Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 142

Dakkhiṇa-Vibhaṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][chlm][pts][upal] Evaṁ me sutaṁ:

{1} Ekaṁ samayaṁ||
Bhagavā Sakkesu viharati, Kapilavatthusmiṁ, Nigrodhārāme.|| ||

Atha kho Mahā-Pajāpatī Gotamī||
navaṁ dussayugaṁ ādāya, yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ,||
abhivādetvā, eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnā kho||
Mahā-Pajāpatī Gotamī||
Bhagavantaṁ etad avoca:|| ||

{2} "Idaṁ me bhante,||
navaṁ dussayugaṁ, Bhagavantaṁ uddissa||
sāmaṁ kantaṁ||
sāmaṁ vāyitaṁ.|| ||

Taṁ me bhante,||
Bhagavā patigaṇhātu||
anukampaṁ upādāyā" ti.|| ||

Evaṁ vutte,||
Bhagavā, Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||

"Saṅge Gotamī dehi,||
saṅghe te dinnaṁ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||

 

 

Dutiyam pi kho,||
Mahā-Pajāpatī Gotamī, Bhagavantaṁ etad avoca:|| ||

"Idaṁ me bhante,||
navaṁ dussayugaṁ, Bhagavantaṁ uddissa||
sāmaṁ kantaṁ||
sāmaṁ vāyitaṁ.|| ||

Taṁ me bhante,||
Bhagavā patigaṇhātu||
anukampaṁ upādāyā" ti.|| ||

Dutiyam pi kho,||
Bhagavā, Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||

"Saṅge Gotamī dehi,||
saṅghe te dinnaṁ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||

 

 

Tatiyam pi pi kho,||
Mahā-Pajāpatī Gotamī, Bhagavantaṁ etad avoca:|| ||

"Idaṁ me bhante,||
navaṁ dussayugaṁ, Bhagavantaṁ uddissa||
sāmaṁ kantaṁ||
sāmaṁ vāyitaṁ.|| ||

Taṁ me bhante,||
Bhagavā patigaṇhātu||
anukampaṁ upādāyā" ti.|| ||

Tatiyam pi kho,||
Bhagavā, Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||

"Saṅge Gotamī dehi,||
saṅghe te dinnaṁ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||

 

 

{3} Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Patigaṇhātu bhante,||
Bhagavā Mahā-Pajāpatiyā Gotamiyā navaṁ dussayugaṁ.|| ||

Bahū-pakārā bhante,||
Mahā-Pajāpatī Gotamī, Bhagavato,||
mātucchā||
āpādikā||
posikā khīrassa dāyikā,||
Bhagavantaṁ janettiyā||
kāla-katāya thaññaṁ pāyesi.|| ||

{4} Bhagavā pi, bhante,||
bahū-pakāro||
Mahā-Pajāpatiyā Gotamiyā.|| ||

Bhagavantaṁ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
Buddhaṁ saraṇaṁ gatā,||
Dhammaṁ saraṇaṁ gatā,||
Saṅghaṁ saraṇaṁ gatā.|| ||

Bhagavantaṁ, bhante||
āgamma Mahā-Pajāpatī Gotamī||
pāṇ-ātipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Bhagavantaṁ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
Buddhe avecca-p-pasādena samannāgatā,||
Dhamme avecca-p-pasādena samannāgatā,||
Saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi [254] sīlehi samannāgatā.|| ||

Bhagavantaṁ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
dukkhe nikkaṅkhā,||
dukkha-samudaye nikkaṅkhā,||
dukkha-nirodhe nikkaṅkhā,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkhā.|| ||

Bhagavā pi bhante||
bahū-pakāro||
Mahā-Pajāpatiyā Gotamiyā" ti.|| ||

{5} "Evam etaṁ Ānanda!|| ||

Evam etaṁ Ānanda!|| ||

Yaṁ hi Ānanda,||
puggalo puggalaṁ āgamma,||
Buddhaṁ saraṇaṁ gato hoti,||
Dhammaṁ saraṇaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

Yaṁ h'Ānanda,||
puggalo puggalaṁ āgamma,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

Yaṁ h'Ānanda,||
puggalo puggalaṁ āgamma||
Buddhe avecca-p-pasādena samannāgato hoti,||
dhamme avecca-p-pasādena samannāgato hoti,||
saṅghe avecca-p-pasādena samannāgato hoti,||
ariya-kantehi sīlehi samannāgato hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

