Dīgha Nikāya
Sutta 19
Mahā-Govinda Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Atha kho Pañcasikho Gandhabba-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṁ Gijjhakūṭaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Pañcasikho Gandhabba-putto Bhagavantaṁ etad avoca:|| ||
"Yaṁ me bhante devānaṁ Tāvatiṁsānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ,||
ārocem etaṁ bhante Bhagavato" ti.|| ||
"Ārocehi me tvaṁ Pañcasikhā' ti Bhagavā avoca.|| ||
2. "Purimāni bhante divasāni purimatarāni,||
tadahu'posathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sanni-sinnā honti sanni-patitā,||
mahatī ca dibba parisā samantato nisinnā honti,||
cattāro ca Mahārājā cātuddisā nisinnā honti.|| ||
Puratthimāya disāya Dhataraṭṭho Mahārājā pacchābhimukho nisinno hoti deve purakkhatvā Dakkhiṇāya disāya Virūḷhako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||
Pacchimāya disāya [221] Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||
Uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.|| ||
Yadā bhante kevalakappā ca devā Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sanni-sinnā honti sanni-patitā,||
mahatī ca dibba parisā samantato nisinnā honti,||
cattāro ca Mahārājā cātuddisā nisinnā honti,||
idaṁ tesaṁ hoti āsanasmiṁ atha pacchā amhākaṁ āsanaṁ hoti.|| ||
Ye te bhante devā Bhagavati Brahma-cariyaṁ caritvā adhun-ūppannā Tāvatiṁsa-kāyaṁ,||
te aññe deve atirocanti vaṇṇena c'eva yasasā ca.|| ||
Tena sudaṁ bhante devā Tāvatiṁsā atta-manā honti pamuditā pīti-somanassa-jātā:|| ||
"Dibbā vata bho kāyā paripūranti,||
hāyanti Asurā-kāyā" ti.|| ||
3. Atha kho bhante Sakko devānaṁ Indo devānaṁ Tāvatiṁsānaṁ pasādaṁ viditvā imāhi gāthāhi anumodi:|| ||
"Modanti vata bho devā Tāvatiṁsā sahindakā,||
Tathāgataṁ namassantā Dhammassa ca sudhammataṁ,||
Nave va deve passantā vaṇṇa-vante yasassino,||
Sugatasmiṁ Brahma-cariyaṁ caritvāna idhāgate.|| ||
Te aññe atirocanti vaṇṇena yasasāyunā,||
Sāvakā Bhūri-paññassa visesūpagatā idha.|| ||
Idhaṁ disvāna nandanti tāvatisā sahindakā,||
Tathāgataṁ namassantā Dhammassa ca sudhammatan" ti.|| ||
[222] Tena sudaṁ bhante devā Tāvatiṁsā bhīyoso mattāya atta-manā honti pamuditā pīti-somanassa-jātā:|| ||
"Dibbā vata bho kāyā paripūranti,||
hāyanti Asurā-kāyā" ti.|| ||
4. Atha bhante Sakko devānaṁ Indo devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā deve Tāvatiṁse āmantesi:|| ||
"Iccheyyātha no tumhe mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun" ti?|| ||
"Icchāyyāma mayaṁ mārisā tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe sotun" ti.|| ||
Atha bhante Sakko devānaṁ Indo devānaṁ Tāvatiṁsānaṁ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi:|| ||
5. "Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||
Yāvañ c'assa so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lok-ā-nukampa-kāya atthāya hitāya sukhāya deva-manussānaṁ,||
evaṁ bahu-jana-hitāya paṭipannaṁ bahu-jana-sukhāya lok-ā-nukampa-kāya atthāya hitāya sukhāya deva-manussānaṁ,||
iminā p'aṅgena samannāgataṁ Satthāraṁ,||
n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
6. "Svākkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhi.|| ||
Evaṁ opanayikassa Dhammassa desetāraṁ,||
iminā p'aṅgena samannāgataṁ Satthāraṁ,||
n'eva atītaṁse samanupassāma,||
na pan'etarehi aññatra tena Bhagavatā.|| ||
7. "Idaṁ kusalan ti kho pana tena Bhagavatā suppaññattaṁ.|| ||
Idaṁ akusalan ti suppaññattaṁ.|| ||
Idaṁ [223] sāvajjaṁ idam anavajjaṁ.|| ||
Idaṁ sevitabbanti idaṁ na sevitabbaṁ.|| ||
Idaṁ hīnaṁ idaṁ paṇītaṁ.|| ||
Idaṁ kaṇha-sukka-sappaṭi-bhāgan ti suppaññattaṁ.|| ||
Evaṁ kusalā-kusala-sāvajjānavajja-sevitabbā-sevitabba-hīnappaṇita-kaṇha-sukka-sa-p-paṭibhāgānaṁ dhammānaṁ paññāpetāraṁ,||
iminā p'aṅgena samannāgataṁ Satthāraṁ,||
n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
8. "Suppaññattā kho pana tena Bhagavatā sāvakānaṁ Nibbāna-gāminī paṭipadā.|| ||
Saṁsandati Nibbānañ ca paṭipadā ca.|| ||
Seyyathā pi nāma Gaṅgodakaṁ Yamunodakena saṁsandati sameti,||
evam eva suppaññttā tena Bhagavatā sāvakānaṁ Nibbāna-gāminī paṭipadā,||
saṁsandati Nibbānañ ca paṭipadā ca.|| ||
Evaṁ Nibbāna-gāminiyā-paṭipadāya paññāpetāraṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
9. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c'eva paṭipadānam khīṇ'āsavānañ ca vusitavataṁ,||
te Bhagavā apanujja ekārāmataṁ anuyutto viharati.|| ||
Evaṁ ekārāmataṁ anuyuttaṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
10. "Abhinipphanno kho pana tassa Bhagavato lābho,||
abhinipphanno sīloko,||
yāva maññe khattiyā sampiyāya-māna-rūpā viharanti.|| ||
Vigata-mado kho pana so Bhagavā āhāraṁ āhāreti.|| ||
Evaṁ vigata-madaṁ āhāraṁ āhāriyamāna iminā p'aṅgena samannāgataṁ Satthāraṁ n' [224] eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
11. "Yathā-vādī kho pana so Bhagavā tathā-kārī,||
yathā-kārī tathā-vādī.|| ||
Iti yathā-vādī tathā-kārī yathā-kārī tathā-vādī.|| ||
Evaṁ Dhammānudhamma-paṭipannaṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi,||
aññatra tena Bhagavatā.|| ||
12. "Tiṇṇa-vici-kiccho kho pana so Bhagavā vigata-kathaṅkatho pariyosita-saṅkappo ajjhāsayaṁ ādi-Brahma-cariyaṁ.|| ||
Evaṁ tiṇṇa-vici-kicchaṁ vigata-kathaṁ-kathaṁ pariyosita-saṅkappaṁ ajjhāsayaṁ ādi-Brahma-cariyaṁ||
iminā p'aṅghena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi,||
