassikasāṭikā vā āgantukabhattaɱ vā gamikabhattaɱ vā gilānabhattaɱ vā gilānupaṭṭhākabhattaɱ vā gilānabhesajjaɱ vā dhuvayāgu vā 'ti.

[page 294]

294 MAHĀVAGGA. [VIII. 15. 13-16. 1.

[... content straddling page break has been moved to the page above ...] tassā me tad anussarantiyā pāmujjaɱ jāyissati, pamuditāya pīti jāyissati, pītimanāya kāyo passambhissati, passaddhakāyā sukhaɱ vedayissāmi, sukhiniyā cittaɱ samādhiyissati, sā me bhavissati indriyabhāvanā balabhāvanā bojjhaṅgabhāvanā. imāhaɱ bhante ānisaɱsaɱ sampassamānā Tathāgataɱ aṭṭha varāni yācāmīti.

||13|| sādhu sādhu Visākhe, sādhu kho tvaɱ Visākhe imaɱ ānisaɱsaɱ sampassamānā Tathāgataɱ aṭṭha varāni yācasi.

anujānāmi te Visākhe aṭṭha varānīti. atha kho bhagavā Visākhaɱ Migāramātaraɱ imāhi gāthāhi anumodi:

yā annapānaɱ atipamoditā sīlūpapannā sugatassa sāvikā

dadāti dānaɱ abhibhuyya maccheraɱ sovaggikaɱ sokanudaɱ sukhāvahaɱ, |

dibbaɱ sā labhate āyuɱ āgamma maggaɱ virajaɱ anaṅganaɱ,

sā puññakāmā sukhinī anāmayā saggamhi kāyamhi ciraɱ pamodatīti.

atha kho bhagavā Visākhaɱ Migāramātaraɱ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. ||14|| atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave vassikasāṭikaɱ āgantukabhattaɱ gamikabhattaɱ gilānabhattaɱ gilānupaṭṭhākabhattaɱ gilānabhesajjaɱ dhuvayāguɱ bhikkhunīsaɱghassa udakasāṭikan ti. ||15||15||

Visākhābhāṇavāraɱ.

tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaɱ okkamenti, tesaɱ muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci muccati, senāsanaɱ asucinā makkhiyati. atha kho bhagavā āyasmatā Ānandena pacchāsamaṇena senāsanacārikaɱ āhiṇḍanto addasa senāsanaɱ asucinā makkhitaɱ, disvāna āyasmantaɱ Ānandaɱ āmantesi: kiɱ etaɱ Ānanda senāsanaɱ makkhitan ti. etarahi bhante bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaɱ okkamenti,

[page 295]

VIII. 16. 1-17. 1.] MAHĀVAGGA. 295

[... content straddling page break has been moved to the page above ...] tesaɱ . . . asuci muccati, tayidaɱ bhagavā senāsanaɱ asucinā makkhitan ti. ||1|| evam etaɱ Ānanda evam etaɱ Ānanda, muccati hi Ānanda muṭṭhassatīnaɱ asampajānānaɱ niddaɱ okkamantānaɱ supinantena asuci. ye te Ānanda bhikkhū upaṭṭhitasatī sampajānā niddaɱ okkamenti tesaɱ asuci na muccati, ye pi te Ānanda puthujjanā kāmesu vītarāgā tesam pi asuci na muccati. aṭṭhānam etaɱ Ānanda anavakāso yaɱ arahato asuci mucceyyā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: idhāhaɱ bhikkhave Ānandena pacchāsamaṇena senāsanacārikaɱ āhiṇḍanto addasaɱ senāsanaɱ asucinā makkhitaɱ, disvāna Ānandaɱ āmantesiɱ: kiɱ etaɱ Ānanda . . . (= 1,2) . . . arahato asuci mucceyyā 'ti. ||2|| pañc’ ime bhikkhave ādīnavā muṭṭhassatissa asampajānassa niddaɱ okkamayato: dukkhaɱ supati, dukkhaɱ paṭibujjhati, pāpakaɱ supinaɱ passati, devatā na rakkhanti, asuci muccati.

ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaɱ okkamayato. pañc’ ime bhikkhave ānisaɱsā upaṭṭhitasatissa sampajānassa niddaɱ okkamayato: sukhaɱ supati, sukhaɱ paṭibujjhati, na pāpakaɱ supinaɱ passati, devatā rakkhanti, asuci na muccati. ime kho bhikkhave pañca ānisaɱsā upaṭṭhitasatissa sampajānassa niddaɱ okkamayato. anujānāmi bhikkhave kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdanan ti. ||3|| tena kho pana samayena atikhuddakaɱ nisīdanaɱ na sabbaɱ senāsanaɱ gopeti.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave yāvamahantaɱ paccattharaṇaɱ ākaṅkhati tāvamahantaɱ paccattharaṇaɱ kātun ti. ||4||16||

tena kho pana samayena āyasmato Ānandassa upajjhāyassa āyasmato Belaṭṭhasīsassa thullakacchābādho hoti.

tassa lasikāya cīvarāni kāye lagganti, tāni bhikkhū udakena temetvā-temetvā apakaḍḍhanti. addasa kho bhagavā senāsanacārikaɱ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā-temetvā apakaḍḍhante, disvāna yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā te bhikkhū etad avoca: kiɱ imassa bhikkhave bhikkhuno ābādho 'ti. imassa bhante āyasmato thullakacchābādho,

[page 296]

296 MAHĀVAGGA. [VIII. 17. 1-20. 2.

[... content straddling page break has been moved to the page above ...] lasikāya cīvarāni kāye lagganti, tāni mayaɱ udakena temetvā-temetvā apakaḍḍhāmā 'ti. atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho kaṇḍupaṭicchādin ti.

||1||17||

atha kho Visākhā Migāramātā mukhapuñchanacolakaɱ ādāya yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinnā kho Visākhā Migāramātā bhagavantaɱ etad avoca: paṭigaṇhātu me bhante bhagavā mukhapuñchanacolakaɱ yaɱ mama assa dīgharattaɱ hitāya sukhāyā 'ti. paṭiggahesi bhagavā mukhapuñchanacolakaɱ. atha kho bhagavā Visākhaɱ Migāramātaraɱ dhammiyā kathāya sandassesi . . . sampahaɱsesi. atha kho Visākhā Migāramātā bhagavatā dhammiyā kathāya sandassitā . . . sampahaɱsitā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

atha kho bhagavā etasmiɱ nidāne dhammiɱ kathaɱ katvā bhikkhū āmantesi: anujānāmi bhikkhave mukhapuñchanacolakan ti. ||1||18||

tena kho pana samayena Rojo Mallo āyasmato Ānandassa sahāyo hoti. Rojassa Mallassa khomapilotikā āyasmato Ānandassa hatthe nikkhittā hoti āyasmato ca Ānandassa khomapilotikāya attho hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave pañcah’ aṅgehi samannāgatassa vissāsaɱ gahetuɱ: sandiṭṭho ca hoti sambhatto ca ālapito ca jīvati ca jānāti gahite me attamano bhavissatīti. anujānāmi bhikkhave imehi pañcah’ aṅgehi samannāgatassa vissāsaɱ gahetun ti. ||1||19||

tena kho pana samayena bhikkhūnaɱ paripuṇṇaɱ hoti ticīvaraɱ attho ca hoti parissāvanehi pi thavikāhi pi.

bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave parikkhāracolakan ti. ||1|| atha kho bhikkhūnaɱ etad ahosi: yāni tāni bhagavatā anuññātāni ticīvaran ti vā vassikasāṭikā 'ti vā nisīdanan ti vā paccattharaṇan ti vā kaṇḍupaṭicchādīti vā mukhapuñchanacolakan ti vā parikkhāracolakan ti vā,

[page 297]

VIII. 20. 2-22. 1.] MAHĀVAGGA. 297

[... content straddling page break has been moved to the page above ...] sabbāni tāni adhiṭṭhātabbāni nu kho udāhu vikappetabbānīti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave ticīvaraɱ adhiṭṭhātuɱ na vikappetuɱ, vassikasāṭikaɱ vassānaɱ cātumāsaɱ adhiṭṭhātuɱ tato paraɱ vikappetuɱ, nisīdanaɱ adhiṭṭhātuɱ na vikappetuɱ, paccattharaṇaɱ adhiṭṭhātuɱ na vikappetuɱ, kaṇḍupaṭicchādiɱ yāva ābādhā adhiṭṭhātuɱ tato paraɱ vikappetuɱ, mukhapuñchanacolakaɱ adhiṭṭhātuɱ na vikappetuɱ, parikkhāracolakaɱ adhiṭṭhātuɱ na vikappetun ti. ||2||20||

atha kho bhikkhūnaɱ etad ahosi: kittakaɱ pacchimaɱ nu kho cīvaraɱ vikappetabban ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave āyāmena aṭṭhaṅgulaɱ sugataṅgulena caturaṅgulaɱ vitthataɱ pacchimaɱ cīvaraɱ vikappetun ti. tena kho pana samayena āyasmato Mahākassapassa paɱsukūlakato garuko hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave suttalūkhaɱ kātun ti. vikaṇṇo hoti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave vikaṇṇaɱ uddharitun ti. suttā okiriyanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave anuvātaɱ paribhaṇḍaɱ āropetun ti. tena kho pana samayena saɱghāṭiyā pattā lujjanti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave aṭṭhapadakaɱ kātun ti. ||1|| tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaɱ chinnakaɱ na ppahoti.

anujānāmi bhikkhave dve chinnakāni ekaɱ acchinnakan ti.

dve chinnakāni ekaɱ achinnakaɱ na ppahoti. anujānāmi bhikkhave dve acchinnakāni ekaɱ chinnakan ti. dve acchinnakāni ekaɱ chinnakaɱ na ppahoti. anujānāmi bhikkhave anvādhikam pi āropetuɱ. na ca bhikkhave sabbaɱ acchinnakaɱ dhāretabbaɱ. yo dhāreyya, āpatti dukkaṭassā 'ti. ||2||21||

tena kho pana samayena aññatarassa bhikkhuno bahuɱ cīvaraɱ uppannaɱ hoti so ca taɱ cīvaraɱ mātāpitunnaɱ dātukāmo hoti. bhagavato etam atthaɱ ārocesuɱ. mātāpitaro hi kho bhikkhave dadamāne kiɱ vadeyyāma. anujānāmi bhikkhave mātāpitunnaɱ dātuɱ.

[page 298]

298 MAHĀVAGGA. [VIII. 22. 1-24. 1.

[... content straddling page break has been moved to the page above ...] na ca bhikkhave saddhādeyyaɱ vinipātetabbaɱ. yo vinipāteyya, āpatti dukkaṭassā 'ti. ||1||22||

tena kho pana samayena aññataro bhikkhu Andhavane cīvaraɱ nikkhipitvā santaruttarena gāmaɱ piṇḍāya pāvisi.

corā taɱ cīvaraɱ avahariɱsu. so bhikkhu duccolo hoti lūkhacīvaro. bhikkhū evaɱ āhaɱsu: kissa tvaɱ āvuso duccolo lūkhacīvaro 'ti. idhāhaɱ āvuso Andhavane cīvaraɱ nikkhipitvā santaruttarena gāmaɱ piṇḍāya pāvisiɱ, corā taɱ cīvaraɱ avahariɱsu, tenāhaɱ duccolo lūkhacīvaro 'ti.

bhagavato etam atthaɱ ārocesuɱ. na bhikkhave santaruttarena gāmo pavisitabbo. yo paviseyya, āpatti dukkaṭassā 'ti. ||1|| tena kho pana samayena āyasmā Ānando asatiyā santaruttarena gāmaɱ piṇḍāya pāvisi. bhikkhū āyasmantaɱ Ānandaɱ etad avocuɱ: nanu kho āvuso Ānanda bhagavatā paññattaɱ na santaruttarena gāmo pavisitabbo 'ti.

kissa tvaɱ āvuso santaruttarena gāmaɱ paviṭṭho 'ti. saccaɱ āvuso bhagavatā paññattaɱ na santaruttarena gāmo pavisitabbo 'ti, api cāhaɱ asatiyā paviṭṭho 'ti. bhagavato etam atthaɱ ārocesuɱ. ||2|| pañc’ ime bhikkhave paccayā saɱghāṭiyā nikkhepāya: gilāno vā hoti, vassikasaɱketaɱ vā hoti, nadīpāraɱ gantuɱ vā hoti, aggaḷagutti vihāro vā hoti, atthatakaṭhinaɱ vā hoti. ime kho bhikkhave pañca paccayā saɱghāṭiyā nikkhepāya. pañc’ ime bhikkhave paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya: gilāno vā . . . atthatakaṭhinaɱ vā hoti. ime kho bhikkhave pañca paccayā uttarāsaṅgassa antaravāsakassa nikkhepāya. pañc’ ime bhikkhave paccayā vassikasāṭikāya nikkhepāya: gilāno vā hoti, nissīmaɱ gantuɱ vā hoti, nadīpāraɱ gantuɱ vā hoti, aggaḷagutti vihāro vā hoti, vassikasāṭikā akatā vā hoti vippakatā vā. ime kho bhikkhave pañca paccayā vassikasāṭikāya nikkhepāyā 'ti. ||3||23||

tena kho pana samayena aññataro bhikkhu eko vassaɱ vasi. tattha manussā saɱghassa demā 'ti cīvarāni adaɱsu.

atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ catuvaggo pacchimo saɱgho 'ti, ahaɱ c’ amhi ekako, ime ca manussā saɱghassa demā 'ti cīvarāni adaɱsu.

[page 299]

VIII. 24. 1-6.] MAHĀVAGGA. 299

[... content straddling page break has been moved to the page above ...] yaɱ nūnāhaɱ imāni saɱghikāni cīvarāni Sāvatthiɱ hareyyan ti. atha kho so bhikkhu tāni cīvarāni ādāya Sāvatthiɱ gantvā bhagavato etam atthaɱ ārocesi. tuyh’ eva bhikkhu tāni cīvarāni yāva kaṭhinassa ubbhārāyā 'ti. ||1|| idha pana bhikkhave bhikkhu eko vassaɱ vasati. tattha manussā saɱghassa demā 'ti cīvarāni denti. anujānāmi bhikkhave tass’ eva tāni cīvarāni yāva kaṭhinassa ubbhārāyā 'ti. ||2|| tena kho pana samayena aññataro bhikkhu utukālaɱ eko vasi. tattha manussā saɱghassa demā 'ti cīvarāni adaɱsu. atha kho tassa bhikkhuno etad ahosi: bhagavatā paññattaɱ catuvaggo pacchimo saɱgho 'ti, ahaɱ c’ amhi ekako, ime ca manussā saɱghassa demā 'ti cīvarāni adaɱsu. yaɱ nūnāhaɱ imāni saɱghikāni cīvarāni Sāvatthiɱ hareyyan ti. atha kho so bhikkhū tāni cīvarāni ādāya Sāvatthiɱ gantvā bhikkhūnaɱ etam atthaɱ ārocesi. bhikkhū bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave sammukhībhūtena saɱghena bhājetuɱ. ||3|| idha pana bhikkhave bhikkhu utukālaɱ eko vasati. tattha manussā saɱghassa demā 'ti cīvarāni denti. anujānāmi bhikkhave tena bhikkhunā tāni cīvarāni adhiṭṭhātuɱ mayh’ imāni cīvarānīti. tassa ce bhikkhave bhikkhuno taɱ cīvaraɱ anadhiṭṭhitena añño bhikkhu āgacchati, samako dātabbo bhāgo. tehi ce bhikkhave bhikkhūhi taɱ cīvaraɱ bhājiyamāne apātite kuse añño bhikkhu āgacchati, samako dātabbo bhāgo. tehi ce bhikkhave bhikkhūhi taɱ cīvaraɱ bhājiyamāne pātite kuse añño bhikkhu āgacchati, nākāmā dātabbo bhāgo 'ti. ||4|| tena kho pana samayena dve bhātukā therā āyasmā ca Isidāso āyasmā ca Isibhatto Sāvatthiyaɱ vassaɱ vutthā aññataraɱ gāmakāvāsaɱ agamaɱsu. manussā cirassāpi therā āgatā 'ti sacīvarāni bhattāni adaɱsu. āvāsikā bhikkhū there pucchiɱsu: imāni bhante saɱghikāni cīvarāni there āgamma uppannāni, sādiyissanti therā bhāgan ti. therā evaɱ āhaɱsu: yathā kho mayaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāma tumhākaɱ yeva tāni cīvarāni yāva kaṭhinassa ubbhārāyā 'ti.

||5|| tena kho pana samayena tayo bhikkhū Rājagahe vassaɱ vasanti. tattha manussā saɱghassa demā 'ti cīvarāni denti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā paññattaɱ catuvaggo pacchimo saɱgho 'ti,

[page 300]

300 MAHĀVAGGA. [VIII. 24. 6-25. 2.

[... content straddling page break has been moved to the page above ...] mayaɱ c’ amhā tayo janā, ime ca manussā saɱghassa demā 'ti cīvarāni denti.

kathaɱ nu kho amhehi paṭipajjitabban ti. tena kho pana samayena sambahulā therā āyasmā ca Nilavāsī āyasmā ca Sāṇavāsī āyasmā ca Gopako āyasmā ca Bhagu āyasmā ca Phalikasandāno Pāṭaliputte viharanti Kukkuṭārāme. atha kho te bhikkhū Pāṭaliputtaɱ gantvā there pucchiɱsu. therā evaɱ āhaɱsu: yathā kho mayaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāma tumhākaɱ yeva tāni cīvarāni yāva kaṭhinassa ubbhārāyā 'ti.

||6||24||

tena kho pana samayena āyasmā Upanando Sakyaputto Sāvatthiyaɱ vassaɱ vuttho aññataraɱ gāmakāvāsaɱ agamāsi. tattha bhikkhū civaraɱ bhājetukāmā sannipatiɱsu. te evaɱ āhaɱsu: imāni kho āvuso saɱghikāni cīvarāni bhājiyissanti, sādiyissasi bhāgan ti. āmāvuso sādiyissāmīti tato cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsi. tattha pi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu. te pi evaɱ āhaɱsu: imāni kho āvuso saɱghikāni cīvarāni bhājiyissanti, sādiyissasi bhāgan ti. āmāvuso sādiyissāmīti tato pi cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsi. tattha pi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu. te pi evaɱ āhaɱsu: imāni kho āvuso saɱghikāni cīvarāni bhājiyissanti, sādiyissasi bhāgan ti. āmāvuso sādiyissāmīti tato pi cīvarabhāgaɱ gahetvā mahantaɱ cīvarabhaṇḍikaɱ ādāya punad eva Sāvatthiɱ paccāgacchi. ||1||

bhikkhū evaɱ āhaɱsu: mahāpuñño 'si tvaɱ āvuso Upananda, bahuɱ te cīvaraɱ uppannan ti. kuto me āvuso puññaɱ, idhāhaɱ āvuso Sāvatthiyaɱ vassaɱ vuttho aññataraɱ gāmakāvāsaɱ agamāsiɱ, tattha bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu, te maɱ evaɱ āhaɱsu: imāni kho āvuso saɱghikāni cīvarāni bhājiyissanti, sādiyissasi bhāgan ti.

āmāvuso sādiyissāmīti tato cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsiɱ, tattha pi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu, te pi maɱ evaɱ āhaɱsu: imāni kho āvuso saɱghikāni cīvarāni bhājiyissanti, sādiyissasi bhāgan ti, āmāvuso sādiyissāmīti tato pi cīvarabhāgaɱ gahetvā aññaɱ āvāsaɱ agamāsiɱ,

[page 301]

VIII. 25. 2-26. 1.] MAHĀVAGGA. 301

[... content straddling page break has been moved to the page above ...] tattha pi bhikkhū cīvaraɱ bhājetukāmā sannipatiɱsu, te pi maɱ evaɱ āhaɱsu: imāni . . . sādiyissāmīti tato pi cīvarabhāgaɱ aggahesiɱ, evaɱ me bahuɱ cīvaraɱ uppannan ti. ||2|| kiɱ pana tvaɱ āvuso Upananda aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyissasīti.

evaɱ āvuso 'ti. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma āyasmā Upanando Sakyaputto aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyissatīti. bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira tvaɱ Upananda aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyīti. saccaɱ bhagavā. vigarahi buddho bhagavā: kathaɱ hi nāma tvaɱ moghapurisa aññatra vassaɱ vuttho aññatra cīvarabhāgaɱ sādiyissasi. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya pasannānaɱ vā bhiyyobhāvāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave aññatra vassaɱ vutthena aññatra cīvarabhāgo sāditabbo. yo sādiyeyya, āpatti dukkaṭassā 'ti. ||3|| tena kho pana samayena āyasmā Upanando Sakyaputto eko dvīsu āvāsesu vassaɱ vasi evaɱ me bahuɱ cīvaraɱ uppajjissatīti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: kathaɱ nu kho āyasmato Upanandassa Sakyaputtassa cīvarapaṭiviso dātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. detha bhikkhave moghapurisassa ekādhippāyaɱ. idha pana bhikkhave bhikkhu eko dvīsu āvāsesu vassaɱ vasati evaɱ me bahuɱ cīvaraɱ uppajjissatīti. sace amutra upaḍḍhaɱ amutra upaḍḍhaɱ vasati, amutra upaḍḍho amutra upaḍḍho cīvarapaṭiviso dātabbo, yattha vā pana bahutaraɱ vasati tato cīvarapaṭiviso dātabbo 'ti. ||4||25||

tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti, so sake muttakarīse palipanno seti. atha kho bhagavā āyasmatā Ānandena pacchāsamaṇena senāsanacārikaɱ āhiṇḍanto yena tassa bhikkhuno vihāro ten’ upasaɱkami. addasa kho bhagavā taɱ bhikkhuɱ sake muttakarīse palipannaɱ sayamānaɱ, disvāna yena so bhikkhu ten’ upasaɱkami, upasaɱkamitvā taɱ bhikkhuɱ etad avoca: kiɱ te bhikkhu ābādho 'ti. kucchivikāro me bhagavā 'ti. atthi pana te bhikkhu upaṭṭhāko 'ti. n’ atthi bhagavā 'ti.

