Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 6

Ākaṅkheyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[33]

[1][wrrn][rhyt][chlm][pts][ntbb][upal][than Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

[2] "Sampanna-sīlā bhikkhave viharatha,||
sampanna-Pātimokkhā,||
Pātimokkha-saṃvara-saṃvutā viharatha||
ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhatha sikkhā-padesu.|| ||

[3] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Sabrahma-cārīnaṃ piyo c'assaṃ||
manāpo||
garu bhāvanīyo cā' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[4] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Lābhī assaṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[5] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Yes'āhaṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ paribhuñjāmi,||
tesaṃ te kārā maha-p-phalā assu mahā-nisaṃsā" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[6] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Ye me ñātisā-lohitā petā kāla-katā pasanna-cittā anussaranti,||
tesaṃ taṃ maha-p-phalaṃ assa mahā-nisaṃsan' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[7] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Arati-ratisaho assaṃ,||
na ca maṃ arati saheyya,||
uppannaṃ aratiṃ abhibhuyya||
abhibhuyya vihareyyan' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[8] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Bhaya-bheravasaho assaṃ,||
na ca maṃ bhaya-bheravaṃ saheyya,||
uppannaṃ bhaya-bheravaṃ abhibhuyya||
abhibhuyya vihareyyan' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[9] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ||
diṭṭha-dhamma-sukha-vihārānaṃ||
nikāma-lābhī assaṃ||
akiccha-lābhī||
akasira-lābhī' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[10] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Ye te santā vimokkhā||
ati-k-kamma rūpe āruppā,||
te kāyena phassitvā vihareyyan' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[34] [11] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
Sot'āpanno assaṃ avinipāta-dhammo||
niyato sambodhi-parāyaṇo" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[12] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Tiṇṇaṃ saṃyojanānaṃ pari-k-khayā||
rāga-dosa-mohānaṃ tanuttā||
Sakad'āgāmī assaṃ' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[13] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko assaṃ,||
tattha parinibbāyī||
anāvatti dhammo tasmā lokā" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[14] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'An-eka-vihitaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ,||
eko pi hutvā bahudhā assaṃ,||
bahudhā pi hutvā eko assaṃ,||
ā-vībhāvaṃ||
tiro-bhāvaṃ||
tiro-kuḍḍaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-māno gaccheyyaṃ||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ kareyyaṃ||
seyyathā pi udake,||
udake pi abhijja-māne gaccheyyaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṇkena kameyyaṃ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye||
evaṃ mahiddhike||
evaṃ mah-ā-nubhāve pāṇinā||
parimaseyyaṃ||
parimajjeyyaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vatteyyan" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[15] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Dibbāya sota-dhātuyā||
visuddhāya atikkanta mānusa-kāya||
ubho sadde suṇeyyaṃ:||
dibbe ca mānuse ca,||
ye dūre santike cā" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[16] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Para-sattāṇaṃ para-puggalānaṃ||
cetasā ceto paricca pajāneyyaṃ:|| ||

Sarāgaṃ vā cittaṃ,||
'Sarāgaṃ cittan' ti pajāneyyaṃ;||
vīta-rāgaṃ vā cittaṃ,||
'Vīta-rāgaṃ cittan' ti pajāneyyaṃ;||
sadosaṃ vā cittaṃ,||
'Sadosaṃ cittan' ti pajāneyyaṃ;||
vīta-dosaṃ vā cittaṃ,||
'Vīta-dosaṃ cittan' ti pajāneyyaṃ;||
samohaṃ vā cittaṃ,||
'Samohaṃ cittan' ti pajāneyyaṃ;||
vīta-mohaṃ vā cittaṃ,||
'Vīta-mohaṃ cittan' ti pajāneyyaṃ; -||
saṇkhittaṃ vā cittaṃ,||
'Saṇkhittaṃ cittan' ti pajāneyyaṃ;||
vikkhittaṃ vā cittaṃ,||
'Vikkhittaṃ cittan' ti pajāneyyaṃ;||
mahaggataṃ vā cittaṃ,||
'Mahaggataṃ cittan' ti pajāneyyaṃ;||
amahaggataṃ vā cittaṃ,||
'Amahaggataṃ cittan' ti pajāneyyaṃ;||
sa-uttaraṃ vā cittaṃ,||
'Sa-uttaraṃ cittan' ti pajāneyyaṃ;||
anuttaraṃ vā cittaṃ,||
'Anuttaraṃ cittan' ti pajāneyyaṃ;||
samāhitaṃ vā cittaṃ,||
samā- [35] 'Hitaṃ cittan' ti pajāneyyaṃ;||
asamāhitaṃ vā cittaṃ,||
'Asamāhitaṃ cittan' ti pajāneyyaṃ;||
vimuttaṃ vā cittaṃ,||
'Vimuttaṃ cittan' ti pajāneyyaṃ;||
avimuttaṃ vā cittaṃ,||
'Avimuttaṃ cittan' ti pajāneyyan" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[17] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Aneka vihitaṃ pubbe nivāsaṃ anussareyyaṃ,||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṃ.

Tatrā p'āsiṃ||
evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.

So tato cuto||
idh'ūpapanno' ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[18] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ -||
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajāneyyaṃ:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā,||
ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannāti,||
iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyyaṃ -||
cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe,||
sugate duggate, yathā-kamm'ūpage satte pajāneyyan" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[19] Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi- [36] katvā upasampajja vihareyyan" ti,||
sīlesv'ev'assa paripūra-kārī||
ajjhattaṃ ceto-samatham-anuyutto||
anirākata-j-jhāno||
vipassanāya samannāgato||
brūhetā suññ-ā-gārānaṃ.|| ||

[20] Sampanna-sīlā bhikkhave viharatha,||
sampanna-Pātimokkhā,||
Pātimokkha-saṃvara-saṃvutā viharatha||
ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhatha sikkhā-padesu.|| ||

Iti yan taṃ vuttaṃ||
idam etaṃ paṭicca vuttan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Ākaṅkheyya Suttaṃ


Contact:
E-mail
Copyright Statement