aññatra tena Bhagavatā" ti.|| ||
Ime kho bhante Sakko devānaṁ Indo devānaṁ Tāvatiṁsānaṁ Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||
Tena sudaṁ bhante devā Tāvatiṁsā bhīyoso mattāya atta-manā honti,||
pamuditā pīti-somanassa-jātā Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.|| ||
13. Tatra kho bhante ekacce devā evam āhaṁsu:|| ||
"Aho vata mārisā cattāro Sammā Sambuddhā loke uppajjeyyuṁ,||
Dhammañ ca deseyyuṁ,||
yathariva Bhagavā.|| ||
Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||
Ekacce devā evam āhaṁsu:|| ||
"Tiṭṭhantu mārisā cattāro Sammā Sambuddhā.|| ||
Aho vata mārisā tayo Sammā Sambuddhā loke uppajjeyyuṁ Dhammañ ca deseyyuṁ,||
yathariva Bhagavā.|| ||
Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||
Ekacce devā evam āhaṁsu:|| ||
"Tiṭṭhantu mārisā cattāro Sammā Sambuddhā.|| ||
Aho vata mārisā tayo Sammā Sambuddhā loke uppajjeyyuṁ,||
Dhammañ ca deseyyuṁ,||
yathariva Bhagavā.|| ||
Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||
Ekacce devā evam āhaṁsu:|| ||
"Tiṭṭhantu mārisā tayo Sammā Sambuddhā.|| ||
Aho vata mārisā dve Sammā Sambuddhā loke uppajjeyyuṁ,||
Dhammañ ca deseyyuṁ,||
yathariva Bhagavā.|| ||
Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||
[225] 14. Evaṁ vutte bhante Sakko devānaṁ Indo deve Tāvatiṁse etad avoca:|| ||
"Aṭṭhānaṁ kho etaṁ mārisā anavakāso yaṁ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ.|| ||
N'etaṁ ṭhānaṁ vijjati.|| ||
Aho vata mārisā so Bhagavā appābādho appātaṅko ciraṁ dīgham addhānaṁ tiṭṭheyya.|| ||
Tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||
Atha bhante yen'atthena devā Tāvatiṁsā Sudhammāyaṁ sabhāyaṁ sanni-sinnā honti sanni-patitā,||
taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vutta-vacanā pi taṁ Cattāro Mahārājā tasmiṁ atthe honti||
paccānu-siṭṭha-vacanā pi taṁ Cattāro Mahārājā tasmiṁ atthe honti sakesu sakesu āsanesu ṭhitā avipakkantā.|| ||
"Te vutta-vākyā rājāno paṭiggayhānusāsaniṁ||
Vi-p-pasanna-manā santā aṭṭhaṁsu sambhi āsane" ti.|| ||
15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi obhāso pātu-r-ahosi ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||
Atha bhante Sakko devānaṁ Indo deve Tāvatiṁse āmantesi:|| ||
"Yathā kho mārisā nimittā dissanti āloko sañjāyati obhāso pātu-bhavati Brahmā pātu-bhavissati.|| ||
Brahmuno etaṁ pubba-nimittaṁ pātu-bhāvāya yad idaṁ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||
"Yathā nimittā dissanti, Brahmā pātu-bhavissati,||
Brahmuno h'etaṁ nimittaṁ obhāso vipulo mahā" ti.|| ||
[226] Atha kho bhante devā Tāvatiṁsā yathā sakesu āsanesu nisīdiṁsu:|| ||
"Obhāsam etaṁ ñassāma,||
yaṁ vipāko bhavissati,||
sacchi-katvā va naṁ gamissāmā" ti.|| ||
Cattāro pi Mahārājā yathā-sakesu āsanesu nisīdiṁsu:|| ||
"Obhāsam etaṁ ñassāma,||
yaṁ vipāko bhavissati,||
sacchi-katvā va naṁ gamissāmā" ti.|| ||
Idaṁ sutvā devā Tāvatiṁsā ek'aggatā samā-pajjiṁsu:|| ||
"Obhāsam etaṁ ñassāma,||
yaṁ vipāko bhavissati,||
sacchi-katvā va naṁ gamissāmā" ti.|| ||
16. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatisānaṁ pātu bhavati,||
oḷārikaṁ atta-bhāvaṁ abhinimminitvā pātu-bhavati.|| ||
Yo kho pana bhante Brahmuno pakati-vaṇṇo anabhisambhavanīyo so devānaṁ Tāvatiṁsānaṁ cakkhu-pathasmiṁ.|| ||
Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati,||
so aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||
Seyyathā pi bhante sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati,||
evam eva kho bhante yadā Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati,||
so aññe deve atirocati-vaṇṇena c'eva yasasā ca.|| ||
Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati,||
na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti vā.|| ||
Sabbe tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti:|| ||
"Yassa dāni devassa icchissati Brahmā Sanaṅkumāro,||
tassa devassa pallaṅke nisīdassatī" ti.|| ||
Yassa kho pana bhante devassa Brahmā Sanaṅkumāro pallaṅke nisīdati,||
uḷāraṁ so labhati devo veda-paṭilābhaṁ,||
Uḷāraṁ so labhati devo somanassa-paṭi- [227] lābhaṁ.|| ||
Seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,||
uḷāraṁ so labhati veda-paṭilābhaṁ,||
uḷāraṁ so labhati somanassa-paṭilābhaṁ,||
evam eva kho bhante yassa devassa Brahmā Sanaṅkumāro pallaṅke nisīdati,||
uḷāraṁ so labhati devo veda-paṭilābhaṁ,||
uḷāraṁ so labhati devo somanassa-paṭilābhaṁ.|| ||
17. Atha bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā antara-hito imāhi gāthāhi anumodi:|| ||
"Modanti vata bho devā Tāvatiṁsā sahindakā,||
Tathāgataṁ namassantā Dhammassa ca sudhammataṁ.|| ||
Nave va deve ca passantā vaṇṇa-vante yasassino,||
Sugatasmiṁ Brahma-cariyaṁ caritvāna idhāgate.|| ||
Te aññe atirocanti vaṇṇena yasasāyunā,||
Sāvakā Bhūri-paññassa visesūpagatā idha.|| ||
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā,||
Tathāgataṁ namassantā Dhammassa ca sudhammatan" ti.|| ||
18. Imam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha.|| ||
Idam atthaṁ bhante Brahmuno Sanaṅkumārassa bhāsato aṭṭh'aṅga-samannāgato saro hoti vissaṭṭho ca||
viññoyyo ca||
mañju ca||
savanīyo ca||
bindu ca||
avisārī ca||
gambhīro ca||
ninnādī ca.|| ||
Yathā-parisaṁ kho pana bhante Brahmā Sanaṅkumāro sarena viññāpeti,||
na c'assa bahiddhā parisāya ghoso niccharati.|| ||
Yassa kho pana bhante evaṁ aṭṭh'aṅga-samannāgato saro hoti,||