[page 302]

302 MAHĀVAGGA. [VIII. 26. 1-6.

[... content straddling page break has been moved to the page above ...] kissa taɱ bhikkhū na upaṭṭhentīti. ahaɱ kho bhante bhikkhūnaɱ akārako, tena maɱ bhikkhū na upaṭṭhentīti.

||1|| atha kho bhagavā āyasmantaɱ Ānandaɱ āmantesi: gacchānanda udakaɱ āhara, imaɱ bhikkhuɱ nahāpessāmā 'ti. evaɱ bhante 'ti kho āyasmā Ānando bhagavato paṭisuṇitvā udakaɱ āharitvā bhagavā udakaɱ āsiñci āyasmā Ānando paridhovi, bhagavā sīsato aggahesi āyasmā Ānando pādato uccāretvā mañcake nipātesuɱ. ||2|| atha kho bhagavā etasmiɱ nidāne etasmiɱ pakaraṇe bhikkhusaɱghaɱ sannipātāpetvā bhikkhū paṭipucchi: atthi bhikkhave amukasmiɱ vihāre bhikkhu gilāno 'ti. atthi bhagavā 'ti. kiɱ tassa bhikkhave bhikkhuno ābādho 'ti. tassa bhante āyasmato kucchivikārābādho 'ti. atthi pana bhikkhave tassa bhikkhuno upaṭṭhāko 'ti. n’ atthi bhagavā 'ti. kissa taɱ bhikkhū na upaṭṭhentīti. eso bhante bhikkhu {bhikkhūnaɱ} akārako, tena taɱ bhikkhū na upaṭṭhentīti. n’ atthi te bhikkhave mātā n’ atthi pitā ye te upaṭṭhaheyyuɱ. tumhe ce bhikkhave aññamaññaɱ na upaṭṭhahissatha atha ko carahi upaṭṭhahissati. yo bhikkhave maɱ upaṭṭhaheyya so gilānaɱ upaṭṭhaheyya. ||3|| sace upajjhāyo hoti upajjhāyena yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabbaɱ. sace ācariyo hoti ācariyena yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabbaɱ. sace saddhivihāriko hoti . . . sace antevāsiko hoti . . . sace samānupajjhāyako hoti . . . sace samānācariyako hoti samānācariyakena yāvajīvaɱ upaṭṭhātabbo, vuṭṭhānassa āgametabbaɱ. sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā saɱghena upaṭṭhātabbo. no ce upaṭṭhaheyya, āpatti dukkaṭassa. ||4|| pañcahi bhikkhave aṅgehi samannāgato gilāno dupaṭṭhāko hoti: asappāyakārī hoti, sappāye mattaɱ na jānāti, bhesajjaɱ na paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaɱ ābādhaɱ nāvikattā hoti abhikkamantaɱ vā abhikkamatīti paṭikkamantaɱ vā paṭikkamatīti ṭhitaɱ vā ṭhito 'ti, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tibbānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ anadhivāsakajātiko hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgato gilāno dupaṭṭhāko hoti. ||5|| pañcahi bhikkhave aṅgehi samannāgato gilāno supaṭṭhāko hoti:

[page 303]

VIII. 26. 6-27. 2.] MAHĀVAGGA. 303

[... content straddling page break has been moved to the page above ...] sappāyakārī hoti, sappāye mattaɱ jānāti, bhesajjaɱ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaɱ ābādhaɱ āvikattā hoti abhikkamantaɱ vā abhikkamatīti paṭikkamantaɱ vā paṭikkamatīti ṭhitaɱ vā ṭhito 'ti, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tibbānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti. imehi kho bhikkhave pañcah’ aṅgehi samannāgato gilāno supaṭṭhāko hoti. ||6|| pañcahi bhikkhave aṅgehi samannāgato gilānupaṭṭhāko nālaɱ gilānaɱ upaṭṭhātuɱ: na paṭibalo hoti bhesajjaɱ vidhātuɱ, sappāyāsappāyaɱ na jānāti asappāyaɱ upanāmeti sappāyaɱ apanāmeti, āmisantaro gilānaɱ upaṭṭhāti no mettacitto, jegucchi hoti uccāraɱ vā passāvaɱ vā kheḷaɱ vā vantaɱ vā nīhātuɱ, na paṭibalo hoti gilānaɱ kālena kālaɱ dhammiyā kathāya sandassetuɱ . . . sampahaɱsetuɱ. imehi kho bhikkhave pañcah’ aṅgehi samannāgato gilānupaṭṭhāko nālaɱ gilānaɱ upaṭṭhātuɱ. ||7|| pañcahi bhikkhave aṅgehi samannāgato gilānupaṭṭhāko alaɱ gilānaɱ upaṭṭhātuɱ: paṭibalo hoti bhesajjaɱ saɱvidhātuɱ, sappāyāsappāyaɱ jānāti asappāyaɱ apanāmeti sappāyaɱ upanāmeti, mettacitto gilānaɱ upaṭṭhāti no āmisantaro, ajegucchi hoti uccāraɱ vā passāvaɱ vā kheḷaɱ vā vantaɱ vā nīhātuɱ, paṭibalo hoti gilānaɱ kālena kālaɱ dhammiyā kathāya sandassetuɱ . . . sampahaɱsetuɱ. imehi kho bhikkhave pañcah’ aṅgehi samannāgato gilānupaṭṭhāko alaɱ gilānaɱ upaṭṭhātun ti. ||8||26||

tena kho pana samayena dve bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. te aññataraɱ āvāsaɱ upagacchiɱsu, tattha aññataro bhikkhu gilāno hoti. atha kho tesaɱ bhikkhūnaɱ etad ahosi: bhagavatā kho āvuso gilānupaṭṭhānaɱ vaṇṇitaɱ, handa mayaɱ āvuso imaɱ bhikkhuɱ upaṭṭhahemā 'ti, te taɱ upaṭṭhahiɱsu. so tehi upaṭṭhahiyamāno kālam akāsi. atha kho te bhikkhū tassa bhikkhuno pattacīvaraɱ ādāya Sāvatthiɱ gantvā bhagavato etam atthaɱ ārocesuɱ. ||1|| bhikkhussa bhikkhave kālaɱ kate saɱgho sāmī pattacīvare. api ca gilānupaṭṭhākā bahūpakārā. anujānāmi bhikkhave saɱghena ticīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ dātuɱ.

[page 304]

304 MAHĀVAGGA. [VIII. 27. 2-4.

[... content straddling page break has been moved to the page above ...] evaɱ ca pana bhikkhave dātabbaɱ: tena gilānupaṭṭhākena bhikkhunā saɱghaɱ upasaɱkamitvā evam assa vacanīyo: itthannāmo bhante bhikkhu kālaɱ kato, idaɱ tassa ticīvaraɱ ca patto cā 'ti. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. itthannāmo bhikkhu kālaɱ kato, idaɱ tassa ticīvaraɱ ca patto ca. yadi saɱghassa pattakallaɱ saɱgho imaɱ ticīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ dadeyya. esā ñatti. suṇātu me bhante saɱgho.

itthannāmo bhikkhu kālaɱ kato, idaɱ tassa ticīvaraɱ ca patto ca. saɱgho imaɱ ticīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ deti. yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaɱ dānaɱ so tuṇh’ assa, yassa na kkhamati so bhāseyya. dinnaɱ idaɱ saɱghena ticīvaraɱ ca patto ca gilānupaṭṭhākānaɱ khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti. ||2|| tena kho pana samayena aññataro sāmaṇero kālaɱ kato hoti. bhagavato etam atthaɱ ārocesuɱ. sāmaṇerassa bhikkhave kālaɱ kate saɱgho sāmī pattacīvare. api ca gilānupaṭṭhākā bahūpakārā. anujānāmi bhikkhave saɱghena cīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ dātuɱ. evaɱ ca pana bhikkhave dātabbaɱ: tena gilānupaṭṭhākena bhikkhunā saɱghaɱ upasaɱkamitvā evam assa vacanīyo: itthannāmo bhante sāmaṇero kālaɱ kato, idaɱ tassa cīvaraɱ ca patto cā 'ti. vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho.

itthannāmo sāmaṇero kālaɱ kato, idaɱ tassa cīvaraɱ ca patto ca. yadi saɱghassa pattakallaɱ, saɱgho imaɱ cīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ dadeyya. esā ñatti. suṇātu me bhante saɱgho. itthannāmo sāmaṇero kālaɱ kato, idaɱ tassa cīvaraɱ ca patto ca. saɱgho imaɱ cīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ deti. yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaɱ dānaɱ so tuṇh’ assa, yassa na kkhamati so bhāseyya. dinnaɱ idaɱ saɱghena cīvaraɱ ca patto ca gilānupaṭṭhākānaɱ.

khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti.

||3|| tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaɱ upaṭṭhahiɱsu. so tehi upaṭṭhahiyamāno kālam akāsi. atha kho tassa gilānupaṭṭhākassa bhikkhuno etad ahosi:

[page 305]

VIII. 27. 4-28. 2.] MAHĀVAGGA. 305

[... content straddling page break has been moved to the page above ...] kathaɱ nu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviso dātabbo 'ti. bhagavato etam atthaɱ ārocesuɱ. anujānāmi bhikkhave gilānupaṭṭhākassa sāmaṇerassa samakaɱ paṭivisaɱ dātun ti. ||4|| tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālaɱ kato hoti. bhagavato etam atthaɱ ārocesuɱ.

bhikkhussa bhikkhave kālaɱ kate saɱgho sāmī pattacīvare. api ca gilānupaṭṭhākā bahūpakārā. anujānāmi bhikkhave saɱghena ticīvaraɱ ca pattaɱ ca gilānupaṭṭhākānaɱ dātuɱ, yaɱ tattha lahubhaṇḍaɱ lahuparikkhāraɱ taɱ sammukhībhūtena saɱghena bhājetuɱ, yaɱ tattha garubhaṇḍaɱ garuparikkhāraɱ taɱ āgatānāgatassa cātuddisassa saɱghassa avissajjikaɱ avebhaṅgikan ti.

||5||27||

tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: bhagavā hi bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. idaɱ bhante naggiyaɱ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saɱvattati.

sādhu bhante bhagavā bhikkhūnaɱ naggiyaɱ anujānātū 'ti.

vigarahi buddho bhagavā: ananucchaviyaɱ moghapurisa ananulomikaɱ appaṭirūpaɱ assāmaṇakaɱ akappiyaɱ akaraṇīyaɱ. kathaɱ hi nāma tvaɱ moghapurisa naggiyaɱ titthiyasamādānaɱ samādiyissasi. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave naggiyaɱ titthiyasamādānaɱ samādiyitabbaɱ. yo samādiyeyya, āpatti thullaccayassā 'ti. ||1|| tena kho pana samayena aññataro bhikkhu kusacīraɱ nivāsetvā --la-- vākacīraɱ nivāsetvā, phalakacīraɱ nivāsetvā, kesakambalaɱ nivāsetvā, vālakambalaɱ nivāsetvā, ulūkapakkhaɱ nivāsetvā --la-- ajinakkhipaɱ nivāsetvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: bhagavā bhante anekapariyāyena appicchassa . . . vaṇṇavādī. idaɱ bhante ajinakkhipaɱ anekapariyāyena appicchatāya . . . saɱvattati. sādhu bhante bhagavā bhikkhūnaɱ ajinakkhipaɱ anujānātū 'ti.

[page 306]

306 MAHĀVAGGA. [VIII. 28. 2-30. 1.

[... content straddling page break has been moved to the page above ...] vigarahi . . . akaraṇīyaɱ. kathaɱ hi nāma tvaɱ moghapurisa ajinakkhipaɱ titthiyadhajaɱ dhāressasi. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya. {vigarahitvā} dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave ajinakkhipaɱ titthiyadhajaɱ dhāretabbaɱ. yo dhāreyya, āpatti thullaccayassā 'ti. ||2|| tena kho pana samayena aññataro bhikkhu akkanālaɱ nivāsetvā --la-- potthakaɱ nivāsetvā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ etad avoca: bhagavā bhante anekapariyāyena appicchassa . . . vaṇṇavādī. ayaɱ bhante potthako anekapariyāyena appicchatāya . . . saɱvattati. sādhu bhante bhagavā bhikkhūnaɱ potthakaɱ anujānātū 'ti. vigarahi . . . akaraṇīyaɱ. kathaɱ hi nāma tvaɱ moghapurisa potthakaɱ nivāsessasi. n’ etaɱ moghapurisa appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave potthako nivāsetabbo. yo nivāseyya, āpatti dukkaṭassā 'ti. ||3||28||

tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti, sabbapītakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjeṭṭhakāni cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti, dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaṇadasāni cīvarāni dhārenti, kañcukaɱ dhārenti, tirīṭakaɱ dhārenti, veṭhanaɱ dhārenti. manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihikāmabhogino 'ti. bhagavato etam atthaɱ ārocesuɱ. na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni, na sabbapītakāni cīvarāni dhāretabbāni . . . na kañcukaɱ dhāretabbaɱ, na tirīṭakaɱ dhāretabbaɱ, na veṭhanaɱ dhāretabbaɱ. yo dhāreyya, āpatti dukkaṭassā 'ti. ||1||29||

tena kho pana samayena vassaɱ vutthā bhikkhū anuppanne cīvare pakkamanti pi,

[page 307]

VIII. 30. 1-4.] MAHĀVAGGA. 307

[... content straddling page break has been moved to the page above ...] vibbhamanti pi, kālam pi karonti, sāmaṇerāpi paṭijānanti, sikkhaɱ paccakkhātakāpi paṭijānanti, antimavatthuɱ ajjhāpannakāpi paṭijānanti, ummattakāpi p., khittacittāpi p., vedanaṭṭāpi p., āpattiyā adassane ukkhittakāpi p., āpattiyā appaṭikamme ukkhittakāpi p., pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi p., paṇḍakāpi p., theyyasaɱvāsakāpi p., titthiyapakkantakāpi p., tiracchānagatāpi p., mātughātakāpi p., pitughātakāpi p., arahantaghātakāpi p., bhikkhunīdūsakāpi p., saɱghabhedakāpi p., lohituppādakāpi p., ubhatovyañjanakāpi paṭijānanti. bhagavato etam atthaɱ ārocesuɱ. ||1|| idha pana bhikkhave vassaɱ vuttho bhikkhu anuppanne cīvare pakkamati. sante paṭirūpe gāhake dātabbaɱ. idha pana bhikkhave vassaɱ vuttho bhikkhu anuppanne cīvare vibbhamati, kālaɱ karoti, sāmaṇero paṭijānāti, sikkhaɱ paccakkhātako paṭijānāti, antimavatthuɱ ajjhāpannako paṭijānāti. saɱgho sāmī. idha pana bhikkhave vassaɱ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti, . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti. sante paṭirūpe gāhake dātabbaɱ.

idha pana bhikkhave vassaɱ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, . . . ubhatovyañjanako paṭijānāti.

saɱgho sāmī. ||2|| idha pana bhikkhave vassaɱ vuttho bhikkhu uppanne cīvare abhājite pakkamati. sante paṭirūpe gāhake dātabbaɱ. idha pana bhikkhave vassaɱ vuttho bhikkhu uppanne cīvare abhājite vibbhamati, . . . antimavatthuɱ ajjhāpannako paṭijānāti. saɱgho sāmī. idha pana bhikkhave vassaɱ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti, . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti. sante paṭirūpe gāhake dātabbaɱ.

idha pana bhikkhave vassaɱ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti . . . ubhatovyañjanako paṭijānāti. saɱgho sāmī. ||3|| idha pana bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saɱgho bhijjati.

tattha manussā ekasmiɱ pakkhe udakaɱ denti ekasmiɱ pakkhe cīvaraɱ denti saɱghassa demā 'ti. saɱghass’ ev’ etaɱ. idha pana bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saɱgho bhijjati. tattha manussā ekasmiɱ pakkhe udakaɱ denti, tasmiɱ yeva pakkhe cīvaraɱ denti saɱghassa demā 'ti.

[page 308]

308 MAHĀVAGGA. [VIII. 30. 4-31. 2.

[... content straddling page break has been moved to the page above ...] saɱghass’ ev’ etaɱ. ||4|| idha pana bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saɱgho bhijjati. tattha manussā ekasmiɱ pakkhe udakaɱ denti ekasmiɱ pakkhe cīvaraɱ denti pakkhassa demā 'ti.

pakkhass’ ev’ etaɱ. idha pana bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ anuppanne cīvare saɱgho bhijjati. tattha manussā ekasmiɱ pakkhe udakaɱ denti, tasmiɱ yeva pakkhe cīvaraɱ denti pakkhassa demā 'ti. pakkhass’ ev’ etaɱ. ||5||

idha pana bhikkhave vassaɱ vutthānaɱ bhikkhūnaɱ uppanne cīvare abhājite saɱgho bhijjati. sabbesaɱ samakaɱ bhājetabban ti. ||6||30||

tena kho pana samayena āyasmā Revato aññatarassa bhikkhuno hatthe āyasmato Sāriputtassa cīvaraɱ pāhesi imaɱ cīvaraɱ therassa dehīti. atha kho so bhikkhu antarā magge āyasmato Revatassa vissāsā taɱ cīvaraɱ aggahesi.

atha kho āyasmā Revato āyasmatā Sāriputtena samāgantvā pucchi: ahaɱ bhante therassa cīvaraɱ pāhesiɱ, sampattaɱ taɱ cīvaran ti. nāhaɱ taɱ āvuso cīvaraɱ passāmīti. atha kho āyasmā Revato taɱ bhikkhuɱ etad avoca: ahaɱ āvuso āyasmato hatthe therassa cīvaraɱ pāhesiɱ, kahaɱ taɱ cīvaran ti. ahaɱ bhante āyasmato vissāsā taɱ cīvaraɱ aggahesin ti. bhagavato etam atthaɱ ārocesuɱ. ||1|| idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇati imaɱ cīvaraɱ itthannāmassa dehīti. so antarā magge yo pahiṇati tassa vissāsā gaṇhāti, suggahitaɱ. yassa pahiyyati tassa vissāsā gaṇhāti, duggahitaɱ. idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇati imaɱ cīvaraɱ itthannāmassa dehīti. so antarā magge yassa pahiyyati tassa vissāsā gaṇhāti, duggahitaɱ. yo pahiṇati tassa vissāsā gaṇhāti, suggahitaɱ. idha pana bhikkhave bhikkhu . . . dehīti. so antarā magge suṇāti yo pahiṇati so kālaɱ kato 'ti. tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. yassa pahiyyati tassa vissāsā gaṇhāti, duggahitaɱ. idha pana bhikkhave bhikkhu . . . dehīti. so antarā magge suṇāti yassa pahiyyati so kālaɱ kato 'ti. tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ. yo pahiṇati tassa vissāsā gaṇhāti, suggahitaɱ. idha pana bhikkhave bhikkhu . . . dehīti.

[page 309]

VIII. 31. 2-32. 1.] MAHĀVAGGA. 309

so antarā magge suṇāti ubho kālaɱ katā 'ti. yo pahiṇati tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. yassa pahiyyati tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ. ||2||

idha pana bhikkhave bhikkhu bhikkhussa hatthe cīvaraɱ pahiṇati imaɱ cīvaraɱ itthannāmassa dammīti. so antarā magge yo pahiṇati tassa vissāsā gaṇhāti, duggahitaɱ. yassa pahiyyati tassa vissāsā gaṇhāti, suggahitaɱ. idha pana bhikkhave bhikkhu . . . dammīti. so antarā magge yassa pahiyyati tassa vissāsā gaṇhāti, suggahitaɱ. yo pahiṇati tassa vissāsā gaṇhāti, duggahitaɱ. idha pana bhikkhave bhikkhu . . . dammīti. so antarā magge suṇāti yo pahiṇati so kālaɱ kato 'ti. tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ. yassa pahiyyati tassa vissāsā gaṇhāti, suggahitaɱ. idha pana bhikkhave bhikkhu . . . dammīti. so antarā magge suṇāti yassa pahiyyati so kālaɱ kato 'ti. tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. yo pahiṇati tassa vissāsā gaṇhāti, duggahitaɱ. idha pana bhikkhave bhikkhu . . . dammīti. so antarā magge suṇāti ubho kālaɱ katā 'ti.

yo pahiṇati tassa matakacīvaraɱ adhiṭṭhāti, dvādhiṭṭhitaɱ.

yassa pahiyyati tassa matakacīvaraɱ adhiṭṭhāti, svādhiṭṭhitaɱ. ||3||31||

aṭṭh’ imā bhikkhave mātikā cīvarassa uppādāya: sīmāya deti, katikāya deti, bhikkhāpaññattiyā deti, saɱghassa deti, ubhatosaɱghassa deti, vassaɱ vutthasaɱghassa deti, ādissa deti, puggalassa deti. sīmāya deti: yāvatikā bhikkhū antosīmagatā tehi bhājetabbaɱ. katikāya deti: sambahulā āvāsā samānalābhā honti, ekasmiɱ āvāse dinne sabbattha dinnaɱ hoti. bhikkhāpaññattiyā deti: yattha saɱghassa dhuvakārā kariyanti tattha demā 'ti.

saɱghassa deti: sammukhībhūtena saɱghena bhājetabbaɱ.

ubhatosaɱghassa deti: bahukāpi bhikkhū honti ekā bhikkhunī hoti, upaḍḍhaɱ dātabbaɱ. bahukāpi bhikkhuniyo honti eko bhikkhu hoti, upaḍḍhaɱ dātabbaɱ. vassaɱ vutthasaɱghassa deti: yāvatikā bhikkhū tasmiɱ āvāse vassaɱ vutthā tehi bhājetabbaɱ. ādissa deti: yāguyā vā bhatte vā khādaniye vā cīvare vā senāsane vā bhesajje vā.

