Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 142
Dakkhiṇa-Vibhaṅga Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṃ me sutaṃ:
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||
Atha kho Mahā-Pajāpatī Gotamī navaṃ dussayugaṃ ādāya yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnā kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:|| ||
Idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||
Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||
Evaṃ vutte Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅge Gotamī dehi,||
saṅghe te dinnaṃ ahañ c'eva pūjito bhavissāmi saṅgho cā' ti.|| ||
dutiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:||
idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||
Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||
dutiyam pi kho Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅghe Gotamī dehi,||
saṅghe te dinne ahañ c'eva pūjito bhavissāmi saṅgho cā' ti.|| ||
Tatiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:||
idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||
Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||
Tatiyam pi kho Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅghe Gotamī dehi saṅghe te dinne ahañ c'eva pūjito bhavissāmi saṅgho cā' ti.|| ||
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:||
'patigaṇhātu bhante,||
Bhagavā Mahā-Pajāpatiyā Gotamiyā navaṃ dussayugaṃ,||
bahū-pakārā bhante,||
Mahā-Pajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā,||
Bhagavantaṃ janettiyā kāla-katāya2 thaññaṃ pāyesi.|| ||
Bhagavāpi bhante,||
bahū-pakāro Mahā-Pajāpatiyā Gotamiyā.|| ||
Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī Buddhaṃ saraṇaṃ gatā,||
dhammaṃ saraṇaṃ gatā,||
Saṅghaṃ saraṇaṃ gatā.|| ||
Bhagavantaṃ bhante.|| ||
Āgamma Mahā-Pajāpatī Gotamī pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||
Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī Buddhe avecca-p-pasādena samannāgatā,||
dhamme avecca-p-pasādena samannāgatā,||
saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi [254] sīlehi samannāgatā.|| ||
Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī dukkhe nikkaṅkhā,||
dukkha-samudaye nikkaṅkhā,||
dukkha-nirodhe nikkaṅkhā,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkhā.|| ||
Bhagavāpi bhante bahū-pakāro Mahā-Pajāpatiyā Gotamiyāti.|| ||
Evam etaṃ Ānanda,||
evam etaṃ Ānanda,||
yaṃ hi Ānanda,||
puggalo puggalaṃ āgamma Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti.Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi,||
yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||
Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma.|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||
Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||
Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma Buddhe avecca-p-pasādena samannāgato hoti,||
dhamme avecca-p-pasādena samannāgato hoti,||
saṅghe avecca-p-pasādena samannāgato hoti,||
ariya-kantehi sīlehi samannāgato hoti.|| ||
Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||
Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||
Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti,||
dukkha-samudaye nikkaṅkho hoti,||
dukkha-nirodhe nikkaṅkho hoti,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho hoti.|| ||
Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||
Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||
Cuddasa kho panimĀnanda,||
pāṭipuggalikā dakkhiṇā.|| ||
Katamā cuddasa:||
Tathāgate Arahante Sammā Sambuddhe dānaṃ deti,||
ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā.|| ||
Paccekabuddhe1 dānaṃ deti,||
ayaṃ dutiyā pāṭipuggalikā dakkhiṇā.|| ||
Tathāgata-sāvake Arahante dānaṃ deti,||
ayaṃtatiyā pāṭipuggalikā dakkhiṇā.|| ||
Arahattaphala-sacchi-kiriyāya paṭipanne dānaṃ deti,||
ayaṃ catutthī pāṭipuggalikā dakkhiṇā.|| ||
Anāgāmissa dānaṃ deti,||
ayaṃ pañcamī pāṭipuggalikā dakkhiṇā.|| ||
[255] Anāgāmi-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃ chaṭṭhi pāṭipuggalikā dakkhiṇā.|| ||
Sakad-āgāmissa dānaṃ deti,||
ayaṃ sattamī pāṭipuggalikā dakkhiṇā.|| ||
Sakad-āgāmi-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā.|| ||
Sot'āpanne dānaṃ deti,||
ayaṃ navamī pāṭipuggalikā dakkhiṇā.|| ||
Sot'āpatti-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃdasamī pāṭipuggalikā dakkhiṇā.|| ||
Bāhirake kāmesu vīta-rāge dānaṃ deti,||
ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā.|| ||
