Aṅguttara-Nikāya
I. Ekanipāto, Dukanipāto, Tikanipāto
The Sri Lanka Buddha Jayanti Tripitaka Series Pali text
Public Domain
Namo tassa Bhagavato arahato Sammāsambuddhassa
NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.
ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.
Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.
Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
1. Ekakanipāto
1. Cittapariyādānavaggo
Namo tassa bhagavato arahato sammāsambuddhassa
1. 1. 1
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Nāhaṁ bhikkhave aññaṁ ekarūpampi samanupassāmi, yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati. Yathayidaṁ bhikkhave itthirūpaṁ. Itthirūpaṁ bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 2
Nāhaṁ bhikkhave aññaṁ ekasaddampi samanupassāmi, yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ bhikkhave itthisaddo. Itthisaddo bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 3
Nāhaṁ bhikkhave aññaṁ ekagandhampi samanupassāmi, yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati. Yathayidaṁ bhikkhave itthigandho. Itthigandho bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatīti.
[page 002]
1. 1. 4
Nāhaṁ bhikkhave aññaṁ ekarasampi samanupassāmi, yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati. Yathayidaṁ bhikkhave itthiraso. Itthiraso bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatīti.
[BJT Page 004]
1. 1. 5
Nāhaṁ bhikkhave aññaṁ ekaphoṭṭhabbampi samanupassāmi, yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati, yathayidaṁ bhikkhave itthiphoṭṭhabbebā.1 Itthiphoṭṭhabbo2 bhikkhave purisassa cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 6
Nāhaṁ bhikkhave aññaṁ ekarūpampi samanupassāmi, yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati, yathayidaṁ bhikkhave purisarūpaṁ. Purisarūpaṁ bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 7
Nāhaṁ bhikkhave aññaṁ ekasaddampi samanupassāmi, yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati, yathayidaṁ bhikkhave purisasaddo. Purisasaddo bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 8
Nāhaṁ bhikkhave aññaṁ ekagandhampi samanupassāmi, yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati, yathayidaṁ bhikkhave purisagandho. Purisagandho bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 9
Nāhaṁ bhikkhave aññaṁ ekarasampi samanupassāmi, yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati, yathayidaṁ bhikkhave purisaraso. Purisaraso bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatīti.
1. 1. 10
Nāhaṁ bhikkhave aññaṁ ekaphoṭṭhabbampi samanupassāmi, yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati, yathayidaṁ bhikkhave purisaphoṭṭhabbo. Purisaphoṭṭhabbo bhikkhave itthiyā cittaṁ pariyādāya tiṭṭhatīti.
Vaggo paṭhamo3
[page 003]
[BJT Page 006]
2. Nīvaraṇappahāṇavaggo
1. 2. 1.
(Sāvatthinidānaṁ)
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati, uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṁvattati, yathayidaṁ bhikkhave subhanimittaṁ. Subhanimittaṁ bhikkhave ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando vepullāya saṁvattatīti.
1. 2. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo4 uppajjati, uppanno vā vyāpādo bhiyyobhāvāya vepullāya saṁvattati, yathayidaṁ bhikkhave paṭighanimittaṁ paṭighanimittaṁ bhikkhave ayoniso manasi karoto anuppanno ceva vyāpādo5 uppajjati, uppanno va vyāpādo bhiyyobhāvāya veppulāya saṁvattatīti.
1. 2. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā thīnamiddhaṁ6 uppajjati, uppannaṁ vā thīnamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati, yathayidaṁ bhikkhave arati tandi7 vijambhikā8 bhattasammado9 cetaso ca līnattaṁ. Līnacittassa bhikkhave anuppannaṁ ceva thīnamiddhaṁ uppajjati, uppannañca thīnamiddhaṁ bhiyyobhāvāya veppulāya saṁvattatīti.
1. 2. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā uddhaccakukkuccaṁ uppajjati, uppannaṁ vā uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati, yathayidaṁ bhikkhave cetaso avupasamo. Avupasantacittassa10 bhikkhave anuppannaṁ ceva uddhaccakukkuccaṁ uppajjati, uppannaṁ ca uddhaccakukkuccaṁ bhiyyobhāvāya veppulāya saṁvattatīti.
1. 2. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā vicikicchā uppajjati, uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṁvattati, yathayidaṁ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasi karoto anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatīti.
[BJT Page 008]
1. 2. 6.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati, uppanno vā kāmacchando pahīyati, yathayidaṁ bhikkhave asubhanimittaṁ asubhanimittaṁ bhikkhave yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyatīti.
1. 2. 7.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo nuppajjati, uppanno vā vyāpādo pahīyati. Yathayidaṁ bhikkhave mettā cetovimutti. Mettaṁ bhikkhave cetovimuttiṁ yoniso manasi karoto anuppanno ceva vyāpādo nuppajjati, uppanno ca vyāpādo pahīyatīti.
1. 2. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannaṁ vā thīnamiddhaṁ nuppajjati, uppannaṁ vā thīnamiddhaṁ pahīyati, yathayidaṁ bhikkhave ārambhadhātu nikkamadhātu11 parakkamadhātu. Āraddhaviriyassa bhikkhave anuppannañceva thīnamiddhaṁ nuppajjati, uppannañca thīnamiddhaṁ pahīyatīti.
1. 2. 9.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannaṁ vā uddhaccakukkuccaṁ nuppajjati, uppannaṁ vā uddhaccakukkuccaṁ pahīyati, yathayidaṁ bhikkhave cetaso vūpasamo. Vūpasantacittassa bhikkhave anuppannaṁ ceva uddhaccakukkuccaṁ nuppajjati, uppannañca uddhaccakukkuccaṁ pahīyatīti.
1. 2. 10.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi [page 005] yena anuppannā vā vicikicchā nuppajjati, uppannā vā vicikicchā pahīyati. Yathayidaṁ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasi karoto anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyatīti.
Vaggo dutiyo.12
[BJT Page 010]
3. Akammaniyavaggo
1. 3. 1
(Sāvatthinidānaṁ:)
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ abhāvitaṁ akammaniyaṁ hoti, yathayidaṁ13 cittaṁ. Cittaṁ bhikkhave abhāvitaṁ akammaniyaṁ hotīti.
1. 3. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ bhāvitaṁ kammaniyaṁ hoti, yathayidaṁ cittaṁ. Cittaṁ bhikkhave bhāvitaṁ kammaniyaṁ hotīti.
1. 3. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ abhāvitaṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave abhāvitaṁ mahato anatthāya saṁvattatīti.
1. 3. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ bhāvitaṁ mahato atthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave bhāvitaṁ mahato atthāya saṁvattatīti.
1. 3. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ abhāvitaṁ apātubhūtaṁ mahato anatthāya saṁvattati. Yathayidaṁ cittaṁ. Cittaṁ bhikkhave abhāvitaṁ apātubhūtaṁ mahato anatthāya saṁvattatīti.
1. 3. 6.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, [page 006] yaṁ evaṁ bhāvitaṁ pātubhūtaṁ mahato atthāya saṁvattati. Yathayidaṁ cittaṁ. Cittaṁ bhikkhave bhāvitaṁ pātubhūtaṁ mahato atthāya saṁvattatīti.
1. 3. 7.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ abhāvitaṁ abahulīkataṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave abhāvitaṁ abahulīkataṁ mahato anatthāya saṁvattatīti.
[BJT Page 012]
1. 3. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ bhāvitaṁ bahulīkataṁ mahato atthāya saṁvattati, yathayidaṁ14 cittaṁ. Cittaṁ bhikkhave bhāvitaṁ bahulīkataṁ mahato atthāya saṁvattatīti.
1. 3. 9.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ abhāvitaṁ abahulīkataṁ dukkhāvahaṁ15 hoti, yathayidaṁ cittaṁ. Cittaṁ bhikkhave abhāvitaṁ abahulīkataṁ dukkhāvahaṁ hotīti.
1. 3. 10.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ bhāvitaṁ bahulīkataṁ sukhāvahaṁ16 hoti, yathayidaṁ cittaṁ. Cittaṁ bhikkhave bhāvitaṁ bahulīkataṁ sukhāvahaṁ hotīti.
Vaggo tatiyo17
4. Adantavaggo
1. 4. 1.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi yaṁ evaṁ adantaṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave adantaṁ mahato anatthāya saṁvattatīti.
1. 4. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ dantaṁ mahato atthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave dantaṁ mahato atthāya saṁvattatīti.
1. 4. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi [page 007] yaṁ evaṁ aguttaṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave aguttaṁ mahato anatthāya saṁvattatīti.
1. 4. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ guttaṁ mahato atthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave guttaṁ mahato atthāya saṁvattatīti.
[BJT Page 014]
1. 4. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ arakkhitaṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave arakkhitaṁ mahato anatthāya saṁvattatīti.
1. 4. 6.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ rakkhitaṁ mahato atthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave rakkhitaṁ mahato atthāya saṁvattatīti.
1. 4. 7.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ asaṁvutaṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave asaṁvutaṁ mahato anatthāya saṁvattatīti.
1. 4. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ saṁvutaṁ mahato atthāya saṁvattati, yathayidaṁ18 cittaṁ. Cittaṁ bhikkhave saṁvutaṁ mahato atthāya saṁvattatīti.
1. 4. 9.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave adantaṁ aguttaṁ arakkhitaṁ asaṁvutaṁ mahato anatthāya saṁvattatīti.
1. 4. 10.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattati, yathayidaṁ cittaṁ. Cittaṁ bhikkhave dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ mahato atthāya saṁvattatīti.
Vaggo catuttho.19
[page 008]
[BJT Page 016]
5. Sūkavaggo.
1. 5. 1.
(Sāvatthinidānaṁ)
Seyyathāpi bhikkhave sālisūkaṁ vā yavasūkaṁ vā micchāpaṇihitaṁ hatthena vā pādena vā akkantaṁ pādaṁ vā bhecchati,20 lohitaṁ vā uppādessatīti netaṁ21 ṭhānaṁ22 vijjati. Taṁ kissa hetu: micchāpaṇihitattā bhikkhave sūkassa. Evameva kho bhikkhave so vata bhikkhu23 micchāpaṇihitena cittena avijjaṁ bhecchati, vijjaṁ uppādessati, nibbāṇaṁ sacchikarissatīti netaṁ ṭhānaṁ24 vijjati taṁ kissa hetu: micchāpaṇihitattā bhikkhave cittassāti.
1. 5. 2.
Seyyathāpi bhikkhave sālisūkaṁ vā yavasūkaṁ vā sammāpaṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bhecchati,25 lohitaṁ vā uppādessatīti ṭhānametaṁ vijjati. Taṁ kissa hetu: sammāpaṇihitattā bhikkhave sūkassa.26 Evameva kho bhikkhave so vata bhikkhu27 sammāpaṇihitena cittena avijjaṁ bhecchati,28 vijjaṁ uppādessati, nibbāṇaṁ sacchikarissatīti ṭhānametaṁ vijjati taṁ kissa hetu: sammāpaṇihitattā bhikkhave cittassāti.
1. 5. 3.
Idāhaṁ29 bhikkhave ekaccaṁ puggalaṁ paduṭṭhacittaṁ evaṁ cetasā ceto paricca pajānāmi: imamhi ce ayaṁ samaye puggalo kālaṁ kareyya, yathābhataṁ nikkhitto evaṁ niraye. Taṁ kissa hetu: cittaṁ hissa bhikkhave paduṭṭhaṁ. Cetopadosahetucca30 pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantīti.
1. 5. 4.
Idāhaṁ bhikkhave ekaccaṁ puggalaṁ pasannacittaṁ evaṁ cetasā ceto paricca pajānāmi: imamhi ce [page 009] ayaṁ samaye puggalo kālaṁ kareyya, yathābhataṁ nikkhitto evaṁ sagge. Taṁ kissa hetu: cittaṁ hissa bhikkhave pasannaṁ. Cetopasādahetucca31 pana bhikkhave evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
[BJT Page 018]
1. 5. 5.
Seyyathāpi bhikkhave udakarahado āvilo lulito kalalībhūto32, tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukampi33 sakkharakaṭhalampi macchagumbampi34 carantampi tiṭṭhantamapi. Taṁ kissa hetu: āvilattā bhikkhave udakassa. Evameva kho bhikkhave so vata bhikkhu āvilena cittena attatthaṁ vā ñassati35, paratthaṁ vā ñassati, ubhayatthaṁ vā ñassati, uttariṁ vā manussadhammā36 alamariyañāṇadassanavisesaṁ sacchikarissatīti, netaṁ ṭhānaṁ vijjati. Taṁ kissa hetu: āvilattā bhikkhave cittassāti.37
1. 5. 6.
Seyyathāpi bhikkhave udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantamapi. Taṁ kissa hetu: anāvilattā bhikkhave udakassa. Evameva kho bhikkhave so vata bhikkhu anāvilena cittena attatthaṁ vā ñassati, paratthaṁ vā ñassati, ubhayatthaṁ vā ñassati, uttariṁ vā manussadhammā alamariyañāṇadassanavisesaṁ sacchikarissatīti, ṭhānametaṁ vijjati. Taṁ kissa hetu: anāvilattā bhikkhave cittassāti.
1. 5. 7.
Seyyathāpi bhikkhave yāni kānici rukkhajātānaṁ38 phandano39 tesaṁ aggamakkhāyati, yadidaṁ mudutāya ceva kammaññatāya ca. Evameva kho ahaṁ bhikkhave na aññaṁ40 ekadhammampi samanupassāmi, yaṁ evaṁ41 bhāvitaṁ bahulīkataṁ mudu ca42 hoti kammaññañca43 yathayidaṁ cittaṁ, cittaṁ bhikkhave bhāvitaṁ bahulīkataṁ mudu ca hoti kammaññañcāti.44
1. 5. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ lahuparivattaṁ, yathayidaṁ cittaṁ, yāvañcidaṁ45 bhikkhave upamāpi na sukarā yāva lahuparivattaṁ cittanti.
1. 5. 9.
Pabhassaramidaṁ bhikkhave cittaṁ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti.
1. 5. 10.
Pabhassaramidaṁ bhikkhave cittaṁ, tañca kho āgantukehi upakkilesehi vippamuttanti.
Vaggo pañcamo46
[BJT Page 020]
6. Pabhassaravaggo
1. 6. 1.
Pabhassaramidaṁ bhikkhave cittaṁ tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṁ. Taṁ assutavā47 puthujjano yathābhūtaṁ nappanājāti. Tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.
1. 6. 2.
Pabhassaramidaṁ bhikkhave cittaṁ tañca kho āgantukehi upakkilesehi vippamuttaṁ.48 Taṁ sutavā ariyasāvako yathābhūtaṁ pajānāti. Tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti.
1. 6. 3.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṁ491 cittaṁ āsevati, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ50 bahulīkarontīti.51
1. 6. 4.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṁ cittaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.52
1. 6. 5.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṁ cittaṁ manasikaroti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 6. 6.
Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbe te manopubbaṅgamā.53 Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati, anvadeva54 akusalā dhammāti.
1. 6. 7.
Ye keci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṁ dhammānaṁ paṭhamaṁ uppajjati, anvadeva kusalā dhammāti.
1. Mettacittaṁ - syā mettācittaṁ - machasaṁ
[BJT Page 022]
1. 6. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave pamādo. Pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca
Kusalā dhammā parihāyantīti.
1. 6. 9.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave appamādo. Appamattassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 6. 10.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave kosajjaṁ. Kusītassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
Vaggo chaṭṭhā.55
7. Viriyārambhavaggo
1. 7. 1.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave viriyārambho56 āraddhaviriyassa57 bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 7. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave mahicchatā, mahicchassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
1. 7. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti. Uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave appicchatā.58 Appicchassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
[BJT Page 024]
1. 7. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave asantuṭṭhitā.59 Asantuṭṭhassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
1. 7. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave santuṭṭhitā. Santuṭṭhassa60 bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 7. 6.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
1. 7. 7.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 7. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave asampajaññaṁ. Asampajānassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
1. 7. 9.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave sampajaññaṁ, sampajānassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 7. 10.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave pāpamittatā. Pāpamittassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
Vaggo sattamo.61
[page 014]
[BJT Page 026]
8. Kalyāṇamittavaggo
(Sāvatthi nidānaṁ:)
1. 8. 1.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave kalyāṇamittatā. Kalyāṇamittassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 8. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave anuyogo akusalānaṁ dhammānaṁ ananuyogo kusalānaṁ dhammānaṁ. Anuyogā bhikkhave akusalānaṁ dhammānaṁ. Ananuyogā kusalānaṁ dhammānaṁ anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.
1. 8. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave anuyogo kusalānaṁ dhammānaṁ ananuyogo akusalānaṁ dhammānaṁ anuyogā bhikkhave kusalānaṁ dhammānaṁ ananuyogo akusalānaṁ dhammānaṁ anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
1. 8. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā nuppajjanti, uppannā vā bojjhaṅgā na bhāvanā pāripūriṁ gacchanti, yathayidaṁ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā nūppajjanti, uppannā ca bojjhaṅgā na bhāvanāpāripūriṁ gacchantīti.
1. 8. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā uppajjanti, uppannā vā bojjhaṅgā bhāvanā pāripūriṁ gacchanti, yathayidaṁ bhikkhave yoniso manasikāro. [page 015] yoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā uppajjanti, uppannā ca bojjhaṅgā bhāvanāpāripūriṁ gacchantīti.
1. 8. 6.
Appamattikā esā bhikkhave parihāni, yadidaṁ ñātiparihāni. Etaṁ patikiṭṭhaṁ bhikkhave parihānīnaṁ yadidaṁ paññā parihānīti.
[BJT Page 028]
1. 8. 7.
Appamattikā esā bhikkhave vuddhi, yadidaṁ ñātivuddhi. Etadaggaṁ bhikkhave vuddhīnaṁ yadidaṁ paññāvuddhi. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: paññāvuddhiyā vaḍḍhissāmāti.62 Evaṁ hi vo bhikkhave sikkhitabbanti.
1. 8. 8.
Appamattikā esā bhikkhave parihāni, yadidaṁ bhogaparihāni. Etaṁ patikiṭṭhaṁ bhikkhave parihānīnaṁ yadidaṁ paññāparihānīti.
1. 8. 9.
Appamattikā esā bhikkhave vuddhi, yadidaṁ bhogavuddhi. Etadaggaṁ bhikkhave vuddhīnaṁ yadidaṁ paññāvuddhi. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
1. 8. 10.
Appamattikā esā bhikkhave parihāni, yadidaṁ yasoparihāni. Etaṁ patikiṭṭhaṁ bhikkhave parihānīnaṁ yadidaṁ paññāparihānīti.
1. 8. 11.
Appamattikā esā bhikkhave vuddhi, yadidaṁ yasovuddhi. Etadaggaṁ bhikkhave vuddhīnaṁ yadidaṁ paññāvuddhi. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
Vaggo aṭṭhamo63
9. Pamādavaggo
(Sāvatthi nidānaṁ:)
1. 9. 1.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṁvattatīti.
[page 016]
1. 9. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave appamādo. Appamādo bhikkhave mahato atthāya saṁvattatīti.
1. 9. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave kosajjaṁ. Kosajjaṁ bhikkhave mahato anatthāya saṁvattatīti.
[BJT Page 030]
1. 9. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṁvattatīti.
1. 9. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṁvattatīti.
1. 9. 6.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṁvattatīti.
1. 9. 7.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ mahato anatthāya saṁvattati yathayidaṁ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṁvattatīti.
1. 9. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṁvattatīti.
1. 9. 9.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi. Yo evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṁvattatīti.
1. 9. 10.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṁvattatīti.
1. 9. 11.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave asampajaññaṁ. Asampajaññaṁ bhikkhave mahato anatthāya saṁvattatīti.
1. 9. 12.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave sampajaññaṁ. Sampajaññaṁ bhikkhave mahato atthāya saṁvattatīti.
[BJT Page 032]
1. 9. 13.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṁvattatīti.
1. 9. 14.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṁvattatīti.
1. 9. 15.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ, anuyogo bhikkhave akusalānaṁ dhammānaṁ ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvattatīti.
1. 9. 16
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ mahato atthāya saṁvattati yathayidaṁ bhikkhave anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ anuyogo bhikkhave kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ
Mahato atthāya saṁvattatīti.
Vaggo navamo64
10. Ajjhattikavaggo
(Sāvatthi nidānaṁ:)
1. 10. 1.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ65 ekaṅgampi66 samanupassāmi, yaṁ evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave pamādo. Pamādo bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 2.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yaṁ evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave appamādo. [page 017] appamādo bhikkhave mahato atthāya saṁvattatīti.
1. 10. 3.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yaṁ evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave kosajjaṁ. Kosajjaṁ bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 4.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yo evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave viriyārambho. Viriyārambho bhikkhave mahato atthāya saṁvattatīti.
[BJT Page 034]
1. 10. 5.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yā67 evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave mahicchatā. Mahicchatā bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 6.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yā68 evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave appicchatā. Appicchatā bhikkhave mahato atthāya saṁvattatīti.
1. 10. 7.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yā evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave asantuṭṭhitā. Asantuṭṭhitā bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 8.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yā69 evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave santuṭṭhitā. Santuṭṭhitā bhikkhave mahato atthāya saṁvattatīti.
1. 10. 9.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yo70 evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave ayoniso manasikāro. Ayoniso manasikāro bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 10.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yo71 evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave yoniso manasikāro. Yoniso manasikāro bhikkhave mahato atthāya saṁvattatīti.
1. 10. 11.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yaṁ evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave asampajaññaṁ. Asampajaññaṁ bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 12.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yaṁ evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave sampajaññaṁ. Sampajaññaṁ bhikkhave mahato atthāya saṁvattatīti.
[BJT Page 036]
1. 10. 13.
Bāhiraṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yā72 evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave pāpamittatā. Pāpamittatā bhikkhave mahato anatthāya saṁvattatīti.
1. 10. 14.
Bāhiraṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yā73 evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave kalyāṇamittatā. Kalyāṇamittatā bhikkhave mahato atthāya saṁvattatīti.
1. 10. 15.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yo evaṁ mahato anatthāya saṁvattati, yathayidaṁ bhikkhave anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ. Anuyogo bhikkhave akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvattatīti.
1. 10. 16.
Ajjhattikaṁ bhikkhave aṅganti karitvā na aññaṁ ekaṅgampi samanupassāmi, yo evaṁ mahato atthāya saṁvattati, yathayidaṁ bhikkhave anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ. Anuyogo bhikkhave kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ mahato atthāya saṁvattatīti.
1. 10. 17.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave pamādo. Pamādo bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 18.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave appamādo. [page 018] appamādo bhikkhave saddhamassa ṭhitiyā asammosāya anantaradhānāya saṁvattatīti.
1. 10. 19.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ74 evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave kosajjaṁ. Kosajjaṁ bhikkhave saddhamassa sammosāya antaradhānāya saṁvattatīti.
[BJT Page 038]
1. 10. 20.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave viriyārambho. Viriyārambho bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattatīti.
1. 10. 21. Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave mahicchatā, mahicchatā bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 22.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ saddhammassa asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave appicchatā, appicchatā bhikkhave saddhammassa asammosāya anantaradhānāya saṁvattatīti.
1. 10. 23.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave asantuṭṭhitā, asantuṭṭhitā bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 24.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ saddhammassa asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave santuṭṭhitā, santuṭṭhitā bhikkhave saddhammassa asammosāya anantaradhānāya saṁvattatīti.
1. 10. 25.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave ayoniso manasikāro, ayoniso manasikāro bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 26.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave yoniso manasikāro, yoniso manasikāro bhikkhave saddhammassa asammosāya anantaradhānāya saṁvattatīti.
1. 10. 27.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave asampajaññaṁ, asampajaññaṁ bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 28.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ saddhammassa asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave sampajaññaṁ, sampajaññaṁ bhikkhave saddhammassa asammosāya anantaradhānāya saṁvattatīti.
1. 10. 29.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave pāpamittatā, pāpamittatā bhikkhave saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 30.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yā evaṁ saddhammassa asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave kalyāṇamittatā, kalyāṇamittatā bhikkhave saddhammassa asammosāya anantaradhānāya saṁvattatīti.
1. 10. 31.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa sammosāya antaradhānāya saṁvattati, yathayidaṁ bhikkhave anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ. Anuyogo bhikkhave akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ saddhammassa sammosāya antaradhānāya saṁvattatīti.
1. 10. 32.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yo evaṁ saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati, yathayidaṁ bhikkhave anuyogo kusalānaṁ dhammāna ananuyogo akusalānaṁ dhammānaṁ, anuyogo bhikkhave kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ saddhamassa ṭhitiyā asammosāya
Anantaradhānāya saṁvattatīti.
Catukoṭikaṁ niṭṭhitaṁ.75
1. 10. 33.
Ye76 te bhikkhave bhikkhū adhammaṁ dhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya77 paṭipannā bahujanāsukhāya78 bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ79 saddhammaṁ antaradhāpentīti.
[BJT Page 040]
1. 10. 34.
Ye te bhikkhave bhikkhū dhammaṁ adhammoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 35
Ye te bhikkhave bhikkhū avinayaṁ vinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 36.
Ye te bhikkhave bhikkhū vinayaṁ avinayoti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
[page 019]
1. 10. 37.
Ye te bhikkhave bhikkhū abhāsitaṁ alapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 38
Ye te bhikkhave bhikkhū bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 39.
Ye te bhikkhave bhikkhū anāciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 40.
Ye te bhikkhave bhikkhū āciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 41.
Ye te bhikkhave bhikkhū appaññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
1. 10. 42.
Ye te bhikkhave bhikkhū paññattaṁ tathāgatena appaññattaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti, tevimaṁ saddhammaṁ antaradhāpentīti.
Vaggo dasamo.80
11. Adhammavaggo
1. 11. 1.
(Sāvatthinidānaṁ:)
Ye te bhikkhave bhikkhū adhammaṁ adhammoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ81 saddhammaṁ ṭhapentīti.82
1. 11. 2.
Ye te bhikkhave bhikkhū dhammaṁ dhammoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 3.
Ye te bhikkhave bhikkhū avinayaṁ avinayoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 4.
Ye te bhikkhave bhikkhū vinayaṁ vinayoti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 5.
Ye te bhikkhave bhikkhū abhāsitaṁ alapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 6.
Ye te bhikkhave bhikkhū bhāsitaṁ lapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 7.
Ye te bhikkhave bhikkhū anāciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 8.
Ye te bhikkhave bhikkhū āciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 9.
Ye te bhikkhave bhikkhū appaññattaṁ tathāgatena appaññattaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti tevimaṁ saddhammaṁ ṭhapentīti.
1. 11. 10.
Ye te bhikkhave bhikkhū paññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti, tevimaṁ83 saddhammaṁ ṭhapentīti.84
Vaggo ekādasamo.85
[BJT Page 042]
12. Anāpattivaggo
1. 12. 1.
(Sāvatthinidānaṁ:)
Ye te bhikkhave bhikkhū anāpattiṁ āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 2.
Ye te bhikkhave bhikkhū āpattiṁ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 3.
Ye te bhikkhave bhikkhū lahukaṁ āpattiṁ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 4.
Ye te bhikkhave bhikkhū garukaṁ āpattiṁ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 5.
Ye te bhikkhave bhikkhū duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 6.
Ye te bhikkhave bhikkhū aduṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 7.
Ye te bhikkhave bhikkhū sāvasesaṁ āpattiṁ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 8.
Ye te bhikkhave bhikkhū anavasseṁ āpattiṁ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 9.
Ye te bhikkhave bhikkhū sappaṭikammaṁ āpattiṁ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 10.
Ye te bhikkhave bhikkhū appaṭikammaṁ āpattiṁ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpentīti.
1. 12. 11.
Ye te bhikkhave bhikkhū anāpattiṁ anāpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti. 1. 12. 12.
Ye te bhikkhave bhikkhū āpattiṁ āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 13.
Ye te bhikkhave bhikkhū lahukaṁ āpattiṁ lahukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 14.
Ye te bhikkhave bhikkhū garukaṁ āpattiṁ garukā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 15.
Ye te bhikkhave bhikkhū duṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 16.
Ye te bhikkhave bhikkhū aduṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 17.
Ye te bhikkhave bhikkhū sāvasesaṁ āpattiṁ sāvasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 18.
Ye te bhikkhave bhikkhū anavasesaṁ āpattiṁ anavasesā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 19.
Ye te bhikkhave bhikkhū sappaṭikammaṁ āpattiṁ sappaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
1. 12. 20.
Ye te bhikkhave bhikkhū appaṭikammaṁ āpattiṁ appaṭikammā āpattīti dīpenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
Vaggo dvādasamo86
[page 022]
13. Ekapuggalavaggo
1. 13. 1.
(Sāvatthinidānaṁ)
Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya87 atthāya hitāya sukhāya devamanussānaṁ. Katamo ekapuggalo: tathāgato arahaṁ sammāsambuddho. Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
[BJT Page 044]
1. 13. 2.
Ekapuggalassa bhikkhave pātubhāvo dullabho lokasmiṁ katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa pātubhāvo dullabho lokasminti.
1. 13. 3.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariya manusso. Katamo ekapuggalo: tathāgato arahaṁ sammāsambuddho. Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati acchariya manussoti.
1. 13. 4.
Ekapuggalassa bhikkhave kālakiriyā bahuno janassa anutappā88 hoti. Katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa kālakiriyā bahuno janassa anutappā hotīti.89
1. 13. 5-13.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati adutiyo asahāyo, appaṭimo, appaṭisamo, appaṭibhāgo, appaṭipuggalo, asamo asamasamo, dipadānaṁ aggo. Katamo ekapuggalo: tathāgato arahaṁ sammāsambuddho. Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati adutiyo, asahāyo, appaṭimo, appaṭisamo, appaṭibhāgo, appaṭi puggalā, asamo, asamasamo, dipadānaṁ aggo'ti.
1. 13. 14-25.
Ekapuggalassa bhikkhave pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṁ anuttariyānaṁ pātubhāvo hoti, catunnaṁ paṭisambhidānaṁ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā [page 023] hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti, anāgāmiphalasacchikiriyā hoti. Arahattaphalasacchikiriyā hoti. Katamassa ekapuggalassa: tathāgatassa arahato sammāsambuddhassa. Imassa kho bhikkhave ekapuggalassa pātubhāvā mahato cakkhussa pātubhāvo hoti, mahato ālokassa pātubhāvo hoti, mahato obhāsassa pātubhāvo hoti, channaṁ anuttariyānaṁ pātubhāvo hoti, catunnaṁ paṭisambhidānaṁ sacchikiriyā hoti, anekadhātupaṭivedho hoti, nānādhātupaṭivedho hoti, vijjāvimuttiphalasacchikiriyā hoti, sotāpattiphalasacchikiriyā hoti, sakadāgāmiphalasacchikiriyā hoti. Anāgāmiphalasacchikiriyā hoti, arahattaphalasacchikiriyā hotīti. 90
[BJT Page 046]
1. 13. 26.
Nāhaṁ bhikkhave aññaṁ ekapuggalampi samanupassāmi, yo evaṁ tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammadeva anuppavatteti, yathayidaṁ bhikkhave sāriputto, sāriputto bhikkhave tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammadeva anuppavattetīti.
Vaggo terasamo91
14. Etadaggapāḷi
1. 14. 1. 1. 92
(Sāvatthi nidānaṁ:)
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ rattaññūnaṁ yadidaṁ aññākoṇḍañño,93
1. 14. 1. 2.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ mahāpaññānaṁ yadidaṁ sāriputto,
1. 14. 1. 3.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ iddhimantānaṁ yadidaṁ mahāmoggallāno,
1. 14. 1. 4.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ dhutavādānaṁ94 yadidaṁ mahākassapo,
1. 14. 1. 5.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ dibbacakkhukānaṁ yadidaṁ anuruddho,
1. 14. 1. 6.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ uccākulikānaṁ yadidaṁ bhaddiyo , kāḷigodhāya putto,95
1. 14. 1. 7.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ mañjussarānaṁ yadidaṁ lakuṇaṭakabhaddiyo,96
1. 14. 1. 8.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ sīhanādīkānaṁ yadidaṁ piṇḍolabhāradvājo,
1. 14. 1. 9.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ dhammakathikānaṁ yadidaṁ puṇṇo mantāṇiputto,
1. 14. 1. 10.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ saṅkhittena bhāsitassa vitthārena atthaṁ vibhajantānaṁ yadidaṁ mahākaccānoti.97
Vaggo paṭhamo.
[page 024]
1. 14. 2. 1.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ manomayaṁ kāyaṁ abhinimmiṇantānaṁ yadidaṁ cullapanthako, 98
1. 14. 2. 2.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ cetovivaṭṭakusalānaṁ yadidaṁ cullapanthako,99
1. 14. 2. 3.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ saññāvivaṭṭakusalānaṁ yadidaṁ mahāpanthako,
1. 14. 2. 4.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ araṇavihārīnaṁ yadidaṁ subhūti,
1. 14. 2. 5.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ dakkhiṇeyyānaṁ yadidaṁ subhūti,
1. 14. 2. 6.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ āraññakānaṁ yadidaṁ revato khadiravaniyo,
1. 14. 2. 7.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ jhāyīnaṁ yadidaṁ kaṅkhārevato,
1. 14. 2. 8.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ āraddhaviriyānaṁ yadidaṁ soṇo koḷivīso,
1. 14. 2. 9.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ kalyāṇavākkaraṇānaṁ yadidaṁ Soṇo Kuṭikaṇṇo,100
1. 14. 2. 10.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ lābhīnaṁ yadidaṁ sīvalī,
1. 14. 2. 11.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ saddhādhimuttānaṁ yadidaṁ vakkalīti.101
Vaggo dutiyo
[BJT Page 048]
1. 14. 3. 1.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ sikkhākāmānaṁ yadidaṁ rāhulo.
1. 14. 3. 2.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ saddhāpabbajitānaṁ yadidaṁ raṭṭhapālo,
1. 14. 3. 3
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ paṭhamaṁ salākaṁ gaṇhantānaṁ yadidaṁ kuṇḍadhāno,
1. 14. 3. 4.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ paṭibhānavantānaṁ yadidaṁ vaṅgīso,
1. 14. 3. 5.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ samantapāsādikānaṁ yadidaṁ upaseno vaṅgantaputto,
1. 14. 3. 6.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ senāsanapaññāpakānaṁ yadidaṁ dabbo mallaputto,
1. 14. 3. 7.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ devatānaṁ piyamanāpānaṁ yadidaṁ piḷindivaccho,102
1. 14. 3. 8.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ khippābhiññānaṁ yadidaṁ bāhiyo dārucīriyo
1. 14. 3. 9.
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ cittakathikānaṁ yadidaṁ kumārakassapo,103
1. 14. 3. 10
Etadaggaṁ bhikkhave mama sāvakānaṁ bhikkhūnaṁ paṭisambhidāppattānaṁ yadidaṁ mahākoṭṭhitoti.104
Vaggo tatiyo
1. 14. 4. 1.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ bahussutānaṁ yadidaṁ ānando,
1. 14. 4. 2.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ satimantānaṁ yadidaṁ ānando,
1. 14. 4. 3.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ gatimantānaṁ yadidaṁ ānando,
1. 14. 4. 4.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ dhitimantānaṁ yadidaṁ ānando,
1. 14. 4. 5.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ upaṭṭhākānaṁ yadidaṁ ānando,
1. 14. 4. 6.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ mahāparisānaṁ yadidaṁ uruvelakassapo,
1. 14. 4. 7.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ kulappasādakānaṁ yadidaṁ kāludāyi,
1. 14. 4. 8.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ appābādhānaṁ yadidaṁ bakkulo,105
1. 14. 4. 9.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ pubbe nivāsaṁ anussarantānaṁ yadidaṁ sobhito,
1. 14. 4. 10
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ vinayadharānaṁ yadidaṁ upāli,
1. 14. 4. 11.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ bhikkhunovādakānaṁ yadidaṁ nandako,
1. 14. 4. 12.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ indriyesu guttadvārānaṁ yadidaṁ nando,
1. 14. 4. 13.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ bhikkhuovādakānaṁ yadidaṁ mahākappino,
1. 14. 4. 14.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ tejodhātu kusalānaṁ yadidaṁ sāgato,
1. 14. 4. 15.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ paṭibhāneyyakānaṁ yadidaṁ rādho,
1. 14. 4. 16.
Etadaggaṁ bhikkhave mama sāvakaṁ bhikkhūnaṁ lūkhacīvaradharānaṁ yadidaṁ mogharājāti.106
Vaggo catuttho
[BJT Page 050]
1. 14. 5. 1.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ rattaññūnaṁ yadidaṁ mahāpajāpatīgotamī,
1. 14. 5. 2.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ mahā paññānaṁ yadidaṁ khemā,
1. 14. 5. 3.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ iddhimantīnaṁ yadidaṁ uppalavaṇṇā,
1. 14. 5. 4.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ vinayadharānaṁ yadidaṁ Paṭācārā,107
1. 14. 5. 5.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ dhammakathikānaṁ yadidaṁ dhammadinnā,
1. 14. 5. 6.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ jhāyīnaṁ yadidaṁ nandā,
1. 14. 5. 7.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ āraddhaviriyānaṁ yadidaṁ soṇā,
1. 14. 5. 8.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ dibbacakkhukānaṁ yadidaṁ sakulā,108
1. 14. 5. 9.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ khippābhiññānaṁ yadidaṁ bhaddākuṇaḍalakesā,109
1. 14. 5. 10.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ pubbenivāsaṁ anussarantīnaṁ yadidaṁ bhaddākāpilāni,110
1. 14. 5. 11.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ mahābhiññappattānaṁ yadidaṁ bhaddakaccānā,
1. 14. 5. 12.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ lūkhacīvaradharānaṁ yadidaṁ kisāgotamī,
1. 14. 5. 13.
Etadaggaṁ bhikkhave mama sāvikānaṁ bhikkhunīnaṁ saddhādhimuttānaṁ yadidaṁ sigālamātāti.111
Vaggo pañcamo
1. 14. 6. 1.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ paṭhamaṁ saraṇaṁ gacchantānaṁ [page 026] yadidaṁ tapussabhallikā112 vāṇijā,113
1. 14. 6. 2.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ dāyakānaṁ yadidaṁ sudatto gahapati anāthapiṇḍiko,
1. 14. 6. 3.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ dhammakathikānaṁ yadidaṁ citto gahapati macchikāsaṇḍiko,114
1. 14. 6. 4.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ catūhi saṅgahavatthūhi parisaṁ saṅgaṇhantānaṁ yadidaṁ hatthako115 ālavako,
1. 14. 6. 5.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ paṇītadāyakānaṁ yadidaṁ mahānāmo sakko,
1. 14. 6. 6.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ manāpadāyakānaṁ yadidaṁ uggo gahapati vesāliko,
1. 14. 6. 7.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ saṅghupaṭṭhākānaṁ yadidaṁ uggato116 gahapati,
1. 14. 6. 8.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ aveccappasannānaṁ yadidaṁ sūro ambaṭṭho,117
1. 14. 6. 9.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ puggalappasannānaṁ yadidaṁ jīvako komārabhacco, 118
1. 14. 6. 10.
Etadaggaṁ bhikkhave mama sāvakānaṁ upāsakānaṁ vissāsakānaṁ yadidaṁ nakulapitā119 gahapatīti.
Vaggo chaṭṭho
[BJT Page 052]
1. 14. 7. 1.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ paṭhamaṁ saraṇaṁ gacchantīnaṁ yadidaṁ sujātā senānīdhītā,120
1. 14. 7. 2.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ dāyikānaṁ yadidaṁ visākhā migāramātā,
1. 14. 7. 3.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ bahussutānaṁ yadidaṁ khujjuttarā.
1. 14. 7. 4.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ mettāvihārīnaṁ yadidaṁ sāmāvatī,121
1. 14. 7. 5.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ jhāyīnaṁ yadidaṁ uttarā nandamātā,
1. 14. 7. 6.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ paṇītadāyikānaṁ yadidaṁ suppavāsā koliyadhītā,
1. 14. 7. 7
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ gilānupaṭṭhākīnaṁ yadidaṁ suppiyā upāsikā,
1. 14. 7. 8.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ aveccappasannānaṁ yadidaṁ kātiyānī,
1. 14. 7. 9.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ vissāsikānaṁ yadidaṁ nakulamātā gahapatānī,
1. 14. 7. 10.
Etadaggaṁ bhikkhave mama sāvikānaṁ upāsikānaṁ anussavappasannānaṁ yadidaṁ kāḷī upāsikā kuraragharikāti122
Vaggo sattamo.
[BJT Page 054]
15. Aṭṭhānapāḷi.
1. 15. 1.
(Sāvatthinidānaṁ:)
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo kañci123 saṅkhāraṁ niccato upagaccheyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave [page 027] vijjati, yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya, ṭhānametaṁ vijjati.124
1. 15. 2.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya, ṭhānametaṁ vijjati.
1. 15. 3.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo kañci dhammaṁ attato upagaccheyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano kañci dhammaṁ attato upagaccheyya, ṭhānametaṁ vijjati.
1. 15. 4.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo mātaraṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano mātaraṁ jīvitā voropeyya, ṭhānametaṁ vijjati.
1. 15. 5.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo pitaraṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano pitaraṁ jīvitā voropeyya, ṭhānametaṁ vijjati.
1. 15. 6.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo arahantaṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano puggalo arahantaṁ jīvitā voropeyya, ṭhānametaṁ vijjati.
[BJT Page 056]
1. 15. 7.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṁ uppādeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano tathāgatassa duṭṭhena cittena lohitaṁ uppādeyya, ṭhānametaṁ vijjati.125
1. 15. 8.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo saṅghaṁ bhindeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano saṅghaṁ bhindeyya, ṭhānametaṁ vijjati.
1. 15. 9.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ diṭṭhisampanno puggalo aññaṁ satthāraṁ uddiseyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puthujjano aññaṁ satthāraṁ uddiseyya, ṭhānametaṁ vijjati.
1. 15. 10.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṁ [page 028] acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ ekissā lokadhātuyā eko arahaṁ sammāsambuddho uppajjeyya, ṭhānametaṁ vijjati.
1. 15. 11.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṁ vijjati.
1. 15. 12.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ itthi arahaṁ assa sammāsambuddho, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puriso arahaṁ assa sammāsambuddho, ṭhānametaṁ vijjati.
[BJT Page 058]
1. 15. 13.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ itthi rājā assa cakkavattī, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puriso rājā assa cakkavattī, ṭhānametaṁ vijjati.
1. 15. 14.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ itthi sakkattaṁ kāreyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puriso sakkattaṁ kāreyya, ṭhānametaṁ vijjati.
1. 15. 15.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ itthi mārattaṁ kāreyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puriso mārattaṁ kāreyya, ṭhānametaṁ vijjati.
1. 15. 16.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ itthi brahmattaṁ kāreyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ puriso brahmattaṁ kāreyya, ṭhānametaṁ vijjati.
1. 15. 17.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjati.
1. 15. 18.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjati.
1. 15. 19.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjati.
1. 15. 20.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya,
Ṭhānametaṁ vijjati.
1. 15. 21.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjati.
1. 15. 22.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjati.
[BJT Page 060]
1. 15. 23.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, ṭhānametaṁ vijjati.
1. 15. 24.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, ṭhānametaṁ vijjati.
1. 15. 25.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, ṭhānametaṁ vijjati.
1. 15. 26.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, ṭhānametaṁ vijjati.
1. 15. 27.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, yaṁ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, ṭhānametaṁ vijjatīti.
1. 15. 28.
Aṭṭhānametaṁ bhikkhave anavakāso, yaṁ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, netaṁ ṭhānaṁ vijjati. Ṭhānañca kho etaṁ bhikkhave vijjati, [page 030] yaṁ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, ṭhānametaṁ vijjatīti.
(Aṭṭhānapāḷi niṭṭhitā)
[BJT Page 062]
16. Ekadhammapāḷi
1. 16. 1. 1.
(Sāvatthinidānaṁ:)
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: buddhānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.126
1. 16. 1. 2.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: dhammānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 3.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: saṅghānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 4.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: sīlānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 5.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: cāgānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 6.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: devatānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 7.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: āṇāpānasati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 8.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: maraṇasati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 9.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 1. 10.
Ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamo ekadhammo: upasamānussati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattatīti.
1. 16. 2. 1.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti, yathayidaṁ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti.
1. 16. 2. 2.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti, yathayidaṁ bhikkhave sammādiṭṭhi. [page 031] sammādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti.
[BJT Page 064]
1. 16. 2. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā nūppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṁ bhikkhave micchādiṭṭhi. Micchādiṭṭhikassa bhikkhave anuppannā ceva kusalā dhammā nūppajjanti, uppannā ca kusalā dhammā parihāyanti.127
1. 16. 2. 4.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā nūppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṁ bhikkhave sammādiṭṭhi. Sammādiṭṭhikassa bhikkhave anuppannā ceva akusalā dhammā nūppajjanti, uppannā ca akusalā dhammā parihāyanti.
1. 16. 2. 5.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā micchādiṭṭhi uppajjati, uppannā vā micchādiṭṭhi pavaḍḍhati, yathayidaṁ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva micchādiṭṭhi uppajjati, uppannā ca micchādiṭṭhi pavaḍḍhati.128
1. 16. 2. 6.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yena anuppannā vā sammādiṭṭhi uppajjati, uppannā vā sammādiṭṭhi pavaḍḍhati, yathayidaṁ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva sammādiṭṭhi uppajjati, uppannā ca sammādiṭṭhi pavaḍḍhati.
1. 16. 2. 7.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yenevaṁ129 sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti, yathayidaṁ bhikkhave micchādiṭṭhi. Micchādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.130
1. 16. 2. 8.
Nāhaṁ bhikkhave aññaṁ ekadhammampi [page 032] samanupassāmi, yenevaṁ131 sattā kāyassa bhedā parammaraṇā suggatiṁ saggaṁ lokaṁ upapajjanti, yathayidaṁ bhikkhave sammādiṭṭhi. Sammādiṭṭhiyā bhikkhave samannāgatā sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
[BJT Page 066]
1. 16. 2. 9.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi132 bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā133 nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ134 hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 10.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yañca vacīkammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca vacīkammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 11.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 12.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 13.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 14.
Micchādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 15.
Micchādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikā. Seyyathāpi bhikkhave nimbabījaṁ vā kosātakībījaṁ vā tittakalābubījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave pāpakaṁ. Evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave pāpikāti.
1. 16. 2. 16.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā135 nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya āsecakattāya136 saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
1. 16. 2. 17.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yañca vacīkammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya āsecakattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca vacīkammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
1. 16. 2. 18.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikā bījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya asecakattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
1. 16. 2. 19.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya āsecakattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca cetanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
1. 16. 2. 20.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya āsecakattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yā ca patthanā yathādiṭṭhi samattā samādinnaṁ, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
1. 16. 2. 21.
Sammādiṭṭhikassa bhikkhave purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya āsecakattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa yo ca paṇidhi yathādiṭṭhi samatto samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
1. 16. 2. 22.
Sammādiṭṭhikassa bhikkhave purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinno, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikā. Seyyathāpi bhikkhave ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya paṭhaviyā nikkhittaṁ yañceva paṭhavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ madhurattāya sātattāya āsecakattāya saṁvattati. Taṁ kissa hetu: bījaṁ hi bhikkhave bhaddakaṁ. Evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa ye ca saṅkhārā yathādiṭṭhi samattā samādinnā, sabbete dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Taṁ kissa hetu: diṭṭhi hi bhikkhave bhaddikāti.
Vaggo dutiyo
[page 033]
[BJT Page 068]
1. 16. 3. 1.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Katamo ekapuggalo: micchādiṭṭhiko hoti viparītadassano. So bahujanaṁ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
1. 16. 3. 2.
Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Katamo ekapuggalo: sammādiṭṭhiko hoti aviparītadassano. So bahujanaṁ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Ayaṁ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ.
1. 16. 3. 3.
Nāhaṁ bhikkhave aññaṁ ekadhammampi samanupassāmi, yaṁ evaṁ mahāsāvajjaṁ, yathayidaṁ bhikkhave micchādiṭiṭhi. Micchādiṭṭhiparamāni bhikkhave vajjānīti.137
1. 16. 3. 4.
Nāhaṁ bhikkhave aññaṁ ekapuggalampi samanupassāmi, yo evaṁ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ, yathayidaṁ bhikkhave makkhalī moghapuriso. Seyyathāpi bhikkhave nadīmukhe khipaṁ138 oḍḍeyya139 bahunnaṁ macchānaṁ ahitāya dukkhāya anatthāya vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṁ maññe loke uppanno bahunnaṁ sattānaṁ ahitāya dukkhāya anatthāya vyasanāyāti.
1. 16. 3. 5.
Durakkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti,140 yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṁ apuññaṁ pasavanti. Taṁ kissa hetu: durakkhātattā bhikkhave dhammassa.
[BJT Page 070]
1. 16. 3. 6.
Svākkhāte bhikkhave dhammavinaye yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu: svākkhātattā bhikkhave dhammassāti.
1. 16. 3. 7.
Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā, no paṭiggāhakena taṁ kissa hetu: durakkhātattā bhikkhave dhammassa.
1. 16. 3. 8.
Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā, no dāyakena. Taṁ kissa hetu: svākkhātattā bhikkhave dhammassāti.
1. 16. 3. 9.
Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so dukkhaṁ viharati. Taṁ kissa hetu: durakkhātattā bhikkhave dhammassa.
1. 16. 3. 10.
Svākkhāte bhikkhave dhammavinaye yo kusīto, so dukkhaṁ viharati. Taṁ kissa hetu: svākkhātattā bhikkhave dhammassāti.
1. 16. 3. 11.
Durakkhāte bhikkhave dhammavinaye yo kusīto, so sukhaṁ viharati. Taṁ kissa hetu: durakkhātattā bhikkhave dhammassa.
1. 16. 3. 12.
Svākkhāte bhikkhave dhammavinaye yo āraddhaviriyo, so sukhaṁ viharati. Taṁ kissa hetu: svākkhātattā bhikkhave dhammassāti.
1. 16. 3. 13.
Seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva kho ahaṁ bhikkhave appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.
[BJT Page 072]
1. 16. 3. 14.
Seyyathāpi bhikkhave appamattakampi muttaṁ duggandhaṁ hoti, evameva kho ahaṁ bhikkhave appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.
1. 16. 3. 15.
Seyyathāpi bhikkhave appamattakampi kheḷo duggandho hoti, evameva kho ahaṁ bhikkhave appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.
1. 16. 3. 16.
Seyyathāpi bhikkhave appamattakampi pubbo duggandho hoti, evameva kho ahaṁ bhikkhave appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.
1. 16. 3. 17.
Seyyathāpi bhikkhave appamattakampi lohitaṁ duggandhaṁ hoti, evameva kho ahaṁ bhikkhave appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampīti.
Vaggo tatiyo
Jambudīpapeyyālo
1. 16. 4. 1.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ141 pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye thalajā. Atha kho eteva sattā bahutarā ye odakā.
1. 16. 4. 2.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussesu paccājāyanti. Atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti.
1. 16. 4. 3.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu.142
1. 16. 4. 4.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṁ. Atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṁ.
1. 16. 4. 5.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye ariyena paññācakkhunā samannāgatā. Atha kho eteva satta bahutarā ye avijjāgatā sammūḷhā.
1. 16. 4. 6.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgataṁ dassanāya. Atha kho eteva sattā bahutarā ye na labhanti tathāgataṁ dassanāya.
[BJT Page 074]
1. 16. 4. 7.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgatappaveditaṁ dhammavinayaṁ savaṇāya. Atha kho [page 036] eteva sattā bahutarā, ye na labhanti tathāgatappaveditaṁ dhammavinayaṁ savaṇāya.
1. 16. 4. 8.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye sutvā dhammaṁ dhārenti. Atha kho eteva sattā bahutarā, ye sutvā dhammaṁ na dhārenti.
1. 16. 4. 9.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye dhatānaṁ143 dhammānaṁ atthaṁ upaparikkhanti. Atha kho eteva sattā bahutarā ye dhatānaṁ dhammānaṁ atthaṁ na upaparikkhanti.
1. 16. 4. 10.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṁ paṭipajjanti. Atha kho eteva sattā bahutarā ye atthamaññāya144 dhammaññāya dhammānudhammaṁ na paṭipajjanti.
1. 16. 4. 11.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye saṁvejanīyesu145 ṭhānesu saṁvijjanti. Atha kho eteva sattā bahutarā ye saṁvejanīyesu ṭhānesu na saṁvijjanti.
1. 16. 4. 12.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye saṁviggā yoniso padahanti. Atha kho eteva sattā bahutarā ye saṁviggā yoniso na padahanti.
1. 16. 4. 13.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye vavassaggārammaṇaṁ karitvā labhanti samādhiṁ,146 labhanti cittassa147 ekaggaṁ. Atha kho eteva sattā bahutarā ye vavassaggārammaṇaṁ karitvā na labhanti samādhiṁ, na labhanti cittassa ekaggaṁ.148
[BJT Page 076]
1. 16. 4. 14.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye annaggarasaggānaṁ lābhino. Atha kho eteva sattā bahutarā ye annaggarasaggānaṁ na lābhino uñchena kapālābhatena yāpenti.
1. 16. 4. 15.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino. Atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
1. 16. 4. 16.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ149 pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti.
1. 16. 4. 17.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā tiracchānayoniyā paccājāyanti.
1. 16. 4. 18.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā pettivisaye paccājāyanti.
1. 16. 4. 19.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā niraye paccājāyanti.
1. 16. 4. 20.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 21.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye manussā cutā pettivisaye paccājāyanti.
1. 16. 4. 22.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti.
1. 16. 4. 23.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 24.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti.
1. 16. 4. 25.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā niraye paccājāyanti.
1. 16. 4. 26.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 27.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye devā cutā pettivisaye paccājāyanti.
[BJT Page 078]
1. 16. 4. 28.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti.
1. 16. 4. 29.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 30.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti.
1. 16. 4. 31.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā niraye paccājāyanti.
1. 16. 4. 32.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 33.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye nirayā cutā pettivisaye paccājāyanti.
1. 16. 4. 34.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti.
1. 16. 4. 35.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti.
1. 16. 4. 36.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti.
1. 16. 4. 37.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, [page 038] ye tiracchānayoniyā cutā niraye paccājāyanti.
1. 16. 4. 38.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye tiracchānayoniyā cutā niraye paccājāyanti.
1. 16. 4. 39.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā niraye paccājāyanti.
1. 16. 4. 40.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisayā cutā niraye paccājāyanti.
1. 16. 4. 41.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisayā cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 42.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva sattā bahutarā, ye pettivisaye cutā pettivisaye paccājāyanti.
1. 16. 4. 43.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisayā cutā niraye paccājāyanti.
1. 16. 4. 44.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisaye cutā tiracchānayoniyā paccājāyanti.
1. 16. 4. 45.
Seyyathāpi bhikkhave appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ. Atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhānaṁ pabbatavisamaṁ. Evameva kho bhikkhave appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva sattā bahutarā,
Ye pettivisayā cutā pettivisaye paccājāyanti.
(Jambudīpa peyyālo niṭṭhito)
Vaggo catuttho.
[BJT Page 080]
1. 16. 5. 1
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ āraññakattaṁ.150
1. 16. 5. 2
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ piṇḍapātikattaṁ.
1. 16. 5. 3
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ paṁsukūlikattaṁ.
1.16.5.4
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ tecīvarikattaṁ.
1.16.5.5
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ dhammakathikattaṁ.
1. 16. 5. 6
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ vinayadharattaṁ.151
1. 16. 5. 7
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ bāhusaccaṁ.
1. 16. 5. 8
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ thāvareyyaṁ.
1. 16. 5. 9
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ ākappasampadā.
1. 16. 5. 10
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ parivārasampadā.
1. 16. 5. 11
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ mahāparivāratā.
1. 16. 5. 12
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ kolaputtī.
1. 16. 5. 13
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ vaṇṇapokkharatā.
1. 16. 5. 14
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ kalyāṇavākkaraṇatā.
1. 16. 5. 15.
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ appicchatā.
1. 16. 5. 16
Addhamidaṁ bhikkhave lābhānaṁ yadidaṁ appābādhatā'ti. -
(Soḷasa pasādakara dhammā niṭṭhitā)
Vaggo pañcamo
Accharāsaṅghātavaggo152
1. 16. 6. 1.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamaṁ jhānaṁ153 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 2.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyaṁ jhānaṁ154 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 3.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyaṁ jhānaṁ155 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 4.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthaṁ jhānaṁ156 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 5.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṁ ceto vimuttiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 6.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇaṁ cetovimuttiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 7.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditaṁ cetovimuttiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 8.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhaṁ cetovimuttiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 9.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 10.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 11.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 12.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
[BJT Page 082]
1. 16. 6. 13.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati, viriyaṁ157 ārabhati, cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 14.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 15.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 16.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 17.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu chanda samādhi padhānasaṅkhāra samannāgataṁ iddhipādaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 18.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriya samādhi padhānasaṅkhāra samannāgataṁ iddhipādaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 19.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu citta samādhi padhānasaṅkhāra samannāgataṁ iddhipādaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 20.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vīmaṁsā samādhi padhānasaṅkhāra samannāgataṁ iddhipādaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 21.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 22.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyindriyaṁ158 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 23.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 24.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 25.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 26.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 27.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyabalaṁ159 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 28.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 29.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 30.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 31.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu satisambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 32.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammavicayasambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 33.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viriyasambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
[page 040]
1. 16. 6. 34.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītisambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 35.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu passaddhisambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 36.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu samādhisambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 37.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsambojjhaṅgaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 38.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammādiṭṭhiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 39.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsaṅkappaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 40.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvācaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 41.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammākammantaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 42.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāājīvaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 43.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāvāyāmaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 44.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 45.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sammāsamādhiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
[BJT Page 084]
1. 16. 6. 46.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 47.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 48.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 49.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 50.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 51.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 52.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 53.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ rūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṁ saññī hoti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 54.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu rūpī rūpāni passati ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 55.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ajjhattaṁ arūpasaññī bahiddhā rūpāni passati ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 56.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu subhanteva abhimutto hoti ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 57.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikammā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 58.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṁ samatikamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 59.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 60.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.
Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 61.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 62.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhavikasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 63.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu āpokasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 64.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tejokasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 65.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vāyokasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 66.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu nīlakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 67.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pītakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 68.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu lohitakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 69.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu odātakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 70.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ākāsakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 71.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu viññāṇakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 72.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ālokakasiṇaṁ bhāveti. Ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
[BJT Page 086.]
1. 16. 6. 73.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu asubhasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 74.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 75.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 76.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaññaṁ160 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 77.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 78.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anicce dukkhasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 79.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dukkhe anattasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 80.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pahāṇasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 81.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu virāgasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 82.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu nirodhasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 83.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu aniccasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 84.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu anattasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
[page 042]
1. 16. 6. 85.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 86.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu āhāre paṭikkūlasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 87.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sabbaloke anabhiratasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 88.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu aṭṭhikasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 89.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu pulavakasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 90.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vinīlakasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 91.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu vicchiddakasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 92.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu uddhumātakasaññaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 93.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu buddhānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 94.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dhammānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 95.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu saṅghānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 96.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu sīlānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 97.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu cāgānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 98.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu devatānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 99.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu ānāpānasatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 100.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu maraṇasatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 101.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu kāyagatāsatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 102.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upasamānussatiṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 103.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 104.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ viriyindriyaṁ161 bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 105.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 106.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 107.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 108.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 109.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 110.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 111.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 112.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu paṭhamajjhānasahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 113.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 114.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 115.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 116.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 117.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 118.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 119.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 120.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 121.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 122.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu dutiyajjhānasahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 123.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 124.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 125.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 126.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 127.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 128.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 129.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 130.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 131.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 132.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu tatiyajjhānasahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 133.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 134.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 135.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 136.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 137.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 138.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 139.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 140.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 141.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 142.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu catutthajjhānasahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkaronti.
1. 16. 6. 143.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 144.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 145.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 146.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 147.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 148.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 149.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 150.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 151.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 152.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettāsahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 153.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 154.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 155.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 156.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 157.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 158.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 159.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 160.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 161.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 162.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu karuṇāsahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 163.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 164.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 165.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 166.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 167.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 168.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 169.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 170.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 171.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 172.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu muditāsahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 173.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ saddhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 174.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ viriyindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
[page 043]
1. 16. 6. 175.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ satindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 176.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ samādhindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 177.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ paññindriyaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 178.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ saddhābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 179.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ viriyabalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 180.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ satibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 181.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ samādhibalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
1. 16. 6. 182.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu upekkhāsahagataṁ paññābalaṁ bhāveti, ayaṁ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṁ raṭṭhapiṇḍaṁ bhuñjati. Ko pana vādo ye naṁ bahulīkarontīti.
Vaggo chaṭṭho
(Accharā saṅghātavagge peyyāla mukhena niddiṭṭhaṁ hoti dvasītyādhika suttasataṁ ?)
[BJT Page 088]
Kāyagatāsativaggo
1. 16. 7. 1.
Yassa kassaci bhikkhave mahāsamuddo cetasā phuṭo, antogadhā tassa kunnadiyo yā kāci samuddaṅgamā. Evameva kho162 bhikkhave yassa kassaci kāyagatāsati bhāvitā bahulīkatā, antogadhā tassa kusalā dhammā, ye keci vijjābhāgiyā.163
1. 16. 7. 2.
Ekadhammo bhikkhave bhāvito bahulīkato mahato saṁvegāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahato saṁvegāya saṁvattati.
1. 16. 7. 3.
Ekadhammo bhikkhave bhāvito bahulīkato mahato atthāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahato atthāya saṁvattati.
1. 16. 7. 4.
Ekadhammo bhikkhave bhāvito bahulīkato mahato yogakkhemāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahato yogakkhemāya saṁvattati.
1. 16. 7. 5.
Ekadhammo bhikkhave bhāvito bahulīkato satisampajaññāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahato satisampajaññāya saṁvattati.
1. 16. 7. 6.
Ekadhammo bhikkhave bhāvito bahulīkato ñāṇadassanapaṭilābhāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahato ñāṇadassanapaṭilābhāya saṁvattati.
1. 16. 7. 7.
Ekadhammo bhikkhave bhāvito bahulīkato diṭṭhadhammasukhavihārāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahato diṭṭhadhammasukhavihārāya saṁvattati.
1. 16. 7. 8.
Ekadhammo bhikkhave bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato vijjāvimuttiphalasacchikiriyāya saṁvattatīti.
1. 16. 7. 9.
Ekadhamme bhikkhave bhāvite bahulīkate kāyopi passambhati. Katamasmiṁ ekadhamme: kāyagatāsatiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate kāyopi passambhati.
1. 16. 7. 10.
