Saɱyutta Nikāya:
IV. Saḷāyatana Vagga:
43: Asaŋkhata Saɱyuttaɱ
Sutta 10
Bojjhaŋga Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
2. Tatra kho bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū bhagavato paccassosuɱ.|| ||
3. Bhagavā etad avoca:|| ||
"Asaŋkhatañ ca vo bhikkhave desissāmi||
asaŋkhatagāmiñca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave asaŋkhataɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
asaŋkhataɱ.|| ||
Katamo ca bhikkhave asaŋkhatagāmī maggo?|| ||
Satta bojjhaŋgā.|| ||
Ayaɱ vuccati bhikkhave||
asaŋkhatagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā asaŋkhataɱ||
desito asaŋkhatagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||