Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 64

Mahā Māluṅkya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[432]

[1][chlm][pts][ntbb][upal][olds] Evaṃ me sutaṃ:|| ||

{1} Ekaṃ samayaṃ Bhagavā||
Sāvatthīyaṃ viharati||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dhāretha no tumhe, bhikkhave,||
mayā desitāni||
pañc'ora-m-bhāgiyāni saṃyojanānī" ti?|| ||

{2}[2] Evaṃ vutte āyasmā Māluṅkya-putto||
Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho bhante dhāremi, Bhagavatā,||
desitāni||
pañc'ora-m-bhāgiyāni saṃyojanānī" ti.|| ||

"Yathā kathaṃ pana tvaṃ, Māluṅkya-putta,||
dhāresi||
mayā desitāni||
pañc'ora-m-bhāgiyāni saṃyojanānī" ti?|| ||

[1] "Sakkāya-diṭṭhiṃ kho ahaṃ, bhante,||
Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ||
dhāremi.|| ||

[2] Vicikicchaṃ kho ahaṃ, bhante,||
Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ||
dhāremi.|| ||

[3] Sīl'abbata-parāmāsaṃ kho ahaṃ, bhante,||
Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ||
dhāremi.|| ||

[4] Kāma-c-chandaṃ kho ahaṃ, bhante,||
Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ||
dhāremi.|| ||

[5] Vyāpadaṃ kho ahaṃ, bhante,||
Bhagavatā ora-m-bhāgiyaṃ saṃyojanaṃ desitaṃ||
dhāremi.|| ||

Evaṃ kho ahaṃ bhante||
dhāremi Bhagavatā desitāni||
pañc'ora-m-bhāgiyāni saṃyojanānī" ti.|| ||

{3}[3] "Kassa kho nāma tvaṃ Māluṅkya-putta||
mayā evaṃ||
pañc'ora-m-bhāgiyāni saṃyojanāni desitāni||
dhāresi?|| ||

{4}[4] Nanu, Māluṅkya-putta, añña-titthiyā paribbājakā
iminā taruṇūpamena upārambhena upārambhissanti:|| ||

[1] Daharassa hi, Māluṅkya-putta,||
kumārassa mandassa uttāna-seyyakassa sakkāyo ti pi na hoti||
[433] kuto panassa uppajjissati sakkāya-diṭṭhi?|| ||

Anuseti tv'ev'assa sakkāya-diṭṭhānusayo.|| ||

[2] Daharassa hi, Māluṅkya-putta,||
kumārassa mandassa uttāna-seyyakassa dhammā ti pi na hoti||
kuto panassa uppajjissati dhammesu vicikicchā?|| ||

Anuseti tv'ev'assa vicikicchānusayo.|| ||

[3] Daharassa hi, Māluṅkya-putta,||
kumārassa mandassa uttāna-seyyakassa sīlā ti pi na hoti||
kuto panassa uppajjissati silesu sīla-b-bata-parāmāso?|| ||

Anuseti tv'ev'assa sīla-b-bata-parāmāsānusayo.|| ||

[4] Daharassa hi, Māluṅkya-putta,||
kumārassa mandassa uttāna-seyyakassa kāmā ti pi na hoti||
kuto panassa uppajjissati kāmesu kāma-c-chando?|| ||

Anuseti tv'ev'assa kāmarāgānusayo.|| ||

[5] Daharassa hi, Māluṅkya-putta,||
kumārassa mandassa uttāna-seyyakassa sattā ti pi na hoti,||
kuto panassa uppajjissati sattesu vyāpādo?|| ||

Anuseti tv'ev'assa vyāpādānusayo.|| ||

Nanu Māluṅkya-putta añña-titthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantī" ti.|| ||

 

{5}[5] Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca:

"Etassa Bhagavā kālo!|| ||

Etassa Sugata kālo||
yaṃ Bhagavā pañc'ora-m-bhāgiyāni||
saṃyojanāni deseyya!|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

 

"Tena h'Ānanda, suṇāhi||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho āyasmā Ānando Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

 

{6}[6] "Idh'Ānanda, a-s-sutavā puthu-j-jano||
ariyānaṃ adassāvī,||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī,||
sappurisa-Dhammassa,||
akovido sappurisa-Dhamme avinīto,||
[1] sakkāya-diṭṭhi-pariyu-ṭ-ṭhitena,||
cetasā viharati sakkāya-diṭṭhi-paretena,||
uppannāya ca sakkāya-diṭṭhiyā nissaraṇaṃ||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa sā sakkāya-diṭṭhi,||
thāma-gatā,||
a-p-paṭivinītā,||
ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||