Puthujjanasīlavante dānaṃ deti,||
ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā.|| ||
Puthujjanadu-s-sīle dānaṃ deti,||
ayaṃ terasamī pāṭipuggalikā dakkhiṇā.|| ||
Tiracchānagate dānaṃ deti,||
ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.|| ||
TatrĀnanda,||
tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Puthujjanadu-s-sīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Puthujjanasīlavante dānaṃ datvā sata-sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Bāhirake kāmesu vīta-rāge dānaṃ datvā koṭisata-sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Sot'āpatti-phala-sacchi-kiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Ko pana vādo Sot'āpanne,||
ko pana vādo Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Sakad-āgāmissa,||
ko pana vādo Anāgāmi-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Anāgāmissa,||
ko pana vādo Arahatta-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Tathāgata-sāvake Arahante,||
ko pana vādo Pacceka-Buddhe,||
ko pana vādo Tathāgate Arahante Sammā Sambuddheti.|| ||
Satta kho panimānanada,||
Saṅghagatā dakkhiṇā.|| ||
Katamā satta:||
Buddhapamukhe ubhato saṅghe dānaṃ deti,||
ayaṃ paṭhamā Saṅghagatā dakkhiṇā.|| ||
Tathāgate parinibbute ubhato saṅghe dānaṃ deti,||
ayaṃ dutiyā Saṅghagatā dakkhiṇā.|| ||
Bhikkhu-saṅghe dānaṃ deti,||
ayaṃ tatiyā Saṅghagatā dakkhiṇā.|| ||
Bhikkhunīsaṅghe dānaṃ deti,||
ayaṃ catutthī Saṅghagatā dakkhiṇā.|| ||
'Ettakā me bhikkhū ca bhikkhuniyo [256] ca Saṅghato uddissathā'ti dānaṃ deti.|| ||
Ayaṃ pañcamī Saṅghagatā dakkhiṇā.|| ||
'Ettakā me bhikkhū Saṅghato uddissathā'ti dānaṃ deti,||
ayaṃ chaṭṭhī Saṅghagatā dakkhiṇā.|| ||
'Ettikā me bhikkhuniyo Saṅghato uddissathā'ti dānaṃ deti.|| ||
Ayaṃ sattamī Saṅghagatā dakkhiṇā.
Bhavissanti kho pan'Ānanda,||
anāgatam addhānaṃ gotrabhuno kāsāvakaṇṭhā du-s-sīlā pāpa-dhammā,||
tesu du-s-sīlesu Saṅghaṃ uddissa dānaṃ dassanti.|| ||
Tadāp'ahaṃ1 Ānanda Saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi.|| ||
Natvevāhaṃ Ānanda,||
kenacī pariyāyena Saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ maha-p-phalataraṃ vadāmi.|| ||
Catasso kho imā Ānanda,||
dakkhiṇāvisuddhiyo.|| ||
Katamā catasso:||
atthĀnanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||
AtthĀnanda,||
dakkhiṇā paṭiggāhakato visujjhati.|| ||
No dāyakato.|| ||
AtthĀnanda,||
dakkhīṇā n'eva dāyakato visujjhati nopaṭiggāhakato.|| ||
AtthĀnanda,||
dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||
Kathañ c'Ānanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato:||
idh'Ānanda,||
dāyako hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||
Evaṃ kho Ānanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||
Kathañ c'Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati no dāyakato:||
idh'Ānanda dāyako hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā honti sīlavanto2 kalyāṇa-dhammā.|| ||
Evaṃ kho Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati no dāyakato.|| ||
Kathañ c'Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati no paṭiggāhakato.|| ||
Idh'Ānanda,||
dāyako ca hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā ca honti du-s-sīlā pāpa-dhammā.|| ||
Evaṃ kho Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati no paṭiggāhakato.|| ||
Kathañ c'Ānanda,||
dakkhiṇā dāyakatoc'eva visujjhati paṭiggāhakato ca:||
idh'Ānanda,||
dāyako ca hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā ca honti silavanto kalyāṇa-dhammā.|| ||
[257] evaṃ kho Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||
Imā kho Ānanda,||
catasso dakkhiṇāvisuddhiyoti.|| ||
Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||
Yo sīlavā du-s-sīlesu dadāti dānaṃ||
Dhammena laddhā supasannacinto,||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Sā dakkhiṇā dāyakato visujjhati.|| ||
Yo du-s-sīlo silavantesu dadāti dānaṃ||
Adhammena laddhā appasannacītto,||
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ||
Sā dakkhiṇā paṭiggāhakato visujjhati.|| ||
Yo du-s-sīlo dadāti dānaṃ||
Adhammena laddhā1 appasanna-citto||
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ||
Na taṃ dānaṃ vipulaphalanti brūmi.|| ||
Yo sīlavā silavantesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto,||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Taṃ ve dānaṃ vipulaphalanti brūmi.|| ||
Yo vīta-rāgo vīta-rāgesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Taṃ ve dānaṃ āmisadānānaMagganti|| ||
Dakkhiṇa-Vibhaṅga Suttaṃ