so vuccati Brahmassaro ti.|| ||
19. Atha bhante devā Tāvatiṁsā Brahmā-Sanaṅkumāraṁ etad avocuṁ:|| ||
"Sādhu Mahā Brahme etad eva mayaṁ saṅkhāya modāma,||
[228] atthi ca Sakkena devānam indena tassa Bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā,||
te ca mayaṁ saṅkhāya modāmā" ti.|| ||
Atha kho bhante Brahmā Sanaṅkumāro Sakkaṁ devānam indaṁ etad avoca:|| ||
"Sādhu devānam Inda,||
mayam pi tassa Bhagavato aṭṭha yathā-bhucce vaṇṇe suṇeyyāmā" ti.|| ||
"Evaṁ Mahā Brahme" ti kho bhante Sakko devānaṁ Indo brahmuno Sanaṅkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||
20. Taṁ kim maññati bhavaṁ Mahā-Brahmā?|| ||
Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ,||
evaṁ bahu-jana-hitāya paṭipannaṁ bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānaṁ,||
iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
21. Svakkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhi.|| ||
Evaṁ opanayikassa Dhammassa desetāraṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma na pan'etarahi aññatra tena Bhagavatā.|| ||
22. "Idaṁ kusalan" ti kho pana tena Bhagavatā suppaññattaṁ.|| ||
"Idaṁ akusalan" ti suppaññattaṁ.|| ||
"Idaṁ sāvajjaṁ||
idaṁ anavajjaṁ||
idaṁ sevitabbaṁ||
idaṁ na sevitabbaṁ||
idaṁ hīnaṁ||
idaṁ paṇītaṁ||
idaṁ kaṇha-sukka-sappaṭi-bhāgan" ti suppaññattaṁ.|| ||
Evaṁ kusalā-kusala-sāvajjānavajja-sevitabbāsevitabba-hīna-p-paṇīta-kaṇha-sukka-sappaṭi-bhāgānaṁ dhammānaṁ paññāpetāraṁ iminā p'aṅgena samannāgataṁ Satthāraṁ,||
n'eva [229] atītaṁse samanupassāma na pan'etarahi aññatra tena Bhagavatā.|| ||
23. Suppaññattā kho pana tena Bhagavatā sāvakānaṁ Nibbāna-gāminī paṭipadā.|| ||
Saṁsandati Nibbānañ ca paṭipadā ca.|| ||
Seyyathā pi nāma Gaṅgodakaṁ Yamunodakena saṁsandati sameti,||
evam eva suppaññttā tena Bhagavatā sāvakānaṁ Nibbāna-gāminī-paṭipadā saṁsandati Nibbānañ ca paṭipadā ca.|| ||
Evaṁ Nibbāna-gāminiyā-paṭipadāya paññāpetāraṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
24. "Laddha-sahāyo kho pana so Bhagavā sekhānañ c'eva paṭipādāanāṁ khīṇā-savānañ ca vusitavataṁ.|| ||
Te Bhagavā apanujja ekārāmataṁ anuyutto pi viharati.|| ||
Evaṁ ekārāmataṁ anuyuttaṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
25. "Abhinipphanno kho pana'tassa Bhagavato lābho,||
abhinipphanno sīloko,||
yāva maññe khattiyā sampiyāya-māna-rūpā viharanti.|| ||
Vigata-mado kho pana maññe so Bhagavā āhāraṁ āhāreti.|| ||
Evaṁ vigata-madaṁ āhāraṁ āhāraya-mānaṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
26. "Yathā-vādī kho pana so Bhagavā tathā-kārī,||
yathā-kārī tathā-vādī.|| ||
Iti yathā-vādī tathā-kārī,||
yathā-kārī tathā-vādī.|| ||
Evaṁ Dhammānudhamma-paṭipannaṁ iminā p'aṅgena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā.|| ||
27. "Tiṇṇa-vici-kiccho kho pana so Bhagavā vigata-kathaṁ-katho pariyosita-saṅkappo ajjhāsayaṁ ādi-brahma- [230] cariyaṁ.|| ||
Evaṁ tiṇṇa-vici-kicchaṁ vigata-kathaṁ-kathaṁ pariyosita-saṅkappaṁ ajjhāsayaṁ ādi-Brahma-cariyaṁ iminā p'aṅghena samannāgataṁ Satthāraṁ n'eva atītaṁse samanupassāma,||
na pan'etarahi aññatra tena Bhagavatā" ti.|| ||
Ime kho bhante Sakko devānaṁ Indo Brahmuno Sanaṅkumārassa Bhagavato aṭṭha yathā-bhucce vaṇṇe payirudāhāsi.|| ||
Tena sudaṁ bhante Brahmā Sanaṅkumāro atta-mano hoti pamudito pīti-somanassa-jāto Bhagavato aṭṭha yathā-bhucce vaṇṇe sutvā.|| ||
28. Atha bhante Brahmā Sanaṅkumāro oḷārikaṁ atta-bhāvaṁ abhinimminitvā kumāra-vaṇṇī hutvā Pañcasikho devānaṁ Tāvatiṁsānaṁ pātu-r-ahosi.|| ||
So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditva.|| ||
Seyyathā pi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmi-bhāge pallaṅkena nisīdeyya,||
evam eva kho bhante Brahmā Sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve Tāvatiṁse āmantesi:|| ||
29. Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||
Yāva dīgha-rattaṁ mahā-pañño ca so Bhagavā ahosi.|| ||
Bhūta-pubbaṁ bho rājā Disampati nāma ahosi.|| ||
Disampatissa rañño Govindo nāma Brāhmaṇo purohito ahosi.|| ||
Disampatissa rañño Reṇu nāma kumāro putto ahosi.|| ||
Govindassa Brāhmaṇassa Jotipālo nāma māṇavo putto ahosi.|| ||
Iti Reṇu ca rāja-putto Jotipālo ca māṇavo aññe ca chakhattiyā icc ete aṭṭha sahāyā ahesuṁ.|| ||
[231] Atha kho bho ahorattāṇaṁ accayena Govindo Brāhmaṇo kālam akāsi.|| ||
Govinde buhmaṇe kāla-kate rājā Disampati paridevesī:|| ||
"Yasmiṁ vata bho mayaṁ samaye Govinde Brāhmaṇe sabba-kiccāni sammā-vossajjitvā pañcahi kāma-guṇehi samappitā samaṅgī-bhūtā paricārema,||
tasmiṁ no samaye Govindo Brāhmaṇo kāla-kato" ti.|| ||
Evaṁ vutte bho Reṇu rāja-putto rājānaṁ Disampatiṁ etad avoca:|| ||
"Mā kho tvaṁ deva Govinde Brāhmaṇe kāla-kate atibāḷhaṁ paridevesi.|| ||
Atthi deva Govindassa Brāhmaṇassa Jotipālo nāma māṇavo putto paṇḍitataro c'eva pitarā alamattha-dasataro c'eva pitarā.|| ||
Ye pi'ssa pitā atthe anusāsi.|| ||
Te pi Jotipālass'eva māṇavassa anusāsaniyā" ti.|| ||
"Evaṁ kumārā" ti?|| ||
"Evaṁ devā" ti.|| ||
30. Atha kho bho rājā Disampati aññataraṁ purisaṁ āmantesi:|| ||
"Ehi tvaṁ ambho purisa,||
yena Jotipālo nāma māṇavo ten'upasaṅkami.|| ||
Upasaṅkamitvā Jotipālaṁ māṇavaṁ evaṁ vadehi:|| ||
Bhavam-atthu bhavantaṁ Jotipālaṁ māṇavaṁ,||
rājā Disampati bhavantaṁ Jotipālaṁ māṇavaṁ āmantayati.|| ||
Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo" ti.|| ||