[2] Vi-cikicchā-pariyu-ṭ-ṭhitena||
cetasā viharati vi-cikicchā-paretena,||
uppannāya ca vi-cikicchāya nissaraṇaṃ||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa sā vi-cikicchā,||
thāma-gatā,||
a-p-paṭivinītā,||
ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||

[3] Sīl'abbata-parāmāsa pariyu-ṭ-ṭhitena||
cetasā viharati sīla-b-bata-parāmāsa-paretena,||
uppannassa ca sīla-b-bata-parāmāsassa nissaraṇaṃ||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa so sīla-b-bata-parāmāso,||
thāma-gatā,||
a-p-paṭivinītā,||
ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||

[4] Kāma-rāga-pariyu-ṭ-ṭhitena||
cetasā viharati kāma-rāga-paretena,||
[434] uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa so kāma-rāgo,||
thāma-gatā,||
a-p-paṭivinītā,||
ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||

[5] Vyāpāda-pariyu-ṭ-ṭhitena||
cetasā viharati vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Tass so vyāpādo,||
thāma-gatā,||
a-p-paṭivinītā,||
ora-m-bhāgiyaṃ saṃyojanaṃ.|| ||

 

{7}[7] Sutavā ca kho, Ānanda, ariya-sāvako||
ariyānaṃ dassāvī,||
ariya-Dhammassa kovido,||
ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī,||
sappurisa-Dhammassa kovido,||
sappurisa-Dhamme suvinīto,||
[1] na sakkāya-diṭṭhi-pariyu-ṭ-ṭhitena cetasā viharati,||
na sakkāya-diṭṭhi-paretena,||
uppannāya ca sakkāya-diṭṭhiyā nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.

Tassa sā sakkāya-diṭṭhi||
sānusayā pahīyati.|| ||

[2] Na vi-cikicchā-pariyu-ṭ-ṭhitena cetasā viharati,||
na vi-cikicchā-paretena||
uppannāya ca vi-cikicchāya nissaraṇaṃ
yathā-bhūtaṃ pajānāti.|| ||

Tassa sā vi-cikicchā||
sānusayā pahīyati.|| ||

[3] Na sīla-b-bata-parāmāsa-pariyu-ṭ-ṭhitena cetasā viharati||
na sīla-b-bata-parāmāsa-paretena,||
uppannassa ca sīla-b-bata-parāmāsassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti.|| ||

Tassa so sīla-b-bata-parāmāso||
sānusayo pahīyati.|| ||

[4] Na kāma-rāga-pariyu-ṭ-ṭhitena cetasā viharati||
na kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ||
yathā-bhūtaṃ pajānāti,||
tassa so kāmarāgo sānusayo pahīyati.|| ||

[5] Na vyāpāda-pariyu-ṭ-ṭhitena cetasā viharati na vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Tassa so vyāpādo||
sānusayo pahīyati.

 

{8}[8] Yo, Ānanda, Maggo,||
yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya,||
taṃ Maggaṃ,||
taṃ paṭipadaṃ,||
anāgamma pañc'ora-m-bhāgiyāni saṃyojanāni||
ñassati vā,||
dakkhiti vā,||
pajahissati vā,||
ti n'etaṃ ṭhānaṃ vijjati.|| ||

Seyyathā pi, Ānanda,||
mahato rukkhassa||
ti-ṭ-ṭhato sāra-vato||
tacaṃ a-c-chetvā||
phegguṃ a-c-chetvā||
sāra-c-chedo bhavissatī||
ti n'etaṃ ṭhānaṃ vijjati.|| ||

Evam eva kho Ānanda, yo Maggo,||
yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya,||
taṃ Maggaṃ,||
taṃ paṭipadaṃ,||
anāgamma pañc'ora-m-bhāgiyāni saṃyojanāni||
ñassati vā,||
dakkhiti vā,||
pajahissati vā,||
ti n'etaṃ ṭhānaṃ vijjati.|| ||

 

{9}[9] Yo ca kho, Ānanda, Maggo,||
yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya,||
[435] taṃ Maggaṃ,||
taṃ paṭipadaṃ,||
āgamma pañc'ora-m-bhāgiyāni saṃyojanāni||
ñassati vā,||
dakkhiti vā,||
pajahissati vā,||
ti ṭhānaṃ vijjati.|| ||

Seyyathā pi, Ānanda,||
mahato rukkhassa||
ti-ṭ-ṭhato sāra-vato||
tacaṃ chetvā||
phegguṃ chetvā||
sāra-c-chedo bhavissatī||
ti ṭhānaṃ vijjati.|| ||

Evam eva kho Ānanda, yo Maggo,||
yā paṭipadā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya,||
taṃ Maggaṃ,||
taṃ paṭipadaṃ,||
āgamma pañc'ora-m-bhāgiyāni saṃyojanāni||
ñassati vā,||
dakkhiti vā,||
pajahissati vā,||
ti ṭhānaṃ vijjati.|| ||