Ekadhamme bhikkhave bhāvite bahulīkate cittampi passambhati. Katamasmiṁ ekadhamme: kāyagatāsatiyā imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate cittampi passambhati.
1. 16. 7. 11.
Ekadhamme bhikkhave bhāvite bahulīkate vitakkavicārāpi vūpasamanti, katamasmiṁ ekadhamme: kāyagatāsatiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate vitakkavicārāpi vūpasamanti.
1. 16. 7. 12.
Ekadhamme bhikkhave bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṁ gacchanti. Katamasmiṁ ekadhamme: kāyagatāsatiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṁ gacchanti.164
1. 16. 7. 13.
Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. Katamasmiṁ ekadhamma: kāyagatāsatiyā. [page 044] imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti.
1. 16. 7. 14.
Ekadhamme bhikkhave bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti. Katamasmiṁ ekadhamme: kāyagatāsatiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti.
[BJT Page 090]
1. 16. 7. 15.
Ekadhamme bhikkhave bhāvite bahulīkate avijjā pahīyati, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate avijjā pahīyati.
1. 16. 7. 16.
Ekadhamme bhikkhave bhāvite bahulīkate vijjā uppajjati, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate vijjā uppajjati.
1. 16. 7. 17.
Ekadhamme bhikkhave bhāvite bahulīkate asmimāno pahīyati, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate asmimāno pahīyati.
1. 16. 7. 18.
Ekadhamme bhikkhave bhāvite bahulīkate anusayā samugghātaṁ gacchanti, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate anusayā samugghātaṁ gacchanti.
1. 16. 7. 19.
Ekadhamme bhikkhave bhāvite bahulīkate saññojanā pahīyanti, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate saññojanā pahīyanti.165
1. 16. 7. 20.
Ekadhammo bhikkhave bhāvito bahulīkato paññāpabhedāya saṁvattati, katamo ekadhammo: kāyagatāyasati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpabhedāya saṁvattati.
1. 16. 7. 21.
Ekadhammo bhikkhave bhāvito bahulīkato anupādā parinibbāṇāya saṁvattati, katamo ekadhammo: kāyagatāyasati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato anupādā parinibbāṇāya saṁvattati.166
1. 16. 7. 22.
Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭivedho hoti, katamasmiṁ ekadhamme: kāyagatāya167 satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti.
1. 16. 7. 23.
Ekadhamme bhikkhave bhāvite bahulīkate nānādhātupaṭivedho hoti, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate nānādhātupaṭivedho hoti.
1. 16. 7. 24.
Ekadhamme bhikkhave bhāvite bahulīkate anekadhātupaṭisambhidā hoti, katamasmiṁ ekadhamme: kāyagatāya satiyā. Imasmiṁ kho bhikkhave ekadhamme bhāvite bahulīkate anekadhātupaṭisambhidā hoti.168
1. 16. 7. 25.
Ekadhammo bhikkhave bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṁvattati, katamo ekadhammo: kāyagatā sati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṁvattati.
1. 16. 7. 26.
Ekadhammo bhikkhave bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṁvattati, katamo ekadhammo: kāyagatā sati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato sakadāgāmiphalasacchikiriyāya saṁvattati.
1. 16. 7. 27.
Ekadhammo bhikkhave bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṁvattati, katamo ekadhammo: kāyagatā sati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato anāgāmiphalasacchikiriyāya saṁvattati.
[page 045]
1. 16. 7. 28.
Ekadhammo bhikkhave bhāvito bahulīkato arahattaphalasacchikiriyāya saṁvattati, katamo ekadhammo: kāyagatā sati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato arahattaphalasacchikiriyāya saṁvattati.
[BJT Page 092]
1. 16. 7. 29.
Ekadhammo bhikkhave bhāvito bahulīkato paññāpaṭilābhāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṁvattati.169
1. 16. 7. 30.
Ekadhammo bhikkhave bhāvito bahulīkato paññāvuddhiyā saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvuddhiyā saṁvattati.
1. 16. 7. 31.
Ekadhammo bhikkhave bhāvito bahulīkato paññāvepullāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato paññāvepullāya saṁvattati.
1. 16. 7. 32.
Ekadhammo bhikkhave bhāvito bahulīkato mahāpaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato mahāpaññatāya saṁvattati.
1. 16. 7. 33.
Ekadhammo bhikkhave bhāvito bahulīkato puthupaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato puthupaññatāya saṁvattati.
1. 16. 7. 34.
Ekadhammo bhikkhave bhāvito bahulīkato vipulapaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato vipulapaññatāya saṁvattati.
1. 16. 7. 35.
Ekadhammo bhikkhave bhāvito bahulīkato gambhīrapaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato gambhīrapaññatāya saṁvattati.
1. 16. 7. 36.
Ekadhammo bhikkhave bhāvito bahulīkato asāmantapaññatāya170 saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato asāmantapaññatāya saṁvattati.
1. 16. 7. 37.
Ekadhammo bhikkhave bhāvito bahulīkato bhūripaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato bhūripaññatāya saṁvattati.
1. 16. 7. 38.
Ekadhammo bhikkhave bhāvito bahulīkato paññābāhullāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato paññābāhullāya saṁvattati.
1. 16. 7. 39.
Ekadhammo bhikkhave bhāvito bahulīkato sīghapaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato sīghapaññatāya saṁvattati.
1. 16. 7. 40.
Ekadhammo bhikkhave bhāvito bahulīkato lahupaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato lahupaññatāya saṁvattati.
1. 16. 7. 41.
Ekadhammo bhikkhave bhāvito bahulīkato hāsupaññatāya171 saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato hāsupaññatāya saṁvattati.
1. 16. 7. 42.
Ekadhammo bhikkhave bhāvito bahulīkato javanapaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato javanapaññatāya saṁvattati.
1. 16. 7. 43.
Ekadhammo bhikkhave bhāvito bahulīkato tikkhapaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato tikkhapaññatāya saṁvattati.
1. 16. 7. 44.
Ekadhammo bhikkhave bhāvito bahulīkato nibbedhikapaññatāya saṁvattati, katamo ekadhammo: kāyagatāsati. Ayaṁ kho bhikkhave ekadhammo bhāvito bahulīkato nibbedhikapaññatāya saṁvattati.
(Kāyagatāsati) vaggo sattamo.
Amatavaggo
1. 16. 8. 1.
Amataṁ te bhikkhave na paribhuñjanti, ye kāyagatāsatiṁ na paribhuñjanti.
1. 16. 8. 2.
Amataṁ te bhikkhave paribhuñjanti, ye kāyagatāsatiṁ paribhuñjanti.
1. 16. 8. 3.
Amataṁ tesaṁ bhikkhave aparibhuttaṁ, yesaṁ kāyagatāsati aparibhuttā.
1. 16. 8. 4.
Amataṁ tesaṁ bhikkhave paribhuttaṁ, yesaṁ kāyagatāsati paribhuttā.
1. 16. 8. 5.
Amataṁ tesaṁ bhikkhave parihīnaṁ, yesaṁ kāyagatāsati parihīnā.
1. 16. 8. 6.
Amataṁ tesaṁ bhikkhave aparihīnaṁ, yesaṁ kāyagatāsati aparihīnā.
1. 16. 8. 7.
Amataṁ tesaṁ bhikkhave viraddhaṁ, yesaṁ kāyagatāsati viraddhā.
[page 046]
1. 16. 8. 8.
Amataṁ tesaṁ bhikkhave āraddhaṁ, yesaṁ kāyagatāsati āraddhā.
[BJT Page 094.]
1. 16. 8. 9.
Amataṁ te bhikkhave pamādiṁsu, ye kāyagatāsatiṁ pamādiṁsu.
1. 16. 8. 10.
Amataṁ te bhikkhave nappamādiṁsu, ye kāyagatāsatiṁ nappamādiṁsu.
1. 16. 8. 11.
Amataṁ tesaṁ bhikkhave pammuṭṭhaṁ, yesaṁ kāyagatāsati pammuṭṭhā.
1. 16. 8. 12.
Amataṁ tesaṁ bhikkhave apamuṭṭhaṁ, yesaṁ kāyagatāsati apamuṭṭhā.
1. 16. 8. 13.
Amataṁ tesaṁ bhikkhave anāsevitaṁ, yesaṁ kāyagatāsati anāsevitā.
1. 16. 8. 14.
Amataṁ tesaṁ bhikkhave āsevitaṁ, yesaṁ kāyagatāsati āsevitā.
1. 16. 8. 15.
Amataṁ tesaṁ bhikkhave abhāvitaṁ, yesaṁ kāyagatāsati abhāvitā.
1. 16. 8. 16.
Amataṁ tesaṁ bhikkhave bhāvitaṁ, yesaṁ kāyagatāsati bhāvitā.
1. 16. 8. 17.
Amataṁ tesaṁ bhikkhave abahulīkataṁ, yesaṁ kāyagatāsati abahulīkatā.
1. 16. 8. 18.
Amataṁ tesaṁ bhikkhave bahulīkataṁ, yesaṁ kāyagatāsati bahulīkatā.
1. 16. 8. 19.
Amataṁ tesaṁ bhikkhave anabhiññātaṁ, yesaṁ kāyagatāsati anabhiññātā.
1. 16. 8. 20.
Amataṁ tesaṁ bhikkhave abhiññātaṁ, yesaṁ kāyagatāsati abhiññātā.
1. 16. 8. 21.
Amataṁ tesaṁ bhikkhave apariññātaṁ, yesaṁ kāyagatāsati apariññātā.
1. 16. 8. 22.
Amataṁ tesaṁ bhikkhave pariññātaṁ, yesaṁ kāyagatāsati pariññātā.
1. 16. 8. 23.
Amataṁ tesaṁ bhikkhave asacchikataṁ, yesaṁ kāyagatāsati asacchikatā.
1. 16. 8. 24.
Amataṁ tesaṁ bhikkhave sacchikataṁ, yesaṁ kāyagatāsati sacchikatāti.
(Amata) vaggo aṭṭhamo.
Ekakanipātassa suttasahassaṁ172 samattaṁ
[page 047]
[BJT Page 096]
1 [BJTS] = itthiphoṭṭhabbā
[ChS]=itthiphoṭṭhabbo
[PTS] = itthiphoṭṭhabbo
[Thai] = itthiphoṭṭhabbo
[Kambodian] =
2 [BJTS] = itthiphoṭṭhabbo
[ChS]= itthiphoṭṭhabbo
[PTS] = itthiphoṭṭhabbo + 1. [MS]. phoṭṭhabbaṁ
[Thai] = itthiphoṭṭhabbo
[Kambodian] =
3 [BJTS] = Vaggo paṭhamo + *. Rūpādivaggo paṭhamo - machasaṁ - [PTS]
[ChS]= Rūpādivaggo paṭhamo
[PTS] = Rūpādivaggo paṭhamo + 2. [From PH The other MSS]. Vaggo paṭhamo
[Thai] = Vaggo paṭhamo
[Kambodian] =
4 [BJTS] = Vyāpādo + 1. Byāpādo - machasaṁ -syā.
[ChS]= byāpādo
[PTS] = Vyāpādo
[Thai] = byāpādo
[Kambodian] =
5 [BJTS] = Vyāpādo + 1. Byāpādo - machasaṁ -syā.
[ChS]= byāpādo
[PTS] = vyāpādo
[Thai] = byāpādo
[Kambodian] =
6 [BJTS] = Thīnamiddhaṁ + 2. Thinamiddhaṁ - machasaṁ
[ChS]= thinamiddhaṁ + 1. Thīnamiddhaṁ (Sī, Syā, Kaṁ, I)
[PTS] = thīnamiddhaṁ
[Thai] = thīnamiddhaṁ
[Kambodian] =
7 [BJTS] = tandi
[ChS]= tandī + 2. Tandi (ka)
[PTS] = tandī
[Thai] = tandi
[Kambodian] =
8 [BJTS] vijambhikā + 3. vijambhitā - machasaṁ
[ChS]= vijambhitā + 3. vijambhikā (Sī, Syā, Kaṁ, I)
[PTS] =aratī-tandīvijambhikā + 1. [Ph]. vijambhitā.[Com] -kā
[Thai] = vijambhikā
[Kambodian] =
9 [BJTS] = bhattasammado
[ChS]= bhattasammado
[PTS] = bhatta-sammado + 2. [Ph]., bhattamado
[Thai] = bhattasammado
[Kambodian] =
10 [BJTS] =avupasantacittassa
[ChS]= avūpasantacittassa
[PTS] = avūpasantacittassa + 3. [Ph]., avūpasantassa
[Thai] = avūpasantacittassa
[Kambodian] =
11 [BJTS] = nikkamadhātu
[ChS]= nikkamadhātu
[PTS] = nikkamadhātu + 1. [Ph]. nikkamma; [T]. nikkama
[Thai] = nikkamadhātu
[Kambodian] =
12 [BJTS] = Vaggo dutiyo + *. Nīvaraṇappahānavaggo dutiyo - machasaṁ
[ChS]= Nīvaraṇappahānavaggo dutiyo
[PTS] = Nīvaraṇapahāna-vaggo dutiyo + 1. [T. Ba. Bb. read] Vaggo dutiyo [The Com. sanctions the ChS title]
[Thai] = Vaggo dutiyo
[Kambodian] =
13 [BJTS] = yathayidaṁ cittaṁ + *. Yathayidaṁ bhikkhave cittaṁ - syā. machasaṁ.
[ChS]= yathayidaṁ bhikkhave cittaṁ + 1. yathayidaṁ cittaṁ (Sī, I) evamuparipi
[PTS] = yathayidaṁ cittaṁ + 2. [Ph. reads] bhikkhave [after] yathayidaṁ [in the first four suttas].
[Thai] = yathayidaṁ bhikkhave cittaṁ
[Kambodian] =
14 [BJTS] = yathayidaṁ cittaṁ + *. Yathayidaṁ bhikkhave cittaṁ - syā machasaṁ.
[ChS]= yathayidaṁ bhikkhave cittaṁ
[PTS] = yathayidaṁ cittaṁ
[Thai] = yathayidaṁ bhikkhave cittaṁ
[Kambodian] =
15 [BJTS] = dukkhāvahaṁ + 1. Dukkhādhivāhaṁ'itipi pāṭho aṭṭhakathāyaṁ.
[ChS]= dukkhādhivahaṁ
[PTS] = dukkhādhivāhaṁ + 1. [Ph]. dukkha-vipākaṁ.
[Thai] = dukkhādhivāhaṁ
[Kambodian] =
16 [BJTS] = sukhāvahaṁ + 2. Sukhādhivāhaṁ'iti ca pāṭho, aṭṭhakathāyaṁ
[ChS]= sukhādhivahaṁ
[PTS] =sukhādhivāham
[Thai] = sukhādhivāhaṁ
[Kambodian] =
17 [BJTS] = Vaggo tatiyo + 3. Akammaniyavaggo tatiyo - mchasaṁ
[ChS]= akammaniyovaggo tatiyo
[PTS] = Akammanīya-vaggo tatiyo + 2. [Ph and Com. have this title. The other MSS. read] Vaggo tatiyo
[Thai] = Vaggo tatiyo
[Kambodian] =
18 [BJTS] = yathayidaṁ cittaṁ + *. Yathayidaṁ bhikkhave cittaṁ syā. Machasaṁ
[ChS]= yathayidaṁ bhikkhave cittaṁ
[PTS] = yathayidaṁ cittaṁ
[Thai] = yathayidaṁ bhikkhave cittaṁ
[Kambodian] =
19 [BJTS] = Vaggo catuttho + 1. Adantavaggo catuttho - machasaṁ
[ChS]= adantavaggo catuttho
[PTS] = Adanta-vaggo catuttho +1. [From Ph. The Com. has] Danta-vagga catuttho
[Thai] = Vaggo catuttho
[Kambodian] =
20 [BJTS] =bhecchati + *. bhejjati - sīmu. Manorathapūraṇī.
[ChS]= bhecchati + 1. bhijjissati (Sya, Kaṁ, Ka), bhejjati (Sī) moggallānabyākaraṇaṁ passitabbazṁ.
[PTS] = bhecchati + 1. [Compare Dhammapada], 311
[Thai] = bhijjissati
[Kambodian] =
21 [BJTS] = netaṁ
[ChS]= netaṁ
[PTS] = N'etaṁ +2. [Ph]. bhijjissati [this is obviously a wrong numbering]
[Thai] = netaṁ
[Kambodian] =
22 [BJTS] = ṭhānaṁ
[ChS]= ṭhānaṁ
[PTS] = ṭhānaṁ + 3. [Ph] has ṭhānam etam
[Thai] = ṭhānaṁ
[Kambodian] =
23 [BJTS] = so vata bhikkhu
[ChS]= so vata bhikkhu
[PTS] =so vata bhikkhu +(7. [Ph]. n'etaṁ ṭhānam) [this should obviously be note] 4. [Ph for] so vata bhikkhu [reads] sārakā bhikkhū.
[Thai] = so vata bhikkhu
[Kambodian] =
24 [BJTS] = netaṁ ṭānaṁ
[ChS]= netaṁ ṭhānaṁ
[PTS] = N'etaṁ ṭhānaṁ + 5. [Ph has] ṭhānaṁ etaṁ.
[Thai] = netaṁ ṭānaṁ
[Kambodian] =
25 [BJTS] = bhecchati + *. bhejjati - sīmu. Manorathapūraṇī.
[ChS]= bhecchati
[PTS] = bhecchati +6. [Ph]. bijjissati.
[Thai] = bhijjissati
[Kambodian] =
26 [BJTS] = sūkassa. + 1. Sālisūkassa - machasaṁ.
[ChS]= sūkassa
[PTS] = sālisūkassa
[Thai] = sālisūkassa
[Kambodian] =
27 [BJTS] =so vata bhikkhu
[ChS]= so vata bhikkhu
[PTS] = so vatta bhikkhu + 4. [Ph for] so vata bhikkhu [reads] sārakā bhikkhū.
[Thai] = so vata bhikkhu
[Kambodian] =
28 [BJTS] = Bhecchati
[ChS]= bhecchati
[PTS] =becchati + 6. [Ph]. bhijjissati
[Thai] = bhijjissati
[Kambodian] =
29 [BJTS] = idāhaṁ +2. Idhāhaṁ - syā, machasaṁ.
[ChS]= idhāhaṁ + 1. idāhaṁ (Sī)
[PTS] = idhāhaṁ
[Thai] = idhāhaṁ
[Kambodian] =
30 [BJTS] = cetopadosahetucca + 3. Cotopadosa hetu ca - syā. Cetopadosa hetu pana - machasaṁ.
[ChS]= cetopadosahetu pana
[PTS] = ceto-padosa-hetucca + 8. [Ph]. hetu
[Thai] = Cotopadosahetu ca
[Kambodian] =
31 [BJTS] = cetopasādahetucca + 4. Cetopasāda hetu ca - syā, cetopasāda hetu pana- machasaṁ.
[ChS]= cetopasādahetu pana
[PTS] = ceto-pasāda-hetucca
[Thai] = Cetopasādahetu ca
[Kambodian] =
32 [BJTS] = kalalībhūto
[ChS]= kalalībhūto
[PTS] = kalalībhūto + 1. [Ph] luli sahakalaḷi-.
[Thai] = kalalībhūto
[Kambodian] =
33 [BJTS] =sippisambukampi + * Sippika sambukampi - katthaci
[ChS]= sippisambukampi + 2. sippikasambukampi (ka)
[PTS] = sippisambukam + 2. [Ph]. sibbi-.
[Thai] = sippisambukampi
[Kambodian] =
34 [BJTS] = macchagumbampi
[ChS]= macchagumbampi
[PTS] = maccha-gumbam pi + 3. [Ph]. m - kumbham.
[Thai] = macchagumbampi
[Kambodian] =
35 [BJTS] =ñassati
[ChS]= ñassati
[PTS] = nassati + 4. [Ph]. ussati [in all 4 places]
[Thai] =ñassati
[Kambodian] =
36 [BJTS] = manussadhammā
[ChS]=manussadhammā
[PTS] = manussadhammā + 5. [Ph. alone has] -dhammaṁ [The Com. T. supports] -dhammā.
[Thai] = manussadhammā
[Kambodian] =
37 [BJTS] = cittassāti
[ChS]= cittassāti
[PTS] = cittassā ti + 6. [See Jātaka, vol ii p. 100]
[Thai] =cittassāti
[Kambodian] =
38 [BJTS] = rukkhajātānaṁ + 1. Rukkhajātāni - syā
[ChS]= rukkhajātānaṁ
[PTS] = rukkhajātāni
[Thai] =rukkhajātāni
[Kambodian] =
39 [BJTS] =phandano + 2. Candano - syā
[ChS]= phandano
[PTS] = candano
[Thai] =candano
[Kambodian] =
40 [BJTS] =na aññaṁ + 3. Nāññaṁ - syā machasaṁ
[ChS]= nāññaṁ
[PTS] = na aññaṁ
[Thai] =nāññaṁ
[Kambodian] =
41 [BJTS] = yaṁ evaṁ
[ChS]= yaṁ evaṁ
[PTS] = yaṁ evaṁ + 7. [Ph]. yena
[Thai] =yaṁ evaṁ
[Kambodian] =
42 [BJTS] =mudu ca + 4. Muduñca - sīmu
[ChS]= mudu ca
[PTS] = mudu ca + 9. [Tr]. muduñca.
[Thai] = Muduñca
[Kambodian] =
43 [BJTS] = kammaññañca + 5. Kammaniyañca - syā kammaññañca hoti - machasaṁ
[ChS]= kammaññañca
[PTS] = kammaññañ ca + 8. [Ph]. kammaniyañ.
[Thai] = Kammaniyañca
[Kambodian] =
44 [BJTS] = kammaññañcāti.
[ChS]= kammaññañca hotīti
[PTS] = kammaññañ cā ti. + 10. [Ph] kammaññañ ca hoti
[Thai] =kammaniyañcāti
[Kambodian] =
45 [BJTS] = yāvañcidaṁ
[ChS]= yāvañcidaṁ
[PTS] = yāvañ c'idaṁ + 1. [Ph]. yāvañhidam.
[Thai] = yāvañcidaṁ
[Kambodian] =
46 [BJTS] = Vaggo Pañcamo + 6. Paṇihita acchavaggo pañcamo - machasaṁ
[ChS]= Paṇihitaacchvaggo pañamo
[PTS] = Paṇihita-acchanna-vaggo pañcamo. + 2. [From Ph. the rest of the MSS read] Vaggo pañcamo.
[Thai] = Vaggo Pañcamo
[Kambodian] =
47 [BJTS] = assutavā
[ChS]= assutavā
[PTS] = assuttavā + 3. [Ph]. asutavā
[Thai] = assutavā
[Kambodian] =
48 [BJTS] = vippamuttaṁ
[ChS]= vippamuttaṁ
[PTS] = vippamuttaṁ. + 4. [Ph] vimuttaṁ.
[Thai] = vippamuttaṁ
[Kambodian] =
49 [BJTS] = mettaṁ cittaṁ + 1. Mettacittaṁ - syā mettācittaṁ - machasaṁ
[ChS]= mettācittaṁ + 1. mettaṁ cittaṁ (Sī), mettacittaṁ (Sya, Kaṁ, I, ka)
[PTS] = mettacittaṁ + 5. [Ph]. mettacittaṁ
[Thai] = mettacittaṁ
[Kambodian] =
50 [BJTS] = ye naṁ
[ChS]= ye naṁ
[PTS] = ye naṁ + 6. [Ph. read] yena [for] ye naṁ; nam=mettaṁ cittaṁ?
[Thai] =ye naṁ
[Kambodian] =
51 [BJTS] = bahulīkarontīti.
[ChS]= bahulīkarontīti
[PTS] = bahulīkarontī ti? + 7. [Ph].-karotīti
[Thai] = bahulīkarontīti
[Kambodian] =
52 [BJTS] = bahulīkarontīti
[ChS]= bahulīkarontīti
[PTS] = bahulīkarontī ti + [Compare Dhammapada, verses 1-3]
[Thai] = bahulīkarontīti
[Kambodian] =
53 [BJTS] = manopubbaṅgamā
[ChS]= manopubbaṅgamā
[PTS] = manopubbaṅgamā + 1. [Compare Dhammapada, verses 1-3]
[Thai] = manopubbaṅgamā
[Kambodian] =
54 [BJTS] = anvadeva
[ChS]=anvadeva
[PTS] = anvad eva + 2. [Ph]. anudeva
[Thai] = anvadeva
[Kambodian] =
55 [BJTS] = vaggo chaṭṭhā + * Accharā saṅghātavaggo chaṭṭho-machasaṁ
[ChS]= acchrāsaṅghāvaggo chaṭṭho
[PTS] = Accharā-saṅfhāta-vaggo chaṭṭho. + 3. [From Ph The other MSS. read] Vaggo-chaṭṭho
[Thai] =vaggo chaṭṭho
[Kambodian] =
56 [BJTS] = viriyārambho + 1. Vīriyārambho - machasaṁ
[ChS]= vīriyāraṁbho + 1. viriyāraṁbho (Sī, Syā, Kaṁ, I)
[PTS] = viriyārambho
[Thai] = viriyārambho
[Kambodian] =
57 [BJTS] = āraddhaviriyassa + 2. Āraddha viriyassa - machasaṁ
[ChS]= āraddhavīriyassa
[PTS] = āraddhaviriyassa
[Thai] =āraddhaviriyassa
[Kambodian] =
58 [BJTS] = appicchatā
[ChS]= appicchatā
[PTS] = appicchatā + 1. [Ph]. appicchatāya
[Thai] = appicchatā
[Kambodian] =
59 [BJTS] = asantuṭṭhaassa
[ChS]= Asantuṭṭhassa
[PTS] = asantuṭṭhassa + 2. [Ph]. asantuṭṭhitāya
[Thai] =asantuṭṭhitā
[Kambodian] =
60 [BJTS] = santuṭṭhassa
[ChS]= santuṭṭhassa
[PTS] = santuṭṭassa + 3. [Ph]. santuṭṭhitāya.
[Thai] = santuṭṭhassa
[Kambodian] =
61 [BJTS] = Vaggo sattamo + * Viriyārambhādivaggo - machasaṁ
[ChS]= Viriyārambādivaggo sattamo
[PTS] = Viriyārambhādi-vaggo sattamo + 1. [From Ph. The other MSS. read] Vaggo-sattamo.
[Thai] = Vaggo sattamo
[Kambodian] =
62 [BJTS] = vaḍḍhissāmāti
[ChS]= vaddhissamāti
[PTS] = vaḍḍhissāmā ti + 1. [Ph]. vuddhissāmā [throughout].
[Thai] = vaḍḍhissāmāti
[Kambodian] =
63 [BJTS] = vaggo aṭṭhamo + * Kalyāṇamittādivaggo aṭṭhamo - machasaṁ
[ChS]= Kalyāṇamittādivaggo aṭṭhamo
[PTS] = Kalyāṇamittādi-vaggo aṭṭhamo. + 2. [From Ph. The other Mss. read] Vaggo-aṭṭhamo.
[Thai] = vaggo aṭṭhamo
[Kambodian] =
64 [BJTS] = vaggo navamo + *Pamādavaggo navamo - machasaṁ
[ChS]= Pamādādivaggo namamo
[PTS] = Pamādādivaggo navamo. + 1. [From Ph. The other MSS.] Vaggo-navamo.
[Thai] = vaggo navamo
[Kambodian] =
65 [BJTS] = na aññaṁ + 1. Nāññaṁ - machasaṁ
[ChS]= nāññaṁ
[PTS] = nāññaṁ
[Thai] = nāññaṁ
[Kambodian] =
66 [BJTS] = ekaṅgampi
[ChS]= ekangampi
[PTS] = ekaṁ aṅgam pi + 2. [Tr. has] ekaṅgam pi [throughout].
[Thai] = ekaṅgampi
[Kambodian] =
67 [BJTS] = yā + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =
68 [BJTS] = yā + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =
69 [BJTS] = y ā + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =
70 [BJTS] = yo + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =
71 [BJTS] = yo + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] = [No record as this is a 'Pe' in Thai]
[Kambodian] =
72 [BJTS] = yā + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] =yaṁ
[Kambodian] =
73 [BJTS] = yā + 1. Yaṁ sabbattha
[ChS]= yaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] =yaṁ
[Kambodian] =
74 [BJTS] = yaṁ + 2. Yo sabbattha
[ChS]= yo
[PTS] = yo evaṁ
[Thai] =yaṁ
[Kambodian] =
75 [BJTS] = catukoṭikaṁ niṭṭhitaṁ + 1. Catukkoṭikaṁ niṭṭhitaṁ-machasaṁ
[ChS]= catukkoṭikaṁ niṭṭhitaṁ
[PTS] = catukoṭikaṁ niṭṭhitaṁ. + 1. [Not in Ph., but in the other MSS].
[Thai] =No record in [Thai]
[Kambodian] =
76 [BJTS] = ye + 2. Yepi-syā
[ChS]= ye
[PTS] = Ye te + 2. [Ph]. Ye pi te.
[Thai] =yepi
[Kambodian] =
77 [BJTS] = bahujanāhitāya + 3. Bahujanaahitāya - machasaṁ.
[ChS]= bahujanaahitāya
[PTS] = bahujanāhitāya + 3. [Ph]. bahujana-ahitāya; bahujana-asukhāya, etc.
[Thai] =bahujanāhitāya
[Kambodian] =
78 [BJTS] = bahujanāsukhāya + 4. Bahujanaasukhāya-machasaṁ
[ChS]= bahujanaasukhāya
[PTS] = bahujanāsukhāya
[Thai] =bahujanāsukhāya
[Kambodian] =
79 [BJTS] = tevimaṁ
[ChS]= tecimaṁ + 1. tevimaṁ (Sī)
[PTS] =
[Thai] = tecimaṁ
[Kambodian] =
80 [BJTS] = Vaggo dasamo.
[ChS]= dutiyapamādādivaggo dasamo
[PTS] = adhammādivaggodasamo. + 1. [From Ph., but T., etc read] Vaggo dasamo.
[Thai] =Vaggo Dassamo
[Kambodian] =
81 [BJTS] = tevimaṁ + 1. Tepimaṁ sīmu. Tecimaṁ-sya. Machasaṁ [[PTS]]
[ChS]= tecimaṁ
[PTS] = te c'imaṁ
[Thai] =tecimaṁ
[Kambodian] =
82 [BJTS] = ṭhapentīti
[ChS]= ṭhapentītī + 1. thapetīti (ka)
[PTS] =
[Thai] = ṭhapentīti
[Kambodian] =
83 [BJTS] = tevimaṁ + 1. Tepimaṁ sīmu. Tecimaṁ-sya. Machasaṁ [[PTS]]
[ChS]= tecimaṁ
[PTS] = [No record as this is a 'Pe' in PTS]
[Thai] =tecimaṁ
[Kambodian] =
84 [BJTS] = ṭhapentīti
[ChS]= ṭhapentīti
[PTS] = ṭhapentīti + 1. [Se cullavagga, p. 204]
[Thai] =ṭhapentīti
[Kambodian] =
85 [BJTS] = vaggo ekādasamo + 2. Adhammavaggo ekādasamo-machasaṁ
[ChS]= Adhammavaggo ekādasamo
[PTS] = Ekādasamo vaggo
[Thai] = vaggo ekādasamo
[Kambodian] =
86 [BJTS] = vaggo dvādasamo
[ChS]= Anāpattivaggo dvādasamo
[PTS] = anāpattādivaggo dvādasamo + 1. [From Ph., but T. has] vaggo tatiyo
[Thai] = vaggo dvādasamo
[Kambodian] =
87 [BJTS] = lokānukampāya + 1. Lokānukampakāya - aṭṭhakathā (-) antaritapāṭho. Simu. Potthake na dissate.
[ChS]= lokānukaṁpāya
[PTS] = lokānukampāya
[Thai] = lokānukaṁpāya
[Kambodian] =
88 [BJTS] = anutappā + 1. Ānutappā - katthaci
[ChS]= anutappā + 1. ānutappa (Sī)
[PTS] = anutappā + 1. [Ph]. anukampā; [T]. anutappāya
[Thai] = anutappā
[Kambodian] =
89 [BJTS] = hotīti (this footnote should have been at sutta 1. 13. 7 in [BJTS])
[ChS]= hotīti
[PTS] = hotīti + 1. [Ph. makes this the ending of the] ekapuggala vaggo terasamo.
[Thai] = hotīti
[Kambodian] =
90 [BJTS] = anuppavattetīti
[ChS]= anuppavattetīti
[PTS] = anuppavattetīti + 2. [The Com. ends the] ekapuggala vaggo [here].
[Thai] =hotīti
[Kambodian] =
91 [BJTS] = vaggo terasamo
[ChS]= ekapuggalavaggo terasamo
[PTS] = Ekapuggala vaggo terasamo
[Thai] =puggalavaggo
[Kambodian] =
92 [BJTS] = 1. 14. 1. 1.
[ChS]= 1. 14. etadavagga 1. paṭhamavagga
[PTS] = [XIV + 3. The reason why this and the following vaggas appear to be so short is that each name is supposed to be contained in a separate sutta].
[Thai] =Etadagga pāli
[Kambodian] =
93 [BJTS] = aññākoṇḍañño + 1. Aññāsi koṇḍañño-machasaṁ. Aññātakoṇḍaññoti katthaci.
[ChS]= aññāsikoṇḍañño + 1. aññātakoṇḍaññoti (Ka), aññākoṇḍañño (Sī, Syā, Kaṁ, I)
[PTS] = Aññākoṇḍañño
[Thai] = aññākoṇḍañño
[Kambodian] =
94 [BJTS] = dhutavādānaṁ
[ChS]= dhudavādānaṁ + 2. dhutaṅgadharānaṁ (Katthaci)
[PTS] = dhutavādānaṁ + 4. [Ph]. dhūtangadharānam.
[Thai] = dhutavādānaṁ
[Kambodian] =
95 [BJTS] = kāḷigodhāya putto
[ChS]= kaḷigodhāyaputto
[PTS] = kāligodhāyaputto. + 5. [Ph. T]. kāḷigodha-.
[Thai] = kaḷigodhāyaputto
[Kambodian] =
96 [BJTS] = lakuṇṭakabhaddiyo
[ChS]= lakuṇḍakabhaddiyo + 3. lakuṇṭakabhaddiyo (Syā, Kaṁ)
[PTS] = lakuṇṭaka-bhaddiyo + 6. [Bh]. Lakuṇṭhavaka-baddiyo [Ph., Tr]. Lakuṇḍa-.
[Thai] = lakuṇḍakabhaddiyo
[Kambodian] =
97 [BJTS] =mahākaccānoti. vaggo paṭhamo.
[ChS]= mahākaccānoti. Vaggo paṭhamo
[PTS] = Maha Kaccāno ti + 7. [Ph. ends with] vaggo dutiyo [Com]. Pathamo vaggo.
[Thai] = mahākaccānoti
[Kambodian] =
98 [BJTS] = cullapanthako
[ChS]= cūḷapanthako + 1. cullapanthako (Sī, Syā, kaṁ, I,)
[PTS] = cullapanthako. + 1. [Ph. has] Ceto-vimutti k- yad- Cullapanthako paññā vimutti k- yad- yad- Mahāpanthako; [T. reads] Ceto - vivaḍḍha-; [Ph]. vivaṭṭa-; [Tr]. -vivaddha-.
[Thai] = cullapanthako
[Kambodian] =
99 [BJTS] = cetovivaṭṭakusalānaṁ - cullapanthakko + 2. Cūlapanthako - machasaṁ.
[ChS]= cetovivaṭṭakusalānaṁ yadidaṁ cūlapanthako
[PTS] = Cullapanthako. + 1. [Ph. has] Ceto-vimutti k- yad- cullapanthako paññā vimutti k- yad- mahāpanthako; [T]. reads ceto-vivaḍḍha-; [Ph]. vivaṭṭa-; [Tr]. -vivaddha-
[Thai] = cetovivaṭṭakusalānaṁ yadidaṁ cullapanthako
[Kambodian] =
100 [BJTS] = Kuṭikaṇṇo
[ChS]= kuṭikaṇṇo
[PTS] = Soṇo Kuṭikaṇṇo + 2 [Ph]. koti-kaṇṇo
[Thai] = kuṭikaṇṇo
[Kambodian] =
101 [BJTS] = vakkalīti
[ChS]= vakkalīti
[PTS] = Vakkalīti + 3. [Ph. Ba. Bb]. vakkali.
[Thai] = vakkalīti
[Kambodian] =
102 [BJTS] = piḷindivaccho + 1. Pilindavaccho - machasaṁ
[ChS]= pilindavaccho
[PTS] = Pilinda - vaccho. + 4. [Ba. Bb. T]. Pilindi; [Tr]. Piḷindi.
[Thai] = Pilindavaccho
[Kambodian] =
103 [BJTS] = kumārakassapo,
[ChS]= kumārakassapo,
[PTS] = Kumāra - kassapo. + 5. [Bb]. Kulāra- .
[Thai] = kumārakassapo,
[Kambodian] =
104 [BJTS] = mahākoṭṭhitoti
[ChS]= mahākoṭṭhitoti + 1. mahākoṭṭhikoti (aññesu suttesu marammapotthake)
[PTS] = mahākoṭṭhito ti
[Thai] = mahākoṭṭhitoti
[Kambodian] =
105 [BJTS] = bakkulo + 2. Bākulo - machasaṁ.
[ChS]= bākulo + bakkulo (Sī, Syā, Kaṁ, I)
[PTS] = Bakkulo + 1. [Ph] appābādhikānaṁ yad Bākulo.
[Thai] =Bakkulo + 1. [B]. appābādhikānaṁ yadidaṁ bākulo
[Kambodian] =
106 [BJTS] = mogharājāti
[ChS]= mogharājāti
[PTS] = mogharājāti+ 2. [T]. -rajo.
[Thai] = mogharājāti
[Kambodian] =
107 [BJTS] = Paṭācārā
[ChS]= Paṭācārā
[PTS] = Paṭācārā. + 3. [Bb. has] Pāṭācārā; [the others], Paṭācārā: pāṭa- [may be correst] = [Sansk]. prātā, [full, perfect].
[Thai] = Paṭācārā
[Kambodian] =
108 [BJTS] = sakulā + 1. Bakulā -machasaṁ
[ChS]= bakulā + 1. sakulā (Sī, Syā, Kaṁ, I)
[PTS] = sakulā
[Thai] = sakulā
[Kambodian] =
109 [BJTS] = bhaddākuṇaḍalakesā
[ChS]= bhaddā kuṇaḍalakesā
[PTS] =Bhaddā Kuṇḍalskesā. + 4. [Tr]. Bhadda [thoughout].
[Thai] = bhaddā kuṇaḍalakesā
[Kambodian] =
110 [BJTS] = bhaddākapilāni
[ChS]= bhaddā kapilānī
[PTS] = Bhaddā - kapilānī + 5. [Ba]. kāpilānī .
[Thai] = bhaddā kapilānī
[Kambodian] =
111 [BJTS] = sigālamātāti + 2. Sigālakamātā - machasaṁ
[ChS]= siṅgālamātāti +2. sigālamātāti (Si, Syā, Kaṁ, I)
[PTS] = sigālamātāti + 6. [Ph]. singālakā mātā; [Bb]. Sigālamātā.
[Thai] = sigālamātāti
[Kambodian] =
112 [BJTS] = tapussabhallikā + 3. Tapassubhallikā - syā [[PTS]]
[ChS]= tapussabhallikā + 1. tapassubhallikā (Sī, I)
[PTS] = tapassu - Bhallikā + 1 [Ph]. Tapussa.
[Thai] = tapussabhallikā
[Kambodian] =
113 [BJTS] = vāṇijā,
[ChS]= vāṇijā
[PTS] = vādāyakānaṁ + 2. [Ph]. dāyik -... Suddatto.
[Thai] = vāṇijā
[Kambodian] =
114 [BJTS] = macchikāsaṇḍiko
[ChS]= macchikāsaṇḍiko
[PTS] = Macchikasaṇḍiko. + 3. [Ph] pacchikavanasoṇḍiko
[Thai] = macchikasaṇḍiko
[Kambodian] =
115 [BJTS] = hatthako
[ChS]= hatthako
[PTS] = Haṭṭhako + 4. [Ph]. Hatthako Ālāvako; [T]. Aṭṭhako.
[Thai] = hatthako
[Kambodian] =
116 [BJTS] = uggato + 4. Hatthigāmako uggo gahapati - machasaṁ ('uggo' appears to be spelling mistake and should be 'uggato')
[ChS]= hatthigāmako uggato gahapati
[PTS] = Uggato gahapati + 5. [Ph]. Hatthigāmako Uggāto gahapati.
[Thai] = Uggato
[Kambodian] =
117 [BJTS] = sūro ambaṭṭho + 5, Sūrabandho - machasaṁ
[ChS]= sūrambaṭṭho
[PTS] = Sūro Ambaṭṭho
[Thai] = Sūro Ambaṭṭho
[Kambodian] =
118 [BJTS] = jīvako komārabhacco
[ChS]= jīvako komārabhacco
[PTS] = Jīvako Komārabhacco. + 6. [Ph]. -bhajjo
[Thai] = jīvako komārabhacco
[Kambodian] =
119 [BJTS] = nakulapitā
[ChS]= nakulapitā
[PTS] = Nakulapitā + 7. [Ph]. Kulapitā
[Thai] = nakulapitā
[Kambodian] =
120 [BJTS] = senānādhītā + 1. Seniyadhītā - machasaṁ
[ChS]= seniyadhītā + 3. senātī dhītā (Sī, Syā, Kaṁ, I)
[PTS] = Sujātā Senānidhītā + 8. [Ph]. Seniyadhīta; Tr. Senānī.
[Thai] = Senānidhītā+1.B. seniyadhītā
[Kambodian] =
121 [BJTS] = sāmāvatī
[ChS]= sāmāvatī
[PTS] = Sāmāvatī + 9. Tr. Sāmavatī
[Thai] = sāmāvatī
[Kambodian] =
122 [BJTS] = kuraragharikāti + 2. Kulagharikā - machasaṁ
[ChS]= Kuraragharikāti + 1. kulagharikāti(Ka)
[PTS] = Kura - ra - gharikā ti + 10. [Ph]. kula-gharikā; Tr. garikā.
[Thai] = kuraragharikāti+2.B. Kāḷī upāsikā kuragharikāti
[Kambodian] =
123 [BJTS] = kañci + 1. Kiñca - katthaci.
[ChS]= kañci + 2. kiñci (Ka)
[PTS] = kañci + 11. [Ph]. kiñci
[Thai] = kañci
[Kambodian] =
124 [BJTS] = vijjati + 2. Vijjatīti - machasaṁ, syā.
[ChS]= vijjatīti
[PTS] = vijjatīti
[Thai] = vijjatīti
[Kambodian] =
125 [BJTS] = vijjati + 1. Vijjatīti - machasaṁ, syā.
[ChS]= vijjatīti
[PTS] = vijjatīti
[Thai] = vijjatīti
[Kambodian] =
126 [BJTS] = saṁvattatīti + 1. Saṁvattantīti - machasaṁ, syā
[ChS]= saṁvattatīti
[PTS] = saṁvattatīti
[Thai] = saṁvattatīti
[Kambodian] =
127 [BJTS] = parihāyanti + 1. Parihāyantīti-machasaṁ, syā
[ChS]= Parihāyantīti
[PTS] = Parihāyantīti
[Thai] = Parihāyantīti
[Kambodian] =
128 [BJTS] = pavaḍḍhati + 2. Pavaḍḍhatīti-machasaṁ, syā
[ChS] = Pavaḍḍhatīti
[PTS] = Pavaḍḍhatīti
[Thai] = Pavaḍḍhatīti
[Kambodian] =
129 [BJTS] = yenevaṁ + 3. Yena - machasaṁ
[ChS]= yena + 1. yenevaṁ (Sī, Syā, Kaṁ, I)
[PTS] = yen'evaṁ
[Thai] = yenevaṁ
[Kambodian] =
130 [BJTS] = upapajjanti + 4. Upapajjantīti-machasaṁ
[ChS]= Uppajjantīti
[PTS] = Uppajjantīti
[Thai] = Upapajjantīti
[Kambodian] =
131 [BJTS] = yenevaṁ + 3. yena - machasaṁ
[ChS]= yena
[PTS] = yen'evaṁ
[Thai] = yenevaṁ
[Kambodian] =
132 [BJTS] = diṭṭhi hi + 1. Diṭṭhihissa - machasaṁ
[ChS]= diṭhi hissa + 2. diṭhi hi (Sī, Syā, Kaṁ, I)
[PTS] = diṭṭhi hi
[Thai] = diṭṭhi hi
[Kambodian] =
133 [BJTS] = paṭhiviyā
[ChS]= pathaviyā + 1. paṭhaviyā (Sī, Syaā, Kaṁ, I)
[PTS] = paṭhiviyā
[Thai] = paṭhiviyā
[Kambodian] =
[BJTS] = bījaṁ hi +2. Bījaṁ - sīmu. Bījaṁhissa - machasaṁ
[ChS]= bījaṁ hissa + 2. vījaṁ (Sī, Syā, Kaṁ, I)
[PTS] = bījaṁ+3. [Ph]. bijañhi
[Thai] = bījaṁ
[Kambodian] =
134 [BJTS] = bījaṁ hi +2. Bījaṁ - sīmu. Bījaṁhissa - machasaṁ
[ChS]= bījaṁ hissa + 2. vījaṁ (Sī, Syā, Kaṁ, I)
[PTS] = bījaṁ
[Thai] = bījaṁ
[Kambodian] =
135 [BJTS] = paṭhaviyā + 3. Paṭhavīyā - machasaṁ
[ChS]= paṭhaviyā
[PTS] = paṭhaviyā
[Thai] = paṭhaviyā
[Kambodian] =
136 [BJTS] = asecakattāyā + 4. Asecanakattāya - machasaṁ
[ChS]= Asecanakattāya
[PTS] = āsecanakattāya+4. [Ph]. see Th. 2, 59, Sutavibh. p. 271, and Mahāvastu, p. 528.
[Thai] = Asecanakattāya
[Kambodian] =
137 [BJTS] =vajjānīti + 1. Mahāsāvajjānīti - machasaṁ
[ChS]= sāvajjānīti + vajjānīti (Sī, Syā, Kaṁ)
[PTS] =
[Thai] =
[Kambodian] =
138 [BJTS] =khipaṁ +2. Khippaṁ uḍḍeyya - machasaṁ
[ChS]= khippaṁ + khipaṁ (Sī, Syā, Kaṁ, ī)
[PTS] =
[Thai] =
[Kambodian] =
139 [BJTS] =oḍḍeyya
[ChS]= uḍḍeya +oḍḍeya (Sī), ujjheya (Ka)
[PTS] =
[Thai] =
[Kambodian] =
140 [BJTS] = samādapeti
[ChS]= samādapeti + samādāpeti (?)
[PTS] =
[Thai] =
[Kambodian] =
141 [BJTS] = khāṇukaṇṭakādhānaṁ + 1. Khāṇukaṇṭhakaṭṭhānaṁ - machasaṁ. Khāṇukaṇṭhakadhānaṁ - aṭṭhakathā.
[ChS]= khāṇukaṇṭakaṭṭānaṁ + 1. khāṅkaṇḍakadhānaṁ (Sī, I)
[PTS] =
[Thai] =
[Kambodian] =
142 [BJTS] = milakkhesu
[ChS]= milakkhesu + 2. milakkhūsu (Ka)
[PTS] =
[Thai] =
[Kambodian] =
143 [BJTS] =dhatāmaṁ + 1. Dhatānaṁ - machasaṁ
[ChS]= dhātānaṁ + 1. dhatānaṁ(Sī, Syā, Kaṁ, I)
[PTS] =
[Thai] =
[Kambodian] =
144 [BJTS] =ye atthamaññāya + 2. Ye na atthamaññāya na dhammamaññāya dhammānudhammaṁ na paṭipajjanti. Sīmu [PST] should be [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
145 [BJTS] = saṁvejanīyesu + 3. Saṁvejaniyesu - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
146 [BJTS] = samādhiṁ +4. Labhanti cittassa samādhiṁ sīmu.
[ChS]= samādhiṁ + 2. cittassa samādhiṁ (Sī)
[PTS] =
[Thai] =
[Kambodian] =
147 [BJTS] = cittassa + 5. Labhanti cittassekaggataṁ - syā machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
148 [BJTS] = ekaggaṁ
[ChS]= cittasekaggataṁ + 3. cittassekaggaṁ (Sī)
[PTS] =
[Thai] =
[Kambodian] =
149 [BJTS] =khāṇukaṇṭakādhānaṁ + 1. Khānukaṇaṭṭhāṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
150 [BJTS] = āraññakattaṁ + 1. Āraññikattaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
151 [BJTS] = vinayadharattaṁ + 2. Vinayadharakattaṁ - syā. [[PTS]]
[ChS] =
[PTS] =
[Thai] =
[Kambodian] =
152 [BJTS] = accharāsaṅghātavaggo + * Jhānavaggo - [[PTS]]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
153 [BJTS] = jhānaṁ + 3. Paṭhamajjhānaṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
154 [BJTS] = jhānaṁ + 4. Dutiyajjhānaṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
155 [BJTS] = jhānaṁ + 5. Tatiyajjhānaṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
156 [BJTS] = jhānaṁ + 6. Catutthajjhānaṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
157 [BJTS] = viriyaṁ + 1. Vīriyaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
158 [BJTS] = viriyindriyaṁ + 2. vīriyindriyaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
159 [BJTS] = viriyabalaṁ + 1. vīriyabalaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
160 [BJTS] = anabhiratasaññaṁ + 1. Anabhiratisaññaṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
161 [BJTS] = viriyindriyaṁ + 2. Vīriyindriyaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
162 [BJTS] = evameva kho + 1. Evameva-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
163 [BJTS] = vijjābhāgiyā + 2. Vijjābhāgiyāti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
164 [BJTS] = gacchanti + + 3. Gacchantīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
165 [BJTS] = pahīyanti + 1. Pahīyantīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
166 [BJTS] = saṁvattati + 2. Saṁvattantīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
167 [BJTS] = kāyagatāya + 3. Kāyagatāsatiyā-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
168 [BJTS] = hoti.+ 4. Hotīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
169 [BJTS] = saṁvattati + 3. Saṁvattatīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
170 [BJTS] = asāmantapaññatāya + 1. Asamatthapaññatāya-syā kaṁ-asamattapaññatāya, katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
171 [BJTS] =hāsupaññatāya + Hā sa paññatāya-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
172 [BJTS] = suttasahassaṁ + 1. Vīmaṁsitabbaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
2. Dukanipāto
Paṭhamo paṇṇāsako
1. Vassūpanāyikāvaggo
Vajjasuttaṁ
2. 1. 1. 1.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:
Dvemāni bhikkhave vajjāni. Katamāni dve: diṭṭhadhammikañca vajjaṁ, samparāyikañca vajjaṁ. Katamañca bhikkhave diṭṭhadhammikaṁ vajjaṁ: idha bhikkhave ekacco passati coraṁ āgucāriṁ rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi kārente, saṅkhamuṇḍikampi kārente, rāhumukhampi kārente, jotimālikampi kārente, hatthapajjotikampi kārente, erakavattikampi kārente, [page 048] cīrakavāsikampi kārente, eṇeyyakampi kārente, balisamaṁsikampi kārente, kahāpaṇakampi kārente, khārāpatacchikampi kārente, palighaparivattikampi kārente, palālapiṭṭhikampi kārente, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindante. Tassa evaṁ hoti: yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu coraṁ āgucāriṁ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chandanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi kārenti, saṅkhamuṇḍikampi kārenti, rāhumukhampi kārenti, jotimālikampi kārenti, hatthapajjotikampi kārenti, erakavattikampi kārenti, cīrakavāsikampi kārenti, eṇeyyakampi kārenti, balisamaṁsikampi kārenti, kahāpaṇakampi kārenti, khārāpatacchikampi kārenti, palighaparivattikampi kārenti, palālapiṭṭhikampi kārenti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti. Ahaṁ ceva kho pana evarūpaṁ pāpaṁ kammaṁ kareyyaṁ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṁ: kasāhipi tāḷeyyuṁ, vettehipi tāḷeyyuṁ addhadaṇḍakehipi tāḷeyyuṁ, hatthampi chindeyyuṁ, pādampi chindeyyuṁ, hatthāpādampi chindeyyuṁ, kaṇṇampi chindeyyuṁ, nāsampi chindeyyuṁ, kaṇṇanāsampi chindeyyuṁ, bilaṅgathālikampi kāreyyuṁ, saṅkhamuṇḍikampi kāreyyuṁ, rāhumukhampi kāreyyuṁ, jotimālikampi kāreyyuṁ, hatthapajjotikampi kāreyyuṁ, erakavattikampi kāreyyuṁ, cīrakavāsikampi kāreyyuṁ, eṇeyyakampi kāreyyuṁ, balisamaṁsikampi kāreyyuṁ, kahāpaṇakampi kāreyyuṁ, khārāpatacchikampi kāreyyuṁ, palighaparivattikampi kāreyyuṁ , palālapiṭṭhikampi kāreyyuṁ, tattenapi telena osiñceyyuṁ, sunakhehipi khādāpeyyuṁ, jīvantampi sūle uttāseyyuṁ, asināpi sīsaṁ chindeyyunti. So diṭṭhadhammikassa vajjassa bhīto na paresaṁ pābhataṁ palumpanno carati. Idaṁ vuccati bhikkhave diṭṭhadhammikaṁ vajjaṁ.
Katamañca bhikkhave samparāyikaṁ vajjaṁ: idha bhikkhave ekacco itipaṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṁ, vacīduccaritassa kho pāpako vipāko abhisamparāyaṁ, manoduccaritassa kho pāpako vipāko abhisamparāyaṁ. Ahaṁ ceva kho pana kāyena duccaritaṁ careyyaṁ, vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiñca taṁ, yāhaṁ na kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyanti. [page 049] so samparāyikassa vajjassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti, suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave samparāyikaṁ vajjaṁ. Imāni kho bhikkhave dve vajjāni. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma. Vajjabhīruno bhavissāma vajjabhayadassāvinoti. Evaṁ hi vo bhikkhave sikkhitabbaṁ. Vajjabhīruno bhikkhave vajjabhayadassāvino etaṁ pāṭikaṅkhaṁ, yaṁ parimuccissati sabbavajjehīti.
[BJT Page 098]
2. 1. 1. 2.
Padhānasuttaṁ
2. Dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṁ. Katamāni dve: yañca gihīnaṁ agāraṁ ajjhāvasataṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṁ padhānaṁ, yañca agārasmā anagāriyaṁ pabbajitānaṁ sabbūpadhipaṭinissaggatthaṁ1 padhānaṁ. Imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmiṁ. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ padhānānaṁ yadidaṁ sabbūpadhipaṭinissaggatthaṁ padhānaṁ. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: sabbūpadhipaṭinissaggatthaṁ padhānaṁ padahissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
2. 1. 1. 3.
Tapanīyasuttaṁ
3. Dveme bhikkhave dhammā tapanīyā. Katame dve: idha bhikkhave ekaccassa kāyaduccaritaṁ kataṁ hoti, akataṁ hoti kāyasucaritaṁ; vacīduccaritaṁ kataṁ hoti, akataṁ hoti vacīsucaritaṁ; manoduccaritaṁ kataṁ hoti, akataṁ hoti manosucaritaṁ; so kāyaduccaritaṁ me katanti tappati, akataṁ me kāyasucaritanti tappati, vacīduccaritaṁ me katanti tappati, akataṁ me vacīsucaritanti tappati; manoduccaritaṁ me katanti tappati, akataṁ me manosucaritanti tappati. Ime kho bhikkhave dve dhammā tapanīyāti.
2. 1. 1. 4.
Atapanīyasuttaṁ
4. Dveme bhikkhave dhammā atapanīyā. [page 050] katame dve: idha bhikkhave ekaccassa kāyasucaritaṁ kataṁ hoti, akataṁ hoti kāyaduccaritaṁ; vacīsucaritaṁ kataṁ hoti, akataṁ hoti vacīduccaritaṁ; manosucaritaṁ kataṁ hoti, akataṁ hoti manoduccaritaṁ; so kāyasucaritaṁ me katanti na tappati, akataṁ me kāyaduccaritanti na tappati, vacīsucaritaṁ me katanti na tappati, akataṁ me vacīduccaritanti na tappati; manosucaritaṁ me katanti na tappati, akataṁ me manoduccaritanti na tappati. Ime kho bhikkhave dve dhammā atapanīyāti. -----------
1. Sabbūpadhipaṭinissaggatthāya- aṭṭhakathā
[BJT Page 100]
2. 1. 1. 5.
Upaññātasuttaṁ
5. Dvinnāhaṁ bhikkhave dhammānaṁ upaññāsiṁ: yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṁ. Appaṭivāni sudāhaṁ bhikkhave padahāmi: kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisaviriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā viriyassa santhānaṁ1 bhavissatīti. Tassa mayhaṁ bhikkhave appamādādhigatā bodhi, appamādādhigato anuttaro yogakkhemo.
Tumhe cepi bhikkhave appaṭivānaṁ padaheyyātha: kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisaviriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatīti. Tumhepi bhikkhave na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha.
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: appaṭivānaṁ padahissāma, kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu sarīre, upasussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisaviriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā viriyassa santhānaṁ bhavissatīti. Evaṁ hi vo bhikkhave sikkhitabbanti.
2. 1. 1. 6.
Saññojanīya suttaṁ
6. Dveme bhikkhave dhammā. Katame dve. Yā ca saññojanīyesu dhammesu assādānupassitā, yā ca saññojanīyesu dhammesu nibbidānupassitā.
Saññojanīyesu bhikkhave dhammesu assādānupassī viharanto rāgaṁ nappajahati,2 [page 051] dosaṁ nappajahati, mohaṁ nappajahati. Rāgaṁ appahāya dosaṁ appahāya mohaṁ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
Saññojanīyesu bhikkhave dhammesu nibbidānupassī viharanto rāgaṁ pajahati, dosaṁ pajahati. Mohaṁ pajahati. Rāgaṁ pahāya dosaṁ pahāya mohaṁ pahāya parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti.
[BJT Page 102]
2. 1. 1. 7.
Kaṇha suttaṁ
7. Dveme bhikkhave dhammā kaṇhā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammā kaṇhāti.
2. 1. 1. 8.
Sukkasuttaṁ
8. Dveme bhikkhave dhammā sukkā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukkāti.
2. 1. 1. 9.
Cariyāsuttaṁ
9. Dveme bhikkhave sukkā dhammā lokaṁ pālenti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve sukkā dhammā lokaṁ na pāleyyuṁ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṁ dārāti vā, sambhedaṁ loko āgamissa, yathā ajeḷakā kukkuṭasūkarā sonasigālā. Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṁ pālenti, tasmā paññāyati3 mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṁ dārāti vāti.
2. 1. 1. 10.
Vassūpanāyikāsuttaṁ
10. Dvemā bhikkhave vassūpanāyikā. Katamā dve. Purimikā ca pacchimikā ca. Imā kho bhikkhave dve vassūpanāyikāti.
Vassūpanāyikāvaggo paṭhamo
Tassuddānaṁ:
vajjā padhānā dve tapanīyā
Upaññātena pañcamaṁ saññojanañca kaṇhañca
Sukkaṁ cariyā vassūpanāyikena vaggo4
[BJT Page 104.]
2. Adhikaraṇavaggo
2. 1. 2. 1.
(Sāvatthinidānaṁ)
Dvemāni bhikkhave balāni. Katamāni dve: paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṁ. Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva5 dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva6 dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave paṭisaṅkhānabalaṁ. Katamañca bhikkhave bhāvanābalaṁ tatra bhikkhave yamidaṁ7 bhāvanābalaṁ. Sekhametaṁ8 balaṁ. Sekhaṁ hi so bhikkhave balaṁ āgamma rāgaṁ pajahati, dosaṁ pajahati, mohaṁ pajahati, rāgaṁ pahāya dosaṁ pahāya mohaṁ pahāya yaṁ akusalaṁ, taṁ na karoti.9 Yaṁ pāpaṁ. Taṁ na sevati. Idaṁ vuccati bhikkhave bhāvanābalaṁ. Imāni kho bhikkhave dve balānīti.
2. 1. 2. 2
Dvemāni bhikkhave balāni. Katamāni dve. Paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṁ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave paṭisaṅkhānabalaṁ. Katamañca bhikkhave bhāvanābalaṁ: idha bhikkhave [page 053] bhikkhu satisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Viriyasambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Pītisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Passaddhisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Samādhisambojjhaṅgaṁ bhāveti, vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Idaṁ vuccati bhikkhave bhāvanābalaṁ imāni kho bhikkhave dve balānīti.
[BJT Page 106.]
2. 1. 2. 3.
Dvemāni bhikkhave balāni. Katamāni dve, paṭisaṅkhānabalañca, bhāvanābalañca. Katamañca bhikkhave paṭisaṅkhānabalaṁ: idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave paṭisaṅkhānabalaṁ. Katamañca bhikkhave bhāvanābalaṁ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ10 upasampajja viharati. Vitakkavicārānaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati bhikkhave bhāvanābalaṁ. Imāni kho bhikkhave dve balānīti.
2. 1. 2. 4.
14. Dvemā bhikkhave tathāgatassa dhammadesanā. Katamā dve: saṅkhittena ca, vitthārena ca. Imā kho bhikkhave deva tathāgatassa dhammadesanāti.
2. 1. 2. 5.
15. Yasmiṁ bhikkhave adhikaraṇe āpanno11 ca bhikkhu codako ca bhikkhu na sādhukaṁ attanāva attānaṁ paccavekkhati12, tasmetaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ, [page 054] dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū ca na phāsukaṁ13 viharissantīti.14 Yasmiṁ ca kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati,15 tasmetaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ, na dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū ca phāsukaṁ16 viharissantīti:
[BJT Page 108.]
Kathañca bhikkhave āpanno bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati: idha bhikkhave āpanno bhikkhu iti paṭisañcikkhati, ahaṁ kho akusalaṁ āpanno kañcideva desaṁ kāyena. Taṁ maṁ17 so bhikkhu addasa akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena. No ce ahaṁ akusalaṁ āpajjeyyaṁ kañcideva desaṁ kāyena, na maṁ so bhikkhu passeyya akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena. Yasmā ca kho ahaṁ akusalaṁ āpanno kañcideva desaṁ kāyena, tasmā maṁ so bhikkhu addasa akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena. Disvā ca pana maṁ so bhikkhu akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṁ maṁ so bhikkhu avaca. Anattamanavacanāhaṁ tena bhikkhunā vutto samāno anattamano ahosiṁ. Anattamano samāno paresaṁ ārocesiṁ. Iti mameva tattha accayo accagamā suṅkadāyakaṁva bhaṇḍasminti. Evaṁ kho bhikkhave āpanno bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati.