"Evaṁ devā" ti bho so puriso Disampatissa rañño paṭi-s-sutvā yena Jotipālo māṇavo ten'upasaṅkami.|| ||
Upasaṅkamitvā Jotipālaṁ māṇavaṁ etad avoca:|| ||
"Bhavam atthu bhavantaṁ Jotipālaṁ māṇavaṁ.|| ||
Rājā Disampati bhavantaṁ Jotipālaṁ māṇavaṁ āmanta-, [232] yati.|| ||
Rājā Disampati bhoto Jotipālassa māṇavassa dassana-kāmo" ti.|| ||
"Evaṁ bho" ti kho so Jotipālo māṇavo tassa purisassa paṭi-s-sutvā yena rājā Disampati ten'upasaṅkami.|| ||
Upasaṅkamitvā Disampatinā raññā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho bho Jotipālaṁ mānavaṁ rājā Disampati etad avoca:|| ||
"Anusāsatu no bhavaṁ Jotipālo māṇavo,||
mā bhavaṁ Jotipālo anusāsaniyā paccavyāhāsi.|| ||
Pettike taṁ ṭhāne ṭhapessāmi,||
Govindiye abhisiñcissāmī" ti.|| ||
"Evaṁ bho' ti kho so Jotipālo māṇavo Disampatissa rañño paccassosi.|| ||
31. Atha kho bho rājā Disampati Jotipālaṁ māṇavaṁ Govindiye abhisiñci,||
pettike ṭhāne ṭhapesi.|| ||
Abhisitto Jotipālo māṇavo Govindiye pettike ṭhāne ṭhapito,||
ye pi'ssa pitā atthe anusāsi,||
te pi atthe anusāsati;||
ye pi'ssa pitā atthe nānusāsi,||
te pi atthe nānusāsati.|| ||
Ye pi'ssa pitā kammante abhisambhosi,||
te pi kammante abhisambhoti;||
ye pi'ssa pitā kammante nābhisambhosi||
te pi kammante nābhisambhoti.|| ||
Tam enaṁ manussā evam āhaṁhu:|| ||
"Govindo vata bho Brāhmaṇo,||
Mahā-Govindo vata bho buhmaṇo" ti.|| ||
Iminā kho evaṁ bho pariyāyena Jotipālassa māṇavassa Mahā-Govindo Mahā-Govindo tv'eva samaññā udapādi.|| ||
32. Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami.|| ||
Upasaṅkamitvā te cha khattiye etad avoca:|| ||
"Disampati kho bho rājā jiṇṇo vuddho mahallako addha- [233] gato vayo anuppatto.|| ||
Ko nu kho pana bho jānāti jīvitaṁ?|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yaṁ Disampatimhi rañño kāla-kate,||
rāja-kattāro Reṇuṁ rāja-puttaṁ rajje abhisiñceyyuṁ.|| ||
Āyantu bho bhonto,||
yena Reṇu rāja-putto ten'upasaṅkamatha.|| ||
Upasaṅkamitvā Reṇuṁ rāja-puttaṁ evaṁ vadetha:|| ||
"Mayaṁ bhoto Reṇussa sahāyā piyā manāpā a-p-paṭikkūlā,||
yaṁ sukho bhavaṁ taṁ sukhā mayaṁ,||
yaṁ dukkho bhavaṁ taṁ dukkhā mayaṁ.|| ||
Disampati bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto.|| ||
Ko nu kho pana bho jānāti jīvitaṁ?|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yaṁ Disampatimhi raññe kāla-kate rāja-kattāro bhavantaṁ Reṇuṁ rajje abhisiñceyyuṁ.|| ||
Sace bhavaṁ Reṇu rajjaṁ labhetha,||
saṁvibhajetha no rajjenā" ti.|| ||
"Evaṁ bho" ti kho bho te cha khattiyā Mahā-Govindassa brāhmaṇassa paṭi-s-sutvā yena Reṇu rāja-putto ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Reṇuṁ rāja-puttaṁ etad avocuṁ:|| ||
"Mayaṁ kho bhoto Reṇussa sahāyā piyā manāpā a-p-paṭikkūlā.|| ||
Yaṁ sukho bhavaṁ taṁ sukhā mayaṁ,||
yaṁ dukkho bhavaṁ taṁ dukkhā mayaṁ.|| ||
Disampati kho bho rājā jiṇṇo vuddho mahallako addha-gato vayo-anuppatto.|| ||
Ko nu kho bho pana bho jānāti jīvitaṁ?|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yaṁ Disampatimhi rañño kāla-kate rāja-kattāro bhavantaṁ Reṇuṁ rajje abhisiñceyyuṁ.|| ||
Sace bhavaṁ Reṇu rajjaṁ labhetha,||
saṁvibhajetha no rajjenā" ti.|| ||
"Ko nu kho bho añño mama vijite sukham edheyyātha aññatra bhavantehi?|| ||
Sac'āhaṁ bho rajjaṁ labhissāmi,||
saṁvibhajissāmi vo rajjenā" ti.|| ||
[234] 34. Atha kho bho ahorattāṇaṁ accayena rājā Disampati kālam akāsi.|| ||
Disampatimhi raññe kāla-kate rāja-kattāro Reṇuṁ rāja-puttaṁ rajje abhisiñciṁsu.|| ||
Abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti.|| ||
Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami,||
upasaṅkamitvā te cha khattiye etad avoca:|| ||
"Disampati kho bho rājā kāla-kato,||
abhisitto Reṇu rajjena pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti.|| ||
Ko nu kho pana bho jānāti?|| ||
Madanīyā kāmā.|| ||
Āyantu bhonto, yena Reṇu rājā ten'upasaṅkamatha,||
upasaṅkamitvā Reṇuṁ rājānaṁ evaṁ vadetha:|| ||
'Disampati kho bho rājā kāla-kato.|| ||
Abhisitto bhavaṁ Reṇu rajjena.|| ||
Sarati bhavaṁ taṁ vacanan' ti.|| ||
"Evaṁ bho" ti kho bho te cha khattiyā Mahā-Govindassa brāhmaṇassa paṭi-s-sutvā yena Reṇu rājā ten'upasaṅkamiṁsu,||
upasaṅkamitvā Reṇuṁ rājānaṁ etad avocuṁ:|| ||
"Disampati kho bho rājā kāla-kato,||
abhisitto bhavaṁ Reṇu rajjena.|| ||
Sarati bhavaṁ taṁ vacananti.|| ||
"Sarām ahaṁ bho taṁ vacanaṁ.|| ||
Ko nu kho bho pahoti imaṁ mahā-paṭhaviṁ uttarena āyātaṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ su-vibhattaṁ vibhajitun" ti?|| ||
"Ko nu kho bho añño pahoti aññatra Mahā-Govindena Brāhmaṇenā" ti?|| ||
35. Atha kho bho Reṇu rājā aññataraṁ purisaṁ āmantesi:|| ||
"Ehi tvaṁ ambho purisa, yena Mahā-Govindo brāhmaṇo ten'upasaṅkama, upasaṅkamitvā Mahā-Govindaṁ brāhmaṇaṁ evaṁ vadehi:|| ||
'Rājā taṁ bhante Reṇu āmantetī' ti."|| ||
[235] "Evaṁ devo" ti kho bho so puriso Reṇussa rañño paṭi-s-sutvā yena Mahā-Govindo brāhmaṇo ten'upasaṅkami.|| ||
Upasaṅkamitvā Mahā-Govindaṁ brāhmaṇaṁ etad avoca:|| ||
"Rājā taṁ bhante Reṇu āmanteti" ti.|| ||
"Evaṁ bho" ti kho bho Mahā-Govindo brāhmaṇo tassa purisassa paṭi-s-sutvā yena Reṇu rājā ten'upasaṅkami,||
upasaṅkamitvā Reṇunā raññā saddhiṁ sammodi,||
sammodanīyaṁ kathā sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Mahā-Govindaṁ brāhmaṇaṁ Reṇu rājā etad avoca:|| ||
"Etu bhavaṁ Govindo, imaṁ mahā-paṭhaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ su-vibhattaṁ vibhajatū' ti.|| ||
