Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga
Sutta 142
Dakkhiṇa-Vibhaṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:
{1} Ekaṁ samayaṁ||
Bhagavā Sakkesu viharati, Kapilavatthusmiṁ, Nigrodhārāme.|| ||
Atha kho Mahā-Pajāpatī Gotamī||
navaṁ dussayugaṁ ādāya, yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ,||
abhivādetvā, eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnā kho||
Mahā-Pajāpatī Gotamī||
Bhagavantaṁ etad avoca:|| ||
{2} "Idaṁ me bhante,||
navaṁ dussayugaṁ, Bhagavantaṁ uddissa||
sāmaṁ kantaṁ||
sāmaṁ vāyitaṁ.|| ||
Taṁ me bhante,||
Bhagavā patigaṇhātu||
anukampaṁ upādāyā" ti.|| ||
Evaṁ vutte,||
Bhagavā, Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||
"Saṅge Gotamī dehi,||
saṅghe te dinnaṁ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||
■
Dutiyam pi kho,||
Mahā-Pajāpatī Gotamī, Bhagavantaṁ etad avoca:|| ||
"Idaṁ me bhante,||
navaṁ dussayugaṁ, Bhagavantaṁ uddissa||
sāmaṁ kantaṁ||
sāmaṁ vāyitaṁ.|| ||
Taṁ me bhante,||
Bhagavā patigaṇhātu||
anukampaṁ upādāyā" ti.|| ||
Dutiyam pi kho,||
Bhagavā, Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||
"Saṅge Gotamī dehi,||
saṅghe te dinnaṁ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||
■
Tatiyam pi pi kho,||
Mahā-Pajāpatī Gotamī, Bhagavantaṁ etad avoca:|| ||
"Idaṁ me bhante,||
navaṁ dussayugaṁ, Bhagavantaṁ uddissa||
sāmaṁ kantaṁ||
sāmaṁ vāyitaṁ.|| ||
Taṁ me bhante,||
Bhagavā patigaṇhātu||
anukampaṁ upādāyā" ti.|| ||
Tatiyam pi kho,||
Bhagavā, Mahā-Pajāpatiṁ Gotamiṁ etad avoca:|| ||
"Saṅge Gotamī dehi,||
saṅghe te dinnaṁ||
ahañ c'eva pūjito bhavissāmi||
saṅgho cā" ti.|| ||
■
{3} Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Patigaṇhātu bhante,||
Bhagavā Mahā-Pajāpatiyā Gotamiyā navaṁ dussayugaṁ.|| ||
Bahū-pakārā bhante,||
Mahā-Pajāpatī Gotamī, Bhagavato,||
mātucchā||
āpādikā||
posikā khīrassa dāyikā,||
Bhagavantaṁ janettiyā||
kāla-katāya thaññaṁ pāyesi.|| ||
{4} Bhagavā pi, bhante,||
bahū-pakāro||
Mahā-Pajāpatiyā Gotamiyā.|| ||
Bhagavantaṁ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
Buddhaṁ saraṇaṁ gatā,||
Dhammaṁ saraṇaṁ gatā,||
Saṅghaṁ saraṇaṁ gatā.|| ||
Bhagavantaṁ, bhante||
āgamma Mahā-Pajāpatī Gotamī||
pāṇ-ātipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||
Bhagavantaṁ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
Buddhe avecca-p-pasādena samannāgatā,||
Dhamme avecca-p-pasādena samannāgatā,||
Saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi [254] sīlehi samannāgatā.|| ||
Bhagavantaṁ, bhante,||
āgamma Mahā-Pajāpatī Gotamī||
dukkhe nikkaṅkhā,||
dukkha-samudaye nikkaṅkhā,||
dukkha-nirodhe nikkaṅkhā,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkhā.|| ||
Bhagavā pi bhante||
bahū-pakāro||
Mahā-Pajāpatiyā Gotamiyā" ti.|| ||
{5} "Evam etaṁ Ānanda!|| ||
Evam etaṁ Ānanda!|| ||
Yaṁ hi Ānanda,||
puggalo puggalaṁ āgamma,||
Buddhaṁ saraṇaṁ gato hoti,||
Dhammaṁ saraṇaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||
Yaṁ h'Ānanda,||
puggalo puggalaṁ āgamma,||
pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||
Yaṁ h'Ānanda,||
puggalo puggalaṁ āgamma||
Buddhe avecca-p-pasādena samannāgato hoti,||
dhamme avecca-p-pasādena samannāgato hoti,||
saṅghe avecca-p-pasādena samannāgato hoti,||
ariya-kantehi sīlehi samannāgato hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||
Yaṁ h'Ānanda,||
puggalo puggalaṁ āgamma||
dukkhe nikkaṅkho hoti,||
dukkha-samudaye nikkaṅkho hoti,||