Katañca bhikkhave codako bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati: idha bhikkhave codako bhikkhu iti paṭisañcikkhati, ayaṁ kho bhikkhu akusalaṁ āpanno kañcideva desaṁ kāyena. Tāhaṁ18 imaṁ bhikkhuṁ addasaṁ akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena. No ce ayaṁ bhikkhu akusalaṁ āpajjeyya kañcideva desaṁ kāyena, nāhaṁ imaṁ bhikkhuṁ passeyyaṁ akusalaṁ āpajjamānaṁ kañcideva [page 055] desaṁ kāyena. Yasmā ca kho ayaṁ bhikkhu akusalaṁ āpanno kañcideva desaṁ kāyena, tasmā ahaṁ imaṁ bhikkhuṁ addasaṁ akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena. Disvā ca panāhaṁ imaṁ bhikkhuṁ akusalaṁ āpajjamānaṁ kañcideva desaṁ kāyena anattamano ahosiṁ. Anattamano samāno anattamanavacanāhaṁ imaṁ bhikkhuṁ avacaṁ. Anattamanavacanāyaṁ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṁ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṁva19 bhaṇḍasminti. Evaṁ kho bhikkhave codako bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati.
Yasmiṁ bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṁ attanāva attānaṁ paccavekkhati, tasmetaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ, dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū ca na phāsukaṁ viharissantīti. Yasmiṁ kho bhikkhave adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṁ attanāva attānaṁ paccavekkhati, tasmetaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ, na dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū va phāsukaṁ viharissantīti.
[BJT Page 110.]
2. 1. 2. 6.
16. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantīti ?
(Bhagavā:)
Adhammacariyā20 visamacariyā hetu kho brāhmaṇa evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantīti.
(Brāhmaṇo:)
Ko pana bho gotama hetu, ko paccayā yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti ?
(Bhagavā:)
Dhammacariyā samacariyā hetu kho brāhmaṇa [page 056] evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
(Brāhmaṇo:)
Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,21 evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
2. 1. 2. 7.
17. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so jāṇussoṇī brāhmaṇo bhagavantaṁ etadavoca: ko nu kho bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantīti ?
(Bhagavā:)
Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantīti.
(Brāhmaṇo:)
Ko pana bho gotama hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
[BJT Page 112]
(Bhagavā:)
Katattā ca brāhmaṇa akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
(Brāhmaṇo:)
Na kho ahaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ22 avibhattassa vitthārena atthaṁ ājānāmi. Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu, yathā ahaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyanti.
Tena hi brāhmaṇa suṇāhi, sādhukaṁ manasi karohi, bhāsissāmīti. [page 057] evambhoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi: bhagavā etadavoca:
Idha brāhmaṇa ekaccassa kāyaduccaritaṁ kataṁ hoti, akataṁ hoti kāyasucaritaṁ. Vacīduccaritaṁ kataṁ hoti, akataṁ hoti vacīsucaritaṁ. Manoduccaritaṁ kataṁ hoti, akataṁ hoti manosucaritaṁ. Evaṁ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
Idha pana brāhmaṇa ekaccassa kāyasucaritaṁ kataṁ hoti, akataṁ hoti kāyaduccaritaṁ. Vacīsucaritaṁ kataṁ hoti, akataṁ hoti vacīduccaritaṁ. Manosucaritaṁ kataṁ hoti, akataṁ hoti manoduccaritaṁ. Evaṁ kho brāhmaṇa katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti.
(Brāhmaṇo:)
Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,23 evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
2. 1. 2. 8.
18. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Ekaṁsenāhaṁ ānanda akaraṇīyaṁ vadāmi kāyaduccaritaṁ vacīduccaritaṁ manoduccaritanti.
[BJT Page 114]
(Ānando:)
Yamidaṁ bhante bhagavato ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Tasmiṁ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkhoti.
(Bhagavā:)
Yamidaṁ ānanda mayā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho:
Attāpi attānaṁ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṁ karoti, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
Yamidaṁ ānanda mayā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho:
Ekaṁ senāhaṁ ānanda [page 058] karaṇīyaṁ vadāmi kāyasucaritaṁ vacīsucaritaṁ manosucaritanti.
(Ānando:)
Yamidaṁ bhante bhagavatā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ. Tasmiṁ karaṇīye kayiramāne ko ānisaṁso pāṭikaṅkhoti. ?
(Bhagavā:)
Yamidaṁ ānanda mayā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ. Tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho:
Attāpi attānaṁ na upavadati, anuvicca viññū pasaṁsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṁ karoti, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
Yamidaṁ ānanda mayā ekaṁsena karaṇīyaṁ akkhātaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ. Tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkhoti.
2. 1. 2. 9.
19. Akusalaṁ bhikkhave pajahatha. Sakkā bhikkhave akusalaṁ pajahituṁ. No ce taṁ24 bhikkhave sakkā abhavissa akusalaṁ pajahituṁ, nāhaṁ evaṁ vadeyyaṁ "akusalaṁ bhikkhave pajahathā"ti. Yasmā ca kho bhikkhave sakkā akusalaṁ pajahituṁ, tasmāhaṁ evaṁ vadāmi "akusalaṁ bhikkhave pajahathā"ti. Akusalaṁ ca hidaṁ bhikkhave pahīnaṁ ahitāya dukkhāya saṁvatteyya, nāhaṁ evaṁ vadeyyaṁ "akusalaṁ bhikkhave pajahathā"ti. Yasmā ca kho bhikkhave akusalaṁ pahīnaṁ hitāya sukhāya saṁvattati, tasmāhaṁ evaṁ vadāmi "akusalaṁ bhikkhave pajahathā"ti.
[BJT Page 116]
Kusalaṁ bhikkhave bhāvetha. Sakkā bhikkhave kusalaṁ bhāvetuṁ. No ce taṁ25 bhikkhave sakkā abhavissa kusalaṁ bhāvetuṁ, nāhaṁ evaṁ vadeyyaṁ "kusalaṁ bhikkhave bhāvethā"ti. Yasmā ca kho bhikkhave sakkā kusalaṁ bhāvetuṁ, tasmāhaṁ evaṁ vadāmi "kusalaṁ bhikkhave bhāvethā"ti. Kusalaṁ ca hidaṁ bhikkhave bhāvitaṁ ahitāya dukkhāya saṁvatteyya, nāhaṁ evaṁ vadeyyaṁ "kusalaṁ bhikkhave bhāvethā"ti. Yasmā ca kho bhikkhave kusalaṁ bhāvitaṁ hitāya sukhāya saṁvattati, tasmāhaṁ evaṁ vadāmi "kusalaṁ bhikkhave bhāvethā"ti.
2. 1. 2. 10.
20. Dve me bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṁvantanti. Katame dve ? Dunnikkhittañca padabyañjanaṁ, attho ca dunnīto. [page 059] dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ime kho bhikkhave dve dhammā saddhammassa sammosāya antaradhānāya saṁvattantīti.
Dve me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvantanti. Katame dve ? Sunikkhittañca padabyañjanaṁ, attho ca sunīto. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ime kho bhikkhave dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantīti.
Adhikaraṇavaggo dutiyo
3. Bālavaggo
2. 1. 3. 1.
(Sāvatthinidānaṁ:)
21. Dveme bhikkhave bālā. Katame dve ? Yo ca accayaṁ accayato na passati, yo ca accayaṁ desentassa yathādhammaṁ na patigaṇhāti.26 Ime kho bhikkhave dve bālāti.
Dveme bhikkhave paṇḍitā. Katame dve ? Yo ca accayaṁ accayato passati, yo ca accayaṁ desentassa yathādhammaṁ patigaṇhāti.27 Ime kho bhikkhave dve paṇḍitāti.
2. 1. 3. 2.
22. Dveme bhikkhave tathāgataṁ abbhācikkhanti. Katame dve ? Duṭṭho vā dosantaro, saddho vā duggahitena. Ime kho bhikkhave dve tathāgataṁ abbhācikkhantīti.
[BJT Page 118]
2. 1. 3. 3.
23. Dveme bhikkhave tathāgataṁ abbhācikkhanti. Katame dve ? Yo ca abhāsitaṁ alapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti, yo ca bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṁ abbhācikkhantīti.
Dveme bhikkhave tathāgataṁ nābbhācikkhanti. Katame dve ? [page 060] yo ca abhāsitaṁ alapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, yo ca bhāsitaṁ lapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti. Ime kho bhikkhave dve tathāgataṁ nābbhācikkhantīti.
2. 1. 3. 4.
24. Dveme bhikkhave tathāgataṁ abbhācikkhanti. Katame dve ? Yo ca neyyatthaṁ suttantaṁ nītattho suttantoti dīpeti, yo ca nītatthaṁ suttantaṁ neyyattho suttantoti. Dīpeti. Ime kho bhikkhave dve tathāgataṁ abbhācikkhantīti.
2. 1. 3. 5.
Dveme bhikkhave tathāgataṁ nābbhācikkhanti. Katame dve ? Yo ca neyyatthaṁ suttantaṁ neyyattho suttantoti dīpeti, yo ca nītatthaṁ suttantaṁ nītattho suttantoti dīpeti. Ime kho bhikkhave dve tathāgataṁ nābbhācikkhantīti.
2. 1. 3. 6.
26. Paṭicchannakammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti.
Appaṭicchannakammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā: devā vā manussā vāti.
2. 1. 3. 7.
27. Micchādiṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā: nirayo vā tiracchānayoni vāti.
[BJT Page 120]
2. 1. 3. 8.
28. Sammādiṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā. Devā vā manussā vāti.
2. 1. 3. 9.
29. Dussīlassa bhikkhave dve paṭiggāhā: nirayo vā tiracchānayoni vāti.28
Sīlavato bhikkhave dve paṭiggāhā: devā vā manussā vāti.
2. 1. 3. 10.
30. Dvāhaṁ bhikkhave atthavase sampassamāno araññe vanapatthāni29 pantāni senāsanāni paṭisevāmi. Katame dve? Attano ca diṭṭhadhamma sukhavihāraṁ sampassamāno, [page 061] pacchimañca janataṁ anukampamāno. Ime kho ahaṁ bhikkhave dve atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmīti.
2. 1. 3. 11.
31. Dveme bhikkhave dhammā vijjābhāgiyā. Katame dve ? Samatho ca vipassanā ca. Samatho bhikkhave bhāvito kamatthamanubhoti ? Cittaṁ bhāvīyati. Cittaṁ bhāvitaṁ kamatthamanubhoti?30 Yo rāgo, so pahīyati. Vipassanā bhikkhave bhāvito kamatthamanubhoti? Paññā bhāvīyati. Paññā bhāvitā kamatthamanubhoti? Yā avijjā, sā pahīyati, rāgupakkiliṭṭhaṁ vā bhikkhave cittaṁ na vimuccati. Avijjupakkiliṭṭhā vā paññā na bhāvīyati. Iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttīti.
Bālavaggo tatiyo
4. Samacittavaggo
2. 1. 4. 1.
(Sāvatthinidānaṁ:)
32. Asappurisabhūmiñca vo bhikkhave desissāmi31 sappurisabhūmiñca. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Katamā ca bhikkhave asappurisabhūmi ? Asappuriso bhikkhave akataññū hoti akatavedī. Asabbhihetaṁ bhikkhave upaññātaṁ yadidaṁ akataññutā akataveditā. Kevalā esā bhikkhave asappurisabhūmi yadidaṁ akataññutā akataveditā.
[BJT Page 122]
Katamā ca bhikkhave sappurisabhūmi ? Sappuriso ca kho bhikkhave kataññū hoti katavedī. Sabbhihetaṁ bhikkhave upaññātaṁ yadidaṁ kataññutā kataveditā. Kevalā esā bhikkhave sappurisabhūmi yadidaṁ kataññutā kataveditāti.
2. 1. 4. 2.
33. Dvinnāhaṁ bhikkhave na suppatikāraṁ vadāmi,32 mātucca pitucca.33 Ekena bhikkhave aṁsena mātaraṁ parihareyya. [page 062] ekena aṁsena pitaraṁ parihareyya vassasatāyuko vassasatajīvī. So ca nesaṁ ucchādanaparimaddana nahāpanasambāhanena, tepi tattheva muttakarīsaṁ cajeyyuṁ, natveva bhikkhave mātāpitunnaṁ kataṁ vā hoti, patikataṁ34 vā.
Imissā ca bhikkhave mahāpaṭhaviyā pahūtasattaratanāya35 mātāpitaro issarādhipacce rajje patiṭṭhāpeyya, natveva bhikkhave mātāpitunnaṁ kataṁ vā hoti, patikataṁ36 vā. Taṁ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṁ āpādakā posakā, imassa lokassa dassetāro.
Yo ca kho bhikkhave mātāpitaro assaddhe saddhāsampadāya samādapeti, niveseti, patiṭṭhāpeti, dussīle sīlasampadāya samādapeti. Niveseti, patiṭṭhāpeti, maccharī cāgasampadāya samādapeti, niveseti, patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti, niveseti. Patiṭṭhāpeti, ettāvatā kho bhikkhave mātāpitunnaṁ katañca hoti patikatañca atikatañcāti.37
2. 1. 4. 3.
34. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca: kiṁvādī bhavaṁ gotamo kimakkhāyīti ?
(Bhagavā:)
Kiriyavādī cāhaṁ brāhmaṇa akiriyavādī cāti.
(Brāhmaṇo:)
Yathākathaṁ pana bhavaṁ gotamo kiriyavādī ca akiriyavādī cāti ?
(Bhagavā:)
Akiriyaṁ kho ahaṁ brāhmaṇa vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi. Kiriyañca kho ahaṁ brāhmaṇa vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṁ kusalānaṁ dhammānaṁ kiriyaṁ vadāmi. Evaṁ kho ahaṁ brāhmaṇa kiriyavādī ca akiriyavādī cāti.
[BJT Page 124.]
(Brāhmaṇo:)
Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti,38 evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
2. 1. 4. 4.
35. Atha anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. [page 063]
Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca: kati nu kho bhante loke dakkhiṇeyyā? Kattha ca dānaṁ dātabbanti ?
Dve kho gahapati loke dakkhiṇeyyā sekho ca asekho ca. Ime kho gahapati dve loke dakkhiṇeyyā. Ettha ca dānaṁ dātabbanti. , Idamavoca bhagavā. Idaṁ vatvā39 sugato athāparaṁ etadavoca satthā:
Sekho asekho ca imasmiṁ loke
Āhuṇeyyā yajamānānaṁ honti,
Te ujjubhūtā kāyena vācāya uda cetasā
Khettaṁ taṁ yajamānānaṁ ettha dinnaṁ mahapphalanti.
2. 1. 4. 5.
36. Evaṁ me sutaṁ; ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti.40 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:
Ajjhattasaññojanañca āvuso puggalaṁ desissāmi bahiddhāsaññojanañca. Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:
Katamo cāvuso ajjhattasaññojano puggalo ? Idhāvuso bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So kāyassa bhedā parammaraṇā aññataraṁ devanikāyaṁ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṁ. Ayaṁ vuccatāvuso ajjhattasaññojano puggalo āgāmī āgantā itthattaṁ.
[BJT Page 126]
[page 064]
katamo cāvuso bahiddhāsaññojano puggalo ? Idhāvuso bhikkhu sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So kāyassa bhedā parammaraṇā aññataraṁ devanikāyaṁ upapajjati so tato cuto anāgāmī hoti anāgantā itthattaṁ ayaṁ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī41 anāgantā itthattaṁ.
Puna ca paraṁ āvuso bhikkhu sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. So kāmānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. So taṇhakkhayāya42 paṭipanno hoti. So lobhakkhayāya paṭipanno hoti. So kāyassa bhedā parammaraṇā aññataraṁ devanikāyaṁ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṁ. Ayaṁ vuccatāvuso bahiddhāsaññojano puggalo anāgāmī anāgantā itthattanti.
Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṁsu upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā bhagavantaṁ etadavocuṁ:
Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṁ ajjhattasaññojanañca puggalaṁ deseti, bahiddhāsaññojanañca. Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṁ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṁ43 vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya evameva jetavane antarahito pubbārāme migāramātupāsāde āyasmato sāriputtassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho sāriputto bhagavantaṁ [page 065] abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:
[BJT Page 128.]
Idha sāriputta sambahulā samacittā devatā yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho sāriputta tā devatā maṁ etadavocuṁ:
Eso bhante āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṁ ajjhattasaññojanañca puggalaṁ deseti, bahiddhāsaññojanañca. " Haṭṭhā bhante parisā sādhu bhante bhagavā yenāyasmā sāriputto tenupasaṅkamatu, anukampaṁ upādāyā"ti. Tā kho pana sāriputta devatā dasapi hutvā vīsampi44 hutvā tiṁsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi45 tiṭṭhanti, na ca aññamaññaṁ vyābādhentīti.
Siyā kho46 pana te sāriputta evamassa. Tattha nūna tāsaṁ devatānaṁ tathā cittaṁ bhāvitaṁ yena tā devatā dasapi hutvā vīsampi47 hutvā tiṁsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddanamattepi48 tiṭṭhantī na ca aññamaññaṁ vyābādhenti.
Na kho panetaṁ sāriputta evaṁ daṭṭhabbaṁ, idheva sāriputta tāsaṁ devatānaṁ tathā cittaṁ bhāvitaṁ yena tā devatā dasapi vīsampi49 hutvā tiṁsampi hutvā cattārīsampi hutvā paññāsampi hutvā saṭṭhimpi hutvā āraggakoṭinittuddana50 mattepi tiṭṭhanti na ca aññamaññaṁ vyābādhentīti.
Tasmātiha sāriputta evaṁ sikkhitabbaṁ: santindriyā bhavissāma santamānasāti. Evaṁ hi vo sāriputta sikkhitabbaṁ. Santindriyānaṁ hi vo sāriputta santamānasānaṁ santaṁ yeva kāyakammaṁ bhavissati santaṁ vacīkammaṁ santaṁ manokammaṁ, santaṁyeva upahāraṁ upaharissāma sabrahmacārīsūti. Evaṁ hi vo sāriputta sikkhitabbaṁ.
Anassuṁ kho sāriputta aññatitthiyā paribbājakā ye imaṁ dhammapariyāyaṁ na assosunti.
2. 1. 4. 6.
37. Ekaṁ samayaṁ51 āyasmā mahākaccāno varaṇāyaṁ viharati kaddamadahatīre. [page 066] atha kho ārāmadaṇḍo brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ52 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ārāmadaṇḍo brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:
Ko nu kho bho kaccāna, hetu ko paccayo yena khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti ?
[BJT Page 130.]
(Mahākaccāno:)
Kāmarāgavinivesavinibandha53 paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatikāpi gahapatikehi vivadantīti.
(Ārāmadaṇḍo:)
Ko pana bho kaccāna, hetu ko paccayo yena samaṇāpi samaṇehi vivadantīti ?
(Mahākaccāno:)
Diṭṭhirāgavinivesavinibandha54 paligedhapariyuṭṭhānajjhosānahetu kho brāhmaṇa, samaṇāpi samaṇehi vivadantīti.
(Ārāmadaṇḍo:)
Atthi pana bho kaccāna, koci lokasmiṁ yo imaṁ ceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭānajjhosānaṁ samatikkanto, imaṁ ca diṭṭhirāgavinivesa552vinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkantoti ?
(Mahākaccāno:)
Atthi brāhmaṇa lokasmiṁ yo imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkanto. Imañcadiṭṭhirāgavinivesa56vinibandhapaligedha pariyuṭṭhānajjhosānaṁ samatikkantoti.
(Ārāmadaṇḍo:)
Ko pana so bho kaccāna lokasmiṁ yo imañceva kāmarāgavinivesavinibandha paligedhapariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedha pariyuṭṭhānajjhosānaṁ samatikkantoti ?
(Mahākaccāno:)
Atthi brāhmaṇa, puratthimesu janapadesu sāvatthi nāma nagaraṁ. Tattha so bhagavā etarahi viharati arahaṁ sammāsambuddho. So hi brāhmaṇa, bhagavā imañceva kāmarāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ [page 067] samatikkanto, imañca diṭṭhirāgavinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkantoti.
Evaṁ vutte ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ57 nihantvā yena bhagavā tenañjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesi: namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, namo tassa bhagavato arahato sammā sambuddhassa, yo hi so bhagavā imañceva kāmarāga58 vinivesa vinibandhapaligedha pariyuṭṭhānajjhosānaṁ samatikkanto, imañca diṭṭhirāga59 vinivesavinibandhapaligedhapariyuṭṭhānajjhosānaṁ samatikkantoti.
[BJT Page 132.]
Abhikkantaṁ bho kaccāna abhikkantaṁ bho kaccāna seyyathāpi bho kaccāna nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti,60 evamevaṁ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṁ bho kaccāna taṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
2. 1. 4. 7.
38. Ekaṁ samayaṁ āyasmā mahākaccāno madhurāyaṁ viharati gundāvane. Atha kho kaṇḍarāyaṇo61 brāhmaṇo yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaṇḍarāyaṇo62 brāhmaṇo āyasmantaṁ mahākaccānaṁ etadavoca:
Sutaṁ metaṁ bho kaccāna, na samaṇo kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti, tayidaṁ bho kaccāna, tatheva, nahi bhavaṁ kaccāno brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṁ bho kaccāna na sampannamevāti.
Atthi brāhmaṇa, tena bhagavatā jānatā passatā arahatā [page 068] sammāsambuddhena vuddhabhūmī ca akkhātā, daharabhūmī ca. Vuddho cepi brāhmaṇa hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā, so ca kāme paribhuñjati, kāmamajjhāvasati, kāmapariḷāhena pariḍayhati, kāmavitakkehi khajjati, kāmapariyesanāya ussukko. Atha kho so bālo63 tveva saṅkhaṁ gacchati. Daharo cepi brāhmaṇa, hoti yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā. So ca na kāme paribhuñjati, na kāmamajjhāvasati, na kāmapariḷāhena pariḍayhati, na kāmavitakkehi khajjati, na kāmapariyesanāya ussukko. Atha kho so paṇḍito therotveva saṅkhaṁ gacchatīti. Evaṁ vutte kaṇḍarāyaṇo brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā daharānaṁ sudaṁ bhikkhūnaṁ pāde sirasā vandati: vuddhā bhavanto vuddhabhūmiyaṁ ṭhitā, daharā mayaṁ daharabhūmiyaṁ ṭhitāti.
Abhikkantaṁ bho kaccāna abhikkantaṁ bho kaccāna, seyyathāpi bho kaccāna nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhinti' ti, evameva bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṁ bho kaccāna taṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[BJT Page 134.]
2. 1. 4. 8.
(Sāvatthinidānaṁ:)
39. Yasmiṁ bhikkhave samaye corā balavanto honti, rājāno tasmiṁ samaye dubbalā honti. Tasmiṁ bhikkhave samaye rañño na phāsu hoti atiyātuṁ vā nīyātuṁ vā paccantime vā janapade anusaññātuṁ. Brāhmaṇagahapatikānampi tasmiṁ samaye na phāsu hoti atiyātuṁ vā nīyātuṁ vā bāhirāni vā kammantāni paṭivekkhituṁ. Evameva kho bhikkhave yasmiṁ samaye pāpabhikkhū balavanto honti, pesalā bhikkhū tasmiṁ samaye dubbalā honti. Tasmiṁ bhikkhave samaye pesalā bhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṅkasāyantī64 paccantime vā janapade bhajanti. Tayidaṁ bhikkhave hoti bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
[page 069] yasmiṁ bhikkhave samaye rājāno balavanto honti, corā tasmiṁ samaye dubbalā honti. Tasmiṁ bhikkhave samaye rañño phāsu hoti atiyātuṁ vā nīyātuṁ vā paccantime vā janapade anusaññātuṁ. Brāhmaṇagahapatikānampi tasmiṁ samaye phāsu hoti atiyātuṁ vā nīyātuṁ vā bāhirāni vā kammantāni paṭivekkhituṁ. Evameva kho bhikkhave yasmiṁ samaye pesalā bhikkhū balavanto honti, pāpabhikkhū tasmiṁ samaye dubbalā honti. Tasmiṁ bhikkhave samaye pāpabhikkhū tuṇhībhūtā tuṇhībhūtā saṅghamajjhe saṅkasāyanti, yena vā pana tena papatanti.65 Tayidaṁ bhikkhave hoti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
2. 1. 4. 9.
40. Dvinnāhaṁ bhikkhave micchāpaṭipattiṁ na vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu nārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Dvinnāhaṁ bhikkhave sammāpaṭipattiṁ vaṇṇemi, gihissa vā pabbajitassa vā. Gihī vā bhikkhave pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṁ dhammaṁ kusalanti.
2. 1. 4. 10.
41. Ye te bhikkhave bhikkhū duggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca paṭibāhanti, te bhikkhave bhikkhū bahujanāhitāya paṭipannā bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū apuññaṁ pasavanti. Tevimaṁ saddhammaṁ antaradhāpenti.
[BJT Page 136.]
Ye te bhikkhave bhikkhū suggahitehi suttantehi byañjanapatirūpakehi atthañca dhammañca anulomenti, te bhikkhave bhikkhū bahujanahitāya paṭipannā bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Bahuñca te bhikkhave bhikkhū puññaṁ pasavanti. Tevimaṁ saddhammaṁ ṭhapentīti.
Samacittavaggo catuttho
5. Parisavaggo
2. 1. 5. 1.
(Sāvatthinidānaṁ:)
42. Dvemā bhikkhave parisā. Katamā dve: uttānā ca parisā gambhīrā ca parisā.
Katamā ca bhikkhave uttānā parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū uddhatā honti unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Ayaṁ vuccati bhikkhave uttānā parisā.
Katamā ca bhikkhave gambhīrā parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū anuddhatā honti anunnalā acapalā amukharā avikiṇṇavācā upaṭṭhitasatī sampajānā samāhitā ekagga cittā saṁvutindriyā. Ayaṁ vuccati bhikkhave gambhīrā parisā. Imā kho bhikkhave dve parisā: etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ gambhīrā parisāti.
2. 1. 5. 2.
43. Dvemā bhikkhave parisā. Katamā dve: vaggā ca parisā, samaggā ca parisā.
Katamā ca bhikkhave vaggā parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Ayaṁ vuccati bhikkhave vaggā parisā.
Katamā ca bhikkhave samaggā parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti. Ayaṁ vuccati bhikkhave samaggā parisā. Imā kho bhikkhave dve parisā: etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ samaggā parisāti.
[BJT Page 138.]
2. 1. 5. 3.
44. Dvemā bhikkhave parisā. Katamā dve: anaggavatī ca parisā, aggavatī ca parisā.
[page 071] katamā ca bhikkhave anaggavatī parisā: idha bhikkhave yassaṁ parisāyaṁ therā bhikkhū bāhulikā66 honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sāpi hoti bāhulikā67 sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ vuccati bhikkhave anaggavatī parisā.
Katamā ca bhikkhave aggavatī parisā: idha bhikkhave yassaṁ parisāyaṁ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṁ ārabhanti, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sā pi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ vuccati bhikkhave aggavatī parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ aggavatī parisāti.
2. 1. 5. 4.
45. Dvemā bhikkhave parisā katamā dve: anariyā ca parisā, ariyā ca parisā.
Katamā ca bhikkhave anariyā parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū idaṁ dukkhanti yathābhūtaṁ nappajānanti, ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānanti, ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānanti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānanti, ayaṁ vuccati bhikkhave anariyā parisā.
[BJT Page 140.]
Katamā ca bhikkhave ariyā parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū idaṁ dukkhanti yathābhūtaṁ pajānanti, ayaṁ dukkhasamudayoti yathābhūtaṁ [page 072] pajānanti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānanti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānanti. Ayaṁ vuccati bhikkhave ariyā parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ ariyā parisāti.
2. 1. 5. 5.
46. Dvemā bhikkhave parisā. Katamā dve: parisakasaṭo68 ca parisamaṇḍo ca.
Katamo ca bhikkhave parisakasaṭo: idha bhikkhave yassaṁ parisāyaṁ bhikkhū chandāgatiṁ gacchanti. Dosāgatiṁ gacchanti, mohāgatiṁ gacchanti, bhayāgatiṁ gacchanti, ayaṁ vuccati bhikkhave parisakasaṭo.
Katamo ca bhikkhave parisamaṇḍo: idha bhikkhave yassaṁ parisāyaṁ bhikkhū na chandāgatiṁ gacchanti, na dosāgatiṁ gacchanti, na mohāgatiṁ gacchanti, na bhayāgatiṁ gacchanti, ayaṁ vuccati bhikkhave parisamaṇḍo. Imā kho bhikkhave dve parisā: etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ parisamaṇḍoti.
2. 1. 5. 6.
47. Dvemā bhikkhave parisā. Katamā dve: okkācitavinītā69 parisā no paṭipucchāvinītā, paṭipucchāvinītā parisā no okkācitavinītā.
Katamā ca bhikkhave okkācitavinītā parisā no paṭipucchāvinītā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā70 paṭisaññuttā. Tesu bhaññamānesu na sussūsanti na sotaṁ odahanti, na aññācittaṁ upaṭṭhapenti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. Ye pana te suttantā kavikatā71 kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā. Tesu bhaññamānesu sussūsanti, sotaṁ odahanti, aññācittaṁ upaṭṭhapenti, te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. Te taṁ dhammaṁ pariyāpuṇitvā na ceva aññamaññaṁ paṭipucchanti, paṭivicaranti72 [page 073] idaṁ kathaṁ imassa kvatthoti ?. Te avivaṭañceva na vivaranti, anuttānīkatañca no uttānī karonti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti.73 Ayaṁ vuccati bhikkhave okkācitavinītā parisā no paṭipucchāvinītā.
[BJT Page 142]
Katamā ca bhikkhave paṭipucchāvinītā parisā no okkācitavinītā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū ye te suttantā, kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu na sussūsanti, na sotaṁ odahanti. Na aññā cittaṁ upaṭṭhapenti, na ca te dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. Ye pana te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaññuttā, tesu bhaññamānesu sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, te ca dhamme uggahetabbaṁ pariyāpuṇitabbaṁ maññanti. Te taṁ dhammaṁ pariyāpuṇitvā aññamaññaṁ paṭipucchanti, paṭivicaranti, idaṁ kathaṁ? Imassa kvatthoti74, te avivaṭañceva vivaranti ? Anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti. Ayaṁ vuccati bhikkhave paṭipucchāvinītā parisā no okkācitavinītā, imā kho bhikkhave dve parisā etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ paṭipucchāvinītā parisā no okkācitavinītāti.
2. 1. 5. 7.
48. Dvemā bhikkhave parisā. Katamā dve: āmisagaru parisā no saddhammagaru, saddhammagaru parisā no āmisagaru.
Katamā ca bhikkhave āmisagaru parisā no saddhammagaru: idha bhikkhave yassaṁ parisāyaṁ bhikkhū gihīnaṁ odātavasanānaṁ sammukhā aññamaññassa vaṇṇaṁ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, [page 074] asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṁ labhanti. Te taṁ lābhaṁ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Ayaṁ vuccati bhikkhave āmisagaru parisā no saddhammagaru.
[BJT Page 144.]
Katamā ca bhikkhave saddhammagaru parisā no āmisagaru: idha bhikkhave yassaṁ parisāyaṁ bhikkhū gihīnaṁ odātavasanānaṁ sammukhā75 na aññamaññassa vaṇṇaṁ bhāsanti, asuko bhikkhu ubhatobhāgavimutto, asuko paññāvimutto, asuko kāyasakkhi, asuko diṭṭhappatto, asuko saddhāvimutto, asuko dhammānusārī, asuko saddhānusārī, asuko sīlavā kalyāṇadhammo, asuko dussīlo pāpadhammoti. Te tena lābhaṁ labhanti. Taṁ lābhampi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Ayaṁ vuccati bhikkhave saddhammagaru parisā no āmisagaru. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ saddhammagaru parisā no āmisagarūti.
2. 1. 5. 8.
29. Dvemā bhikkhave parisā katamā dve: visamā ca parisā, samā ca parisā.
Katamā ca bhikkhave visamā parisā: idha bhikkhave yassaṁ parisāyaṁ adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṁ vuccati bhikkhave visamā parisā.76 Visamattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. [page 075] avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti.
Katamā ca bhikkhave samā parisā: idha bhikkhave yassaṁ parisāyaṁ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti ayaṁ vuccati bhikkhave samā parisā77. Samattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ samā parisāti.
2. 1. 5. 9.
50. Dvemā bhikkhave parisā. Katamā dve, adhammikā ca parisā, dhammikā ca parisā.
Katamā ca bhikkhave adhammikā parisā. Idha bhikkhave yassaṁ parisāyaṁ adhammakammāni pavattanti. Dhammakammāni nappavattanti, avinayakammāni pavattanti, vinayakammāni nappavattanti, adhammakammāni dippanti, dhammakammāni na dippanti, avinayakammāni dippanti, vinayakammāni na dippanti. Ayaṁ vuccati bhikkhave adhammikā parisā. Adhammikattā bhikkhave parisāya adhammakammāni pavattanti, dhammakammāni nappavattanti. Avinayakammāni pavattanti, vinayakammāni nappavattanti. Adhammakammāni dippanti, dhammakammāni na dippanti. Avinayakammāni dippanti, vinayakammāni na dippanti.
Katamā ca bhikkhave dhammikā ca parisā. Idha bhikkhave yassaṁ parisāyaṁ dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Ayaṁ vuccati bhikkhave dhammikā parisā. Dhammikattā bhikkhave parisāya dhammakammāni pavattanti, adhammakammāni nappavattanti. Vinayakammāni pavattanti, avinayakammāni nappavattanti. Dhammakammāni dippanti, adhammakammāni na dippanti. Vinayakammāni dippanti, avinayakammāni na dippanti. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ dhammikā parisāti.
[BJT Page 146.]
2. 1. 5. 10.
51. Dvemā bhikkhave parisā. Katamā dve: adhammavādinī ca parisā, dhammavādinī ca parisā.
Katamā ca bhikkhave adhammavādinī parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū adhikaraṇaṁ ādiyanti dhammikaṁ vā adhammikaṁ vā. Te taṁ adhikaraṇaṁ ādiyitvā na ceva aññamaññaṁ saññāpentī, na ca saññattiṁ upagacchanti, na ca nijjhāpenti, na ca nijjhattiṁ upagacchanti. Te asaññattibalā anijjhattibalā appaṭinissaggamantino [page 076] tameva adhikaraṇaṁ thāmasā parāmassa78 abhinivissa voharanti, idameva saccaṁ moghamaññanti. Ayaṁ vuccati bhikkhave adhammavādinī parisā.
Katamā ca bhikkhave dhammavādinī parisā: idha bhikkhave yassaṁ parisāyaṁ bhikkhū adhikaraṇaṁ ādiyanti, dhammikaṁ vā adhammikaṁ vā. Te taṁ adhikaraṇaṁ ādiyitvā aññamaññaṁ saññāpenti ceva saññattiñca upagacchanti, nijjhāpenti ceva nijjhattiñca upagacchanti. Te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṁ thāmasā parāmassa79 abhinivissa voharanti, idameva saccaṁ moghamaññanti. Ayaṁ vuccati bhikkhave dhammavādinī parisā. Imā kho bhikkhave dve parisā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ parisānaṁ yadidaṁ dhammavādinī parisāti.
Parisavaggo pañcamo.
Tatruddānaṁ:
Uttānā vaggā aggavatī ariyā kasaṭo ca pañcamo,
Okkācitāmisañceva visamā adhammā dhammiyena cāti.
Paṭhamo paṇṇāsako samatto.
------------
Dutiyo paṇṇāsako
6. Puggalavaggo
2. 2. 6. 1.
(Sāvatthinidānaṁ:)
1. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ.
[page 077] katame dve: tathāgato ca arahaṁ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.
[BJT Page 148.]
2. Dveme bhikkhave puggalā loke uppajjamānā uppajjanti acchariyamanussā katame dve: tathāgato ca arahaṁ sammāsambuddho rājā ca cakkavattī. Ime kho bhikkhave dve puggalā loke uppajjamānā uppajjanti acchariyamanussāti.
2. 2. 6. 3.
3. Dvinnaṁ bhikkhave puggalānaṁ kālakiriyā bahuno janassa ānutappā80 hoti. Katamesaṁ dvinnaṁ: tathāgatassa812 arahato sammāsambuddhassa, rañño cakkavattissa. Imesaṁ kho bhikkhave dvinnaṁ puggalānaṁ kālakiriyā bahuno janassa ānutappā hoti.82
2. 2. 6. 4.
4. Dveme bhikkhave thūpārahā. Katame dve: tathāgato ca arahaṁ sammāsambuddho, rājā ca cakkavattī. Ime kho bhikkhave dve thūpārahāti.
2. 2. 6. 5.
5. Dveme bhikkhave buddhā. Katame dve: tathāgato ca arahaṁ sammā sambuddho paccekabuddho ca. Ime kho bhikkhave dve buddhāti.
2. 2. 6. 6.
6. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, hatthājānīyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.
2. 2. 6. 7.
7. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, assājāniyo ca. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.
2. 2. 6. 8.
8. Dveme bhikkhave asaniyā phalantiyā na santasanti. Katame dve: bhikkhu ca khīṇāsavo, sīho ca migarājā. Ime kho bhikkhave dve asaniyā phalantiyā na santasantīti.
[BJT Page 150.]
2. 2. 6. 9.
9. Dveme bhikkhave atthavase sampassamānā kimpurisā mānusiṁ vācaṁ na bhāsanti. Katame dve: mā ca musā bhaṇimhā83, mā ca paraṁ abhūtena abbhācikkhamhāti. Ime kho bhikkhave dve atthavase sampassamānā kimpurisā mānusiṁ vācaṁ na bhāsantīti.
[page 078]
2. 2. 6. 10.
10. Dvinnaṁ bhikkhave84 dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karoti. Katamesaṁ dvinnaṁ: methunadhammasamāpattiyā85 ca, vijāyanassa ca. Imesaṁ kho bhikkhave dvinnaṁ dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karotīti.
2. 2. 6. 11.
11. Asantasannivāsaṁ ca vo bhikkhave desissāmi86 santasannivāsañca. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Kathañca bhikkhave asantasannivāso hoti: kathañca asanto sannivasanti:
Idha bhikkhave therassa bhikkhuno evaṁ hoti: theropi maṁ na vadeyya, majjhimopi maṁ na vadeyya, navopi maṁ na vadeyya, therampahaṁ87 na vadeyyaṁ. Majjhimampahaṁ na vadeyyaṁ, navampahaṁ88 na vadeyyaṁ, thero cepi maṁ vadeyya, ahitānukampī maṁ vadeyya, no hitānukampī, noti naṁ vadeyyaṁ, viheseyyampi89 naṁ, passampissa na paṭikareyyaṁ. Majjhimo cepi maṁ vadeyya, navo cepi maṁ vadeyya, ahitānukampī maṁ vadeyya; no hitānukampī. Noti naṁ vadeyyaṁ, viheseyyampi naṁ, passampissa na paṭikareyyaṁ. Majjhimassapi bhikkhuno evaṁ hoti: theropi maṁ na vadeyya, majjhimopi maṁ na vadeyya, navopi maṁ na vadeyya, therampahaṁ na vadeyyaṁ. Majjhimampahaṁ na vadeyyaṁ, navampahaṁ906 na vadeyyaṁ, thero cepi maṁ vadeyya, ahitānukampī maṁ vadeyya, no hitānukampī, noti naṁ vadeyyaṁ, viheseyyampi naṁ, passampissa na paṭikareyyaṁ. Majjhimo cepi maṁ vadeyya, navo cepi maṁ vadeyya, ahitānukampī maṁ vadeyya; no hitānukampī. Noti naṁ vadeyyaṁ, viheseyyampi naṁ, passampissa na paṭikareyyaṁ. Navassapi bhikkhuno evaṁ hoti: theropi maṁ na vadeyya, majjhimopi maṁ na vadeyya, navopi maṁ na vadeyya, therampahaṁ na vadeyyaṁ. Majjhimampahaṁ na vadeyyaṁ, navampahaṁ na vadeyyaṁ, thero cepi maṁ vadeyya, ahitānukampī maṁ vadeyya, no hitānukampī, noti naṁ vadeyyaṁ, viheseyyampi naṁ, [page 079] passampissa na paṭikareyyaṁ. Majjhimo cepi maṁ vadeyya, navo cepi maṁ vadeyya, ahitānukampī maṁ vadeyya; no hitānukampī. Noti naṁ vadeyyaṁ, viheseyyampi917 naṁ; passampissa na paṭikareyyaṁ. Evaṁ kho bhikkhave asantasannivāso hoti. Evaṁ ca asanto sannivasanti.
------------------
1. Bhaṇimha-machasaṁ. Syā. Sī 1. [PTS 2.] Dvinnaṁ dhammānaṁ bhikkhave-machasaṁ. 3. Methūnasamāpattiyā ca-machasaṁ. 4. Desessāmi-machasaṁ. Syā, [PTS.] 5. Therampāhaṁ-machasaṁ, syā. 6. Navampāhaṁ-syā. Machasaṁ. 7. Viheṭheyyaṁ-machasaṁ.
[BJT Page 152.]
Kathañca bhikkhave santasannivāso hoti: kathañca santo sannivasanti:
Idha bhikkhave therassa bhikkhuno evaṁ hoti: theropi maṁ vadeyya, majjhimopi maṁ vadeyya, navopi maṁ vadeyya, therampahaṁ vadeyyaṁ. Majjhimampahaṁ vadeyyaṁ, navampahaṁ vadeyyaṁ, thero cepi maṁ vadeyya, hitānukampī maṁ vadeyya, no ahitānukampī, sādhūti naṁ vadeyyaṁ, na naṁ viheseyyaṁ passampissa paṭikareyyaṁ. Majjhimo cepi maṁ vadeyya, navo cepi maṁ vadeyya, hitānukampī maṁ vadeyya; no ahitānukampī, sādhūti naṁ vadeyyaṁ, na naṁ viheseyyaṁ, passampissa paṭikareyyaṁ. Majjhimassapi bhikkhuno evaṁ hoti: theropi maṁ vadeyya, majjhimopi maṁ vadeyya, navopi maṁ vadeyya, therampahaṁ vadeyyaṁ. Majjhimampahaṁ vadeyyaṁ, navampahaṁ vadeyyaṁ, thero cepi maṁ vadeyya, hitānukampī maṁ vadeyya, no ahitānukampī, sādhūti naṁ vadeyyaṁ, na naṁ viheseyyaṁ passampissa paṭikareyyaṁ. Majjhimo cepi maṁ vadeyya, navo cepi maṁ vadeyya, hitānukampī maṁ vadeyya; no ahitānukampī, sādhūti naṁ vadeyyaṁ, na naṁ viheseyyaṁ, passampissa paṭikareyyaṁ. Navassapi bhikkhuno evaṁ hoti: theropi maṁ na vadeyya, majjhimopi maṁ na vadeyya, navopi maṁ vadeyya, therampahaṁ vadeyyaṁ. Majjhimampahaṁ vadeyyaṁ, navampahaṁ vadeyyaṁ, thero cepi maṁ vadeyya, hitānukampī maṁ vadeyya, no ahitānukampī, sādhūti naṁ vadeyyaṁ, na naṁ viheseyyaṁ passampissa paṭikareyyaṁ. Majjhimo cepi maṁ vadeyya, navo cepi maṁ vadeyya, hitānukampī maṁ vadeyya; no ahitānukampī sādhūti naṁ vadeyyaṁ, na naṁ viheseyyaṁ, passampissa paṭikareyyaṁ. Evaṁ kho bhikkhave santasannivāso hoti. Evaṁ ca92 santo sannivasantīti.
2. 2. 6. 12.
12. Yasmiṁ bhikkhave adhikaraṇe ubhato vacīsaṁsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṁ [page 080] na avupasantaṁ93 hoti. Tasmetaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ: dīghattāya kharattāya vāḷattāya saṁvattissati, bhikkhū ca na phāsuṁ viharissanti.
2. 2. 6. 13.
13. Yasmiñca kho bhikkhave adhikaraṇe ubhato vacīsaṁsāro diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi ajjhattaṁ avupasantaṁ hoti. Tasmetaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ: na dīghattāya kharattāya vāḷattāya saṁvattissati. Bhikkhū ca phāsuṁ viharissantīti.
Puggala vaggo chaṭṭho
-----------------
1. Evaṁ-machasaṁ. Evaṁ kho - syā. 2. Na suvūpasannaṁ-sī 1. Sīmu.
[BJT Page 154.]
7. Sukhavaggo
2. 2. 7. 1.
(Sāvatthinidānaṁ:)
14. Dvemāni bhikkhave sukhāni. Katamāni dve: gihīsukhañca, pabbajjāsukhañca,94 imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ pabbajjāsukhanti.
2. 2. 7. 2.
15. Dvemāni bhikkhave sukhāni. Katamāni dve: kāmasukhañca, nekkhammasukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nekkhammasukhanti.
2. 2. 7. 3.
16. Dvemāni bhikkhave sukhāni. Katamāni dve: upadhisukhañca95, nirupadhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nirupadhisukhanti.
2. 2. 7. 4.
17. Dvemāni bhikkhave sukhāni. Katamāni dve: [page 081] sāsavañca sukhaṁ anāsavañca sukhaṁ96, imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ anāsavaṁ sukhanti.
2. 2. 7. 5.
18. Dvemāni bhikkhave sukhāni. Katamāni dve: sāmisañca sukhaṁ, nirāmisañca sukhaṁ. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nirāmisaṁ sukhanti.
2. 2. 7. 6.
19. Dvemāni bhikkhave sukhāni. Katamāni dve: ariyasukhañca, anariyasukhañca, imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ ariyasukhanti.
[BJT Page 156.]
2. 2. 7. 7.
20. Dvemāni bhikkhave sukhāni. Katamāni dve: kāyikañca sukhaṁ cetasikañca sukhaṁ. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ cetasikaṁ sukhanti.
2. 2. 7. 8.
21. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikañca sukhaṁ nippītikañca sukhaṁ. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nippītikaṁ sukhanti.
2. 2. 7. 9.
22. Dvemāni bhikkhave sukhāni. Katamāni dve: sātasukhañca upekkhāsukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhāsukhanti.
2. 2. 7. 10.
23. Dvemāni bhikkhave sukhāni. Katamāni dve: samādhisukhañca asamādhisukhañca. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ samādhisukhanti.
2. 2. 7. 11.
24. Dvemāni bhikkhave sukhāni. Katamāni dve: sappītikārammaṇañca sukhaṁ nippītikārammaṇañca sukhaṁ. [page 082] imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nippītikārammaṇaṁ sukhanti.
2. 2. 7. 12.
25. Dvemāni bhikkhave sukhāni. Katamāni dve: sātārammaṇañca sukhaṁ upekkhārammaṇañca sukhaṁ. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhārammaṇaṁ sukhanti.
2. 2. 7. 13.
26. Dvemāni bhikkhave sukhāni. Katamāni dve: rūpārammaṇañca sukhaṁ arūpārammaṇañca sukhaṁ. Imāni kho bhikkhave dve sukhāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yadidaṁ arūpārammaṇaṁ sukhanti.
Vaggo sattamo
[BJT Page 158.]
8. Sanimittavaggo
2. 2. 8. 1.
(Sāvatthinidānaṁ:)
27. Sanimittā bhikkhave uppajjanti pāpakā akusalā dhammā, no animittā. Tasseva nimittassa pahānā evaṁ te pāpakā akusalā dhammā na honti.97
2. 2. 8. 2.
28. Sanidānā bhikkhave uppajjanti pāpakā akusalā dhammā, no anidānā. Tasseva nidānassa pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 3.
29. Sahetukā bhikkhave uppajjanti pāpakā akusalā dhammā, no ahetukā. Tasseva hetussa pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 4.
30. Sappaccayā bhikkhave uppajjanti pāpakā akusalā dhammā, no appaccayā. Tasseva paccayassa pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 5.
31. [page 083] sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā, no arūpā. Tasseva rūpassa pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 6.
32. Savedanā bhikkhave uppajjanti pāpakā akusalā dhammā, no avedanā. Tassāyeva vedanāya pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 7.
33. Sasaññā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaññā. Tassāyeva saññāya pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 8.
34. Sasaṅkhārā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhārā. Tesaṁ yeva saṅkhārānaṁ pahānā evaṁ te pāpakā akusalā dhammā na honti.
[BJT Page 160.]
2. 2. 8. 9.
35. Saviññāṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no aviññāṇā. Tasseva viññāṇassa pahānā evaṁ te pāpakā akusalā dhammā na honti.
2. 2. 8. 10.
36. Saṅkhatārammaṇā bhikkhave uppajjanti pāpakā akusalā dhammā, no asaṅkhatārammaṇā. Tasseva saṅkhatassa pahānā evaṁ te pāpakā akusalā dhammā na hontīti.
Vaggo aṭṭhamo
9. Dhammavaggo
2. 2. 9. 1.
(Sāvatthinidānaṁ:)
37. Dveme bhikkhave dhammā. Katame dve. Cetovimutti ca paññāvimutti ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 2.
38. Dveme bhikkhave dhammā. Katame dve. Paggaho ca avikkhepo ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 3.
39. Dveme bhikkhave dhammā. Katame dve. Nāmaṁ ca rūpaṁ ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 4.
40. Dveme bhikkhave dhammā. Katame dve. Vijjā ca vimutti ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 5.
41. Dveme bhikkhave dhammā. Katame dve. Bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ime kho bhikkhave dve dhammāti.
[BJT Page 162.]
2. 2. 9. 6.
42. Dveme bhikkhave dhammā. Katame dve. Ahirikañca anottappañca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 7.
43. Dveme bhikkhave dhammā. Katame dve. Hiri ca ottappañca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 8.
44. Dveme bhikkhave dhammā. Katame dve. Dovacassatā ca pāpamittatā ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 9.
45. Dveme bhikkhave dhammā. Katame dve. Sovacassatā ca kalyāṇamittatā ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 10.
46. [page 084] dveme bhikkhave dhammā. Katame dve. Dhātukusalatā ca manasikārakusalatā ca. Ime kho bhikkhave dve dhammāti.
2. 2. 9. 11.
47. Dveme bhikkhave dhammā. Katame dve. Āpattikusalatā ca āpattiuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammāti.
Vaggo navamo
10. Bālavaggo
(Sāvatthinidānaṁ:)
2. 2. 10. 1.
48. Dveme bhikkhave bālā. Katame dve: yo ca anāgataṁ bhāraṁ vahati, yo ca āgataṁ bhāraṁ na vahati. Ime kho bhikkhave dve bālāti.
2. 2. 10. 2.
49. Dveme bhikkhave paṇḍitā. Katame dve: yo ca āgataṁ bhāraṁ vahati, yo ca anāgataṁ bhāraṁ na vahati. Ime kho bhikkhave dve paṇḍitāti.
[BJT Page 164.]
2. 2. 10. 3.
50. Dveme bhikkhave bālā. Katame dve: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Ime kho bhikkhave dve bālāti.
2. 2. 10. 4.
51. Dveme bhikkhave paṇḍitā. Katame dve: yo ca akappiye akappiyasaññī yo ca kappiye kappiyasaññī. Ime kho bhikkhave dve paṇḍitāti.
2. 2. 10. 5.
52. Dveme bhikkhave bālā. Katame dve: yo ca anāpattiyā āpattisaññī, yo ca āpattiyā anāpattisaññī. Ime kho bhikkhave dve bālāti.
2. 2. 10. 6.
53. Dveme bhikkhave paṇḍitā. Katame dve: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Ime kho bhikkhave dve paṇḍitāti.
2. 2. 10. 7.
54. [page 085] dveme bhikkhave bālā. Katame dve: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Ime kho bhikkhave dve bālāti.
2. 2. 10. 8.
55. Dveme bhikkhave paṇḍitā. Katame dve: yo ca adhamme adhammasaññī, yo ca dhamme dhammasaññī. Ime kho bhikkhave dve paṇḍitāti.
2. 2. 10. 9.
56. Dveme bhikkhave bālā. Katame dve: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Ime kho bhikkhave dve paṇḍitāti.
2. 2. 10. 10.
57. Dveme bhikkhave paṇḍitā. Katame dve: yo ca avinaye avinayasaññī, yo ca vinaye vinayasaññī. Ime kho bhikkhave dve paṇḍitāti.
[BJT Page 166.]
2. 2. 10. 11.
58. Dvinnaṁ bhikkhave āsavā vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca na kukkuccāyitabbaṁ kukkuccāyati, yo ca kukkuccāyitabbaṁ na kukkuccāyati. Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantīti.
2. 2. 10. 12.
59. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca na kukkuccāyitabbaṁ na kukkuccāyati, yo ca kukkuccāyitabbaṁ kukkuccāyati. Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantīti.
2. 2. 10. 13.
60. Dvinnaṁ bhikkhave āsavā vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca akappiye kappiyasaññī, yo ca kappiye akappiyasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantīti.
2. 2. 10. 14.
61. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca akappiye akappiyasaññī, yo ca kappiye kappiyasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantīti.
2. 2. 10. 15.
62. Dvinnaṁ bhikkhave āsavā vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca anāpattiyā āpattisaññī, [page 086] yo ca āpattiyā anāpattisaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantīti.
2. 2. 10. 16.
63. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca anāpattiyā anāpattisaññī, yo ca āpattiyā āpattisaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantīti.
2. 2. 10. 17.
64. Dvinnaṁ bhikkhave āsavā vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca adhamme dhammasaññī, yo ca dhamme adhammasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantīti.
2. 2. 10. 18.
65. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca adhamme adhammasaññī yo ca dhamme dhammasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantīti.
[BJT Page 168.]
2. 2. 10. 19.
66. Dvinnaṁ bhikkhave āsavā vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca avinaye vinayasaññī, yo ca vinaye avinayasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā vaḍḍhantīti.98
2. 2. 10. 20.
67. Dvinnaṁ bhikkhave āsavā na vaḍḍhanti. Katamesaṁ dvinnaṁ: yo ca avinaye avinayasaññī yo ca vinaye vinayasaññī. Imesaṁ kho bhikkhave dvinnaṁ āsavā na vaḍḍhantīti.
Vaggo dasamo.
Dutiyo paṇṇāsako samatto.
Tatiyo paṇṇāsako
11. Āsāvaggo
(Sāvatthinidānaṁ:)
2. 3. 11. 1.
1. Dvemā bhikkhave āsā duppajahā. Katamā dve: lābhāsā ca, jīvitāsā ca. Imā kho bhikkhave dve āsā duppajahāti.
2. 3. 11. 2.
2. Dveme bhikkhave puggalā dullabhā lokasmiṁ. Katame dve: yo ca pubbakārī, yo ca kataññū katavedī. Ime kho bhikkhave dve puggalā dullabhā lokasminti.99
2. 3. 11. 3.
Dveme bhikkhave puggalā dullabhā lokasmiṁ. Katame dve: titto ca, tappetā ca. Ime kho bhikkhave dve puggalā dullabhā lokasminti.100
2. 3. 11. 4.
4. Dveme bhikkhave puggalā duttappayā. Katame dve: yo ca laddhaṁ laddhaṁ nikkhipati, yo ca laddhaṁ laddhaṁ vissajjeti. Ime kho bhikkhave dve puggalā duttappayāti.
2. 3. 11. 5.
5. Dveme bhikkhave puggalā sutappayā. Katame dve: yo ca laddhaṁ laddhaṁ na nikkhipati, yo ca laddhaṁ laddhaṁ na vissajjeti. Ime kho bhikkhave dve puggalā sutappayāti.
-------------
1. Vaḍḍhantīti-machasaṁ, syā 2. Lokasmintīti-machasaṁ
[BJT Page 170.]
2. 3. 11. 6.
6. Dveme bhikkhave paccayā rāgassa uppādāya. Katame dve: subhanimittañca, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā rāgassa uppādāya.
2. 3. 11. 7.
7. Dveme bhikkhave paccayā dosassa uppādāya. Katame dve: paṭighanimittañca, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā dosassa uppādāya.
2. 3. 11. 8.
8. Dveme bhikkhave paccayā micchādiṭṭhiyā uppādāya. Katame dve: parato ca ghoso, ayoniso ca manasikāro. Ime kho bhikkhave dve paccayā micchādiṭṭhiyā uppādāya.
2. 3. 11. 9.
9. Dveme bhikkhave paccayā sammādiṭṭhiyā uppādāya. Katame dve: parato ca ghoso, yoniso ca manasikāro. Ime kho bhikkhave dve paccayā sammādiṭṭhiyā uppādāya.101
2. 3. 11. 10.
10 Dvemā bhikkhave āpattiyo. Katamā dve: [page 088] lahukā ca āpatti, garukā ca āpatti. Imā kho bhikkhave dve āpattiyo.102
2. 3. 11. 11.
11. Dvemā bhikkhave āpattiyo. Katamā dve: duṭṭhullā ca āpatti, aduṭṭhullā ca āpatti. Imā kho bhikkhave dve āpattiyo.103
2. 3. 11. 12.
12. Dvemā bhikkhave āpattiyo. Katamā dve: sāvasesā ca āpatti, anavasesā ca āpatti. Imā kho bhikkhave dve āpattiyoti.
Vaggo ekādasamo104
12. Āyācanavaggo
(Sāvatthinidānaṁ:)
2. 3. 12. 1.
13. Saddho bhikkhave bhikkhu evaṁ sammā āyācamāno āyāceyya: tādiso homi, yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānāti.
------------
1. Uppādāyāti-machasaṁ. 2. Āpattiyoti-machasaṁ. 3. Āsāduppajahavaggo paṭhamo-machasaṁ.
[BJT Page 172.]
2. 3. 12. 2.
14. Saddhā bhikkhave bhikkhunī evaṁ sammā āyācamānā āyāceyya: tādisā105 homi, yādisā106 khemā ca bhikkhunī uppalavaṇṇā cāti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ yadidaṁ khemā ca bhikkhunī uppalavaṇṇā cāti.
2. 3. 12. 3.
15. Saddho bhikkhave upāsako evaṁ sammā āyācamāno āyāceyya: tādiso homi, yādiso citto ca gahapati, hatthako ca ālavakoti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ yadidaṁ citto ca gahapati, hatthako ca ālavakoti.
2. 3. 12. 4.
16. Saddhā bhikkhave upāsikā evaṁ sammā āyācamāno āyāceyya: tādisā107 homi, yādisā108 khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamātāti. [page 089] esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ yadidaṁ khujjuttarā ca upāsikā, velukaṇṭakiyā ca nandamāti.
2. 3. 12. 5.
17. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo109 viññūnaṁ, bahuñca apuññaṁ pasavati. Katamehi dvīhi: ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.110
2. 3. 12. 6.
18. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati. Ananuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavatīti.
[BJT Page 174.]
2. 3. 12. 6.
19. Dvīhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati. [page 090] katamehi dvīhi: ananuvicca apariyogāhetvā appasādaniye ṭhāne pasādaṁ upadaṁseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appāsādaṁ upadaṁseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo111 viññūnaṁ, bahuñca apuññaṁ pasavati.112
2. 3. 12. 7.
20. Dvīhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati. Katamehi dvīhi: anuvicca pariyogāhetvā appasādaniye ṭhāne appasādaṁ upadaṁseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti. Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca apuññaṁ pasavatīti.
2. 3. 12. 8.
21. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
2. 3. 12. 9.
22. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati. Katamesu dvīsu: mātari ca pitari ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavatīti.
--------------
1. Sānuvajjo ca-machasaṁ. 2. Pasavatīti-machasaṁ
[BJT Page 176]
2. 3. 12. 10.
23. Dvīsu bhikkhave micchā paṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
2. 3. 12. 11.
24. Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati. Katamesu dvīsu: tathāgate ca tathāgatasāvake ca. Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavatīti.
2. 3. 12. 12.
25. Dveme bhikkhave dhammā. Katame dve: sacittavodānañca, na ca kiñci loke upādiyati. Ime kho bhikkhave dve dhammāti.
2. 3. 12. 13.
26. Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammāti.
2. 3. 12. 14.
27. Dveme bhikkhave dhammā. Katame dve: kodhavinayo ca upanāhavinayo ca. Ime kho bhikkhave dve dhammāti.
Vaggo dvādasamo.
------------
[BJT Page 178.]
13 Dānavaggo
(Sāvatthinidānaṁ:)
2. 3. 13. 1.
28. Dvemāni bhikkhave dānāni. Katamāni dve: āmisadānañca dhammadānañca. Imāni kho bhikkhave dve dānāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ dānānaṁ yadidaṁ dhammadānanti.
2. 3. 13. 2.
29. Dveme bhikkhave yāgā. Katame dve: āmisayāgo ca dhammayāgo ca. Ime kho bhikkhave dve yāgā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ yāgānaṁ yadidaṁ dhammayāgoti.
[page 092]
2. 3. 13. 3.
30. Dveme bhikkhave cāgā. Katame dve: āmisacāgo ca dhammacāgo ca. Ime kho bhikkhave dve cāgā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ cāgānaṁ yadidaṁ dhammacāgoti.
2. 3. 13. 4.
31. Dveme bhikkhave pariccāgā. Katame dve āmisapariccāgo ca dhammapariccāgo ca. Ime kho bhikkhave dve pariccāgā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ pariccāgānaṁ yadidaṁ dhammapariccāgoti.
2. 3. 13. 5.
32. Dveme bhikkhave bhogā. Katame dve: āmisabhogo ca dhammabhogo ca. Ime kho bhikkhave dve bhogā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ bhogānaṁ yadidaṁ dhammabhogoti.
2. 3. 13. 6.
33. Dveme bhikkhave sambhogā. Katame dve: āmisasambhogo ca dhammasambhogo ca. Ime kho bhikkhave dve sambhogā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sambhogānaṁ yadidaṁ dhammasambhogoti.
2. 3. 13. 7.
34. Dveme bhikkhave saṁvibhāgā. Katame dve: āmisasaṁvibhāgo ca dhammasaṁvibhāgo ca. Ime kho bhikkhave dve saṁvibhāgā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ saṁvibhāgānaṁ yadidaṁ dhammasaṁvibhāgoti.
2. 3. 13. 8.
35. Dveme bhikkhave saṅgahā. Katame dve: āmisasaṅgaho ca dhammasaṅgaho ca. Ime kho bhikkhave dve saṅgahā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ saṅgahānaṁ yadidaṁ dhammasaṅgahoti.
---------
1. Ananuvajjo ca-machasaṁ.
[BJT Page 180.]
2. 3. 13. 9.
36. Dveme bhikkhave anuggahā. Katame dve: āmisānuggaho ca dhammānuggaho ca. Ime kho bhikkhave dve anuggahā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ anuggahānaṁ yadidaṁ dhammānuggahoti.
2. 3. 13. 10.
37. Dveme bhikkhave anukampā. Katamā dve: āmisānukampā ca dhammānukampā ca. Ime kho bhikkhave dve anukampā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ anukampānaṁ yadidaṁ dhammānukampāti.
Vaggo terasamo.
[page 093]
14. Santhāravaggo
(Sāvatthinidānaṁ:)
2. 3. 14. 1.
38. Dveme bhikkhave santhārā. Katame dve: āmisasanthāro ca dhammasanthāro ca. Ime kho bhikkhave dve santhārā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ santhārānaṁ yadidaṁ dhammasanthāroti.
2. 3. 14. 2.