"Evaṁ bho" ti kho Mahā-Govindo brāhmaṇo Reṇussa rañño paṭi-s-sutvā,||
imaṁ mahā-paṭhaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ su-vibhattaṁ vibhaji,||
sabbāni sakaṭamukhāni aṭṭhapesi.|| ||
36. Tatra sudaṁ majjhe Reṇussa rañño janapado hoti.|| ||
"Dantapuraṁ kaliṅgānaṁ assakānañ ca Potanaṁ||
Māhissatī Avantīnaṁ Sovīrānañ ca Rorukaṁ.|| ||
Mīthilā ca Videhānaṁ Campā Aṅgesu māpitā,||
Bārāṇasī ca Kāsīnaṁ ete Govinda-māpitā" ti.|| ||
[236] 17. Atha kho bho te cha khattiyā yathā sakena lābhena atta-manā ahesuṁ paripuṇṇa-saṅkappā:|| ||
"Yaṁ vata no ahosi icchitaṁ yaṁ ākaṅkhitaṁ yaṁ adhippetaṁ yaṁ adhipatthitaṁ,||
taṁ no laddhan" ti.|| ||
"Sattabhū Brahmadatto ca Vessabhū Bharato sahā,||
Reṇu dve ca Dhataraṭṭhā tadāsuṁ satta Bhāratā" ti.|| ||
§
37. Atha kho bho te cha khattiyā yena Mahā-Govindo brāhmaṇo ten'upasaṅkamiṁsu,||
upasaṅkamitvā Mahā-Govindaṁ brāhmaṇaṁ etad avocuṁ:|| ||
"Yathā bhavaṁ Govindo Reṇussa rañño sahāyo piyo manāpo a-p-paṭikkūlo,||
evam eva kho bhavaṁ Govindo amhākam pi sahāyo piyo manāpo a-p-paṭikkūlo.|| ||
Anusāsatu no bhavaṁ Govindo,||
mā no bhavaṁ Govindo anusāsaniyā paccavyāhāsī" ti.|| ||
"Evaṁ bho" ti kho bho Mahā-Govindo brāhmaṇo tesaṁ channaṁ khattiyānaṁ paccassosi.|| ||
Atha kho bho Mahā-Govindo Brahmaṇo satta ca rājāno khattiye muddhā-vasatte rajje anusāsi,||
satta ca Brāhmaṇa-mahāsāle,||
satta ca nahātaka-satāni mante vācesi.|| ||
[237] 38. Atha kho bho Mahā-Govindassa brāhmaṇassa aparena samayena evaṁ kalyāṇo kitti-saddo abbhuggañchi:|| ||
"Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brāhmunā sākaccheti sallapati mantetī" ti.|| ||
Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||
"Mayhaṁ kho evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī' ti.|| ||
Na kho panāhaṁ Brahmānaṁ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||
Sutaṁ kho pana m'etaṁ Brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
Yo vassike cattāro māse paṭisallīyati,||
karuṇaṁ jhānaṁ jhāyati,||
so Brahmānaṁ passati Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Yan nūn-ā-haṁ vassike cattāro māse paṭisallīyeyyaṁ karuṇaṁ jhānaṁ jhāpeyyan" ti.|| ||
39. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten'upasaṅkami,||
upasaṅkamitvā Reṇuṁ rājānaṁ etad avoca:|| ||
"Mayhaṁ kho bho evaṁ kalyāṇo kitti-saddo abbhu-g-gato:||
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Na kho panāhaṁ bho Brāhmanaṁ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||
Sutaṁ kho pana m'etaṁ Brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
Yo vassike cattāro māse paṭisallīyati karuṇaṁ jhānaṁ jhāyati,||
so Brahmānaṁ passati,||
buhmunā sākaccheti sallapati mantetī" ti.|| ||
Icchām'ahaṁ bho vassike cattāro māse paṭisallīyituṁ,||
karuṇaṁ jhānaṁ jhāyituṁ.|| ||
N'ambhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||
"Yassa dāni bhavaṁ Govindo kālaṁ maññatī" ti.|| ||
[238] 40. Atha kho so Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami.|| ||
Upasaṅkamitvā te cha khattiye etad avoca:|| ||
"Mayhaṁ kho bho evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Na kho panāhaṁ Brahmānaṁ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||
Sutaṁ kho pana m'etaṁ Brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
Yo vassike cattāro māse paṭisallīyati,||
karuṇaṁ jhānaṁ jhāyati,||
so Brahmānaṁ passati Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Icchām'ahaṁ bho vassike cattāro māse paṭisallīyituṁ,||
karuṇaṁ jhānaṁ jhāyituṁ.|| ||
N'āmhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||
"Yassa dāni bhavaṁ Govindo kālaṁ maññatī" ti.|| ||
41. Atha kho bho Mahā-Govindo brāhmaṇo yena satta ca Brāhmaṇa-mahā-sālā satta ca nahātaka-satāni ten'upasaṅkami.|| ||
Upasaṅkamitvā satta ca Brāhmaṇa-mahāsāle satta ca nahātaka-satāni etad avoca:|| ||
"Mayhaṁ kho bho evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
Sakkhī Mahā-Govindo brāhmaṇo Brahmānaṁ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Na kho panāhaṁ kho Brahmānaṁ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||
Sutaṁ kho pana m'etaṁ Brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
Yo vassike cattāro māse paṭisallīyati,||
karuṇaṁ jhānaṁ jhāyati,||
so Brahmānaṁ passati,||
Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Tena hi bho yathā sute yathā pariyatte mante vitthārena sajjhāyaṁ karotha,||
aññam aññaṁ ca mante vācetha.|| ||
Icchām'ahaṁ bho vassike cattāro māse paṭisallīyituṁ,||
karuṇaṁ jhānaṁ jhāyituṁ,||
N'amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||
"Yassa'dāni bhavaṁ Govindo kālaṁ maññatī" ti.|| ||
[239] 42. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārisā bhariyā sādisiyo ten'upasaṅkami,||
upasaṅkamitvā cattārisā bhariyā sādisiyo etad avoca:|| ||
"Mayhaṁ kho bho ti evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
Sakkhi Mahā-Govindo brāhmaṇo Brahmānaṁ passati,||
sakkhī Mahā-Govindo brāhmaṇo Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Na kho panāhaṁ bhotī Brahmānaṁ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemi.|| ||
Sutaṁ kho pana m'etaṁ Brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
Yo vassike cattāro māse paṭisallīyati,||
karuṇaṁ jhānaṁ jhāyatī,||
so Brahmānaṁ passati,||
Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Icchām'ahaṁ bhoti vassike cattāro māse paṭisallīyituṁ,||
karuṇaṁ jhānaṁ jhāyituṁ.|| ||