dukkha-nirodhe nikkaṅkho hoti,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho hoti;||
imass Ānanda,||
puggalassa iminā puggalena||
na su-p-patikāraṁ vadāmi,||
yad idaṁ||
abhivādana-||
paccu-ṭ-ṭhān-||
añjali-kammaṁ||
sāmīci-kammaṁ:||
cīvara-||
piṇḍa-pāta-||
senāsana-||
gilāna-paccaya-bhesajja-||
parikkhār-ā-nu-p-padānena.|| ||
§
{6} Cuddasa kho pan'im Ānanda,||
pāṭipuggalikā dakkhiṇā.|| ||
Katamā cuddasa?|| ||
Tathāgate,||
Arahante,||
Sammā Sambuddhe,||
dānaṁ deti,||
ayaṁ paṭhamā pāṭipuggalikā dakkhiṇā.|| ||
Pacceka-Buddhe,||
dānaṁ deti,||
ayaṁ dutiyā pāṭipuggalikā dakkhiṇā.|| ||
Tathāgata-sāvake,||
Arahante,||
dānaṁ deti,||
ayaṁ tatiyā pāṭipuggalikā dakkhiṇā.|| ||
Arahatta-phala-sacchi-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ catutthī pāṭipuggalikā dakkhiṇā.|| ||
Anāgāmissa,||
dānaṁ deti,||
ayaṁ pañcamī pāṭipuggalikā dakkhiṇā.|| ||
[255] Anāgāmi-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ chaṭṭhi pāṭipuggalikā dakkhiṇā.|| ||
Sakad-āgāmissa,||
dānaṁ deti,||
ayaṁ sattamī pāṭipuggalikā dakkhiṇā.|| ||
Sakad-āgāmi-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ aṭṭhamī pāṭipuggalikā dakkhiṇā.|| ||
Sot'āpanne,||
dānaṁ deti,||
ayaṁ navamī pāṭipuggalikā dakkhiṇā.|| ||
Sot'āpatti-phala-saccha-kiriyāya,||
paṭipanne,||
dānaṁ deti,||
ayaṁ dasamī pāṭipuggalikā dakkhiṇā.|| ||
Bāhirake kāmesu vīta-rāge,||
dānaṁ deti,||
ayaṁ ekādasamī pāṭipuggalikā dakkhiṇā.|| ||
Puthujjana-sīlavante,||
dānaṁ deti,||
ayaṁ dvādasamī pāṭipuggalikā dakkhiṇā.|| ||
Puthujjana-du-s-sīle,||
dānaṁ deti,||
ayaṁ terasamī pāṭipuggalikā dakkhiṇā.|| ||
Tiracchāna-gate,||
dānaṁ deti,||
ayaṁ cuddasamī pāṭipuggalikā dakkhiṇā.|| ||
■
{7} Tatr', Ānanda,||
tiracchāna-gate,||
dānaṁ datvā,||
sata-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Puthujjana-du-s-sīle,||
dānaṁ datvā,||
sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Puthujjana-sīla-vante,||
dānaṁ datvā,||
sata-sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Bāhirake kāmesu vīta-rāge,||
dānaṁ datvā,||
koṭisata-sahassa-guṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||
Sot'āpatti-phala-sacchi-kiriyāya,||
paṭipanne,||
dānaṁ datvā,||
asaṅkheyyā,||
appameyyā,||
dakkhiṇā pāṭikaṅkhitabbā.|| ||
Ko pana vādo Sot'āpanne,||
ko pana vādo Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanne?|| ||
Ko pana vādo Sakad-āgāmissa?|| ||
Ko pana vādo Anāgāmi-phala-sacchi-kiriyāya paṭipanne?|| ||
Ko pana vādo Anāgāmissa?|| ||
Ko pana vādo Arahatta-phala-sacchi-kiriyāya paṭipanne?|| ||
Ko pana vādo Tathāgata-sāvake Arahante?|| ||
Ko pana vādo Pacceka-Buddhe?|| ||
Ko pana vādo Tathāgate Arahante Sammā Sambuddhe?|| ||
■
{8} Satta kho pan'im, Ānanada,||
Saṅgha-gatā dakkhiṇā.|| ||
Katamā satta?|| ||
Buddha-pamukhe ubhato saṅghe||
dānaṁ deti.|| ||
Ayaṁ paṭhamā Saṅghagatā dakkhiṇā.|| ||
Tathāgate parinibbute ubhato saṅghe||
dānaṁ deti.|| ||
Ayaṁ dutiyā Saṅgha-gatā dakkhiṇā.|| ||
Bhikkhu-saṅghe||
dānaṁ deti.|| ||
Ayaṁ tatiyā Saṅgha-gatā dakkhiṇā.|| ||
Bhikkhunī-saṅghe||
dānaṁ deti.|| ||
Ayaṁ catutthī Saṅgha-gatā dakkhiṇā.|| ||
'Ettakā me bhikkhū [256] ca||
bhikkhuniyo ca||
Saṅghato uddissathā' ti||
dānaṁ deti.|| ||
Ayaṁ pañcamī Saṅgha-gatā dakkhiṇā.|| ||
'Ettakā me bhikkhū Saṅghato uddissathā' ti||
dānaṁ deti.|| ||
Ayaṁ chaṭṭhī Saṅgha-gatā dakkhiṇā.|| ||
'Ettikā me bhikkhuniyo Saṅghato uddissathā' ti||
dānaṁ deti.|| ||
Ayaṁ sattamī Saṅgha-gatā dakkhiṇā.
