Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Majjhima Nikāya||
1. Mūla-Paṇṇāsa||
1. Mūla-Pariyāya Vagga

Sutta 7

Vatth'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[36]

[1][chlm][pts][nypo][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[2] "Seyyathā pi, bhikkhave,||
vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ,||
tam enaṃ rajako yasmiṃ yasmiṃ raṇgajāte upasaṃhareyya,||
yadi nīlakāya||
yadi pītakāya||
yadi lohitakāya||
yadi mañjeṭṭhakāya,||
du-ratta-vaṇṇam-ev'assa,||
a-parisuddha-vaṇṇam-ev'assa.|| ||

Taṃ kissa hetu?|| ||

Aparisuddhattā bhikkhave vatthassa.|| ||

Evam eva kho bhikkhave||
citte saṇkiliṭṭhe du-g-gati pāṭikaṇkhā.|| ||

[3] Seyyathā pi, bhikkhave, vatthaṃ parisuddhaṃ pariyodātaṃ,||
tam enaṃ rajako yasmiṃ yasmiṃ raṇgajāte upasaṃhareyya,||
yadi nīlakāya||
yadi pītakāya||
yadi lohitakāya||
yadi mañjeṭṭhakāya,||
su-ratta-vaṇṇam-ev'assa,||
parisuddha-vaṇṇam-ev'assa.|| ||

Taṃ kissa hetu?|| ||

Parisuddhattā bhikkhave vatthassa.|| ||

Evam eva kho bhikkhave||
citte asaṇkiliṭṭhe sugati pāṭikaṇkhā.|| ||

[4] Katame ca bhikkhave cittassa upakkilesā?

Abhijjhā-visama-lobho cittassa upakkileso,||
vyāpādo cittassa upakkileso,||
kodho cittassa upakkileso,||
upanāho cittassa upakkileso,||
makkho cittassa upakkileso,||
palāso cittassa upakkileso,||
issā cittassa upakkileso,||
macchariyaṃ cittassa upakkileso,||
māyā cittassa upakkileso,||
sāṭheyyaṃ cittassa upakkileso,||
thambho cittassa upakkileso,||
sārambho cittassa upakkileso,||
māno cittassa upakkileso,||
ati-māno cittassa upakkileso,||
mado [37] cittassa upakkileso,||
pamādo cittassa upakkileso.|| ||

[5] Sa kho so bhikkhave bhikkhu:||
|| ||

'Abhijjhā-visama-lobho cittassa upakkileso' ti||
iti viditvā abhijjh-ā-visama-lobhaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'vyāpādo cittassa upakkileso' ti||
iti viditvā vyāpādaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'kodho cittassa upakkileso' ti||
iti viditvā kodhaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'upanāho cittassa upakkileso' ti||
iti viditvā upanāhaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'makkho cittassa upakkileso' ti||
iti viditvā makkhaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'palāso cittassa upakkileso' ti||
iti viditvā palāsaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'issā cittassa upakkileso' ti||
iti viditvā issaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'macchariyaṃ cittassa upakkileso' ti||
iti viditvā macchariyaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'māyā cittassa upakkileso' ti||
iti viditvā māyaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'sāṭheyyaṃ cittassa upakkileso' ti||
iti viditvā sāṭheyyaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'thambho cittassa upakkileso' ti||
iti viditvā thambhaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'sārambho cittassa upakkileso' ti||
iti viditvā sārambhaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'māno cittassa upakkileso' ti||
iti viditvā mānaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'ati-māno cittassa upakkileso' ti||
iti viditvā ati-mānaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'mado cittassa upakkileso' ti||
iti viditvā madaṃ||
cittassa upakkilesaṃ pajahati,|| ||

'pamādo cittassa upakkileso' ti||
iti viditvā pamādaṃ||
cittassa upakkilesaṃ pajahati.|| ||

[6] Yato kho bhikkhave bhikkhuno:|| ||

'Abhijjhā-visama-lobho cittassa upakkileso' ti||
iti viditvā abhijjhā-visama-lobho cittassa upakkileso pahīno hoti,|| ||

