Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
4. Vibhaṅga Vagga

Sutta 142

Dakkhiṇa-Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[253]

[1][chlm][pts][upal] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho Mahā-Pajāpatī Gotamī navaṃ dussayugaṃ ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnā kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:|| ||

Idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||

Evaṃ vutte Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅge Gotamī dehi,||
saṅghe te dinnaṃ ahañ c'eva pūjito bhavissāmi saṅgho cā' ti.|| ||

dutiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:||
idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||

dutiyam pi kho Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅghe Gotamī dehi,||
saṅghe te dinne ahañ c'eva pūjito bhavissāmi saṅgho cā' ti.|| ||

Tatiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:||
idaṃ me bhante,||
navaṃ dussayugaṃ Bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.|| ||

Taṃ me bhante,||
Bhagavā patigaṇhātu anukampaṃ upādāyā' ti.|| ||

Tatiyam pi kho Bhagavā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:||
saṅghe Gotamī dehi saṅghe te dinne ahañ c'eva pūjito bhavissāmi saṅgho cā' ti.|| ||

Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:||
'patigaṇhātu bhante,||
Bhagavā Mahā-Pajāpatiyā Gotamiyā navaṃ dussayugaṃ,||
bahū-pakārā bhante,||
Mahā-Pajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā,||
Bhagavantaṃ janettiyā kāla-katāya2 thaññaṃ pāyesi.|| ||

Bhagavāpi bhante,||
bahū-pakāro Mahā-Pajāpatiyā Gotamiyā.|| ||

Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī Buddhaṃ saraṇaṃ gatā,||
dhammaṃ saraṇaṃ gatā,||
Saṅghaṃ saraṇaṃ gatā.|| ||

Bhagavantaṃ bhante.|| ||

Āgamma Mahā-Pajāpatī Gotamī pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī Buddhe avecca-p-pasādena samannāgatā,||
dhamme avecca-p-pasādena samannāgatā,||
saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi [254] sīlehi samannāgatā.|| ||

Bhagavantaṃ bhante,||
āgamma Mahā-Pajāpatī Gotamī dukkhe nikkaṅkhā,||
dukkha-samudaye nikkaṅkhā,||
dukkha-nirodhe nikkaṅkhā,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkhā.|| ||

Bhagavāpi bhante bahū-pakāro Mahā-Pajāpatiyā Gotamiyāti.|| ||

Evam etaṃ Ānanda,||
evam etaṃ Ānanda,||
yaṃ hi Ānanda,||
puggalo puggalaṃ āgamma Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti.Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi,||
yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma.|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||

Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma Buddhe avecca-p-pasādena samannāgato hoti,||
dhamme avecca-p-pasādena samannāgato hoti,||
saṅghe avecca-p-pasādena samannāgato hoti,||
ariya-kantehi sīlehi samannāgato hoti.|| ||

Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||

Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Yaṃ hĀnanda,||
puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti,||
dukkha-samudaye nikkaṅkho hoti,||
dukkha-nirodhe nikkaṅkho hoti,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaṅkho hoti.|| ||

Imass Ānanda,||
puggalassa iminā puggalena na suppatikāraṃ vadāmi.|| ||

Yad idaṃ abhivādanapacc'u'ṭ-ṭhānaañjali-kammasāmīci-kammacīvara-piṇḍa-pāta-sen'āsana-gilāna- paccaya-bhesajja-parikkhārānuppadānena.|| ||

Cuddasa kho panimĀnanda,||
pāṭipuggalikā dakkhiṇā.|| ||

Katamā cuddasa:||
Tathāgate Arahante Sammā Sambuddhe dānaṃ deti,||
ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā.|| ||

Paccekabuddhe1 dānaṃ deti,||
ayaṃ dutiyā pāṭipuggalikā dakkhiṇā.|| ||

Tathāgata-sāvake Arahante dānaṃ deti,||
ayaṃtatiyā pāṭipuggalikā dakkhiṇā.|| ||

Arahattaphala-sacchi-kiriyāya paṭipanne dānaṃ deti,||
ayaṃ catutthī pāṭipuggalikā dakkhiṇā.|| ||

Anāgāmissa dānaṃ deti,||
ayaṃ pañcamī pāṭipuggalikā dakkhiṇā.|| ||

[255] Anāgāmi-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃ chaṭṭhi pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmissa dānaṃ deti,||
ayaṃ sattamī pāṭipuggalikā dakkhiṇā.|| ||

Sakad-āgāmi-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā.|| ||

Sot'āpanne dānaṃ deti,||
ayaṃ navamī pāṭipuggalikā dakkhiṇā.|| ||

Sot'āpatti-phalasacchakiriyāya paṭipanne dānaṃ deti,||
ayaṃdasamī pāṭipuggalikā dakkhiṇā.|| ||

Bāhirake kāmesu vīta-rāge dānaṃ deti,||
ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjanasīlavante dānaṃ deti,||
ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā.|| ||

Puthujjanadu-s-sīle dānaṃ deti,||
ayaṃ terasamī pāṭipuggalikā dakkhiṇā.|| ||

Tiracchānagate dānaṃ deti,||
ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.|| ||