[page 310]

310 MAHĀVAGGA. [VIII. 32. 1.

[... content straddling page break has been moved to the page above ...] puggalassa deti: imaɱ cīvaraɱ itthannāmassa dammīti. ||1||32||

cīvarakkhandhakaɱ aṭṭhamaɱ.

imamhi khandhake vatthu channavuti. tassa uddānaɱ:

Rājagahako negamo disvā Vesāliyaɱ gaṇi

puna Rājagahaɱ gantvā rañño taɱ paṭivedayi. |

putto Sālavatikāya Abhayassa hi atrajo

jīvatīti kumārena saɱkhāto Jīvako iti. |

so hi Takkasilaɱ gantvā uggahetvā mahābhiso

sattavassikāabādhaɱ natthukammena nāsayi, |

rañño bhagandalābādhaɱ ālepena apākaḍḍhi,

mamaɱ ca itthāgāraɱ ca buddhasaɱghaɱ c’ upaṭṭhaha. |

Rājagahako ca seṭṭhi, antagaṇṭhitikicchitaɱ,

5 Pajjotassa mahārogaɱ ghatapānena nāsayi. |

adhikāraɱ ca, Siveyyaɱ, abhisannaɱ sinehati,

tīṇi uppalahatthena samatiɱsavirecanaɱ. |

pakatattaɱ varaɱ yāci, Siveyyaɱ ca paṭiggahi,

cīvaraɱ ca gihidānaɱ anuññāsi tathāgato. |

Rājagahe janapade bahuɱ uppajji cīvaraɱ.

pāvāro, kosikaɱ c’ eva, kojavo, aḍḍhakāsikaɱ, |

uccāvacā ca, santuṭṭhi, nāgames’ āgamesu ca,

paṭhamaɱ pacchā, sadisā, katikā ca, paṭiharuɱ, |

bhaṇḍāgāraɱ, aguttaɱ ca, vuṭṭhāpenti tath’ eva ca,

10 ussannaɱ, kolāhalaɱ ca, kathaɱ bhāje, kathaɱ dade, |

sak'-ātirekabhāgena, paṭiviso kathaɱ dade,

chakanena, sītuṇhi ca, uttarituɱ, na jānare, |

oropento, bhājanaɱ ca, pātiyā ca, chamāya ca,

upacikā, majjhe, jiranti, ekato, patthinnena ca, |

pharus'-āchinn'-accibandhā, addasāsi ubhaṇḍite,

vīmaɱsitvā Sakyamuni anuññāsi ticīvaraɱ, |

aññena atirekena, uppajji, chiddam eva ca,

cātuddīpo, varaɱ yāci dātuɱ vassikasāṭikaɱ |

āgantu-gami-gilānaɱ upaṭṭhākaɱ ca bhesajjaɱ

15 dhuvaɱ udakasāṭiɱ ca, paṇītaɱ, atikhuddakaɱ, |

thullakacchu, mukhaɱ, khomaɱ, paripuṇṇaɱ, adhiṭṭhānaɱ,

pacchimaɱ, kato garuko, vikaṇṇo, suttam okiri, |

[page 311]

MAHĀVAGGA. 311

lujjanti, na ppahonti ca, anvādhikaɱ, bahūni ca,

Andhavane, asatiyā, eko vassaɱ, utumhi ca, |

dve bhātukā, Rājagahe, Upanando, puna dvisu,

kucchivikāro, gilāno ubho c’ eva, gilāyanā, |

naggā, kusā, vākacīraɱ, phalako, kesakambalaɱ,

vāla-ulūkapakkhaɱ ca, ajinaɱ, akkanālaɱ ca, |

potthakaɱ, nīla-pītaɱ ca, lohitaɱ, mañjeṭṭhena ca,

20 kaṇhā, mahāraṅga-nāma, acchinnadasikā tathā, |

dīgha-puppha-phaṇadasā, kañcu-tirīṭa-veṭhanaɱ,

anuppanne pakkamati, saɱgho bhijjati tāvade, |

pakkhe dadanti, saɱghassa, āyasmā Revato pahi,

vissāsagāh', ādhiṭṭhāti, aṭṭha cīvaramātikā 'ti.

[page 312]

312

MAHĀVAGGA.

IX.

Tena samayena buddho bhagavā Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre. tena kho pana samayena Kāsīsu janapadesu Vāsabhagāmo nāma hoti, tattha Kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaɱ āpanno kinti anāgatā ca pesalā bhikkhū āgaccheyyuɱ āgatā ca pesalā bhikkhū phāsu vihareyyuɱ ayaɱ ca āvāso vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyā 'ti. tena kho pana samayena sambahulā bhikkhū Kāsīsu cārikaɱ caramānā yena Vāsabhagāmo tad avasaruɱ. addasa kho Kassapagotto bhikkhu te bhikkhū dūrato 'va āgacchante, disvāna āsanaɱ paññāpesi pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipi paccuggantvā pattacīvaraɱ paṭiggahesi pāniyena āpucchi nahāne ussukkaɱ akāsi ussukkam pi akāsi yāguyā khādaniye bhattasmiɱ. atha kho tesaɱ āgantukānaɱ bhikkhūnaɱ etad ahosi: bhaddako kho ayaɱ āvuso āvāsiko bhikkhu, nahāne ussukkaɱ karoti ussukkam pi karoti yāguyā khādaniye bhattasmiɱ, handa mayaɱ āvuso idh’ eva Vāsabhagāme nivāsaɱ kappemā 'ti. atha kho te āgantukā bhikkhū tatth’ eva Vāsabhagāme nivāsaɱ kappesuɱ. ||1|| atha kho Kassapagottassa bhikkhuno etad ahosi: yo kho imesaɱ āgantukānaɱ bhikkhūnaɱ āgantukakilamatho so paṭippassaddho, ye p’ ime gocare appakataññuno te dān’ ime gocare pakataññuno. dukkaraɱ kho pana parakulesu yāvajīvaɱ ussukkaɱ kātuɱ viññatti ca manussānaɱ amanāpā. yaɱ nūnāhaɱ na ussukkaɱ kareyyaɱ yāguyā khādaniye bhattasmin ti. so na ussukkaɱ akāsi yāguyā khādaniye bhattasmiɱ. atha kho tesaɱ āgantukānaɱ bhikkhūnaɱ etad ahosi:

[page 313]

IX. 1. 2-5.] MAHĀVAGGA. 313

[... content straddling page break has been moved to the page above ...] pubbe khv’ āyaɱ āvuso āvāsiko bhikkhu nahāne ussukkaɱ akāsi ussukkam pi akāsi yāguyā khādaniye bhattasmiɱ, so dān’ āyaɱ na ussukkaɱ karoti yāguyā khādaniye bhattasmiɱ. duṭṭho dān’ āyaɱ āvuso āvāsiko bhikkhu, handa mayaɱ āvuso āvāsikaɱ bhikkhuɱ ukkhipāmā 'ti. ||2|| atha kho te āgantukā bhikkhū sannipatitvā Kassapagottaɱ bhikkhuɱ etad avocuɱ: pubbe kho tvaɱ āvuso nahāne ussukkaɱ karosi ussukkam pi karosi yāguyā khādaniye bhattasmiɱ, so dāni tvaɱ na ussukkaɱ karosi yāguyā khādaniye bhattasmiɱ. āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattin ti. n’ atthi me āvuso āpatti yam ahaɱ passeyyan ti. atha kho te āgantukā bhikkhū Kassapagottaɱ bhikkhuɱ āpattiyā adassane ukkhipiɱsu. atha kho Kassapagottassa bhikkhuno etad ahosi: ahaɱ kho etaɱ na jānāmi āpatti vā esā anāpatti vā āpanno c’ amhi anāpanno vā ukkhitto c’ amhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā. yaɱ nūnāhaɱ Campaɱ gantvā bhagavantaɱ etaɱ atthaɱ puccheyyan ti. ||3|| atha kho Kassapagotto bhikkhu senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Campā tena pakkāmi, anupubbena yena Campā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. āciṇṇaɱ kho pan’ etaɱ buddhānaɱ bhagavantānaɱ āgantukehi bhikkhūhi saddhiɱ paṭisammodituɱ. atha kho bhagavā Kassapagottaɱ bhikkhuɱ etad avoca: kacci bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kacci appakilamathena addhānaɱ āgato, kuto ca tvaɱ bhikkhu āgacchasīti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena cāhaɱ bhante addhānaɱ āgato. ||4|| atthi bhante Kāsīsu janapadesu Vāsabhagāmo nāma, tatthāhaɱ bhagavā āvāsiko tantibaddho ussukkaɱ āpanno kinti anāgatā ca pesalā bhikkhū āgaccheyyuɱ āgatā ca pesalā bhikkhū phāsu vihareyyuɱ ayaɱ ca āvāso vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyyā 'ti. atha kho bhante sambahulā bhikkhū Kāsīsu cārikaɱ caramānā yena Vāsabhagāmo tad avasaruɱ. addasaɱ kho ahaɱ bhante bhikkhū dūrato 'va āgacchante, disvāna āsanaɱ paññāpesiɱ . . . atha kho tesaɱ bhante āgantukānaɱ bhikkhūnaɱ etad ahosi: bhaddako . . . atha kho te bhante āgantukā bhikkhū tatth’ eva Vāsabhagāme nivāsaɱ kappesuɱ.

[page 314]

314 MAHĀVAGGA. [IX. 1. 5-8.

[... content straddling page break has been moved to the page above ...] tassa mayhaɱ bhante etad ahosi: yo kho . . . bhattasmin ti. so kho ahaɱ bhante na ussukkaɱ akāsiɱ . . . atha kho tesaɱ bhante āgantukānaɱ . . . nahāne ussukkaɱ karoti ussukkam pi karoti yāguyā khādaniye bhattasmiɱ, so dān’ āyaɱ na ussukkaɱ karoti . . . atha kho te bhante āgantukā bhikkhū sannipatitvā maɱ etad avocuɱ: pubbe kho . . . passeyyan ti. atha kho te bhante āgantukā bhikkhū maɱ āpattiyā adassane ukkhipiɱsu. tassa mayhaɱ bhante etad ahosi: ahaɱ kho . . . puccheyyan ti.

tato ahaɱ bhagavā āgacchāmīti. ||5|| anāpatti esā bhikkhu n’ esā āpatti, anāpanno 'si na 'si āpanno, anukkhitto 'si na 'si ukkhitto, adhammikena 'si kammena ukkhitto kuppena aṭṭhānārahena. gaccha tvaɱ bhikkhu tatth’ eva Vāsabhagāme nivāsaɱ kappehīti. evaɱ bhante 'ti kho Kassapagotto bhikkhu bhagavato paṭisuṇitvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena Vāsabhagāmo tena pakkāmi. ||6|| atha kho tesaɱ āgantukānaɱ bhikkhūnaɱ ahud eva kukkuccaɱ ahu vippaṭisāro: alābhā vata no na vata no lābhā, dulladdhaɱ vata no na vata no suladdhaɱ, ye mayaɱ suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipimhā. handa mayaɱ āvuso Campaɱ gantvā bhagavato santike accayaɱ accayato desemā 'ti. atha kho te āgantukā bhikkhū senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Campā tena pakkamiɱsu, anupubbena yena Campā yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. āciṇṇaɱ kho . . . paṭisammodituɱ. atha kho bhagavā te bhikkhū etad avoca: kacci bhikkhave khamanīyaɱ, kacci yāpanīyaɱ, kacci appakilamathena addhānaɱ āgatā, kuto ca tumhe bhikkhave āgacchathā 'ti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, appakilamathena ca mayaɱ bhante addhānaɱ āgatā. atthi bhante Kāsīsu janapadesu Vāsabhagāmo nāma, tato mayaɱ bhagavā āgacchāmā 'ti. ||7||

tumhe bhikkhave āvāsikaɱ bhikkhuɱ ukkhipitthā 'ti.

evaɱ bhante 'ti. kismiɱ bhikkhave vatthusmiɱ kāraṇe 'ti. avatthusmiɱ bhagavā akāraṇe 'ti. vigarahi buddho bhagavā: ananucchaviyaɱ bhikkhave ananulomikaɱ

[page 315]

IX. 1. 8-2. 2.] MAHĀVAGGA. 315

[... content straddling page break has been moved to the page above ...] . . . akaraṇīyaɱ. kathaɱ hi nāma tumhe moghapurisā suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipissatha. n’ etaɱ moghapurisā appasannānaɱ vā pasādāya. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: na bhikkhave suddho bhikkhu anāpattiko avatthusmiɱ akāraṇe ukkhipitabbo. yo ukkhipeyya, āpatti dukkaṭassā 'ti. ||8|| atha kho te bhikkhū uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaɱ etad avocuɱ: accayo no bhante accagamā yathā bāle yathā mūḷhe yathā akusale ye mayaɱ suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipimhā, tesaɱ no bhante bhagavā accayaɱ accayato paṭigaṇhātu āyatiɱ saɱvarāyā 'ti. taggha tumhe bhikkhave accayo accagamā yathā bāle yathā mūḷhe yathā akusale ye tumhe suddhaɱ bhikkhuɱ anāpattikaɱ avatthusmiɱ akāraṇe ukkhipittha. yato ca kho tumhe bhikkhave accayaɱ accayato disvā yathādhammaɱ paṭikarotha taɱ vo mayaɱ paṭigaṇhāma, vuddhi h’ esā bhikkhave ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjatīti. ||9||1||

tena kho pana samayena Campāyaɱ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaɱ karonti, adhammena samaggakammaɱ karonti, dhammena vaggak.

k., dhammapaṭirūpakena vaggak. k., dhammapaṭirūpakena samaggak. k., eko pi ekaɱ ukkhipati, eko pi dve ukkhipati, eko pi sambahule ukkhipati, eko pi saɱghaɱ ukkh., dve pi ekaɱ ukkhipanti, dve pi dve ukkh., dve pi sambahule ukkh., dve pi saɱghaɱ ukkh., sambahulāpi ekaɱ ukkh., sambahulāpi dve ukkh., sambahulāpi sambahule ukkh., sambahulāpi saɱghaɱ ukkh., saɱgho pi saɱghaɱ ukkhipati. ||1|| ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma Campāyaɱ bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaɱ karissanti, . . . dhammapaṭirūpakena samaggakammaɱ karissanti, eko pi ekaɱ ukkhipissati . . . saɱgho pi saɱghaɱ ukkhipissatīti. atha kho te bhikkhū bhagavato etam atthaɱ arocesuɱ. saccaɱ kira bhikkhave Campāyaɱ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaɱ karonti

[page 316]

316 MAHĀVAGGA. [IX. 2. 2-3. 1.

[... content straddling page break has been moved to the page above ...] . . . saɱgho pi saɱghaɱ ukkhipatīti. saccaɱ bhagavā. vigarahi buddho bhagavā: ananucchaviyaɱ bhikkhave tesaɱ moghapurisānaɱ ananulomikaɱ . . . akaraṇīyaɱ. kathaɱ hi nāma te bhikkhave moghapurisā evarūpāni kammāni karissanti: adhammena vaggakammaɱ karissanti . . . saɱgho pi saɱghaɱ ukkhipissati. n’ etaɱ bhikkhave appasannānaɱ vā pasādāya.

vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi. ||2||

adhammena ce bhikkhave vaggakammaɱ akammaɱ na ca karaṇīyaɱ. adhammena samaggakammaɱ akammaɱ na ca karaṇīyaɱ . . . dhammapaṭirūpakena samaggakammaɱ akammaɱ na ca karaṇīyaɱ, eko pi ekaɱ ukkhipati akammaɱ na ca karaṇīyaɱ . . . saɱgho pi saɱghaɱ ukkhipati akammaɱ na ca karaṇīyaɱ. ||3|| cattār’ imāni bhikkhave kammāni: adhammena vaggakammaɱ, adhammena samaggakammaɱ, dhammena vaggakammaɱ, dhammena samaggakammaɱ. tatra bhikkhave yam idaɱ adhammena vaggakammaɱ idaɱ bhikkhave kammaɱ adhammattā vaggattā kuppaɱ aṭṭhānārahaɱ. na bhikkhave evarūpaɱ kammaɱ kātabbaɱ na ca mayā evarūpaɱ kammaɱ anuññātaɱ. tatra bhikkhave yam idaɱ adhammena samaggakammaɱ idaɱ bhikkhave kammaɱ adhammattā kuppaɱ . . . anuññātaɱ. tatra bhikkhave yam idaɱ dhammena vaggakammaɱ idaɱ bhikkhave kammaɱ vaggattā kuppaɱ . . . anuññātaɱ. tatra bhikkhave yam idaɱ dhammena samaggakammaɱ idaɱ bhikkhave kammaɱ dhammattā samaggattā akuppaɱ ṭhānārahaɱ. evarūpaɱ bhikkhave kammaɱ kātabbaɱ evarūpaɱ ca mayā kammaɱ anuññātaɱ. tasmāt iha bhikkhave evarūpaɱ kammaɱ karissāma yad idaɱ dhammena samaggan ti, evañ hi vo bhikkhave sikkhitabban ti. ||4||2||

tena kho pana samayena chabbaggiyā bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaɱ karonti, adhammena samaggakammaɱ k., dhammena vaggak. k., dhammapaṭirūpakena vaggak. k., dhammap. samaggak. k., ñattivipannam pi kammaɱ karonti anussāvanasampannaɱ, anussāvanavipannam pi kammaɱ karonti ñattisampannaɱ, ñattivipannam pi anussāvanavipannam pi kammaɱ karonti,

[page 317]

IX. 3. 1-4.] MAHĀVAGGA. 317

[... content straddling page break has been moved to the page above ...] aññatrāpi dhammā kammaɱ karonti aññatrāpi vinayā k. k., aññatrāpi satthu sāsanā k. k., paṭikuṭṭhakatam pi kammaɱ karonti adhammikaɱ kuppaɱ aṭṭhānārahaɱ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaɱ karissanti . . . paṭikuṭṭhakatam pi kammaɱ karissanti adh. kup. aṭṭhānārahan ti. atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ. saccaɱ kira bhikkhave chabbaggiyā bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaɱ karonti --la-- paṭikuṭṭhakatam pi kammaɱ karonti adhammikaɱ kuppaɱ aṭṭhānārahan ti.

saccaɱ bhagavā. --la-- vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: ||1|| adhammena ce bhikkhave vaggakammaɱ akammaɱ na ca karaṇīyaɱ . . . dhammapaṭirūpakena samaggakammaɱ akammaɱ na ca karaṇīyaɱ, ñattivipannaɱ ce bhikkhave kammaɱ anussāvanasampannaɱ akammaɱ na ca karaṇīyaɱ, anussāvanavipannaɱ ce bhikkhave kammaɱ ñattisampannaɱ ak. na ca k., ñattivipannaɱ ce bhikkhave kammaɱ anussāvanavipannaɱ ak. na ca k., aññatrāpi dhammā kammaɱ ak. na ca k., annatrāpi vinayā kammaɱ ak. na ca k., aññatrāpi satthu sāsanā kammaɱ ak.

na ca k., paṭikuṭṭhakataɱ ce bhikkhave kammaɱ adhammikaɱ kuppaɱ aṭṭhānārahaɱ akammaɱ na ca karaṇīyaɱ. ||2||

cha yimāni bhikkhave kammāni: adhammakammaɱ vaggakammaɱ samaggakammaɱ dhammapaṭirūpakena vaggakammaɱ dhammapaṭirūpakena samaggakammaɱ dhammena samaggakammaɱ. katamaɱ ca bhikkhave adhammakammaɱ. ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaɱ karoti na ca kammavācaɱ anussāveti, adhammakammaɱ. ñattidutiye ce bhikkhave kamme dvīhi ñattīhi kammaɱ karoti na ca kammavācaɱ anussāveti, adhammakammaɱ. ñattidutiye ce bhikkhave kamme ekāya kammavācāya kammaɱ karoti na ca ñattiɱ ṭhapeti, adhammakammaɱ. ñattidutiye ce bhikkhave kamme dvīhi kammavācāhi kammaɱ karoti na ca ñattiɱ ṭhapeti, adhammakammaɱ. ||3|| ñatticatutthe ce bhikkhave kamme ekāya ñattiyā kammaɱ karoti na ca kammavācaɱ anussāveti, adhammakammaɱ.

[page 318]

318 MAHĀVAGGA. [IX. 3. 4-7.

[... content straddling page break has been moved to the page above ...] ñatticatutthe ce bhikkhave kamme dvīhi ñattīhi kammaɱ karoti . . . tīhi ñattīhi kammaɱ karoti . . . catūhi ñattīhi kammaɱ karoti na ca kammavācaɱ anussāveti, adhammakammaɱ. ñatticatutthe ce bhikkhave kamme ekāya kammavācāya kammaɱ karoti . . . dvīhi kammavācāhi kammaɱ karoti . . . tīhi kammavācāhi kammaɱ karoti . . . catūhi kammavācāhi kammaɱ karoti na ca ñattiɱ ṭhapeti, adhammakammaɱ. idaɱ vuccati bhikkhave adhammakammaɱ. ||4|| katamaɱ ca bhikkhave vaggakammaɱ.

ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ. ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ. ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaɱ. ñatticatutthe ce . . . (the same three cases are repeated here) . . . vaggakammaɱ.

idaɱ vuccati bhikkhave vaggakammaɱ. ||5|| katamaɱ ca bhikkhave samaggakammaɱ. ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaɱ. ñatticatutthe ce . . . na paṭikkosanti, samaggakammaɱ. idaɱ vuccati bhikkhave samaggakammaɱ. ||6|| katamaɱ ca bhikkhave dhammapaṭirūpakena vaggakammaɱ. ñattidutiye ce bhikkhave kamme paṭhamaɱ kammavācaɱ anussāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā te anāgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapaṭirūpakena vaggakammaɱ. ñattidutiye ce bhikkhave kamme paṭhamaɱ kammavācaɱ anussāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapaṭirūpakena vaggakammaɱ.

ñattidutiye ce bhikkhave kamme paṭhamaɱ kammavācaɱ anussāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti,

[page 319]

IX.3.7-4.1.] MAHĀVAGGA.                                        319

[... content straddling page break has been moved to the page above ...] dhammapaṭirūpakena vaggakammaɱ. ñatticatutthe ce bhikkhave kamme . . . (the same three cases are repeated here) . . . dhammapaṭirūpakena vaggakammaɱ. idaɱ vuccati bhikkhave dhammapaṭirūpakena vaggakammaɱ. ||7|| katamaɱ ca bhikkhave dhammapaṭirūpakena samaggakammaɱ. ñattidutiye ce bhikkhave kamme paṭhamaɱ kammavācaɱ anussāveti, pacchā ñattiɱ ṭhapeti, yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammapaṭirūpakena samaggakammaɱ. ñatticatutthe ce . . . na paṭikkosanti, dhammapaṭirūpakena samaggakammaɱ. idaɱ vuccati bhikkhave dhammapaṭirūpakena samaggakammaɱ. ||8|| katamaɱ ca bhikkhave dhammena samaggakammaɱ. ñattidutiye ce bhikkhave kamme paṭhamaɱ ñattiɱ ṭhapeti, pacchā ekāya kammavācāya kammaɱ karoti, yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaɱ. ñatticatutthe ce bhikkhave kamme paṭhamaɱ ñattiɱ ṭhapeti, pacchā tīhi kammavācāhi kammaɱ karoti, yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaɱ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaɱ. idaɱ vuccati bh. dh. sam. ||9||3||

pañca saɱghā: catuvaggo bhikkhusaɱgho, pañcavaggo bhikkhusaɱgho, dasavaggo bhikkhusaɱgho, vīsativaggo bhikkhusaɱgho, atirekavīsativaggo bhikkhusaɱgho. tatra bhikkhave yv’ āyaɱ catuvaggo bhikkhusaɱgho, ṭhapetvā tīṇi kammāni upasampadaɱ pavāraṇaɱ abbhānaɱ dhammena samaggo sabbakammesu kammappatto. tatra bhikkhave yv’ āyaɱ pañcavaggo bhikkhusaɱgho, ṭhapetvā dve kammāni majjhimesu janapadesu upasampadaɱ abbhānaɱ dhammena samaggo sabbakammesu kammappatto. tatra bhikkhave yv’ āyaɱ dasavaggo bhikkhusaɱgho, ṭhapetvā ekaɱ kammaɱ abbhānaɱ dhammena samaggo sabbakammesu kammappatto. tatra bhikkhave yv’ āyaɱ vīsativaggo bhikkhusaɱgho, dhammena samaggo sabbakammesu kammappatto. tatra bhikkhave yv’ āyaɱ atirekavīsativaggo bhikkhusaɱgho,

[page 320]

320 MAHĀVAGGA. [IX. 4. 1-6.

[... content straddling page break has been moved to the page above ...] dhammena samaggo sabbakammesu kammappatto. ||1|| catuvaggakaraṇaɱ ce bhikkhave kammaɱ bhikkhunīcatuttho kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. catuvaggakaraṇaɱ ce bhikkhave kammaɱ sikkhamānācatuttho . . . sāmaṇeracatuttho . . . sāmaṇerīcatuttho . . . sikkhaɱ paccakkhātakacatuttho . . . antimavatthuɱ ajjhāpannakacatuttho . . . āpattiyā adassane ukkhittakacatuttho . . . āpattiyā appaṭikamme ukkhittakacatuttho . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho . . . paṇḍakacatuttho . . . theyyasaɱvāsakacatuttho . . . titthiyapakkantakacatuttho . . . tiracchānagatacatuttho . . . mātughātakacatuttho . . . pitughātakacatuttho . . . arahantaghātakacatuttho . . . bhikkhunīdūsakacatuttho . . . saɱghabhedakacatuttho . . . lohituppādakacatuttho . . . ubhatovyañjanakacatuttho . . . nānāsaɱvāsakacatuttho . . . nānāsīmāya ṭhitacatuttho . . . iddhiyā vehāse ṭhitacatuttho . . . yassa saɱgho kammaɱ karoti taɱcatuttho kammaɱ kareyya, akammaɱ na ca karaṇīyam. ||2|| catuvaggakaraṇaɱ.

pañcavaggakaraṇaɱ ce bhikkhave kammaɱ bhikkhunīpañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ . . . yassa saɱgho kammaɱ karoti taɱpañcamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. ||3|| pañcavaggakaraṇaɱ.

dasavaggakaraṇaɱ ce bhikkhave kammaɱ bhikkhunīdasamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ . . . yassa saɱgho kammaɱ karoti taɱdasamo kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. ||4|| dasavaggakaraṇaɱ.

vīsativaggakaraṇaɱ ce bhikkhave kammaɱ bhikkhunīvīso kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ . . . yassa saɱgho kammaɱ karoti taɱvīso kammaɱ kareyya, akammaɱ na ca karaṇīyaɱ. ||5|| vīsativaggakaraṇaɱ.

pārivāsikacatuttho ce bhikkhave parivāsaɱ dadeyya mūlāya {paṭikasseyya} mānattaɱ dadeyya, taɱvīso abbheyya, akammaɱ na ca karaṇīyaɱ. mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaɱ dadeyya mūlāya paṭikasseyya mānattaɱ dadeyya, taɱvīso abbheyya, akammaɱ na ca karaṇīyaɱ. mānattārahacatuttho ce bhikkhave parivāsaɱ dadeyya mūlāya paṭikasseyya mānattaɱ dadeyya, taɱvīso abbheyya,

[page 321]

IX. 4. 6-9.] MAHĀVAGGA. 321

[... content straddling page break has been moved to the page above ...] akammaɱ na ca karaṇīyaɱ. mānattacārikacatuttho ce bhikkhave parivāsaɱ dadeyya mūlāya paṭikasseyya mānattaɱ dadeyya, taɱvīso abbheyya, akammaɱ na ca karaṇīyaɱ. abbhānārahacatuttho ce bhikkhave parivāsaɱ dadeyya mūlāya paṭikasseyya mānattaɱ dadeyya, taɱvīso abbheyya, akammaɱ na ca karaṇīyaɱ. ||6||

ekaccassa bhikkhave saɱghamajjhe paṭikkosanā rūhati, ekaccassa na rūhati. kassa ca bhikkhave saɱghamajjhe paṭikkosanā na rūhati. bhikkhuniyā bhikkhave saɱghamajjhe paṭikkosanā na rūhati, sikkhamānāya bhikkhave --la-- sāmaṇerassa bh., sāmaṇeriyā bh., sikkhaɱ paccakkhātakassa bh., antimavatthuɱ ajjhāpannakassa bh., ummattakassa bh., khittacittassa bh., vedanaṭṭassa bh., āpattiyā adassane ukkhittakassa bh., āpattiyā appaṭikamme ukkhittakassa bh., pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa bh., paṇḍakassa bh., theyyasaɱvāsakassa bh., titthiyapakkantakassa bh., tiracchānagatassa bh., mātughātakassa bh., pitughātakassa bh., arahantaghātakassa bh., bhikkhunīdūsakassa bh., saɱghabhedakassa bh., lohituppādakassa bh., ubhatovyañjanakassa bh., nānāsaɱvāsakassa bh., nānāsīmāya ṭhitassa bh., iddhiyā vehāse ṭhitassa bh., yassa saɱgho kammaɱ karoti tassa bhikkhave saɱghamajjhe paṭikkosanā na rūhati.

imesaɱ kho bhikkhave saɱghamajjhe paṭikkosanā na rūhati.

||7|| kassa ca bhikkhave saɱghamajjhe paṭikkosanā rūhati.

bhikkhussa bhikkhave pakatattassa samānasaɱvāsakassa samānasīmāya ṭhitassa antamaso ānantarikassāpi bhikkhuno viññāpentassa saɱghamajjhe paṭikkosanā rūhati. imassa kho bhikkhave saɱghamajjhe paṭikkosanā rūhati. ||8||

dve 'mā bhikkhave nissāraṇā. atthi bhikkhave puggalo appatto nissāraṇaɱ, taɱ ce saɱgho nissāreti ekacco sunissārito ekacco dunnissārito. katamo ca bhikkhave puggalo appatto nissāraṇaɱ taɱ ce saɱgho nissāreti dunnissārito.

idha pana bhikkhave bhikkhu suddho hoti anāpattiko, taɱ ce saɱgho nissāreti dunnissārito. ayaɱ vuccati bhikkhave puggalo appatto nissāraṇaɱ taɱ ce saɱgho nissāreti dunnissārito. katamo ca bhikkhave puggalo appatto nissāraṇaɱ taɱ ce saɱgho nissāreti sunissārito. idha pana bhikkhave bhikkhu bālo hoti avyatto āpattibahulo anapadāno gihisaɱsaṭṭho viharati ananulomikehi gihisaɱsaggehi,

[page 322]

322 MAHĀVAGGA. [IX. 4. 9-5. 1.

[... content straddling page break has been moved to the page above ...] taɱ ce saɱgho nissāreti sunissārito. ayaɱ vuccati bhikkhave puggalo appatto nissāraṇaɱ taɱ ce saɱgho nissāreti sunissārito. ||9||

dve 'mā bhikkhave osāraṇā. atthi bhikkhave puggalo appatto osāraṇaɱ, taɱ ce saɱgho osāreti ekacco sosārito ekacco dosārito. katamo ca bhikkhave puggalo appatto osāraṇaɱ taɱ ce saɱgho osāreti dosārito. paṇḍako bhikkhave appatto osāraṇaɱ taɱ ce saɱgho osāreti dosārito.

theyyasaɱvāsako bhikkhave . . . titthiyapakkantako bhikkhave, tiracchānagato bh., mātughātako bh., pitughātako bh., arahantaghātako bh., bhikkhunīdūsako bh., saɱghabhedako bh., lohituppādako bh., ubhatovyañjanako bhikkhave appatto osāraṇaɱ taɱ ce saɱgho osāreti dosārito. ayaɱ vuccati bhikkhave puggalo appatto osāraṇaɱ taɱ ce saɱgho osāreti dosārito. ime vuccanti bhikkhave puggalā appattā osāraṇaɱ taɱ ce saɱgho osāreti dosāritā. ||10|| katamo ca bhikkhave puggalo appatto osāraṇaɱ taɱ ce saɱgho osāreti sosārito.

hatthacchinno bhikkhave appatto osāraṇaɱ taɱ ce saɱgho osāreti sosārito. pādacchinno bhikkhave, hatthapādacchinno bh., kaṇṇacchinno bh., nāsacchinno bh., kaṇṇanāsacchinno bh., aṅgulicchinno bh., aḷacchinno bh., kaṇḍaracchinno bh., phaṇahatthako bh., khujjo bh., vāmano bh., galagaṇḍi bh., lakkhaṇāhato bh., kasāhato bh., likhitako bh., sīpadiko bh., pāparogī bh., parisadūsako bh., kāṇo bh., kuṇi bh., khañjo bh., pakkhahato bh., chinniriyāpatho bh., jarādubbalo bh., andho bh., mūgo bh., badhiro bh., andhamūgo bh., andhabadhiro bh., mūgabadhiro bh., andhamūgabadhiro bhikkhave appatto osāraṇaɱ taɱ ce saɱgho osāreti sosārito. ayaɱ vuccati bhikkhave puggalo appatto osāraṇaɱ taɱ ce saɱgho osāreti sosārito. ime vuccanti bhikkhave puggalā appattā osāraṇaɱ taɱ ce saɱgho osāreti sosāritā. ||11||4||

Vāsabhagāmabhāṇavāraɱ paṭhamaɱ.

idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā.

tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ passeyyan ti.

[page 323]

IX. 5. 1-5.] MAHĀVAGGA. 323

taɱ saɱgho āpattiyā adassane ukkhipati, adhammakammaɱ.

idha pana bhikkhave bhikkhussa na hoti āpatti paṭikātabbā.

tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, paṭikarohi taɱ āpattin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ paṭikareyyan ti. taɱ saɱgho āpattiyā appaṭikamme ukkhipati, adhammakammaɱ. idha pana bhikkhave bhikkhussa na hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: pāpikā te āvuso diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti. so evaɱ vadeti: n’ atthi me āvuso pāpikā diṭṭhi yam ahaɱ paṭinissajjeyyan ti. taɱ saɱgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaɱ. ||1|| idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā na hoti āpatti paṭikātabbā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattiɱ, paṭikarohi taɱ āpattin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ passeyyaɱ, n’ atthi me āvuso āpatti yam ahaɱ paṭikareyyan ti. taɱ saɱgho adassane vā appaṭikamme vā ukkhipati, adhammakammaɱ. ||2|| idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā na hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattiɱ, pāpikā te diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ passeyyaɱ, n’ atthi me pāpikā diṭṭhi yam ahaɱ paṭinissajjeyyan ti. taɱ saɱgho adassane vā appaṭinissagge vā ukkhipati, adhammakammaɱ. ||3|| idha pana bhikkhave bhikkhussa na hoti āpatti paṭikātabbā na hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, paṭikaroh’ etaɱ āpattiɱ, pāpikā te diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ paṭikareyyaɱ, n’ atthi me pāpikā diṭṭhi yam ahaɱ paṭinissajjeyyan ti. taɱ saɱgho appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ. ||4|| idha pana bhikkhave bhikkhussa na hoti āpatti daṭṭhabbā na hoti āpatti paṭikātabbā na hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā:

[page 324]

324 MAHĀVAGGA. [IX. 5. 5-8.

[... content straddling page break has been moved to the page above ...] āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattiɱ, paṭikarohi taɱ āpattiɱ, pāpikā te diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ passeyyaɱ, n’ atthi me āvuso āpatti yam ahaɱ paṭikareyyaɱ, n’ atthi me pāpikā diṭṭhi yam ahaɱ paṭinissajjeyyan ti. tam saɱgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ. ||5||

idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā.

tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattin ti. so evaɱ vadeti: āmāvuso passāmīti. taɱ saɱgho āpattiyā adassane ukkhipati, adhammakammaɱ. idha pana bhikkhave bhikkhussa hoti āpatti paṭikātabbā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, paṭikarohi taɱ āpattin ti. so evaɱ vadeti: āmāvuso paṭikarissāmīti. taɱ saɱgho āpattiyā appaṭikamme ukkhipati, adhammakammaɱ. idha pana bhikkhave bhikkhussa hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: pāpikā te āvuso diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti. so evaɱ vadeti: āmāvuso paṭinissajjissāmīti. taɱ saɱgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaɱ. ||6|| idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā --la-- hoti āpatti daṭṭhabbā hoti pāpikā diṭṭhi paṭinissajjetā, hoti āpatti paṭikātabbā hoti pāpikā diṭṭhi paṭinissajjetā, hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattiɱ, paṭikarohi taɱ āpattiɱ, pāpikā te diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti. so evaɱ vadeti: āmāvuso passāmi, āma paṭikarissāmi, āma paṭinissajjissāmīti.

taɱ saɱgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaɱ. ||7||

idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā.

tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ passeyyan ti.

[page 325]

IX. 5. 8-6. 2.] MAHĀVAGGA. 325

taɱ saɱgho adassane ukkhipati, dhammakammaɱ. idha pana bhikkhave bhikkhussa hoti āpatti paṭikātabbā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, paṭikarohi taɱ āpattin ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ paṭikareyyan ti.

taɱ saɱgho appaṭikamme ukkhipati, dhammakammaɱ. idha pana bhikkhave bhikkhussa hoti pāpikā diṭṭhi paṭinissajjetā.

tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: pāpikā te āvuso diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ diṭṭhin ti.

so evaɱ vadeti: n’ atthi me āvuso pāpikā diṭṭhi yam ahaɱ paṭinissajjeyyan ti. taɱ saɱgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaɱ. ||8|| idha pana bhikkhave bhikkhussa hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā, hoti āpatti daṭṭhabbā hoti pāpikā diṭṭhi paṭinissajjetā, hoti āpatti paṭikātabbā hoti pāpikā diṭṭhi paṭinissajjetā, hoti āpatti daṭṭhabbā hoti āpatti paṭikātabbā hoti pāpikā diṭṭhi paṭinissajjetā. tam enaɱ codeti saɱgho vā sambahulā vā ekapuggalo vā: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattiɱ, paṭikarohi taɱ āpattiɱ, pāpikā te diṭṭhi, paṭinissajj’ etaɱ pāpikaɱ {diṭṭhin} ti. so evaɱ vadeti: n’ atthi me āvuso āpatti yam ahaɱ passeyyaɱ, n’ atthi me āvuso āpatti yam ahaɱ paṭikareyyaɱ, n’ atthi me pāpikā diṭṭhi yam ahaɱ paṭinissajjeyyan ti. taɱ saɱgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, dhammakamman ti. ||9||5||

atha kho āyasmā Upāli yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

ekamantaɱ nisinno kho āyasmā Upāli bhagavantaɱ etad avoca: yo nu kho bhante samaggo saɱgho sammukhākaraṇīyaɱ kammaɱ asammukhā karoti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. adhammakammaɱ taɱ Upāli avinayakammaɱ. ||1|| yo nu kho bhante samaggo saɱgho paṭipucchākaraṇīyaɱ kammaɱ appaṭipucchā karoti, paṭiññāyakaraṇīyaɱ kammaɱ appaṭiññāya karoti, sativinayārahassa amūḷhavinayaɱ deti, amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti, {tassapāpiyyasikākammārahassa} tajjaniyakammaɱ karoti, tajjaniyakammārahassa nissayakammaɱ k., nissayakammārahassa pabbājaniyakammaɱ k.,

[page 326]

326 MAHĀVAGGA. [IX. 6. 2-5.

[... content straddling page break has been moved to the page above ...] pabbājaniyakammārahassa paṭisāraṇiyakammaɱ k., paṭisāraṇiyakammārahassa ukkhepaniyakammaɱ k., ukkhepaniyakammārahassa parivāsaɱ deti, parivāsārahaɱ mūlāya paṭikassati, mūlāya paṭikassanārahassa mānattaɱ deti, mānattārahaɱ abbheti, abbhānārahaɱ upasampādeti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. ||2|| adhammakammaɱ taɱ Upāli avinayakammaɱ. yo kho Upāli samaggo saɱgho sammukhākaraṇīyaɱ kammaɱ asammukhā karoti, evaɱ kho Upāli adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hoti. yo kho Upāli samaggo saɱgho paṭipucchākaraṇīyaɱ kammaɱ appaṭipucchā karoti, paṭiññāyakaraṇīyaɱ . . . abbhānārahaɱ upasampādeti, evaɱ kho Upāli adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hotīti. ||3||

yo nu kho bhante samaggo saɱgho sammukhākaraṇīyaɱ kammaɱ sammukhā karoti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. dhammakammaɱ taɱ Upāli vinayakammaɱ. yo nu kho bhante samaggo saɱgho paṭipucchākaraṇīyaɱ kammaɱ paṭipucchā karoti, paṭiññāyakaraṇīyaɱ kammaɱ paṭiññāya karoti, sativinayārahassa sativinayaɱ deti . . . abbhānārahaɱ abbheti, upasampadārahaɱ upasampādeti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. dhammakammaɱ taɱ Upāli vinayakammaɱ. yo kho Upāli samaggo saɱgho sammukhākaraṇīyaɱ kammaɱ sammukhā karoti, evaɱ kho Upāli dhammakammaɱ hoti vinayakammaɱ evañ ca pana saɱgho anatisāro hoti. yo kho Upāli samaggo saɱgho paṭipucchākaraṇīyaɱ kammaɱ paṭipucchā karoti . . . upasampadārahaɱ upasampādeti, evaɱ kho Upāli dhammakammaɱ hoti vinayakammaɱ evañ ca pana saɱgho anatisāro hotīti. ||4||

yo nu kho bhante samaggo saɱgho sativinayārahassa amūḷhavinayaɱ deti amūḷhavinayārahassa sativinayaɱ deti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti.

adhammakammaɱ taɱ Upāli avinayakammaɱ. yo nu kho bhante samaggo saɱgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti tassapāpiyyasikākammārahassa amūḷhavinayaɱ deti, tassapāpiyyasikākammārahassa tajjaniyakammaɱ karoti tajjaniyakammārahassa tassapāpiyyasikākammaɱ karoti,

[page 327]