N'amhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā" ti.|| ||
"Yassa'dāni bhavaṁ Govindo kālaṁ maññatī" ti.|| ||
43. Atha kho bho Mahā-Govindo brāhmaṇo puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā vassike cattāro māse paṭisallīyi,||
karuṇaṁ jhānaṁ jhāyi||
nāssuda koci upasaṅkamati aññatra ekena bhattābhihārena.|| ||
Atha kho bho Mahā-Govindasasa Brāhmaṇassa catunnaṁ māsānaṁ accayena ahu deva ukkaṇṭhanā ahu paritassanā:|| ||
Sutaṁ kho pana m'etaṁ Brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
Yo vassike cattāro māse paṭisallīyati karuṇaṁ jhānaṁ jhāyati,||
so Brahmānaṁ passati,||
Brahmunā sākaccheti sallapati mantetī" ti.|| ||
Na kho panāhaṁ Brahmānaṁ passāmi,||
na Brahmunā sākacchemi,||
na Brahmunā sallapāmi,||
na Brahmunā mantemī" ti.|| ||
44. Atha kho bho Brahmunā Sanaṅkumāro Mahā-Govindassa brāhmaṇassa cetasā ceto parivitakkam aññā- [240]ya.|| ||
Seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya.|| ||
Evam eva Brahma-loke antara-hito Mahā-Govindassa brāhmaṇassa pamukhe pātu-r-ahosi.|| ||
Atha kho bho Mahā-Govindassa brāhmaṇassa ahu-d'eva bhayaṁ,||
ahu chambhitattaṁ,||
ahu lomahaṁso,||
yathā taṁ adiṭṭha-pubbaṁ rūpaṁ disvā.|| ||
Atha kho bho Mahā-Govindo brāhmaṇo bhīto saṁviggo loma-haṭṭha-jāto Brahmānaṁ Sanaṅkumāraṁ gāthāya ajjhabhāsi:|| ||
"Vaṇṇavā yasavā sirimā, ko nu tvam asi mārisa?|| ||
Ajānantā taṁ pucchāma kathaṁ jānemu taṁ mayaṁ?"|| ||
"Maṁ ve kumāraṁ jānanti Brahma-loke sanantanaṁ,||
Sabbe jānanti maṁ devā, evaṁ Govinda jānahī."|| ||
"Āsanaṁ udakaṁ pajjaṁ madhu-pākañ ca brahmuno,||
Agghe Bhavantaṁ pucchāma. Agghaṁ kurutu no bhavaṁ"|| ||
"Paṭiggaṇhāma te agghaṁ yaṁ tvaṁ Govinda bhāsasi.|| ||
Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca,||
Katāvakāso puccha ssu yaṁ kiñci-abhipatthitan" ti.|| ||
45. Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||
"Katāvakāso kho'mhi Brahmunā Sanaṅkumārena.|| ||
Kin nu kho ahaṁ Brahmānaṁ Sanaṅkumāraṁ puccheyya,||
diṭṭha-dhammikaṁ vā atthaṁ samparāyikaṁ vā" ti?|| ||
[241] Atha kho bho Mahā-Govindassa brāhmaṇassa etad ahosi:|| ||
"Kusalo kho ahaṁ diṭṭha-dhammikānaṁ atthānaṁ.|| ||
Aññe pi maṁ diṭṭha-dhammikaṁ atthaṁ pucchanti.|| ||
Yan nūn-ā-haṁ Brahmānaṁ Sanaṅkumāraṁ samparāyikaṁ yeva atthaṁ puccheyyan" ti.|| ||
Atha kho bho Mahā-Govindo brāhmaṇo Brahmānaṁ Sanaṅkumāraṁ gāthāya ajjhabhāsi:|| ||
"Pucchāmi Brahmānaṁ Sanaṅkumāraṁ||
Kaṅkhī akaṅkhiṁ paravediyesu,||
Katthaṭṭhito kimhi ca sikkhamāno||
Pappoti macco amataṁ Brahma-lokan" ti?|| ||
"Hitvā mamattaṁ manujesu brahme||
Ekodibhūto karuṇādhimutto,||
Nirāmagandho virato methunasmā||
Etthaṭṭhito ettha ca sikkhamāno||
Pappoti macco amataṁ Brahma-lokan" ti.|| ||
46. "Hitvā mamattaṁ tāhaṁ bhoto ājānāmi.|| ||
Idh'ekacco appaṁ vā bhoga-k-khandhaṁ||
pahāya mahantaṁ vā bhoga-k-khandhaṁ||
pahāya appaṁ vā ñāti-parivaṭṭaṁ||
pahāya mahantaṁ vā ñāti-parivaṭṭaṁ||
pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
Iti hitvā mamattaṁ tāhaṁ bhoto ājānāmi.|| ||
[242] "Ekodibhūto" ti c'āhaṁ bhoto ājānāmi.|| ||
Idh'ekacco vivittaṁ sen'āsanaṁ bhajati araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
"Iti ekodibhūto" ti p'ahaṁ bhoto ājānāmi.|| ||
"Karuṇādhimutto" ti p'ahaṁ bhoto ājānāmi.|| ||
Idh'ekacco karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
"Iti karuṇādhimutto" ti p'ahaṁ bhoto ājānāmi.|| ||
"Āmagandhe va kho ahaṁ bhoto bhāsa-mānassa na ajānāmi.|| ||
"Ke āmagandhā manujesu Brahme?||
Ete avidvā idha brūhi dhīra.||
Ken'āvatā vāti pajā kurūṭṭhrū||
Apāyikā nīvuta-Brahma-lokā" ti.|| ||
[243] "Kodho mosa-vajjaṁ nikatī ca dobbho||
Kadariyatā ati-māno usuyyā,||
Icchā vivicchā para-heṭhanā ca||
Lobho ca doso ca mado ca moho||
Etesu yuttā anirāmagandhā||
Apāyikā nīvuta-Brahma-lokā" ti.|| ||
"Yathā kho ahaṁ bhoto āmagandhe bhāsa-mānassa ājānāmi,||
te na sunimmadayā agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
"Yassa dāni bhavaṁ Govindo kālaṁ maññatī" ti.|| ||
47. Atha kho bho Mahā-Govindo brāhmaṇo yena Reṇu rājā ten'upasaṅkami.|| ||
Upasaṅkamitvā Reṇuṁ rājānaṁ etad avoca:|| ||
"Aññaṁ dāni bhavaṁ purohitaṁ pariyesatu,||
yo bhoto rajjaṁ anusāsissati.|| ||
Icchām'ahaṁ bho agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
"Āmantayāmi rājānaṁ Reṇuṁ bhūmi-patiṁ ahaṁ,||
Tvaṁ pajānassu rajjena, n-ā-haṁ porohacce rame."|| ||
"Sace te ūnaṁ kāmehi ahaṁ paripūrayāmi te,||
Yo taṁ hiṁsati vāremi bhūmi-senāpati ahaṁ,||
Tvaṁ pitā ahaṁ putto mā no Govinda pājahi."|| ||
"Na m'atthi ūnaṁ kāmehi bhiṁsitā me na vijjati||
Amanussa-vaco sutvā tasmā'haṁ na gahe rame.|| ||
[244] Amanusso kathaṁ-vaṇṇo, kaṁ te atthaṁ abhāsatha,||
Yaṁ sutvā pajahāsi no gehe amhe ca kevale."|| ||
"Upavutthassa me pubbe yaṭṭhu-kāmassa me sato||
Aggi pajjalito āsi kusapatta-paritthato.||
Tato me Brahmā pātur ahu Brahmā-lokā Sanantano,||
So me pañhaṁ viyākāsi taṁ sutvā na gahe rame."|| ||
"Saddahāmi ahaṁ bhoto yaṁ tvaṁ Govinda bhāsasi,||
Amanussa-vaco sutvā kathaṁ vattetha aññathā,||
Te taṁ anuvattissāma Satthā Govinda no bhavaṁ.||
Maṇi yathā veḷuriyo akāco vimalo subho,||
Evaṁ suddhā carissāma Govindasasānusāsane" ti.|| ||
"Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati,||
aham pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
48. Atha kho bho Mahā-Govindo brāhmaṇo yena te cha khattiyā ten'upasaṅkami,||