Yaṁ h'Ānanda,||
puggalo puggalaṁ āgamma||
dukkhe nikkaṅkho hoti,||
dukkha-samudaye nikkaṅkho hoti,||
dukkha-nirodhe nikkaṅkho hoti,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||

 

§

 

{6} Cuddasa kho pan'im Ānanda,||
pāṭipuggalikā dakkhiṇā.|| ||

Katamā cuddasa?|| ||

Tathāgate,||
Arahante,||
Sammā Sambuddhe,||
dānaṁ deti,||
ayaṁ paṭhamā pāṭipuggalikā dakkhiṇā.|| ||

Pacceka-Buddhe,||
dānaṁ deti,||
ayaṁ dutiyā pāṭipuggalikā dakkhiṇā.|| ||

Tathāgata-sāvake,||
Arahante,||
dānaṁ deti,||
ayaṁ tatiyā pāṭipuggalikā dakkhiṇā.|| ||

Arahatta-phala-sacchi-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ catutthī pāṭipuggalikā dakkhiṇā.|| ||

Anāgāmissa,||
dānaṁ deti,||
ayaṁ pañcamī pāṭipuggalikā dakkhiṇā.|| ||

[255] Anāgāmi-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ chaṭṭhi pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmissa,||
dānaṁ deti,||
ayaṁ sattamī pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmi-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ aṭṭhamī pāṭipuggalikā dakkhiṇā.|| ||

Sot'āpanne,||
dānaṁ deti,||
ayaṁ navamī pāṭipuggalikā dakkhiṇā.|| ||

Sot'āpatti-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ dasamī pāṭipuggalikā dakkhiṇā.|| ||

Bāhirake kāmesu vīta-rāge,||
dānaṁ deti,||
ayaṁ ekādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjana-sīlavante,||
dānaṁ deti,||
ayaṁ dvādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjana-du-s-sīle,||
dānaṁ deti,||
ayaṁ terasamī pāṭipuggalikā dakkhiṇā.|| ||

Tiracchāna-gate,||
dānaṁ deti,||
ayaṁ cuddasamī pāṭipuggalikā dakkhiṇā.|| ||

 

 

{7} Tatr', Ānanda,||
tiracchāna-gate,||
dānaṁ datvā,||
sata-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjana-du-s-sīle,||
dānaṁ datvā,||
sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjana-sīla-vante,||
dānaṁ datvā,||
sata-sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Bāhirake kāmesu vīta-rāge,||
dānaṁ datvā,||
koṭisata-sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Sot'āpatti-phala-sacchi-kiriyāya,||
paṭipanne,||
dānaṁ datvā,||
asaṅkheyyā,||
appameyyā,||
dakkhiṇā pāṭikaṅkhitabbā.|| ||

Ko pana vādo Sot'āpanne,||
ko pana vādo Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanne?|| ||

Ko pana vādo Sakad-āgāmissa?|| ||

Ko pana vādo Anāgāmi-phala-sacchi-kiriyāya paṭipanne?|| ||

Ko pana vādo Anāgāmissa?|| ||

Ko pana vādo Arahatta-phala-sacchi-kiriyāya paṭipanne?|| ||

Ko pana vādo Tathāgata-sāvake Arahante?|| ||

Ko pana vādo Pacceka-Buddhe?|| ||

Ko pana vādo Tathāgate Arahante Sammā Sambuddhe?|| ||

 

 

{8} Satta kho pan'im, Ānanada,||
Saṅgha-gatā dakkhiṇā.|| ||

Katamā satta?|| ||

Buddha-pamukhe ubhato saṅghe||
dānaṁ deti.|| ||

Ayaṁ paṭhamā Saṅghagatā dakkhiṇā.|| ||

Tathāgate parinibbute ubhato saṅghe||
dānaṁ deti.|| ||

Ayaṁ dutiyā Saṅgha-gatā dakkhiṇā.|| ||

Bhikkhu-saṅghe||
dānaṁ deti.|| ||

Ayaṁ tatiyā Saṅgha-gatā dakkhiṇā.|| ||

Bhikkhunī-saṅghe||
dānaṁ deti.|| ||

Ayaṁ catutthī Saṅgha-gatā dakkhiṇā.|| ||

'Ettakā me bhikkhū [256] ca||
bhikkhuniyo ca||
Saṅghato uddissathā' ti||
dānaṁ deti.|| ||