IX. 6. 5-8.] MAHĀVAGGA. 327

[... content straddling page break has been moved to the page above ...] tajjaniyakammārahassa nissayakammaɱ karoti nissayakammārahassa tajjaniyakammaɱ karoti, nissayakammārahassa pabbājaniyakammaɱ karoti pabbājaniyakammārahassa nissayakammaɱ karoti, pabbājaniyakammārahassa paṭisāraṇiyakammaɱ karoti paṭisāraṇiyakammārahassa pabbājaniyakammaɱ karoti, paṭisāraṇiyakammārahassa ukkhepaniyakammaɱ karoti ukkhepaniyakammārahassa paṭisāraṇiyakammaɱ karoti, ukkhepaniyakammārahassa parivāsaɱ deti parivāsārahassa ukkhepaniyakammaɱ karoti, parivāsārahaɱ mūlāya paṭikassati mūlāya paṭikassanārahassa parivāsaɱ deti, mūlāya paṭikassanārahassa mānattaɱ deti mānattārahaɱ mūlāya paṭikassati, mānattārahaɱ abbheti abbhānārahassa mānattaɱ deti, abbhānārahaɱ upasampādeti upasampadārahaɱ abbheti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. ||5|| adhammakammaɱ taɱ Upāli avinayakammaɱ. yo kho Upāli samaggo saɱgho sativinayārahassa amūḷhavinayaɱ deti amūḷhavinayārahassa sativinayaɱ deti, evaɱ kho Upāli adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hoti. yo kho Upāli samaggo saɱgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti . . . upasampadārahaɱ abbheti, evaɱ kho Upāli adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hotīti. ||6||

yo nu kho bhante samaggo saɱgho sativinayārahassa sativinayaɱ deti amūḷhavinayārahassa amūḷhavinayaɱ deti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. dhammakammaɱ taɱ Upāli vinayakammaɱ. yo nu kho bhante samaggo saɱgho amūḷhavinayārahassa amūḷhavinayaɱ deti, tassapāpiyyasikākammārahassa tassapāpiyyasikākammaɱ karoti . . . abbhānārahaɱ abbheti, upasampadārahaɱ upasampādeti, dhammakammaɱ nu kho taɱ bhante vinayakamman ti. ||7|| dhammakammaɱ taɱ Upāli vinayakammaɱ. yo kho Upāli samaggo saɱgho sativinayārahassa sativinayaɱ deti amūḷhavinayārahassa amūḷhavinayaɱ deti, evaɱ kho Upāli dhammakammaɱ hoti vinayakammaɱ evañ ca pana saɱgho anatisāro hoti. yo kho Upāli samaggo saɱgho amūḷhavinayārahassa amūḷhavinayaɱ deti

[page 328]

328 MAHĀVAGGA. [IX. 6. 8-7. 1.

[... content straddling page break has been moved to the page above ...] . . . upasampadārahaɱ upasampādeti, evaɱ kho Upāli dhammakammaɱ hoti vinayakammaɱ evañ ca pana saɱgho anatisāro hotīti. ||8||

atha kho bhagavā bhikkhū āmantesi: yo kho bhikkhave samaggo saɱgho sativinayārahassa amūḷhavinayaɱ deti, evaɱ kho bhikkhave adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hoti. yo kho bhikkhave samaggo saɱgho sativinayārahassa tassapāpiyyasikākammaɱ karoti, sativinayārahassa tajjaniyakammaɱ karoti . . . sativinayārahaɱ upasampādeti, evaɱ kho bhikkhave adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hoti.

yo kho bhikkhave samaggo saɱgho amūḷhavinayārahassa tassapāpiyyasikākammaɱ karoti, evaɱ kho bhikkhave adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hoti. yo kho bhikkhave samaggo saɱgho amūḷhavinayārahassa tajjaniyakammaɱ karoti . . . amūḷhavinayārahaɱ upasampādeti, amūḷhavinayārahassa sativinayaɱ deti, evaɱ kho bhikkhave adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hoti. yo kho bhikkhave samaggo saɱgho tassapāpiyyasikākammārahassa . . . upasampadārahaɱ abbheti, evaɱ kho bhikkhave adhammakammaɱ hoti avinayakammaɱ evañ ca pana saɱgho sātisāro hotīti. ||9||6||

Upālipucchābhāṇavāraɱ dutiyaɱ.

idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saɱghe adhikaraṇakārako. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bhaṇḍanakārako --la-- saɱghe adhikaraṇakārako, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti adhammena vaggā. so tamhā āvāsā aññaɱ āvāsaɱ gacchati, tattha bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saɱghena tajjaniyakammaɱ kato adhammena vaggehi, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti adhammena samaggā. so tamhāpi āvāsā aññaɱ āvāsaɱ gacchati, tattha pi bhikkhūnaɱ . . . tajjaniyakammaɱ kato adhammena samaggehi, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti,

[page 329]

IX. 7. 1-5.] MAHĀVAGGA. 329

[... content straddling page break has been moved to the page above ...] te tassa tajjaniyakammaɱ karonti dhammena vaggā. so tamhāpi āvāsā aññaɱ . . . tajjaniyakammaɱ kato dhammena vaggehi, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti dhammapaṭirūpakena vaggā. so tamhāpi āvāsā aññaɱ . . . tajjaniyakammaɱ kato dhammapaṭirūpakena vaggehi, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti dhammapaṭirūpakena samaggā. ||1|| idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . saɱghe adhikaraṇakārako. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bhaṇḍanakārako . . . saɱghe adhikaraṇakārako, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti adhammena samaggā. so tamhā āvāsā aññaɱ āvāsaɱ gacchati, tattha bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saɱghena tajjaniyakammaɱ kato adhammena samaggehi, hand’ assa mayaɱ . . . dhammena vaggā. so tamhāpi āvāsā . . . dhammapaṭirūpakena vaggā. so tamhāpi āvāsā . . . dhammapaṭirūpakena samaggā. so tamhāpi āvāsā . . . adhammena vaggā. ||2|| idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . saɱghe adhikaraṇakārako. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bhaṇḍanakārako . . . saɱghe adhikaraṇakārako, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti dhammena vaggā . . . dhammapaṭirūpakena vaggā . . . dhammapaṭirūpakena samaggā . . . adhammena vaggā . . . adhammena samaggā. ||3|| idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . saɱghe adhikaraṇakārako. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bhaṇḍanakārako . . . saɱghe adhikaraṇakārako, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti dhammapaṭirūpakena vaggā . . . dhammapaṭirūpakena samaggā . . . adhammena vaggā . . . adhammena samaggā . . . dhammena vaggā. ||4|| idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . saɱghe adhikaraṇakārako. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bhaṇḍanakārako . . . saɱghe adhikaraṇakārako, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti dhammapaṭirūpakena samaggā

[page 330]

330 MAHĀVAGGA. [IX. 7. 5-10.

[... content straddling page break has been moved to the page above ...] . . . adhammena vaggā . . . adhammena samaggā . . . dhammena vaggā . . . dhammapaṭirūpakena vaggā. ||5||

idha pana bhikkhave bhikkhu bālo hoti avyatto āpattibahulo anapadāno gihisaɱsaṭṭho viharati ananulomikehi gihisaɱsaggehi. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bālo avyatto . . . gihisaɱsaggehi, hand’ assa mayaɱ nissayakammaɱ karomā 'ti, te tassa nissayakammaɱ karonti adhammena vaggā. so tamhā āvāsā aññaɱ āvāsaɱ gacchati, tattha bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saɱghena nissayakammaɱ kato adhammena vaggehi, hand’ assa mayaɱ nissayakammaɱ karomā 'ti, te tassa nissayakammaɱ karonti adhammena samaggā --la-- dhammena vaggā, dhammapaṭirūpakena vaggā, dhammapaṭirūpakena samaggā. yathā heṭṭhā tathā cakkaɱ kātabbaɱ --la--. ||6|| idha pana bhikkhave bhikkhu kuladūsako hoti pāpasamācāro. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu kuladūsako pāpasamācāro, hand’ assa mayaɱ pabbājaniyakammaɱ karomā 'ti te tassa pabbājaniyakammaɱ karonti adhammena vaggā . . . (comp. 6) . . . dhammapaṭirūpakena samaggā.

cakkaɱ kātabbaɱ. ||7|| idha pana bhikkhave bhikkhu gihī akkosati paribhāsati. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu gihī akkosati paribhāsati, hand’ assa mayaɱ paṭisāraṇiyakammaɱ karomā 'ti, te tassa paṭisāraṇiyakammaɱ karonti adhammena vaggā . . . (comp. 6) . . . dhammapaṭirūpakena samaggā. cakkaɱ kātabbaɱ. ||8|| idha pana bhikkhave bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ, hand’ assa mayaɱ āpattiyā adassane ukkhepaniyakammaɱ karomā 'ti, te tassa āpattiyā adassane ukkhepaniyakammaɱ karonti adhammena vaggā . . . dhammapaṭirūpakena samaggā. cakkaɱ kātabbaɱ. ||9|| idha pana bhikkhave bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ.

tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ, hand’ assa mayaɱ āpattiyā appaṭikamme ukkhepaniyakammaɱ karomā 'ti,

[page 331]

IX. 7. 10-14.] MAHĀVAGGA. 331

[... content straddling page break has been moved to the page above ...] te tassa āpattiyā appaṭikamme ukkhepaniyakammaɱ karonti adhammena vaggā . . . dhammapaṭirūpakena samaggā. cakkaɱ kātabbaɱ. ||10|| idha pana bhikkhave bhikkhu na icchati pāpikaɱ diṭṭhiɱ paṭinissajjituɱ. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu na icchati pāpikaɱ diṭṭhiɱ paṭinissajjituɱ, hand’ assa mayaɱ pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaɱ karomā 'ti, te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaɱ karonti adhammena vaggā . . . dhammapaṭirūpakena samaggā. cakkaɱ kātabbaɱ. ||11||

idha pana bhikkhave bhikkhu saɱghena tajjaniyakammaɱ kato sammāvattati lomaɱ pāteti netthāraɱ vattati tajjaniyassa kammassa paṭippassaddhiɱ yācati. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saɱghena tajjaniyakammaɱ kato sammāvattati . . . paṭippassaddhiɱ yācati, hand’ assa mayaɱ tajjaniyakammaɱ paṭippassambhemā 'ti, te tassa tajjaniyakammaɱ paṭippassambhenti adhammena vaggā. so tamhā āvāsā aññaɱ āvāsaɱ gacchati, tattha bhikkhūnaɱ evaɱ hoti: imassa kho āvuso bhikkhuno saɱghena tajjaniyakammaɱ paṭippassaddhaɱ adhammena vaggehi, hand’ assa mayaɱ tajjaniyakammaɱ paṭippassambhemā 'ti. te tassa tajjaniyakammaɱ paṭippassambhenti adhammena samaggā . . . dhammena vaggā . . . dhammapaṭirūpakena vaggā . . . dhammapaṭirūpakena samaggā. ||12||

idha pana bhikkhave bhikkhu saɱghena tajjaniyakammaɱ kato sammāvattati lomaɱ pāteti netthāraɱ vattati tajjaniyassa kammassa paṭippassaddhiɱ yācati. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu . . . yācati, hand’ assa mayaɱ tajjaniyakammaɱ paṭippassambhemā 'ti, te tassa tajjaniyakammaɱ paṭippassambhenti adhammena samaggā . . . (comp. 2-5) . . . dhammapaṭirūpakena vaggā. ||13||

idha pana bhikkhave bhikkhu saɱghena nissayakammaɱ kato sammāvattati lomaɱ pāteti netthāraɱ vattati nissayassa kammassa paṭippassaddhiɱ yācati . . . (comp. 12-13) . . . idha pana bhikkhave bhikkhu saɱghena pabbājaniyakammaɱ kato . . . paṭisāraṇiyakammaɱ kato . . . āpattiyā adassane ukkhepaniyakammaɱ kato . . . āpattiyā appaṭikamme ukkhepaniyakammaɱ kato . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaɱ kato

[page 332]

332 MAHĀVAGGA. [IX. 7. 14-18.

[... content straddling page break has been moved to the page above ...] . . . cakkaɱ kātabbaɱ. ||14||

idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . saɱghe adhikaraṇakārako. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bhaṇḍanakārako --la-- saɱghe adhikaraṇakārako, hand’ assa mayaɱ tajjaniyakammaɱ karomā 'ti, te tassa tajjaniyakammaɱ karonti adhammena vaggā. tatraṭṭho saɱgho vivadati adhammena vaggakammaɱ adhammena samaggakammaɱ dhammena vaggakammaɱ dhammapaṭirūpakena vaggakammaɱ dhammapaṭirūpakena samaggakammaɱ akataɱ kammaɱ dukkaṭaɱ kammaɱ puna kātabbaɱ kamman ti. tatra bhikkhave ye te bhikkhū evam āhaɱsu adhammena vaggakamman ti, ye ca te bhikkhū evam āhaɱsu akataɱ kammaɱ dukkaṭaɱ kammaɱ puna kātabbaɱ kamman ti, ime tattha bhikkhū dhammavādino.

||15|| idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . te tassa tajjaniyakammaɱ karonti adhammena samaggā.

tatraṭṭho . . . tatra bhikkhave ye te bhikkhū evam āhaɱsu adhammena samaggakamman ti ye ca te bhikkhū evam āhaɱsu akataɱ kammaɱ dukkaṭaɱ kammaɱ puna kātabbaɱ kamman ti, ime tattha bhikkhū dhammavādino. idha pana bhikkhave bhikkhu bhaṇḍanakārako hoti . . . dhammena vaggā . . . dhammapaṭirūpakena vaggā . . . dhammapaṭirūpakena samaggā . . . ime tattha bhikkhū dhammavādino. ||16||

idha pana bhikkhave bhikkhu bālo hoti avyatto āpattibahulo anapadāno gihisaɱsaṭṭho viharati ananulomikehi gihisaɱsaggehi. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu bālo avyatto . . . gihisaɱsaggehi, hand’ assa mayaɱ nissayakammaɱ karomā 'ti, te tassa nissayakammaɱ karonti adhammena vaggā --la-- adhammena samaggā, dhammena vaggā, dhammapaṭirūpakena vaggā, dhammapaṭirūpakena samaggā. tatraṭṭho saɱgho vivadati . . . ime tattha bhikkhū dhammavādino. ime pañca vārā saɱkhittā.

||17|| idha pana bhikkhave bhikkhu kuladūsako hoti pāpasamācāro. tatra ce . . . pabbājaniyakammaɱ karomā 'ti . . . ime pañca vārā saɱkhittā. idha pana bhikkhave bhikkhu gihī akkosati paribhāsati. tatra ce . . . paṭisāraṇiyakammaɱ karomā 'ti

[page 333]

IX. 7. 18-20.] MAHĀVAGGA. 333

[... content straddling page break has been moved to the page above ...] . . . ime pañca vārā saɱkhittā.

idha pana bhikkhave bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ passituɱ. tatra ce . . . āpattiyā adassane ukkhepaniyakammaɱ karomā 'ti . . . ime pañca vārā saɱkhittā.

idha pana bhikkhave bhikkhu āpattiɱ āpajjitvā na icchati āpattiɱ paṭikātuɱ. tatra ce . . . āpattiyā appaṭikamme ukkhepaniyakammaɱ karomā 'ti . . . ime pañca vārā saɱkhittā. idha pana bhikkhave bhikkhu na icchati pāpikaɱ diṭṭhiɱ paṭinissajjituɱ. tatra ce . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaɱ karomā 'ti . . . ime pañca vārā saɱkhittā. ||18||

idha pana bhikkhave bhikkhu saɱghena tajjaniyakammaɱ kato sammāvattati lomaɱ pāteti netthāraɱ vattati tajjaniyassa kammassa paṭippassaddhiɱ yācati. tatra ce bhikkhūnaɱ evaɱ hoti: ayaɱ kho āvuso bhikkhu saɱghena tajjaniyakammaɱ kato sammāvattati . . . paṭippassaddhiɱ yācati, hand’ assa mayaɱ tajjaniyakammaɱ paṭippassambhemā 'ti, te tassa tajjaniyakammaɱ paṭippassambhenti adhammena vaggā. tatraṭṭho saɱgho vivadati . . . ime tattha bhikkhū dhammavādino. idha pana bhikkhave bhikkhu saɱghena tajjaniyakammaɱ kato sammāvattati . . . te tassa tajjaniyakammaɱ paṭippassambhenti adhammena samaggā . . . dhammena vaggā . . . dhammapaṭirūpakena vaggā . . . dhammapaṭirūpakena samaggā . . . ime tattha bhikkhū dhammavādino. ||19|| idha pana bhikkhave bhikkhu saɱghena nissayakammaɱ kato . . . pabbājaniyakammaɱ kato . . . {paṭisāraṇiyakammaɱ} kato . . . āpattiyā adassane ukkhepaniyakammaɱ kato . . . āpattiyā appaṭikamme ukkhepaniyakammaɱ kato . . . pāpikāya diṭṭhiyā appaṭinissagge ukkhepaniyakammaɱ kato . . . ime tattha bhikkhū dhammavādino 'ti. ||20||7||

Campeyyakkhandhakaɱ navamaɱ.

imamhi khandhake vatthūni chattiɱsānīti. tassa uddānaɱ:

Campāyaɱ bhagavā āsi, vatthu Vāsabhagāmake,

āgantukānaɱ ussukkaɱ akāsi icchitabbake, |

pakataññuno 'ti ñatvā ussukkaɱ na kari tadā,

ukkhitto na karotīti agamā jinasantike. |

[page 334]

334 MAHĀVAGGA.

adhammena vaggakammaɱ samaggaɱ adhammena ca

dhammena vaggakammaɱ ca paṭirūpakena vaggikaɱ |

paṭirūpakena samaggaɱ, eko ukkhipat’ ekakaɱ

eko ca dve sambahule saɱghaɱ ukkhipat’ ekato, |

duve pi, sambahulāpi, saɱgho saɱghaɱ ca ukkhipi.

5 sabbaññu pavaro sutvā adhamman ti paṭikkhipi. |

ñattivipannaɱ yaɱ kammaɱ sampannaɱ anussāvanaɱ

anussāvanavipannaɱ sampannaɱ ñattiyā ca yaɱ |

ubhayena vipannaɱ ca aññatradhammam eva ca

vinā satthu paṭikuṭṭhaɱ kuppaɱ aṭṭhānārahikaɱ. |

adhamma-vaggaɱ samaggaɱ paṭirūpāni ye duve,

dhammen’ eva ca sāmaggiɱ anuññāsi tathāgato. |

catuvaggo pañcavaggo dasavaggo ca vīsati

parovīsativaggo ca saɱgho pañcavidho tathā. |

ṭhapetvā upasampadaɱ yaɱ ca kammaɱ pavāraṇaɱ

10 abbhānakammena saha catuvaggehi kammiko. |

duve kamme ṭhapetvāna majjhadesupasampadā

abbhānaɱ pañcavaggiko sabbakammesu kammiko. |

abbhān’ ekaɱ ṭhapetvāna ye bhikkhū dasavaggikā.

sabbakammakaro saɱgho vīso sabbatthakammiko. |

bhikkhunī sikkhamānā ca sāmaṇero sāmaṇerikā

paccakkhāt'-antimavatthuɱ ukkhitt’ āpattādassane |

appaṭikamme diṭṭhiyā paṇḍaka-theyyasaɱvāsakaɱ

titthiya-tiracchānagataɱ mātu pitu ca ghātakaɱ |

arahaɱ bhikkhunīdūsiɱ bhedakaɱ lohituppādaɱ vyañjanaɱ

15 nānāsaɱvāsako c’ eva nānāsīmāya iddhiyā |

yassa saɱgho kare kammaɱ hont’ ete catuvīsati,

sambuddhena paṭikkhittā na h’ ete gaṇapūrakā. |

pārivāsikacatuttho parivāsaɱ dadeyya vā

mūlā-mānattaɱ abbheyya akammaɱ na ca karaṇaɱ. |

mūlā-araha-mānattā abbhānāraham eva ca

na kammakārakā pañca sambuddhena pakāsitā. |

bhikkhunī sikkhamānā ca sāmaṇero sāmaṇerikā

paccakkh'-antima-ummattā khitta-vedan'-adassane |

appaṭikamme diṭṭhiyā paṇḍakāpi ca vyañjanā

20 nānāsaɱvāsakā sīmā vehāsaɱ yassa kamma ca |

[page 335]

MAHĀVAGGA. 335

aṭṭhārasannaɱ etesaɱ paṭikkosa na rūhati,

bhikkhussa pakatattassa rūhati paṭikkosanā. |

suddh’ assa dunnisārito, bālo hi sunissārito.

paṇḍako theyyasaɱvāsaɱ pakkanto tiracchānagato |

mātu pitu arahanta-dūsako saɱghabhedako

lohituppādako c’ eva ubhatovyañjano ca yo |

ekādasannaɱ etesaɱ osāraṇaɱ na yujjati.

hattha-pādā tadubhayaɱ kaṇṇa-nāsā tadubhayā |

aṅguli aḷa-kaṇḍaraɱ phaṇaɱ khujjo ca vāmano

25 gaṇḍi lakkhaṇa-kasā ca likhitako ca sīpadi |

pāpa-parisa-kāṇo ca kuṇi khañjo hato pi ca

iriyāpatha-dubbalo andho mūgo ca badhiro |

andhamūga-badhiro ca mūgabadhiram eva ca

andhabadhiramūgo ca dvattiɱs’ ete anūnakā, |

tesaɱ osāraṇaɱ hoti sambuddhena pakāsitaɱ.

daṭṭhabbā paṭikātabbā nissajjetaɱ na vijjati, |

tassa ukkhepanā kammā satta honti adhammikā,

āpannaɱ anuvattantaɱ satta te pi adhammikā, |

āpannaɱ nānuvattantaɱ sattakammesu dhammikā.