39. Dveme bhikkhave paṭisanthārā. Katame dve: āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Ime kho bhikkhave dve paṭisanthārā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ paṭisanthārānaṁ yadidaṁ dhammapaṭisanthāroti.
2. 3. 14. 3.
40. Dvemā bhikkhave esanā katamā dve: āmisesanā ca dhammesanā ca. Imā kho bhikkhave dve esanā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ esanānaṁ yadidaṁ dhammesanāti.
2. 3. 14. 4.
41. Dvemā bhikkhave pariyesanā. Katamā dve: āmisapariyesanā ca dhammapariyesanā ca. Imā kho bhikkhave dve pariyesanā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ pariyesanānaṁ yadidaṁ dhammapariyesanāti.
2. 3. 14. 5.
42. Dvemā bhikkhave pariyeṭṭhiyo. Katamā dve: āmisapariyeṭṭhi ca dhammapariyeṭṭhi ca. Imā kho bhikkhave dve pariyeṭṭhiyo etadaggaṁ bhikkhave imāsaṁ dvinnaṁ pariyeṭṭhīnaṁ yadidaṁ dhammapariyeṭṭhīti.
[BJT Page 182.]
2. 3. 14. 6.
43. Dvemā bhikkhave pūjā. Katamā dve: āmisapūjā ca dhammapūjā ca. Imā kho bhikkhave dve pūjā. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ pūjānaṁ yadidaṁ dhammapūjāti.
2. 3. 14. 7.
44. Dvemāni bhikkhave ātitheyyāni. Katamāni dve: āmisātitheyyañca dhammātitheyyañca. Imāni kho bhikkhave dve ātitheyyāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ ātitheyyānaṁ yadidaṁ dhammātitheyyanti.
2. 3. 14. 8.
45. Dvemā bhikkhave iddhiyo. Katamā dve: āmisiddhī ca dhammiddhī ca. Imā kho bhikkhave dve iddhiyo. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ iddhīnaṁ yadidaṁ dhammiddhīti.
[page 094]
2. 3. 14. 9.
46. Dvemā bhikkhave vuddhiyo. Katamā dve: āmisavuddhī ca dhammavuddhī ca. Imā kho bhikkhave dve vuddhiyo. Etadaggaṁ bhikkhave imāsaṁ dvinnaṁ vuddhīnaṁ yadidaṁ dhammavuddhīti.
2. 3. 14. 10.
47. Dvemāni bhikkhave ratanāti. Katamāni dve: āmisaratanañca dhammaratanañca. Imāni kho bhikkhave dve ratanāti. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ ratanānaṁ yadidaṁ dhammaratananti.
2. 3. 14. 11.
48. Dveme bhikkhave sannicayā. Katame dve: āmisasannicayo ca dhammasannicayo ca. Ime kho bhikkhave dve sannicayā. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ sannicayānaṁ yadidaṁ dhammasannicayoti.
2. 3. 14. 12.
49. Dvemāni bhikkhave vepullāni. Katamāni dve: āmisavepullañca dhammavepullañca. Imāni kho bhikkhave dve vepullāni. Etadaggaṁ bhikkhave imesaṁ dvinnaṁ vepullānaṁ yadidaṁ dhammavepullanti.
Vaggo cuddasamo
-------------
[BJT Page 184.]
15. Samāpattivaggo
(Sāvatthinidānaṁ:)
2. 3. 15. 1.
50. Dveme bhikkhave dhammā. Katame dve: samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca. Ime kho bhikkhave dve dhammā.113
2. 3. 15. 2.
51. Dveme bhikkhave dhammā. Katame dve: ajjavañca maddavañca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 3.
52. Dveme bhikkhave dhammā. Katame dve: khanti ca soraccañca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 4.
53. Dveme bhikkhave dhammā. Katame dve: sākhalyañca paṭisanthāro ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 5.
54. Dveme bhikkhave dhammā. Katame dve: avihiṁsā114 ca soceyyaṁ ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 6
55. Dveme bhikkhave dhammā. Katame dve: indriyesu aguttadvāratā ca bhojane amattaññutā ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 7.
56. Dveme bhikkhave dhammā. Katame dve: indriyesu guttadvāratā ca bhojane mattaññutā ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 8
57. Dveme bhikkhave dhammā. Katame dve: paṭisaṅkhānabalañca bhāvanābalañca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 9.
58. Dveme bhikkhave dhammā. Katame dve: satibalañca samādhibalañca. Ime kho bhikkhave dve dhammā.
[page 095]
[BJT Page 186.]
2. 3. 15. 10.
59. Dveme bhikkhave dhammā. Katame dve: samatho ca vipassanā ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 11.
60. Dveme bhikkhave dhammā. Katame dve: sīlavipatti ca diṭṭhivipatti ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 12.
61. Dveme bhikkhave dhammā. Katame dve: sīlasampadā ca diṭṭhisampadā ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 13.
62. Dveme bhikkhave dhammā. Katame dve: sīlavisuddhi ca diṭṭhivisuddhi ca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 14.
63. Dveme bhikkhave dhammā. Katame dve: diṭṭhivisuddhi ca yathādiṭṭhissa ca padhānaṁ. Ime kho bhikkhave dve dhammā.
2. 3. 15. 15.
64. Dveme bhikkhave dhammā. Katame dve: asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ. Ime kho bhikkhave dve dhammā.
2. 3. 15. 16.
65. Dveme bhikkhave dhammā. Katame dve: muṭṭhasaccañca asampajaññañca. Ime kho bhikkhave dve dhammā.
2. 3. 15. 17.
66. Dveme bhikkhave dhammā. Katame dve: sati ca sampajaññañca. Ime kho bhikkhave dve dhammāti.
Vaggo paṇṇarasamo.
Tatiyo paṇṇāsako samatto.
[BJT Page 188.]
16. Kodhavaggo
(Sāvatthinidānaṁ:)
2. 16. 1.
Dveme bhikkhave dhammā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā.
2. 16. 2.
Dveme bhikkhave dhammā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā.
2. 16. 3.
Dveme bhikkhave dhammā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā.
2. 16. 4.
Dveme bhikkhave dhammā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā.
2. 16. 5.
Dveme bhikkhave dhammā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā.
2. 16. 6.
Dveme bhikkhave dhammā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā.
2. 16. 7.
Dveme bhikkhave dhammā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā.
2. 16. 8.
Dveme bhikkhave dhammā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā.
2. 16. 9.
Dveme bhikkhave dhammā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā.
2. 16. 10.
Dveme bhikkhave dhammā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā.
2. 16. 11.
Dvīhi bhikkhave dhammehi samannāgato dukkhaṁ viharati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṁ viharati.
2. 16. 12.
Dvīhi dhammehi samannāgato dukkhaṁ viharati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṁ viharati.
2. 16. 13.
Dvīhi dhammehi samannāgato dukkhaṁ viharati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṁ viharati.
2. 16. 14.
Dvīhi dhammehi samannāgato dukkhaṁ viharati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṁ viharati.
2. 16. 15.
Dvīhi dhammehi samannāgato dukkhaṁ viharati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato dukkhaṁ viharati.
2. 16. 16.
Dvīhi dhammehi samannāgato sukhaṁ viharati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṁ viharati.
2. 16. 17.
Dvīhi dhammehi samannāgato sukhaṁ viharati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṁ viharati.
2. 16. 18.
Dvīhi dhammehi samannāgato sukhaṁ viharati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṁ viharati.
2. 16. 19.
Dvīhi dhammehi samannāgato sukhaṁ viharati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṁ viharati.
2. 16. 20.
Dvīhi dhammehi samannāgato sukhaṁ viharati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato sukhaṁ viharati.
2. 16. 21.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame dve: kodho ca upanāho ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
2. 16. 22.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
2. 16. 23.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
2. 16. 24.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
2. 16. 25.
Dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṁvattanti. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
2. 16. 26.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
2. 16. 27.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
2. 16. 28.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame dve: anissā ca amacchariyañca. Ca ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
2. 16. 29.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
2. 16. 30.
Dveme bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṁvattanti. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
[BJT Page 190.]
2. 16. 31.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
2. 16. 32.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
2. 16. 33.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
2. 16. 34.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
2. 16. 35.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
[page 097]
2. 16. 36.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.115
2. 16. 37.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.
2. 16. 38.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.
2. 16. 39.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.
2. 16. 40.
Dvīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato yathābhataṁ
Nikkhitto evaṁ saggeti.
2. 16. 41.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi dvīhi: kodhena ca upanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
2. 16. 42.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi dvīhi: makkhena ca palāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
2. 16. 43.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi dvīhi: issāya ca macchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
2. 16. 44.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi dvīhi: māyāya ca sāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
2. 16. 45.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Katamehi dvīhi: ahirikena ca anottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
2. 16. 46.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi dvīhi: akkodhena ca anupanāhena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
2. 16. 47.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi dvīhi: amakkhena ca apalāsena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
2. 16. 48.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi dvīhi: anissāya ca amacchariyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
2. 16. 49.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi dvīhi: amāyāya ca asāṭheyyena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
2. 16. 50.
Dvīhi bhikkhave dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Katamehi dvīhi: hiriyā ca ottappena ca. Imehi kho bhikkhave dvīhi dhammehi samannāgato idhekacco kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatīti.
Vaggo soḷasamo.
------------
1. Sagge-machasaṁ.
[BJT Page 192]
17. Sattarasamo vaggo
1. Akusalapeyyālaṁ
2. 17. 1. 1.
Dveme bhikkhave dhammā akusalā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā akusalāti.
2. 17. 1. 2.
Dveme bhikkhave dhammā akusalā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā akusalāti.
2. 17. 1. 3.
Dveme bhikkhave dhammā akusalā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā akusalāti.
2. 17. 1. 4.
Dveme bhikkhave dhammā akusalā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā akusalāti.
2. 17. 1. 5.
Dveme bhikkhave dhammā akusalā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā akusalāti.
2. 17. 1. 6.
Dveme bhikkhave dhammā kusalā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā kusalāti.
2. 17. 1. 7.
Dveme bhikkhave dhammā kusalā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā kusalāti.
2. 17. 1. 8.
Dveme bhikkhave dhammā kusalā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā kusalāti.
2. 17. 1. 9.
Dveme bhikkhave dhammā kusalā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā kusalāti.
2. 17. 1. 10.
Dveme bhikkhave dhammā kusalā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā kusalāti.
2. 17. 1. 11.
11. Dveme bhikkhave dhammā sāvajjā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā sāvajjāti.
2. 17. 1. 12.
12. Dveme bhikkhave dhammā sāvajjā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sāvajjāti.
2. 17. 1. 13.
13. Dveme bhikkhave dhammā sāvajjā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sāvajjāti.
2. 17. 1. 14.
14. Dveme bhikkhave dhammā sāvajjā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā sāvajjāti.
2. 17. 1. 15.
15. Dveme bhikkhave dhammā sāvajjā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sāvajjāti.
2. 17. 1. 16.
16. Dveme bhikkhave dhammā anavajjā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā anavajjāti.
2. 17. 1. 17.
17. Dveme bhikkhave dhammā anavajjā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā anavajjāti.
2. 17. 1. 18.
18. Dveme bhikkhave dhammā anavajjā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā anavajjāti.
2. 17. 1. 19.
19. Dveme bhikkhave dhammā anavajjā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā anavajjāti.
2. 17. 1. 20.
20. Dveme bhikkhave dhammā anavajjā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā anavajjāti.
2. 17. 1. 21.
21. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā dukkhudrayāti.
2. 17. 1. 22.
22. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā dukkhudrayāti.
2. 17. 1. 23.
23. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā dukkhudrayāti.
2. 17. 1. 24.
24. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā dukkhudrayāti.
2. 17. 1. 25.
25. Dveme bhikkhave dhammā dukkhudrayā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā dukkhudrayāti.
2. 17. 1. 26.
26. Dveme bhikkhave dhammā sukhudrayā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sukhudrayāti.
2. 17. 1. 27.
27. Dveme bhikkhave dhammā sukhudrayā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sukhudrayāti.
2. 17. 1. 28.
28. Dveme bhikkhave dhammā sukhudrayā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā sukhudrayāti.
2. 17. 1. 29.
29. Dveme bhikkhave dhammā sukhudrayā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sukhudrayāti.
2. 17. 1. 30.
30. Dveme bhikkhave dhammā sukhudrayā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukhudrayāti.
2. 17. 1. 31.
31. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā dukkhavipākāti.
2. 17. 1. 32.
32. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā dukkhavipākāti.
2. 17. 1. 33.
33. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā dukkhavipākāti.
2. 17. 1. 34.
34. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: māyā ca sāṭheyyañca. Ime kho bhikkhave dve dhammā dukkhavipākāti.
2. 17. 1. 35.
35. Dveme bhikkhave dhammā dukkhavipākā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā dukkhavipākāti.
[page 098]
2. 17. 1. 36.
36. Dveme bhikkhave dhammā sukhavipākā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā sukhavipākāti.
2. 17. 1. 37.
37. Dveme bhikkhave dhammā sukhavipākā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā sukhavipākāti.
2. 17. 1. 38.
38. Dveme bhikkhave dhammā sukhavipākā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā sukhavipākāti.
2. 17. 1. 39.
39. Dveme bhikkhave dhammā sukhavipākā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā sukhavipākāti.
2. 17. 1. 40.
40. Dveme bhikkhave dhammā sukhavipākā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā sukhavipākāti.
2. 17. 1. 41.
41. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: kodho ca upanāho ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.
2. 17. 1. 42.
42. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: makkho ca palāso ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.
2. 17. 1. 43.
43. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: issā ca macchariyañca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.
2. 17. 1. 44.
44. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: māyā ca sāṭheyyañca ca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.
2. 17. 1. 45.
45. Dveme bhikkhave dhammā sabyāpajjhā. Katame dve: ahirikañca anottappañca. Ime kho bhikkhave dve dhammā sabyāpajjhāti.
2. 17. 1. 46.
46. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: akkodho ca anupanāho ca. Ime kho bhikkhave dve dhammā abyāpajjhāti.
2. 17. 1. 47.
47. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: amakkho ca apalāso ca. Ime kho bhikkhave dve dhammā abyāpajjhāti.
2. 17. 1. 48.
48. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: anissā ca amacchariyañca. Ime kho bhikkhave dve dhammā abyāpajjhāti.
2. 17. 1. 49.
49. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: amāyā ca asāṭheyyañca. Ime kho bhikkhave dve dhammā abyāpajjhāti.
2. 17. 1. 50.
50. Dveme bhikkhave dhammā abyāpajjhā. Katame dve: hiri ca ottappañca. Ime kho bhikkhave dve dhammā abyāpajjhāti.
2. Vinayapeyyālaṁ
2. 17. 2. 1.
1. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 2.
2. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 3.
3. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 4.
4. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 5.
5. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 6.
6. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 7.
7. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 8.
8. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ116 pakkhupacchedāya ime kho bhikkhave dve
Atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 9.
9. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 10.
10. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca
Tathāgatena sāvakānaṁ sikkhāpadaṁ paññattanti.
2. 17. 2. 11.
11. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 12.
12. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 13.
13. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 14.
14. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 15.
15. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 16.
16. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 17.
17. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 18.
18. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 19.
19. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 20.
20. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattanti.
2. 17. 2. 21.
21. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 22.
22. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 23.
23. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 24.
24. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 25.
25. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 26.
26. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 27.
27. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 28.
28. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 29.
29. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
2. 17. 2. 30.
30. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhuddesā paññattāti.
[page 099]
2. 17. 2. 31.
31. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 32.
32. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 33.
33. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 34.
34. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 35.
35. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 36.
36. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 37.
37. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 38.
38. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 39.
39. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 40.
40. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṭṭhapanaṁ paññattanti.
2. 17. 2. 41.
41. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattanti.
2. 17. 2. 42.
42. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 43.
43. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 44.
44. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 45.
45. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 46.
46. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 47.
47. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 48.
48. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ117 pakkhupacchedāya. Ime kho bhikkhave dve
Atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 49.
49. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 50.
50. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca
Tathāgatena sāvakānaṁ pavāraṇā paññattāti.
2. 17. 2. 51.
51. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 52.
52. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 53.
53. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 54.
54. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 55
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 56
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 57.
57. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 58.
58. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 59.
59. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 60.
60. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pavāraṇaṭṭhapanaṁ paññattanti.
2. 17. 2. 61.
61. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 62.
62. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 63.
63. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 64.
64. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 65.
65. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 66.
66. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 67.
67. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 68.
68. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ118 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 69.
69. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 70.
70. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tajjanīyakammaṁ paññattanti.
2. 17. 2. 71.
71. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 72.
72. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 73.
73. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 74.
74. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 75.
75. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 76.
76. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 77.
77. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 78.
78. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ119 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 79.
79. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 80.
80. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ niyassakammaṁ paññattanti.
2. 17. 2. 81.
81. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 82.
82. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 83.
83. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 84.
84. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 85.
85. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 86.
86. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 87.
87. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 88.
88. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 89.
89. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 90.
90. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ pabbājanīyakammaṁ paññattanti.
2. 17. 2. 91.
91. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 92.
92. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 93.
93. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 94.
94. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 95.
95. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 96.
96. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 97.
97. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 98.
98. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 99.
99. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 100.
100. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭisāraṇīyakammaṁ paññattanti.
2. 17. 2. 101.
101. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 102.
102. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 103.
103. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 104.
104. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 105.
105. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 106.
106. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 107.
107. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 108.
108. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 109.
109. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 110.
110. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ukkhepanīyakammaṁ paññattanti.
2. 17. 2. 111.
111. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 112
112. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 113.
113. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 114.
114. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 115.
115. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 116.
116. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 117.
117. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 118.
118. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 119.
119. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 120.
120. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ parivāsadānaṁ paññattanti.
2. 17. 2. 121.
121. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 122.
122. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 123.
123. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 124.
124. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 125.
125. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 126.
126. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 127.
127. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 128.
128. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 129.
129. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 130.
130. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mūlāyapaṭikassanaṁ paññattanti.
2. 17. 2. 131
131. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 132.
132. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 133.
133. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 134.
134. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 135.
135. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 136.
136. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 137.
137. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 138.
138. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 139.
139. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 140.
140. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ mānattadānaṁ paññattanti.
2. 17. 2. 141.
141. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 142.
142. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 143
143. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 144.
144. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 145.
145. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 146
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 147
Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 148
148. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 149
149. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 150
150. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ abbhānaṁ paññattanti.
2. 17. 2. 151
151. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 152
152. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 153
153. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena osāraṇīyaṁ paññattanti.
2. 17. 2. 154
154. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 155
155. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 156
156. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 157
157. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 158
158. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 159
159. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 160
160. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ osāraṇīyaṁ paññattanti.
2. 17. 2. 161
161. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 162
162. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 163
163. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 164
164. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 165
165. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 166
166. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 167
167. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya. Samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 168
168. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ120 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 169
169. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 170
170. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ nissāraṇīyaṁ paññattanti.
2. 17. 2. 171
171. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 172
172. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 173
173. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 174
174. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 175
175. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattanti.
2. 17. 2. 176
176. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 177
177. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 178
178. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ121 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 179
179. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 180
180. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ upasampadā paññattāti.
2. 17. 2. 181
181. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 182
182. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 183
183. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 184
184. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 185
185. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 186
186. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 187
187. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 188
188. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ122 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 189
189. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 190
190. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattikammaṁ paññattanti.
2. 17. 2. 191
191. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 192
192. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 193
193. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 194
194. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 195
195. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 196
196. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 197
197. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 198
198. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ123 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 199
199. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 200
200. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñattidutiyakammaṁ paññattanti.
2. 17. 2. 201
201. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 202
202. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 203
203. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 204
204. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 205
205. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 206
206. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 207
207. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 208
208. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 209
209. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 210
210. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ ñatticatutthakammaṁ paññattanti.
2. 17. 2. 211
211. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 212
212. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 213
213. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte
Paññattanti.
2. 17. 2. 214
214. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
1. 17. 2. 215
215. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 216
216. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 217
217. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 218
218. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ1 pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 219
219. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 220
220. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ appaññatte paññattanti.
2. 17. 2. 221
221. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ.124 Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 222
222. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ125. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 223
223. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ126. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 224
224. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ127. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 225
225. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ128. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 226
226. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ129. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 227
227. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ130. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 228
228. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ131. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 229
229. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ132. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattanti.
2. 17. 2. 230
230. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paññatte anuppaññattaṁ133. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paññatte anupaññattanti.
2. 17. 2. 231
231. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 232
232. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 233
233. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 234
234. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 235
235. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 236
236. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 237
237. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 238
238. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattanti.
2. 17. 2. 239
239. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 240
240. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sammukhāvinayo paññattoti.
2. 17. 2. 241
241. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 242
242. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 243
243. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 244
244. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 245
245. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 246
246. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 247
247. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 248
248. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 249
249. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 250
250. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ sativinayo paññattoti.
2. 17. 2. 251
251. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 252
252. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 253
253. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 254
254. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 255
255. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 256
256. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 257
257. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 258
258. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 259
259. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 260
260. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ amūḷhavinayo paññattoti.
2. 17. 2. 261
261. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 262
262. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 263
263. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 264
264. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 265
265. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 266
266. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 267
267. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 268
268. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 269
269. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 270
270. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattaṁ. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ paṭiññātakaraṇaṁ paññattanti.
2. 17. 2. 271
271. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 272
272. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 273
273. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 274
274. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 275
275. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 276
276. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 277
277. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 278
278. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 279
279. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 280
280. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ yebhuyyasikā paññattāti.
2. 17. 2. 281
281. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 282
282. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 283
283. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 284
284. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 285
285. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 286
286. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 287
287. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 288
288. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 289
289. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattā. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 290
290. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tassapāpiyyasikā paññattā. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tassa pāpiyyasikā paññattāti.
2. 17. 2. 291
291. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto.
[BJT Page 194]
Katame dve: saṅghasuṭṭhutāya, saṅghaphāsutāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 292
292. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 293
293. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 294
294. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 295
295. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 296
[page 100]
296. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 297
297. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 298
298. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: gihīnaṁ anukampāya, pāpicchānaṁ pakkhupacchedāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 299
299. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
2. 17. 2. 300
300. Dveme bhikkhave atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto. Katame dve: saddhammaṭṭhitiyā vinayānuggahāya. Ime kho bhikkhave dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññattoti.
Vinayapeyyālaṁ niṭṭhitaṁ
Rāgapeyyālaṁ
1-10
1. Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
2. Rāgassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
3. Rāgassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
4. Rāgassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
5. Rāgassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
6. Rāgassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
7. Rāgassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
8. Rāgassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
9. Rāgassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
10. Rāgassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Rāgassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
11. Dosassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
12. Dosassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
13. Dosassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
14. Dosassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
15. Dosassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
16. Dosassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
17. Dosassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
18. Dosassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
19. Dosassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
20. Dosassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Dosassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
21. Mohassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
22. Mohassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
23. Mohassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
24. Mohassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
25. Mohassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
26. Mohassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
27. Mohassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
28. Mohassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
29. Mohassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
30. Mohassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mohassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
31. Kodhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
32. Kodhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
33. Kodhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
34. Kodhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
35. Kodhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
36. Kodhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
37. Kodhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
38. Kodhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
39. Kodhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
40. Kodhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Kodhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
41. Upanāhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
42. Upanāhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
43. Upanāhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
44. Upanāhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
45. Upanāhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
46. Upanāhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
47. Upanāhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
48. Upanāhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
49. Upanāhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
50. Upanāhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Upanāhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
51. Makkhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
52. Makkhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
53. Makkhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
54. Makkhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
55. Makkhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
56. Makkhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
57. Makkhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
58. Makkhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
59. Makkhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
60. Makkhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Makkhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
61. Palāsassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
62. Palāsassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
63. Palāsassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
64. Palāsassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
65. Palāsassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
66. Palāsassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
67. Palāsassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
68. Palāsassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
69. Palāsassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
70. Palāsassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Palāsassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
71. Issāya bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
72. Issāya bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pariññāya ime dve dhammā bhāvetabbā.
73. Issāya bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
74. Issāya bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave pahānāya ime dve dhammā bhāvetabbā.
75. Issāya bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave khayāya ime dve dhammā bhāvetabbā.
76. Issāya bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave vayāya ime dve dhammā bhāvetabbā.
77. Issāya bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave virāgāya ime dve dhammā bhāvetabbā.
78. Issāya bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
79. Issāya bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave cāgāya ime dve dhammā bhāvetabbā.
80. Issāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Issāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
81. Macchariyassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
82. Macchariyassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
83. Macchariyassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
84. Macchariyassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
85. Macchariyassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
86. Macchariyassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
87. Macchariyassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
88. Macchariyassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
89. Macchariyassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
90. Macchariyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Macchariyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
91. Māyāya bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
92. Māyāya bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pariññāya ime dve dhammā bhāvetabbā.
93. Māyāya bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
94. Māyāya bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave pahānāya ime dve dhammā bhāvetabbā.
95. Māyāya bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave khayāya ime dve dhammā bhāvetabbā.
96. Māyāya bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave vayāya ime dve dhammā bhāvetabbā.
97. Māyāya bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave virāgāya ime dve dhammā bhāvetabbā.
98. Māyāya bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
99. Māyāya bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave cāgāya ime dve dhammā bhāvetabbā.
100. Māyāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Māyāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
101. Sāṭheyyassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
102. Sāṭheyyassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
103. Sāṭheyyassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
104. Sāṭheyyassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
105. Sāṭheyyassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
106. Sāṭheyyassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
107. Sāṭheyyassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
108. Sāṭheyyassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
109. Sāṭheyyassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
110. Sāṭheyyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sāṭheyyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
111. Thambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
112. Thambhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
113. Thambhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
114. Thambhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
115. Thambhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
116. Thambhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
117. Thambhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
118. Thambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
119. Thambhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
120. Thambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Thambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
121. Sārambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
122. Sārambhassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
123. Sārambhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
124. Sārambhassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
125. Sārambhassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
126. Sārambhassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
127. Sārambhassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
128. Sārambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
129. Sārambhassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
130. Sārambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Sārambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
131. Mānassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
132. Mānassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
133. Mānassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
134. Mānassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
135. Mānassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
136. Mānassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
137. Mānassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
138. Mānassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
139. Mānassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
140. Mānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Mānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
141. Atimānassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
142. Atimānassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
143. Atimānassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
144. Atimānassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
145. Atimānassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
146. Atimānassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
147. Atimānassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
148. Atimānassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
149. Atimānassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
150. Atimānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Atimānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
151. Madassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
152. Madassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
153. Madassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
154. Madassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
155. Madassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
156. Madassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
157. Madassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
158. Madassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
159. Madassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
160. Madassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Madassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
161. Pamādassa bhikkhave abhiññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā.
162. Pamādassa bhikkhave pariññāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pariññāya ime dve dhammā bhāvetabbā.
163. Pamādassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā.
164. Pamādassa bhikkhave pahānāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave pahānāya ime dve dhammā bhāvetabbā.
165. Pamādassa bhikkhave khayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave khayāya ime dve dhammā bhāvetabbā.
166. Pamādassa bhikkhave vayāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave vayāya ime dve dhammā bhāvetabbā.
167. Pamādassa bhikkhave virāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave virāgāya ime dve dhammā bhāvetabbā.
168. Pamādassa bhikkhave nirodhāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā.
169. Pamādassa bhikkhave cāgāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave cāgāya ime dve dhammā bhāvetabbā.
170. Pamādassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā. Katame dve: samatho ca vipassanā ca. Pamādassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā.
Rāgapeyyālaṁ niṭṭhitaṁ
Vaggo sattarasamo niṭṭhito.
Dukanipāto samatto.
[BJT Page 196.]
[page 101]
1 [BJTS] = santhānaṁ + 1. Saṇṭhānaṁ-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
2 [BJTS] = nappajahati + 2. Na pajahati-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
3 [BJTS] = paññāyati + 1. Paññāyanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
4 [BJTS] = vaggo + 2. Syāma potthake na dissate.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
5 [BJTS] = diṭṭhe ceva dhamme + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
6 [BJTS] = diṭṭhe ceva dhamme + 1. 1. Diṭṭheva dhamme-sīmu [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
7 [BJTS] = yamidaṁ + 2. Yadidaṁ-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
8 [BJTS] = sekhametaṁ + 3. Sekhāna metaṁ balaṁ-machasaṁ. Sekhassetañci balaṁ-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
9 [BJTS] = karoti + 4. Na taṁ karoti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
10 [BJTS] = paṭhamaṁ jhānaṁ + 1. 1. Paṭhamajjhānaṁ-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
11 [BJTS] = āpanno + 2. Āpattāpanno - katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
12 [BJTS] = paccavekkhati + 3. Paccavekkhanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
[BJTS] = phāsukaṁ + 4. Phāsu-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
13 [BJTS] = phāsukaṁ + 4. Phāsu-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
14 [BJTS] = viharissantīti + 5. Viharissanti-sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
15 [BJTS] = paccavekkhati + 3. Paccavekkhanti-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
16 [BJTS] = Phāsukaṁ + 4. Phāsu-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
17 [BJTS] = taṁ maṁ + 1. Maṁ so bhikkhu-machasaṁ. Tasmā maṁ so bhikkhu-syā. Sī. 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
18 [BJTS] = tāhaṁ + 2. Ahaṁ imaṁ bhikkhuṁ-machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
19 [BJTS] = suṅkadāyakaṁva + 3. Suṅkhadāyikaṁva-syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
20 [BJTS] = adhammacariyā + 1. Adhammacariya visamacariyā hetu-syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
21 [BJTS] = dakkhinti + 2. Dakkhantīti-syā. Machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
22 [BJTS] = atthaṁ + 1. Vitthārena atthaṁ avibhattassa-syāmapotthake ayaṁ na dissati.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
23 [BJTS] = dakkhinti + 2.dakkhantīti - siya. machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
24 [BJTS] = No ce taṁ + 1. Nocedaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
25 [BJTS] = No ce taṁ + 1. Nocedaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
26 [BJTS] = patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
27 [BJTS] = patigaṇhāti + 2. Paṭiggaṇhāti-machasaṁ. Paṭigaṇhāti-sī1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
28 [BJTS] = vāti + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
29 [BJTS] = vanapatthāni + 1. Araññavanapatthāni-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
30 [BJTS] = kamatthamanubhoti? + 2. Kimatthamanubhoti-syā. Katamatthamanubhoti-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
31 [BJTS] = desissāmi + 3. Desessāmi-machasaṁ. Syā. Sī.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
32 [BJTS] = vadāmi + * Katamesaṁ dvinnaṁ-machasaṁ. [[PTS].] Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
33 [BJTS] = mātucca pitucca + 1. Mātu ca, pitu ca-machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
34 [BJTS] = patikataṁ vā + 2. Paṭikataṁ vā-machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
35 [BJTS] = pahūtasattaratanāya + 3. Pahūtarattaratanāya-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
36 [BJTS] = patikataṁ vā + 2. Paṭikataṁ vā-machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
37 [BJTS] = atikatañcātu. + **5. Ayaṁ pāṭho syāma maramma potthakesu na dissate
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
38 [BJTS] = dakkhinti + 2.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
39 [BJTS] = idaṁ vatvā + 1. Idaṁ vatvāna-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
40 [BJTS] = bhikkhavoti + 2. Bhikkhaveti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
41 [BJTS] = anāgāmi + 1. Anāgāmī hoti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
42 [BJTS] = taṇhakkhayāya + 2. Taṇhākkhayāya -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
43 [BJTS] = sammiñjitaṁ + 3. Samiñjitaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
44 [BJTS] = vīsampi + 1.Vīsatimpi-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
45 [BJTS] = āraggakoṭinittuddanamattepi + 2.Āraggakoṭinitudanamattepi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
46 [BJTS] = Siyā kho pana te sāriputta + 3. Siyā kho pana sāriputta-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
47 [BJTS] = vīsampi + 1.Vīsatimpi-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
48 [BJTS] = āraggakoṭinittuddanamattepi + 2.Āraggakoṭinitudanamattepi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
49 [BJTS] = vīsampi + 1.Vīsatimpi-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
50 [BJTS] = āraggakoṭinittuddana mattepi + 2.Āraggakoṭinitudanamattepi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
51 [BJTS] = Ekaṁ samayaṁ+ 4. Evaṁ mesutaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
52 [BJTS] = sārāṇīyaṁ + 5. Sārāṇīyaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
53 [BJTS] = Kāmarāgavinivesavinibandha + 1.Kāmarāgābhinivesa vinibaddha-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
54 [BJTS] = Diṭṭhirāgavinivesavinibandha+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
55 [BJTS] = diṭṭhirāgavinivesa+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
56 [BJTS] = Imañcadiṭṭhirāgavinivesa+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
57 [BJTS] = puthuviyaṁ + 3. Pathaviyaṁ-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
58 [BJTS] = kāmarāga+ 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
59 [BJTS] = diṭṭhirāga + 2.Diṭṭhirāgābhinivesa vinibaddha-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
60 [BJTS] = dakkhintīti + 1. Dakkhantīti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
61 [BJTS] = kaṇḍarāyaṇo + 2. Kandarāyano-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
62 [BJTS] = kaṇḍarāyaṇo + 2. Kandarāyano-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
63 [BJTS] = bālo tveva + 3. Na therotveva-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
64 [BJTS] = saṅkasāyantī + 1. Sañjhāyanti, aṭṭhakathā- saṅkāyanti-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
65 [BJTS] = papatanti. + 2. Pakkamanti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
66 [BJTS] = bāhulikā + 1. Bāhullikā-syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
67 [BJTS] = bāhulikā + 1. Bāhullikā-syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
68 [BJTS] = parisakasaṭo + 1. Parisākasaṭo ca, parisāmaṇḍo ca -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
69 [BJTS] = okkācitavinītā + 2. Ukkācikavinītā-sīmu. Sī1, [PTS,] syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
70 [BJTS] = suññatā + 3. Suññātapaṭisaṁyuttā-syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
71 [BJTS] = kavikatā + 4. Kavitā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
72 [BJTS] = paṭivicaranti + 5. pavivaranti-katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
73 [BJTS] = na paṭivinodenti. + 6. Nappaṭivinodenti-machasaṁ, syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
74 [BJTS] = kvatthoti + 1. Ko atthoti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
75 [BJTS] = sammukhā + 1.Aññamaññassa vaṇṇaṁ na bhāsanti-machasaṁ, na gihīnaṁ
Odātavasanānaṁ sammukhā aññamaññassa vaṇṇaṁ bhāsanti -syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
76 [BJTS] = visamā parisā + 1. Aññamaññassa vaṇṇaṁ na bhāsanti-machasaṁ, na gihīnaṁ Odātavasanānaṁ sammukhā aññamaññassa vaṇṇaṁ bhāsanti -syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
77 [BJTS] =samā parisā + 2. Marammapotthake ayaṁ pāṭho na dissate [footnote marker in BJTS mixedup]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
78 [BJTS] = parāmassa + 1. Parāmāsā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
79 [BJTS] = parāmassa + 1. Parāmāsā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
80 [BJTS] = ānutappā + 1. Anutappā hoti-machasaṁ. Syā. [PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
81 [BJTS] = tathāgatassa + 2. Tathāgatassa ca-machasaṁ. Syā. [PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
82 [BJTS] = hoti. + 3. Hotīti-machasaṁ. Syā. [PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
83 [BJTS] = bhaṇimhā + 1. Bhaṇimha-machasaṁ. Syā. Sī 1. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
84 [BJTS] = Dvinnaṁ bhikkhave + 2. Dvinnaṁ dhammānaṁ bhikkhave-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
85 [BJTS] = methunadhammasamāpattiyā + 3. Methūnasamāpattiyā ca-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
86 [BJTS] = ca vo bhikkhave desissāmi + 4. Desessāmi-machasaṁ. Syā, [PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
87 [BJTS] = therampahaṁ + 5. Therampāhaṁ-machasaṁ, syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
88 [BJTS] = navampahaṁ + 6. Navampāhaṁ-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
89 [BJTS] = viheseyyampi + 7. Viheṭheyyaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
90 [BJTS] = navampahaṁ + 6. Navampāhaṁ-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
91 [BJTS] = + 7. Viheṭheyyaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
92 [BJTS] = Evaṁ ca + 1.Evaṁ-machasaṁ. Evaṁ kho - syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
93 [BJTS] = na avupasantaṁ + 2. Na suvūpasannaṁ-sī 1. Sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
94 [BJTS] = pabbajjāsukhañca + 1. Pabbajitasukhañca-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
95 [BJTS] = upadhisukhañca + 2. Sāsavasukhañca, anāsava sukhañca-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
96 [BJTS] = sāsavañca sukhaṁ anāsavañca sukhaṁ + 2. Sāsavasukhañca, anāsava sukhañca-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
97 [BJTS] = na honti + 1.Na hontīti-machasaṁ, syā, [PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
98 [BJTS] = vaḍḍhantīti. + 1.Vaḍḍhantīti-machasaṁ, syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
99[BJTS] = lokasminti. + 2. Lokasmintīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
100[BJTS] = lokasminti. + 2. Lokasmintīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
101 [BJTS] = uppādāya. + 1.Uppādāyāti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
102[BJTS] = āpattiyo + 2. Āpattiyoti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
103[BJTS] = āpattiyo + 2. Āpattiyoti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
104[BJTS] =Vaggo ekādasamo + 3. Āsāduppajahavaggo paṭhamo-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
105 [BJTS] = tādisā + 1. Tādisīhomi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
106 [BJTS] = yādisā + 2. Yādisi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
107 [BJTS] = tādisā + 1. Tādisīhomi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
108 [BJTS] = yādisā + 2. Yādisi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
109 [BJTS] = sānuvajjo + 3. Sānuvajjo ca-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
110 [BJTS] = pasavati. + 4. Pasavatīti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
111 [BJTS] = sānuvajjo + 1. Sānuvajjo ca-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
112 [BJTS] = pasavati+ 2. Pasavatīti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
113 [BJTS] = dve dhammā + 1. Ahiṁsā ca-machasaṁ.[footnote is doubtful]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
114 [BJTS] = avihiṁsā + 2. Muṭṭhassaccañca-machasaṁ.[footnote is doubtful]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
115[BJTS] = saggeti + 1. Sagge-machasaṁ.[ this has to be checked with Burmese books. The footnote is not placed in BJTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
116 [BJTS] = pāpicchānaṁ + 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
117 [BJTS] = pāpicchānaṁ + 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
118 [BJTS] = pāpicchānaṁ + 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
119 [BJTS] = pāpicchānaṁ+ 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
120 [BJTS] = pāpicchānaṁ + 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
121 [BJTS] = pāpicchānaṁ + 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
122 [BJTS] = pāpicchānaṁ + 1Pāpicchānaṁ bhikkhūnaṁ-machasaṁ..
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
123 [BJTS] = pāpicchānaṁ+ 1.Pāpicchānaṁ bhikkhūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
124 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
125 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
126 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
127 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
128 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
129 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
130 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
131 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
132 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
133 [BJTS] = Anuppaññattaṁ + 2. Anupaññattaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
3. Tikanipāto
Paṭhamo paṇṇāsako
(1. Bālavaggo)
3. 1. 1. 1.
1. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi, bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Yāni kānici bhikkhave bhayāni uppajjanti. Sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā1 uppajjanti, sabbe te bālato uppajjanti, no paṇḍitato.
Seyyathāpi bhikkhave naḷāgāro vā tiṇāgāro2 vā aggimukko3 kūṭāgārānipi dahati ullittāvalittāni nivātāni phussitaggalāni4 pihitavātapānāni.5 Evameva kho bhikkhave yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti. , No paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato.
Iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito, natthi bhikkhave paṇḍitato bhayaṁ, natthi paṇḍitato uppaddavo, natthi paṇḍitato upasaggo.
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
[BJT Page 198]
[page 102]
3. 1. 1. 2.
2. Kammalakkhaṇo bhikkhave bālo, kammalakkhaṇo paṇḍito, apadānasobhinī6 paññāti.
Tīhi bhikkhave dhammehi samannāgato bālo veditabbo. Katamehi tīhi: kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo. Katamehi tīhi: kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo.
1Tasmātiha bhikkhave evaṁ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 1. 1. 3.
3. Tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.7 Katamāni tīṇi: idha bhikkhave bālo duccintitacintī ca hoti, dubbhāsitabhāsī, dukkatakammakārī. No cedaṁ8 bālo duccintitacintī ca abhavissa, dubbhāsitabhāsī, dukkatakammakārī. Kena naṁ paṇḍitā jāneyyuṁ bālo ayaṁ bhavaṁ asappurisoti. Yasmā ca kho bhikkhave bālo duccintitacintī ca hoti, dubbhāsitabhāsī, dukkatakammakārī. Tasmā naṁ paṇḍitā jānanti, bālo ayaṁ bhavaṁ asappurisoti, imāni kho bhikkhave tīṇi bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni.
Tīṇimāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni9. Katamāni tīṇi: idha bhikkhave paṇḍito sucintitacintī ca hoti, subhāsitabhāsī, sukatakammakārī no cedaṁ10 bhikkhave paṇḍito sucintitacintī ca abhavissa, subhāsitabhāsī, sukatakammakārī, kena naṁ paṇḍitā jāneyyuṁ, paṇḍito ayaṁ bhavaṁ sappurisoti, [page 103] yasmā ca kho bhikkhave paṇḍito sucintitacintī ca hoti, subhāsitabhāsī, sukatakammakārī. Tasmā naṁ paṇḍitā jānanti, paṇḍito ayaṁ bhavaṁ sappurisoti. Imāni kho bhikkhave tīṇi paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayodhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
[BJT Page 200]
3. 1. 1. 4.
4. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: accayaṁ accayato na passati, accayaṁ accayato disvā yathādhammaṁ na paṭikaroti, parassa kho pana accayaṁ desentassa yathādhammaṁ na patigaṇhāti.11 Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: accayaṁ accayato passati, accayaṁ accayato disvā yathādhammaṁ paṭikaroti, parassa kho pana accayaṁ desentassa yathādhammaṁ patigaṇhāti.12 Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṁ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 1. 1. 5.
5. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: ayoniso pañhaṁ kattā hoti, ayoniso pañhaṁ vissajjetā hoti, parassa kho pana yoniso pañhaṁ vissajjitaṁ parimaṇḍalehi padabyañjanehi siliṭṭhehi upagatehi nābbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: yoniso pañhaṁ kattā hoti, yoniso pañhaṁ vissajjetā hoti, parassa kho pana yoniso pañhaṁ vissajjitaṁ parimaṇḍalehi padabyañjanehi siliṭṭhehi
Upagatehi abbhanumoditā hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 1. 1. 6.
6. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: [page 104] akusalena kāyakammena akusalena vacīkammena akusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: kusalena kāyakammena kusalena vacīkammena kusalena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 1. 1. 7.
7. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṁ sikkhitabba: yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
[BJT Page 202]
3. 1. 1. 8.
8. Tīhi bhikkhave dhammehi samannāgato bālo veditabbo, katamehi tīhi: sabyāpajjhena kāyakammena, sabyāpajjhena vacīkammena, sabyāpajjhena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo veditabbo.
Tīhi bhikkhave dhammehi samannāgato paṇḍito veditabbo, katamehi tīhi: abyāpajjhena kāyakammena, abyāpajjhena vacīkammena, abyāpajjhena manokammena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito veditabbo. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ yehi tīhi dhammehi samannāgato bālo veditabbo, te tayo dhamme abhinivajjetvā yehi tīhi dhammehi samannāgato paṇḍito veditabbo, te tayo dhamme samādāya vattissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.
[page 105]
3. 1. 1. 9.
9. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati. Katamehi tīhi: kāyaduccaritena, vacīduccaritena, manoduccaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati. Katamehi tīhi: kāyasucaritena, vacīsucaritena, manosucaritena. Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṁ, bahuñca apuññaṁ pasavatīti.
3. 1. 1. 10.
10. Tīhi bhikkhave dhammehi samannāgato tayo male appahāya yathābhataṁ nikkhitto evaṁ niraye. Katamehi tīhi: dussīlo ca hoti, dussīlyamalañcassa appahīnaṁ hoti, issukī ca hoti, issāmalañcassa appahīnaṁ hoti. Maccharī ca hoti, maccheramalañcassa appahīnaṁ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male appahāya yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato tayo male pahāya yathābhataṁ nikkhitto evaṁ sagge. Katamehi tīhi: sīlavā ca hoti, dussīlyamalañcassa pahīnaṁ hoti, anissukī ca hoti, issāmalañcassa pahīnaṁ hoti. Amaccharī ca hoti, maccheramalañcassa pahīnaṁ hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato ime tayo male pahāya yathābhataṁ nikkhitto evaṁ saggeti.
Bālavaggo paṭhamo.
--------------
1. Tassuddānaṁ:- bhayaṁ lakkhaṇacinani ca accayañca ayoniso,
Akusalañca sāvajjaṁ-sabyajjhakataṁ balaṁti-machasaṁ. Syā
[BJT Page 204.]
[page 106]
2. Rathakāravaggo
3. 1. 2. 1.
(Sāvatthinidānaṁ:)
11. Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti, bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Katamehi tīhi: ananulomike kāyakamme samādapeti, ananulomike vacīkamme samādapeti, ananulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanāhitāya paṭipanno hoti, bahujanāsukhāya bahuno, janassa anatthāya ahitāya dukkhāya devamanussānaṁ.
Tīhi bhikkhave dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti, bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. Katamehi tīhi: anulomike kāyakamme samādapeti, anulomike vacīkamme samādapeti, anulomikesu dhammesu samādapeti. Imehi kho bhikkhave tīhi dhammehi samannāgato ñātako bhikkhu bahujanahitāya paṭipanno hoti, bahujanasukhāya bahuno, janassa atthāya hitāya sukhāya devamanussānanti.
3. 1. 2. 2.
12. Tīṇimāni bhikkhave rañño khattiyassa muddhāvasittassa yāvajīvaṁ sārāṇīyāni13 bhavanti. Katamāni tīṇi: yasmiṁ bhikkhave padese rājā khattiyo muddhāvasitto jāto hoti. Idaṁ bhikkhave paṭhamaṁ rañño khattiyassa muddhāvasittassa yāvajīvaṁ sārāṇīyaṁ hoti.
Puna ca paraṁ bhikkhave yasmiṁ padese rājā khattiyo muddhāvasitto14 hoti. Idaṁ bhikkhave dutiyaṁ rañño khattiyassa muddhāvasittassa15 yāvajīvaṁ sārāṇīyaṁ hoti.
Puna ca paraṁ bhikkhave yasmiṁ padese rājā khattiyo muddhāvasitto saṅgāmaṁ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṁ ajjhāvasati. Idaṁ bhikkhave tatiyaṁ rañño khattiyassa muddhāvasittassa16 yāvajīvaṁ sārāṇīyaṁ17 hoti. Imāni kho bhikkhave tīṇi rañño khattiyassa muddhāvasittassa yāvajīvaṁ sārāṇīyāni bhavanti.
Evameva kho bhikkhave tīṇimāni bhikkhussa yāvajīvaṁ sārāṇīyāni bhavanti. Katamāni tīṇi: yasmiṁ bhikkhave padese bhikkhu kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito hoti. Idaṁ bhikkhave paṭhamaṁ bhikkhussa yāvajīvaṁ sārāṇīyaṁ18 hoti.
1. Saraṇiyāni-syā, kaṁ[PTS] Sāraṇiyāni-machasaṁ. 2. Muddhābhisitto- syā
[BJT Page 206.]
Puna ca paraṁ bhikkhave yasmiṁ padese bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajanāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti idaṁ bhikkhave dutiyaṁ bhikkhussa yāvajīvaṁ sārāṇīyaṁ hoti.
Puna ca paraṁ bhikkhave yasmiṁ padese bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ bhikkhave tatiyaṁ bhikkhussa yāvajīvaṁ sārāṇīyaṁ hoti. Imāni kho bhikkhave tīṇi bhikkhussa yāvajīvaṁ sārāṇīyāni bhavantīti.
3. 1. 2. 3.
13. Tayome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: nirāso āsaṁso vigatāso.
Katamo ca bhikkhave puggalo nirāso: idha bhikkhave ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule vā, dalidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti, dubbaṇṇo duddasiko okoṭimako bavhābādho19 kāṇo vā kuṇi vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vattassa yānassa mālāgandhavilepanassa syeyāvasathapadīpyeyassa. So suṇāti, itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittāti tassa na evaṁ hoti: kudassu nāma mamampi20 khattiyā khattiyābhisekena abhisiñcissantīti. Ayaṁ vuccati bhikkhave puggalo nirāso.
Katamo ca bhikkhave puggalo āsasaṁso. [page 108] idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto hoti, ābhiseko anabhisitto macalappatto. So suṇāti, itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti. Tassa evaṁ hoti. Kudassu nāma21 mamampi khattiyā khattiyābhisekena abhisiñcissantīti. Ayaṁ vuccati puggalo āsaṁso.
Katamo ca bhikkhave puggalo vigatāso: idha bhikkhave rājā hoti, khattiyo muddhāvasitto. So suṇāti: itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisittoti. Tassa na evaṁ hoti: kudassu nāma mamampi22 khattiyā khattiyābhisekena abhisiñcissantīti. Taṁ kissa hetu: yā hissa bhikkhave pubbe anabhisittassa abhisekāsā sāssa paṭippassaddhā. Ayaṁ vuccati bhikkhave puggalo vigatāso. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasmiṁ.
[BJT Page 208]
[f-note 1 and 3 ]23
Evameva kho bhikkhave tayo puggalā santo saṁvijjamānā bhikkhusu. Katame tayo: nirāso āsaṁso vigatāso.
Katamo ca bhikkhave puggalo nirāso. Idha bhikkhave ekacco puggalo dussīlo hoti, pāpadhammo asucī saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto. So suṇāti: itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. Tassa na evaṁ hoti: kudassu24 nāma ahampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmīti. Ayaṁ vuccati bhikkhave puggalo nirāso.
Katamo ca bhikkhave. Puggalo āsaṁso: idha bhikkhave bhikkhu sīlavā hoti, kalyāṇadhammo. So [page 109] suṇāti: itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṁ hoti: kudassu25 nāma ahampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmīti. Ayaṁ vuccati bhikkhave puggalo āsaṁso.
Katamo ca bhikkhave. Puggalo vigatāso: idha bhikkhave bhikkhu arahaṁ hoti, khīṇāsavo. So suṇāti: itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. Tassa na evaṁ hoti: kudassu26 nāma ahampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmīti. Taṁ kissa hetu: yā hissa bhikkhave pubbe avimuttassa vimuttāsā, sāssa27 paṭippassaddhā. Ayaṁ vuccati bhikkhave puggalo vigatāso. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā bhikkhūsuti.
3. 1. 2. 4.
14. Yopi so bhikkhave rājā cakkavattī dhammiko dhammarājā. Sopi28 na arājakaṁ cakkaṁ vattetīti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājāti? Dhammo bhikkhūti, bhagavā avoca. Idha bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati anto janasmiṁ.
[BJT Page 210]
Puna ca paraṁ bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu anuyuttesu29 balakāyasmiṁ [page 110] brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu. Sa kho so bhikkhu rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā antojanasmiṁ, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu anuyuttesu balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṁ vatteti. Taṁ hoti cakkaṁ appativattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.
Evameva kho bhikkhu tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukarontā dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati kāyakammasmiṁ, evarūpaṁ kāyakammaṁ sevitabbaṁ, evarūpaṁ kāyakammaṁ na sevitabbanti.
Puna ca paraṁ bhikkhu tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukarontā dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati vacīkammasmiṁ, evarūpaṁ vacīkammaṁ sevitabbaṁ, evarūpaṁ vacīkammaṁ na sevitabbanti.
Puna ca paraṁ bhikkhu tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukarontā dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati manokammasmiṁ, evarūpaṁ manokammaṁ sevitabbaṁ, evarūpaṁ manokammaṁ na sevitabbanti.
Sa kho so bhikkhu tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukarontā dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā kāyakammasmiṁ, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā vacīkammasmiṁ, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā manokammasmiṁ, dhammeneva anuttaraṁ dhammacakkaṁ pavatteti. Taṁ hoti cakkaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasminti.
1. Anuyantesu- machasaṁ.
[BJT Page 212]
3. 1. 2. 5
15. Ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. [page 111] bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Bhūtapubbaṁ bhikkhave rājā ahosi pacetano nāma. Atha kho bhikkhave rājā pacetano30 rathakāraṁ āmantesi: ito me samma rathakāra, channaṁ māsānaṁ accayena saṅgāmo bhavissati, sakkasi31 me samma rathakāra, navaṁ cakkayugaṁ kātunti? Sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi. Atha kho bhikkhave rathakāro chahi māsehi chārattūnehi ekaṁ cakkaṁ niṭṭhāpesi. Atha kho bhikkhave rājā pacetano rathakāraṁ āmantesi: ito me samma rathakāra, channaṁ divasānaṁ accayena saṅgāmo bhavissati. Niṭṭhitaṁ te32 navaṁ cakkayuganti. Imehi kho deva chahi māsehi chārattūnehi ekaṁ cakkaṁ niṭṭhitanti. Sakkasi pana me samma rathakāra, imehi chahi divasehi dutiyaṁ cakkaṁ niṭṭhāpetunti? Sakkomi devāti kho bhikkhave rathakāro rañño pacetanassa paccassosi. Atha kho bhikkhave rathakāro chahi divasehi dutiyaṁ cakkaṁ niṭṭhāpetvā navaṁ cakkayugaṁ ādāya yena rājā pacetano tenupasaṅkami. Upasaṅkamitvā rājānaṁ pacetanaṁ etadavoca: idante deva navaṁ cakkayugaṁ niṭṭhitanti. Yañca te idaṁ samma rathakāra, cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi, yañca te idaṁ cakkaṁ chahi divasehi niṭṭhitaṁ. Imesaṁ kiṁ nānākaraṇaṁ nesāhaṁ33 kiñci nānākaraṇaṁ passāmīti. Atthevesaṁ deva nānākaraṇaṁ, passatu devo nānākaraṇanti.
Atha kho bhikkhave rathakāro yaṁ taṁ cakkaṁ chahi divasehi niṭṭhitaṁ, taṁ pavattesi. Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati, tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati. Yaṁ pana taṁ cakkaṁ chahi māsehi [page 112] niṭṭhitaṁ chārattūnehi taṁ pavattesi. Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati, tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsi.
Ko nu kho samma rathakāra, hetu, ko paccayo. Yamidaṁ cakkaṁ chahi divasehi niṭṭhitaṁ, taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati, tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati? Ko pana samma rathakāra, hetu, ko paccayo? Yamidaṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi, taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati, tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsīti? Yamidaṁ deva, cakkaṁ chahi divasehi niṭṭhitaṁ. Tassa nemīpi savaṅkā sadosā sakasāvā. Arāpi savaṅkā sadosā sakasāvā. Nābhīpi savaṅkā sadosā sakasāvā. Taṁ nemiyāpi savaṅkattā sadosattā sakasāvattā, arānampi savaṅkattā sadosattā sakasāvattā, nābhiyāpi savaṅkattā sadosattā sakasāvattā pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati, tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati. Yaṁ pana taṁ deva cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi. Tassa nemīpi avaṅkā adosā akasāvā. Arāpi avaṅkā adosā akasāvā. Nābhīpi avaṅkā adosā akasāvā. Taṁ nemiyāpi avaṅkattā adosattā akasāvattā, arānampi avaṅkattā adosattā akasāvattā, nābhiyāpi avaṅkattā adosattā akasāvattā pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati. Tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsīti.
1. Sacetano nāma - machasaṁ. 2. Sakkhasi katthaci - sakkhissasi - machasaṁ. 3. . Niṭṭhitaṁ-machasaṁ. Syā. [PTS. 4.] Nāhaṁ - sīmu. Nesaṁ nāhaṁ-[PTS.]
[BJT Page 214]
Siyā kho pana bhikkhave tumhākaṁ evamassa: añño nūna tena samayena so rathakāro ahosīti. Na kho panetaṁ bhikkhave evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena so rathakāro ahosiṁ. Tadā panāhaṁ bhikkhave kusalo dāruvaṅkānaṁ dārudosānaṁ dārukasāvānaṁ. Etarahi kho panāhaṁ bhikkhave arahaṁ sammāsambuddho kusalo kāyavaṅkānaṁ kāyadosānaṁ kāyakasāvānaṁ. Kusalo vacīvaṅkānaṁ vacīdosānaṁ vacīkasāvānaṁ. Kusalo manovaṅkānaṁ manodosānaṁ manokasāvānaṁ.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko appahīno kāyadoso kāyakasāvo. Vacīvaṅko appahīno vacīdoso vacīkasāvo. Manovaṅko appahīno manodoso [page 113] manokasāvo. Evaṁ papatikā te bhikkhave imasmā dhammavinayā. Seyyathāpi taṁ cakkaṁ chahi divasehi niṭṭhitaṁ.
Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā kāyavaṅko pahīno kāyadoso kāyakasāvo. Vacīvaṅko pahīno vacīdoso vacīkasāvo. Manovaṅko pahīno manodoso manokasāvo. Evaṁ patiṭṭhitā te bhikkhave imasmiṁ dhammavinaye. Seyyathāpi taṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi.
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: kāyavaṅkaṁ pajahissāma, kāyadosaṁ kāyakasāvaṁ. Vacīvaṅkaṁ pajahissāma, vacīdosaṁ vacīkasāvaṁ. Manovaṅkaṁ pajahissāma, manodosaṁ manokasāvanti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 1. 2. 6.
(Sāvatthinidānaṁ:)
16. Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ34 paṭipadaṁ paṭipanno hoti. Yoni cassa āraddhā hoti, āsavānaṁ khayāya. Katamehi tīhi: idha bhikkhave bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṁ anuyutto hoti.
Kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ35 cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghāṇindriyaṁ, ghāṇindriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.
[BJT Page 216]
[page 114]
Kathañca bhikkhave bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya. Yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Evaṁ kho bhikkhave bhikkhu bhojane mattaññū hoti.
Kathañca bhikkhave bhikkhū jāgariyaṁ anuyutto hoti: idha bhikkhave bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti, pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā. Rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti. Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti. Yoni cassa āraddhā hoti āsavānaṁ khayāyāti.
3. 1. 2. 7.
17. Tayome bhikkhave dhammā attavyābādhāyapi saṁvattanti, paravyābādhāyapi saṁvattanti, ubhayavyābādhāyapi saṁvattanti. Katame tayo: kāyaduccaritaṁ, vacīduccaritaṁ, manoduccaritaṁ. Ime kho bhikkhave tayo dhammā attavyābādhāyapi saṁvattanti, paravyābādhāyapi saṁvattanti. Ubhayavyābādhāyapi saṁvattanti.
Tayome bhikkhave dhammā nevattavyābādhāyapi saṁvattanti. Na paravyābādhāyapi saṁvattanti. Na ubhayavyābādhāyapi saṁvattanti. Katame tayo: kāyasucaritaṁ. Vacīsucaritaṁ, manosucaritaṁ. Ime kho bhikkhave tayo dhammā nevattavyābādhāyapi saṁvattanti. Na paravyābādhāyapi saṁvattanti. Na ubhayavyābādhāyapi saṁvattantīti.
3. 1. 2. 8.
18. Sace vo bhikkhave aññatitthiyā paribbājakā evaṁ puccheyyuṁ: devalokūpapattiyā āvuso samaṇe gotame brahmacariyaṁ vussatīti?36 Nanu tumhe bhikkhave evaṁ puṭṭhā aṭṭīyeyyātha, harāyeyyātha, jiguccheyyāthāti? Evambhante. Iti kira tumhe bhikkhave dibbena āyunā aṭṭīyatha, harāyatha, jigucchatha. Dibbena vaṇṇena - dibbena sukhena - dibbena yasena - dibbena ādhipateyyena, aṭṭīyatha, harāyatha, jigucchatha. Pageva kho pana bhikkhave tumhehi kāyaduccaritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ. Vacī duccaritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ. Manoduccaritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ.
[BJT Page 218]
3. 1. 2. 9
19. Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṁ vā bhogaṁ adhigantuṁ, adhigataṁ vā bhogaṁ phātikattuṁ.37 Katamehi tīhi: idha bhikkhave pāpaṇiko pubbanhasamayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti, majjhantikaṁ38 samayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti, sāyanhasamayaṁ na sakkaccaṁ kammantaṁ adiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṁ vā bhogaṁ adhigantuṁ, adhigataṁ vā bhogaṁ phātikattuṁ39.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ, adhigataṁ vā kusalaṁ dhammaṁ phātikattuṁ40. Katamehi tīhi: idha bhikkhave bhikkhu pubbanhasamayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti, majjhantikaṁ samayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti. Sāyanhasamayaṁ na sakkaccaṁ samādhinimittaṁ adiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ, adhigataṁ vā kusalaṁ dhammaṁ phātikattuṁ41.
Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṁ vā bhogaṁ adhigantuṁ, adhigataṁ vā bhogaṁ phātikattuṁ42. Katamehi tīhi: idha bhikkhave pāpaṇiko pubbanhasamayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti, majjhantikaṁ samayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti. Sāyanhasamayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṁ vā bhogaṁ adhigantuṁ, adhigataṁ vā bhogaṁ phātikattuṁ.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṁ vā kusalaṁ dhammaṁ anadhigantuṁ, adhigataṁ vā kusalaṁ dhammaṁ phātikattuṁ43. Katamehi tīhi: idha bhikkhave bhikkhu pubbanhasamayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti. Majjhantikaṁ samayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti. Sāyanhasamayaṁ sakkaccaṁ samādhinimittaṁ adiṭṭhāti. Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ, adhigataṁ vā kusalaṁ dhammaṁ phātikattuṁ44.
3. 1. 2. 10
20. Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko na cirasseva mahantattaṁ45 vepullattaṁ pāpuṇāti bhogesu. Katamehi tīhi: idha bhikkhave pāpaṇiko cakkhumā ca hoti, vidhuro ca, nissayasampanno ca.
[BJT Page 220]
Kathañca bhikkhave pāpaṇiko cakkhumā hoti: idha bhikkhave pāpaṇiko paṇiyaṁ jānāti. Idaṁ paṇiyaṁ evaṁ kītaṁ evaṁ vikkayamānaṁ ettakaṁ mūlaṁ bhavissati ettako udayoti46. Evaṁ kho bhikkhave pāpaṇiko cakkhumā hoti. Kathañca bhikkhave pāpaṇiko vidhuro hoti: idha bhikkhave pāpaṇiko kusalo hoti paṇiyaṁ ketuñca vikketuñca. Evaṁ kho bhikkhave pāpaṇiko vidhuro hoti.