Ayaṁ pañcamī Saṅgha-gatā dakkhiṇā.|| ||

'Ettakā me bhikkhū Saṅghato uddissathā' ti||
dānaṁ deti.|| ||

Ayaṁ chaṭṭhī Saṅgha-gatā dakkhiṇā.|| ||

'Ettikā me bhikkhuniyo Saṅghato uddissathā' ti||
dānaṁ deti.|| ||

Ayaṁ sattamī Saṅgha-gatā dakkhiṇā.

{9} Bhavissanti kho pan'Ānanda,||
anāgatam addhānaṁ gotrabhuno,||
kāsāvakaṇṭhā,||
du-s-sīlā,||
pāpa-dhammā,||
tesu du-s-sīlesu||
Saṅghaṁ uddissa dānaṁ dassanti.|| ||

Tadā p'ahaṁ Ānanda,||
Saṅghagataṁ dakkhiṇaṁ||
asaṅkheyyaṁ||
appameyyaṁ||
vadāmi||
na tvevāhaṁ, Ānanda,||
kenacī pariyāyena,||
Saṅghagatāya dakkhiṇāya,||
pāṭipuggalikaṁ dānaṁ maha-p-phalataraṁ,||
vadāmi.|| ||

 

 

{10} Catasso kho imā Ānanda,||
dakkhiṇā-visuddhiyo.|| ||

Katamā catasso?|| ||

Atth', Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Atth', Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato.|| ||

Atth', Ānanda,||
dakkhīṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Atth', Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati,||
paṭiggāhakato ca.|| ||

 

 

{11} Kathañ c'Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato?|| ||

Idh'Ānanda,||
dāyako hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||

[257] Evaṁ kho Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato?|| ||

Idh'Ānanda dāyako hoti du-s-sīlo||
pāpa-dhammo,||
paṭiggāhakā honti sīlavanto||
kalyāṇa-dhammā.|| ||

Evaṁ kho Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato?|| ||

Idh'Ānanda,||
dāyako ca hoti du-s-sīlo,||
pāpa-dhammo,||
paṭiggāhakā ca honti du-s-sīlā,||
pāpa-dhammā.|| ||

Evaṁ kho Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā dāyakatoc'eva visujjhati||
paṭiggāhakato ca?|| ||

Idh'Ānanda,||
dāyako ca hoti silavā,||
kalyāṇa-dhammo,||
paṭiggāhakā ca honti silavanto,||
kalyāṇa-dhammā.|| ||

Evaṁ kho Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati||
paṭiggāhakato ca.|| ||

Imā kho Ānanda,||
catasso dakkhiṇā-visuddhiyo" ti.|| ||

Idam avoca Bhagavā.|| ||

{12} Idaṁ vatvā Sugato athāparaṁ||
etad avoca Satthā:|| ||

Yo sīlavā du-s-sīlesu dadāti dānaṁ||
Dhammena laddhā supasanna-cinto,||
Abhisaddahaṁ kamma-phalaṁ uḷāraṁ||
Sā dakkhiṇā dāyakato visujjhati.|| ||

Yo du-s-sīlo silavantesu dadāti dānaṁ||
Adhammena laddhā appasanna-cītto,||
Anabhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Sā dakkhiṇā paṭiggāhakato visujjhati.|| ||

Yo du-s-sīlo dadāti dānaṁ||
Adhammena laddhā appasanna-cītto,||
Anabhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Sā dakkhiṇā n'ev'ubhato visujjhati.|| ||

Yo sīlavā silavantesu dadāti dānaṁ||
Dhammena laddhā supasanna-citto,||
Abhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Taṁ ve dānaṁ vipula-phalan ti brūmi.|| ||

Yo vīta-rāgo vīta-rāgesu dadāti dānaṁ||
Dhammena laddhā supasanna-citto||
Abhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Taṁ ve dānaṁ āmisa-dānāna vipula ti brūmi.|| ||

Dakkhiṇa-Vibhaṅga Suttaṁ


 

Contact:
E-mail
Copyright Statement