30 sammukhā paṭipucchā ca paṭiññāya ca kārakā |

sati-amūḷha-pāpikā tajjaniyavasena ca

pabbājaniya-paṭisāro ukkhepa-parivāsa ca |

mūla-mānatta-abbhānā tath’ eva upasampadā:

aññaɱ kareyya aññassa soḷas’ ete adhammikā, |

taɱ taɱ kareyya taɱ tassa soḷas’ ete sudhammikā,

paccāropeyya aññañño soḷas’ ete adhammikā, |

dvedvetamūlakan tassa, te pi soḷasa dhammikā,

ekekamūlakaɱ cakkaɱ adhamman ti jino 'bravi. |

akāsi tajjaniyakammaɱ saɱgho bhaṇḍanakārako

35 adhammena vaggakammaɱ, aññaɱ āvāsa gacchi so, |

tattha dhammena samaggā tassa tajjaniyaɱ karuɱ,

aññattha vaggadhammena tassa tajjaniyaɱ karuɱ, |

paṭirūpakena vaggāpi samaggāpi tathā karuɱ.

adhammena samaggā ca, dhammena vaggam eva ca, |

paṭirūpakena vaggā ca, samaggā ca, ime padā,

ekekamūlakaɱ katvā cakka bandhe vicakkhaṇo. |

bālāvyattassa nissayaɱ, pabbāje kuladūsakaɱ,

paṭisāraṇiyakammaɱ kare akkosakassa ca, |

[page 336]

336 MAHĀVAGGA.

adassanāpaṭikamme yo ca diṭṭhiɱ na nissaje

40 tesaɱ ukkhepaniyakammaɱ satthavāhena bhāsitaɱ. |

ukkhepaniyakammānaɱ pañño tajjaniyaɱ naye.

tesaɱ yeva anulomaɱ sammāvattantayācite |

passaddhi tesaɱ kammānaɱ heṭṭhākammanayena ca.

tasmiɱ-tasmiɱ tu kammesu tatraṭṭho ca vivadati |

akataɱ dukkaṭaɱ c’ eva puna kātabbakan ti ca

kamme passaddhiyā cāpi te bhikkhū dhammavādino. |

vipattivyādhite disvā kammappatte mahāmuni

paṭippassaddhim akkhāsi sallakatto va osadhan ti.

[page 337]

337

MAHĀVAGGA.

X.

Tena samayena buddho bhagavā Kosambīyaɱ viharati Ghositārāme. tena kho pana samayena aññataro bhikkhu āpattiɱ āpanno hoti, so tassā āpattiyā āpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti. so aparena samayena tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. atha kho te bhikkhū taɱ bhikkhuɱ etad avocuɱ: āpattiɱ tvaɱ āvuso āpanno, passas’ etaɱ āpattin ti. n’ atthi me āvuso āpatti yam ahaɱ passeyyan ti. atha kho te bhikkhū sāmaggiɱ labhitvā taɱ bhikkhuɱ āpattiyā adassane ukkhipiɱsu. ||1|| so ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. atha kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaɱkamitvā etad avoca: anāpatti esā āvuso n’ esā āpatti, anāpanno 'mhi n’ amhi āpanno, anukkhitto 'mhi n’ amhi ukkhitto, adhammiken’ amhi kammena ukkhitto kuppena aṭṭhānārahena, hotha me āyasmanto dhammato vinayato pakkhā 'ti.

alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe. jānapadānam pi sandiṭṭhānaɱ sambhattānaɱ bhikkhūnaɱ santike dūtaɱ pāhesi: anāpatti esā āvuso . . . aṭṭhānārahena, hontu me āyasmanto dhammato vinayato pakkhā 'ti. alabhi kho so bhikkhu jānapade pi sandiṭṭhe sambhatte bhikkhū pakkhe. ||2|| atha kho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū ten’ upasaɱkamiɱsu, upasaɱkamitvā ukkhepake bhikkhū etad avocuɱ: anāpatti esā āvuso n’ esā āpatti, anāpanno eso bhikkhu n’ eso bhikkhu āpanno, anukkhitto eso bhikkhu n’ eso bhikkhu ukkhitto,

[page 338]

338 MAHĀVAGGA. [X. 1. 3-6.

[... content straddling page break has been moved to the page above ...] adhammikena kammena ukkhitto kuppena aṭṭhānārahenā 'ti. evaɱ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etad avocuɱ: āpatti esā āvuso n’ esā anāpatti, āpanno eso bhikkhu n’ eso bhikkhu anāpanno, ukkhitto eso bhikkhu n’ eso bhikkhu anukkhitto, dhammikena kammena ukkhitto akuppena ṭhānārahena, mā kho tumhe āyasmanto etaɱ ukkhittakaɱ bhikkhuɱ anuvattittha anuparivārethā 'ti. evam pi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tath’ eva taɱ ukkhittakaɱ bhikkhuɱ anuvattiɱsu anuparivāresuɱ. ||3||

atha kho aññataro bhikkhu yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etad avoca: idha bhante aññataro bhikkhu āpattiɱ āpanno ahosi, so tassā āpattiyā āpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuɱ. so aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuɱ. atha kho te bhante bhikkhū . . . (= 1) . . . passeyyanti. atha kho te bhante bhikkhū . . . ukkhipiɱsu. so ca bhante bhikkhu bahussuto āgatāgamo . . . sikkhākāmo. atha kho so bhante bhikkhu . . . alabhi kho so bhante bhikkhu sandiṭṭhe . . . alabhi kho so bhante bhikkhu jānapade pi . . . atha kho te bhante ukkhittānuvattakā . . . evaɱ vutte bhante ukkhepakā . . . evam pi kho te bhante ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tath’ eva taɱ ukkhittakaɱ bhikkhuɱ anuvattanti anuparivārentīti. ||4|| atha kho bhagavā bhinno bhikkhusaɱgho bhinno bhikkhusaɱgho 'ti uṭṭhāyāsanā yena ukkhepakā bhikkhū ten’ {upasaɱkami,} upasaɱkamitvā paññatte āsane nisīdi. nisajja kho bhagavā ukkhepake bhikkhū etad avoca: mā kho tumhe bhikkhave paṭibhāti no paṭibhāti no 'ti yasmiɱ vā tasmiɱ vā bhikkhuɱ ukkhipitabbaɱ maññittha.

||5|| idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. te ce bhikkhave bhikkhū taɱ bhikkhuɱ evaɱ jānanti: ayaɱ kho āyasmā bahussuto āgatāgamo . . . sikkhākāmo, sace mayaɱ imaɱ bhikkhuɱ āpattiyā adassane ukkhipissāma na mayaɱ iminā bhikkhunā saddhiɱ uposathaɱ karissāma vinā iminā bhikkhunā uposathaɱ karissāma,

[page 339]

X. 1. 6-8.] MAHĀVAGGA. 339

[... content straddling page break has been moved to the page above ...] bhavissati saɱghassa tatonidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saɱghabhedo saɱgharāji saɱghavavatthānaɱ saɱghanānākaraṇan ti, bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo.

||6|| idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti, so tassā . . . ukkhipissāma na mayaɱ iminā bhikkhunā saddhiɱ pavāressāma vinā iminā bhikkhunā pavāressāma, na mayaɱ iminā bhikkhunā saddhiɱ saɱghakammaɱ karissāma vinā iminā bhikkhunā saɱghakammaɱ karissāma, na mayaɱ iminā bhikkhunā saddhiɱ āsane nisīdissāma vinā iminā bhikkhunā āsane nisīdissāma, na mayaɱ iminā bhikkhunā saddhiɱ yāgupāne nisīdissāma vinā iminā bhikkhunā yāgupāne nisīdissāma, na mayaɱ iminā bhikkhunā saddhiɱ bhattagge nisīdissāma vinā iminā bhikkhunā bhattagge nisīdissāma, na mayaɱ iminā bhikkhunā saddhiɱ ekacchanne vasissāma vinā iminā bhikkhunā ekacchanne vasissāma, na mayaɱ iminā bhikkhunā saddhiɱ yathāvuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ karissāma vinā iminā bhikkhunā yathāvuḍḍhaɱ . . . sāmīcikammaɱ karissāma, bhavissati saɱghassa tatonidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saɱghabhedo saɱgharāji saɱghavavatthānaɱ saɱghanānākaraṇan ti, bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo 'ti.

||7|| atha kho bhagavā ukkhepakānaɱ bhikkhūnaɱ etam atthaɱ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. nisajja kho bhagavā ukkhittānuvattake bhikkhū etad avoca: mā kho tumhe bhikkhave āpattiɱ āpajjitvā n’ amhā āpannā 'ti āpattiɱ na paṭikātabbaɱ maññittha. idha pana bhikkhave bhikkhu āpattiɱ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti. so ce bhikkhave bhikkhu te bhikkhū evaɱ jānāti: ime kho āyasmantā bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā, nālaɱ mamaɱ vā kāraṇā aññesaɱ vā kāraṇā chandā dosā mohā bhayā agatiɱ gantuɱ, sace maɱ ime bhikkhū āpattiyā adassane ukkhipissanti na mayā saddhiɱ uposathaɱ karissanti vinā mayā uposathaɱ karissanti,

[page 340]

340 MAHĀVAGGA. [X. 1. 8-10.

[... content straddling page break has been moved to the page above ...] . . . na mayā saddhiɱ pavāressanti vinā mayā pavāressanti . . . vinā mayā yathāvuḍḍhaɱ abhivādanaɱ paccuṭṭhānaɱ añjalikammaɱ sāmīcikammaɱ karissanti, bhavissati saɱghassa tatonidānaɱ bhaṇḍanaɱ kalaho viggaho vivādo saɱghabhedo saɱgharāji saɱghavavatthānaɱ saɱghanānākaraṇan ti, bhedagarukena bhikkhave bhikkhunā paresam pi saddhāya āpatti desetabbā 'ti. atha kho bhagavā ukkhittānuvattakānaɱ bhikkhūnaɱ etam atthaɱ bhāsitvā uṭṭhāyāsanā pakkāmi. ||8||

tena kho pana samayena ukkhittānuvattakā bhikkhū tatth’ eva anto sīmāya uposathaɱ karonti saɱghakammaɱ karonti, ukkhepakā pana bhikkhū nissīmaɱ gantvā uposathaɱ karonti saɱghakammaɱ karonti. atha kho aññataro ukkhepako bhikkhu yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etad avoca: te bhante ukkhittānuvattakā bhikkhū tatth’ eva anto sīmāya uposathaɱ karonti saɱghakammaɱ karonti, mayam pana ukkhepakā bhikkhū nissīmaɱ gantvā uposathaɱ karoma saɱghakammaɱ karomā 'ti. te ce bhikkhu ukkhittānuvattakā bhikkhū tatth’ eva anto sīmāya uposathaɱ karissanti saɱghakammaɱ karissanti yathā mayā ñatti ca anussāvanā ca paññattā, tesaɱ tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni.

tumhe ce bhikkhu ukkhepakā bhikkhū tatth’ eva anto sīmāya uposathaɱ karissatha saɱghakammaɱ karissatha yathā mayā ñatti ca anussāvanā ca paññattā, tumhākam pi tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni. ||9|| taɱ kissa hetu. nānāsaɱvāsakā ete bhikkhū tumhehi tumhe ca tehi nānāsaɱvāsakā. dve 'mā bhikkhu nānāsaɱvāsakabhūmiyo: attanā vā attānaɱ nānāsaɱvāsakaɱ karoti samaggo vā naɱ saɱgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā. imā kho bhikkhu dve nānāsaɱvāsakabhūmiyo. dve 'mā bhikkhu samānasaɱvāsakabhūmiyo: attanā vā attānaɱ samānasaɱvāsakaɱ karoti samaggo vā naɱ saɱgho ukkhittaɱ osāreti adassane vā appaṭikamme vā appaṭinissagge vā. imā kho bhikkhu dve samānasaɱvāsakabhūmiyo 'ti. ||10||1||

[page 341]

X. 2. 1-2.] MAHĀVAGGA. 341

tena kho pana samayena bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ ananulomikaɱ kāyakammaɱ vacīkammaɱ upadaɱsenti hatthaparāmāsaɱ karonti. manussā ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma samaṇā Sakyaputtiyā bhattagge antaraghare . . . upadaɱsessanti hatthaparāmāsaɱ karissantīti. assosuɱ kho bhikkhū tesaɱ manussānaɱ ujjhāyantānaɱ khīyantānaɱ vipācentānaɱ. ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: kathaɱ hi nāma bhikkhū bhattagge antaraghare . . . upadaɱsessanti hatthaparāmāsaɱ karissantīti.

atha kho te bhikkhū bhagavato etam atthaɱ ārocesuɱ.

saccaɱ kira bhikkhave --la-- saccaɱ bhagavā. vigarahitvā dhammiɱ kathaɱ katvā bhikkhū āmantesi: bhinne bhikkhave saɱghe adhammiyamāne asammodikāya vattamānāya ettāvatā na aññamaññaɱ ananulomikaɱ kāyakammaɱ vacīkammaɱ upadaɱsessāma hatthaparāmāsaɱ karissāmā 'ti āsane nisīditabbaɱ. bhinne bhikkhave saɱghe dhammiyamāne sammodikāya vattamānāya āsanantarikāya nisīditabban ti. ||1|| tena kho pana samayena bhikkhū saɱghamajjhe bhaṇḍanajātā . . . vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti, te na sakkonti taɱ adhikaraṇaɱ vūpasametuɱ. atha kho aññataro bhikkhu yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhito kho so bhikkhu bhagavantaɱ etad avoca: idha bhante bhikkhū saɱghamajjhe . . . vūpasametuɱ. sādhu bhante bhagavā yena te bhikkhū ten’ upasaɱkamatu anukampaɱ upādāyā 'ti. adhivāsesi bhagavā tuṇhibhāvena. atha kho bhagavā yena te bhikkhū ten’ upasaɱkami, upasaɱkamitvā paññatte āsane nisīdi. nisajja kho bhagavā te bhikkhū etad avoca: alaɱ bhikkhave mā bhaṇḍanaɱ mā kalahaɱ mā viggahaɱ mā vivādan ti. evaɱ vutte aññataro adhammavādī bhikkhu bhagavantaɱ etad avoca: āgametu bhante bhagavā dhammasāmī, appossukko bhante bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu, mayaɱ etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā 'ti. dutiyam pi kho bhagavā te bhikkhū etad avoca: alaɱ bhikkhave . . . mā vivādan ti. dutiyam pi kho so adhammavādī bhikkhu bhagavantaɱ etad avoca: āgametu bhante

[page 342]

342 MAHĀVAGGA. [X. 2. 2-5.

[... content straddling page break has been moved to the page above ...] . . . paññāyissāmā 'ti. atha kho bhagavā bhikkhū āmantesi: ||2||

bhūtapubbaɱ bhikkhave Bārāṇasiyaɱ Brahmadatto nāma Kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro.

Dīghīti nāma Kosalarājā ahosi daliddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro. atha kho bhikkhave Brahmadatto Kāsirājā caturaṅginiɱ senaɱ sannayhitvā Dīghītiɱ Kosalarājānaɱ abbhuyyāsi.

assosi kho bhikkhave Dīghīti Kosalarājā: Brahmadatto kira Kāsirājā caturaṅginiɱ senaɱ sannayhitvā mama abbhuyyāto 'ti. atha kho bhikkhave Dīghītissa Kosalarañño etad ahosi: Brahmadatto kho Kāsirājā aḍḍho . . . paripuṇṇakosakoṭṭhāgāro, ahaɱ pan’ amhi daliddo . . . aparipuṇṇakosakoṭṭhāgāro, nāhaɱ paṭibalo Brahmadattena Kāsiraññā ekasaɱghātam pi sahituɱ. yaɱ nūnāhaɱ paṭigacc’ eva nagaramhā nippateyyan ti. atha kho bhikkhave Dīghīti Kosalarājā mahesiɱ ādāya paṭigacc’ eva nagaramhā nippati. atha kho bhikkhave Brahmadatto Kāsirājā Dīghītissa Kosalarañño balañ ca vāhanañ ca janapadañ ca kosañ ca koṭṭhāgārañ ca abhivijiya ajjhāvasati. atha kho bhikkhave Dīghīti Kosalarājā sapajāpatiko yena Bārāṇasī tena pakkāmi. anupubbena yena Bārāṇasī tad avasari. tatra sudaɱ bhikkhave Dīghīti Kosalarājā sapajāpatiko Bārāṇasiyaɱ aññatarasmiɱ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati. ||3|| atha kho bhikkhave Dīghītissa Kosalarañño mahesī na cirass’ eva gabbhinī ahosi. tassā evarūpo dohaḷo hoti: icchati suriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammikaɱ subhummiyaɱ ṭhitaɱ passituɱ khaggānañ ca dhovanaɱ pātuɱ. atha kho bhikkhave Dīghītissa Kosalarañño mahesī Dīghītiɱ Kosalarājānaɱ etad avoca: gabbhini 'mhi deva, tassā me evarūpo dohaḷo uppanno: icchāmi suriyassa . . . pātun ti. kuto devi amhākaɱ duggatānaɱ caturaṅginī senā sannaddhā vammikā subhummiyaɱ ṭhitā khaggānañ ca dhovanan ti. sac’ āhaɱ deva na labhissāmi marissāmīti. ||4||

tena kho pana samayena bhikkhave Brahmadattassa Kāsirañño purohito brāhmaṇo Dīghītissa Kosalarañño sahāyo hoti.

[page 343]

X. 2. 5-7.] MAHĀVAGGA. 343

[... content straddling page break has been moved to the page above ...] atha kho bhikkhave Dīghīti Kosalarājā yena Brahmadattassa Kāsirañño purohito brāhmaṇo ten’ upasaɱkami, upasaɱkamitvā Brahmadattassa Kāsirañño purohitaɱ brāhmaṇaɱ etad avoca: sakhī te samma gabbhinī, tassā evarūpo dohaḷo uppanno: icchati suriyassa . . . pātun ti. tena hi devamayam pi deviɱ passāmā 'ti. atha kho bhikkhave Dīghītissa Kosalarañño mahesī yena Brahmadattassa Kāsirañño purohito brāhmaṇo ten’ upasaɱkami. addasa kho bhikkhave Brahmadattassa Kāsirañño purohito brāhmaṇo Dīghītissa Kosalarañño mahesiɱ dūrato 'va āgacchantiɱ, disvāna uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Dīghītissa Kosalarañño mahesī ten’ añjaliɱ paṇāmetvā tikkhattuɱ udānaɱ udānesi: Kosalarājā vata bho kucchigato, Kosalarājā vata bho kucchigato 'ti. avimanā devi hohi, lacchasi suriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammikaɱ subhummiyaɱ ṭhitaɱ passituɱ khaggānañ ca dhovanaɱ pātun ti. ||5|| atha kho bhikkhave Brahmadattassa Kāsirañño purohito brāhmaṇo yena Brahmadatto Kāsirājā ten’ upasaɱkami, upasaɱkamitvā Brahmadattaɱ Kāsirājānaɱ etad avoca: tathā deva nimittāni dissanti, sve suriyuggamanakāle caturaṅginī senā sannaddhā vammikā subhummiyaɱ tiṭṭhatu khaggā ca dhoviyantū 'ti.

atha kho bhikkhave Brahmadatto Kāsirājā manusse āṇāpesi: yathā bhaṇe purohito brāhmaṇo āha tathā karothā 'ti. alabhi kho bhikkhave Dīghītissa Kosalarañño mahesī suriyassa uggamanakāle caturaṅginiɱ senaɱ sannaddhaɱ vammikaɱ subhummiyaɱ ṭhitaɱ passituɱ khaggānañ ca dhovanaɱ pātuɱ. atha kho bhikkhave Dīghītissa Kosalarañño mahesī tassa gabbhassa paripākaɱ anvāya puttaɱ vijāyi, tassa Dīghāvū 'ti nāmaɱ akaɱsu. atha kho bhikkhave Dīghāvukumāro na cirass’ eva viññutaɱ pāpuṇi. ||6|| atha kho bhikkhave Dīghītissa Kosalarañño etad ahosi: ayaɱ kho Brahmadatto Kāsirājā bahuno amhākaɱ anatthassa kārako, iminā amhākaɱ balañ ca vāhanañ ca janapado ca koso ca koṭṭhāgārañ ca acchinnaɱ. sac’ āyaɱ amhe jānissati sabbeva tayo ghātāpessati. yaɱ nūnāhaɱ Dīghāvukumāraɱ bahi nagare vāseyyan ti. atha kho bhikkhave Dīghīti Kosalarājā Dīghāvukumāraɱ bahi nagare vāsesi. atha kho bhikkhave Dīghāvukumāro bahi nagare paṭivasanto na cirass’ eva sabbasippāni sikkhi. ||7||

[page 344]

344 MAHĀVAGGA. [X. 2. 7-10.

[... content straddling page break has been moved to the page above ...] tena kho pana samayena bhikkhave Dīghītissa Kosalarañño kappako Brahmadatte Kāsiraññe paṭivasati. addasa kho bhikkhave Dīghītissa Kosalarañño kappako Dīghītiɱ Kosalarājānaɱ sapajāpatikaɱ Bārāṇasiyaɱ aññatarasmiɱ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasantaɱ, disvāna yena Brahmadatto Kāsirājā ten’ upasaɱkami, upasaɱkamitvā Brahmadattaɱ Kāsirājānaɱ etad avoca: Dīghīti deva Kosalarājā sapajāpatiko Bārāṇasiyaɱ aññatarasmiɱ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatīti. ||8|| atha kho bhikkhave Brahmadatto Kāsirājā manusse āṇāpesi: tena hi bhaṇe Dīghītiɱ Kosalarājānaɱ sapajāpatikaɱ ānethā 'ti. evaɱ devā 'ti kho bhikkhave te manussā Brahmadattassa Kāsirañño paṭissutvā Dīghītiɱ Kosalarājānaɱ sapajāpatikaɱ ānesuɱ. atha kho bhikkhave Brahmadatto Kāsirājā manusse āṇāpesi: tena hi bhaṇe Dīghītiɱ Kosalarājānaɱ sapajāpatikaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipathā 'ti. evaɱ devā 'ti kho bhikkhave te manussā Brahmadattassa Kāsirañño paṭissutvā Dīghītiɱ Kosalarājānaɱ sapajāpatikaɱ daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinenti. ||9|| atha kho bhikkhave Dīghāvussa kumārassa etad ahosi: ciradiṭṭhā kho me mātāpitaro. yaɱ nūnāhaɱ mātāpitaro passeyyan ti. atha kho bhikkhave Dīghāvukumāro Bārāṇasiɱ pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaɱ gāḷhabandhanaɱ bandhitvā khuramuṇḍaɱ karitvā kharassarena paṇavena rathiyāya rathiyaɱ siṅghāṭakena siṅghāṭakaɱ parinente, disvāna yena mātāpitaro ten’ upasaɱkami. addasa kho bhikkhave Dīghīti Kosalarājā Dīghāvukumāraɱ dūrato 'va āgacchantaɱ, disvāna Dīghāvukumāraɱ etad avoca: mā kho tvaɱ tāta Dīghāvu dīghaɱ passa mā rassaɱ, na hi tāta Dīghāvu verena verā sammanti,