Kathañca bhikkhave pāpaṇiko nissayasampanno hoti: [page 117] idha bhikkhave pāpaṇiko ye te gahapati vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te naṁ evaṁ jānanti: ayaṁ kho bhavaṁ pāpaṇiko cakkhumā ca vidhuro ca paṭibalo puttadārañca posetuṁ. Amhākañca kālena kālaṁ anuppadātunti. Te naṁ bhogehi nipatanti: ito samma pāpaṇika, bhoge haritvā47 puttadārañca posehi amhākañca kālena kālaṁ anuppadehīti. Evaṁ kho bhikkhave pāpaṇiko nissayasampanno hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko na cirasseva mahantattaṁ48 vepullattaṁ pāpuṇāti bhogesu.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirasseva mahantattaṁ49 vepullattaṁ pāpuṇāti kusalesu dhammesu, katamehi tīhi: idha bhikkhave bhikkhu cakkhumā ca hoti vidhuro ca nissayasampanno ca. Kathañca bhikkhave bhikkhu cakkhumā hoti: idha bhikkhave bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu cakkhumā hoti.
Kathañca bhikkhave bhikkhu nissayasampanno hoti: idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te kālena kālaṁ upasaṅkamitvā paripucchati, paripañhati idaṁ bhante kathaṁ? Imassa ko atthoti. ? Tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti, anekavihitesu50 kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti. Evaṁ kho bhikkhave bhikkhu nissayasampanno hoti. [page 118] imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu na cirasseva mahantattaṁ51 vepullattaṁ pāpuṇāti kusalesu dhammesūti.
Paṭhamabhāṇavāro niṭṭhito.
Tassuddānaṁ52
Vaggo dutiyo.
1. Udadayoti. - Katthaci. 2. Karitvā - machasaṁ 3. Mahattaṁ - machasaṁ. 4. Anekavihitesu ca - machasaṁ. Tassuddānaṁ:- ñātosaraṇīso bhikkhu -cakkavatti sacetano, apaṇṇakattā devo ca duvepāpaṇikena cāti-machasaṁ.
[BJT Page 222]
3. 1. 3. 1.
21. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati, jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ca saviṭṭho53 āyasmā ca mahākoṭṭhito yenāyasmā sāriputto tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ saviṭṭhaṁ āyasmā sāriputto etadavoca:
Tayome āvuso saviṭṭha1, puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: kāyasakkhi, diṭṭhappatto,54 saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ55 kho āvuso tiṇṇaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti.
Tayome āvuso sāriputta, puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo? Kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ yvāyaṁ puggalo saddhāvimutto, ayaṁ me puggalo khamati, imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca, paṇītataro ca. Taṁ kissa hetu, imassāvuso puggalassa saddhindriyaṁ adhimattanti.
Atha kho āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca: tayo me āvuso koṭṭhita, puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. [page 119] imesaṁ āvuso tiṇṇaṁ puggalānaṁ katamo te puggalo khamati, abhikkantataro ca paṇītataro cāti.
Tayome āvuso sāriputta, puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ yvāyaṁ puggalo kāyasakkhi, ayaṁ me puggalo khamati, imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Imassāvuso puggalassa samādhindriyaṁ adhimattanti.
Atha kho āyasmā mahākoṭṭhito56 āyasmantaṁ sāriputtaṁ etadavoca: tayo me āvuso sāriputta, puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: kāyasakkhi diṭṭhappatto saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ katamo te puggalo khamati, abhikkantataro ca paṇītataro cāti.
[BJT Page 224]
Tayome āvuso koṭṭhita, puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: kāyasakkhi, diṭṭhappatto, saddhāvimutto. Ime kho āvuso tayo puggalā santo saṁvijjamānā lokasmiṁ. Imesaṁ āvuso tiṇṇaṁ puggalānaṁ yvāyaṁ puggalo diṭṭhappatto, ayaṁ me puggalo khamati, imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Imassāvuso puggalassa paññindriyaṁ adhimattanti.
Atha kho āyasmā sāriputto āyasmantañca saviṭṭhaṁ āyasmantañca mahākoṭṭhitaṁ etadavoca: vyākataṁ kho āvuso amhehi sabbeheva yathāsakaṁ paṭibhānaṁ. Āyāmāvuso yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṁ ārocessāma. Yathā ne bhagavā vyākarissati, tathā naṁ dhāressāmāti.
Evamāvusoti. Kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito āyasmato sāriputtassa paccassosuṁ. Atha kho āyasmā ca sāriputto āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. [page 120] ekamantaṁ nisinno kho āyasmā sāriputto yāvatako ahosi āyasmatā ca saviṭṭhena āyasmatā ca mahākoṭṭhitena saddhiṁ kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.
Na khottha57 sāriputta sukaraṁ ekaṁsena vyākātuṁ, ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cāti. Ṭhānaṁ hetaṁ sāriputta, vijjati, yvāyaṁ puggalo saddhāvimutto svāssa arahattāya paṭipanno. Yvāyaṁ puggalo kāyasakkhi, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṁ puggalo diṭṭhappatto, sopassa sakadāgāmī vā, anāgāmī vā. Na khottha sāriputta sukaraṁ, ekaṁsena vyākātuṁ, ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cāti.
Ṭhānaṁ hetaṁ sāriputta vijjati, yvāyaṁ puggalo kāyasakkhi svāssa arahattāya paṭipanno. Yvāyaṁ puggalo saddhāvimutto, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṁ puggalo diṭṭhappatto, sopassa sakadāgāmī vā anāgāmī vā. Na khottha sāriputta sukaraṁ ekaṁsena vyākātuṁ, ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cāti.
Ṭhānaṁ hetaṁ sāriputta vijjati, yvāyaṁ puggalo diṭṭhappatto svāssa arahā, vā arahattāya paṭipanno. Yvāyaṁ puggalo saddhāvimutto, svāssa sakadāgāmī vā, anāgāmī vā. Yo cāyaṁ puggalo kāyasakkhi, sopassa sakadāgāmī vā anāgāmī vā. Na khottha sāriputta sukaraṁ ekaṁsena vyākātuṁ, ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro cāti.
[BJT Page 226]
(Sāvatthinidānaṁ:)
3. 1. 3. 2.
22. Tayo'me bhikkhave gilānā santo saṁvijjamānā lokasmiṁ. Katame tayo: idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni, alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni, alabhanto vā sappāyāni bhesajjāni, [page 121] labhanto vā patirūpaṁ upaṭṭhākaṁ, alabhanto vā patirūpaṁ upaṭṭhākaṁ, neva vuṭṭhāti tamhā ābādhā.
Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni, alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni bhesajjāni, alabhanto vā sappāyāni bhesajjāni, labhanto vā patirūpaṁ upaṭṭhākaṁ, alabhanto vā patirūpaṁ upaṭṭhākaṁ, vuṭṭhāti tamhā ābādhā.
Idha pana bhikkhave ekacco gilāno labhanto'va sappāyāni bhojanāni no alabhanto, labhanto'va sappāyāni bhesajjāni no alabhanto, labhanto'va patirūpaṁ upaṭṭhākaṁ no alabhanto, vuṭṭhāti tamhā abādhā.
Tatra bhikkhave yvāyaṁ gilāno labhanto'va sappāyāni bhojanāni no alabhanto, labhanto'va sappāyāni bhesajjāni no alabhanto, labhanto'va patirūpaṁ upaṭṭhākaṁ no alabhanto, vuṭṭhāti tamhā ābādhā, imaṁ kho bhikkhave gilānaṁ paṭicca gilānabhattaṁ anuññātaṁ, gilānabhesajjaṁ anuññātaṁ, gilānupaṭṭhāko anuññāto; imañca pana bhikkhave gilānaṁ paṭicca aññepi gilānā upaṭṭhātabbā. Ime kho bhikkhave tayo gilānā santo saṁvijjamānā lokasmiṁ.
Evameva kho bhikkhave tayo me gilānūpamā puggalā santo saṁvijjamānā lokasmiṁ katame. Tayo: idha bhikkhave ekacco puggalo labhanto vā tathāgataṁ dassanāya, alabhanto vā tathāgataṁ dassanāya, labhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, alabhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, nevokkamati58 niyāmaṁ kusalesu dhammesu sammattaṁ.
Idha pana bhikkhave ekacco puggalo labhanto vā tathāgataṁ dassanāya, alabhanto vā tathāgataṁ dassanāya, labhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, alabhanto vā tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, vokkamati59 niyāmaṁ kusalesu dhammesu sammattaṁ.
Idha pana bhikkhave ekacco puggalo labhanto'va60 tathāgataṁ dassanāya. No alabhanto, labhanto'va tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, no alabhanto, vokkamati61 niyāmaṁ kusalesu dhammesu sammattaṁ.
Tatra bhikkhave yvāyaṁ puggalo labhanto'va tathāgataṁ dassanāya, no alabhanto, labhanto'va tathāgatappaveditaṁ dhammavinayaṁ savaṇāya, no alabhanto, vokkamati62 niyāmaṁ kusalesu dhammesu sammattaṁ. Imaṁ kho bhikkhave puggalaṁ paṭicca dhammadesanā anuññātā. Imañca pana bhikkhave puggalaṁ paṭicca aññesampi dhammo desetabbo. Ime kho bhikkhave tayo gilānūpamā puggalā santo saṁvijjamānā lokasminti.
1. Neva okkamati- machasaṁ. [PTS] Syā. 2. Okkamati - machasaṁ. Syā. [PTS] 3. Labhanto-syā. [PTS]
[BJT Page 228]
3. 1. 3. 3.
23. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: idha bhikkhave ekacco puggalo sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyāpajjhaṁ lokaṁ upapannaṁ samānaṁ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ, seyyathāpi sattā nerayikā.
Idha pana bhikkhave ekacco puggalo abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ abyāpajjhaṁ lokaṁ upapannaṁ samānaṁ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ, seyyathāpi devā subhakiṇhā.
Idha pana bhikkhave ekacco puggalo sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi [page 123] abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
3. 1. 3. 4.
24. Tayo'me bhikkhave puggalā puggalassa bahukārā. Katame tayo: yaṁ bhikkhave puggalaṁ āgamma puggalo buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti. Ayaṁ bhikkhave puggalo imassa puggalassa bahukāro.
Puna ca paraṁ bhikkhave yaṁ puggalaṁ āgamma puggalo idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ayaṁ bhikkhave puggalo imassa puggalassa bahukāro.
[BJT Page 230]
Puna ca paraṁ bhikkhave yaṁ puggalaṁ āgamma puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati; ayaṁ bhikkhave puggalo imassa puggalassa bahukāro. Ime kho bhikkhave tayo puggalā puggalassa bahukārā.
Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa natthañño puggalo bahukārataroti vadāmi. Imesañca bhikkhave tiṇṇaṁ puggalānaṁ iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ abhivādana paccuṭṭhāna añjalikamma sāmīcikamma cīvarapiṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārānuppadānenāti.
3. 1. 3. 5.
25. Tayo'me bhikkhave puggalā santo saṁvijjamānā [page 124] lokasmiṁ. Katame tayo: arukūpamacitto puggalo, vijjūpamacitto63 puggalo, vajirūpamacitto64 puggalo.
Katamo ca bhikkhave arukūpamacitto puggalo: idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, byāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi65 bhikkhave duṭṭhārukā66 kaṭṭhena vā kaṭhalena67 vā ghaṭṭitā68 bhiyyosomattāya assandati;69 evameva kho bhikkhave idhekacco puggalo kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, byāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, ayaṁ vuccati bhikkhave arukūpamacitto puggalo.
Katamo ca bhikkhave vijjūpamacitto puggalo: idha bhikkhave ekacco puggalo idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Seyyathāpi bhikkhave cakkhumā puriso rattandhakāratimisāyaṁ vijjantarikāya rūpāni passeyya, evameva kho bhikkhave idhekacco puggalo idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave vijjūpamacitto puggalo.
Katamo ca bhikkhave vajirūpamacitto puggalo: idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Seyyathāpi bhikkhave vajirassa natthi kiñci abhejjaṁ, maṇi vā pāsāṇo vā. Evameva kho bhikkhave idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī. Ayaṁ vuccati bhikkhave vajirūpamacitto puggalo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
[BJT Page 232.]
3. 1. 3. 6.
26. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: atthi bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Atthi bhikkhave [page 125] puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.
Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo: idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya. Evarūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayāya70 aññatra anukampāya.
Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo: idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya. Evarūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṁ kissa hetu: sīlasāmaññagatānaṁ sataṁ sīlakathā ca no bhavissati, sā ca no pavattanī71 bhavissati, sā ca no phāsu bhavissati. Samādhisāmaññagatānaṁ sataṁ samādhikathā ca no bhavissati, sā ca no pavattanī72 bhavissati. Sā ca no phāsu bhavissati. Paññāsāmaññagatānaṁ sataṁ paññākathā ca no bhavissati, sā ca no pavattanī73 bhavissati, sā ca no phāsu bhavissatīti. Tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.
Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo: idha bhikkhave ekacco puggalo adhiko hoti sīlena samādhinā paññāya, evarūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Taṁ kissa hetu: iti aparipūraṁ vā sīlakkhandhaṁ paripūressāmi, paripūraṁ vā sīlakkhandhaṁ tattha tattha paññāya anuggahessāmi. Aparipūraṁ vā samādhikkhandhaṁ paripūressāmi, paripūraṁ vā samādhikkhandhaṁ tattha tattha paññāya anuggahessāmi. Aparipūraṁ vā paññākkhandhaṁ paripūressāmi, paripūraṁ vā paññākkhandhaṁ tattha tattha paññāya anuggahessāmīti. Tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. Ime ko bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
1. Nihīyati puriso nihīnasevī
Na ca hāyetha kadāci tulyasevī,
Seṭṭhamupanamaṁ udeti khippaṁ
Tasmā attano uttariṁ bhajethāti.
[BJT Page 234]
3. 1. 3. 7.
27. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: atthi bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Atthi bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Atthi bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo.
Katamo ca bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo: idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto. Evarūpo bhikkhave puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṁ kissa hetu: kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati, atha kho taṁ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti. Seyyathāpi bhikkhave ahi gūthagato, kiñcāpi na daṁsati, atha naṁ makkheti. Evameva kho bhikkhave kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati, atha kho naṁ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti. Tasmā evarūpo puggalo jigucchitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.
Katamo ca bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo: idha bhikkhave ekacco puggalo kodhano hoti [page 127] upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave duṭṭhārukā74 kaṭṭhena vā kaṭhalena vā ghaṭṭitā75 bhiyyosomattāya assandati.76 Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave tindukālātaṁ kaṭṭhena vā kaṭhalena77 vā ghaṭṭitaṁ bhiyyosomattāya cicciṭāyati, ciṭiciṭāyati. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca appaccayañca pātukaroti, seyyathāpi bhikkhave gūthakūpo kaṭṭhena vā kaṭhalena78 vā ghaṭṭito bhiyyosomattāya duggandho hoti. Evameva kho bhikkhave idhekacco puggalo kodhano hoti, upāyāsabahulo, appampi vutto samāno abhisajjati, kuppati, vyāpajjati, patitthiyati, kopañca dosañca apaccayañca pātukaroti, evarūpo bhikkhave puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo. Taṁ kissa hetu: akkoseyyāthāpi maṁ, paribhāseyyāthāpi maṁ, anatthampi maṁ kareyyāti, tasmā evarūpo puggalo ajjhupekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.
[BJT Page 236]
Katamo ca bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo: idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Evarūpo bhikkhave puggalo sevitabbo, bhajitabbo, payirupāsitabbo. Taṁ kissa hetu: kiñcāpi bhikkhave evarūpassa puggalassa na diṭṭhānugatiṁ āpajjati. Atha kho naṁ kalyāṇo kittisaddo abbhuggacchati: "kalyāṇamitto purisapuggalo, kalyāṇasahāyo, kalyāṇasampavaṅko"ti. Tasmā evarūpo puggalo sevitabbo, bhajitabbo, payirupāsitabbo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
2. Nīhīyati puriso nihīnasevi
Na ca hāyetha kadāci tulyasevī,
Seṭṭhamupanamaṁ udeti khippaṁ
Tasmā attano uttariṁ bhajethāti.
3. 1. 3. 8.
28. Tayo'me bhikkhave puggalā santo saṁvijjamānā [page 128] lokasmiṁ. Katame tayo: gūthabhāṇī pupphabhāṇī madhubhāṇī.
Katamo ca bhikkhave puggalo gūthabhāṇī: idha bhikkhave ekacco puggalo sabhaggato79 vā parisaggato80 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho81 purisa yaṁ jānāsi, taṁ vadehī"ti. So ajānaṁ vā āha "jānāmī" ti, jānaṁ vā āha "na jānāmī" ti, apassaṁ vā āha, "passāmī"ti. Passaṁ vā āha, "na passāmī"ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Ayaṁ vuccati bhikkhave puggalo gūthabhāṇī.
Katamo ca bhikkhave puggalo pupphabhāṇī: idha bhikkhave ekacco puggalo sabhaggato vā parisaggato82 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho "ehambho83 purisa, yaṁ jānāsi taṁ vadehī"ti. So ajānaṁ vā āha, "na jānāmī"ti, jānaṁ vā āha, "jānāmī"ti, apassaṁ vā āha, "na passāmī"ti, passaṁ vā āha, "passāmī"ti: iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Ayaṁ vuccati bhikkhave puggalo pupphabhāṇī.
Katamo ca bhikkhave puggalo madhubhāṇī: idha bhikkhave ekacco puggalo pharusaṁ vācaṁ pahāya pharusāya84 vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā; tathārūpiṁ85, vācaṁ bhāsitā hoti. Ayaṁ vuccati bhikkhave puggalo madhubhāṇī. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
[BJT Page 238]
3. 1. 3. 9
29. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: andho ekacakkhu dvicakkhu. Katamo ca bhikkhave puggalo andho: idha bhikkhave ekaccassa puggalassa tathārūpaṁ [page 129] cakkhu na hoti, yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya, adhigataṁ vā bhogaṁ phātikareyya.86 Tathārūpampissa cakkhu na hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṁ vuccati bhikkhave puggalo andho.
Katamo ca bhikkhave puggalo ekacakkhu: idha bhikkhave ekaccassa puggalassa tathārūpaṁ cakkhu hoti, yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya, adhigataṁ vā bhogaṁ phātikareyya. Tathārūpampissa* cakkhu na hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṁ vuccati bhikkhave puggalo ekacakkhu.
Katamo ca bhikkhave puggalo dvicakkhu: idha bhikkhave ekaccassa puggalassa tathārūpaṁ cakkhu hoti, yathārūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya, adhigataṁ vā bhogaṁ phātikareyya87 tathārūpampissa cakkhu hoti, yathārūpena cakkhunā kusalākusale dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnappaṇīte dhamme jāneyya, kaṇhasukkasappaṭibhāge dhamme jāneyya. Ayaṁ vuccati bhikkhave puggalo dvicakkhu. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
3. Na ceva bhogā tathārūpā na ca puññāni kubbati,
Ubhayattha kaliggāho andhassa hatacakkhuno.
4. Athāparāyaṁ akkhāto ekacakkhu ca puggalo,
Dhammādhammena sasaṭho88 bhogāni pariyesati.
5. Theyyena kūṭakammena musāvādena cūbhayaṁ,
Kusalo hoti saṅghātuṁ89 kāmabhogī ca mānavo,
Ito so nirayaṁ gantvā ekacakkhu vihaññati.
6. Dvicakkhu pana akkhāto seṭṭho purisapuggalo,
Dhammaladdhehi bhogehi uṭṭhānādhigataṁ dhanaṁ.
7. Dadāti seṭṭhasaṅkappo avyaggamanaso90 naro,
Upeti bhaddakaṁ ṭhānaṁ yattha ganatvā na socati.
8. Andhañca ekacakkhuñca ārakā parivajjaye,
Dvicakkhuṁ91 pana sevetha seṭṭhaṁ purisapuggalanti.
[BJT Page 240.]
3. 1. 3. 10.
30. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: avakujjapañño puggalo, ucchaṅgapañño puggalo, puthupañño puggalo.
Katamo ca bhikkhave avakujjapañño puggalo: idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavaṇāya. Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya nevādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti. Seyyathāpi bhikkhave kumbho nikkujjo, tatra udakaṁ āsittaṁ vivaṭṭati, no saṇṭhāti. Evameva kho bhikkhave idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavaṇāya. Tassa bhikkhū dhammaṁ desenti, ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya nevādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti. Ayaṁ vuccati bhikkhave avakujjapañño puggalo.
Katamo ca bhikkhave ucchaṅgapañño puggalo: idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavaṇāya. Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti. Seyyathāpi bhikkhave purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā, so tamhā āsanā [page 131] vuṭṭhahanto satisammosā pakireyya. Evameva kho bhikkhave idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavaṇāya. Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyesānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya nevādiṁ manasi karoti, na majjhaṁ manasi karoti, na pariyosānaṁ manasi karoti. Ayaṁ vuccati bhikkhave ucchaṅgapañño puggalo.
[BJT Page 242]
Katamo ca bhikkhave puthupañño puggalo: idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavaṇāya. Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Seyyathāpi bhikkhave kumbho ukkujjo, tatra udakaṁ āsittaṁ saṇṭhāti, no vivaṭṭati. Evameva kho bhikkhave idhekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike dhammasavaṇāya. Tassa bhikkhū dhammaṁ desenti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsenti. So tasmiṁ āsane nisinno tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasi karoti, majjhampi manasi karoti, pariyosānampi manasi karoti. Ayaṁ vuccati bhikkhave puthupañño puggalo. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
9. Avakujjapañño puriso dummedho avicakkhaṇo,
Abhikkhaṇampi ce hoti gantā bhikkhūna santike.
10. Ādiṁ kathāya majjhañca pariyosānañca tādiso.
Uggahetuṁ na sakkoti paññā hissa na vijjati.
11. Ucchaṅgapañño puriso seyyo etena vuccati,
Abhikkhaṇampi ce hoti gantā bhikkhūna santike.
12. Ādiṁ kathāya majjhañca pariyāsānañca tādiso,
Nisinno āsane tasmiṁ uggahetvāna byañjanaṁ,
Vuṭṭhito92 nappajānāti gahitampissa93 mussati.
13. Puthupañño ca puriso seyyo etehi vuccati,
Abhikkhaṇampi ce hoti gantā bhikkhūna santike.
14. Ādiṁ kathāya majjhañca pariyosānañca tādiso,
Nisinno āsane tasmiṁ uggahetvāna byañjanaṁ.
15. Dhāreti seṭṭhasaṅkappo avyaggamanaso naro,
Dhammānudhammapaṭipanno dukkhassantakaro94 siyāti.
Puggalavaggo tatiyo.
Tassuddānaṁ- samiddha gilānasaṅkhāra bahukārā vajirena ca
Sevī jiguccha gūthabhāṇī andho ca avakujjatāti.
[BJT Page 244]
[page 132]
(4. Devadūtavaggo. )
3. 1. 4. 1.
(Sāvatthinidānaṁ:)
31. Sabrahmakāni bhikkhave tāni kulāni, yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni bhikkhave tāni kulāni, yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni95 bhikkhave tāni kulāni, yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti. Brahmāti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Pubbācariyāti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Āhuneyyāti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Taṁ kissa hetu: bahukārā bhikkhave mātāpitaro puttānaṁ. Āpādakā posakā imassa lokassa dassetāroti.
16. Brahmāti mātāpitaro pubbācariyāti vuccare,
Āhuneyyā ca puttānaṁ pajāya anukampakā.
17. Tasmā hi ne namasseyya sakkareyyātha paṇḍito,
Annena atha pānena vatthena sayanena ca,
Ucchādanena nahāpanena pādānaṁ dhovanena ca.
18. Tāya naṁ paricariyāya mātāpitusu paṇḍitā,
Idhaceva96 naṁ pasaṁsanti pecca sagge ca modatīti.
3. 1. 4. 2.
32. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: siyā nu kho bhante bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā97 nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahiṅkāramamiṅkāramānānusayā98 na honti, taṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyā?Ti.
Siyā ānanda bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā99 nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā100 nāssu, yañca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahiṅkāramamiṅkāramānānusayā101 na honti, tañca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyyāti.
Yathā kathaṁ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiñca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā102 na honti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā103 na honti, yaṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṁ ca cetovimuttiṁ paññāvimuttiṁ upasmapajja vihareyyā?Ti.
[BJT Page 246]
[page 133]
Idhānanda bhikkhuno evaṁ hoti: etaṁ santaṁ, etaṁ paṇītaṁ, yadidaṁ sabbasaṅkārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇanti. Evaṁ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho, yathā imasmiṁ ca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā1041 nāssu, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā nāssu, yaṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja vihareyya.105 Idaṁ ca pana metaṁ ānanda sandhāya bhāsitaṁ pārāyaṇe puṇṇakapañhe:
19, Saṅkhāya lokasmiṁ parovarāni106
Yassiñjitaṁ natthi kuhiñci loke,
Santo vidhūmo anīgho nirāso
Atāri so jātijaranti brūmī'ti.
3. 1. 4. 3.
33. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca: saṅkhittenapi kho ahaṁ sāriputta dhammaṁ deseyyaṁ, vitthārenapi kho ahaṁ sāriputta dhammaṁ deseyyaṁ, saṅkhittavitthārenapi kho ahaṁ sāriputta dhammaṁ deseyyaṁ, aññātāro107 ca dullabhāti. Etassa bhagavā kālo, etassa sugata kālo, yaṁ bhagavā saṅkhittenapi dhammaṁ deseyya, vitthārenapi dhammaṁ deseyya, saṅkhittavitthārenapi dhammaṁ deseyya, bhavissanti dhammassa aññātāroti.
Tasmātiha sāriputta evaṁ sikkhitabbaṁ: imasmiṁ ca saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na bhavissanti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na bhavissanti, yaṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharissāmāti. Evaṁ hi vo sāriputta sikkhitabbaṁ.
Yato ca kho sāriputta bhikkhuno imasmiṁ ca [page 134] saviññāṇake kāye ahiṅkāramamiṅkāramānānusayā na honti, bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na honti, yaṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharato ahiṅkāramamiṅkāramānānusayā na honti, taṁ ca cetovimuttiṁ paññāvimuttiṁ upasampajja viharati. Ayaṁ vuccati sāriputta bhikkhu acchecchi,108 taṇhaṁ, vāvattayī109 saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassa. Idaṁ ca pana metaṁ sāriputta sandhāya bhāsitaṁ pārāyaṇe udayapañhe.
20. Pahāṇaṁ kāmasaññānaṁ domanassānacūbhayaṁ,
Thīnassa ca panūdanaṁ kukkuccānaṁ nivāraṇaṁ,
21. Upekkhāsatisaṁsuddhaṁ dhammatakkapurejavaṁ,
Aññāvimokkhaṁ pabrūmi avijjāyappabhedanaṁ'ti.
[BJT Page 248]
3. 1. 4. 4
34. Tīṇi'māni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇi: lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati, tattha taṁ kammaṁ vipaccati. Yattha taṁ kammaṁ vipaccati, tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭhe vā dhamme, upapajje vā,110 apare vā pariyāye.
Yaṁ bhikkhave dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, yatthassa attabhāvo nibbattati, tattha taṁ kammaṁ vipaccati. Yattha taṁ kammaṁ vipaccati, tattha tassakammassa vipākaṁ paṭisaṁvedeti diṭṭhe vā dhamme, upapajje111 vā, apare vā pariyāye.
Yaṁ bhikkhave mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, yatthassa attabhāvo nibbattati, tattha taṁ kammaṁ vipaccati. Yattha taṁ kammaṁ vipaccati, [page 135] tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭhe vā dhamme, upapajje vā apare vā pariyāye.
Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni sukhette suparikammakatāya bhūmiyā nikkhittāni, devo ca sammā dhāraṁ anuppaveccheyya, evassu tāni bhikkhave bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ. Evameva kho bhikkhave yaṁ lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati, tattha taṁ kammaṁ vipaccati. Yattha taṁ kammaṁ vipaccati, tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye.
Yaṁ dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, yatthassa attabhāvo nibbattati, tattha taṁ kammaṁ vipaccati. Yattha taṁ kammaṁ vipaccati, tattha tassakammassa vipākaṁ paṭisaṁvedeti diṭṭhe vā dhamme, upapajje112 vā, apare vā pariyāye. Yaṁ mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, yatthassa attabhāvo nibbattati, tattha taṁ kammaṁ vipaccati. Yattha taṁ kammaṁ vipaccati, tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭhe vā dhamme, upapajje vā, apare vā pariyāye.
[BJT Page 250]
Tīṇi'māni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇi: alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīṇaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ113 āyatiṁ anuppādadhammaṁ.
Yaṁ bhikkhave adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, dose vigate evaṁ taṁ kammaṁ pahīṇaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ114 āyatiṁ anuppādadhammaṁ.
Yaṁ bhikkhave amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, mohe vigate evaṁ taṁ kammaṁ pahīṇaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
Seyyathāpi bhikkhave bījāni akhaṇḍāni apūtīni [page 136] avātātapahatāni sārādāni sukhasayitāni. Tāni puriso agginā daheyya, agginā dahitvā masiṁ kareyya, masiṁ karitvā mahāvāte vā opuṇeyya115, nadiyā vā sīghasotāya pavāheyya, evassu tāni bhikkhave bījāni ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppadadhammāni. Evameva kho bhikkhave yaṁ alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīṇaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
Yaṁ adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, dose vigate evaṁ taṁ kammaṁ pahīṇaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ116 āyatiṁ anuppādadhammaṁ. Yaṁ amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, mohe vigate evaṁ taṁ kammaṁ pahīṇaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyāti.
22. Lobhajaṁ dosajaṁ ceva mohajaṁ cāpaviddasu,
Yaṁ tena pakataṁ kammaṁ appaṁ vā yadi vā bahuṁ,
Idheva taṁ vedanīyaṁ vatthu aññaṁ na vijjati.
23. Tasmā lobhaṁ ca dosaṁ ca mohajaṁ cāpi viddasu,
Vijjaṁ uppādayaṁ bhikkhu sabbā duggatiyo jahe'ti.
1. Anabhāvaṁ kataṁ -machasaṁ. Syā. 2. Ophuṇeyya- machasaṁ.
[BJT Page 252.]
3. 1. 4. 5.
35. Ekaṁ samayaṁ bhagavā āḷaviyaṁ viharati gomagge siṁsapāvane paṇṇasanthare. Atha ko hatthako āḷavako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno addasa bhagavantaṁ gomagge siṁsapāvane paṇṇasatthare nisinnaṁ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho hatthako āḷavako bhagavantaṁ etadavoca: kacci bhante bhagavā sukhamasayitthāti? Evaṁ kumāra sukhamasayitthaṁ, ye ca pana loke sukhaṁ senti, ahaṁ tesaṁ aññataroti.
Sītā bhante hemantikā ratti, antaraṭṭhako himapātasamayo, kharā gokaṇṭakahatā bhūmi, tanuko paṇṇasantharo, viralāni [page 137] rukkhassa pattāni, sītāni kāsāyāni vatthāni, sīto ca verambavāto117 vāti. Atha ca pana bhagavā evamāha: evaṁ kumāra sukhamasayitthaṁ; ye ca pana loke sukhaṁ senti, ahaṁ tesaṁ aññataroti.
Tena hi kumāra taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṁ vyākareyyāsi. Taṁ kimmaññasi kumāra? Idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phussitaggalaṁ pihitavātapānaṁ; tatrassa pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavara paccattharaṇo118 sauttaracchado ubhatolohitakūpadhāno; telappadīpo cettha jhāyeyya; catasso ca pajāpatiyo manāpamanāpena paccupaṭṭhitāssu; taṁ kimmaññasi kumāra sukhaṁ vā so sayeyya, no vā, kathaṁ vā te ettha hotīti?
Sukhaṁ so bhante sayeyya; ye ca pana loke sukhaṁ senti, so tesaṁ aññataroti.
Taṁ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ rāgajā pariḷāhā kāyikā vā cetasikā vā, yehi so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyāti? Evaṁ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto rāgajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyya, so rāgo tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tasmāhaṁ sukhamasayitthaṁ. Taṁ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ dosajā pariḷāhā
Kāyikā vā cetasikā vā, yehi so dosajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyāti? Evaṁ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto dosajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyya, so doso tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tasmāhaṁ sukhamasayitthaṁ. Taṁ kimmaññasi kumāra? Api nu tassa gahapatissa vā gahapatiputtassa vā uppajjeyyuṁ
Mohajā pariḷāhā kāyikā vā cetasikā vā, yehi so mohajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyyāti? Evaṁ bhante. Yehi kho so kumāra, gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno dukkhaṁ sayeyya, so moho tathāgatassa pahīṇo ucchinnamūlo tālāvatthukato [page 138] anabhāvakato āyatiṁ anuppādadhammo. Tasmāhaṁ sukhamasayitthaṁ.
[BJT Page 254]
24. Sabbadā ce sukhaṁ seti brāhmaṇo parinibbuto,
Ye na limpati119 kāmesu sītibhūto nirūpadhi.
25. Sabbā āsattiyo chetvā vineyya hadaye daraṁ,
Upasanto sukhaṁ seti santiṁ pappuyya cetaso'ti.
3. 1. 4. 6.
(Sāvatthinidānaṁ:)
36. Tīṇi'māni bhikkhave devadutāni. Katamāni tīṇi: idha bhikkhave ekacco kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Tamenaṁ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti: 'ayaṁ deva puriso amatteyyo apetteyyo asāmañño abrahmañño, na kulejeṭṭhāpacāyī, imassa devo daṇḍaṁ paṇetu'ti.
Tamenaṁ bhikkhave yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjati, samanugāhati, samanubhāsati: 'ambho purisa, na tvaṁ addasa manussesu paṭhamaṁ devadūtaṁ pātubhūta'nti. So evamāha: 'nāddasaṁ bhante'ti.
Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā, jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitaṁsiro120 valitaṁ tilakāhatagatta'nti. So evamāha: nā'ddasaṁ bhante'ti.
Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi jarādhammo jaraṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti?. [page 139] 'so evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti.
Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho panetaṁ pāpaṁ kammaṁ neva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na devatāhi kataṁ, na samaṇabrāhmaṇehi kataṁ. Atha kho tayāvetaṁ pāpaṁ kammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī'ti.
[BJT Page 256]
Tamenaṁ bhikkhave yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṁ devadutaṁ samanuyuñjati, samanugāhati, samanubhāsati: 'ambho purisa, na tvaṁ addasa manussesu dutiyaṁ devadūtaṁ pātubhūtanti?' So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse paḷipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānanti? So evamāha: 'addasaṁ bhante'ti.
Tamenaṁ bhikkhave yamo rājā evamāha: ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: ahampi khomhi vyādhidhammo vyādhiṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasāti. So evamāhaṁ nāsakkhissaṁ121 bhante, pamādassaṁ bhanteti.
Tamenaṁ bhikkhave yamo rājā evamāha: [PTS Page 140 ']ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ ambho purisa, tathā karissanti yathā taṁ pamattaṁ; taṁ kho panetaṁ pāpaṁ122 kammaṁ neva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na devatāhi kataṁ, na samaṇabrāhmaṇehi kataṁ. Atha kho tayāvetaṁ pāpaṁ123 kammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī'ti.
Tamenaṁ bhikkhave yamo rājā dutiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṁ devadutaṁ samanuyuñjati, samanugāhati, samanubhāsati: 'ambho purisa, na tvaṁ addasa manussesu tatiyaṁ devadūtaṁ pātubhūtanti?' So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātanti?. So evamāha: 'addasaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi maraṇadhammo, maraṇaṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho panetaṁ pāpaṁ124 kammaṁ neva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na devatāhi kataṁ na samaṇabrāhmaṇehi kataṁ. Atha kho tayāvetaṁ pāpaṁ125 kammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī'ti.
[BJT Page 258]
Tamenaṁ bhikkhave yamo rājā tatiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. [page 141] tamenaṁ bhikkhave nirayapālā pañcavidhabandhanaṁ nāma kāraṇaṁ karonti, tattaṁ ayokhīlaṁ hatthe gamenti, tattaṁ ayokhīlaṁ dutiyasmiṁ hatthe gamenti. Tattaṁ ayokhīlaṁ pāde gamenti, tattaṁ ayokhīlaṁ dutiyasmiṁ pāde gamenti, tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti. So tattha dukkhā tibbā126 kaṭukā vedanā vediyati. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ127 byantīhoti.
Tamenaṁ bhikkhave nirayapālā saṁvesetvā128 kuṭhārīhi tacchanti. So tattha dukkhā tibbā1291 kaṭukā vedanā vediyati. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave nirayapālā 4uddhapādaṁ130 adhosiraṁ ṭhapetvā1315 vāsīhi tacchanti. So tattha dukkhā tibbā132 kaṭukā vedanā vediyati. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave nirayapālā rathe yojetvā ādittāya bhūmiyā sampajjalitāya sajotibhūtāya133 sārentipi, paccāsārentipi so tattha dukkhā tibbā134 kaṭukā vedanā vediyati. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āropentipi oropentipi. Tamenaṁ bhikkhave nirayapālā uddhapādaṁ135 adhosiraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṁ paccati.136 So tattha pheṇuddehakaṁ paccamāno sakimpi uddhaṁ gacchati, sakimpi adho gacchati, sakimpi tiriyaṁ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vediyati. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave mahānirayo-:
26. Catukkaṇṇo catudvāro vibhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.
27. Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā'ti
Bhūtapubbaṁ bhikkhave yamassa rañño etadahosi: 'ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṁ manussattaṁ labheyyaṁ, tathāgato ca loke uppajjeyya arahaṁ sammāsambuddho, taṁ cāhaṁ bhagavantaṁ payirupāseyyaṁ, so ca me bhagavā dhammaṁ deseyya, tassa cāhaṁ bhagavato dhammaṁ ājāneyyanti'. Taṁ kho panāhaṁ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṁ vadāmi. Api ca kho bhikkhave yadeva me sāmaññātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadevāhaṁ vadāmīti.
[BJT Page 260]
28. Coditā devadūtehi ye pamajjanti mānavā,
Te dīgharattaṁ socanti hīnakāyūpagā narā.
29. Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaṁ.
30. Upādāne bhayaṁ disvā jātimaraṇasambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye.
31. Te khoppattā137 sukhitā138 diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaṁ upaccagunti.
3. 1. 4. 7.
37. Aṭṭhamiyaṁ bhikkhave pakkhassa catunnaṁ mahārājānaṁ amaccā pārisajjā imaṁ lokaṁ anuvicaranti: ' kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṁ upavasanti, paṭijāgaranti139, puññāni karontīti.
Cātuddasiyaṁ140* bhikkhave pakkhassa catunnaṁ mahārājānaṁ puttā imaṁ lokaṁ anuvicaranti, kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino [page 143] uposathaṁ upavasanti, paṭijāgaranti,141 puññāni karontī'ti. Tadahu bhikkhave uposathe paṇṇarase cattāro mahārājā142 sāmaññeva imaṁ lokaṁ anuvicaranti: 'kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṁ upavasanti, paṭijāgaranti, puññāni karontī'ti
Sace bhikkhave appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṁ upavasanti, paṭijāgaranti, puññāni karonti, tamenaṁ bhikkhave cattāro mahārājā143 devānaṁ tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ144 sannisinnānaṁ sannipatitānaṁ ārocenti: appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṁ upavasanti, paṭijāgaranti, puññāni karontī'ti. Tena145 bhikkhave devā tāvatiṁsā anattamanā honti: dibbā vata bho kāyā parihāyissanti paripūrissanti asurā146 kāyāti.
Sace pana bhikkhave bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṁ upavasanti, paṭijāgaranti, puññāni karonti. Tamenaṁ bhikkhave cattāro mahārājā devānaṁ tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sannisinnānaṁ sannipatitānaṁ ārocenti: 'bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino uposathaṁ upavasanti, paṭijāgaranti, puññāni karonti'ti. Tena bhikkhave devā tāvatiṁsā attamanā honti: 'dibbā vata bho kāyā paripūrissantī, parihāyissanti asurā kāyāti147.
[BJT Page 262]
38. Bhūtapubbaṁ bhikkhave sakko devānamindo deve tāvatiṁse anunayamāno148 tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
32. Cātuddasiṁ pañcadasiṁ149 yā ca pakkhassa aṭṭhamī150
Pāṭihāriyapakkhaṁ ca aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo passa151 mādiso naro'ti.
Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā, na sugītā, dubbhāsitā, na subhāsitā. Taṁ kissa hetu: sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho. Ye ca kho so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā152 katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa kho etaṁ bhikkhave bhikkhuno kallaṁ vacanāya:
33. Cātuddasiṁ pañcadasiṁ153 yā ca pakkhassa aṭṭhamī154
Pāṭihāriyapakkhaṁ ca aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo passa155 mādiso naro'ti.
Taṁ kissa hetu? So hi bhikkhave bhikkhu vītarāgo vītadoso vītamohoti.
Bhūtapubbaṁ bhikkhave sakko devānamindo deve tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:-
34. Cātuddasiṁ156 pañcadasiṁ yā ca pakkhassa aṭṭhamī, 157
Pāṭihāriyapakkhaṁ ca aṭṭhaṅgasusamāgataṁ
Uposathaṁ upavaseyya yopassa158 mādiso naro'ti.
Sā kho panesā bhikkhave sakkena devānamindena gāthā duggītā, na sugītā, dubbhāsitā, na subhāsitā. Taṁ kissa hetu: sakko hi bhikkhave devānamindo aparimutto jātiyā jarāmaraṇena159 sokehi paridevehi dukkhehi domanassehi upāyāsehi, aparimutto dukkhasmāti vadāmi.
Yo ca kho so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa kho etaṁ bhikkhave bhikkhuno kallaṁ vacanāya. -
35. Cātuddasiṁ pañcadasiṁ160 yā ca pakkhassa aṭṭhamī161
Pāṭihāriyapakkhaṁ ca aṭṭhaṅgasusamāgataṁ,
Uposathaṁ upavaseyya yo passa162 mādiso naro'ti.
Taṁ kissa hetu: so hi bhikkhave bhikkhu parimutto jātiyā jarāmaraṇena163 sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimutto dukkhasmāti vadāmi.
[BJT Page 264.]
3. 1. 4. 9.
39. Sukhumālo ahaṁ bhikkhave paramasukhumālo. Accantasukhumālo. Mama sudaṁ bhikkhave pitu nivesane pokkharaṇiyo kāritā honti. Ekattha sudaṁ164 uppalaṁ pupphati,165 ekattha padumaṁ, ekattha puṇḍarīkaṁ, yāvadeva mamatthāya. Na kho panassāhaṁ bhikkhave akāsikaṁ166 candanaṁ dhāremi. Kāsikaṁ su metaṁ bhikkhave veṭhanaṁ hoti. Kāsikā kañcukā, kāsikaṁ nivāsanaṁ, kāsiko uttarāsaṅgo. Rattindivaṁ kho panassu167 metaṁ bhikkhave setacchattaṁ dhārīyati, mā naṁ phusi sītaṁ vā uṇhaṁ vā rajo vā tiṇaṁ vā ussāvo vāti.
Tassa mayhaṁ bhikkhave tayo pāsādā ahesuṁ, eko hemantiko, eko gimhiko, eko vassiko. So kho ahaṁ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno168 na heṭṭhāpāsādaṁ orohāmi. Yathā kho pana bhikkhave aññesaṁ nivesanesu169 dāsakammakaraporisassa kaṇājakaṁ bhojanaṁ dīyati bilaṅgadutiyaṁ. Evamevassu me bhikkhave pitunivesane dāsakammakaraporisassa sālimaṁsodano dīyati.
Tassa mayhaṁ bhikkhave evarūpāya iddhiyā samannāgatassa evarūpena ca sukhumālena etadahosi: ' assutavā kho puthujjano attanā jarādhammo samāno jaraṁ anatīto paraṁ jiṇṇaṁ disvā aṭṭīyati, harāyati, jigucchati, attānaññeva atiyitvā.170 Ahampi komhi jarādhammo jaraṁ anatīto, ahaṁ ceva kho pana jarādhammo samāno jaraṁ anatīto, paraṁ jiṇṇaṁ disvā aṭṭīyeyyaṁ, harāyeyyaṁ, [page 146] jiguccheyyaṁ, na me taṁ assa patirūpanti'. Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi.
Assutavā kho puthujjano attanā vyādhidhammo samāno vyādhiṁ anatīto, paraṁ vyādhitaṁ disvā aṭṭīyati, harāyati, jigucchati, attānaññeva atiyitvā171, ahampi khomhi vyādhidhammo, vyādhiṁ anatīto, ahaṁ ceva kho pana vyādhidhammo samāno vyādhiṁ anatīto, paraṁ vyādhitaṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ, na metaṁ assa patirūpanti'. Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado, so sabbaso pahīyi.
[BJT Page 266]
Assutavā kho puthujjano attanā maraṇadhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭīyati harāyati jigucchati, attānaññeva atiyitvā172. Ahampi khomhi maraṇadhammo maraṇaṁ anatīto, ahaṁ ceva kho pana maraṇadhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ, na me taṁ assa patirūpanti'. Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado, so sabbaso pahīyī'ti.
Tayo'me bhikkhave madā. Katame tayo: yobbanamado, ārogyamado, jīvitamado. Yobbanamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ārogyamadamatto [page 147] vā bhikkhave assutavā puthujjano kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati, so kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
Jīvitamadamatto vā bhikkhave assutavā puthujjano kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
Yobbanamadamatto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāyāvattati. Ārogyamadamatto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāyāvattati, jīvitamadamatto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāyāvattatī' ti.
36. Vyādhidhammā jarādhammā atho maraṇadhammino.
Yathā dhammā tathā santā jigucchanti puthujjanā.
37. Ahaṁ ce'taṁ jiguccheyyaṁ evaṁ dhammesu pāṇisu,
Na me'taṁ patirūpassa mama evaṁ vihārino.
38. So'haṁ evaṁ viharanto ñatvā dhammaṁ nirūpadhiṁ, ārogye yobbanasmiṁ ca jīvitasmiṁ ca ye madā.
39. Sabbe made abhibhosmi nekkhamme173 daṭṭhu khemataṁ,
Tassa me ahu ussāho nibbāṇaṁ abhipassato.
40. Nāhaṁ bhabbo etarahi kāmāni patisevituṁ.
Anivattī bhavissāmi brahmacariyaparāyanoti.
[BJT Page 268]
3. 1. 4. 10
Tīṇi'māni bhikkhave ādhipateyyāni. Katamāni tīṇi: attādhipateyyaṁ, lokādhipateyyaṁ, dhammādhipateyyaṁ.
Katamaṁ ca bhikkhave attādhipateyyaṁ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ' na kho panā'haṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito na senāsanahetu agārasmā anagāriyaṁ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito. Api ca kho'mhi otiṇṇo jātiyā jarāmaraṇena174 sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Ahañce'va kho pana [page 148] yādisake175 vā kāme ohāya agārasmā anagāriyaṁ pabbajito, tādisake vā kāme pariyeseyyaṁ, tato vā pāpiṭṭhatare, na me taṁ176 assa patirūpanti. So iti paṭisañcikkhati: āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā,177 passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekagganti'. So attānaññeva adhipatiṁ karitvā akusalaṁ pajahati, kusalaṁ bhāveti, sāvajjaṁ pajahati, anavajjaṁ bhāveti, suddhaṁ attānaṁ pariharati, idaṁ vuccati bhikkhave attādhipateyyaṁ.
Katamañca bhikkhave lokādhipateyyaṁ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ' na kho panā'haṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito, na senāsanahetu agārasmā anagāriyaṁ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito. Api ca kho'mhi otiṇṇo jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Ahaṁ ce'va kho pana evaṁ pabbajito samāno kāmavitakkaṁ vā vitakkeyyaṁ, vyāpādavitakkaṁ vā vitakkeyyaṁ, vihiṁsāvitakkaṁ vā vitakkeyyaṁ, mahā kho panā'yaṁ lokasannivāso, mahantasmiṁ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na disasanti, cetasāpi cittaṁ pajānanti178. Te'pi maṁ evaṁ jāneyyuṁ: ' passatha bho imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṁ pajānanti,179 tāpi maṁ evaṁ jāneyyuṁ: 'passatha bho imaṁ kulaputtaṁ, saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. So iti paṭisañcikkhati: 'āraddhaṁ kho pana me viriyaṁ [page 149] bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā,180 'passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekagganti'. So lokaññeva adhipatiṁ karitvā akusalaṁ pajahati, kusalaṁ bhāveti, sāvajjaṁ pajahati, anavajjaṁ bhāveti, suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave lokādhipateyyaṁ.
[BJT Page 270]
Katamañca bhikkhave dhammādhipateyyaṁ: idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ' na kho panā'haṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito na senāsanahetu agārasmā anagāriyaṁ pabbajito, na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito. Api ca kho'mhi otiṇṇo jātiyā jarāmaraṇena181 sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko182 paccattaṁ veditabbo viññūhī'ti. Santi kho pana me sabrahmacārī jānaṁ passaṁ viharanti. Ahaṁ ce'va kho pana evaṁ svākkhāte dhammavinaye pabbajito samāno kusīto vihareyyaṁ pamatto, na me taṁ assa patirūpanti'. So iti paṭisañcikkhati: 'āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekagganti'. So dhammaṁ yeva adhipatiṁ karitvā akusalaṁ pajahati, kusalaṁ bhāveti, sāvajjaṁ pajahati, anavajjaṁ bhāveti, suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave dhammādhipateyyaṁ. Imāni kho bhikkhave tīṇi ādhipateyyānī'ti.
41. Natthi loke raho nāma pāpakammaṁ pakubbato.
Attā te purisa jānāti saccaṁ vā yadi vā musā.
42. Kalyāṇaṁ vata bho sakkhi attānaṁ atimaññasi.
Yo santaṁ attani pāpaṁ attānaṁ parigūhasi.
43. Passanti devā ca tathāgatā ca lokasmiṁ bālaṁ visamaṁ carantaṁ.
Tasmā hi attādhipako183 sato care lokādhipo ca nipako ca jhāyī.
Dhammādhipo ca anudhammacārī na hīyati saccaparakkamo muni.
44. Pasayha māraṁ abhibhuyya antakaṁ yo ca phusī jātikhayaṁ padhānavā,
Sa184 tādiso lokavidū sumedho sabbesu dhammesu atammayo munī'ti.
Devadūta vaggo catuttho.
185*
[BJT Page 272.]
(5. Cūlavaggo)
(Sāvatthinidānaṁ:)
3. 1. 5. 1.
41. Tiṇṇaṁ bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati. Katamesaṁ tiṇṇaṁ: saddhāya bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati. Deyyadhammassa bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati. Dakkhiṇeyyānaṁ bhikkhave sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati. Imesaṁ kho bhikkhave tiṇṇaṁ sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavatī'ti.
3. 1. 5. 2.
42. Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo. Katamehi tīhi: sīlavantānaṁ dassanakāmo hoti, saddhammaṁ sotukāmo hoti, vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato. Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo'ti.
45. Dassanakāmo sīlavataṁ saddhammaṁ sotumicchati,
Vineyya186 maccheramalaṁ sa ve saddhoti vuccatī'ti.
3. 1. 5. 3
43. Tayo'me 187 bhikkhave atthavase sampassamānena alameva paresaṁ dhammaṁ desetuṁ. Katame tayo: yo dhammaṁ deseti, so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Yo dhammaṁ suṇāti, so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī188 ca. Yo ceva dhammaṁ deseti, yo ca dhammaṁ suṇāti, ubho atthapaṭisaṁvedino ca honti dhammapaṭisaṁvedino ca. Ime kho bhikkhave tayo atthavase sampassamānena alameva paresaṁ dhammaṁ desetunti.
[BJT Page 274]
3. 1. 5. 4
44. Tīhi bhikkhave ṭhānehi kathā pavattanī189 hoti. Katamehi tīhi: yo dhammaṁ deseti, so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Yo dhammaṁ suṇāti, so atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Yo ceva dhammaṁ deseti, yo ca dhammaṁ suṇāti, ubho atthapaṭisaṁvedino ca honti dhammapaṭisaṁvedino ca. Imehi kho bhikkhave tīhi ṭhānehi kathā pavattanī190 hotī'ti.
3. 1. 5. 5
45. Tīṇi'māni bhikkhave paṇḍitapaññattāni sappurisapaññattāni. Katamānī tīṇi: dānaṁ bhikkhave paṇḍitapaññattaṁ sappurisapaññattaṁ. Pabbajjā bhikkhave paṇḍitapaññattā sappurisapaññattā. Mātāpitunnaṁ191 bhikkhave upaṭṭhānaṁ paṇḍitapaññattaṁ sappurisapaññattaṁ. Imāni kho bhikkhave tīṇi paṇḍitapaññattāni sappurisapaññattānīti.
46. Sabbhi dānaṁ upaññattaṁ ahiṁsā saññamo damo,
Mātāpituupaṭṭhānaṁ santānaṁ brahmacārinaṁ.
47. Sataṁ etāni ṭhānāni yāni sevetha paṇḍito,
Ariyo dassanasampanno sa lokaṁ bhajate sivanti.
3. 1. 5. 6.
46. Yaṁ bhikkhave sīlavanto pabbajitā gāmaṁ vā nigamaṁ vā upanissāya viharanti, tattha manussā tīhi ṭhānehi bahuṁ puññaṁ pasavanti. Katamehi tīhi: [page 152] kāyena vācāya manasā. Yaṁ bhikkhave sīlavanto pabbajitā gāmaṁ vā nigamaṁ vā upanissāya viharanti, tattha manussā imehi tīhi ṭhānehi bahuṁ puññaṁ pasavantī'ti.
3. 1. 5. 7.
47. Tīṇi'māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi: uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhatalakkhaṇānī'ti.
3. 1. 5. 8.
48. Tīṇi'māni bhikkhave asaṅkhatassa asaṅkhatalakkhaṇāni. Katamāni tīṇi: na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṁ paññāyati. Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhatalakkhaṇānī'ti.
[BJT Page 276]
3. 1. 5. 9.
49. Himavantaṁ bhikkhave pabbatarājaṁ nissāya mahāsālā tīhi vaḍḍhīhi vaḍḍhanti. Katamāhi tīhi:192 sākhāpattapalāsena vaḍḍhanti. Tacapapaṭikāya vaḍḍhanti, pheggusārena vaḍḍhanti. Himavantaṁ bhikkhave pabbatarājaṁ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.
Evameva kho bhikkhave saddhaṁ kulapatiṁ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati, katamāhi tīhi: saddhāya vaḍḍhati, sīlena vaḍḍhati, paññāya vaḍḍhati. Saddhaṁ bhikkhave kulapatiṁ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī'ti.
48. Yathāpi pabbato selo araññasmiṁ brahāvane,
Taṁ rukkhā upanissāya vaḍḍhante te vanaspatī.193
49. Tatheva sīlasampannaṁ saddhaṁ kulapatiṁ idha,
Upanissāya vaḍḍhanti puttadārā ca bandhavā,
Amaccā ñātisaṅghā ca ye cassa anujīvino.
50. Tyāssa sīlavato sīlaṁ cāgaṁ sucaritāni ca,
Passamānā'nukubbanti194 ye bhavanti vicakkhaṇā.
51. Idha dhammaṁ caritvāna maggaṁ sugatigāminaṁ,
Nandino devalokasmiṁ modanti kāmakāmino'ti.
3. 1. 5. 10.
50. Tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ. Katamehi tīhi: anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karaṇīyaṁ. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karaṇīyaṁ. Uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ195 kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karaṇīyaṁ. Imehi tīhi bhikkhave ṭhānehi ātappaṁ karaṇīyaṁ.
Yato kho bhikkhave bhikkhū anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karoti. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karoti, ayaṁ vuccati bhikkhave bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā'ti.
3. 1. 5. 11.
51. Tīhi bhikkhave aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthe'pi tiṭṭhati. Katamehi tīhi: idha bhikkhave mahācoro visamanissito ca hoti. Gahananissito ca hoti, balavanissito ca hoti. Kathañca bhikkhave mahācoro visamanissito hoti: idha bhikkhave mahācoro nadīviduggaṁ vā nissito hoti, pabbatavisamaṁ vā. Evaṁ kho bhikkhave mahācoro visamanissito hoti.
[BJT Page 278]
Kathañca bhikkhave mahācoro gahananissito hoti: idha bhikkhave mahācoro tiṇagahanaṁ vā nissito hoti [page 154] rukkhagahanaṁ vā gedhaṁ196 vā pana vanasaṇḍaṁ. Evaṁ kho bhikkhave mahācoro gahananissito hoti.
Kathañca bhikkhave mahācoro balavanissito hoti: idha bhikkhave mahācoro rājānaṁ vā rājamahāmattānaṁ vā nissito hoti. Tassa evaṁ hoti: sace maṁ koci kiñci vakkhati, ime me rājāno vā rāja mahāmattā vā pariyodhāya atthaṁ bhaṇissantī'ti. Sace naṁ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti. Evaṁ kho bhikkhave mahācoro balavanissito hoti. Imehi kho bhikkhave tīhi aṅgehi samannāgato mahācoro sandhampi chindati, nillopampi harati, ekāgārikampi karoti, paripanthe'pi tiṭṭhati.
Evameva kho bhikkhave tīhi dhammehi197 samannāgato pāpabhikkhu khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo198 viññūnaṁ, bahuṁ ca apuññaṁ pasavati. Katamehi tīhi: idha bhikkhave pāpabhikkhu visamanissito ca hoti, gahananissito ca, balavanissito ca.
Kathañca bhikkhave pāpabhikkhu visamanissito hoti: idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṁ kho bhikkhave pāpabhikkhu visamanissito hoti.
Kathañca bhikkhave pāpabhikkhu gahananissito hoti: idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato.199 Evaṁ kho bhikkhave pāpabhikkhu gahananissito hoti.
Kathañca bhikkhave pāpabhikkhu balavanissito hoti: idha bhikkhave pāpabhikkhu rājānaṁ vā rājamahāmattānaṁ vā nissito hoti. Tassa evaṁ hoti: sace maṁ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇissantī'ti. Sace naṁ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṁ bhaṇanti. Evaṁ kho bhikkhave pāpabhikkhu balavanissito hoti. [page 155] imehi kho bhikkhave tīhi dhammehi samannāgato pāpabhikkhu khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṁ. Bahuṁ ca apuññaṁ pasavatī'ti.
Cūlavaggo pañcamo.
200*
Paṭhamo paṇṇāsako samatto.
[BJT Page 280]
2. Dutiyo paṇṇāsako.
(1. Brāhmaṇavaggo)
3. 2. 1. 1.
(Sāvatthinidānaṁ:)
1. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṁ201 vassasatikā jātiyā, yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ202 vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇā bhagavantaṁ etadavocuṁ: 'mayamassu bho gotama brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṁ203 vassasatikā jātiyā. Te ca'mhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṁ gotamo, anusāsatu no bhavaṁ gotamo yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā'ti.
Taggha tumhe brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṁ204 vassasatikā jātiyā. Te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Upaniyyati kho ayaṁ brāhmaṇā loko jarāya vyādhinā maraṇena, evaṁ upaniyyamāne kho brāhmaṇā loke jarāya vyādhinā maraṇena, yo idha kāyena saṁyamo, vācāya saṁyamo, manasā saṁyamo, taṁ tassa petassa tāṇañca lenañca dīpañca saraṇañca parāyaṇañcā'ti.
1. Upanīyati jīvitamappamāyu jarūpanītassa na santi tāṇā.
Etaṁ bhayaṁ maraṇe pekkhamāno puññāni kayirātha sukhāvahāni.
2. Yodha kāyena saññamo vācāya uda cetasā,
Taṁ tassa petassa sukhāya hoti yaṁ jīvamāno pakaroti puññanti.
3. 2. 1. 2.
2. Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṁ vassasatikā jātiyā, yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ205 vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇā bhagavantaṁ etadavocuṁ: 'mayamassu bho gotama brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṁ206 vassasatikā jātiyā. Te camhā akatakalyāṇā akatakusalā akatabhīruttāṇā. Ovadatu no bhavaṁ gotamo, anusāsatu no bhavaṁ gotamo yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā'ti.
[BJT Page 282]
Taggha tumhe brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā vīsaṁ vassasatikā jātiyā. Te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā. Āditto kho ayaṁ brāhmaṇā loko jarāya vyādhinā maraṇena. Evaṁ āditte kho brāhmaṇā loke jarāya vyādhinā maraṇena yo idha kāyena saññamo, vācāya saññamo, manasā saṁyamo, taṁ tassa petassa tāṇaṁ ca lenañca dīpañca saraṇañca parāyaṇañcā'ti.
3. Ādittasmiṁ agārasmiṁ yaṁ nīharati bhājanaṁ,
Taṁ tassa hoti atthāya no ca yaṁ tattha ḍayhati.
4. Evaṁ ādipito207 loko jarāya maraṇena ca,
Nīharethe'va dānena dinnaṁ hoti sunīhaṭaṁ208.
5. Yo'dha kāyena saññamo vācāya uda cetasā,
Taṁ tassa petassa sukhāya hoti yaṁ jīvamāno pakaroti puññanti.
3. 2. 1. 3.
3. Atha ko aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇo bhagavantaṁ etadavoca: 'sandiṭṭhiko dhammo sandiṭṭhiko dhammo'ti bho gotama vuccati, kittāvatā nu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko209 paccattaṁ veditabbo viññūhī'ti.
Ratto kho brāhmaṇa, rāgena abhibhūto pariyādinnacitto [page 157] attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti.
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna citto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Dose pahīṇe nevattavyābādhāyapi ceteti. Na paravyābādhāyapi ceteti. Na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti.
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti. Paravyābādhāyapi ceteti. Ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[BJT Page 284]
3. 2. 1. 4.
4. Atha kho aññataro brāhmaṇaparibbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇaparibbājako bhagavantaṁ etadavoca: 'sandiṭṭhiko dhammo sandiṭṭhiko dhammo'ti bho gotama vuccati, kittāvatā nu kho bho gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti.
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti. Na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
[page 158]
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati, rāge pahīṇe neva kāyena duccaritaṁ carati, na vācāya duccaritaṁ carati, na manasā duccaritaṁ carati. Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti. Rāge pahīṇe attatthampi yathābhūtaṁ pajānāti, paratthampi yathābhūtaṁ pajānāti, ubhayatthampi yathābhūtaṁ pajānāti. Evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti.
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Dose pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. Dose pahīṇe neva kāyena duccaritaṁ carati, na vācāya duccaritaṁ carati, sa manasā duccaritaṁ carati. Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti. Dose pahīṇe attatthampi yathābhūtaṁ pajānāti, paratthampi yathābhūtaṁ pajānāti, ubhayatthampi yathābhūtaṁ pajānāti evampi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī'ti.
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. Mohe pahīṇe neva kāyena duccaritaṁ carati, na vācāya duccaritaṁ carati, na manasā duccaritaṁ carati. Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti. Mohe pahīṇe attatthampi yathābhūtaṁ pajānāti, paratthampi yathābhūtaṁ pajānāti, ubhayatthampi yathābhūtaṁ pajānāti. Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[BJT Page 286]
3. 2. 1. 5.
5. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṁ etadavoca: 'sandiṭṭhikaṁ nibbāṇaṁ sandiṭṭhikaṁ nibbāṇanti' bho gotama vuccati. Kittāvatā nu kho bho gotama sandiṭṭhikaṁ nibbāṇaṁ hoti akālikaṁ ehipassikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhīti?
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho* brāhmaṇa sandiṭṭhikaṁ nibbāṇaṁ hoti.
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīṇe nevattavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho* brāhmaṇa sandiṭṭhikaṁ nibbāṇaṁ hoti.
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīṇe nevattavyābādhāya pi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Evaṁ kho210* brāhmaṇa sandiṭṭhikaṁ nibbāṇaṁ hoti.
Yato ca kho ayaṁ brāhmaṇa anavasesaṁ rāgakkhayaṁ paṭisaṁvedeti, anavasesaṁ dosakkhayaṁ paṭisaṁvedeti, anavasesaṁ mohakkhayaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa sandiṭṭhikaṁ nibbāṇaṁ hoti akālikaṁ ehipassikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhīti.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
3. 2. 1. 6.
6. Atha kho aññataro brāhmaṇamahāsālo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so brāhmaṇamahāsālo bhagavantaṁ etadavoca: 'sutaṁ metaṁ bho gotama pubbakānaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: 'pubbassudaṁ211 ayaṁ loko avīcimaññe phuṭo212 hoti manussehi, kukkuṭasampātikā gāmanigamarājadhāniyo'ti. Ko nu kho bho gotama hetu, ko paccayo yenetarahi manussānaṁ khayo hoti, tanuttaṁ paññāyati, gāmāpi agāmā [page 160] honti, nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā hontī'ti.
[BJT Page 288]
Etarahi brāhmaṇa manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā te adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā tiṇhāni satthāni gahetvā
Aññamaññaṁ213 jīvitā voropenti. Tena bahū manussā kālaṁ karonti. Ayampi kho brāhmaṇa hetu, ayaṁ paccayo yenetarahi manussānaṁ khayo hoti, tanuttaṁ paññāyati, gāmā'pi agāmā honti, nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā honti.
Puna ca paraṁ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṁ adhammarāgarattānaṁ visamalobhābhibhūtānaṁ micchādhammaparetānaṁ devo na sammā dhāraṁ anuppavecchati. Tena dubbhikkhaṁ hoti dussassaṁ setaṭṭhikaṁ salākāvuttaṁ. Tena bahū manussā kālaṁ karonti. Ayampi kho brāhmaṇa hetu, ayaṁ paccayo yenetarahi manussānaṁ khayo hoti, tanuttaṁ paññāyati, gāmā'pi agāmā honti. Nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā honti.
Puna ca paraṁ brāhmaṇa etarahi manussā adhammarāgarattā visamalobhābhibhūtā micchādhammaparetā. Tesaṁ adhammarāgarattānaṁ visamalobhābhibhūtānaṁ micchādhammaparetānaṁ yakkhā vāle manusse ossajanti.214 Tena bahū manussā kālaṁ karonti. Ayampi kho brāhmaṇa hetu, ayaṁ paccayo yenetarahi manussānaṁ khayo hoti, tanuttaṁ paññāyati, gāmā'pi agāmā honti. Nigamā'pi anigamā honti, nagarā'pi anagarā honti, janapadā'pi ajanapadā hontī'ti.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
3. 2. 1. 7.
7. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ215 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: 'sutaṁ metaṁ bho gotama, 'samaṇo gotamo evamāha: mayhameva dānaṁ [page 161] dātabbaṁ, nāññesaṁ dānaṁ dātabbaṁ, mayhameva sāvakānaṁ dānaṁ dātabbaṁ, nāññesaṁ sāvakānaṁ dānaṁ dātabbaṁ, mayhameva dinnaṁ mahapphalaṁ, nāññesaṁ dinnaṁ mahapphalaṁ. Mayhameva sāvakānaṁ dinnaṁ mahapphalaṁ, nāññesaṁ sāvakānaṁ dinnaṁ mahapphalanti'.
1.
[BJT Page 290]
Ye te bho gotama evamāhaṁsu: 'samaṇo gotamo evamāha: mayhameva dānaṁ dātabbaṁ nāññesaṁ dānaṁ dātabbaṁ, mayhameva sāvakānaṁ dānaṁ dātabbaṁ nāññesaṁ sāvakānaṁ dānaṁ dātabbaṁ, mayhameva dinnaṁ mahapphalaṁ' nāññesaṁ dinnaṁ mahapphalaṁ, mayhameva sāvakānaṁ dinnaṁ mahapphalaṁ, nāññesaṁ sāvakānaṁ dinnaṁ mahapphalanti'. Kacci te bhoto gotamassa vuttavādino? Na ca bhavantaṁ gotamaṁ abhūtena abbhācikkhanti? Dhammassa cā'nudhammaṁ vyākaronti? Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati? Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotama'nti.
Ye te vaccha evamāhaṁsu: 'samaṇo gotamo evamāha: mayhameva dānaṁ dātabbaṁ, nāññesaṁ dānaṁ dātabbaṁ, gotama mayhameva sāvakānaṁ dānaṁ dātabbaṁ, nāññesaṁ sāvakānaṁ dānaṁ dātabbaṁ, mayhameva dinnaṁ mahapphalaṁ, nāññesaṁ dinnaṁ mahapphalaṁ, hi mayhameva sāvakānaṁ dinnaṁ mahapphalaṁ, nāññesaṁ sāvakānaṁ dinnaṁ mahapphala'nti, na me te vuttavādino, abbhācikkhanti ca pana maṁ216 te asatā abhūtena. Yo kho vaccha paraṁ dānaṁ dadantaṁ vāreti, so tiṇṇaṁ antarāyakaro hoti, tiṇṇaṁ pāripanthiko. Katamesaṁ tiṇṇaṁ: dāyakassa puññantarāyakaro hoti, paṭiggāhakānaṁ lābhantarāyakaro hoti. Pubbeva kho panassa attā khato ca hoti upahato ca. Yo kho vaccha paraṁ dānaṁ dadantaṁ vāreti, so imesaṁ tiṇṇaṁ antarāyakaro hoti, tiṇṇaṁ pāripanthiko.
Ahaṁ kho pana vaccha evaṁ vadāmi: 'yepi te candanikāya vā oligalle vā pāṇā, tatra'pi yo thālidhovanaṁ vā sarāvadhovanaṁ vā chaḍḍeti. Ye tattha pāṇā, te tena yāpentū'ti. Tato nidānampahaṁ vaccha puññassa āgamaṁ vadāmi. Ko pana vādo manussabhūte. Api cāhaṁ vaccha sīlavato dinnaṁ mahapphalaṁ vadāmi, no tathā dussīle.217 So ca hoti, pañcaṅgavippahīṇo pañcaṅgasamannāgato. Katamāni pañcaṅgāni pahīṇāni honti: kāmacchando pahīṇo hoti, vyāpādo pahīṇo hoti, thīnamiddhaṁ [page 162] pahīṇaṁ hoti. Uddhaccakukkuccaṁ pahīṇaṁ hoti, vicikicchā pahīṇā hoti. Imāni pañcaṅgāni pahīṇāni honti.
Katamehi pañcahaṅgehi samannāgato hoti: asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi pañcahaṅgehi samannāgato hoti. Iti pañcaṅgavippahīṇe pañcaṅgasamannāgate dinnaṁ mahapphalaṁ vadāmī'ti.
6. Iti kaṇhāsu setāsu rohiṇīsu harīsu vā,
Kammāsāsu sarūpāsu gosu pārevatāsu vā.
7. Yāsu kāsu ci218 etāsu danto jāyati puṅgavo,
Dhorayho balasampanno kalyāṇajavanikkamo.219
8. Tameva bhāre yuñjanti nāssa vaṇṇaṁ parikkhare,
Evameva manussesu yasmiṁ kasmiñci jātiye.
9. Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse,
Yāsu kāsu ci etāsu danto jāyati subbato.
[BJT Page 292]
10. Dhammaṭṭho sīlasampanno saccavādī hirīmano,
Pahīṇajātimaraṇo brahmacariyassa kevalī.
11. Pannabhāro visaṁyutto katakicco anāsavo,
Pāragū sabbadhammānaṁ anupādāya nibbuto.
12. Tasmiññeva viraje khette vipulā hoti dakkhiṇā,
Bālā ca avijānantā dummedhā assutāvino.
13. Bahiddhā dadanti220 dānāti na hi sante upāsare,
Yo ca sante upāsanti sappaññe dhīrasammate.
14. Saddhā ca nesaṁ sugate mūlajātā patiṭṭhitā,
Devalokañca te yanti kule vā idha jāyare.
Anupubbena nibbāṇaṁ adhigacchanti paṇḍitā'ti.
3. 2. 1. 8.
8. Atha kho tikaṇṇo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ221 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṁ sudaṁ brāhmaṇānaṁ vaṇṇaṁ bhāsati "evampi tevijjā brāhmaṇā itipi tevijjā brāhmaṇā"ti.
Yathā kathaṁ pana brāhmaṇa, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī'ti? Idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṁ kho bho gotama, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentīti.
Aññathā kho brāhmaṇa, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti. Aññathā ca pana ariyassa vinaye tevijjo hotī'ti. Yathā kathampana bho gotama ariyassa vinaye tevijjo hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī'ti. Tena hi brāhmaṇa suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī'ti. Evaṁ bhoti kho tikaṇṇo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
[BJT Page 294]
Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā [page 164] adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbe nivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe. Amutrā'siṁ evannāmo, evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ,222 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṁ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṁ anupavādakā, sammādiṭṭhikā, [page 165] sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
[BJT Page 296]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkha'nti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pi cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Yathā taṁ appamattassa ātāpino pahitattassa viharatoti.
15. Anuccāvacasīlassa nipakassa ca jhāyino.
Cittaṁ yassa vasībhūtaṁ ekaggaṁ susamāhitaṁ.
16. Taṁ ve tamonudaṁ vīraṁ tevijjaṁ maccuhāyinaṁ.
Hitaṁ devamanussānaṁ āhu sabbappahāyinaṁ.
17. Tīhi vijjāhi sampannaṁ asammūḷhavihārinaṁ,
Buddhaṁ antimasārīraṁ taṁ namassanti gotamaṁ.
18. Pubbenivāsaṁ yo veti223 saggāpāyaṁ ca passati,
Atho jātikkhayaṁ patto abhiññā vosito muni.
19. Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Tamahaṁ vadāmi tevijjaṁ nāññaṁ lapitalāpananti.
Evaṁ kho brāhmaṇa ariyassa vinaye tevijjo hotīti.
Aññathā bho gotama brāhmaṇānaṁ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca pana bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esā'haṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[BJT Page 298]
3. 2. 1. 9.
9. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamannaṁ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṁ etadavoca: yassassu bho gotama yañño vā saddhaṁ vā thālipāko vā deyyadhammaṁ vā tevijjesu brāhmaṇesu dānaṁ dadeyyāti.
Yathākathaṁ pana brāhmaṇa, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī'ti? Idha pana bho gotama224 brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahāyugā, akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṁ kho bho gotama brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpentī'ti.
Aññathā kho brāhmaṇa, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti, aññathā ca pana ariyassa vinaye tevijjo hotī'ti. Yathākathaṁ pana bho gotama ariyassa vinaye tevijjo hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī'ti. Tena hi brāhmaṇa suṇāhi sādhukaṁ manasi karohi, bhāsissāmī'ti. Evaṁ hoti kho jāṇussoṇī brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe [page 167] vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte225 pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe. Amutrā'siṁ evannāmo, evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ, tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena. Satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpinopahitattassa viharato.
[BJT Page 300]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti, ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pi cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Yathā taṁ appamattassa ātāpino pahitattassa viharato'ti.
20. Yo sīlabbatasampanno pahitatto samāhito,
Cittaṁ yassa vasībhūtaṁ ekaggaṁ susamāhitaṁ,
21. Pubbenivāsaṁ yo veti226 saggāpāyañca passati,
Atho jātikkhayaṁ patto abhiññā vosito muni.
22. Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Tamahaṁ vadāmi tevijjaṁ nāññaṁ lapitalāpananti.
Evaṁ kho brāhmaṇa ariyassa vinaye tevijjo hotī'ti.
Aññathā bho gotama brāhmaṇānaṁ tevijjo. Aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
3. 2. 1. 10
10. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo brāhmaṇo bhagavantaṁ etadavoca: mayamassu bho gotama brāhmaṇā nāma, yaññaṁ yajāma'pi, yajāpema'pi, tatra bho gotama yo ceva yajati, yo ca yajāpeti, sabbe te anekasārīrikaṁ puññapaṭipadaṁ227 paṭipannā honti yadidaṁ yaññādhikaraṇaṁ, yo panāyaṁ bho gotama yassa vā tassa vā kulā agārasmā anagāriyaṁ pabbajito ekamattānaṁ dameti, ekamattānaṁ sameti, ekamattānaṁ parinibbāpeti, evamassāyaṁ ekasārīrikaṁ puññapaṭipadaṁ paṭipanno hoti yadidaṁ pabbajjādhikaraṇanti.
[BJT Page 302]
Tena hi brāhmaṇa, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi brāhmaṇa idha tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā, so evamāha: ethā'yaṁ maggo, ayaṁ paṭipadā, yathā paṭipanno ahaṁ anuttaraṁ brahmacariyogadhaṁ sayaṁ abhiññā sacchikatvā pavedemi, etha tumhepi tathā paṭipajjatha, yathā paṭipannā tumhepi anuttaraṁ brahmacariyogadhaṁ sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Iti ayaṁ ceva satthā dhammaṁ deseti, pare [page 169] ca tathattāya paṭipajjanti. Tāni kho pana honti anekāni'pi satāni anekāni'pi sahassāni anekāni'pi satasahassāni.
Taṁ kiṁ maññasi brāhmaṇa, iccāyaṁ evaṁ sante ekasārīrikā vā puññapaṭipadā hoti anekasārīrikā vā, yadidaṁ pabbajjādhikaraṇanti? Iccāyampi228 bho gotama, evaṁ sante anekasārīrikā puññapaṭipadā hoti, yadidaṁ pabbajjādhikaraṇanti.
Evaṁ vutte āyasmā ānando saṅgāravaṁ brāhmaṇaṁ etadavoca: imāsaṁ te brāhmaṇa, dvinnaṁ paṭipadānaṁ katamā paṭipadā khamati, appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṁsatarā cāti? Evaṁ vutte saṅgāravo brāhmaṇo āyasmantaṁ ānandaṁ etadavoca: seyyathāpi bhavaṁ gotamo bhavaṁ cānando ete me pujjā, ete me pāsaṁsā'ti.
Dutiyampi kho āyasmā ānando saṅgāravaṁ brāhmaṇaṁ etadavoca: na kho tyāhaṁ brāhmaṇa evaṁ pucchāmi: ke vā te pujjā ke vā te pāsaṁsā'ti. Evañca229 kho tyāhaṁ brāhmaṇa pucchāmi: imāsaṁ te brāhmaṇa, dvinnaṁ paṭipadānaṁ katamā paṭipadā khamati, appaṭṭhatarā230 ca appasamārambhatarā ca mahapphalatarā ca mahānisaṁsatarā cāti? Evaṁ vutte saṅgāravo brāhmaṇo āyasmantaṁ ānandaṁ etadavoca: seyyathā'pi bhavaṁ gotamo bhavaṁ cānando ete me pujjā, ete me pāsaṁsā'ti.
Tatiyampi kho āyasmā ānando saṅgāravaṁ brāhmaṇaṁ etadavoca: na kho tyāhaṁ brāhmaṇa evaṁ pucchāmi: ke vā te pujjā ke vā te pāsaṁsā'ti. Evañca231 kho tyāhaṁ brāhmaṇa pucchāmi: imāsaṁ te brāhmaṇa, dvinnaṁ paṭipadānaṁ katamā paṭipadā khamati, appaṭṭhatarā ca appasamārambhatarā ca mahapphalatarā ca mahānisaṁsatarā cāti?
[BJT Page 304]
Tatiyampi kho saṅgāravo brāhmaṇo āyasmantaṁ ānandaṁ etadavoca: seyyathāpi bhavaṁ gotamo bhavaṁ cānando ete me pujjā, ete me pāsaṁsāti.
Atha kho bhagavato etadahosi: yāvatatiyampi kho saṅgāravo brāhmaṇo ānandena sahadhammikaṁ pañhaṁ puṭṭho saṁsādeti. No vissajjeti. Yannūnā'haṁ parimoceyyanti. Atha kho bhagavā saṅgāravaṁ brāhmaṇaṁ etadavoca: kānujja232 brāhmaṇa, rājantepure rājaparisāyaṁ233 sannisinnānaṁ sannipatitānaṁ antarā kathā udapādī'ti? Ayaṁ khvajja bho gotama, rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ antarā kathā udapādi: pubbe sudaṁ appatarā ceva bhikkhū ahesuṁ, bahutarā ca uttari manussadhammā iddhipāṭihāriyaṁ dassesuṁ. Etarahi kho bahutarā ceva bhikkhū appatarā ca uttarimanussadhammā iddhipāṭihāriyaṁ dassentī'ti. Ayaṁ khvajja bho gotama, rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ antarā kathā udapādīti.
Tīṇi kho imāni brāhmaṇa pāṭihāriyāni. Katamāni tīṇi: iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ, anusāsanīpāṭihāriyaṁ, katamañca brāhmaṇa iddhipāṭihāriyaṁ: idha brāhmaṇa ekacco anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno'va234 gacchati, seyyathā'pi ākāse. Paṭhaviyā'pi235 ummujjanimmujjaṁ karoti seyyathā'pi udake, udake'pi abhijjamāne236 gacchati seyyathā'pi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Idaṁ vuccati brāhmaṇa iddhipāṭihāriyaṁ.
Katamañca brāhmaṇa, ādesanāpāṭihāriyaṁ: idha brāhmaṇa ekacco nimittena ādisati: evampi te mano itthampi te mano. Itipi te cittanti. So bahuñcepi ādisati, tathe'va taṁ hoti, no aññathā.
Idha pana brāhmaṇa, ekacco naheva kho nimittena [page 171] ādisati, api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati: evampi te mano, itthampi te mano. Itipi te cittanti. So bahuñcepi ādisati, tathe'va taṁ hoti, no aññathā.
Idha pana brāhmaṇa, ekacco naheva kho nimittena ādisati, napi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati: evampi te mano, itthampi te mano, itipi te cittanti. So bahuñcepi ādisati, tathe'va taṁ hoti, no aññathā
[BJT Page 306]
Idha pana brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, napi vitakkayato napi vicārayato na vitakkavipphārasaddaṁ sutvā ādisati: api ca kho avitakkaṁ avicāraṁ samādhiṁ samāpananassa cetasā ceto paricca pajānāti. Yathā imassa bhoto manosaṅkhārā paṇihitā, imassa cittassa anantarā amunnāma vitakkaṁ vitakkissatī'ti, so bahuñcepi ādisati. Tathe'va taṁ hoti, no aññathā. Idaṁ vuccati brāhmaṇa ādesanāpāṭihāriyaṁ.
Katamañca brāhmaṇa, anusāsanīpāṭihāriyaṁ: idha brāhmaṇa, ekacco evamanusāsati: evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasi karotha, mā evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathā'ti. Idaṁ vuccati brāhmaṇa anusāsanīpāṭihāriyaṁ. Imāni kho brāhmaṇa tīṇi pāṭihāriyāni. Imesaṁ te brāhmaṇa, tiṇṇaṁ pāṭihāriyānaṁ katamaṁ pāṭihāriyaṁ khamati abhikkantatarañca paṇītatarañcā'ti.
Tatra bho gotama yadidaṁ237 pāṭihāriyaṁ, idhekacco anekavihitaṁ iddhividhaṁ paccanubhoti. Eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno'va gacchati, seyyathā'pi ākāse. Paṭhaviyā'pi ummujjanimmujjaṁ karoti seyyathā'pi udake, udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Idaṁ bho gotama pāṭihāriyaṁ yova238 naṁ karoti, sova239 naṁ paṭisaṁvedeti. Yova naṁ karoti, tasseva taṁ hoti. Idaṁ me bho gotama pāṭihāriyaṁ māyāsahadhammarūpaṁ viya khāyati.
Yampidaṁ bho gotama pāṭihāriyaṁ idhekacco nimittena ādisati: evampi te mano, itthampi te mano, itipi te cittanti. So bahuñcepi ādisati, tathe'va taṁ hoti, no aññathā. Idha pana bho gotama, ekacco naheva kho nimittena ādisati, api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati: evampi te mano, itthampi te mano, iti'pi te cittanti. So bahuñce'pi ādisati, tathe'va taṁ hoti, no aññathā. Idha pana brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati. Ravampi te mano itthampi te mano, itipi te cittanti. So bahuñce'pi ādisati, tathe'va taṁ hoti, no aññathā. Idha pana brāhmaṇa, ekacco na heva kho nimittena ādisati, napi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, napi vitakkayato napi vicārayato na vitakkavipphārasaddaṁ sutvā ādisati: api ca kho avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāti: [page 172] yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṁ vitakkissatī'ti. So bahuñcepi ādisati, tathe'va taṁ hoti. No aññathā. Idampi bho gotama pāṭihāriyaṁ yova naṁ karoti sova naṁ paṭisaṁvedeti. Yova naṁ karoti. Tasseva240 taṁ hoti. Idampi bho gotama pāṭihāriyaṁ māyāsahadhammarūpaṁ viya khāyati.
Yañca kho idaṁ bho gotama pāṭihāriyaṁ idhekacco evamanusāsati: evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasi karotha, mā evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathāti. Idameva bho gotama pāṭihāriyaṁ khamati mesaṁ tiṇṇaṁ pāṭihāriyānaṁ abhikkantatarañca paṇītatarañca.
[BJT Page 308]
Acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāva subhāsitamidaṁ bhotā gotamena. Imehi ca mayaṁ tīhi pāṭihāriyehi samannāgataṁ bhavantaṁ gotamaṁ dhārema. Bhavaṁ hi gotamo anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno'va gacchati, seyyathā'pi ākāse. Paṭhaviyā'pi ummujjanimmujjaṁ karoti seyyathā'pi udake, udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Bhavaṁ hi gotamo avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṁ vitakkissatī'ti. Bhavaṁ hi gotamo evamanusāsati: evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasi karotha, mā evaṁ manasākattha. Idaṁ pajahatha, idaṁ upasampajja viharathāti.
Addhā kho tyāyaṁ brāhmaṇa āsajja upanīyavācā bhāsitā, api ca tyāhaṁ vyākarissāmi. Ahaṁ hi brāhmaṇa anekavihitaṁ iddhividhaṁ paccanubhomi ekopi hutvā bahudhā homi, bahudhā'pi hutvā eko homi, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno'va gacchāmi, seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimmujjaṁ karomi seyyathā'pi udake, udake'pi abhijjamāne gacchāmi seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamāmi seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasāmi, parimajjāmi. Yāva brahmalokā'pi kāyena vasaṁ vattemi ahaṁ hi brāhmaṇa avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāmi, yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amunnāma vitakkaṁ vitakkissatī'ti.241 Ahaṁ hi brāhmaṇa evamanusāsāmi: evaṁ vitakketha, mā evaṁ vitakkayittha. Evaṁ manasi karotha, mā evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathāti.
Atthi pana bho gotama añño ekabhikkhūpi yo imehi tīhi pāṭihāriyehi samannāgato? Aññatra bhotā gotamenā'ti. Na kho brāhmaṇa ekaññeva sataṁ, na dvesatāni, na tīṇi satāni, na cattāri satāni, na pañcasatāni. Atha kho bhiyyova ye bhikkhū imehi tīhi pāṭihāriyehi samannāgatā'ti. Kahaṁ pana bho gotama etarahi te bhikkhū viharantī'ti? [page 173] imasmiṁ yeva kho brāhmaṇa bhikkhusaṅghe'ti.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Brāhmaṇavaggo paṭhamo.
* 242
[BJT Page 310]
(2. Mahāvaggo)
3. 2. 2. 1.
(Sāvatthinidānaṁ:)
11. Tīṇimāni bhikkhave titthāyatanāni, yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni243 parampi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi: santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁvā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā, adukkhamasukhaṁ vā, sabbaṁ taṁ issaranimmāṇahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ ahetuappaccayā'ti.
Tatra bhikkhave ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbe katahetū'ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetū'ti?. Te244 ce me evaṁ puṭṭhā āmā'ti paṭijānanti, [page 174] tyāhaṁ evaṁ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti pubbekatahetu, adinnādāyino bhavissanti pubbekatahetu, abrahmacārino bhavissanti pubbekatahetu- musāvādino bhavissanti pubbekatahetu, pisunavācā bhavissanti pubbekatahetu. Pharusavācā bhavissanti pubbekatahetu, samphappalāpino bhavissanti pubbekatahetu, abhijjhāluno bhavissanti pubbekatahetu, byāpannacittā bhavissanti pubbekatahetu- micchādiṭṭhikā bhavissanti pubbekatahetu.
Pubbekataṁ kho pana bhikkhave sārato paccāgacchataṁ na hoti chando vā vāyāmo vā, idaṁ vā karaṇīyaṁ idaṁ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṁ anārakkhānaṁ viharataṁ na hoti paccattaṁ sahadhammiko samaṇavādo. Ayaṁ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṁvādīsu evaṁdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.
[BJT Page 312]
Tatra bhikkhave ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ issaranimmāṇahetu'ti, tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ issaranimmāṇahetu'ti. Te245 ce me evaṁ puṭṭhā āmāti246 paṭijānanti, tyāhaṁ evaṁ vadāmi: tena hāyasmanto pāṇātipātino bhavissanti issaranimmāṇahetu adinnādāyino bhavissanti issaranimmāṇahetu, abrahmacārino bhavissanti issaranimmāṇahetūti, musāvādino bhavissanti issaranimmāṇahetu, pisunavācā bhavissanti issaranimmāṇahetu, pharusavācā bhavissanti issaranimmāṇahetu, samphappalāpino bhavissanti issaranimmāṇahetu, abhijjhāluno bhavissanti issaranimmāṇahetu, byāpannacittā bhavissanti issaranimmāṇahetu. Micchādiṭṭhikā bhavissanti issaranimmāṇahetu.
Issaranimmāṇaṁ kho pana bhikkhave sārato paccāgacchataṁ na hoti chando vā vāyāmo vā, idaṁ vā karaṇīyaṁ idaṁ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṁ anārakkhānaṁ viharataṁ na hoti paccattaṁ sahadhammiko samaṇavādo. Ayaṁ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṁvādīsu evaṁdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.
Tatra bhikkhave ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ ahetuappaccayāti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino: yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ ahetuappaccayā'ti? Te ce me evaṁ puṭṭhā āmā'ti paṭijānanti: tyāhaṁ evaṁ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā, dinnādāyino bhavissanti ahetuappaccayā, abrahmacārino bhavissanti ahetuappaccayā , musāvādino bhavissanti ahetuappaccayā, pisunavācā bhavissanti ahetuappaccayā pharusavācā bhavissanti ahetuappaccayā, samphappalāpino bhavissanti ahetuappaccayā, , abhijjhāluno bhavissanti ahetuappaccayā, byāpannacittā bhavissanti ahetuappaccayā, micchādiṭṭhikā bhavissanti ahetuappaccayā.
Ahetuṁ appaccayaṁ247 kho pana bhikkhave sārato paccāgacchataṁ na hoti chando vā vāyāmo vā, idaṁ vā karaṇīyaṁ, idaṁ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṁ anārakkhānaṁ viharataṁ na hoti paccattaṁ sahadhammiko samaṇavādo. Ayaṁ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṁvādīsu evaṁdiṭṭhīsu. Tatiyo sahadhammiko niggaho hoti.
[BJT Page 314]
Imāni ko bhikkhave tīṇi titthāyatanāni: yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.
Ayaṁ kho pana bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imā cha dhātuyo'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi.
Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti: iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭiccavuttaṁ: chayimā [page 176] bhikkhave dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
[BJT Page 316]
Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti, iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: chayimāni bhikkhave phassāyatanāni: cakkhuṁ248 phassāyatanaṁ sotaṁ phassāyatanaṁ ghāṇaṁ phassāyatanaṁ jivhā phassāyatanaṁ kāyo phassāyatanaṁ mano phassāyatanaṁ. Imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: cakkhunā rūpaṁ disvā somanassaṭṭhānīyaṁ rūpaṁ upavicarati, domanassaṭṭhānīyaṁ rūpaṁ upavicarati, upekkhāṭṭhānīyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā somanassaṭṭhānīyaṁ saddaṁ upavicarati, domanassaṭṭhānīyaṁ saddaṁ upavicarati, upekkhāṭṭhānīyaṁ saddaṁ upavicarati. Ghāṇena gandhaṁ ghāyitvā somanassaṭṭhānīyaṁ gandhaṁ upavicarati, domanassaṭṭhānīyaṁ gandhaṁ upavicarati, upekkhāṭṭhānīyaṁ gandhaṁ upavicarati. Jivhāya rasaṁ sāyitvā somanassaṭṭhānīyaṁ rasaṁ upavicarati, domanassaṭṭhānīyaṁ rasaṁ upavicarati, upekkhāṭṭhānīyaṁ rasaṁ upavicarati. Kāyena phoṭṭhabbaṁ phusitvā somanassaṭṭhānīyaṁ phoṭṭhabba upavicarati, domanassaṭṭhānīyaṁ phoṭṭhabbaṁ upavicarati, upekkhāṭṭhānīyaṁ phoṭṭhabbaṁ upavicarati. Manasā dhammaṁ viññāya somanassaṭṭhānīyaṁ dhammaṁ upavicarati, domanassaṭṭhānīyaṁ dhammaṁ upavicarati, upekkhāṭṭhānīyaṁ dhammaṁ upavicarati. Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: channaṁ bhikkhave dhātūnaṁ upādāya gabbhassāvakkanti hoti, okkantiyā sati nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṁ bhikkhave idaṁ dukkhanti paññāpemi. Ayaṁ dukkhasamudayo'ti paññāpemi. Ayaṁ dukkhanirodho'ti paññāpemi2492. Ayaṁ dukkhanirodhagāminī paṭipadā'ti paññāpemi.
Katamañca bhikkhave dukkhaṁ ariyasaccaṁ: jāti'pi dukkhā, jarā'pi dukkhā, vyādhi'pi dukkho250 maraṇampi [page 177] dukkhaṁ, sokaparidevadukkhadomanassupāyāsā'pi dukkhā,251 * yampicchaṁ na labhati, tampi dukkhaṁ. Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṁ vuccati bhikkhave dukkhaṁ ariyasaccaṁ.
Katamañca bhikkhave dukkhasamudayo252 ariyasaccaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṁ vuccati bhikkhave dukkhasamudayo ariyasaccaṁ.
[BJT Page 318]
Katamañca bhikkhave dukkhanirodho253 ariyasaccaṁ: avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhantī. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṁ vuccati bhikkhave dukkhanirodho ariyasaccaṁ.
Katamañce bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttanti.
3. 2. 2. 2.
12. Tīṇimāni bhikkhave amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇī: hoti254 so bhikkhave samayo, yaṁ mahāaggiḍāho uṭṭhāti. Mahāaggiḍāhe kho pana bhikkhave uṭṭhite tena gāmā'pi ḍayhanti nigamā'pi ḍayhanti, nagarā'pi ḍayhanti. Gāmesu'pi ḍayhamānesu nigamesu'pi ḍayhamānesu nagaresu'pi ḍayhamānesu tattha mātā'pi puttaṁ nappaṭilabhati, putto'pi mātaraṁ nappaṭilabhati. Idaṁ bhikkhave paṭhamaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati.
Puna ca paraṁ bhikkhave hoti so samayo yaṁ mahāmegho uṭṭhāti, mahāmeghe kho pana bhikkhave uṭṭhite mahā udakavāhako sañjāyati, mahā udakavāhake kho pana bhikkhave sañjāte tena gāmā'pi vuyhanti, nigamā'pi vuyhanti, nagarā'pi vuyhanti. Gāmesu'pi vuyhamānesu nigamesu'pi vuyhamānesu nagaresu'pi vuyahmānesu tattha mātā'pi puttaṁ nappaṭilabhati, putto'pi mātaraṁ nappaṭilabhati, idaṁ bhikkhave dutiyaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati.
Puna ca paraṁ bhikkhave hoti so samayo, yaṁ bhayaṁ hoti aṭavisaṅkopo cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana bhikkhave sati aṭavisaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu tattha mātā'pi puttaṁ nappaṭilabhati, putto'pi mātaraṁ nappaṭilabhati, idaṁ bhikkhave tatiyaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī'ti assutavā puthujjano bhāsati.
[BJT Page 320]
Tāni kho panimāni bhikkhave tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānī'ti assutavā puthujjano bhāsati. Katamāni tīṇi: hoti so bhikkhave samayo, yaṁ mahāaggiḍāho uṭṭhāti, mahāaggiḍāhe kho pana bhikkhave uṭṭhite tena gāmā'pi ḍayhanti, nigamā'pi ḍayhanti, nagarā'pi ḍayhanti. Gāmesu'pi ḍayhamānesu nigamesu'pi ḍayhamānesu nagaresu'pi ḍayhamānesu hoti so samayo, yaṁ kadāci karahaci mātā'pi [page 179] puttaṁ paṭilabhati, putto'pi mātaraṁ paṭilabhati. Idaṁ bhikkhave paṭhamaṁ samātāputtikaṁ yeva bhayaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati.
Puna ca paraṁ bhikkhave hoti so samayo, yaṁ mahāmegho uṭṭhāti. Mahāmeghe ko pana bhikkhave uṭṭhite mahāudakavāhako sañjāyati, mahāudakavāhake kho pana bhikkhave sañjāte tena gāmā'pi vuyhanti, nigamā'pi vuyhanti, nagarā'pi vuyhanti. Gamesu'pi vuyhamānesu nigamesu'pi vuyhamānesu nagaresu'pi vuyhamānesu hoti so samayo, yaṁ kadāci karahaci mātā'pi puttaṁ paṭilabhati, putto'pi mātaraṁ paṭilabhati, idaṁ bhikkhave dutiyaṁ samātāputtikaṁ yeva bhayaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati.
Puna ca paraṁ bhikkhave hoti so samayo, yaṁ bhayaṁ hoti aṭavisaṅkopo, cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana bhikkhave sati aṭavisaṅkope cakkasamārūḷhesu jānapadesu pariyāyantesu hoti so samayo, yaṁ kadāci karahaci mātā'pi puttaṁ paṭilabhati. Putto'pi mātaraṁ paṭilabhati. Idaṁ bhikkhave tatiyaṁ samātāputtikaṁ yeva bhayaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati. Imāni kho bhikkhave tīṇi samātāputtikāni yeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati.
Tīṇimāni bhikkhave amātāputtikāni bhayāni. Katamāni tīṇi: jarābhayaṁ vyādhibhayaṁ maraṇabhayaṁ. Na bhikkhave mātā puttaṁ jīramānaṁ evaṁ labhati: ahaṁ jīrāmi, mā me putto jīrī'ti. Putto vā pana mātaraṁ jīramānaṁ na evaṁ labhati, ahaṁ jīrāmi, mā me mātā jīrī'ti.
Na bhikkhave mātā puttaṁ vyādhiyamānaṁ evaṁ labhati: ahaṁ vyādhiyāmi, mā me putto vyādhiyī'ti, putto vā pana mātaraṁ vyādhiyamānaṁ na evaṁ labhati: ahaṁ vyādhiyāmi, mā me mātā vyādhiyī'ti.
Na bhikkhave mātā puttaṁ mīyamānaṁ evaṁ labhati: ahaṁ mīyāmi, mā me putto mīyī'ti, putto vā pana mātaraṁ mīyamānaṁ na evaṁ labhati: ahaṁ mīyāmi, mā me mātā mīyi'ti. Imāni kho bhikkhave tīṇi amātāputtikāni bhayānī'ti.
Atthi bhikkhave maggo, atthi paṭipadā, imesañca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ, imesañca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ pahāṇāya samatikkamāya saṁvattati: katamo ca bhikkhave maggo: katamā ca paṭipadā: imesañca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ, imesañca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ pahāṇāya samatikkamāya saṁvattati: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho bhikkhave maggo, ayaṁ paṭipadā, imesañca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ, imesañca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ pahāṇāya samatikkamāya saṁvattatī'ti.
[BJT Page 322]
3. 2. 2. 3
13. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yane venāgapuraṁ nāma kosalānaṁ brāhmaṇagāmo tadavasari. Assosuṁ kho venāgapurikā brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṁ anuppatto "taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ [page 181] kathaṁ sārāṇīyaṁ255 vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṁ etadavoca:
"Acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāvañcidaṁ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto.
Seyyathā'pi bho gotama sāradaṁ badarapaṇḍu256 parisuddhaṁ hoti pariyodātaṁ. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. Seyyathā'pi bho gotama tālapakkaṁ sampati bandhanā pavuttaṁ257 parisuddhaṁ hoti pariyodātaṁ. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. "
[BJT Page 324]
"Seyyathā'pi bho gotama nekkhaṁ jambonadaṁ dakkhakammāraputtasuparikammakataṁ ukkāmukhe sukusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca virocati ca. Evameva bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto.
Yāni nūna258 tāni bho gotama uccāsayanamahāsayanāni. Seyyathīdaṁ: āsandi pallaṅko goṇako cittakā259 paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhato lohitakūpadhānaṁ. Evarūpānaṁ nūna bhavaṁ gotamo uccāsayanamahāsayanānaṁ nikāmalābhī akicchalābhī akasiralābhī"ti.
(Bhagavā:)
Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni. Seyyathīdaṁ: āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ260 sauttaracchadaṁ ubhato lohitakūpadhānaṁ. Dullabhāni tāni pabbajitānaṁ, laddhā ca na kappanti.
Tīṇi kho imāni brāhmaṇa uccāsayanamahāsayanāni, yesāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi: [page 182] dibbaṁ uccāsayanamahāsayanaṁ brahmaṁ uccāsayanamahāsayanaṁ ariyaṁ uccāsayanamahāsayanaṁ. Imāni kho brāhmaṇa tīṇi uccāsayanamahāsayanāni, yesāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
[BJT Page 326]
(Brāhmaṇo:)
Katamaṁ pana bho gotama dibbaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ- gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī?Ti.
(Bhagavā:)
Idāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi, so pubbanhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi. So pacchābhattaṁ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi, so yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā261 nisīdāmi, pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharāmi. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi. Pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedemi, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṁ tatiyaṁ jhānaṁ upasampajja viharāmi. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
So ce ahaṁ brāhmaṇa evamabhūto caṅkamāmi, dibbo me eso tasmiṁ samaye caṅkamo hoti. So ce ahaṁ brāhmaṇa, evaṁ bhūto tiṭṭhāmi, dibbaṁ me etaṁ tasmiṁ samaye ṭhānaṁ hoti. So ce ahaṁ brāhmaṇa, evambhūto nisīdāmi, dibbaṁ me etaṁ tasmiṁ samaye āsanaṁ hoti. So ce ahaṁ brāhmaṇa, evambhūto seyyaṁ kappemi, dibbaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti. Idaṁ kho taṁ brāhmaṇa [page 183] dibbaṁ uccāsayanamahāsayanaṁ, yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
(Brāhmaṇo:)
Acchariyaṁ bho gotama, abbhutaṁ bho gotama, ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena. -
[BJT Page 328]
Katamaṁ pana taṁ bho gotama brahmaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ gotamo etarahi nikāmalābhī akasiralābhī'ti?.
(Bhagavā:)
Idāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi, so pubbanhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi, so pacchābhattaṁ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi.
So yadeva tattha honti tiṇāni vā, paṇṇāni vā tāni ekajjhaṁ saṁharitvā2621nisīdāmi. Pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi. Tathā dutiyaṁ tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharāmi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ,263 iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.
So ce ahaṁ brāhmaṇa evaṁ bhūto caṅkamāmi, brahmo me eso tasmiṁ samaye caṅkamo hoti. So ce ahaṁ brāhmaṇa evamabhūto tiṭṭhāmi dibbaṁ me etaṁ tasmiṁ samaye ṭhānaṁ hoti. So ce ahaṁ brāhmaṇa, evambhūto nisīdāmi dibbaṁ me etaṁ tasmi samaye āsanaṁ hoti. So ce ahaṁ brāhmaṇa, evambhūto seyyaṁ kappemi, brahmaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti. Idaṁ kho taṁ brāhmaṇa brahmaṁ uccāsayanamahāsayanaṁ, yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
(Brāhmaṇo:)
Acchariyaṁ bho gotama, abbhutaṁ bho gotama, ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena.
Katamaṁ pana taṁ bho gotama ariyaṁ uccāsayanamahāsayanaṁ, yassa bhavaṁ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī'ti. ?
(Bhagavā:)
Idāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi, so pubbanhasamayaṁ nivāsetvā pattacīvaramādāya tameva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi, so pacchābhattaṁ piṇḍapātapaṭikkanto vanantaññeva pavārayāmi. So yadeva tattha honti tiṇāni vā, paṇṇāni vā tāni ekajjhaṁ saṁharitvā264 nisīdāmi. Pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
[BJT Page 330]
So evaṁ pajānāmi.265 Rāgo me pahīṇo; ucchinnamūlo tālāvatthukato anabhāvakato266 āyatiṁ anuppādadhammo. Doso me pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato267 āyatiṁ anuppādadhammo. Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato268 āyatiṁ anuppādadhammo.
So ce ahaṁ brāhmaṇa evambhūto caṅkamāmi, ariyo me eso tasmiṁ samaye caṅkamo hoti. So ce ahaṁ brāhmaṇa evamabhūto tiṭṭhāmi, ariyaṁ me etaṁ tasmiṁ samaye ṭhānaṁ hoti. So ce ahaṁ brāhmaṇa, evambhūto nisīdāmi, ariyaṁ me etaṁ tasmiṁ samaye āsanaṁ hoti. So ce ahaṁ brāhmaṇa, evambhūto seyyaṁ kappemi, ariyaṁ me etaṁ tasmiṁ samaye uccāsayanamahāsayanaṁ hoti. Idaṁ kho taṁ269 brāhmaṇa ariyaṁ uccāsayanamahāsayanaṁ, yassāhaṁ etarahi nikāmalābhī akicchalābhī akasiralābhī'ti.
(Brāhmaṇo:)
Acchariyaṁ bho gotama, abbhutaṁ bho gotama, ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī aññatra bhotā gotamena.
Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ270 bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante bhavantaṁ gotamaṁ [page 185] saraṇaṁ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate'ti.
3. 2. 2. 4.
14. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So rājagahe parisatiṁ271 evaṁ vācaṁ bhāsati: aññāto mayā samaṇānaṁ sakyaputtiyānaṁ dhammo. Aññāya ca panā'haṁ samaṇānaṁ sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto'ti.
Atha kho sambahulā bhikkhū pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pavisiṁsu. Assosuṁ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisatiṁ272 evaṁ vācaṁ bhāsamānassa: aññāto mayā samaṇānaṁ sakyaputtiyānaṁ dhammo, aññāya ca panāhaṁ samaṇānaṁ sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto'ti.
Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
[BJT Page 332]
Sarabho nāma bhante paribbājako acirapakkanto imasmā dhammavinayā. So rājagahe parisatiṁ evaṁ vācaṁ bhāsati. Aññāto mayā samaṇānaṁ sakyaputtiyānaṁ dhammo. Aññāya ca panāhaṁ samaṇānaṁ sakyaputtiyānaṁ dhammaṁ evāhaṁ tasmā dhammavinayā apakkantoti. Sādhu bhante bhagavā yena sappinikātīraṁ yena paribbājakārāmo, yena sarabho paribbājako, tenupasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena sappinikātīraṁ yena paribbājakārāmo yena sarabho paribbājako tenupasaṅkami, upasaṅkamitvā paññatte āsane [page 186] nisīdi. Nisajja kho bhagavā sarabhaṁ paribbājakaṁ etadavoca: saccaṁ kira tvaṁ sarabha, evaṁ vadesi: aññāto mayā samaṇānaṁ sakyaputtiyānaṁ273 dhammo, aññāya ca panāhaṁ samaṇānaṁ sakyaputtiyānaṁ274 dhammaṁ evāhaṁ tasmā dhammavinayā apakkanto'ti? Evaṁ vutte sarabho paribbājako tuṇhī ahosi.
Dutiyampi kho bhagavā sarabhaṁ paribbājakaṁ etadavoca: vadehi sarabha, kinti te aññāto samaṇānaṁ sakyaputtiyānaṁ275 dhammo; sace te aparipūraṁ bhavissati, ahaṁ paripūressāmi, sace pana te paripūraṁ bhavissati. Ahaṁ anumodissāmī'ti. Dutiyampi kho sarabho paribbājako tuṇhī ahosi.
Tatiyampi kho bhagavā sarabhaṁ paribbājakaṁ etadavoca: vadehi sarabha, kinti te aññāto samaṇānaṁ sakyaputtiyānaṁ276 dhammo; sace te aparipūraṁ bhavissati, ahaṁ paripūressāmi, sace pana te paripūraṁ bhavissati. Ahaṁ anumodissāmī'ti. Tatiyampi kho sarabho paribbājako tuṇhī ahosi.
Atha kho te paribbājakā sarabhaṁ paribbājakaṁ etadavocuṁ: "yadeva kho tvaṁ āvuso sarabha, samaṇaṁ gotamaṁ yāceyyāsi. Tadeva te samaṇo gotamo pavāreti. Vadehāvuso sarabha, kinti te aññāto samaṇānaṁ sakyaputtiyānaṁ277 dhammo, sace te aparipūraṁ bhavissati. Samaṇo gotamo paripūressati. Sace pana te paripūraṁ bhavissati. Samaṇo gotamo anumodissatī"ti. Evaṁ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
Atha kho bhagavā sarabhaṁ paribbājakaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā te paribbājake etadavoca:
Yo kho maṁ paribbājakā278 evaṁ vadeyya. Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā'ti, tamahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ, samanugāheyyaṁ, samanubhāseyyaṁ. [page 187] so vata mayā sādhukaṁ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṁ anavakāso, yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ nigaccheyya aññena vā aññaṁ paṭicarissati, bahiddhā kathaṁ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati. Seyyathā'pi sarabho paribbājako.
[BJT Page 334]
Yo kho maṁ paribbājakā evaṁ vadeyya: khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā'ti, tamahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ samanugāheyyaṁ samanubhāseyyaṁ. So vata mayā sādhukaṁ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ nigaccheyya, aññena vā aññaṁ paṭicarissati, bahiddhā kathaṁ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathā'pi sarabho paribbājako.
Yo kho maṁ paribbājakā evaṁ vadeyya: yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā'ti. Tamahaṁ tattha sādhukaṁ samanuyuñjeyyaṁ, samanugāheyyaṁ, samanubhāseyyaṁ. So vata mayā sādhukaṁ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṁ anavakāso yaṁ so tiṇṇaṁ ṭhānānaṁ nāññataraṁ ṭhānaṁ nigaccheyya, aññena vā aññaṁ paṭicarissati, bahiddhā kathaṁ apanāmessati, kopañca dosañca appaccayañca pātukarissati. Tuṇhībhūto vā maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathā'pi sarabho paribbājako.
Atha kho bhagavā sappinikātīre paribbājakārāme tikkhattuṁ sīhanādaṁ naditvā vehāsaṁ pakkāmi.
Atha kho te paribbājakā acirapakkantassa bhagavato sarabhaṁ paribbājakaṁ samantato vācāsattitodakena sañjambhariṁ akaṁsu: seyyathā'pi āvuso sarabha brahāraññe jarasigālo sīhanādaṁ nadissāmīti segālakaññeva279 nadati, bheraṇḍakaññeva nadati. Evameva kho tvaṁ āvuso sarabha aññatreva samaṇena gotamena sīhanādaṁ [page 188] nadissāmī'ti segālakaññeva nadasi, bheraṇḍakaññeva nadasi. Seyyathā'pi āvuso sarabha ambakamaddarī280 phussakaravitaṁ281 ravissāmīti ambakamaddariravitaññeva ravati. Evameva kho tvaṁ āvuso sarabha aññatreva samaṇena gotamena phussakaravitaṁ ravissāmī'ti ambakamaddariravitaññeva ravasi. Seyyathā'pi āvuso sarabha usabho suññāya gosālāya gambhīraṁ naditabbaṁ maññati. Evameva kho tvaṁ āvuso sarabha aññatreva samaṇena gotamena gambhīraṁ naditabbaṁ maññasī'ti. Atha kho te paribbājakā sarabhaṁ paribbājakaṁ samantato vācāsattitodakena sañjambhariṁ akaṁsū'ti.
1. Machasaṁ- syā- natthi [footnote missing]
[BJT Page 336]
3. 2. 2. 5.
15. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena kesaputtaṁ nāma kālāmānaṁ nigamo tadavasari. Assosuṁ kho kesaputtiyā kālāmā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kesaputtaṁ anuppatto, taṁ kho pana bhavantaṁ282 gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
Atha kho kesaputtiyā kālāmā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho kesaputtiyā kālāmā bhagavantaṁ etadavocuṁ: santi bhante eke samaṇabrāhmaṇā kesaputtaṁ āgacchanti, te sakaññeva vādaṁ dīpenti, jotenti, paravādaṁ pana2832 khuṁsenti, vambhenti, opapakkhiṁ284 karonti, paribhavanti. Apare'pi bhante eke samaṇabrāhmaṇā kesaputtaṁ [page 189] āgacchanti, te'pi sakaññeva vādaṁ dīpenti, jotenti, paravādaṁ pana khuṁsenti, vambhenti, opapakkhiṁ karonti, paribhavanti. Tesaṁ no bhante amhākaṁ hoteva kaṅkhā, hoti vicikicchā: ko su nāma imesaṁ bhavantānaṁ samaṇabrāhmaṇānaṁ saccaṁ āha, ko musā'ti.
Alaṁ hi vo kālāmā kaṅkhituṁ alaṁ vicikicchituṁ, kaṅkhanīye ca pana vo ṭhāne vicikicchā uppannā, etha tumhe kālāmā mā anusasavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī'ti: atha tumhe kālāmā pajaheyyātha.
Taṁ kimmaññatha kālāmā lobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā'ti? Ahitāya bhante.
[BJT Page 338]
Luddho panā'yaṁ kālāmā purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanti285 adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyā'ti. Evaṁ bhante.
Taṁ kimmaññatha kālāmā doso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Ahitāya bhante.
Duṭṭho panā'yaṁ kālāmā purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyā'ti. Evaṁ bhante.
Taṁ kimmaññatha kālāmā moho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Ahitāya bhante.
Mūḷho panāyaṁ kālāmā purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyā'ti. Evaṁ bhante.
Taṁ kimmaññatha kālāmā ime dhammā kusalā vā akusalā vā'ti. Akusalā bhante.
Sāvajjā vā anavajjā vā'ti. Sāvajjā bhante.
Viññūgarahitā vā viññuppasatthā vā'ti. Viññūgarahitā bhante.
Iti kho kālāmā yantaṁ avocumha. Etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī'ti. Atha tumhe kālāmā pajaheyyāthā'ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
1. Bhananti-machasaṁ. Syā.
[BJT Page 340]
Etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha, ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī'ti. Atha tumhe kālāmā upasampajja vihareyyātha.
Taṁ kimmaññatha kālāmā alobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā'ti. Hitāya bhante,
Aluddho panāyaṁ kālāmā purisapuggalo lobhena anabhibhūto apariyādinnacitto nevapāṇaṁ hanti, na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya [page 191] samādapeti, yaṁ sa hoti dīgharattaṁ hitāya sukhāyā'ti. Evaṁ bhante.
Taṁ kimmaññatha kālāmā adoso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā'ti; hitāya bhante.
Aduṭṭho panāyaṁ kālāmā purisapuggalo dosena anabhibhūto apariyādinnacitto nevapāṇaṁ hanti na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ hitāya sukhāyā'ti. Evaṁ bhante.
Taṁ kimmaññatha kālāmā amoho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vā'ti? Hitāya bhante.
Amūḷho panāyaṁ kālāmā purisapuggalo mohena anabhibhūto apariyādinnacitto nevapāṇaṁ hanti na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ hitāya sukhāyā'ti. Evaṁ bhante.
Taṁ kimmaññatha kālāmā ime dhammā kusalā vā akusalā vā'ti? Kusalā bhante.
Sāvajjā vā anavajjā vā'ti? Anavajjā bhante.
Viññūgarahitā vā viññuppasatthā vāti? Viññūppasatthā bhante.
[BJT Page 342]
Samattā samādinnā hitāya sukhāya saṁvattanti no vā kathaṁ vā hettha hotī'ti? Samattā bhante samādinnā hitāya sukhāya saṁvattanti evaṁ ne hettha hotī'ti.
Iti kho kālāmā yantaṁ avocumha: etha tumhe kālāmā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe kālāmā attanā'va jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññūppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī'ti. Atha tumhe kālāmā [page 192] upasampajja vihareyyāthā'ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
Sa kho so kālāmā ariyasāvako evaṁ vigatābhijjho vigatābyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Sa kho so kālāmā ariyasāvako evaṁ averacitto evaṁ abyāpajjhacitto evaṁ asaṅkiliṭṭhacitto evaṁ visuddhacitto tassa diṭṭheva dhamme cattāro assāsā adhigatā honti:
Sace kho pana atthi paro loko, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, ṭhānamahaṁ kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjāmī'ti, ayamassa paṭhamo assāso adhigato hoti.
Sace pana kho natthi paro loko, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, idāhaṁ diṭṭheva dhamme averaṁ abyāpajjhaṁ anīghaṁ sukhaṁ attānaṁ pariharāmīti, ayamassa dutiyo assāso adhigato hoti.
Sace kho pana karoto kariyyati pāpaṁ, na kho panā'haṁ kassaci pāpaṁ cetemi, akarontaṁ kho pana maṁ pāpaṁ kammaṁ kuto dukkhaṁ phusissatī'ti ayamassa tatiyo assāso adhigato hoti.
Sace kho pana karoto na kariyyati pāpaṁ, idāhaṁ2861 ubhayene'va visuddhaṁ attānaṁ samanupassāmī'ti ayamassa catuttho assāso adhigato hoti.
[BJT Page 344]
Sakho so kālāmā ariyasāvako evaṁ averacitto evaṁ abyāpajjhacitto evaṁ asaṅkiliṭṭhacitto, evaṁ visuddhacitto tassa diṭṭhe'va dhamme ime cattāro assāsā adhigatā hontī'ti?
Evametaṁ bhagavā, evametaṁ sugata, sakho so bhante ariyasāvako evaṁ averacitto evaṁ abyāpajjhacitto evaṁ asaṅkiliṭṭhacitto, evaṁ visuddhacitto tassa diṭṭheva [page 193] dhamme cattāro assāsā adhigatā honti.
Sace kho pana atthi paro loko, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, ṭhānama'haṁ kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī'ti, ayamassa paṭhamo assāso adhigato hoti.
Sace kho pana natthi paro loko, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, idā'haṁ diṭṭhe'va dhamme averaṁ abyāpajjhaṁ anīghaṁ sukhaṁ attānaṁ pariharāmī'ti dutiyo assāso adhigato hoti.
Sace kho pana karoto kariyyati pāpaṁ, na kho panāhaṁ kassaci pāpaṁ cetemi, akarontaṁ kho pana maṁ pāpaṁ kammaṁ kuto dukkhaṁ phusissatī'ti ayamassa tatiyo assāso adhigato hoti.
Sace kho pana karoto na kariyyati pāpaṁ, idāhaṁ ubhayene'va visuddhaṁ attānaṁ samanupassāmī'ti ayamassa catuttho assāso adhigato hoti.
Sa kho so bhante ariyasāvako evaṁ averacitto evaṁ abyāpajjhacitto evaṁ asaṅkiliṭṭhacitto evaṁ visuddhacitto tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontīti.
Abhikkantaṁ bhante, abhikkantaṁ bhante, gotama, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante bhavantaṁ gotamaṁ saraṇaṁ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate'ti.
3. 2. 2. 6.
16. Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā nandako sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Atha kho sāḷho ca migāranattā rohaṇo ca pekhuniyanattā yenāyasmā nandako tenupaṅkamitvā āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho sāḷhaṁ migāranattāraṁ āyasmā nandako etadavoca:
[BJT Page 346]
Etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe [page 194] sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī'ti. Atha tumhe sāḷhā pajaheyyātha.
Taṁ kiṁ maññatha sāḷhā atthi lobho'ti? Evaṁ bhante, abhijjhā'ti kho ahaṁ sāḷhā etamatthaṁ vadāmi.
Luddho kho ayaṁ sāḷhā abhijjhālū pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti yaṁ sa hoti dīgharattā ahitāya dukkhāyā'ti? Evaṁ bhante.
Taṁ kimmaññatha sāḷhā atthi doso'ti? Evaṁ bhante. Byāpādo'ti kho ahaṁ sāḷhā etamatthaṁ vadāmi.
Duṭṭho kho ayaṁ sāḷhā byāpannacitto pāṇampi hanti adinnampi ādiyati. Paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyāti, evambhante.
Taṁ kimmaññatha sāḷhā atthi moho'ti? Evambhante. Avijjā'ti kho ahaṁ sāḷhā etamatthaṁ vadāmi.
Mūḷho kho ayaṁ sāḷhā avijjāgato pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musā'pi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyā'ti. Evambhante.
Taṁ kiṁ maññatha sāḷhā, ime dhammā kusalā vā akusalā vā'ti? Akusalā bhante. Sāvajjā vā anavajjā vā'ti? Sāvajjā bhante. Viññūgarahitā vā viññuppasatthā vā'ti? Viññūgarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṁvattanti no vā kathaṁ vā he'ttha hotī'ti [page 195] Samattā bhante samādinnā ahitāya dukkhāya saṁvattanti; evaṁ no he'ttha hotī'ti.
[BJT Page 348]
Iti kho sāḷhā yantaṁ avocumha: etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantī'ti. Atha tumhe sāḷhā pajaheyyāthā'ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
Etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṁvattantī'ti. Atha tumhe sāḷhā upasampajja vihareyyātha.
Taṁ kiṁ maññatha sāḷhā atthi alobhoti? Evambhante. Anabhijjhā'ti kho ahaṁ sāḷhā etamatthaṁ vadāmi.
Aluddho kho ayaṁ sāḷhā anabhijjhālū neva pāṇaṁ hanti, na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ hitāya sukhāyā'ti? Evambhante.
Taṁ kiṁ maññatha sāḷhā atthi adosoti? Evambhante. Abyāpādo'ti kho ahaṁ sāḷhā etamatthaṁ vadāmi.
Aduṭṭho kho ayaṁ sāḷhā abyāpannacitto neva pāṇaṁ hanti, na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ hitāya sukhāyā'ti? Evambhante.
Taṁ kimmaññatha sāḷhā atthi amohoti? Evambhante. Vijjā'ti kho ahaṁ sāḷhā etamatthaṁ vadāmi.
Amūḷho [page 196] kho ayaṁ sāḷhā vijjāgato neva pāṇaṁ hanti, na adinnaṁ ādiyati, na paradāraṁ gacchati, na musā bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ hitāya sukhāyā'ti? Evambhante.
[BJT Page 350]
Taṁ kiṁ maññatha sāḷhā, ime dhammā kusalā vā akusalā vā'ti? Kusalā bhante. Sāvajjā vā anavajjā vā'ti? Anavajjā bhante. Viññūgarahitā vā viññuppasatthā vā'ti? Viññuppasatthā bhante.
Samattā samādinnā hitāya sukhāya saṁvattanti, no vā kathaṁ vā hettha hotī'ti ? Samattā bhante samādinnā hitāya sukhāya saṁvattanti; evaṁ no hettha hotī'ti.
Iti kho sāḷhā yaṁ taṁ avocumha: etha tumhe sāḷhā mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garū'ti. Yadā tumhe sāḷhā attanāva jāneyyātha: ime dhammā akusalā, ime dhammā anavajjā, ime dhammā viññūppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṁvattantīti. Atha tumhe sāḷhā upasampajja vihareyyāthā'ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
Sa kho so sāḷhā ariyasāvako evaṁ vigatābhijjho vigatābyāpādo asammūḷho asampajāno patissato mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇā sahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ - tathā tatiyaṁ -tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
So evaṁ pajānāti, atthi idaṁ, atthi hīnaṁ, atthi paṇītaṁ, atthi imassa saññāgatassa uttariṁ nissaraṇanti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pi cittaṁ vimuccati, avijjāsavā'pi [page 197] cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti.
So evaṁ pajānāti. Ahu pubbe lobho, tadahu akusalaṁ so etarahi natthi, iccetaṁ kusalaṁ. Ahu pubbe doso tadahu akusalaṁ so etarahi natthi iccetaṁ kusalaṁ. Ahu pubbe moho, tadahu akusalaṁ. So etarahi natthi, iccetaṁ kusalanti.
Iti so diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharatī'ti.
[BJT Page 352]
3. 2. 2. 7.
17. Tīṇimāni bhikkhave kathāvatthūni. Katamāni tīṇi: atītaṁ vā bhikkhave addhānaṁ ārabbha kathaṁ katheyya evaṁ ahosi atītamaddhānanti, anāgataṁ vā bhikkhave addhānaṁ ārabbha kathaṁ katheyya evaṁ bhavissati anāgatamaddhānanti, etarahi vā bhikkhave paccuppannaṁ ārabbha kathaṁ katheyya evaṁ etarahi paccuppannanti.
Kathāsampayogena bhikkhave puggalo veditabbo, yadi vā kaccho yadi vā akaccho'ti. Sacā'yaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ekaṁsavyākaraṇīyaṁ pañhaṁ na ekaṁsena vyākaroti, vibhajja vyākaraṇīyaṁ pañhaṁ na vibhajja vyākaroti, paṭipucchā vyākaraṇīyaṁ pañhaṁ na paṭipucchā vyākaroti, ṭhapanīyaṁ pañhaṁ na ṭhapeti, evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ekaṁsavyākaraṇīyaṁ pañhaṁ ekaṁsena vyākaroti, vibhajja vyākaraṇīyaṁ pañhaṁ vibhajja vyākaroti, paṭipucchā vyākaraṇīyaṁ pañhaṁ paṭipucchā vyākaroti, ṭhapanīyaṁ pañhaṁ ṭhapeti, evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho, yadi vā akaccho'ti. Sacā'yaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti, parikappe na saṇṭhāti, aññavāde [page 198] na saṇṭhāti, paṭipadāya na saṇṭhāti, evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno ṭhānāṭhāne saṇṭhāti, parikappe saṇṭhāti, aññavāde saṇṭhāti, paṭipadāya saṇṭhāti evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti, evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno nāññenāññaṁ paṭicarati. Na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
[BJT Page 354]
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā kaccho, yadi vā akacchoti.
Sacāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno abhiharati, abhimaddati, anupajagghati, khalitaṁ gaṇhāti. Evaṁ santāyaṁ bhikkhave puggalo akaccho hoti.