'vyāpādo cittassa upakkileso' ti||
iti viditvā vyāpādo cittassa upakkileso pahīno hoti,|| ||

'kodho cittassa upakkileso' ti||
iti viditvā kodho cittassa upakkileso pahīno hoti,|| ||

'upanāho cittassa upakkileso' ti||
iti viditvā upanāho cittassa upakkileso pahīno hoti,|| ||

'makkho cittassa upakkileso' ti||
iti viditvā makkho cittassa upakkileso pahīno hoti,|| ||

'palāso cittassa upakkileso' ti||
iti viditvā palāso cittassa upakkileso pahīno hoti,|| ||

'issā cittassa upakkileso' ti||
iti viditvā issā cittassa upakkileso pahīno hoti,|| ||

'macchariyaṃ cittassa upakkileso' ti||
iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti,|| ||

'māyā cittassa upakkileso' ti||
iti viditvā māyā cittassa upakkileso pahīno hoti,|| ||

'sāṭheyyaṃ cittassa upakkileso' ti||
iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti,|| ||

'thambho cittassa upakkileso' ti||
iti viditvā thambho cittassa upakkileso pahīno hoti,|| ||

'sārambho cittassa upakkileso' ti||
iti viditvā sārambho cittassa upakkileso pahīno hoti,|| ||

'māno cittassa upakkileso' ti||
iti viditvā māno cittassa upakkileso pahīno hoti,|| ||

'ati-māno cittassa upakkileso' ti||
iti viditvā ati-māno cittassa upakkileso pahīno hoti,|| ||

'mado cittassa upakkileso' ti||
iti viditvā mado cittassa upakkileso pahīno hoti,|| ||

'pamādo cittassa upakkileso' ti||
iti viditvā pamādo cittassa upakkileso pahīno hoti,|| ||

[7] so Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

[8] Dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

[9] Saṇghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvakasaṇgho,||
uju-paṭipanno Bhagavato sāvakasaṇgho,||
ñāya-paṭipanno Bhagavato sāvakasaṇgho,||
sāmīci-paṭipanno Bhagavato sāvakasaṇgho,||
yadidaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvakasaṇgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

[10] Yathodhi kho pan'assa cattaṃ hoti||
vantaṃ||
muttaṃ||
pahīnaṃ||
paṭinissaṭṭhaṃ.|| ||

[11] So:|| ||

'Buddhe avecca-p-pasādena samannāgato'mahī' ti||
labhati attha-vedaṃ,||
labhati Dhamma-vedaṃ,||
labhati Dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

[12] 'Dhamme avecca-p-pasādena samannāgato'mhī' ti||
labhati attha-vedaṃ,||
labhati Dhamma-vedaṃ,||
labhati Dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhi- [38] yati.|| ||

[13] 'Saṇghe avecca-p-pasādena samannāgato'mahī' ti||
labhati attha-vedaṃ,||
labhati Dhamma-vedaṃ,||
labhati Dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

[14] 'Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan' ti||
labhati attha-vedaṃ,||
labhati Dhamma-vedaṃ,||
labhati Dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti, jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

[15] Sa kho so bhikkhave bhikkhu||
evaṃ sīlo||
evaṃ Dhammo||
evaṃ pañño||
sālīnañ ce pi piṇḍa-pātaṃ bhuñjati||
vicita-kāḷakaṃ||
aneka-sūpaṃ||
aneka-vyañjanaṃ,||
n'ev'assa taṃ hoti antarāyāya.|| ||

[16] Seyyathā pi, bhikkhave,||
vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ||
acchaṃ udakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ,||
ukkā-mukhaṃ vā pan'āgamma jāta-rūpaṃ parisuddhaṃ hoti pariyodātaṃ,||
evam eva kho, bhikkhave, bhikkhu||
evaṃ sīlo||
evaṃ Dhammo||
evaṃ pañño||
sālīnañ ce pi piṇḍa-pātaṃ bhuñjati||
vicita-kāḷakaṃ||
aneka-sūpaṃ||
aneka-vyañjanaṃ,||
n'ev'assa naṃ hoti antarāyāya.|| ||