upasaṅkamitvā cha khattiye etad avoca:|| ||
"Aññaṁ dāni bhavanto purohitaṁ pariyesantu,||
yo bhavantānaṁ rajje anusāsissati.|| ||
Icchām'ahaṁ bho agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
Atha kho bho te cha khattiyā eka-m-antaṁ apakkamma [245] evaṁ samacintesuṁ:|| ||
"Ime kho Brāhmaṇā nāma dhanaluddhā,||
yan nūna mayaṁ Mahā-Govindaṁ brāhmaṇaṁ dhanena sikkheyyāmā" ti.|| ||
Te Mahā-Govindaṁ brāhmaṇaṁ upasaṅkamitvā evam āhaṁsu:|| ||
"Saṇvijjati kho bho imesu sattasu rajjesu pahutaṁ sāpateyyaṁ.|| ||
Tato bhoto yāvatakena attho tāvatakaṁ āhareyyatan" ti.|| ||
"Alaṁ bho!|| ||
Mama p'idaṁ pahūtaṁ sāpateyyaṁ bhavantānaṁ yeva vābhasā,||
tam ahaṁ yasaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṁ ajjhāvasatā.|| ||
Pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
49. Atha kho bho te cha khattiyā eka-m-antaṁ apakkamma evaṁ samacintesuṁ:|| ||
"Ime kho brāhmaṇā nāma itthi-luddhā.|| ||
Yan nūna mayaṁ Mahā-Govindaṁ brāhmaṇaṁ itthihi sikkheyyāmā" ti?|| ||
Te Mahā-Govindaṁ brāhmaṇaṁ upasaṅkamitvā evam āhaṁsu:|| ||
"Saṇvijjanti kho bho imesu sattasu rajjesu pahutā itthiyo.|| ||
Tato bhoto yāvatikāhi attho,||
tāvatikā ānīyyantan" ti.|| ||
"Alaṁ bho!|| ||
Mama p'ima cattārisā bhariyā sādisiyo.|| ||
Tā p'āhaṁ sabbā pahāya agārasmā anagāriyaṁ pabbajissāmi.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṁ ajjhāvasatā.|| ||
Pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
[246] 50. "Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati,||
mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Sace jahatha kāmāni yattha satto puthujjano,||
Ārabhavho daḷhā hotha khantī-bala-samāhitā.||
Esa Maggo uju Maggo esa Maggo anuttaro,||
Sad'Dhammo sabbhī rakkhito Brahma-lokūpapattiyā" ti.|| ||
51. "Tena hi bhavaṁ Govindo satta vassāni āgametu,||
sattannaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Aticiraṁ kho bho satta vassāni.|| ||
Nāhaṁ Sakkomi bhavante satta vassāni āgametuṁ.|| ||
Ko nu kho pana bho jānāti jīvitānaṁ.|| ||
Gamanīyo samparāyo,||
mantāyaṁ boddhabbaṁ,||
kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ,||
n'atthi jātassa amaraṇaṁ.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṁ ajjhāvasatā.|| ||
Pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
52. "Tena hi bhavaṁ Govindo cha vassāni āgametu.|| ||
Chabbassannaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
Tena hi bhavaṁ Govindo pañca vassāni āgametu.|| ||
Pañcannaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
Tena hi bhavaṁ Govindo cattāri vassāni āgametu.|| ||
Catunnaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
Tena hi bhavaṁ Govindo tīṇi vassāni āgametu.|| ||
Tiṇṇaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
Tena hi bhavaṁ Govindo dve vassāni āgametu.|| ||
Dvinanaṁ vassānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
Tena hi bhavaṁ Govindo ekaṁ vassaṁ āgametu.|| ||
Ekassa vassassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
53. "Aticiraṁ kho bho ekaṁ vassaṁ.|| ||
Nāhaṁ Sakkomi [247] bhavante ekaṁ vassaṁ āgametuṁ.|| ||
Ko nu kho pana bho jānāti jīvitānāṁ.|| ||
Gamanīyo samparāyo,||
mantāyaṁ boddhabbaṁ||
katabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ,||
n'atthi jātassa amaraṇaṁ.|| ||
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
"Tena hi bhavaṁ Govindho satta māsāni āgametu.|| ||
Sattannaṁ mānāsaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
54. "Aticiraṁ kho bho satta māsāni.|| ||
Nāhaṁ Sakkomi bhavante satta māsāni āgametuṁ.|| ||
Ko nu kho pana bho jānāti jīvitānaṁ?|| ||
Gamanīyo samparāyo,||
mantāya boddhabbaṁ,||
kattabbaṁ kusalaṁ,||
caritabbaṁ buhmacariyaṁ,||
n'atthi jātassa amaraṇaṁ.|| ||
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
"Tena hi bhavaṁ Govindo cha māsāni āgametu.|| ||
Cha māsānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Tena hi bhavaṁ Govindo pañca māsāni āgametu.|| ||
Pañcannaṁ māsānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Tena hi bhavaṁ Govindo cattāri māsāni āgametu.|| ||
Catunnaṁ māsānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Tena hi bhavaṁ Govindo dve māsāni āgametu.|| ||
Dvinnaṁ māsānaṁ accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Tena hi bhavaṁ Govindo ekaṁ māsaṁ āgametu.|| ||
Ekamāsassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Tena hi bhavaṁ Govindo addhamāsaṁ āgametu.|| ||
Addhamāsassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
55. Aticiraṁ kho bho so addhamāso.|| ||
Nāhaṁ Sakkomi bhavante addhamāsaṁ āgametuṁ.|| ||
Ko nu kho pana bho jānāti jīvitānaṁ?|| ||
Gamanīyo samparāyo,||
mantāya boddhabbaṁ,||
kattabbaṁ kusalaṁ,||
caritabbaṁ Brahma-cariyaṁ,||
n'atthi jātassa amaraṇaṁ.|| ||
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agārasmā ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
[248] "Tena hi bhavaṁ Govindo sattāhaṁ āgametu,||
yāva mayaṁ sake putta-bhātaro rajjena anusāsissāma.|| ||
Sattāhassa accayena mayam pi agārasmā anagāriyaṁ pabbajissāma,|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
"Na ciraṁ kho bho sattāhaṁ,||
āgamessām'ahaṁ bhavante sattāhan" ti.|| ||
56. Atha kho bho Mahā-Govindo brāhmaṇo yena te satta ca Brāhmaṇā mahā-sālā satta ca nahātaka-satāni ten'upasaṅkami.|| ||
Upasaṅkamitvā satta ca brāhmaṇa-mahā-sāle satta ca nahātaka-satāni etad avoca:|| ||
"Aññaṁ dāni bhavanto ācariyaṁ pariyesantu,||