TatrĀnanda,||
tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjanadu-s-sīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Puthujjanasīlavante dānaṃ datvā sata-sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Bāhirake kāmesu vīta-rāge dānaṃ datvā koṭisata-sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Sot'āpatti-phala-sacchi-kiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā.|| ||

Ko pana vādo Sot'āpanne,||
ko pana vādo Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Sakad-āgāmissa,||
ko pana vādo Anāgāmi-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Anāgāmissa,||
ko pana vādo Arahatta-phala-sacchi-kiriyāya paṭipanne,||
ko pana vādo Tathāgata-sāvake Arahante,||
ko pana vādo Pacceka-Buddhe,||
ko pana vādo Tathāgate Arahante Sammā Sambuddheti.|| ||

Satta kho panimānanada,||
Saṅghagatā dakkhiṇā.|| ||

Katamā satta:||
Buddhapamukhe ubhato saṅghe dānaṃ deti,||
ayaṃ paṭhamā Saṅghagatā dakkhiṇā.|| ||

Tathāgate parinibbute ubhato saṅghe dānaṃ deti,||
ayaṃ dutiyā Saṅghagatā dakkhiṇā.|| ||

Bhikkhu-saṅghe dānaṃ deti,||
ayaṃ tatiyā Saṅghagatā dakkhiṇā.|| ||

Bhikkhunīsaṅghe dānaṃ deti,||
ayaṃ catutthī Saṅghagatā dakkhiṇā.|| ||

'Ettakā me bhikkhū ca bhikkhuniyo [256] ca Saṅghato uddissathā'ti dānaṃ deti.|| ||

Ayaṃ pañcamī Saṅghagatā dakkhiṇā.|| ||

'Ettakā me bhikkhū Saṅghato uddissathā'ti dānaṃ deti,||
ayaṃ chaṭṭhī Saṅghagatā dakkhiṇā.|| ||

'Ettikā me bhikkhuniyo Saṅghato uddissathā'ti dānaṃ deti.|| ||

Ayaṃ sattamī Saṅghagatā dakkhiṇā.

Bhavissanti kho pan'Ānanda,||
anāgatam addhānaṃ gotrabhuno kāsāvakaṇṭhā du-s-sīlā pāpa-dhammā,||
tesu du-s-sīlesu Saṅghaṃ uddissa dānaṃ dassanti.|| ||

Tadāp'ahaṃ1 Ānanda Saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi.|| ||

Natvevāhaṃ Ānanda,||
kenacī pariyāyena Saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ maha-p-phalataraṃ vadāmi.|| ||

Catasso kho imā Ānanda,||
dakkhiṇāvisuddhiyo.|| ||

Katamā catasso:||
atthĀnanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||

AtthĀnanda,||
dakkhiṇā paṭiggāhakato visujjhati.|| ||

No dāyakato.|| ||

AtthĀnanda,||
dakkhīṇā n'eva dāyakato visujjhati nopaṭiggāhakato.|| ||

AtthĀnanda,||
dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||

Kathañ c'Ānanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato:||
idh'Ānanda,||
dāyako hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā honti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati no dāyakato:||
idh'Ānanda dāyako hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā honti sīlavanto2 kalyāṇa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā paṭiggāhakato visujjhati no dāyakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati no paṭiggāhakato.|| ||

Idh'Ānanda,||
dāyako ca hoti du-s-sīlo pāpa-dhammo,||
paṭiggāhakā ca honti du-s-sīlā pāpa-dhammā.|| ||

Evaṃ kho Ānanda,||
dakkhiṇā n'eva dāyakato visujjhati no paṭiggāhakato.|| ||

Kathañ c'Ānanda,||
dakkhiṇā dāyakatoc'eva visujjhati paṭiggāhakato ca:||
idh'Ānanda,||
dāyako ca hoti silavā kalyāṇa-dhammo,||
paṭiggāhakā ca honti silavanto kalyāṇa-dhammā.|| ||

[257] evaṃ kho Ānanda,||
dakkhiṇā dāyakato c'eva visujjhati paṭiggāhakato ca.|| ||

Imā kho Ānanda,||
catasso dakkhiṇāvisuddhiyoti.|| ||

Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Yo sīlavā du-s-sīlesu dadāti dānaṃ||
Dhammena laddhā supasannacinto,||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Sā dakkhiṇā dāyakato visujjhati.|| ||

Yo du-s-sīlo silavantesu dadāti dānaṃ||
Adhammena laddhā appasannacītto,||
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ||
Sā dakkhiṇā paṭiggāhakato visujjhati.|| ||

Yo du-s-sīlo dadāti dānaṃ||
Adhammena laddhā1 appasanna-citto||
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ||
Na taṃ dānaṃ vipulaphalanti brūmi.|| ||

Yo sīlavā silavantesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto,||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Taṃ ve dānaṃ vipulaphalanti brūmi.|| ||

Yo vīta-rāgo vīta-rāgesu dadāti dānaṃ||
Dhammena laddhā supasanna-citto||
Abhisaddahaṃ kammaphalaṃ uḷāraṃ||
Taṃ ve dānaṃ āmisadānānaMagganti|| ||

Dakkhiṇa-Vibhaṅga Suttaṃ


 

Contact:
E-mail
Copyright Statement