[page 345]

X. 2. 10-13.] MAHĀVAGGA. 345

[... content straddling page break has been moved to the page above ...] averena hi tāta Dīghāvu verā sammantīti. ||10|| evaɱ vutte bhikkhave te manussā Dīghītiɱ Kosalarājānaɱ etad avocuɱ: ummattako ayaɱ Dīghīti Kosalarājā vippalapati, ko imassa Dīghāvu, kaɱ ayaɱ evam āha: mā kho tvaɱ tāta Dīghāvu dīghaɱ passa mā rassaɱ, na hi tāta Dīghāvu verena verā sammanti, averena hi tāta Dīghāvu verā sammantīti. nāhaɱ bhaṇe ummattako vippalapāmi, api ca yo viññū so vibhāvessatīti.

dutiyam pi kho bhikkhave --la-- tatiyam pi kho bhikkhave Dīghīti Kosalarājā Dīghāvukumāraɱ etad avoca: mā kho . . . sammantīti. tatiyam pi kho bhikkhave te manussā Dīghītiɱ Kosalarājānaɱ etad avocuɱ: ummattako . . . so vibhāvessatīti. atha kho bhikkhave te manussā Dīghītiɱ Kosalarājānaɱ sapajāpatikaɱ rathiyāya rathiyaɱ {siṅghāṭakena} siṅghāṭakaɱ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaɱ ṭhapetvā pakkamiɱsu. ||11||

atha kho bhikkhave Dīghāvukumāro Bārāṇasiɱ pavisitvā suraɱ nīharitvā gumbiye pāyesi. yadā te mattā ahesuɱ patitā atha kaṭṭhāni saɱkaḍḍhitvā citakaɱ karitvā mātāpitunnaɱ sarīraɱ citakaɱ āropetvā aggiɱ datvā pañjaliko tikkhattuɱ citakaɱ padakkhiṇaɱ akāsi. tena kho pana samayena bhikkhave Brahmadatto Kāsirājā uparipāsādavaragato hoti. addasa kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumāraɱ pañjalikaɱ tikkhattuɱ citakaɱ padakkhiṇaɱ karontaɱ, disvān’ assa etad ahosi: nissaɱsayaɱ kho so manusso Dīghītissa Kosalarañño ñāti vā sālohito vā. aho me anatthako, na hi nāma me koci ārocessatīti. ||12|| atha kho bhikkhave Dīghāvukumāro araññaɱ gantvā yāvadatthaɱ kanditvā roditvā vappaɱ puñchitvā Bārāṇasiɱ pavisitvā antepurassa sāmantā hatthisālaɱ gantvā hatthācariyaɱ etad avoca: icchām’ ahaɱ ācariya sippaɱ sikkhitun ti. tena hi bhaṇe māṇavaka sikkhassū 'ti. atha kho bhikkhave Dīghāvukumāro rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi vīṇañ ca vādesi. assosi kho bhikkhave Brahmadatto Kāsirājā rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gītaɱ vīṇañ ca vāditaɱ, sutvāna manusse pucchi: ko bhaṇe rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi vīṇañ ca vādesīti. ||13||

[page 346]

346 MAHĀVAGGA. [X. 2. 13-16.

[... content straddling page break has been moved to the page above ...] amukassa deva hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi vīṇañ ca vādesīti. tena hi bhaṇe taɱ māṇavakaɱ ānethā 'ti. evaɱ devā 'ti kho bhikkhave te manussā Brahmadattassa Kāsirañño paṭissutvā Dīghāvukumāraɱ ānesuɱ. tvaɱ bhaṇe māṇavaka rattiyā paccūsasamayaɱ paccuṭṭhāya hatthisālāyaɱ mañjunā sarena gāyi vīṇañ ca vādesīti. evaɱ devā 'ti. tena hi tvaɱ bhaṇe māṇavaka gāyassu vīṇañ ca vādehīti. evaɱ devā 'ti kho bhikkhave Dīghāvukumāro Brahmadattassa Kāsirañño paṭissutvā ārādhāpekho mañjunā sarena gāyi vīṇañ ca vādesi.

atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumāraɱ etad avoca: tvaɱ bhaṇe māṇavaka maɱ upaṭṭhahā 'ti.

evaɱ devā 'ti kho bhikkhave Dīghāvukumāro Brahmadattassa Kāsirañño paccassosi. atha kho bhikkhave Dīghāvukumāro Brahmadattassa Kāsirañño pubbuṭṭhayī ahosi pacchānipātī kiɱkārapaṭissāvī manāpacārī piyavādī. atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumāraɱ na cirass’ eva abbhantarike vissāsikaṭṭhāne ṭhapesi. ||14|| atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumāraɱ etad avoca: tena hi bhaṇe māṇavaka rathaɱ yojehi migavaɱ gamissāmīti. evaɱ devā 'ti kho bhikkhave Dīghāvukumāro Brahmadattassa Kāsirañño paṭissutvā rathaɱ yojetvā Brahmadattaɱ Kāsirājānaɱ etad avoca: yutto kho te deva ratho, yassa dāni kālaɱ maññasīti. atha kho bhikkhave Brahmadatto Kāsirājā rathaɱ abhirūhi, Dīghāvukumāro rathaɱ pesesi, tathā-tathā rathaɱ pesesi yathā-yathā aññen’ eva senā agamāsi aññen’ eva ratho. atha kho bhikkhave Brahmadatto Kāsirājā dūraɱ gantvā Dīghāvukumāraɱ etad avoca: tena hi bhaṇe māṇavaka rathaɱ muñcassu, kilanto 'mhi nipajjissāmīti. evaɱ devā 'ti kho bhikkhave Dīghāvukumāro Brahmadattassa Kāsirañño paṭissutvā rathaɱ muñcitvā paṭhaviyaɱ pallaṅkena nisīdi. atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumārassa ucchaṅge sīsaɱ katvā seyyaɱ kappesi, tassa kilantassa muhuttaken’ eva niddaɱ okkami.

||15|| atha kho bhikkhave Dīghāvussa kumārassa etad ahosi: ayaɱ kho Brahmadatto Kāsirājā bahuno amhākaɱ anatthassa kārako,

[page 347]

X. 2. 16-17.] MAHĀVAGGA. 347

[... content straddling page break has been moved to the page above ...] iminā amhākaɱ balañ ca vāhanañ ca janapado ca koso ca koṭṭhāgārañ ca acchinnaɱ iminā ca me mātāpitaro hatā. ayaɱ khv assa kālo yo 'haɱ veraɱ appeyyan ti kosiyā khaggaɱ nibbāhi. atha kho bhikkhave Dīghāvussa kumārassa etad ahosi: pitā kho maɱ maraṇakāle avaca: mā kho tvaɱ tāta Dīghāvu dīghaɱ passa mā rassaɱ, na hi tāta Dīghāvu verena verā sammanti, averena hi tāta Dīghāvu verā sammantīti. na kho me taɱ paṭirūpaɱ yo 'haɱ pitu vacanaɱ atikkameyyan ti kosiyā khaggaɱ pavesesi. dutiyam pi kho bhikkhave Dīghāvussa kumārassa etad ahosi: ayaɱ kho Brahmadatto . . . nibbāhi. dutiyam pi kho bhikkhave Dīghāvussa kumārassa etad ahosi: pitā . . . atikkameyyan ti, punad eva kosiyā khaggaɱ pavesesi.

tatiyam pi kho . . . nibbāhi. tatiyam pi kho . . . pavesesi.

atha kho bhikkhave Brahmadatto Kāsirājā bhīto ubbiggo ussaṅkī utrasso sahasā vuṭṭhāsi. atha kho bhikkhave Dīghāvukumāro Brahmadattaɱ Kāsirājānaɱ etad avoca: kissa tvaɱ deva bhīto . . . vuṭṭhāsīti. idha maɱ bhaṇe māṇavaka Dīghītissa Kosalarañño putto Dīghāvukumāro supinantena khaggena paripātesi tenāhaɱ bhīto ubbiggo ussaṅkī utrasso sahasā vuṭṭhāsin ti. ||16|| atha kho bhikkhave Dīghāvukumāro vāmena hatthena Brahmadattassa Kāsirañño sīsaɱ parāmasitvā dakkhiṇena hatthena khaggaɱ nibbāhetvā Brahmadattaɱ {Kāsirājānaɱ} etad avoca: ahaɱ kho so deva Dīghītissa Kosalarañño putto Dīghāvukumāro.

bahuno tvaɱ amhākaɱ anatthassa kārako, tayā amhākaɱ balañ ca vāhanañ ca janapado ca koso ca koṭṭhāgārañ ca acchinnaɱ tayā ca me mātāpitaro hatā. ayaɱ khv assa kālo yv’ āhaɱ veraɱ appeyyan ti. atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvussa kumārassa pādesu sirasā nipatitvā Dīghāvukumāraɱ etad avoca: jīvitaɱ me tāta Dīghāvu dehi, jīvitaɱ me tāta Dīghāvu dehīti. ky āhaɱ ussahāmi devassa jīvitaɱ dātuɱ, devo kho me jīvitaɱ dadeyyā 'ti. tena hi tāta Dīghāvu tvañ c’ eva me jīvitaɱ dehi ahañ ca te jīvitaɱ dammīti. atha kho bhikkhave Brahmadatto ca Kāsirājā Dīghāvu ca kumāro aññamaññassa jīvitaɱ adaɱsu pāṇiñ ca aggahesuɱ sapathañ ca akaɱsu adrūbhāya. atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumāraɱ etad avoca: tena hi tāta Dīghāvu rathaɱ yojehi gamissāmā 'ti.

[page 348]

348 MAHĀVAGGA. [X. 2. 17-20.

[... content straddling page break has been moved to the page above ...] evaɱ devā 'ti kho bhikkhave Dīghāvukumāro Brahmadattassa Kāsirañño paṭissutvā rathaɱ yojetvā Brahmadattaɱ Kāsirājānaɱ etad avoca: yutto kho te deva ratho, yassa dāni kālaɱ maññasīti. atha kho bhikkhave Brahmadatto Kāsirājā rathaɱ abhirūhi, Dīghāvukumāro rathaɱ pesesi, tathā -tathā rathaɱ pesesi yathā-yathā na cirass’ eva senāya samāgacchi. ||17|| atha kho bhikkhave Brahmadatto Kāsirājā Bārāṇasiɱ pavisitvā amacce pārisajje sannipātāpetvā etad avoca: sace bhaṇe Dīghītissa Kosalarañño puttaɱ Dīghāvukumāraɱ passeyyātha kinti naɱ kareyyāthā 'ti. ekacce evaɱ āhaɱsu: mayaɱ deva hatthe chindeyyāma, mayaɱ deva pāde chindeyyāma, mayaɱ deva hatthapāde chindeyyāma, mayaɱ deva kaṇṇe chindeyyāma, mayaɱ deva nāsaɱ chindeyyāma, mayaɱ deva kaṇṇanāsaɱ chindeyyāma, mayaɱ deva sīsaɱ chindeyyāmā 'ti. ayaɱ kho bhaṇe Dīghītissa Kosalarañño putto Dīghāvukumāro, nāyaɱ labbhā kiñci kātuɱ, iminā ca me jīvitaɱ dinnaɱ mayā ca imassa jīvitaɱ dinnan ti. ||18|| atha kho bhikkhave Brahmadatto Kāsirājā Dīghāvukumāraɱ etad avoca: yaɱ kho te tāta Dīghāvu pitā maraṇakāle avaca: mā kho tvaɱ tāta Dīghāvu dīghaɱ passa mā rassaɱ, na hi tāta Dīghāvu verena verā sammanti, averena hi tāta Dīghāvu verā sammantīti, kin te pitā sandhāya avacā 'ti. yaɱ kho me deva pitā maraṇakāle avaca mā dīghan ti, mā ciraɱ veraɱ akāsīti, imaɱ kho me deva pitā maraṇakāle avaca mā dīghan ti. yaɱ kho me deva pitā maraṇakāle avaca mā rassan ti, mā khippaɱ mittehi bhijjitthā 'ti, imaɱ kho me deva pitā maraṇakāle avaca mā rassan ti. yaɱ kho me deva pitā maraṇakāle avaca na hi tāta Dīghāvu verena verā sammanti, averena hi tāta Dīghāvu verā sammantīti, devena me mātāpitaro hatā 'ti, sac’ āhaɱ devaɱ jīvitā voropeyyaɱ ye devassa atthakāmā te maɱ jīvitā voropeyyuɱ, ye me atthakāmā te te jīvitā voropeyyuɱ, evaɱ taɱ veraɱ verena na vūpasameyya.

idāni ca pana me devena jīvitaɱ dinnaɱ mayā ca devassa jīvitaɱ dinnaɱ, evaɱ veraɱ averena vūpasantaɱ. imaɱ kho me deva pitā maraṇakāle avaca: na hi tāta . . . sammantīti.

||19|| atha kho bhikkhave Brahmadatto Kāsirājā acchariyaɱ vata bho abbhutaɱ vata bho,

[page 349]

X. 2. 20-3. 1.] MAHĀVAGGA. 349

[... content straddling page break has been moved to the page above ...] yāva paṇḍito ayaɱ Dīghāvukumāro, yatra hi nāma pituno saɱkhittena bhāsitassa vitthārena atthaɱ ājānissatīti, pettikaɱ balañ ca vāhanañ ca janapadañ ca kosañ ca koṭṭhāgārañ ca paṭipādesi dhītarañ ca adāsi. tesaɱ hi nāma bhikkhave rājūnaɱ ādinnadaṇḍānaɱ ādinnasatthānaɱ evarūpaɱ khantisoraccaɱ bhavissatīti, idha kho pana taɱ bhikkhave sobhetha yaɱ tumhe evaɱ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā 'ti. tatiyam pi kho bhagavā te bhikkhū etad avoca: alaɱ bhikkhave mā bhaṇḍanaɱ mā kalahaɱ mā viggahaɱ mā vivādan ti. tatiyam pi kho so adhammavādī bhikkhu bhagavantaɱ etad avoca: āgametu bhante bhagavā dhammasāmī, appossukko bhante bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharatu, mayaɱ etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā 'ti. atha kho bhagavā pariyādinnarūpā kho ime moghapurisā, na yime sukarā saññāpetun ti uṭṭhāyāsanā pakkāmi. ||20||2||

Dīghāvubhāṇavāraɱ paṭhamaɱ.

atha kho bhagavā pubbaṇhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Kosambīɱ piṇḍāya pāvisi, Kosambīyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya saɱghamajjhe ṭhitako 'va imā gāthāyo abhāsi:

puthusaddo samajano na bālo koci maññatha

saɱghasmiɱ bhijjamānasmiɱ, n’ aññaɱ bhiyyo amaññaruɱ. |

parimuṭṭhā paṇḍitā bhāsā vācāgocarabhāṇino,

yāv’ icchanti mukhāyāmaɱ, yena nītā na taɱ vidū. |

akkocchi maɱ, avadhi maɱ, ajini maɱ, ahāsi me,

ye taɱ upanayhanti, veraɱ tesaɱ na sammati. |

akkocchi maɱ, avadhi maɱ, ajini maɱ, ahāsi me,

ye taɱ na upanayhanti, veraɱ tes’ ūpasammati. |

na hi verena verāni sammant’ idha kudācanaɱ,

5 averena ca sammanti, esa dhammo sanantano. |

pare ca na vijānanti mayam ettha yamāmase,

ye ca tattha vijānanti, tato sammanti medhagā. |

[page 350]

350 MAHĀVAGGA. [X. 3. 1-4. 2.

aṭṭhicchinnā pāṇaharā gavāssadhanahārino

raṭṭhaɱ vilumpamānānaɱ tesam pi hoti saɱgati. kasmā tumhākaɱ no siyā. |

sace labhetha nipakaɱ sahāyaɱ saddhiñcaraɱ sādhuvihāri dhīraɱ,

abhibhuyya sabbāni parissayāni careyya ten’ attamano satimā. |

no ce labhetha nipakaɱ sahāyaɱ saddhiñcaraɱ sādhuvihāri dhīraɱ

rājā va raṭṭhaɱ vijitaɱ pahāya eko care mātaṅgaraññe va nāgo. |

ekassa caritaɱ seyyo, n’ atthi bāle sahāyatā.

eko care na ca pāpāni kayirā appossukko mātaṅgaraññe

10 va nāgo 'ti. ||1||3||

atha kho bhagavā saɱghamajjhe ṭhitako 'va imā gāthāyo bhāsitvā yena Bālakaloṇakāragāmo ten’ upasaɱkami.

tena kho pana samayena āyasmā Bhagu Bālakaloṇakāragāme viharati. addasa kho āyasmā Bhagu bhagavantaɱ dūrato 'va āgacchantaɱ, disvāna āsanaɱ paññāpesi pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipi, paccuggantvā pattacīvaraɱ paṭiggahesi. nisīdi bhagavā paññatte āsane, nisajja pāde pakkhālesi. āyasmāpi kho Bhagu bhagavantam abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinnaɱ kho āyasmantaɱ Bhaguɱ bhagavā etad avoca: kacci bhikkhu khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamasīti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, na cāhaɱ bhante piṇḍakena kilamāmīti. atha kho bhagavā āyasmantaɱ Bhaguɱ dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā yena Pācīnavaɱsadāyo ten’ upasaɱkami.

||1|| tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Pācīnavaɱsadāye viharanti. addasa kho dāyapālo bhagavantaɱ dīrato 'va āgacchantaɱ, disvāna bhagavantaɱ etad avoca: mā samaṇa etaɱ dāyaɱ pāvisi, sant’ ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaɱ aphāsum akāsīti. assosi kho āyasmā Anuruddho dāyapālassa bhagavatā saddhiɱ mantayamānassa, sutvā dāyapālaɱ etad avoca: māvuso dāyapāla bhagavantaɱ vāresi,

[page 351]

X. 4. 2-5.] MAHĀVAGGA. 351

[... content straddling page break has been moved to the page above ...] satthā no bhagavā anuppatto 'ti. atha kho āyasmā Anuruddho yenāyasmā ca Nandiyo āyasmā ca Kimbilo ten’ upasaɱkami, upasaɱkamitvā āyasmantaɱ ca Nandiyaɱ āyasmantaɱ ca Kimbilaɱ etad avoca: abhikkamathāyasmanto abhikkamathāyasmanto, satthā no bhagavā anuppatto 'ti. ||2|| atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo bhagavantaɱ paccuggantvā eko bhagavato pattacīvaraɱ paṭiggahesi, eko āsanaɱ paññāpesi, eko pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipi. nisīdi bhagavā paññatte āsane, nisajja pāde pakkhālesi. te pi kho āyasmantā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. ekamantaɱ nisinnaɱ kho āyasmantaɱ Anuruddhaɱ bhagavā etad avoca: kacci vo Anuruddhā khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamathā 'ti. khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, na ca mayaɱ bhante piṇḍakena kilamāmā 'ti.

kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakibhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathā 'ti. taggha mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakibhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā 'ti. yathākathaɱ pana tumhe Anuruddhā samaggā sammodamānā . . . sampassantā viharathā 'ti. ||3|| idha mayhaɱ bhante evaɱ hoti: lābhā vata me, suladdhaɱ vata me yo 'haɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmīti. tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvi c’ eva raho ca, mettaɱ vacīkammaɱ, mettaɱ manokammaɱ paccupaṭṭhitaɱ āvi c’ eva raho ca. tassa mayhaɱ bhante evaɱ hoti: yaɱ nūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vatteyyan ti. so kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi, nānā hi kho no bhante kāyā ekañ ca pana maññe cittan ti. āyasmāpi kho Nandiyo, āyasmāpi kho Kimbilo bhagavantaɱ etad avoca: mayham pi kho bhante evaɱ hoti: lābhā . . . maññe cittan ti. evaɱ kho mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakibhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā 'ti. ||4|| kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathā 'ti.