yo bhavantānaṁ mante vācessati.|| ||
Icchām'ahaṁ bho agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa te na sunimmadayā agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
"Mā bhavaṁ Govindo agārasmā anagāriyaṁ pabbaji||
pabbajjā bho appesakkhā ca||
appalābhā ca||
brahmaññaṁ mahesakkhañ ca||
mahālābhañ cā" ti.|| ||
"Mā bhavanto evaṁ avavuttha:|| ||
"Pabbajjā appesakkhā ca,||
appalābhā ca,||
brahmaññaṁ mahesakkhañ ca||
mahālābhañ cā" ti.|| ||
Ko nu kho bho añño mayā mahesakkhataro vā mahālābhataro vā?|| ||
Ahaṁ hi bho etarahi rājā ca raññaṁ,||
Brahmā ca brahmānaṁ,||
devātā ca gahapatikānaṁ||
taṁ p'ahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā [249] agāraṁ ajjhāvasatā,||
pabbajissām'ahaṁ bho agārasmā anagāriyan" ti.|| ||
"Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati,||
mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
57. Atha kho bho Mahā-Govindo brāhmaṇo yena cattārisā bhariyā sādisiyo ten'upasaṅkami.|| ||
Upasaṅkamitvā cattārisā bhariyā sādisiyo etad avoca:|| ||
"Yā bhotī naṁ icchati sakāni vā ñāti-kulāni gacchatu,||
aññaṁ bhattāraṁ pariyesatu.|| ||
Icchām'ahaṁ bhoti agārasmā anagāriyaṁ pabba-jituṁ.|| ||
Yathā kho pana me sutaṁ Brahmuno āmagandhe bhāsa-mānassa,||
te na sunimmadayā agāraṁ ajjhāvasatā||
pabbajissām'ahaṁ bhotī agārasmā anagāriyan" ti.|| ||
"Tvaṁ yeva no ñāti ñāti-kāmānaṁ,||
tvaṁ pana bhattā bhattu-kāmāmānaṁ.|| ||
Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati,||
mayam pi agārasmā anagāriyaṁ pabbajissāma.|| ||
Atha yā te gati sā no gati bhavissatī" ti.|| ||
58. Atha kho bho Mahā-Govindo brāhmaṇo tassa sattāhassa accayena kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||
Pabbajitaṁ pana Mahā-Govindaṁ brāhmaṇaṁ satta ca rājāno khattiyā muddhā-vasittā,||
satta ca brāhmaṇa-mahā-sālā satta ca nahātaka-satāni,||
cattārisā ca bhariyā sādisiyo,||
anekāni ca khattiya-sahassāni,||
anekāni ca brāhmaṇa-sahassāni,||
anekāni ca gahapati-sahassāni,||
anekehi ca itthāgārehi itthikāyo kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā Mahā-Govindaṁ brāhmaṇaṁ agārasmā anagāriyaṁ pabba-jitaṁ anupabbajiṁsu.|| ||
Tāya sudaṁ bho parisāya parivuto Mahā-Govindo brāhmaṇo gāma-nigama-rāja- [250] dhānīsu cārikaṁ carati.|| ||
Yaṁ kho pana bho tena samayena Mahā-Govindo brāhmaṇo gāmaṁ vā nigamaṁ vā upasaṅkamati||
tattha rājā va hoti raññaṁ,||
Brahmā va brāhmaṇānaṁ,||
devatā va gahapatikānaṁ.|| ||
Tena kho pana samayena manussā khipanti vā upakkhalanti vā,||
te evam āhaṁsu:|| ||
"Nam'atthu Mahā-Govindassa brāhmaṇassa,||
nam'atthu satta-purohitassā" ti.|| ||
59. Mahā-Govindo bho Brāhmaṇo mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||
Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||
Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi.|| ||
Sāvakānañ ca Brahma-loka-sahabyatāya Maggaṁ desesi.|| ||
60. Ye kho pana bho tena samayena Mahā-Govindassa brāhmaṇassa sāvakā sabbena sabbaṁ sāsanaṁ ājāniṁsu,||
te kāyassa bhedā param maraṇā sugatiṁ Brahma-lokaṁ upapajjiṁsu.|| ||
Ye na sabbena sabbaṁ sāsanaṁ ājāniṁsu,||
te kāyassa bhedā param maraṇā app'ekacce Paranimmita-Vasavattīnaṁ devānaṁ saha-vyataṁ upapajjiṁsu,||
app'ekacce Nimmāṇa-ratīnaṁ devānaṁ saha-vyataṁ upapajjiṁsu||
app'ekacce Tusitānaṁ devānaṁ saha-vyataṁ upapajjiṁsu,||
app'ekacce Yāmānaṁ devānaṁ [251] saha-vyataṁ upapajjiṁsu,||
app'ekacce Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapajjiṁsu,||
app'ekacce Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ upapajjiṁsu.|| ||
Ye sabbe sabba-nihīnaṁ-kāyaṁ paripūresuṁ te gandhabba-kāyaṁ paripūresuṁ.|| ||
Iti kho pana sabbesaṁ yeva tesaṁ kula-puttānaṁ amoghā pabbajjā ahosi avañjhā saphalā sa-udrayā" ti.|| ||
61. "Sarati taṁ Bhagavā" ti?|| ||
"Sarām'ahaṁ Pañcasikha.|| ||
Ahaṁ tena samayena Mahā-Govindo brāhmaṇo ahosiṁ.|| ||
Ahaṁ tesaṁ sāvakānaṁ Brahma-loka-sahavyatāya Maggaṁ desesiṁ.|| ||
Taṁ kho pana me Pañcasikha, Brahma-cariyaṁ||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati,||
yāva-d-eva Brahma-lokupapattiyā.|| ||
Idaṁ kho pana me Pañcasikha, Brahma-cariyaṁ||
ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati,||
ayaṁ eva ariya aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Idaṁ kho taṁ Pañcasikha, Brahma-cariyaṁ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
62. "Ye kho pana me Pañcasikha sāvakā sabbena sabbaṁ sāsanaṁ ājānanti,||
te āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ [252] abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye na sabbena sabbaṁ sāsanaṁ ājānanti app'ekacce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā honti,||
tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||
Ye na sabbena sabbaṁ sāsanaṁ ājānanti,||
app'ekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāja-dosa-mohānaṁ tanuttā Sakad-āgāmino honti,||
sakid'eva imaṁ lokaṁ āgantvā dukkhass'antaṁ karonti.|| ||
Ye na sabbena sabbaṁ sāsanaṁ ājānanti app'ekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā honti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||
Iti kho Pañcasikha, sabbesaṁ yeva imesaṁ kula-puttānaṁ amoghā pabbajjā avañjhā saphalā sa-uddisā" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano Pañcasikho Gandhabba-putto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī" ti.|| ||
Mahā-Govinda Suttaṁ chaṭṭhaṁ.|| ||