 

{10}[10] Seyyathā pi, Ānanda,||
Gaṅgā nadī pūrā udakassa,||
samatittikā,||
kākapeyyo,||
atha dubbalako puriso āgaccheyya:|| ||

'Ahaṃ imissā Gaṅgāya nadiyā||
tiriyaṃ bāhāya sotaṃ chetvā||
sotthinā pāraṃ gacchāmī' ti.|| ||

So na sakkuṇeyya Gaṅgāya nadiyā||
tiriyaṃ bāhāya sotaṃ||
chetvā sotthinā pāraṃ gantuṃ.|| ||

Evam eva kho, Ānanda,||
yassa kassaci sakkāya nirodhāya dhamme desiyamāne||
cittaṃ na pakkhandati,||
na-p-pasīdati,||
na santiṭṭhati,||
na vimuccati —||
seyyathā pi so dubbalako puriso||
evam-ete daṭṭhabbā.|| ||

Seyyathā pi, Ānanda,||
Gaṅgā nadī pūrā udakassa,||
samatittikā,||
kākapeyyo,||
atha balavā puriso āgaccheyya:|| ||

'Ahaṃ imissā Gaṅgāya nadiyā||
tiriyaṃ bāhāya sotaṃ chetvā||
sotthinā pāraṃ gacchāmī' ti.|| ||

So sakkuṇeyya Gaṅgāya nadiyā||
tiriyaṃ bāhāya sotaṃ||
chetvā sotthinā pāraṃ gantuṃ.|| ||

Evam eva kho Ānanda||
yassa kassaci sakkāya nirodhāya dhamme desiyamāne||
cittaṃ pakkhandati,||
pasīdati,||
santiṭṭhati,||
vimuccati —||
seyyathā pi so balavā puriso||
evam-ete daṭṭhabbā.|| ||

 

{11}[11] Katamo c'Ānanda, Maggo katamā paṭipadā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya?|| ||

Idh'Ānanda, bhikkhu||
upadhi-vivekā akusalānaṃ dhammānaṃ||
pahānā sabbaso kāya-duṭṭhullānaṃ||
paṭipassaddhiyā,||
vivicc'eva kāmehi,||
vivicca akusalehi dhammehi,||
sa-vitakkaṃ,||
sa-vicāraṃ,||
viveka-jaṃ pīti-sukhaṃ,||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya [436] dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||

 

{12}[12] Puna ca paraṃ, Ānanda, bhikkhu||
vitakka-vicārānaṃ vūpasamā,||
ajjhattaṃ sampasādanaṃ,||
cetaso ekodi-bhāvaṃ,||
avitakkaṃ,||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ,||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||

 

{13}[13] Puna ca paraɱ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaŋvedeti||
yan taɱ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaɱ-jhānaɱ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||

 

{14}[14] Puna ca paraɱ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaɱ attha-gamā||
adukkha-ɱ-asukhaɱ||
upekkhā-sati-pārisuddhiɱ||
catutthaɱ-jhānaɱ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||

 

{15}[15] Puna ca paraṃ, Ānanda, bhikkhu,||
sabbaso rūpa-saññānaṃ samatikkamā,||
paṭigha-saññānaṃ atthaṅ-gamā,||
nānatta-saññānaṃ amanasikārā,||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||

 

{16}[16] Puna ca paraṃ, Ānanda, bhikkhu,||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
[437] āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya.|| ||

 

{17}[17] Puna ca paraṃ, Ānanda, bhikkhu,||
sabbaso Viññānañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

So yad eva tattha hoti,||
rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme,||
[1] aniccato,||
[2] dukkhato,||
(rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,)||
[3] anattato,||
samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā,||
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

So tattha-ṭ-ṭhito||
āsavānaṃ khayaṃ pāpuṇāti

No ce āsavānaṃ khayaṃ pāpuṇāti,||
ten'eva dhamma-rāgena tāya,||
dhamma-nandiyā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti,||
tattha parinibbāyī,||
anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho, Ānanda, Maggo,||
ayaṃ paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya" ti.|| ||

{18}[18] "Eso ce, bhante, Maggo,||
esā paṭipadā,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pahānāya,||
atha kiñ carahi||
idh'ekacce bhikkhū ceto-vimuttino,||
ekacce bhikkhū paññā-vimuttino" ti?|| ||

"Ettha kho tes'āhaṃ, Ānanda||
indriya-vemattataṃ vadāmī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā, Ānando,||
Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Mahā Māluṅkya Suttaṃ


Contact:
E-mail
Copyright Statement