[page 352]

352 MAHĀVAGGA. [X. 4. 5-6.

[... content straddling page break has been moved to the page above ...] taggha mayaɱ bhante appamattā ātāpino pahitattā viharāmā 'ti. yathākathaɱ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathā 'ti. idha bhante amhākaɱ yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanaɱ paññāpeti, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ upanikkhipati, avakkārapātiɱ dhovitvā upaṭṭhāpeti, pāniyaɱ paribhojaniyaɱ upaṭṭhāpeti. yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti appāṇake vā udake opilāpeti, so āsanaɱ uddharati, pādodakaɱ pādapīṭhaɱ pādakathalikaɱ paṭisāmeti, avakkārapātiɱ dhovitvā paṭisāmeti, pāniyaɱ paribhojaniyaɱ paṭisāmeti, bhattaggaɱ sammajjati. yo passati pāniyaghaṭaɱ vā paribhojaniyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ so upaṭṭhāpeti. sac’ assa hoti avisayhaɱ hatthavikārena, dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tv eva mayaɱ bhante tappaccayā vācaɱ bhindāma. pañcāhikaɱ kho pana mayaɱ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. evaɱ kho mayaɱ bhante appamattā ātāpino pahitattā viharāmā 'ti. ||5||

atha kho bhagavā āyasmantaɱ ca Anuruddhaɱ āyasmantaɱ ca Nandiyaɱ āyasmantaɱ ca Kimbilaɱ dhammiyā kathāya sandassetvā . . . sampahaɱsetvā uṭṭhāyāsanā yena Pārileyyakaɱ tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Pārileyyakaɱ tad avasari. tatra sudaɱ bhagavā Pārileyyake viharati Rakkhitavanasaṇḍe Bhaddasālamūle. atha kho bhagavato rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: ahaɱ kho pubbe ākiṇṇo na phāsu vihāsiɱ tehi Kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saɱghe adhikaraṇakārakehi, so 'mhi etarahi eko adutiyo sukhaɱ phāsu viharāmi aññatr’ eva tehi Kosambakehi bhikkhūhi kalahakārakehi . . . adhikaraṇakārakehīti.

aññataro pi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpakehi, chinnaggāni c’ eva tiṇāni khādati, obhaggobhaggañ c’ assa sākhābhaṅgaɱ khādanti, āvilāni ca pāniyāni pivati, ogāhantassa otiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti. atha kho tassa hatthināgassa etad ahosi:

[page 353]

X. 4. 6-5. 2.] MAHĀVAGGA. 353

[... content straddling page break has been moved to the page above ...] ahaɱ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpakehi, chinnaggāni c’ eva tiṇāni khādāmi, obhaggobhaggañ ca me sākhābhaṅgaɱ khādanti, āvilāni ca pāniyāni pivāmi, ogāhantassa me otiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo gacchanti.

yaɱ nūnāhaɱ eko 'va gaṇasmā vūpakaṭṭho vihareyyan ti.

||6|| atha kho so hatthināgo yūthā apakkamma yena Pārileyyakaɱ Rakkhitavanasaṇḍo Bhaddasālamūlaɱ yena bhagavā ten’ upasaɱkami, upasaɱkamitvā soṇḍāya bhagavato pāniyaɱ paribhojaniyaɱ upaṭṭhāpeti appaharitañ ca karoti.

atha kho tassa hatthināgassa etad ahosi: ahaɱ kho pubbe ākiṇṇo na phāsu vihāsiɱ hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpakehi, chinnaggāni c’ eva tiṇāni khādiɱ, obhaggobhaggañ ca me sākhābhaṅgaɱ khādiɱsu, āvilāni ca pāniyāni apāyiɱ, ogāhantassa ca me otiṇṇassa hatthiniyo kāyaɱ upanighaɱsantiyo agamaɱsu, so 'mhi etarahi eko adutiyo sukhaɱ phāsu viharāmi aññatr’ eva hatthīhi hatthinīhi hatthikaḷabhehi hatthicchāpehīti. atha kho bhagavā attano ca pavivekaɱ viditvā tassa ca hatthināgassa cetasā cetoparivitakkaɱ aññāya tāyaɱ velāyaɱ imaɱ udānaɱ udānesi:

evaɱ nāgassa nāgena īsādantassa hatthino

sameti cittaɱ cittena yad eko ramati vane 'ti. ||7||4||

atha kho bhagavā Pārileyyake yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi. anupubbena cārikaɱ caramāno yena Sāvatthi tad avasari. tatra sudaɱ bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. atha kho Kosambakā upāsakā ime kho ayyā Kosambakā bhikkhū bahuno amhākaɱ anatthassa kārakā, imehi ubbāḷho bhagavā pakkanto, handa mayaɱ ayye Kosambake bhikkhū n’ eva abhivādeyyāma na paccuṭṭheyyāma na añjalikammaɱ sāmīcikammaɱ kareyyāma na sakkareyyāma na garukareyyāma na māneyyāma na pūjeyyāma upagatānam pi piṇḍapātaɱ na dajjeyyāma, evaɱ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissanti vā bhagavantaɱ vā pasādessantīti. ||1|| atha kho Kosambakā upāsakā Kosambake bhikkhū n’ eva abhivādesuɱ na paccuṭṭhesuɱ na añjalikammaɱ sāmīcikammaɱ akaɱsu na sakkariɱsu na garukariɱsu na mānesuɱ na pūjesuɱ upagatānam pi piṇḍapātaɱ na adaɱsu.

[page 354]

354 MAHĀVAGGA. [X. 5. 2-5.

[... content straddling page break has been moved to the page above ...] atha kho Kosambakā bhikkhū Kosambakehi upāsakehi asakkariyamānā . . . asakkārapakatā evaɱ āhaɱsu: handa mayaɱ āvuso Sāvatthiɱ gantvā bhagavato santike imaɱ adhikaraṇaɱ vūpasamemā 'ti. atha kho Kosambakā bhikkhū senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Sāvatthi ten’ upasaɱkamiɱsu. ||2||

assosi kho āyasmā Sāriputto: te kira Kosambakā bhikkhū bhaṇḍanakārakā . . . saɱghe adhikaraṇakārakā Sāvatthiɱ āgacchantīti. atha kho āyasmā Sāriputto yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho āyasmā Sāriputto bhagavantaɱ etad avoca: te kira bhante Kosambakā bhikkhū bhaṇḍanakārakā . . . saɱghe adhikaraṇakārakā Sāvatthiɱ āgacchanti. kathāhaɱ bhante tesu bhikkhūsu paṭipajjāmīti. tena hi tvaɱ Sāriputta yathādhammo tathā tiṭṭhāhīti. kathāhaɱ bhante jāneyyaɱ dhammaɱ vā adhammaɱ vā 'ti. ||3||

aṭṭhārasahi kho Sāriputta vatthūhi adhammavādī jānitabbo. idha Sāriputta bhikkhu adhammaɱ dhammo 'ti dīpeti, dhammaɱ adhammo 'ti dīpeti, avinayaɱ vinayo 'ti d., vinayaɱ avinayo 'ti d., abhāsitaɱ alapitaɱ tathāgatena bhāsitaɱ lapitaɱ tathāgatenā 'ti d., bhāsitaɱ lapitaɱ tathāgatena abhāsitaɱ alapitaɱ tathāgatenā 'ti d., anāciṇṇaɱ tathāgatena āciṇṇaɱ tathāgatenā 'ti d., āciṇṇaɱ tathāgatena anāciṇṇaɱ tathāgatenā 'ti d., appaññattaɱ tathāgatena paññattaɱ tathāgatenā 'ti d., paññattaɱ tathāgatena appaññattaɱ tathāgatenā 'ti d., anāpattiɱ āpattīti d., āpattiɱ anāpattīti d., lahukaɱ āpattiɱ garukā āpattīti d., garukaɱ āpattiɱ lahukā āpattīti d., sāvasesaɱ āpattiɱ anavasesā āpattīti d., anavasesaɱ āpattiɱ sāvasesā āpattīti d., duṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti d., aduṭṭhullaɱ āpattiɱ duṭṭhullā āpattīti dīpeti. imehi kho Sāriputta aṭṭhārasahi vatthūhi adhammavādī jānitabbo. ||4|| aṭṭhārasahi ca kho Sāriputta vatthūhi dhammavādī jānitabbo. idha Sāriputta bhikkhu adhammaɱ adhammo 'ti dīpeti, dhammaɱ dhammo 'ti d., avinayaɱ . . ., vinayaɱ . . ., abhāsitaɱ alapitaɱ tathāgatena

[page 355]

X. 5. 5-9.] MAHĀVAGGA. 355

[... content straddling page break has been moved to the page above ...] . . ., bhāsitaɱ lapitaɱ tathāgatena . . ., anāciṇṇaɱ tathāgatena . . ., āciṇṇaɱ tathāgatena . . ., appaññattaɱ tathāgatena . . ., paññattaɱ tathāgatena . . ., āpattiɱ . . ., anāpattiɱ . . ., lahukaɱ āpattiɱ . . ., garukaɱ āpattiɱ . . ., sāvasesaɱ āpattiɱ . . ., anavasesaɱ āpattiɱ . . ., duṭṭhullaɱ āpattiɱ . . ., aduṭṭhullaɱ āpattiɱ aduṭṭhullā āpattīti dīpeti. imehi kho Sāriputta aṭṭhārasehi vatthūhi dhammavādī jānitabbo 'ti. ||5||

assosi kho āyasmā Mahāmoggallāno --la-- assosi kho āyasmā Mahākassapo, assosi kho āyasmā Mahākaccāno, assosi kho āyasmā Mahākoṭṭhito, assosi kho āyasmā Mahākappino, assosi kho āyasmā Mahācundo, assosi kho āyasmā Anuruddho, assosi kho āyasmā Revato, assosi kho āyasmā Upāli, assosi kho āyasmā Ānando, assosi kho āyasmā Rāhulo: te kira Kosambakā bhikkhū . . . (= 3-5.

Read Rāhula instead of Sāriputta) . . . dhammavādī jānitabbo 'ti. ||6||

assosi kho Mahāpajāpatī Gotamī: te kira Kobakā bhikkhū . . . āgacchantīti. atha kho Mahāpajāpatī Gotamī yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. ekamantaɱ ṭhitā kho Mahāpajāpatī Gotamī bhagavantaɱ etad avoca: te kira bhante . . . paṭipajjāmīti. tena hi tvaɱ Gotami ubhayattha dhammaɱ suṇa, ubhayattha dhammaɱ sutvā ye tattha bhikkhū dhammavādino tesaɱ diṭṭhiñ ca khantiñ ca ruciñ ca ādāyañ ca rocehi, yañ ca kiñci bhikkhunīsaɱghena bhikkhusaɱghato paccāsiɱsitabbaɱ sabban taɱ dhammavādito 'va paccāsiɱsitabban ti. ||7|| assosi kho Anāthapiṇḍiko gahapati: te kira Kosambakā bhikkhū . . . āgacchantīti.

atha kho Anāthapiṇḍiko gahapati yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho Anāthapiṇḍiko gahapati bhagavantaɱ etad avoca: te kira bhante . . . paṭipajjāmīti. tena hi tvaɱ gahapati ubhayattha dānaɱ dehi, ubhayattha dānaɱ datvā ubhayattha dhammaɱ suṇa, ubhayattha dhammaɱ sutvā ye tattha bhikkhū dhammavādino tesaɱ diṭṭhiñ ca khantiñ ca ruciñ ca ādāyañ ca rocehīti. ||8|| assosi kho Visākhā Migāramātā: te kira Kosambakā bhikkhū . . . āgacchantīti.

[page 356]

356 MAHĀVAGGA. [X. 5. 9-12.

[... content straddling page break has been moved to the page above ...] atha kho Visākhā Migāramātā yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinnā kho Visākhā Migāramātā bhagavantaɱ etad avoca: te kira bhante . . . paṭipajjāmīti. tena hi tvaɱ Visākhe ubhayattha dānaɱ dehi . . . rocehīti. ||9||

atha kho Kosambakā bhikkhū anupubbena yena Sāvatthi tad avasaruɱ. atha kho āyasmā Sāriputto yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. ekamantaɱ nisinno kho āyasmā Sāriputto bhagavantaɱ etad avoca: te kira bhante Kosambakā bhikkhū bhaṇḍanakārakā . . . saɱghe adhikaraṇakārakā Sāvatthiɱ anuppattā. kathaɱ nu kho bhante tesu bhikkhūsu senāsane paṭipajjitabban ti. tena hi Sāriputta vivittaɱ senāsanaɱ dātabban ti. sace pana bhante vivittaɱ na hoti kathaɱ paṭipajjitabban ti. tena hi Sāriputta vivittaɱ katvāpi dātabbaɱ. na tv evāhaɱ Sāriputta kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaɱ paṭibāhitabban ti vadāmi. yo paṭibāheyya, āpatti dukkaṭassā 'ti. āmise pana bhante kathaɱ paṭipajjitabban ti. āmisaɱ kho Sāriputta sabbesaɱ samakaɱ bhājetabban ti. ||10||

atha kho tassa ukkhittakassa bhikkhuno dhammañ ca vinayañ ca paccavekkhantassa etad ahosi: āpatti esā n’ esā anāpatti, āpanno 'mhi n’ amhi anāpanno, ukkhitto 'mhi n’ amhi anukkhitto, dhammiken’ amhi kammena ukkhitto akuppena ṭhānārahenā 'ti. atha kho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū ten’ upasaɱkami, upasaɱkamitvā ukkhittānuvattake bhikkhū etad avoca: āpatti esā āvuso n’ esā anāpatti . . . ṭhānārahena. etha maɱ āyasmanto osārethā 'ti. ||11|| atha kho te ukkhittānuvattakā bhikkhū taɱ ukkhittakaɱ bhikkhuɱ ādāya yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etad avocuɱ: ayaɱ bhante ukkhittako bhikkhu evaɱ āha: āpatti esā āvuso n’ esā anāpatti . . . osārethā 'ti.

kathaɱ nu kho tehi bhante paṭipajjitabban ti. āpatti esā bhikkhave n’ esā anāpatti, āpanno eso bhikkhu n’ eso bhikkhu anāpanno, ukkhitto eso bhikkhu n’ eso bhikkhu anukkhitto,

[page 357]

X. 5. 12-14.] MAHĀVAGGA. 357

[... content straddling page break has been moved to the page above ...] dhammikena kammena ukkhitto akuppena ṭhānārahena. yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passati ca tena hi bhikkhave taɱ bhikkhuɱ osārethā 'ti. ||12|| atha kho te ukkhittānuvattakā bhikkhū taɱ ukkhittakaɱ bhikkhuɱ osāretvā yena ukkhepakā bhikkhū ten’ upasaɱkamiɱsu, upasaɱkamitvā ukkhepake bhikkhū etad avocuɱ: yasmiɱ āvuso vatthusmiɱ ahosi saɱghassa bhaṇḍanaɱ kalaho viggaho vivādo saɱghabhedo saɱgharāji saɱghavavatthānaɱ saɱghanānākaraṇaɱ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca. handa mayaɱ āvuso tassa vatthussa vūpasamāya saɱghasāmaggiɱ karomā 'ti. atha kho te ukkhepakā bhikkhū yena bhagavā ten’ upasaɱkamiɱsu, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etad avocuɱ: te bhante ukkhittānuvattakā bhikkhū evaɱ āhaɱsu: yasmiɱ āvuso vatthusmiɱ ahosi . . . saɱghasāmaggiɱ karomā 'ti. kathaɱ nu kho bhante paṭipajjitabban ti. ||13|| yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passi ca osārito ca tena hi bhikkhave saɱgho tassa vatthussa vūpasamāya saɱghasāmaggiɱ karotu. evañ ca pana bhikkhave kātabbā. sabbeh’ eva ekajjhaɱ sannipatitabbaɱ gilānehi ca agilānehi ca, na kehici chando dātabbo. sannipatitvā vyattena bhikkhunā paṭibalena saɱgho ñāpetabbo: suṇātu me bhante saɱgho. yasmiɱ vatthusmiɱ ahosi saɱghassa bhaṇḍanaɱ kalaho viggaho vivādo saɱghabhedo saɱgharāji saɱghavavatthānaɱ saɱghanānākaraṇaɱ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca. yadi saɱghassa pattakallaɱ saɱgho tassa vatthussa vūpasamāya saɱghasāmaggiɱ kareyya. esā ñatti. suṇātu me bhante saɱgho.

yasmiɱ vatthusmiɱ . . . osārito ca. saɱgho tassa vatthussa vūpasamāya saɱghasāmaggiɱ karoti. yassāyasmato khamati tassa vatthussa vūpasamāya saɱghasāmaggiyā karaṇaɱ so tuṇh’ assa, yassa na kkhamati so bhāseyya. katā saɱghena tassa vatthussa vūpasamāya saɱghasāmaggī nihatā saɱgharāji nihato saɱghabhedo.

khamati saɱghassa, tasmā tuṇhī, evaɱ etaɱ dhārayāmīti.

tāvad eva uposatho kātabbo pātimokkhaɱ uddisitabban ti.

||14||5||

[page 358]

358 MAHĀVAGGA. [X. 6. 1-3.

atha kho āyasmā Upāli yena bhagavā ten’ upasaɱkami, upasaɱkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, ekamantaɱ nisinno kho āyasmā Upāli bhagavantaɱ etad avoca: yasmiɱ bhante vatthusmiɱ hoti saɱghassa bhaṇḍanaɱ . . . saɱghanānākaraṇaɱ, saɱgho taɱ vatthuɱ avinicchinitvā amūlā mūlaɱ gantvā saɱghasāmaggiɱ karoti, dhammikā nu kho sā bhante saɱghasāmaggīti. yasmiɱ Upāli vatthusmiɱ hoti . . . saɱgho taɱ vatthuɱ avinicchinitvā amūlā mūlaɱ gantvā saɱghasāmaggiɱ karoti, adhammikā sā Upāli saɱghasāmaggīti. yasmiɱ pana bhante vatthusmiɱ hoti . . . saɱgho taɱ vatthuɱ vinicchinitvā mūlā mūlaɱ gantvā saɱghasāmaggiɱ karoti, dhammikā nu kho sā bhante saɱghasāmaggīti. yasmiɱ Upāli vatthusmiɱ hoti . . . saɱgho taɱ vatthuɱ vinicchinitvā mūlā mūlaɱ gantvā saɱghasāmaggiɱ karoti, dhammikā sā Upāli saɱghasāmaggīti. ||1||

kati nu kho bhante saɱghasāmaggiyo 'ti. dve 'mā Upāli saɱghasāmaggiyo. atth’ Upāli saɱghasāmaggī atthāpetā vyañjanupetā, atth’ Upāli saɱghasāmaggī atthupetā ca vyañjanupetā ca. katamā ca Upāli saɱghasāmaggī atthupetā vyañjanupetā. yasmiɱ Upāli vatthusmiɱ hoti saɱghassa bhaṇḍanaɱ . . . saɱghanānākaraṇaɱ, saɱgho taɱ vatthuɱ avinicchinitvā amūlā mūlaɱ gantvā saɱghasāmaggiɱ karoti.

ayaɱ vuccati Upāli saɱghasāmaggī atthāpetā vyañjanupetā.

katamā ca Upāli saɱghasāmaggī atthupetā ca vyañjanupetā ca. yasmiɱ Upāli vatthusmiɱ hoti saɱghassa bhaṇḍanaɱ . . . saɱghanānākaraṇaɱ, saɱgho taɱ vatthuɱ vinicchinitvā mūlā mūlaɱ gantvā saɱghasāmaggiɱ karoti. ayaɱ vuccati Upāli saɱghasāmaggī atthupetā ca vyañjanupetā ca.

imā kho Upāli dve saɱghasāmaggiyo ti. ||2||

atha kho āyasmā Upāli uṭṭhāyāsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā ten’ añjaliɱ paṇāmetvā bhagavantaɱ gāthāya ajjhabhāsi:

saɱghassa kiccesu ca mantanāsu ca atthesu jātesu vinicchayesu ca

kathaɱpakāro idha naro mahatthiko bhikkhu kathaɱ hoti idha paggahāraho 'ti. |

[page 359]

X. 6. 3.] MAHĀVAGGA. 359

anānuvajjo paṭhamena sīlato avekkhitācāro susaɱvutindriyo,

paccatthikā na upavadanti dhammato, na hi 'ssa taɱ hoti vadeyyuɱ yena naɱ. |

so tādiso sīlavisuddhiyā ṭhito visārado hoti visayha bhāsati,

na cchambhati parisagato na vedhati, atthaɱ na hāpeti anuyyutaɱ bhaṇaɱ, |

tath’ eva pañhaɱ parisāsu pucchito na c’ eva pajjhāyati na maṅku hoti.

so kālāgataɱ vyākaraṇārahaɱ vaco rañjeti viññūparisaɱ vicakkhaṇo, |

sagāravo vuḍḍhataresu bhikkhūsu ācerakamhi ca sake visārado,

alaɱ pametuɱ, paguṇo kathetave, paccatthikānañ ca

5 viraddhikovido, |

paccatthikā yena vajanti niggahaɱ mahājano paññāpanañ ca gacchati,

sakañ ca ādāyam ayaɱ na riñcati vyākaraṇapañham anupaghātikaɱ, |

dūteyyakammesu alaɱ samuggaho saɱghassa kiccesu ca āhunaɱ yathā,

karaɱvaco bhikkhugaṇena pesito ahaɱ karomīti na tena maññati, |

āpajjati yāvatakesu vatthusu, āpatti yā hoti yathā ca vuṭṭhāti,

ete vibhaṅgā ubhay'assa sāgatā, āpattivuṭṭhānapadassa kovido, |

nissāraṇaɱ gacchati yāni cācaraɱ, nissārito hoti yathā ca vatthunā,

osāraṇan taɱvusitassa jantuno etam pi jānāti vibhaṅgakovido, |

sagāvaro vuḍḍhataresu bhikkhusu navesu theresu ca majjhimesu ca,

mahājanass’ atthacaro 'dha paṇḍito, so tādiso bhikkhu

10 idha paggahāraho 'ti. ||3||6||

Kosambakkhandhako dasamo.

[page 360]

360 MAHĀVAGGA.

tassa uddānaɱ:

Kosambīyaɱ jinavaro, vivād’ āpattidassane,

ukkhipeyya yasmiɱ tasmiɱ, tassa yāpatti desaye. |

anto sīmāyaɱ, tatth’ eva, pañc', ekañ c’ eva, sampadā,

Pārileyyā ca, Sāvatthi, Sāriputto ca, Kolito, |

Mahākassapa-Kaccāno, Koṭṭhito, Kappinena ca,

Mahācundo ca, Anuruddho, Revato, Upālivhayo, |

Ānando, Rāhulo c’ eva, Gotamī,'nāthapiṇḍiko, Visākhā Migāramātā ca,

senāsanaɱ vivittaɱ ca, āmisaɱ samakam pi ca, |

na kena chando dātabbo, Upāli paripucchito,

5 anupavajji visīlena, sāmaggī jinasāsane 'ti.

MAHĀVAGGA? SAMATTA?.

 


Contact:||
E-mail||
Copyright Statement   Webmaster's Page