 

§

 

[17] So mettā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

[18] Karuṇā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

[19] Muditā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

[20] Upekkhā-saha-gatena cetasā||
ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

 

§

 

[21] So:|| ||

'Atthi idaṃ,||
atthi hīnaṃ,||
atthi paṇītaṃ,||
atthi imassa saññā-gatassa uttariṃ nissaraṇan' ti pajānāti.|| ||

[22] Tassa evaṃ jānato||
evaṃ passato||
kām'āsavā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj'āsavā pi cittaṃ vimuccati,||
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pa- [39] jānāti.|| ||

Ayaṃ vuccati bhikkhave bhikkhu sināto||
antarena sinānenāti.|| ||

 

§

 

[23] Tena kho pana samayena Sundarika-Bhāradvājo brāhmaṇo||
Bhagavato avidūre nisinno hoti.|| ||

Atha kho Sundarika-Bhāradvājo brāhmaṇo||
Bhagavantaṃ etad avoca:|| ||

"Gacchati pana bhavaṃ Gotamo||
Bāhukaṃ nadiṃ sināyitun" ti?|| ||

"Kiṃ brāhmaṇa Bāhukāya nadiyā?|| ||

Kiṃ Bāhukā nadī karissatī" ti?|| ||

"Mokkha-sammatā hi bho Gotama||
Bāhukā nadī bahu-janassa.|| ||

Puñña-sammatā hi bho Gotama||
Bāhukā nadī bahu-janassa.|| ||

Bāhukāya ca pana nadiyā||
bahu-jano pāpakaṃ kataṃ||
kammaṃ pavāhetī" ti.|| ||

[24] Atha kho Bhagavā Sundarika-Bhāradvājaṃ brāhmaṇaṃ||
gāthāhi ajjhabhāsi:|| ||

"Bāhukaṃ Adhikakkañ ca,||
Gayaṃ Sundarikām apī,||
Sarassatiṃ Payāgañ ca||
atho Bāhumatiṃ nadiṃ.||
Niccam pi bālo pakkhanno||
kaṇhakammo na sujjhati,||
Kiṃ Sundarikā karissati,||
kiṃ Payāgo kiṃ Bāhukā nadī,||
Veriṃ kata-kibbisaṃ naraṃ||
na hi naṃ sodhaye pāpa-kamminaṃ;||
Suddhassa ve sadā phaggu,||
suddhass'uposatho sadā,||
Suddhassa sucikammassa||
sadā sampajjate vataṃ.|| ||

Idh'eva sināhi brāhmaṇa,||
sabba-bhūtesu karohi khemataṃ;||
sace musā na bhaṇasi,||
sace pāṇaṃ na hiṃsasi,||
Sace adinnaṃ n'ādiyasi,||
saddahāno amaccharī,||
Kiṃ kāhasi Gayaṃ gantvā,||
udapāno pi te Gayā" ti.|| ||

[25] Evaṃ vutte Sundarika-Bhāradvājo brāhmaṇo||
Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama.|| ||

Abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya:||
'Cakkhu-manto rūpāni dakkhintī' ti,||
evam evaṃ bhotā Gotamena||
aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ||
Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṇghañ ca.|| ||

Labheyy'āhaṃ bhoto Gotamassa||
santike pabbajjaṃ||
labheyyaṃ upasampadanti.|| ||

[26] Alattha kho Sundarika-Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ.|| ||

Alattha upasampadaṃ acir'ū [40] pasampanno kho pan'āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti||
Vusitaṃ Brahma-cariyaṃ||
Kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti abbhaññāsi.|| ||

Aññataro kho pan'āyasmā Bhāradvājo arahataṃ ahosīti.|| ||

Vatth'Ūpama Suttaṃ


Contact:||
E-mail||
Copyright Statement