{9} Bhavissanti kho pan'Ānanda,||
anāgatam addhānaṁ gotrabhuno,||
kāsāvakaṇṭhā,||
du-s-sīlā,||
pāpa-dhammā,||
tesu du-s-sīlesu||
Saṅghaṁ uddissa dānaṁ dassanti.|| ||
Tadā p'ahaṁ Ānanda,||
Saṅghagataṁ dakkhiṇaṁ||
asaṅkheyyaṁ||
appameyyaṁ||
vadāmi||
na tvevāhaṁ, Ānanda,||
kenacī pariyāyena,||
Saṅghagatāya dakkhiṇāya,||
pāṭipuggalikaṁ dānaṁ maha-p-phalataraṁ,||
vadāmi.|| ||
■
{10} Catasso kho imā Ānanda,||
dakkhiṇā-visuddhiyo.|| ||
Katamā catasso?|| ||
Atth', Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato.|| ||
Atth', Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato.|| ||
Atth', Ānanda,||
dakkhīṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato.|| ||
Atth', Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati,||
paṭiggāhakato ca.|| ||
■
{11} Kathañ c'Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato?|| ||
Idh'Ānanda,||
dāyako hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||
[257] Evaṁ kho Ānanda,||
dakkhiṇā dāyakato visujjhati,||
no paṭiggāhakato.|| ||
Kathañ c'Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato?|| ||
Idh'Ānanda dāyako hoti du-s-sīlo||
pāpa-dhammo,||
paṭiggāhakā honti sīlavanto||
kalyāṇa-dhammā.|| ||
Evaṁ kho Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati,||
no dāyakato.|| ||
Kathañ c'Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato?|| ||
Idh'Ānanda,||
dāyako ca hoti du-s-sīlo,||
pāpa-dhammo,||
paṭiggāhakā ca honti du-s-sīlā,||
pāpa-dhammā.|| ||
Evaṁ kho Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati,||
no paṭiggāhakato.|| ||
Kathañ c'Ānanda,||
dakkhiṇā dāyakatoc'eva visujjhati||
paṭiggāhakato ca?|| ||
Idh'Ānanda,||
dāyako ca hoti silavā,||
kalyāṇa-dhammo,||
paṭiggāhakā ca honti silavanto,||
kalyāṇa-dhammā.|| ||
Evaṁ kho Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati||
paṭiggāhakato ca.|| ||
Imā kho Ānanda,||
catasso dakkhiṇā-visuddhiyo" ti.|| ||
Idam avoca Bhagavā.|| ||
{12} Idaṁ vatvā Sugato athāparaṁ||
etad avoca Satthā:|| ||
Yo sīlavā du-s-sīlesu dadāti dānaṁ||
Dhammena laddhā supasanna-cinto,||
Abhisaddahaṁ kamma-phalaṁ uḷāraṁ||
Sā dakkhiṇā dāyakato visujjhati.|| ||
Yo du-s-sīlo silavantesu dadāti dānaṁ||
Adhammena laddhā appasanna-cītto,||
Anabhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Sā dakkhiṇā paṭiggāhakato visujjhati.|| ||
Yo du-s-sīlo dadāti dānaṁ||
Adhammena laddhā appasanna-cītto,||
Anabhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Sā dakkhiṇā n'ev'ubhato visujjhati.|| ||
Yo sīlavā silavantesu dadāti dānaṁ||
Dhammena laddhā supasanna-citto,||
Abhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Taṁ ve dānaṁ vipula-phalan ti brūmi.|| ||
Yo vīta-rāgo vīta-rāgesu dadāti dānaṁ||
Dhammena laddhā supasanna-citto||
Abhisaddahaṁ kamma-phalaṁ uḷāraṁ,||
Taṁ ve dānaṁ āmisa-dānāna vipula ti brūmi.|| ||
Dakkhiṇa-Vibhaṅga Suttaṁ