Sace panāyaṁ bhikkhave puggalo pañhaṁ puṭṭho samāno na abhiharati, na abhimaddati, na anupajagghati, na khalitaṁ gaṇhāti. Evaṁ santāyaṁ bhikkhave puggalo kaccho hoti.
Kathāsampayogena bhikkhave puggalo veditabbo yadi vā saupaniso yadi vā anupaniso'ti.
Anohitasoto bhikkhave anupaniso hoti. Ohitasoto saupaniso hoti. So saupaniso samāno abhijānāti ekaṁ dhammaṁ, parijānāti ekaṁ dhammaṁ, pajahati ekaṁ dhammaṁ, sacchikaroti ekaṁ dhammaṁ. So abhijānanto ekaṁ dhammaṁ, parijānanto ekaṁ dhammaṁ, pajahanto ekaṁ dhammaṁ, sacchikaronto ekaṁ dhammaṁ, sammāvimuttiṁ phusati.
Etadatthā bhikkhave kathā, etadatthā mantanā, etadatthā upanisā, etadatthaṁ sotāvadhānaṁ yadidaṁ anupādā cittassa vimokkho'ti.
[page 199]
23. Ye viruddhā sallapanti viniviṭṭhā samussitā,
Anariyaguṇamāsajja aññamañña287 vivaresino.
24. Dubbhāsitaṁ vikkhalitaṁ sampamohaṁ parājayaṁ,
Aññamaññassābhinandanti288 tadariyo kathanācare.
25. Sace cassa kathākāmo kālamaññāya paṇḍito,
Dhammaṭṭhapaṭisaṁyuttā yā ariyācaritā289 kathā.
26. Taṁ kathaṁ kathaye dhīro aviruddho anussito,
Anupādinnena290 manasā apalāso asāhaso.
27. Anusuyyāyamāno291 so sammadaññāya bhāsati,
Subhāsitaṁ anumodeyya dubbhaṭṭhenāvasādaye.
28. Upārambhaṁ na sikkheyya khalitañca na gāhaye,
Nābhihare nābhimadde na vācaṁ payutaṁ bhaṇe.
[BJT Page 356]
29. Aññātatthaṁ pasādatthaṁ sataṁ ve hoti mantanā,
Evaṁ kho ariyā mantenti esā ariyāna mantanā,
Etadaññāya medhāvī na samusseyya mantaye'ti.
3. 2. 2. 8.
18. Sace bhikkhave aññatitthiyā paribbājakā evaṁ puccheyyuṁ: tayo, me āvuso dhammā: katame tayo: rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṁ āvuso tiṇṇaṁ dhammānaṁ ko viseso, ko adhippāyo, kiṁ nānākaraṇanti? Evaṁ puṭṭhā tumhe bhikkhave tesaṁ aññatitthiyānaṁ paribbājakānaṁ kinti byākareyyāthā'ti?
Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantī'ti.
Tena hi bhikkhave suṇātha sādhukaṁ manasi karotha bhāsissāmī'ti. Evambhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Sace bhikkhave aññatitthiyā paribbājakā evaṁ puccheyyuṁ, tayo me āvuso dhammā: katame tayo: rāgo doso moho. Ime kho āvuso tayo dhammā. Imesaṁ āvuso [page 200] tiṇṇaṁ dhammānaṁ ko viseso, ko adhippāyo, kinnānākaraṇanti? Evaṁ puṭṭhā tumhe bhikkhave tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha: rāgo kho āvuso appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī'ti.
Ko panāvuso hetu ko paccayo. Yena anuppanno vā rāgo uppajjati, uppanno vā rāgo bhiyyobhāvāya vepullāya saṁvattatī'ti? Subhanimittantissa vacanīyaṁ.
Tassa subhanimittaṁ ayoniso manasikaroto anuppanno ceva rāgo uppajjati. Uppanno ca rāgo bhiyyobhāvāya vepullāya saṁvattati. Ayaṁ kho āvuso hetu, ayaṁ paccayo, yena anuppanno vā rāgo uppajjati, uppanno vā rāgo bhiyyobhāvāya vepullāya saṁvattatī'ti.
Ko panāvuso hetu ko paccayo, yena anuppanno vā doso uppajjati, uppanno vā doso bhiyyobhāvāya vepullāya saṁvattatī'ti? Paṭighanimittantissa vacanīyaṁ.
Tassa paṭighanimittaṁ ayoniso manasikaroto anuppanno ceva doso uppajjati, uppanno ca doso bhiyyobhāvāya vepullāya saṁvattati. Ayaṁ kho āvuso hetu, ayaṁ paccayo, yena anuppanno vā doso uppajjati, uppanno vā doso bhiyyobhāvāya vepullāya saṁvattatī'ti.
[BJT Page 358]
Ko panāvuso hetu, ko paccayo, yena anuppanno vā moho uppajjati, uppanno vā moho bhiyyobhāvāya vepullāya saṁvattatī'ti? Ayoniso manasikārotissa vacanīyaṁ.
Tassa ayoniso manasikaroto anuppanno ceva moho uppajjati, uppanno ca moho bhiyyobhāvāya vepullāya saṁvattati. Ayaṁ kho āvuso hetu ayaṁ paccayo
Yena anuppanno vā moho uppajjati, uppanno vā moho bhiyyobhāvāya vepullāya saṁvattatī'ti.
Ko panāvuso hetu, ko paccayo, yena anuppanno vā rāgo nuppajjati, uppanno vā rāgo pahiyyatī'ti? Asubhanimittantissa vacanīyaṁ.
Tassa asubhanimittaṁ yoniso manasikaroto anuppanno ceva rāgo nuppajjati, uppanno [page 201] ca rāgo pahiyyati. Ayaṁ kho āvuso hetu ayaṁ paccayo. Yena anuppanno vā292 rāgo nuppajjati, uppanno vā rāgo pahiyyatī'ti.
Ko panāvuso hetu, ko paccayo, yena anuppanno vā doso nuppajjati, uppanno vā doso pahiyyatī'ti? Mettā cetovimuttītissa vacanīyaṁ.
Tassa mettaṁ cetovimuttiṁ yoniso manasikaroto anuppanno ceva doso nuppajjati, uppanno ca293 doso pahiyyati. Ayaṁ kho āvuso hetu ayaṁ paccayo. Yena anuppanno vā294 doso nuppajjati. Uppanno vā295 doso pahiyyatī'ti.
Ko panāvuso hetu, ko paccayo, yena anuppanno vā moho nuppajjati, uppanno vā296 moho pahiyyatī'ti. Yoniso manasikārotissa vacanīyaṁ.
Tassa yoniso manasikaroto anuppanno ceva moho nuppajjati, uppanno ca moho pahiyyati. Ayaṁ kho āvuso hetu, ayaṁ paccayo. Yena anuppanno vā moho nuppajjati, uppanno vā moho pahiyyatī'ti.
3. 2. 2. 9.
19. Tīṇimāni bhikkhave akusalamūlāni. Katamāni tīṇi: lobho akusalamūlaṁ doso akusalamūlaṁ moho akusalamūlaṁ.
Yadapi bhikkhave lobho, tadapi akusalaṁ.297 Yadapi luddho abhisaṅkharoti. Kāyena vācā298 manasā. Tadapi akusalaṁ. Yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ upadahati299, vadhena vā bandhanena vā jātiyā vā garahāya vā pabbājanāya vā "balavamhi balattho itipi"300 tadapi akusalaṁ. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.
[BJT Page 360]
Yadapi bhikkhave doso, tadapi akusalaṁ..301 Yadapi duṭṭho abhisaṅkaroti kāyena vācā302 manasā. Tadapi akusalaṁ. Yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ upadahati303, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā. "Balavamhi [page 202] balattho iti'pi". Tadapi akusalaṁ. Itissa, me dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.
Yadapi bhikkhave moho, tadapi akusalaṁ. Yadapi mūḷho abhisaṅkhāroti kāyena vācā manasā. Tadapi akusalaṁ. Yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṁ upadahati, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho iti'pi". Tadapi akusalaṁ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṁ bhikkhave puggalo vuccati: akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipī'ti.
Kasmā cā'yaṁ bhikkhave evarūpo puggalo vuccati: akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipī'ti? Tathā ha'yaṁ bhikkhave puggalo parassa asatādukkhaṁ upadahati3, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho iti'pi" bhūtena kho pana vuccamāno avajānāti no paṭijānāti, abhūtena vuccamāno na ātappaṁ karoti, tassa nibbeṭhanāya: itipetaṁ atacchaṁ itipetaṁ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādī'tipi abhūtavādī'tipi anatthavādī'tipi adhammavādī'tipi avinayavādī'tipi.
Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṁ viharati savighātaṁ savupāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
Dosajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṁ viharati savighātaṁ savupāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
Mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṁ viharati savighātaṁ savupāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā.
[BJT Page 362]
Seyyathā'pi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṁ āpajjati, vyasanaṁ āpajjati, anayavyasanaṁ āpajjati; evameva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ce'va dhamme dukkhaṁ viharati, savighātaṁ savupāyāsaṁ sapariḷāhaṁ. Kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Dosajehi pāpakehi akusalehi [page 203] dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati savighātaṁ savupāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati savighātaṁ samupāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā. Imāni kho bhikkhave tīṇi akusalamūlānī'ti.
Tīṇimāni bhikkhave kusalamūlāni. Katamāni tīṇi: alobho kusalamūlaṁ. Adoso kusalamūlaṁ. Amoho kusalamūlaṁ.
Yadapi bhikkhave alobho, tadapi kusalaṁ.304 Yadapi aluddho abhisaṅkharoti kāyena vācā305 manasā, tadapi kusaṁ. Yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ upadahati306, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṁ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.
Yadapi bhikkhave adoso, tadapi kusalaṁ307. Yadapi aduṭṭho abhisaṅkharoti kāyena vācā308 manasā, tadapi kusalaṁ. Yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ upadahati309, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṁ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.
Yadapi bhikkhave amoho, tadapi kusalaṁ310. Yadapi amūḷho abhisaṅkharoti kāyena vācā311 manasā, tadapi kusalaṁ. Yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṁ upadahati312, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho" iti'pi, tadapi kusalaṁ. Itissame amohajā [page 204] amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṁ bhikkhave puggalo vuccati, kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi.
4. Anabhāvaṅkatā-machasaṁ [footnote missing]
[BJT Page 364]
Kasmā cā'yaṁ bhikkhave evarūpo puggalo vuccati, kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi. Tathāhayaṁ bhikkhave puggalo na parassa asatā dukkhaṁ upadahati313, vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā "balavamhi balattho? Iti'pi. Bhūtena kho na vuccamāno paṭijānāti no avajānāti. Abhūtena vuccamāno ātappaṁ karoti tassa nibbeṭhanāya: itipetaṁ atacchaṁ itipetaṁ abhūtanti. Tasmā evarūpo puggalo vuccati kālavādī'tipi bhūtavādī'tipi atthavādī'tipi dhammavādī'tipi vinayavādī'tipi.
Evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā314 āyatiṁ anuppādadhammā diṭṭhe'va dhamme sukhaṁ viharati, avighātaṁ anupāyāsaṁ apariḷāhaṁ diṭṭhe'va dhamme parinibbāyati.
Dosajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā315 āyatiṁ anuppādadhammā diṭṭhe'va dhamme sukhaṁ viharati, avighātaṁ anupāyāsaṁ apariḷāhaṁ diṭṭhe'va dhamme parinibbāyati.
Mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā316 āyatiṁ anuppādadhammā diṭṭhe'va dhamme sukhaṁ viharati, avighātaṁ anupāyāsaṁ apariḷāhaṁ. Diṭṭhe'va dhamme parinibbāyati.
Seyyathā'pi bhikkhave sālo vā dhavo vā phandano vā, tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddālapiṭakaṁ317 ādāya. So taṁ māluvālataṁ mūle chindeyya mūle chetvā paḷikhaṇeyya. Paḷikhaṇitvā mūlāni uddhareyya antamaso usīranālamattāni'pi.318 So taṁ māluvālataṁ khaṇḍākhaṇḍikaṁ chindeyya, khaṇḍākhaṇḍikaṁ chetvā phāleyya, phāletvā sakalikaṁ sakalikaṁ kareyya, sakalikaṁ sakalikaṁ karitvā vātātape visoseyya, vātātape visosetvā agginā daheyya,319 agginā dahitvā [page 205] masiṁ kareyya, masiṁ karitvā mahāvāte vā opuṇeyya,320 nadiyā vā sīghasotāya pavāheyya. Evamassu tā321 bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.
Evameva kho bhikkhave evarūpassa puggalassa lobhajā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ, diṭṭhe'va dhamme parinibbāyati. Dosajā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ, diṭṭhe'va dhamme parinibbāyati. Mohajā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ, diṭṭheva dhamme parinibbāyati. Imāni kho bhikkhave tīṇi kusalamūlānī'ti.
[BJT Page 366]
3. 2. 2. 10
20. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati, pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho visākhaṁ migāramātaraṁ bhagavā etadavoca:
Handa kuto nu tvaṁ visākhe āgacchasi divā divassā'ti?
Uposathā'haṁ bhante ajja upavasāmī'ti.
Tayo kho me visākhe uposathā, katame tayo? Gopālakūposatho nigaṇṭhuposatho ariyūposatho.
Kathañca visākhe gopālakūposatho hoti: seyyathā'pi visākhe gopālako sāyanhasamayaṁ322 sāmikānaṁ gāvo nīyātetvā iti paṭisañcikkhati: ajja kho gāvo amukasmiñca amukasmiñca padese cariṁsu, amukasmiñca amukasmiñca padese pānīyāni apaṁsu, svedāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī'ti. Evameva kho visākhe idhekacco uposathiko iti paṭisañcikkhati: ahaṁ khvajja idañcidañca khādanīyaṁ khādiṁ. Idañcidañca bhojanīyaṁ bhuñjiṁ. [page 206] svedānā'haṁ idañcidañca khādanīyaṁ khādissāmi, idañcidañca bhojanīyaṁ bhuñjissāmī'ti. So tena lobhena abhijjhāsahagatena cetasā divasaṁ atināmeti. Evaṁ kho visākhe gopālakūposatho hoti. Evaṁ upavuttho kho visākhe gopālakūposatho na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.
Kathañca visākhe nigaṇṭhuposatho hoti: atthi visākhe nigaṇṭhā nāma samaṇajātikā. Te sāvakaṁ evaṁ samādapenti: ehi tvaṁ ambho purisa, ye puratthimāya disāya pāṇā paraṁ yojanasataṁ, tesu daṇḍaṁ nikkhipāhi, ye pacchimāya disāya pāṇā paraṁ yojanasataṁ, tesu daṇḍaṁ nikkhipāhi: ye uttarāya disāya pāṇā paraṁ yojanasataṁ, tesu daṇḍaṁ nikkhipāhi, ye dakkhiṇāya disāya pāṇā paraṁ yojanasataṁ, tesu daṇḍaṁ nikkhipāhī'ti. Iti ekaccānaṁ pāṇānaṁ anuddayāya anukampāya samādapenti, ekaccānaṁ pāṇānaṁ nānuddayāya nānukampāya samādapenti. Te tadahuposathe sāvakaṁ evaṁ samādapenti: ehi tvaṁ ambho purisa sabbacelāni nikkhipitvā evaṁ vadehi: nāhaṁ kvacana323 kassaci kiñcanattasmiṁ324. Na ca mama kvacana katthaci kiñcanatā'tthī'ti325 .
[BJT Page 368]
Jānanti kho pana'ssa mātāpitaro: ayaṁ amhākaṁ putto'ti so'pi jānāti, ime mayhaṁ mātāpitaro'ti. Jānāti kho pana'ssa puttadāro ayaṁ amhākaṁ bhattā'ti. So'pi jānāti ayaṁ mayhaṁ puttadāro'ti. Jānanti kho pana'ssa dāsakammakaraporisā ayaṁ amhākaṁ ayyo'ti. So'pi jānāti ime mayhaṁ dāsakammakaraporisā'ti. Iti yasmiṁ samaye sacce samādapetabbā musāvāde tasmiṁ samaye samādapenti idamassa musāvādasmiṁ vadāmi. So tassā rattiyā accayena te bhoge adinnaññeva paribhuñjati. Idamassa adinnādānasmiṁ vadāmi. Evaṁ kho visākhe nigaṇṭhuposatho hoti. Evaṁ upavuttho kho visākhe nigaṇṭhuposatho na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.
Kathañca visākhe ariyūposatho hoti: [page 207] upakkiliṭṭhassa visākhe cittassa uppakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa uppakkamena pariyodapanā hoti. Idha visākhe ariyasāvako tathāgataṁ anussarati: iti'pi so bhagavā arahaṁ sammāmbuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti.
Tassa tathāgataṁ anussarato cittaṁ pasīdati. Pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.
Kathañca visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako tathāgataṁ anussarati. Iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti.
Tassa tathāgataṁ anussarato cittaṁ pasīdati. Pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati visākhe ariyasāvako brahmuposathaṁ upavasati. Brahmunā saddhiṁ saṁvasati. Brahmaṁ cassa ārabbha cittaṁ pasīdati. Pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṁ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
[BJT Page 370]
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako dhammaṁ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko326 paccattaṁ veditabbo viññūhī'ti.
Tassa dhammaṁ anussarato cittaṁ pasīdati, pāmujjaṁ uppajjati, ye cittassa upakkilesā te [page 208] pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
Kathañca visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti: sottiñca paṭicca cuṇṇañca paṭicca udakañca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.
Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako dhammaṁ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko327 paccattaṁ veditabbo viññūhī'ti. Tassa dhammaṁ anussarato cittaṁ pasīdati, pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati visākhe ariyasāvako dhammūposathaṁ upavasati. Dhammena saddhiṁ saṁvasati dhammaṁ cassa ārabbha cittaṁ pasīdati. Pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṁ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṁ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti.
Tassa saṅghaṁ anussarato cittaṁ pasīdati. Pāmujjaṁ uppajjati. Ye cittassa upakkilesā. Te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.
[BJT Page: 372]
Kathañca visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti: [page 209] usumañca paṭicca khārañca paṭicca gomayañca paṭicca udakañca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṁ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti. Tassa saṅghaṁ anussarato cittaṁ pasīdati, pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati visākhe ariyasāvako saṅghuposathaṁ upavasati, saṅghena saddhiṁ saṁvasati. Saṅghaṁ cassa ārabbha cittaṁ pasīdati. Pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṁ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni. Tassa sīlaṁ anussarato cittaṁ pasīdati, māmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.
Kathañca visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti: telañca paṭicca chārikañca paṭicca vālaṇḍukañca paṭicca328 purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. [page 210] idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni. Tassa sīlaṁ anussarato cittaṁ pasīdati, pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati visākhe ariyasāvako sīlūposathaṁ upavasati, sīlena saddhiṁ saṁvasati, sīlaṁ cassa ārabbha cittaṁ pasīdati, pāmujjaṁ uppajjati, ye cittassa upakkilesā, te pahīyanti. Evaṁ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
[BJT Page 374]
Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako devatā anussarati, santi devatā cātummahārājikā santi devā tāvatiṁsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṁ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā. Mayhampi tathārūpā saddhā saṁvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṁ sīlaṁ saṁvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṁ sutaṁ saṁvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṁvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṁvijjati. Tassa attano ca tāsaṁ ca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṁ pasīdati pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti.
Seyyathā'pi visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Kathaṁ ca visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Ukkañca paṭicca loṇañca paṭicca gerukañca paṭicca nālisaṇḍāsañca paṭicca purisassa ca tajjaṁ vāyāmaṁ paṭicca. Evaṁ kho visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako devatā anussarati: santi devatā cātummahārājikā santi devā tāvatiṁsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṁ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṁvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṁ sīlaṁ saṁvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṁ sutaṁ saṁvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṁvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṁvijjati. Tassa attano ca tāsaṁ ca devatānaṁ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṁ pasīdati pāmujjaṁ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṁ vuccati visākhe ariyasāvako devatuposathaṁ upavasati. Devatāhi saddhiṁ saṁvasati, devatā cassa ārabbha cittaṁ pasīdati, pāmujjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṁ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
1. Piviṁsu - machasaṁ- amusamiñca-[PTS.] [no footnote]
[BJT Page 376]
Sa kho so visākhe ariyasāvako iti paṭisañcikkhati: yāvajīvaṁ arahanto pāṇātipātaṁ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti. Ahampajja imañca rattiṁ imañca divasaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpahaṁ aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
Yāvajīvaṁ arahanto adinnādānaṁ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṁ imañca divasaṁ adinnādānaṁ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṁ aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavisasati.
Yāvajīvaṁ arahanto abrahmacariyaṁ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṁ imañca divasaṁ abrahmacariyaṁ pahāya brahmacārī virato methunā gāmadhammā. Imināpahaṁ aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
Yāvajīvaṁ arahanto musāvādaṁ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṁvādakā lokassa. Ahampajja imañca rattiṁ imañca divasaṁ musāvādaṁ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Imināpahaṁ aṅgena arahataṁ anukaromi. Uposatho ca me upavuttho bhavissati.
Yāvajīvaṁ arahanto surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṁ imañca divasaṁ surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajja pamādaṭṭhānā paṭivirato. Imināpahaṁ aṅgena arahataṁ anukaromi. Uposatho ca me upavuttho bhavissati.
Yāvajīvaṁ arahanto ekabhattikā rattuparatā viratā vikālabhojanā. Ahampajja imañca rattiṁ imañca divasaṁ ekabhattiko rattuparato virato vikālabhojanā. Imināpahaṁ aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
Yāvajīvaṁ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṁ imañca divasaṁ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Imināpahaṁ aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
1. Imināpi -machasaṁ 2. Anācārī-machasaṁ [footnote missing]
[BJT Page 378]
Yāvajīvaṁ arahanto uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṁ kappenti. Mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṁ imañca divasaṁ uccāsayanamahāsayanaṁ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṁ kappemi. Mañcake vā tiṇasanthārake vā imināpahaṁ aṅgena arahataṁ anukaromi. Uposatho ca me upavuttho bhavissati. Evaṁ kho visākhe ariyūposatho hoti.
Evaṁ upavuttho kho visākhe ariyūposatho mahapphalo hoti. Mahānisaṁso mahājutiko mahāvipphāro. Kīva mahapphalo hoti. Kīva mahānisaṁso kīva mahājutiko kīva mahāvipphāro.
Seyyathā'pi visākhe yo imesaṁ soḷasannaṁ mahājanapadānaṁ pahūtasattaratanānaṁ329 issariyādhipaccaṁ rajjaṁ [page 213] kāreyya, seyyathīdaṁ: aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa etassa kalaṁ nāgghati330 soḷasiṁ. Taṁ kissa hetu: kapaṇaṁ visākhe mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
Yāni visākhe mānusakāni paññāsa vassāni, cātummahārājikānaṁ devānaṁ eso eko rattindivo331. Tāya rattiyā tiṁsarattiyo māso. Tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena pañcavassasatāni332 cātummahārājikānaṁ devānaṁ āyuppamāṇaṁ. Ṭhānaṁ kho panetaṁ visākhe vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṁ devānaṁ sahavyataṁ upapajjeyya. Idaṁ kho panetaṁ visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
Yaṁ visākhe mānusakaṁ vassasataṁ, tāvatiṁsānaṁ devānaṁ eso eko rattindivo. Tāya rattiyā tiṁsarattiyo māso. Tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassasahassaṁ tāvatiṁsānaṁ devānaṁ āyuppamāṇaṁ. Ṭhānaṁ kho panetaṁ visākhe vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā parammaraṇā tāvatiṁsānaṁ devānaṁ sahavyataṁ upapajjeyya. Idaṁ kho panetaṁ visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
Yāni visākhe mānusakāni dve vassasatāni, yāmānaṁ devānaṁ eso eko rattindivo3. Tāya rattiyā tiṁsarattiyo māso. Tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbāni dve vassasahassāni yāmānaṁ devānaṁ āyuppamāṇaṁ. Ṭhānaṁ kho panetaṁ visākhe vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā parammaraṇā yāmānaṁ devānaṁ sahavyataṁ upapajjeyya. Idaṁ kho panetaṁ visākhe [page 214] sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
[BJT Page 380]
Yāni visākhe mānusakāni cattāri vassasatāni, tusitānaṁ devānaṁ eso eko rattindivo3. Tāya rattiyā tiṁsarattiyo māso. Tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbāni cattāri vassasahassāni tusitānaṁ devānaṁ āyuppamāṇaṁ. Ṭhānaṁ kho panetaṁ visākhe vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahavyataṁ upapajjeyya. Idaṁ kho panetaṁ visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
Yāni visākhe mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṁ devānaṁ eso eko rattindivo3. Tāya rattiyā tiṁsarattiyo māso. Tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbāni aṭṭha vassasahassāni nimmāṇaratīnaṁ devānaṁ āyuppamāṇaṁ. Ṭhānaṁ kho panetaṁ visākhe vijjati yaṁ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṁ devānaṁ sahavyataṁ upapajjeyya. Idaṁ kho panetaṁ visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
Yāni visākhe mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṁ devānaṁ eso eko rattindivo. Tāya rattiyā tiṁsarattiyo māso. Tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṁ devānaṁ āyuppamāṇaṁ. Ṭhānaṁ kho panetaṁ visākhe vijjati yaṁ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṁ devānaṁ sahavyataṁ upapajjeyya. Idaṁ kho panetaṁ visākhe sandhāya bhāsitaṁ kapaṇaṁ mānusakaṁ rajjaṁ dibbaṁ sukhaṁ upanidhāya.
30. Pāṇaṁ na hāne333 na ca dinnamādiye
Musā na bhāse na ca majjapo siyā,
[page 215]
Abrahmacariyā virameyya methunā
Rattiṁ na bhuñjeyya vikālabhojanaṁ.
31. Mālaṁ na dhāre na ca gandhamācare
Mañce chamāyaṁ va sayetha santhate,
Etaṁ hi aṭṭhaṅgikamāhu'posathaṁ
Buddhena dukkhantagunā pakāsitaṁ.
32. Cando ca suriyo ca ubho sudassanā
Obhāsayaṁ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disā virocanā.
33. Etasmiṁ yaṁ vijjati antare dhanaṁ
Muttā maṇi veeriyañca bhaddakaṁ,
Siṅgīsuvaṇṇaṁ athavā'pi kañcanaṁ
Yaṁ jātarūpaṁ haṭakanti vuccati.
34. Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṁ,
Candappabhā tāragaṇā va sabbe.
35. Tasmā hi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṁ upavassu'posathaṁ,
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānanti.
334*
Mahāvaggo dutiyo
[BJT Page 382]
3. 2. 3. 1.
(Sāvatthi nidānaṁ)
21. Atha kho channo paribbājako yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho channo paribbājako āyasmantaṁ ānandaṁ etadavoca:
Tumhe'pi āvuso ānanda rāgassa pahāṇaṁ paññāpetha. Dosassa pahāṇaṁ paññāpetha. Mohassa pahāṇaṁ paññāpethāti. Mayaṁ kho āvuso rāgassa pahāṇaṁ paññāpema, dosassa [page 216] pahāṇaṁ paññāpema. Mohassa pahāṇaṁ paññāpemāti. Kimpana tumhe āvuso rāge ādīnavaṁ disvā rāgassa pahāṇaṁ paññāpetha. Kiṁ dose ādīnavaṁ disvā dose pahāṇaṁ paññāpetha. Kiṁ mohe ādīnavaṁ disvā mohassa pahāṇaṁ paññāpethāti.
Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attavyābādhāya'pi ceteti, paravyābādhāya'pi ceteti. Ubhayavyābādhāya'pi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Rāge pahīṇe nevattavyābādhāya'pi ceteti, na paravyābādhāya'pi tetti. Na ubhayavyābādhāya'pi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. Rāge pahīṇe neva kāyena duccaritaṁ carati, na vācāya duccaritaṁ carati, na manasā duccaritaṁ carati. Ratto kho āvuso rāgena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti. Ubhayatthampi yathābhūtaṁ nappajānāti. Rāge pahīṇe attatthampi yathābhūtaṁ pajānāti. Paratthampi yathābhūtaṁ pajānāti. Ubhayatthampi yathābhūtaṁ pajānāti. Rāgo kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṁvattaniko.
Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto attavyābādhāya'pi ceteti, paravyābādhāya'pi ceteti, ubhayavyābādhāya'pi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Dose pahīṇe nevattavyābādhāya'pi ceteti, na paravyābādhāya'pi ceteti, na ubhayavyābādhāya'pi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. Dose pahīṇe neva kāyena duccaritaṁ carati, na vācāya duccaritaṁ carati, na manasā duccaritaṁ carati. Duṭṭho kho āvuso dosena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti, paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti, dose pahīṇe attatthampi yathābhūtaṁ pajānāti, paratthampi yathābhūtaṁ pajānāti, ubhayatthampi yathābhūtaṁ pajānāti. Doso kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṁvattaniko.
Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attavyābādhāya'pi ceteti, paravyābādhāya'pi ceteti. Ubhayavyābādhāya'pi ceteti. Cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti. Mohe pahīṇe nevattavyābādhāya ceteti, na paravyābādhāyapi ceteti. Na ubhayavyābādhāyapi ceteti. Na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
[BJT Page 384]
Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto kāyena duccaritaṁ carati. Vācāya duccaritaṁ carati. Manasā duccaritaṁ carati. Mohe pahīṇe neva kāyena duccaritaṁ carati. Na vācāya duccaritaṁ carati. Na manasā duccaritaṁ carati. Mūḷho kho āvuso mohena abhibhūto pariyādinnacitto attatthampi yathābhūtaṁ nappajānāti. Paratthampi yathābhūtaṁ nappajānāti, ubhayatthampi yathābhūtaṁ nappajānāti. [page 217] mohe pahīṇe attatthampi yathābhūtaṁ pajānāti. Paratthampi yathābhūtaṁ pajānāti. Ubhayatthampi yathābhūtaṁ pajānāti. Moho kho āvuso andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāṇasaṁvattaniko.
Idaṁ kho mayaṁ āvuso rāge ādīnavaṁ disvā rāgassa pahāṇaṁ paññāpema, idaṁ dose ādīnavaṁ disvā dosassa pahāṇaṁ paññāpema, idaṁ mohe ādīnavaṁ disvā mohassa pahāṇaṁ paññāpemā'ti.
Atthi panā'vuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti? Atthāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti. Katamo panā'vuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti? Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho āvuso maggo ayaṁ paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā'ti, alañca panāvuso ānanda appamādāyā'ti.
3. 2. 3. 2.
22. Ekaṁ samayaṁ āyasmā ānando kosambiyaṁ viharati ghositārāme. Atha kho aññataro ājīvakasāvako gahapati yenā'yasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so ājīvakasāvako gahapati āyasmantaṁ ānandaṁ etadavoca: kesaṁ ne bhante ānanda dhammo svākkhāto, ke loke supaṭipannā335, ke loke sugatā'ti?336
Tena hi gahapati taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ vyākareyyāsi. Taṁ kiṁ maññasi gahapati ye rāgassa pahāṇāya dhammaṁ desenti. Dosassa pahāṇāya dhammaṁ desenti, mohassa pahāṇāya dhammaṁ desenti. Tesaṁ dhammo svākkhāto no vā, kathaṁ vā te ettha hotī'ti? [page 218] ye bhante rāgassa pahāṇāya dhammaṁ desenti. Dosassa pahāṇāya dhammaṁ desenti. Mohassa pahāṇāya dhammaṁ desenti. Tesaṁ dhammo svākkhāto, evaṁ me ettha hotī'ti.
Taṁ kiṁ maññasi gahapati, ye rāgassa pahāṇāya paṭipannā, dosassa pahānāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā, no vā kathaṁ vā te ettha hotī'ti? Ye bhante rāgassa pahāṇāya paṭipannā, dosassa pahāṇāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā, evaṁ me ettha hotī'ti.
[BJT Page 386]
Taṁ kiṁmaññasi gahapati yesaṁ rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato337 āyatiṁ anuppādadhammo, yesaṁ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato338 āyatiṁ anuppādadhammo. Yesaṁ moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, te loke sugatā, no vā kathaṁ vā te ettha hotī'ti? Yesaṁ bhante rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, yesaṁ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, te loke sugatā evaṁ me ettha hotī'ti.
Iti kho gahapati tayā vetaṁ vyākataṁ. Ye bhante rāgassa pahāṇāya dhammaṁ desenti, dosassa pahāṇāya dhammaṁ desenti mohassa pahāṇāya dhammaṁ desenti tesaṁ dhammo svākkhāto'ti, tayā vetaṁ339 vyākataṁ. Ye bhante rāgassa pahāṇāya paṭipannā, dosassa pahāṇāya paṭipannā, mohassa pahāṇāya paṭipannā, te loke supaṭipannā'ti, tayā vetaṁ vyākataṁ. Yesaṁ bhante rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, yesaṁ doso pahīṇo ucchinanamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo, te loke sugatā'ti.340
Acchariyaṁ bhante, abbhutaṁ bhante, na ceva nāma sadhammukkaṁsanā bhavissati, na ca paradhammāpasādanā, āyataneva dhammadesanā. Attho ca vutto. Attā ca anupanīto.
Tumhe bhante ānanda rāgassa pahāṇāya dhammaṁ desetha, dosassa pahāṇāya dhammaṁ desetha, mohassa pahāṇāya [page 219] dhammaṁ desetha. Tumhākaṁ bhante ānanda dhammo svākkhāto. Tumhe bhante ānanda rāgassa pahāṇāya paṭipannā dosassa pahāṇāya paṭipannā mohassa pahāṇāya paṭipannā. Tumhe341 loke supaṭipannā.342 Tumhākaṁ bhante ānanda rāgo pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tumhākaṁ doso pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tumhākaṁ moho pahīṇo ucchinnamūlo tālāvatthukato anabhāvakato343 āyatiṁ anuppādadhammo. Tumhe loke sugatā.
[BJT Page 388]
Abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathā'pi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī'ti.344 Evamevaṁ ayyena ānandena anekapariyāyena dhammo pakāsito.
Esāhaṁ bhante ānanda taṁ bhagavantaṁ saraṇaṁ gacchāmi, dhammaṁ ca bhikkhusaṅghaṁ ca. Upāsakaṁ maṁ ayyo ānando dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
3. 2. 3. 3.
(Kapilavatthunidānaṁ:)
23. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Tena kho pana samayena bhagavā gilānā345 vuṭṭhito hoti aciravuṭṭhito gelaññā. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca: dīgharattā'haṁ bhante bhagavatā evaṁ dhammaṁ desitaṁ ājānāmi: samāhitassa ñāṇaṁ, no asamāhitassā'ti. Samādhi nu kho bhante pubbe, pacchā ñāṇaṁ. Udāhu ñāṇaṁ pubbe, pacchā samādhī'ti?
Atha kho āyasmato ānandassa etadahosi. Bhagavā kho gilānā vuṭṭhito aciravuṭṭhito gelaññā; ayañca mahānāmo sakko bhagavantaṁ atigambhīraṁ pañhaṁ pucchati. Yannūnāhaṁ mahānāmaṁ sakkaṁ ekamantaṁ apanetvā dhammaṁ deseyyanti.
Atha kho āyasmā ānando mahānāmaṁ sakkaṁ bāhāya346 gahetvā ekamantaṁ apanetvā mahānāmaṁ sakkaṁ etadavoca: sekhampi kho mahānāma sīlaṁ vuttaṁ bhagavatā, asekhampi sīlaṁ vuttaṁ bhagavatā, sekho'pi samādhi vutto [page 220] bhagavatā, asekho'pi samādhi vutto bhagavatā, sekhā'pi paññā vuttā bhagavatā, asekhā'pi paññā vuttā bhagavatā.
Katamañca mahānāma sekhaṁ sīlaṁ: idha mahānāma bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādiya sikkhati sikkhāpadesu. Idaṁ vuccati mahānāma sekhaṁ sīlaṁ. Katamo ca mahānāma sekho samādhi: idha mahānāma bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṁ tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukha upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Ayaṁ vuccati mahānāma sekho samādhi. Katamā ca mahānāma sekhā paññā: idha mahānāma bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti , ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Ayaṁ vuccati mahānāma sekhā paññā.
[BJT Page 390]
Sa kho so mahānāma ariyasāvako evaṁ sīlasampanno evaṁ samādhisampanno evaṁ paññāsampanno āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Evaṁ kho mahānāma sekhampi sīlaṁ vuttaṁ bhagavatā, asekhampi sīlaṁ vuttaṁ bhagavatā, sekho'pi samādhi vutto bhagavatā, asekho'pi samādhi vutto bhagavatā, sekhā'pi paññā vuttā bhagavatā, asekhā'pi paññā vuttā bhagavatā'ti.
3. 2. 3. 4.
(Vesālīnidānaṁ:)
24. Ekaṁ samayaṁ āyasmā ānando vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho abhayo ca licchavi paṇḍitakumāro ca licchavi yenā'yasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho abhayo licchavi āyasmantaṁ ānandaṁ etadavoca:
Nigaṇṭho bhante nātaputto347 sabbaññū sabbadassāvī aparisesā ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti. So purāṇānaṁ kammānaṁ tapasā vyantībhāvaṁ paññāpeti, navānaṁ kammānaṁ akaraṇā [page 221] setughātaṁ. Iti kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissati. Evametissā sandiṭṭhikāya nijjarāvisuddhiyā samatikkamo hoti.
Idha bhante bhagavā kimāhā'ti.
Tisso kho imā abhaya, nijjarāvisuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṁ visuddhiyā sokapariddavānaṁ348 samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchikiriyāya.
Katamā tisso: idha abhaya, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā3493 paccattaṁ veditabbā viññūhī'ti.
[BJT Page 392]
Sa kho so abhaya, bhikkhu evaṁ sīlasampanno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṁ tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe'va somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā350 paccattaṁ veditabbā viññūhī'ti.
So abhaya bhikkhu evaṁ sīlasampanno evaṁ samādhisampanno āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa phussa vyantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā351 paccattaṁ veditabbā viññūhī'ti.
Ime kho abhaya, tisso nijjarā visuddhiyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā sattānaṁ visuddhiyā sokapariddavānaṁ352 samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbāṇassa sacchikiriyāyā'ti.
Evaṁ vutte paṇḍitakumāro licchavi abhayaṁ licchaviṁ etadavoca:
Kiṁ pana tvaṁ samma abhaya, āyasmato ānandassa subhāsitaṁ subhāsitato nābbhanumodasī'ti.
Kyāhaṁ samma353 āyasmato ānandassa subhāsitaṁ subhāsitato [page 222] nābbhanumodissāmi, muddhāpi tassa vipateyya, yo āyasmato ānandassa subhāsitaṁ subhāsitato nābbhanumodeyyā'ti.
3. 2. 3. 5
(Sāvatthinidānaṁ:)
25. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Ye354 ānanda anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñātī vā sālohitā vā, te vo ānanda tīsu ṭhānesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.
Katamesu tīsu:
Buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti.
[BJT Page 394]
Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti.
Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti.
Siyā ānanda catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatridaṁ aññathattaṁ: so vatānanda buddhe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjissatī'ti netaṁ ṭhānaṁ vijjati.
Siyā ānanda, catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatiradaṁ aññathattaṁ: so vatānanda dhamme aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjissatī'ti netaṁ ṭhānaṁ vijjati.
Siyā ānanda, catunnaṁ mahābhūtānaṁ aññathattaṁ paṭhavidhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṁ. Tatridaṁ aññathattaṁ: so vatānanda, saṅghe aveccappasādena samannāgato ariyasāvako nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjissatī'ti netaṁ ṭhānaṁ vijjati.
Ye ānanda, anukampeyyātha ye ca sotabbaṁ maññeyyuṁ mittā vā amaccā vā ñātī vā sālohitā vā, te vo ānanda, imesu tīsu ṭhānesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā'ti.
3. 2. 3. 6
26. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: 'bhavo, bhavo'ti bhante vuccati. Kittāvatā nu kho bhante bhavo hotī'ti?
Kāmadhātuvepakkañca ānanda, kammaṁ nābhavissa api nu kho kāmabhavo paññāyethāti?
No hetaṁ bhante.
Iti kho ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sineho.355 Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ. Evaṁ āyati3562 punabbhavābhinibbatti hoti.
[BJT Page 396]
Rūpadhātuvepakkañca ānanda, kammaṁ nābhavissa, api nu kho rūpabhavo paññāyethāti?
No hetaṁ bhante.
Iti kho ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sineho. Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ. Evaṁ āyati punabbhavābhinibbatti hoti.
Arūpadhātuvepakkañca ānanda kammaṁ nā bhavissa, api nu kho arūpabhavo paññāyethā?Ti.
[page 224]
No hetaṁ bhante.
Iti kho ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sineho. Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ. Evaṁ āyati punabbhavābhinibbatti hoti. Evaṁ kho ānanda, bhavo hotī'ti.
3. 2. 3. 7.
27. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
'Bhavo, bhavo'ti bhante vuccati, kittāvatā nu kho bhante bhavo hotī'ti?.
Kāmadhātuvepakkañca ānanda, kammaṁ nābhavissa, api nu kho kāmabhavo paññāyethā'ti?.
No hetaṁ bhante.
Iti kho ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sineho. 357 Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaññojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā, patthanā patiṭṭhitā. Evaṁ āyati358. Punabbhavābhinibbatti hoti.
Rūpadhātuvepakkañca ānanda, kammaṁ nābhavissa, api nu kho rūpabhavo paññāyethā'ti?
No hetaṁ bhante.
Iti kho ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sineho. Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā, patthanā patiṭṭhitā. Evaṁ āyati359 punabbhavābhinibbatti hoti.
[BJT Page:398]
Arūpadhātuvepakkañca ānanda kammā nābhavissa, api nu kho arūpabhavo paññāyethāti?
No hetaṁ bhante.
Iti kho ānanda kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sineho. Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā. Patthanā patiṭṭhitā. Evaṁ āyati punabbhavābhinibbatti hoti. Evaṁ ko ānanda bhavo hotī'ti.
[page 225]
3. 2. 3. 8
28. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Sabbaṁ nu kho ānanda sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ saphalanti.
Na khvettha bhante ekaṁsenā'ti.
Tena hānanda vibhajassūti.
Yaṁ hissa bhante sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ aphalaṁ.
Yañca khvāssa bhante sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ sīlabbataṁ jīvitaṁ brahmacariyaṁ upaṭṭhānasāraṁ saphalanti.
Idamavoca āyasmā ānando. Samanuñño satthā ahosi. Atha kho āyasmā ānando "samanuñño me satthā"ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi:
Sekho bhikkhave ānando, na ca panassa sulabharūpo samasamo paññāyā'ti.
3. 2. 3. 9.
29. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Tīṇimāni bhante gandhajātāni yesaṁ anuvātaññeva gandho gacchati, no paṭivātaṁ.
[BJT Page 400]
Katamāni tīṇi: mūlagandho sāragandho pupphagandho. Imāni kho bhante tīṇi gandhajātāni yesaṁ anuvātaññeva gandho gacchati, no paṭivātaṁ
Atthi nu kho bhante kiñci gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti?
Atthānanda360 gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti.
Katamañca pana taṁ bhante gandhajātaṁ, yassa anuvātampi gandho [page 226] gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti?
Idhānanda yasmiṁ gāme vā nigame vā itthi vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato. Tassa disāsu samaṇabrāhmaṇā vaṇṇaṁ bhāsanti: asukasmiṁ nāma gāme vā nigame vā itthi vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvihāgarato'ti.
Devatāpissa amanussā vaṇṇaṁ bhāsanti: asukasmiṁ nāma gāme vā nigame vā itthi vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Sīlavā hoti, kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato'ti. Itthi saraṇaṁ
Idaṁ kho taṁ ānanda gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī'ti.
36. Na pupphagandho paṭivātameti
Na candanaṁ tagaramallikā361 vā,
Satañca gandho paṭivātameti
Sabbā disā sappuriso pavātīti.
[BJT Page 402.]
3. 2. 3. 10.
30. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ [page 227] nisinno kho āyasmā ānando bhagavantaṁ etadavoca. Sammukhā metaṁ bhante bhagavato sutaṁ, sammukhā paṭiggahitaṁ: "bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṁ sarena viññāpesī"ti. Bhagavā pana bhante arahaṁ sammāsambuddho kīvatakaṁ pahoti sarena viññāpetunti.
Sāvako so ānanda, appameyyā tathāgatāti.
Dutiyampi kho āyasmā ānando bhagavantaṁ etadavoca: sammukhā metaṁ bhante bhagavato sutaṁ, sammukhā paṭiggahitaṁ: "bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṁ sarena viññāpesī"ti. Bhagavā pana bhante arahaṁ sammāsambuddho kīvatakaṁ pahoti sarena viññāpetunti.
Sāvako so ānanda, appameyyā tathāgatāti.
Tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca: sammukhā metaṁ bhante bhagavato sutaṁ, sammukhā paṭiggahitaṁ: "bhagavato ānanda, sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṁ sarena viññāpesī"ti. Bhagavā pana bhante arahaṁ sammāsambuddho kīvatakaṁ pahoti sarena viññāpetunti.
Sutā te ānanda sahassī cūlanikā lokadhātū'ti:
Etassa bhagavā kālo etassa sugata kālo yaṁ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī'ti.
Tena hānanda suṇāhi, sādhukaṁ manasi karohi, bhāsissāmi'ti. Evaṁ bhante'ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: yāvatā ānanda candimasuriyā pariharanti, disā bhanti virocanā, tāva sahassadhā loko. Tasmiṁ sahassadhā loke sahassaṁ candānaṁ, sahassaṁ suriyānaṁ, sahassaṁ sinerupabbatarājānaṁ, sahassaṁ jambudīpānaṁ, sahassaṁ aparagoyānānaṁ, sahassaṁ uttarakurūnaṁ, sahassaṁ pubbavidehānaṁ, cattāri mahāsamuddasahassāni, cattāri mahārājasahassāni, sahassaṁ cātummahārājikānaṁ, sahassaṁ tāvatiṁsānaṁ, [page 228] sahassaṁ yāmānaṁ, sahassaṁ tusitānaṁ, sahassaṁ nimmāṇaratīnaṁ, sahassaṁ paranimmitavasavattīnaṁ, sahassaṁ brahmalokānaṁ. Ayaṁ vuccatānanda sahassī cūlanikā lokadhātu.
[BJT Page 404]
Yāvatā ānanda sahassī cūlanikā lokadhātu, tāva sahassadhā loko. Ayaṁ vuccatānanda dvisahassī majjhimikā lokadhātu.
Yāvatā ānanda dvisahassī majjhimikā lokadhātu, tāva sahassadhā loko. Ayaṁ vuccatānanda tisahassī mahāsahassī lokadhātu.
Ākaṅkhamāno ānanda tathāgato tisahassīmahāsahassī lokadhātuṁ sarena viññāpeyya, yāvatā pana ākaṅkheyyāti.
Yathā kathampana bhante bhagavā tisahassīmahāsahassīlokadhātuṁ sarena viññāpeyya, yāvatā pana ākaṅkheyyāti?
Idhānanda tathāgato tisahassīmahāsahassīlokadhātuṁ obhāsena phareyya. Yadā te sattā taṁ ālokaṁ sañjāneyyuṁ, atha tathāgato ghosaṁ kareyya, saddamanussāveyya. Evaṁ kho ānanda tathāgato tisahassīmahāsahassīlokadhātuṁ sarena viññāpeyya, yāvatā pana ākaṅkheyyā'ti.
Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: lābhā vata me, suladdhaṁ vata me yassa me satthā evaṁ mahiddhiko evaṁ mahānubhāvoti.
Evaṁ vutte āyasmā udāyī āyasmantaṁ ānandaṁ etadavoca: kiṁ tumhettha āvuso ānanda yadi te satthā evaṁ mahiddhiko evaṁ mahānubhāvo'ti?
Evaṁ vutte bhagavā āyasmantaṁ udāyiṁ etadavoca: mā hevaṁ udāyi, mā hevaṁ udāyi. Sace udāyi ānando avītarāgo kālaṁ kareyya, tena cittappasādena sattakkhattuṁ devesu devarajjaṁ kareyya, sattakkhattuṁ imasmiññeva jambudīpe mahārajjaṁ kareyya. Api udāyi ānando diṭṭhe'va dhamme parinibbāyissatīti.
Ānandavaggo tatiyo.
[BJT Page 406.]
[page 229]
(4. Samaṇavaggo)
3. 2. 4. 1.
(Sāvatthi nidānaṁ)
31. Tīṇimāni bhikkhave samaṇassa samaṇakaraṇīyāni.362 Katamāni tīṇi: adhisīlasikkhāsamādānaṁ, adhicittasikkhāsamādānaṁ, adhipaññāsikkhāsamādānaṁ, imāni kho bhikkhave tīṇi samaṇassa samaṇakaraṇīyāni. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbono chando bhavissati adhipaññāsikkhāsamādāneti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 2. 4. 2.
32. Seyyathā'pi bhikkhave gadrabho gogaṇaṁ piṭṭhito piṭṭhito anubaddho hoti, "ahampamhā ahampamhā'ti".3632 Tassa na tādiso vaṇṇo hoti seyyathā'pi gunnaṁ. Na tādiso saro hoti seyyathā'pi gunnaṁ. Na tādisaṁ padaṁ hoti seyyathā'pi gunnaṁ. So gogaṇaññeva piṭṭhito piṭṭhito anubaddho hoti, "ahampamhā ahampamhā'ti.364"
Emameva kho bhikkhave idhekacco bhikkhu bhikkhusaṅghaṁ piṭṭhito piṭṭhito anubaddho hoti, "ahampi bhikkhu, ahampi bhikkhū'ti", tassa na tādiso chando hoti adhisīlasikkhāsamādāne, seyyathā'pi aññesaṁ bhikkhūnaṁ. Na tādiso chando hoti adhicittasikkhāsamādāne. Seyyathā'pi aññesaṁ bhikkhūnaṁ. Na tādiso chando hoti adhipaññāsikkhāsamādāne, seyyathā'pi aññesaṁ bhikkhūnaṁ. So bhikkhusaṅghaññeva piṭṭhito piṭṭhito anubaddho hoti, "ahampi bhikkhu ahampi bhikkhū'ti. "
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo no chando365 bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne'ti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 2. 4. 3.
33. Tīṇimāni bhikkhave kassakassa gahapatissa pubbe karaṇīyāni. Katamāni tīṇī: idha bhikkhave kassako gahapati paṭigacceva366 khettaṁ sukaṭṭhaṁ karoti sumatikataṁ. Paṭigacceva khettaṁ sukaṭṭhaṁ karitvā sumatikataṁ kālena bījāni patiṭṭhāpeti. Kālena bījāni patiṭṭhāpetvā samayena udakaṁ abhineti'pi [page 230] apaneti'pi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa pubbe karaṇīyāni.
[BJT Page 408]
Evameva kho bhikkhave tīṇimāni bhikkhussa pubbe karaṇīyāni. Katamāni tīṇi: adhisīlasikkhāsamādānaṁ, adhicittasikkhāsamādānaṁ, adhipaññāsikkhāsamādānaṁ. Imāni kho bhikkhave tīṇi bhikkhussa pubbe karaṇīyāni.
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo no chando bhavissati adhicittasikkhāsamādāne. Tibbo no chando bhavissati adhipaññāsikkhāsamādāne'ti evaṁ hi vo bhikkhave sikkhitabbanti.
3. 2. 4. 4
(Vesāli nidānaṁ:)
34. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho aññataro vajjiputtako bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so vajjiputtako bhikkhu bhagavantaṁ etadavoca:
Sādhikamidaṁ bhante diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati. Nāhaṁ bhante ettha sakkomi sikkhitunti.
Sakkasi pana tvaṁ bhikkhu tīsu sikkhāsu sikkhituṁ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā'ti?
Sakkomahaṁ bhante tīsu sikkhāsu sikkhituṁ adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāyā'ti.
Tasmātiha tvaṁ bhikkhu tīsu sukkhāsu sikkhassu adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Yato kho tvaṁ bhikkhu adhisīlampi sikkhissasi, adhicittampi sikkhissasi, adhipaññampi sikkhissasi, tassa tuyhaṁ bhikkhu adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati. Doso pahīyissati. Moho pahīyissati. So tvaṁ rāgassa pahāṇā dosassa pahāṇā mohassa pahāṇā yaṁ akusalaṁ taṁ na karissasi. Yaṁ pāpaṁ taṁ na sevissasī'ti.
Atha kho so bhikkhu aparena samayena adhisīlampi sikkhi, adhicittampi sikkhi, adhipaññampi sikkhi. Tassa [page 231] adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyi. Doso pahīyi. Moho pahīyi. So rāgassa pahāṇā dosassa pahāṇā mohassa pahāṇā yaṁ akusalaṁ taṁ nākāsi. Yaṁ pāpaṁ taṁ na sevī'ti.
3. 2. 4. 5
(Sāvatthi nidānaṁ)
35. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: sekho sekho'ti bhante vuccati kittāvatā nu ko bhante sekho hotī'ti?
[BJT Page 410]
Sikkhatī'ti kho bhikkhu tasmā sekho'ti vuccati. Kiñca sikkhati: adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati. Sikkhatī'ti kho bhikkhu tasmā sekhoti vuccatī'ti.
37. Sekhassa sikkhamānassa ujumaggānusārino,
Khayasmiṁ paṭhamaṁ ñāṇaṁ tato aññā anantarā.
38. Tato aññāvimuttassa ñāṇaṁ ve hoti tādino.
Akuppā me vimuttī'ti bhavasaññojanakkhaye'ti.
3. 2. 4. 6
36. Sādhikamidaṁ bhikkhave diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati, yattha atthakāmā367 kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthetaṁ sabbaṁ samodhānaṁ gacchati. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthetaṁ sabbaṁ samodhānaṁ gacchati.
Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṁ mattasokārī. Paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissahetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca hoti ṭhitasīli ca. Samādāya sikkhati sikkhāpadesu so tiṇṇaṁ saṁyojanānaṁ [page 232] pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ mattasokārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīli ca. Samādāya sikkhati sikkhāpadesu. So tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāma[BJT]hāti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.
[BJT Page 412]
Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ paripūrakārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu: na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca368 hoti ṭhitasīlī ca369 samādāya sikkhati sikkhāpadesu. So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.
Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī. Paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca370 hoti ṭhitasīli ca371 samādāya sikkhati sikkhāpadesu. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Iti kho bhikkhave padesaṁ padesakārī ārādheti. Paripūraṁ paripūrakārī. Avañjhāti372 tvevāhaṁ bhikkhave sikkhāpadāni vadāmī'ti.
3. 2. 4. 7.
37. Sādhikamidaṁ bhikkhave diyaḍḍha sikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati, yattha atthakāmā [page 233] kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthe'taṁ sabbaṁ samodhānaṁ gacchati. Katamā tisso? Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthe'taṁ sabbaṁ samodhānaṁ gacchati.
Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṁ mattasokārī paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu: na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni tattha dhuvasīlī ca373 hoti ṭhitasīlī ca samādāya sikkhati sikkhāpadesu.
So tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sattakkhattuparamo hoti: sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.
[BJT Page 414]
So tiṇṇaṁ saññojanānaṁ pari-k-khayā kolaṅkolo hoti: dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.
So tiṇṇaṁ saññojanānaṁ pari-k-khayā ekabījī hoti: ekaññeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.
So tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti: sakideva imaṁ lokaṁ āganatvā dukkhassantaṁ karoti.
Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya mattasokārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca374 hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu.
So pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā uddhaṁsoto hoti akaniṭṭhagāmī.
So pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā sasaṅkhāraparinibbāyī hoti.
So pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā asaṅkhāraparinibbāyī hoti.
So pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā upahaccaparinibbāyī hoti.
So pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā antarāparinibbāyī hoti.
Idhapana bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya paripūrakārī. So yāni [page 234] tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca375 hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Iti kho bhikkhave padesaṁ padesakārī ārādheti. Paripūraṁ paripūrakārī. Avañjhānitvevāhaṁ bhikkhave sikkhāpadāni vadāmī'ti.
[BJT Page 416]
3. 2. 4. 8.
38. Sādhikamidaṁ bhikkhave diyaḍḍhasikkhāpadasataṁ anvaddhamāsaṁ uddesaṁ āgacchati, yattha atthakāmā376 kulaputtā sikkhanti. Tisso imā bhikkhave sikkhā, yatthe'taṁ sabbaṁ samodhānaṁ gacchati. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Imā kho bhikkhave tisso sikkhā, yatthetaṁ sabbaṁ samodhānaṁ gacchati.
Idha bhikkhave bhikkhu sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni, tāni āpajjati'pi vuṭṭhāti'pi. Taṁ kissa hetu? Na hi mettha bhikkhave abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyikāni brahmacariyasāruppāni, tattha dhuvasīlī ca hoti ṭhitasīlī ca, samādāya sikkhati sikkhāpadesu. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasmapajja viharati.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā antarāparinibbāyī hoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā upahaccaparinibbāyī hoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā asaṅkhāraparinibbāyī hoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā sasaṅkhāraparinibbāyī hoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā uddhaṁsoto hoti. Akaniṭṭhagāmī.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇaṁṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ [page 235] lokaṁ āgantvā dukkhassantaṁ karoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saññojanānaṁ pari-k-khayā ekabījī hoti, ekaññeva mānusakaṁ bhavaṁ nibbattetvā dukkhassantaṁ karoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saññojanānaṁ pari-k-khayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā dukkhassantaṁ karoti.
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saññojanānaṁ pari-k-khayā sattakkhattuparamo hoti. Sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.
Iti kho bhikkhave paripūraṁ paripūrakārī ārādheti. Padesaṁ padesakārī.
Avañjhānitvevāhaṁ bhikkhave sikkhāpadāni vadāmī'ti.
[BJT Page 418]
3. 2. 4. 9
39. Tisso imā bhikkhave sikkhā. Katamā tisso? Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
Katamā ca bhikkhave adhisīlasikkhā: idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṁ vuccati bhikkhave adhisīlasikkhā.
Katamā ca bhikkhave adhicittasikkhā. Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṁ tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave adhicittasikkhā.
Katamā ca bhikkhave adhipaññāsikkhā: idha bhikkhave bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhave adhipaññāsikkhā.
Imā kho bhikkhave tisso sikkhā'ti.
3. 2. 4. 10.
40. Tisso imā bhikkhave sikkhā. Katamā tisso: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
Katamā ca bhikkhave adhisīlasikkhā: idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṁ vuccati bhikkhave adhisīlasikkhā.
Katamā ca bhikkhave adhicittasikkhā. Idha bhikkhave bhikkhu vivicceva kāmehi [page 236] vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ' upekkhako satimā sukhavihāri'ti taṁ tatiyajjhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbe'va somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave adhicittasikkhā.
Katamā ca bhikkhave adhipaññāsikkhā: idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati bhikkhave adhipaññāsikkhā.
Imā kho bhikkhave tisso sikkhā'ti.
39. Adhisīlaṁ adhicittaṁ ca adhipaññañca viriyavā,
Thāmavā dhitimā jhāyī sato guttindriyo care.
40. Yathā pure tathā pacchā yathā pacchā tathā pure.
Yathā adho tathā uddhaṁ yathā uddhaṁ tathā adho.
41. Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,
Abhibhuyya disā sabbā appamāṇasamādhinā.
[BJT Page 420]
42. Tamāhu sekkhaṁ paṭipadaṁ atho saṁsuddhacāraṇaṁ,377
Tamāhu loke sambuddhaṁ ciraṁ378 paṭipadantaguṁ.
43. Viññāṇassa nirodhena taṇhākkhayavimuttino,
Pajjotasseva nibbāṇaṁ vimokkho hoti cetasoti.
3. 2. 4. 11.
(Kosalanidānaṁ:)
41. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena paṅkadhā379 nāma kosalānaṁ nigamo tadavasari. Tatra sudaṁ bhagavā paṅkadhāyaṁ viharati. Paṅkadhā nāma kosalānaṁ nigamo380.
Tena kho pana samayena kassapagotto nāma bhikkhu paṅkadhāyaṁ āvāsiko hoti. Tatra sudaṁ bhagavā sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandasseti samādapeti samuttejeti sampahaṁseti.
Atha kho kassapagottassa bhikkhuno bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti, ahu appaccayo, 'adhisallikhatevāyaṁ381 samaṇo'ti.
Atha kho bhagavā paṅkadhāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. [page 237] tatra sudaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate.382 Atha kho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṁ. Ahu vippaṭisāro "alābhā vata me, na vata me lābhā. Dulladdhaṁ vata me, na vata me suladdhaṁ, yassa me bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti, ahu appaccayo. Adhisallikhatevāyaṁ samaṇo"ti.
Yannūnāhaṁ yena bhagavā tenupasaṅkameyyaṁ, upasaṅkamitvā bhagavato santike accayaṁ accayato deseyyanti.
Atha kho kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena rājagahaṁ tena pakkāmi. Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca:
[BJT Page 422]
Ekamidaṁ.383 Bhante samayaṁ bhagavā paṅkadhāyaṁ viharati, paṅkadhā nāma kosalānaṁ nigamo.384 Tatra sudaṁ bhagavā sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassesi. Samādapesi samuttejesi sampahaṁsesi. Tassa mayhaṁ bhante bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti, ahu appaccayo, "adhisallikhatevāyaṁ samaṇo"ti. Atha kho bhante bhagavā paṅkadhāyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Tassa mayhaṁ bhante acirapakkantassa bhagavato ahudeva kukkuccaṁ, ahu vippaṭisāro, "alābhā vata me, na vata me lābhā. Dulladdhaṁ vata me, na vata me suladdhaṁ, yassa me bhagavati sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṁ samaṇo'ti. Yannūnā'haṁ yena bhagavā tenupasaṅkameyyaṁ, upasaṅkamitvā bhagavato santike accayaṁ accayato deseyya"nti.
Accayo maṁ [page 238] bhante accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yassa me bhagavati sikkhāpadapaṭisaññuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṁ samaṇo'ti. Tassa me bhante bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.
Taggha tvaṁ kassapa accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ; yassa te mayi sikkhāpadapaṭisaṁyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṁsente ahudeva akkhanti, ahu appaccayo, adhisallikhatevāyaṁ samaṇo'ti.
Yato ca kho tvaṁ kassapa accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ patigaṇhāma, vuddhi hesā kassapa ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti. Āyatiṁ saṁvaraṁ āpajjati.
Thero ce'pi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati, bhūtaṁ tacchaṁ kālena, evarūpassā'haṁ kassapa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
[BJT Page 424.]
Taṁ kissa hetu:
Satthā hissa vaṇṇaṁ bhaṇatī'ti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ, tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yyāssa diṭṭhānugatiṁ āpajjeyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyā'ti. Tasmā'haṁ kassapa evarūpassa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Majjhimo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati. Bhūtaṁ tacchaṁ kālena, evarūpassā'haṁ kassapa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Taṁ kissa hetu:
Satthā hissa vaṇṇaṁ bhaṇatī'ti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ, tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yyāssa diṭṭhānugatiṁ āpajjeyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyā'ti. Tasmā'haṁ kassapa evarūpassa majjhimassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Navo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca pana sikkhāya na samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati. Bhūtaṁ tacchaṁ kālena, evarūpassā'haṁ kassapa therassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Taṁ kissa hetu:
Satthā hissa vaṇṇaṁ bhaṇatī'ti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ, [page 239] tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yyāssa diṭṭhānugatiṁ āpajjeyyuṁ, tesaṁ taṁ assa dīgharattaṁ ahitāya dukkhāyā'ti. Tasmā'haṁ kassapa evarūpassa navassa bhikkhuno na vaṇṇaṁ bhaṇāmi.
Thero cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā, te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena. Evarūpassā'haṁ kassapa therassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Satthā hissa vaṇṇaṁ bhaṇatī'ti aññe bhikkhū naṁ bhajeyyuṁ, ye naṁ bhajeyyuṁ, tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyā'ti. Tasmā'haṁ kassapa evarūpassa therassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Majjhimo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena. Evarūpassā'haṁ kassapa majjhimassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Taṁ kissa hetu:
Satthā hissa vaṇṇaṁ bhaṇatī'ti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ, tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yyāssa diṭṭhānugatiṁ āpajjeyyuṁ tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyā'ti. Tasmā'haṁ kassapa evarūpassa majjhimassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Navo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī. Ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṁ bhaṇati. Bhūtaṁ tacchaṁ kālena, evarūpassā'haṁ kassapa navassa bhikkhuno vaṇṇaṁ bhaṇāmi.
Taṁ kissa hetu:
Satthā hissa vaṇṇaṁ bhaṇatī'ti aññe naṁ bhikkhū bhajeyyuṁ, ye naṁ bhajeyyuṁ, tyāssa diṭṭhānugatiṁ āpajjeyyuṁ. Yyāssa diṭṭhānugatiṁ āpajjeyyuṁ, tesaṁ taṁ assa dīgharattaṁ hitāya sukhāyā'ti. Tasmā'haṁ kassapa evarūpassa navassa bhikkhuno vaṇṇaṁ bhaṇāmī'ti.
Samaṇavaggo catuttho.
* 385
[BJT Page 426]
(5. Loṇaphala vaggo)
3. 2. 5. 1.
(Sāvatthinidānaṁ:)
42. Tīṇimāni bhikkhave kassakassa gahapatissa accāyikāni karaṇīyāni.
Katamāni tīṇi:
Idha bhikkhave tassako gahapati sīghasīghaṁ khettaṁ sukaṭṭhaṁ karoti sumatikataṁ. Sīghasīghaṁ khettaṁ sukaṭṭhaṁ karitvā sumatikataṁ sīghasīghaṁ bījāni patiṭṭhāpeti. Sīghasīghaṁ bījāni patiṭṭhāpetvā sīghasīghaṁ udakaṁ [page 240] abhineti'pi apaneti'pi. Imāni kho bhikkhave tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni.
Tassa kho taṁ bhikkhave kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā, ajje'va me dhaññāni jāyantu sve'va gabhinī hontu uttarasve'va paccantu'ti. Atha kho bhikkhave hoti so samayo. Yaṁ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāminī jāyanti'pi gabhinī'pi honti paccanti'pi.
Evameva kho bhikkhave tīṇimāni bhikkhussa accāyikāni karaṇīyānī.
Katamāni tīṇi:
Adhisīlasikkhāsamādānaṁ adhicittasikkhāsamādānaṁ adhipaññāsikkhāsamādānaṁ. Imāni kho bhikkhave tīṇi bhikkhussa accāyikāni karaṇīyāni.
Tassa kho taṁ bhikkhave bhikkhuno natthi sā iddhi vā ānubhāvo vā, ajje'va me anupādāya āsavehi cittaṁ vimuccatu sve vā uttarasve vāti. Atha kho bhikkhave hoti so samayo, yaṁ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṁ vimuccati.
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ tibbo no chando bhavissati adhisīlasikkhāsamādāne. Tibbo chando bhavissati adhicittasikkhāsamādāne. Tibbo chando bhavissati adhipaññāsikkhāsamādāne'ti. Evaṁ hi vo bhikkhave sikkhitabbanti.
[BJT Page 428]
3. 2. 5. 2.
43. Tīṇimāni bhikkhave aññatitthiyā paribbājakā pavivekāni paññāpenti.
Katamāni tīṇi:
Cīvarapavivekaṁ piṇḍapātapavivekaṁ senāsanapavivekaṁ.
Tatira'daṁ bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṁ paññāpenti: sāṇāni'pi dhārenti, masāṇāni'pi dhārenti, chavadussāni'pi dhārenti, paṁsukūlāni'pi dhārenti, tirīṭakāni'pi386 dhārenti, ajināni'pi387 dhārenti, ajinakkhipampi dhārenti, kusacīrampi dhārenti, vākacīrampi dhārenti, phalakacīrampi dhārenti, kesakambalampi dhārenti. Vālakambalampi [page 241] dhārenti, ulūkapakkhikampi dhārenti. Idaṁ kho bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṁ paññāpenti.
Tatira'daṁ bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṁ paññāpenti: sākabhakkhā'pi honti, sāmākabhakkhā'pi honti, nīvārabhakkhā'pi honti, daddulabhakkhā'pi honti, haṭabhakkhā'pi honti, kaṇabhakkhā'pi honti, ācāmabhakkhā'pi honti, piññākabhakkhā'pi honti, tiṇabhakkhā'pi honti, gomayabhakkhā'pi honti, vanamūlaphalāhārā yāpenti, pavattaphalabhojī. Idaṁ kho bhikkhave aññatitthiyā paribbājakā piṇḍapātapavivekasmiṁ paññāpenti.
Tatira'daṁ bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṁ paññāpenti: araññaṁ, rukkhamūlaṁ, susānaṁ, vanapatthaṁ, abbhokāsaṁ, palālapuñjaṁ, bhusāgāraṁ. Idaṁ kho bhikkhave aññatitthiyā paribbājakā senāsanapavivekasmiṁ paññāpenti.
Imāni kho bhikkhave tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti.
Tīṇi kho panimāni bhikkhave imasmiṁ dhammavinaye bhikkhuno pavivekāni.
Katamāni tīṇi:
Idha bhikkhave bhikkhu sīlavā ca hoti. Dussīlyañcassa pahīṇaṁ hoti, tena ca vivitto hoti. Sammādiṭṭhiko388 hoti, micchādiṭṭhi ca'ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo hoti, āsavā ca'ssa pahīṇā honti, tehi ca vivitto hoti.
Yato kho bhikkhave bhikkhu sīlavā hoti, dussīlyañcassa pahīṇaṁ hoti, tena ca vivitto hoti. Sammādiṭṭhiko hoti, micchādiṭṭhi ca'ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo ca hoti, āsavā ca'ssa pahīṇā honti, tehi ca vivitto hoti. Ayaṁ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito.
[BJT Page 430]
Seyyathā'pi bhikkhave kassakassa gahapatissa sampannaṁ sālikkhettaṁ, tamenaṁ kassako gahapati sīghasīghaṁ389 vapāpeyya sīghasīghaṁ vapāpetvā sīghasīghaṁ saṅgharāpeyya. Sīghasīghaṁ saṅgharāpetvā sīghasīghaṁ ubbahāpeyya. [page 242] sīghasīghaṁ ubbahāpetvā sīghasīghaṁ puñjaṁ kārāpeyya. Sīghasīghaṁ puñjaṁ kārāpetvā sīghasīghaṁ maddāpeyya. Sīghasīghaṁ maddāpetvā sīghasīghaṁ palālāni uddharāpeyya. Sīghasīghaṁ palālāni uddharāpetvā sīghasīghaṁ bhūsikaṁ uddharāpeyya. Sīghasīghaṁ bhūsikaṁ uddharāpetvā sīghasīghaṁ opuṇāpeyya. Sīghasīghaṁ opuṇāpetvā sīghasīghaṁ atiharāpeyya. Sīghasīghaṁ atiharāpetvā sīghasīghaṁ koṭṭāpeyya. Sīghasīghaṁ koṭṭāpetvā sīghasīghaṁ thusāni uddharāpeyya. Evamassu tāni bhikkhave kassakassa gahapatissa tāni dhaññāni aggappattāni sārappattāni suddhāni sāre patiṭṭhitāni.
Evameva kho bhikkhave bhikkhu sīlavā ca hoti, dussīlyañcassa pahīṇaṁ hoti, tena ca vivitto hoti. Sammādiṭṭhiko ca hoti, micchādiṭṭhi ca'ssa pahīṇā hoti, tāya ca vivitto hoti. Khīṇāsavo ca hoti, āsavā ca'ssa pahīṇā honti, tehi ca vivitto hoti. Ayaṁ vuccati bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhito'ti.
3. 2. 5. 3.
44. Seyyathā'pi bhikkhave saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno390 sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca.
Evameva kho bhikkhave yato ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi. Sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti, sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.
Athā'paraṁ dvīhi dhammehi niyyāti abhijjhāya ca vyāpādena ca. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Tasmiṁ bhikkhave samaye ariyasāvako kālaṁ kareyya, natthi taṁ saññojanaṁ, yena saññojanena saññutto ariyasāvako puna imaṁ lokaṁ āgaccheyyāti.
[BJT Page 432.]
3. 2. 5. 4.
45. Tisso imā bhikkhave parisā. Katamā tisso: aggavatī parisā, vaggā parisā, samaggā parisā.
[page 243]
Katamā ca bhikkhave aggavatī parisā:
Idha bhikkhave yassaṁ parisāyaṁ therā bhikkhū na bāhulikā honti. Na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sā'pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchakiriyāya. Ayaṁ vuccati bhikkhave aggavatī parisā.
Katamā ca bhikkhave vaggā parisā:
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Ayaṁ vuccati bhikkhave vaggā parisā.
Katamā ca bhikkhave samaggā parisā:
Idha bhikkhave yassaṁ parisāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti. Ayaṁ vuccati bhikkhave samaggā parisā.
Yasmiṁ bhikkhave samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti. Bahuṁ bhikkhave bhikkhū tasmiṁ samaye puññaṁ pasavanti. Brahmaṁ bhikkhave vihāraṁ tasmiṁ samaye bhikkhū viharanti yadidaṁ muditāya cetovimuttiyā. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati. Sukhino cittaṁ samādhiyati.
Seyyathā'pi bhikkhave uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbata kandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti, kussubbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā samuddaṁ paripūrenti. Evameva kho bhikkhave yasmiṁ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi [page 244] sampassantā viharanti. Bahuṁ bhikkhave bhikkhū tasmiṁ samaye puññaṁ pasavanti. Brahmaṁ bhikkhave vihāraṁ tasmiṁ samaye bhikkhū viharanti. Yadidaṁ muditāya cetovimuttiyā. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vediyati, sukhino cittaṁ samādhiyati.
Imā kho bhikkhave tisso parisā'ti.
[BJT Page 434]
3. 2. 5. 5
46. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṁ gacchati.
Katamehi tīhi:
Idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhade assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṁ gacchati.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa.
Katamehi tīhi:
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:
Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
Kathañca bhikkhave bhikkhu balasampanno hoti:
Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahāṇāya. Kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balasampanno hoti.
Kathañca bhikkhave bhikkhu javasampanno hoti:
Idha bhikkhave bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkha samudayo'ti yathābhūtaṁ pajānāti, [page 245] ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassā'ti.
[BJT Page 436]
3. 2. 5. 6.
47. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṁ gacchati.
Katamehi tīhi:
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti. Balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṁ gacchati.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa.
Katamehi tīhi:
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:
Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
Kathañca bhikkhave bhikkhu balasampanno hoti:
Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahāṇāya. Kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balasampanno hoti.
Kathañca bhikkhave bhikkhu javasampanno hoti:
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassā'ti.
[BJT Page 438]
3. 2. 5. 7.
48. Tīhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṁ gacchati.
Katamehi tīhi:
[page 246]
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti. Balasampanno ca javasampanno ca. Imehi kho bhikkhave tīhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantve'va saṅkhaṁ gacchati.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa.
Katamehi tīhi:
Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca.
Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti:
Idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
Kathañca bhikkhave bhikkhu balasampanno hoti:
Idha bhikkhave bhikkhu āraddhaviriyo hoti akusalānaṁ dhammānaṁ pahāṇāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balasampanno hoti.
Kathañca bhikkhave bhikkhu javasampanno hoti:
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa.
3. 2. 5. 8.
49. Navo'pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Majjhimo'pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca. Jiṇṇo'pi bhikkhave potthako dubbaṇṇo ca hoti dukkhasamphasso ca appaggho ca.
Jiṇṇampi bhikkhave potthakaṁ upakkhaliparimajjanaṁ vā karonti saṅkārakūṭe vā taṁ chaḍḍenti.
[BJT Page 440]
Evameva kho bhikkhave navo ce'pi bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. [page 247] seyyathā'pi so bhikkhave potthako dubbaṇṇo, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho panassu391 sevanti bhajanti payirupāsanti, diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathā'pi so bhikkhave potthako dukkhasamphasso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti. Na mahānisaṁsaṁ. Idamassa appagghatāya vadāmi. Seyyathā'pi so bhikkhave potthako appaggho, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Majjhimo ce'pi bhikkhave bhikkhu hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. Seyyathā'pi so bhikkhave potthako dubbaṇṇo, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho panassu* sevanti bhajanti payirupāsanti, diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathā'pi so bhikkhave potthako dukkhasamphasso, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti. Na mahānisaṁsaṁ. Idamassa appagghatāya vadāmi. Seyyathā'pi so bhikkhave potthako appaggho, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi.
Thero ce'pi bhikkhave bhikkhū hoti hoti dussīlo pāpadhammo, idamassa dubbaṇṇatāya vadāmi. Seyyathāpi so bhikkhave potthako dubbaṇṇo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho panassu* sevanti bhajanti payirupāsanti, diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ ahitāya dukkhāya. Idamassa dukkhasamphassatāya vadāmi. Seyyathāpi so bhikkhave potthako dukkhasamphasso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ na mahapphalaṁ hoti. Na mahānisaṁsaṁ. Idamassa appagghatāya vadāmi. Seyyathāpi so bhikkhave potthako appaggho, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
Evarūpo cā'yaṁ bhikkhave thero bhikkhu saṅghamajjhe bhaṇati, tame'naṁ bhikkhū evamāhaṁsu: kinnukho392 tuyhaṁ bālassa avyattassa bhaṇitena, tvampi nāma bhaṇitabbaṁ maññasī'ti.393 So kupito anattamano tathārūpiṁ vācaṁ nicchāreti yathārūpāya vācāya saṅgho taṁ ukkhipati saṅkārakūṭe'va naṁ potthakaṁ.
Navampi bhikkhave kāsikaṁ vatthaṁ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, majjhimampi [page 248] bhikkhave kāsikaṁ vatthaṁ vaṇṇavantañceva hoti sukhasamphassañca mahagghañca, jiṇṇampi bhikkhave kāsikaṁ vatthaṁ vaṇṇavantaṁ ceva hoti sukhasamphassañca mahagghañca. Jiṇṇampi bhikkhave kāsikaṁ vatthaṁ ratanapaliveṭhanaṁ vā karonti,394 gandhakaraṇḍake vā naṁ pakkhipanti.
[BJT Page 442.]
Evameva kho bhikkhave navo ce'pi bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā'pi bhikkhave. Kāsikaṁ vatthaṁ vaṇṇavantaṁ. Tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho panassu395 sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā'pi taṁ bhikkhave kāsikaṁ vatthaṁ sukhasamphassaṁ, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ, idamassa mahagghatāya vadāmi. Seyyathā'pi taṁ bhikkhave kāsikaṁ vatthaṁ mahagghaṁ, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi.
Majjhimo ce'pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā'pi bhikkhave. Kāsikaṁ vatthaṁ vaṇṇavantaṁ. Tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā'pi taṁ bhikkhave kāsikaṁ vatthaṁ sukhasamphassaṁ, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ, idamassa mahagghatāya vadāmi. Seyyathā'pi taṁ bhikkhave kāsikaṁ vatthaṁ mahagghaṁ, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi.
Thero ce'pi bhikkhave bhikkhu hoti sīlavā kalyāṇadhammo, idamassa suvaṇṇatāya vadāmi. Seyyathā'pi bhikkhave. Kāsikaṁ vatthaṁ vaṇṇavantaṁ. Tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Ye kho panassu sevanti bhajanti payirupāsanti diṭṭhānugatiṁ āpajjanti, tesaṁ taṁ hoti dīgharattaṁ hitāya sukhāya, idamassa sukhasamphassatāya vadāmi. Seyyathā'pi taṁ bhikkhave kāsikaṁ vatthaṁ sukhasamphassaṁ, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi. Yesaṁ kho pana so patigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ, tesaṁ taṁ mahapphalaṁ hoti mahānisaṁsaṁ, idamassa mahagghatāya vadāmi. Seyyathā'pi taṁ bhikkhave kāsikaṁ vatthaṁ mahagghaṁ, tathūpamā'haṁ bhikkhave imaṁ puggalaṁ vadāmi.
Evarūpo cā'yaṁ bhikkhave thero bhikkhu saṅghamajjhe [page 249] bhaṇati, tamenaṁ bhikkhū evamāhaṁsu: appasaddā āyasmanto hotha, thero bhikkhū dhammañca vinayañca bhaṇatī'ti.
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: 'kāsikavatthūpamā bhavissāma na potthakūpamā'ti. Evaṁ hi vo bhikkhave sikkhitabbanti.
3. 2. 5. 9.
50. Yo bhikkhave evaṁ vadeyya: yathā yathā'yaṁ puriso kammaṁ karoti, tathā tathā naṁ paṭisaṁvediyatī'ti. Evaṁ santaṁ bhikkhave brahmacariyavāso na hoti. Okāso na paññāyati sammā dukkhassa antakiriyāya.
1. Ye kho panassa- sababattha.
[BJT Page 444]
Yo ca kho bhikkhave evaṁ vadeyya: yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti, tathā tathāssa396 vipākaṁ paṭisaṁvediyatī'ti. Evaṁ santaṁ bhikkhave brahmacariyavāso hoti, okāso paññāyati sammādukkhassa antakiriyāya.
Idha bhikkhave ekaccassa puggalassa appamattakampi pāpaṁ397 kammaṁ kataṁ, tame'naṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi398 khāyati. Kiṁ399 bahudeva.
Kathaṁrūpassa bhikkhave puggalassa appamattakampi pāpaṁ400 kammaṁ kataṁ tame'naṁ nirayaṁ upaneti?
Idhapana bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī, evarūpassa bhikkhave puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tame'naṁ nirayaṁ upaneti.
Kathaṁrūpassa bhikkhave puggalassa tādisaññeva appamattakaṁ pāpaṁ401 kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti, nāṇumpi402 khāyati, kiṁ403 bahudeva?
Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā404 appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti nāṇumpi khāyati. Kiṁ bahudeva.
Seyyathā'pi bhikkhave puriso loṇaphalaṁ405 paritte udakamallake406 pakkhipeyya, taṁ kiṁ maññatha bhikkhave api nu taṁ parittaṁ udakamallake udakaṁ amunā loṇaphalena loṇaṁ assa appeyyāti?
Evaṁ bhante.
Taṁ kissa hetu?
Aduṁ hi bhante parittaṁ udakamallake407 udakaṁ amunā loṇaphalena loṇaṁ assa appeyyāti.
Seyyathā'pi bhikkhave puriso loṇaphalaṁ gaṅgāya nadiyā pakkhipeyya, taṁ kiṁ maññatha bhikkhave api nu sā gaṅgā nadī amunā loṇaphalena loṇaṁ assa appeyyāti?
No hetaṁ bhante.
Taṁ kissa hetu?
Asu hi bhante gaṅgāya nadiyā mahā udakakkhandho. So amunā loṇaphalena loṇaṁ neva'ssa appeyyāti.
[BJT Page 446]
Evameva kho bhikkhave idh'ekaccassa puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tame'naṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi khāyati. Kiṁ bahudeva. (1)
Kathaṁrūpassa bhikkhave puggalassa appamattakampi pāpaṁ kammaṁ kataṁ, tame'naṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakampi pāpaṁ kammaṁ kataṁ, tame'naṁ nirayaṁ upaneti.
Kathaṁrūpassa bhikkhave puggalassa tādisaññeva appamattakampi pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti, nāṇumpi khāyati, kiṁ bahudeva?
Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakampi pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi khāyati. Kiṁ bahudeva.
Idha bhikkhave ekacco addhakahāpaṇena'pi bandhanaṁ nigacchati. Kahāpaṇena'pi bandhanaṁ nigacchati. Kahāpaṇasatena'pi [page 251] bandhanaṁ nigacchati. Idha pana bhikkhave ekacco addhakahāpaṇena'pi na bandhanaṁ nigacchati. Kahāpaṇena'pi na bandhanaṁ nigacchati. Kahāpaṇasatena'pi na bandhanaṁ nigacchati.
Kathaṁrūpo bhikkhave addhakahāpaṇena'pi bandhanaṁ nigacchati, kahāpaṇena'pi bandhanaṁ nigacchati, kahāpaṇasatena'pi bandhanaṁ nigacchati?
Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo bhikkhave addhakahāpaṇena'pi bandhanaṁ nigacchati. Kahāpaṇena'pi bandhanaṁ nigacchati. Kahāpaṇa satena'pi bandhanaṁ nigacchati.
[BJT Page 448]
Kathaṁrūpo bhikkhave addhakahāpaṇena'pi na bandhanaṁ nigacchati, kahāpaṇena'pi na bandhanaṁ nigacchati, kahāpaṇasatena'pi na bandhanaṁ nigacchati?
Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo. Evarūpo bhikkhave addhakahāpaṇena'pi na bandhanaṁ nigacchati, kahāpaṇena'pi na bandhanaṁ nigacchati kahāpaṇasatena'pi na bandhanaṁ nigacchati. Evameva kho bhikkhave idh'ekaccassa puggalassa tādisaññeva appamattakampi pāpaṁ kammaṁ kataṁ, tame'naṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi khāyati. Kiṁ bahudeva. (2)
Kathaṁrūpassa bhikkhave puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tame'naṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tame'naṁ nirayaṁ upaneti.
Kathaṁ rūpassa bhikkhave puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ408 kataṁ diṭṭhadhammavedanīyaṁ hoti, nāṇumpi khāyati, kiṁ bahudeva?
Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā409 appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ heti. Nāṇumpi410 khāyati. Kiṁ bahudeva.
Seyyathā'pi bhikkhave orabhiko vā urabbhaghātako [page 252] vā appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ pahoti hantuṁ vā bandhituṁ vā jāpetuṁ vā yathāpaccayaṁ vā kātuṁ, appekaccaṁ urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti hantuṁ vā bandhituṁ vā jāpetuṁ vā yathāpaccayaṁ vā kātuṁ.
Kathaṁrūpo411 bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ pahoti hantuṁ vā bandhituṁ vā jāpetuṁ vā yathāpaccayaṁ vā kātuṁ?
Idha bhikkhave ekacco daḷiddo hoti appassako appabhogo. Evarūpo412 bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ pahoti hantuṁ vā bandhituṁ vā jāpetuṁ vā yathāpaccayaṁ vā kātuṁ.
[BJT Page 450]
Kathaṁrūpaṁ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti hantuṁ vā bandhituṁ vā jāpetuṁ vā yathāpaccayaṁ vā kātuṁ?
Idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vaṁ. Evarūpaṁ bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṁ adinnaṁ ādiyamānaṁ nappahoti hantuṁ vā bandhituṁ vā jāpetuṁ vā yathāpaccayaṁ vā kātuṁ. Aññadatthu pañjaliko'va413 naṁ yācati: dehi me mārisa urabbhaṁ vā urabbhadhanaṁ vā'ti.
Evameva kho bhikkhave idh'ekaccassa puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tame'naṁ nirayaṁ upaneti. Idha pana bhikkhave ekaccassa puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi khāyati, kiṁ bahudeva.
Kathaṁrūpassa bhikkhave puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tame'naṁ nirayaṁ upaneti?
Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī. Evarūpassa bhikkhave [page 253] puggalassa appamattakampi pāpaṁ kammaṁ kataṁ tamenaṁ nirayaṁ upaneti.
Kathaṁrūpassa bhikkhave puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi khāyati, kiṁ bahudeva.
Idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā appamāṇavihārī. Evarūpassa bhikkhave puggalassa tādisaññeva appamattakaṁ pāpaṁ kammaṁ kataṁ diṭṭhadhammavedanīyaṁ hoti. Nāṇumpi khāyati. Kiṁ bahudeva. (3)
Yo bhikkhave evaṁ vadeyya: yathā yathā'yaṁ puriso kammaṁ karoti, tathā tathā naṁ paṭisaṁvediyatī'ti414. Evaṁ santaṁ bhikkhave brahmacariyavāso na hoti. Okāso na paññāyati sammā dukkhassa antakiriyāya.
Yo ca kho bhikkhave evaṁ vadeyya: yathā yathā vedanīyaṁ ayaṁ puriso kammaṁ karoti, tathā tathā assa vipākaṁ paṭisaṁvediyatī'ti, evaṁ santaṁ bhikkhave brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā'ti.
[BJT Page 452]
3. 2. 5. 10
50. Santi bhikkhave jātarūpassa oḷārikā upakkilesā: paṁsu vālikā sakkharakaṭhalā. Tamenaṁ paṁsudhovako vā paṁsudhovakantevāsī vā doṇiyaṁ ākiritvā dhovati sandhovati niddhovati. Tasmiṁ pahīne tasmiṁ vyantīkate santi jātarūpassa majjhimasahagatā upakkilesā: sukhumasakkharā thūlavālikā. Tame'naṁ paṁsudhovako vā paṁsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṁ pahīne tasmiṁ vyantīkate santi jātarūpassa sukhumasahagatā upakkilesā: sukhumavālikā kāḷajallikā. Tame'naṁ paṁsudhovako vā paṁsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṁ pahīne tasmiṁ vyantīkate athāparaṁ suvaṇṇasikatā'vasissanti. Tame'naṁ suvaṇṇakāro vā suvaṇṇakārantevāsi vā taṁ jātarūpaṁ415 mūsāya416 pakkhipitvā dhamati sandhamati niddhamati. Taṁ hoti jātarūpaṁ dhantaṁ417 sandhantaṁ niddhantaṁ, anihitaṁ anikkhittakasāvaṁ, na ceva mudu hoti na ca kammaniyaṁ na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.
Hoti so bhikkhave samayo yaṁ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ dhamati sandhamati [page 254] niddhamati. Taṁ hoti jātarūpaṁ dhantaṁ sandhantaṁ niddhantaṁ nihitaṁ nikkhittakasāvaṁ, mudu ca hoti kammaññañca pabhassarañca na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati: yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassu atthaṁ anubhoti.
Evameva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā: kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Tame'naṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Tasmiṁ pahīne tasmiṁ vyantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā: kāmavitakko vyāpādavitakko vihiṁsāvitakko. Tame'naṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Tasmiṁ pahīne tasmiṁ vyantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā: ñātivitakko janapadavitakko anuviññattipaṭisaññutto vitakko. Tame'naṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Tasmiṁ pahīne tasmiṁ vyantīkate athāparaṁ dhammavitakkāvasissanti. So hoti samādhi na ceva santo na ca paṇīto na paṭippassaddhiladdho na ekodibhāvādhigato, sasaṅkhāraniggayhavāritavato.418
[BJT Page 454]
Hoti so bhikkhave samayo, yaṁ taṁ cittaṁ ajjhattaññeva santiṭṭhati, sannisīdati, ekodihoti,419 samādhiyati. So hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritavato. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṁ [page 255] abhininnāmeti abhiññā sacchikiriyāya, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati" anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ: eko'pi hutvā bahudhā assaṁ, bahudhā'pi hutvā eko assaṁ, āvībhāvaṁ tirobhāvaṁ, tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathā'pi ākāse, paṭhaviyā'pi ummujjanimmujjaṁ kareyyaṁ seyyathā'pi udake, udake'pi abhijjamāne gaccheyyaṁ seyyathā'pi paṭhaviyaṁ, ākāse'pi pallaṅkena kameyyaṁ seyyathā'pi pakkhī sakuṇo, ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ, yāva brahmalokā'pi kāyena vasaṁ vatteyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho saddesuṇeyyaṁ dibbe ca mānuse ca ye dure santike cā"ti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ, sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ vittanti pajāneyyaṁ, sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajāneyyaṁ vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ , anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajāneyyaṁ asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathīdaṁ: ekampi jāti dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe. Amutrā'siṁ [page 256] evannāmo, evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ,420 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyya"nti, tatu tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
[BJT Page 456]
So sace ākaṅkhati " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane'ti.
3. 2. 5. 11.
51. Adhicittamanuyuttena bhikkhave bhikkhunā tīṇi nimittāni kālena kālaṁ manasikātabbāni: kālena kālaṁ samādhinimittaṁ manasikātabbaṁ. Kālena kālaṁ paggahanimittaṁ manasikātabbaṁ. Kālena kālaṁ upekkhānimittaṁ manasikātabbaṁ.
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ samādhinimittaññeva manasikareyya, ṭhānaṁ taṁ cittaṁ kosajjāya saṁvatteyya.
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ paggahanimittaññeva manasikareyya, ṭhānaṁ taṁ cittaṁ uddhaccāya saṁvatteyya.
[page 257]
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ upekkhānimittaññeva manasikareyya, ṭhānaṁ taṁ cittaṁ na sammā samādhiyetha āsavānaṁ khayāya.
Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṁ samādhinimittaṁ manasikaroti, kālena kālaṁ paggahanimittaṁ manasikaroti, kālena kālaṁ upekkhānimittaṁ manasikaroti, taṁ hoti cittaṁ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā samādhiyati āsavānaṁ khayāya.
Seyyathā'pi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsi vā ukkaṁ bandhati, ukkaṁ bandhitvā ukkāmukhaṁ ālimpeti, ukkāmukhaṁ ālimpetvā saṇḍāsena jātarūpaṁ gahetvā ukkāmukhe pakkhipitvā kālena kālaṁ abhidhamati, kālena kālaṁ udakena paripphoseti, kālena kālaṁ ajjhupekkhati.
Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārentevāsi vā taṁ jātarūpaṁ ekantaṁ abhidhameyya, ṭhānaṁ taṁ jātarūpaṁ ḍaheyya.
[BJT Page 458]
Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ ekantaṁ udakena paripphoseyya, ṭhānaṁ taṁ jātarūpaṁ nibbāyeyya.421
Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṁ jātarūpaṁ ekantaṁ ajjhupekkheyya, ṭhānaṁ taṁ jātarūpaṁ na sammā paripākaṁ gaccheyya.
Yato ca kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsi vā taṁ jātarūpaṁ kālena kālaṁ abhidhamati, kālena kālaṁ udakena paripphoseti, kālena kālaṁ ajjhupekkhati, taṁ hoti jātarūpaṁ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati: yadi paṭṭakāya yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassu422 atthaṁ anubhoti,
Evameva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaṁ manasikātabbāni: kālena kālaṁ samādhinimittaṁ manasikātabbaṁ. Kālena kālaṁ paggahanimittaṁ manasikātabbaṁ. Kālena kālaṁ upekkhānimittaṁ manasikātabbaṁ.
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ samādhinimittaññeva [page 258] manasikareyya, ṭhānaṁ taṁ cittaṁ kosajjāya saṁvatteyya.
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ paggahanimittaññeva manasikareyya, ṭhānaṁ taṁ cittaṁ uddhaccāya saṁvatteyya.
Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṁ upekkhānimittaññeva manasikareyya, ṭhānaṁ taṁ cittaṁ na sammā samādhiyeyya āsavānaṁ khayāya.
Yato ca kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṁ samādhinimittaṁ manasikaroti, kālena kālaṁ paggahanimittaṁ manasikaroti, kālena kālaṁ upekkhānimittaṁ manasikaroti, taṁ hoti cittaṁ muduñca kammaññañca pabhassarañca na ca pabhaṅgu, sammā samādhiyati āsavānaṁ khayāya. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti. Abhiññā sacchikiriyāya, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ: 423eko'pi hutvā bahudhā assaṁ, bahudhā'pi hutvā eko assaṁ, āvībhāvaṁ tirobhāvaṁ, tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathā'pi ākāse, paṭhaviyā'pi ummujjanimmujjaṁ kareyyaṁ seyyathā'pi udake, udake'pi abhijjamāne gaccheyyaṁ seyyathā'pi paṭhaviyaṁ, ākāse'pi pallaṅkena kameyyaṁ seyyathā'pi pakkhī sakuṇo, ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimaseyyaṁ parimajjeyyaṁ, yāva brahmalokā'pi kāyena vasaṁ vatteyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti satisati āyatane.
So sace ākaṅkhati "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ dibbe ca mānuse ca ye dure santike cā"ti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ, sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ vittanti pajāneyyaṁ, sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajāneyyaṁ vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajāneyyaṁ asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathīdaṁ: ekampi jāti dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo, vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe. Amutrā'siṁ evannāmo, evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ, tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā. Manoduccaritena samannāgatā, ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā sucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
So sace ākaṅkhati "āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya"nti, tatra tatre'va sakkhibhabbataṁ pāpuṇāti sati sati āyataneti.
Loṇaphala vaggo pañcamo.
Mahāpaṇṇāsako samatto dutiyo.
[BJT Page 460]
3. Tatiyo paṇṇāsako
(1. Sambodhivaggo)
3. 3. 1. 1.
(Sāvatthinidānaṁ:)
1. Pubbe'va me bhikkhave sambodhā anabhisambuddhassa bodhisattasse'va sato etadahosi: ko nu kho loke assādo, ko ādīnavo, kiṁ nissaraṇanti.
Tassa mayhaṁ bhikkhave etadahosi: yaṁ kho loke424 paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo. Yaṁ loko425 anicco dukkho vipariṇāmadhammo, ayaṁ loke ādīnavo, yaṁ loke chandarāgavinayo chandarāgappahānaṁ, idaṁ loke nissaraṇanti.
Yāvakīvañcā'haṁ bhikkhave evaṁ lokassa assādañca [page 259] assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, ne'va tāvā'haṁ bhikkhave sadevake loke samārake sabrahmake - sassamaṇa brāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho426 paccaññāsiṁ.
Yato ca kho ahaṁ427 bhikkhave evaṁ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athā'haṁ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho428 paccaññāsiṁ.
Ñāṇañca pana me dassanaṁ udapādi: "akuppā me cetovimutti. Ayamantimā jāti. Natthi'dāni punabbhavo"ti.
3. 3. 1. 2.
2. Lokassā'haṁ bhikkhave assādapariyesanaṁ acariṁ. Yo loke assādo, tadajjhagamaṁ. Yāvatako loke assādo, paññāya me eso sudiṭṭho. Lokassā'haṁ bhikkhave ādīnavapariyesanaṁ acariṁ. Yo loke ādīnavo, tadajjhagamaṁ. Yāvatako loke ādīnavo, paññāya me eso sudiṭṭho. Lokassā'haṁ bhikkhave nissaraṇapariyesanaṁ acariṁ. Yaṁ loke nissaraṇaṁ, tadajjhagamaṁ. Yāvatakaṁ loke nissaraṇaṁ, paññāya me etaṁ sudiṭṭhaṁ.
Yāvakīvañcā'haṁ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, neva tāvā'haṁ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho429 paccaññāsiṁ.
[BJT Page 462]
Yato ca kho ahaṁ bhikkhave lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athā'haṁ bhikkhave sadevake loke samārake sabrahmake - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho paccaññāsiṁ.
Ñāṇaṁ ca pana me dassanaṁ udapādi: "akuppā me cetovimutti. Ayamantimā jāti. Natthi'dāni punabbhavo"ti.
[page 260]
3. No cedaṁ430 bhikkhave loke assādo abhavissa, nayidaṁ sattā loke sārajjeyyuṁ. Yasmā ca kho bhikkhave atthi loke assādo, tasmā sattā loke sārajjanti.
No cedaṁ431 bhikkhave loke ādīnavo abhavissa, nayidaṁ sattā loke nibbindeyyuṁ. Yasmā ca kho bhikkhave atthi loke ādīnavo, tasmā sattā loke nibbindanti.
No cedaṁ bhikkhave loke nissaraṇaṁ abhavissa, nayidaṁ sattā lokamhā nissareyyuṁ. Yasmā ca kho bhikkhave atthi loke nissaraṇaṁ, tasmā sattā lokamhā nissaranti.
Yāvakīvañca bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsuṁ, neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṁsu.
Yato ca kho bhikkhave sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ, atha bhikkhave sattā sadevakā lokā samārakā sabrahmakā - sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantī'ti.
3. 3. 1. 4.
4. Ye hi keci432 bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
[BJT Page 464]
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te kho bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Te kho panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī'ti.433
3. 3. 1. 5.
5. Ruṇṇamidaṁ bhikkhave ariyassa vinaye yadidaṁ gītaṁ. Ummattakamidaṁ bhikkhave ariyassa vinaye yadidaṁ naccaṁ. Komārakamidaṁ bhikkhave ariyassa vinaye yadidaṁ ativelaṁ dantavidaṁsakaṁ hasitaṁ.434
Tasmātiha bhikkhave setughāto gīte. Setughāto nacce. Alaṁ vo dhammapamoditānaṁ sataṁ sitaṁ sitamattāyāti.
3. 3. 1. 6.
6. Tiṇṇaṁ bhikkhave paṭisevanāya natthi titti. Katamesaṁ tiṇṇaṁ:
Soppassa bhikkhave paṭisevanāya natthi titti. Surāmerayapānassa bhikkhave paṭisevanāya natthi titti, methunadhammasamāpattiyā bhikkhave paṭisevanāya natthi titti.
Imesaṁ kho bhikkhave tiṇṇaṁ paṭisevanāya natthi tintī'ti.
3. 3. 1. 7.
7. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Citte gahapati arakkhite kāyakammampi arakkhitaṁ hoti. Vacī kammampi arakkhitaṁ hoti. Manokammampi arakkhitaṁ hoti.
[BJT Page 466]
Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhitamanokammantassa kāyakammampi avassutaṁ hoti. Vacīkammampi avassutaṁ hoti. Manokammampi avassutaṁ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtiyaṁ hoti. Vacīkammampi pūtiyaṁ hoti. Manokammampi pūtiyaṁ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṁ maraṇaṁ hoti. Na bhaddikā kālakiriyā.
Seyyathā'pi gahapati kūṭāgāre ducchanne kūṭampi arakkhitaṁ hoti. Gopānasiyo'pi arakkhitā honti. Bhitti'pi arakkhitā hoti. Kūṭampi avassutaṁ hoti. Gopānasiyo'pi avassutā honti. Bhitti'pi avassutā hoti. Kūṭampi pūtikaṁ hoti. Gopānasiyo'pi pūtikā honti. Bhitti'pi pūtikā hoti.
Evameva kho gahapati [page 262] citte arakkhite kāyakammampi arakkhitaṁ hoti vacīkammampi arakkhitaṁ hoti. Manokammampi arakkhitaṁ hoti. Tassa arakkhitakāyakammantassa arakkhitavacīkammantassa arakkhita manokammantassa kāyakammampi avassutaṁ hoti. Vacīkammampi avassutaṁ hoti. Manokammampi avassutaṁ hoti. Tassa avassutakāyakammantassa avassutavacīkammantassa avassutamanokammantassa kāyakammampi pūtiyaṁ hoti. Vacīkammampi pūtiyaṁ hoti. Manokammampi pūtiyaṁ hoti. Tassa pūtikāyakammantassa pūtivacīkammantassa pūtimanokammantassa na bhaddakaṁ maraṇaṁ hoti. Na bhaddikā kālakiriyā.
Citte gahapati rakkhite kāyakammampi rakkhitaṁ hoti. Vacīkammampi rakkhitaṁ hoti. Manokammampi rakkhitaṁ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhitamanokammantassa kāyakammampi anavassutaṁ hoti. Vacīkammampi anavassutaṁ hoti. Manokammampi anavassutaṁ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassuta manokammantassa kāyakammampi apūtiyaṁ hoti. Vacīkammampi apūtiyaṁ hoti. Manokammampi apūtiyaṁ hoti. Tassa apūtikāyakammantassa apūtivacī kammantassa apūtī manokammantassa bhaddakaṁ maraṇaṁ hoti. Bhaddikā kālakiriyā.
Seyyathā'pi gahapati kūṭāgāre succhanne kūṭampi rakkhitaṁ hoti. Gopānasiyo'pi rakkhitā honti. Bhitti'pi rakkhitā hoti. Kūṭampi anavassutaṁ hoti. Gopānasiyo'pi anavassutā honti bhitti'pi anavassutā hoti. Kūṭampi apūtikaṁ hoti. Gopānasiyo'pi apūtikā honti. Bhitti'pi apūtikā hoti.
[BJT Page 468]
Evameva kho gahapati citte rakkhite kāyakammampi rakkhitaṁ hoti vacīkammampi rakkhitaṁ hoti. Manokammampi rakkhitaṁ hoti. Tassa rakkhitakāyakammantassa rakkhitavacīkammantassa rakkhita manokammantassa kāyakammampi anavassutaṁ hoti. Vacīkammampi anavassutaṁ hoti. Manokammampi anavassutaṁ hoti. Tassa anavassutakāyakammantassa anavassutavacīkammantassa anavassutamanokammantassa kāyakammampi apūtiyaṁ hoti. Vacīkammampi apūtiyaṁ hoti. Manokammampi apūtiyaṁ hoti. Tassa apūtikāyakammantassa apūtivacīkammantassa apūti manokammantassa bhaddakaṁ maraṇaṁ hoti. Bhaddikā kālakiriyāti.
3. 3. 1. 8.
8. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca: citte gahapati vyāpanne kāyakammampi vyāpannaṁ hoti. Vacīkammampi vyāpannaṁ hoti. Manokammampi vyāpannaṁ hoti. Tassa vyāpannakāyakammantassa vyāpannavacīkammantassa vyāpannamanokammantassa na bhaddakaṁ maraṇaṁ hoti. Na bhaddikā kālakiriyā.
Seyyathā'pi gahapati kūṭāgāre ducchanne kūṭampi vyāpannaṁ hoti gopānasiyo'pi vyāpannā honti. Bhittī'pi vyāpannā hoti. Evameva kho gahapati citte vyāpanne kāyakammampi vyāpannaṁ hoti. Vacīkammampi vyāpannaṁ hoti. Manokammampi vyāpannaṁ hoti. Tassa vyāpannakāyakammantassa vyāpannavacīkammantassa vyāpannamanokammantassa na bhaddakaṁ maraṇaṁ hoti. Na bhaddikā kālakiriyā.
Citte gahapati avyāpanne kāyakammampi avyāpannaṁ hoti. Vacīkammampi avyāpannaṁ hoti. Manokammampi avyāpannaṁ hoti. Tassa avyāpannakāyakammantassa avyāpannavacīkammantassa avyāpannamanokammantassa bhaddakaṁ maraṇaṁ hoti. Bhaddikā kālakiriyā.
Seyyathā'pi gahapati kūṭāgāre succhanne kūṭampi avyāpannaṁ hoti. [page 263] gopānasiyo'pi avāpannā honti. Bhittī'pi avyāpannā hoti. Evameva kho gahapati citte avyāpanne kāyakammampi avyāpannaṁ hoti, vacīkammampi avyāpannaṁ hoti. Manokammampi avyāpannaṁ hoti. Tassa avyāpannakāyakammantassa avyāpannavacīkammantassa avyāpannamanokammantassa bhaddakaṁ maraṇaṁ hoti. Bhaddikā kālakiriyāti.
3. 3. 1. 9.
9. Tīṇimāni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇi: lobho nidānaṁ kammānaṁ samudayāya. Doso nidānaṁ kammānaṁ samudayāya. Moho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ. Taṁ kammaṁ akusalaṁ, taṁ kammaṁ sāvajjaṁ, taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati. Na taṁ kammaṁ kammanirodhāya saṁvattati.
[BJT Page 470]
Yaṁ bhikkhave dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, taṁ kammaṁ akusalaṁ, taṁ kammaṁ sāvajjaṁ, taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati. Na taṁ kammaṁ kammanirodhāya saṁvattati.
Yaṁ bhikkhave mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, taṁ kammaṁ akusalaṁ, taṁ kammaṁ sāvajjaṁ, taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati. Na taṁ kammaṁ kammanirodhāya saṁvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāya.
Tīṇimāni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇi: alobho nidānaṁ kammānaṁ samudayāya. Adoso nidānaṁ kammānaṁ samudayāya. Amoho nidānaṁ kammānaṁ samudayāya.
Yaṁ bhikkhave alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, taṁ kammaṁ kusalaṁ, taṁ kammaṁ anavajjaṁ, taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati. Na taṁ kammaṁ kammasamudayāya saṁvattati.
Yaṁ bhikkhave adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, taṁ kammaṁ kusalaṁ, taṁ kammaṁ anavajjaṁ, taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati. Na taṁ kammā kammasamudayāya saṁvattati.
Yaṁ bhikkhave amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ. Taṁ kammaṁ kusalaṁ, taṁ kammaṁ anavajjaṁ, taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati. Na taṁ kammaṁ kammasamudayāya saṁvattati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyā'ti.
[page 264]
3. 3. 1. 10.
10. Tīṇimāni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇi: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.
Kathañca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa atīte chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṁ bhikkhave saññojanaṁ vadāmi. Yo cetaso sārāgo. Evaṁ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.
[BJT Page 472]
Kathañca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa anāgate chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṁ bhikkhave saññojanaṁ vadāmi. Yo cetaso sārāgo. Evaṁ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando jāyati.
Kathañca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati: paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakketi anuvicāreti. Tassa paccuppanne chandarāgaṭṭhānīye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. Chandajāto tehi dhammehi saññutto hoti. Etamahaṁ bhikkhave saññojanaṁ vadāmi. Yo cetaso sārāgo. Evaṁ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando jāyati. Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyāti.
[page 265]
Tīṇimāni bhikkhave nidānāni kammānaṁ samudayāya. Katamāni tīṇī: atīte bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Anāgate bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati. Paccuppanne bhikkhave chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
Kathañca bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: atītānaṁ bhikkhave chandarāgaṭṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti. Āyatiṁ vipātaṁ viditvā tadabhinivajjeti.435 Tadabhinivajjetvā436 cetasā abhivirājetvā437 paññāya ativijjha passati. Evaṁ kho bhikkhave atīte chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
Kathañca bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: anāgatānaṁ bhikkhave chandarāgaṭṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti. Āyatiṁ vipātaṁ viditvā tadabhinivajjeti.438 Tadabhinivajjetvā439 cetasā abhivirājetvā440 paññāya ativijjha passati. Evaṁ kho bhikkhave anāgate chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
[BJT Page 474]
Kathañca bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati: paccuppannānaṁ bhikkhave chandarāgaṭṭhānīyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti. Āyatiṁ vipātaṁ viditvā tadabhinivajjeti. Tadabhinivajjetvā cetasā abhivirājetvā paññāya ativijjha passati. Evaṁ kho bhikkhave paccuppanne chandarāgaṭṭhānīye dhamme ārabbha chando na jāyati.
Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyā'ti.
Sambodhivaggo paṭhamo.441 *
(2. Apāyika vaggo)
3. 3. 2. 1.
Sāvatthi nidānaṁ:
11. Tayo'me bhikkhave āpāyikā nerayikā idamappahāya. Katame tayo:
Yo ca abrahmacārī brahmacārī paṭiñño. Yo ca suddhaṁ brahmacariyaṁ carantaṁ amūlakena abrahmacariyena anuddhaṁseti. Yo cā'yaṁ evaṁvādī evaṁ diṭṭhī natthi kāmesu doso'ti, so kāmesu pātavyataṁ āpajjati.
Ime kho bhikkhave tayo āpāyikā nerayikā idamappahāyā'ti.
3. 3. 2. 2.
12. Tiṇṇaṁ bhikkhave pātubhāvo dullabho lokasmiṁ. Katamesaṁ tiṇṇaṁ:
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṁ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṁ. Kataññū katavedī puggalo dullabho lokasmiṁ.
Imesaṁ kho bhikkhave tiṇṇaṁ pātubhāvo dullabho lokasminti.
* Tassuddānaṁ pubbeva duve assādā- samaṇo ruṇṇapañcamaṁAtitti dve ca vuttāni - nidānāni apare du veti.
[BJT Page 476]
3. 3. 2. 3.
12. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame tayo: suppameyyo, duppameyyo, appameyyo.
Katamo ca bhikkhave puggalo suppameyyo?
Idha bhikkhave ekacco puggalo uddhato hoti unnalo capalo mukharo vikiṇṇavāco muṭṭhassatī asampajāno asamāhito vibbhanta citto pākatindriyo. Ayaṁ vuccati bhikkhave puggalo suppameyyo.
Katamo ca bhikkhave puggalo duppameyyo?
Idha bhikkhave ekacco puggalo anuddhato hoti anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno samāhito ekaggacitto saṁvutindriyo. Ayaṁ vuccati bhikkhave puggalo duppameyyo.
Katamo ca bhikkhave puggalo appameyyo?
Idha bhikkhave bhikkhu arahaṁ hoti khīṇāsavo. Ayaṁ vuccati bhikkhave puggalo appameyyo.
Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
3. 3. 2. 4.
14. Tayo'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ katame tayo:
Idha bhikkhave ekacco puggalo sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānāttasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṁ āpajjati. Tatraṭṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākāsānañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjati.
[BJT Page 478]
Ākāsānañcāyatanūpagānaṁ bhikkhave devānaṁ vīsatikappasahassāni āyuppamāṇaṁ. Tatra puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ, taṁ sabbaṁ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati, pettivisayampi gacchati.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ, taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.
Puna ca paraṁ bhikkhave idhekacco puggalo sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. So tadassādeti. Tantikāmeti. Tena ca vittiṁ āpajjati. Tatraṭṭhito tadaṭhimutto tabbahulavihārī aparihīno kālaṁ kurumāno viññāṇañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjati.
Viññāṇañcāyatanūpagānaṁ bhikkhave devānaṁ cattārīsaṁ kappasahassāni āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ, taṁ sabbaṁ khepetvā nirayampi gacchati, tiracchānayonimpi gacchati, pettivisayampi gacchati.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ, taṁ sabbaṁ khepetvā tasmiññeva bhave parinibbāyati.
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ [page 268] sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.
Puna ca paraṁ bhikkhave idhekacco puggalo sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So tadassādeti, tannikāmeti, tena ca vittiṁ āpajjati. Tatraṭṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākiñcaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjati.
Ākiñcaññāyatanūpagānaṁ bhikkhave devānaṁ saṭṭhiṁ kappasahassāni āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ, taṁ sabbaṁ khepetvā nirayampi gacchati, niracchānayonimpi gacchati, pettivisayampi gacchati.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiññeva bhave parinibbāyati.
[BJT Page 480]
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati. Ime kho bhikkhave tayo puggalā santo saṁvijjamānā lokasminti.
3. 3. 2. 5.
15. Tisso imā bhikkhave vipattiyo. Katamā tisso: sīlavipatti, cittavipatti, diṭṭhivipatti.
Katamā ca bhikkhave sīlavipatti?
Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti. Pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti. Ayaṁ vuccati bhikkhave sīlavipatti.
Katamā ca bhikkhave cittavipatti?
Idha bhikkhave ekacco abhijjhālū hoti: vyāpannacitto hoti, ayaṁ vuccati bhikkhave cittavipatti.
Katamā ca bhikkhave diṭṭhivipatti. ?
Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi [page 269] sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Ayaṁ vuccati bhikkhave diṭṭhivipatti.
Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.442
Imā kho bhikkhave tisso vipattiyo'ti.
Tisso imā bhikkhave sampadā. Katamā tisso: sīlasampadā cittasampadā diṭṭhisampadā.
[BJT Page 482]
Katamā ca bhikkhave sīlasampadā?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṁ vuccati bhikkhave sīlasampadā.
Katamā ca bhikkhave cittasampadā?
Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto hoti. Ayaṁ vuccati bhikkhave cittasampadā.
Katamā ca bhikkhave diṭṭhisampadā?
Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Ayaṁ vuccati bhikkhave diṭṭhisampadā.
[page 270]
Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantī'ti.
Imā kho bhikkhave tisso sampadā'ti.
3. 3. 2. 6.
16. Tisso imā bhikkhave vipattiyo. Katamā tisso: sīlavipatti, cittavipatti, diṭṭhivipatti.
Katamā ca bhikkhave sīlavipatti?
Idha bhikkhave ekacco pāṇātipātī hoti , adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, ayaṁ vuccati bhikkhave sīlavipatti.
Katamā ca bhikkhave cittavipatti?
Idha bhikkhave ekacco abhijjhālū hoti, vyāpannacitto hoti. Ayaṁ vuccati bhikkhave cittavipatti.
[BJT Page 484]
Katamā ca bhikkhave diṭṭhivipatti?
Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Ayaṁ vuccati bhikkhave diṭṭhivipatti.
Sīlavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Diṭṭhivipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
Seyyathā'pi bhikkhave apaṇṇako maṇi uddhaṁ khitto yena yene'va patiṭṭhāti, suppatiṭṭhitaññeva patiṭṭhāti. Evameva kho bhikkhave sīlavipatti hetu vā sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Cittavipattihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Diṭṭhipittihetu vā bhikkhave sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
Imā kho bhikkhave tisso vipattiyo'ti.
Tisso imā bhikkhave sampadā, katamā tisso: sīlasampadā, cittasampadā diṭṭhisampadā.
Katamā ca bhikkhave sīlasampadā?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṁ vuccati bhikkhave sīlasampadā.
Katamā ca bhikkhave cittasampadā?
Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto hoti. Ayaṁ vuccati bhikkhave cittasampadā.
Katamā ca bhikkhave diṭṭhisampadā?
Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Ayaṁ vuccati bhikkhave diṭṭhisampadā.
[BJT Page 486]
Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassabhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantī'ti.
Seyyathā'pi bhikkhave apaṇṇako maṇi uddhaṁ khitto yena yene'va patiṭṭhāti, suppatiṭṭhitaññeva patiṭṭhāti. Evameva kho bhikkhave sīlasampadāhetu vā sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Cittasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
Imā kho bhikkhave tisso sampadā'ti.
3. 3. 2. 7.
17. Tisso imā bhikkhave vipattiyo. Katamā tisso: kammanta vipatti, ājīvavipatti, diṭṭhivipatti.
Katamā ca bhikkhave kammantavipatti?
Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti. Pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti. Ayaṁ vuccati bhikkhave kammantavipatti.
Katamā ca bhikkhave ājīvavipatti?
Idha bhikkhave ekacco micchāājīvo hoti: micchāājīvena jīvikaṁ kappeti. Ayaṁ vuccati bhikkhave ājīvavipatti.
Katamā ca bhikkhave diṭṭhivipatti. ?
[page 271]
Idha bhikkhave ekacco micchādiṭṭhiko hoti. Viparītadassano natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Ayaṁ vuccati bhikkhave diṭṭhivipatti.
Imā kho bhikkhave tisso vipattiyo'ti.
[BJT Page 488]
Tisso imā bhikkhave sampadā. Katamā tisso: kammantasampadā, ājīvasampadā, diṭṭhisampadā.
Katamā ca bhikkhave kammantasampadā?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṁ vuccati bhikkhave kammantasampadā.
Katamā ca bhikkhave ājīvasampadā?
Idha bhikkhave ekacco sammāājīvo hoti. Sammāājīvena jīvikaṁ kappeti. Ayaṁ vuccati bhikkhave ājīvasampadā:
Katamā ca bhikkhave diṭṭhisampadā?
Idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Ayaṁ vuccati bhikkhave diṭṭhisampadā.
Imā kho bhikkhave tisso sampadāti.
3. 3. 2. 8.
18. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi: kāyasoceyyaṁ, vacīsoceyyaṁ, manosoceyyaṁ.
Katamañca bhikkhave kāyasoyyeṁ?
Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Idaṁ vuccati bhikkhave kāyasoceyyaṁ:
Katamañca bhikkhave vacīsoceyyaṁ?
Idha bhikkhave ekacco musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṁ vuccati bhikkhave vacīsoceyyaṁ.
Katamañca bhikkhave manosoceyyaṁ?
Idha bhikkhave ekacco anabhijjhālū hoti, avyāpannacitto [page 272] hoti, sammādiṭṭhiko hoti. Idaṁ vuccati bhikkhave manosoceyyaṁ.
Imāni kho bhikkhave tīṇi soceyyānī'ti.
[BJT Page 490]
3. 3. 2. 9.
19. Tīṇimāni bhikkhave soceyyāni. Katamāni tīṇi: kāyasoceyyaṁ, vacīsoceyyaṁ. Manosoceyyaṁ.
Katamañca bhikkhave kāyasoceyyaṁ?
Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Ida vuccati bhikkhave kāyasoceyyaṁ.
Katamañca bhikkhave vacīsoceyyaṁ?
Idha bhikkhave bhikkhu musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṁ vuccati bhikkhave vacīsoceyyaṁ.
Katamañca bhikkhave manosoceyyaṁ?
Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ atthi me ajjhattaṁ kāmacchando'ti pajānāti. Asantaṁ vā ajjhattaṁ kāmacchandaṁ natthi me ajjhattaṁ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa kāmacchandassa pahāṇaṁ hoti. Tañca pajānāti. Yathā ca pahīṇassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti.
Santaṁ vā ajjhattaṁ vyāpādaṁ atthi me ajjhattaṁ vyāpādo'ti pajānāti. Asantaṁ vā ajjhattaṁ vyāpādaṁ natthi me ajjhattaṁ vyāpādo'ti pajānāti. Yathā ca anuppannassa vyāpādassa uppādo hoti. Tañca pajānāti. Yathā ca uppannassa vyāpādassa pahāṇaṁ hoti, tañca pajānāti. Yathā ca pahīṇassa vyāpādassa āyatiṁ anuppādo hoti, tañca pajānāti.
Santaṁ vā ajjhattaṁ thīnamiddhaṁ atthi me ajjhattaṁ thīnamiddhanti pajānāti. Asantaṁ vā ajjhattaṁ thīnamiddhaṁ natthi me ajjhattaṁ thīnamiddhanti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahāṇaṁ hoti, tañca pajānāti. Yathā ca pahīṇassa thīnamiddhassa āyatiṁ anuppādo hoti, tañca pajānāti.
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ atthi me ajjhattaṁ uddhaccakukkuccanti pajānāti. Asantaṁ vā [page 273] ajjhattaṁ uddhaccakukkuccaṁ natthi me ajjhattaṁ uddhaccakukkuccanti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahāṇaṁ hoti, tañca pajānāti. Yathā ca pahīṇassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañca pajānāti.
Santaṁ vā ajjhattaṁ vicikicchaṁ atthi me ajjhattaṁ vicikicchā'ti pajānāti. Asantaṁ vā ajjhattaṁ vicikicchaṁ natthi me ajjhattaṁ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti. Yathā ca uppannāya vicikicchāya pahāṇaṁ hoti, tañca pajānāti. Yathā ca pahīṇāya vicikicchāya āyatiṁ anuppādo hoti, tañca pajānāti.
Idaṁ vuccati bhikkhave manosoceyyaṁ.
[BJT Page 492]
Imāni kho bhikkhave tīṇi soceyyānī'ti.
1. Kāyasuciṁ vacīsuciṁ cetosucimanāsavaṁ,
Suciṁ soceyyasampannaṁ āhu ninhātapāpakanti.
3. 3. 2. 10.
20. Tīṇimāni bhikkhave moneyyāni. Katamāni tīṇi: kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.
Katamañca bhikkhave kāyamoneyyaṁ?
Idha bhikkhave bhikkhu pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Abrahmacariyā paṭivirato hoti. Idaṁ vuccati bhikkhave kāyamoneyyaṁ.
Katamañca bhikkhave vacīmoneyyaṁ?
Idha bhikkhave bhikkhu musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Idaṁ vuccati bhikkhave vacīmoneyyaṁ.
Katamañca bhikkhave manomoneyyaṁ?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ vuccati bhikkhave manomoneyyaṁ.
Imāni kho bhikkhave tīṇi moneyyānī'ti.
2. Kāyamuniṁ vacīmuniṁ cetomunimanāsavaṁ,
Muniṁ moneyyasampannaṁ āhu sabbappahāyinanti.
Āpāyika vaggo dutiyo.443 *
[BJT Page 494]
[page 274]
(3. Bharaṇḍu vaggo)444*
3. 3. 3. 1.
(Kusinārā nidānaṁ:)
21. Ekaṁ samayaṁ bhagavā kusinārāyaṁ viharati baliharaṇe vanasaṇḍe. Tatra ko bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Idha bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. Tamenaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tame'naṁ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti. Tassa evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī'ti. Evampi'ssa hoti: aho vata māyaṁ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā'ti. So taṁ piṇḍapātaṁ gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So tattha kāmavitakkampi vitakketi. Vyāpādavitakkampi vitakketi. Vihiṁsāvitakkampi vitakketi. Evarūpassā'haṁ bhikkhave bhikkhuno dinnaṁ na mahapphalanti vadāmi. Taṁ kissa hetu: pamatto bhikkhave bhikkhu viharati.
Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. Tamenaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno bhikkhave bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati. Upasaṅkamitvā paññatte āsane nisīdati. Tame'naṁ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati [page 275] vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī'ti. Evampi'ssa na hoti: aho vata māyaṁ445 gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā'ti. So taṁ piṇḍapātaṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkampi vitakketi. Avyāpādavitakkampi vitakketi avihiṁsāvitakkampi vitakketi. Evarūpassā'haṁ bhikkhave bhikkhuno dinnaṁ mahapphalanti vadāmi. Taṁ kissa hetu: appamatto hi bhikkhave bhikkhu viharatī'ti.
[BJT Page 496]
3. 3. 3. 2.
(Sāvatthi nidānaṁ:)
22. Yassaṁ bhikkhave disāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti, manasikātumpi me esā bhikkhave disā na phāsu hoti. Pageva gantuṁ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto tayo dhamme pajahiṁsu, tayo dhamme bahulamakaṁsu. "
Katame tayo dhamme pajahiṁsu: nekkhammavitakkaṁ, avyāpādavitakkaṁ, avihiṁsāvitakkaṁ. Ime tayo dhamme pajahiṁsu.
Katame tayo dhamme bahulamakaṁsu:446 kāmavitakkaṁ, vyāpādavitakkaṁ, vihiṁsāvitakkaṁ. Ime tayo dhamme bahulamakaṁsu.
Yassaṁ447 bhikkhave disāyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti, manasikātumpi me esā bhikkhave disā na phāsu hoti. Pageva gantuṁ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto ime tayo dhamme pajahiṁsu. Ime tayo dhamme bahulamakaṁsu. "
Yassaṁ bhikkhave disāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti. Gantumpi me esā bhikkhave disā phāsu hoti. Pageva manasikātuṁ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto tayo dhamme pajahiṁsu, tayo dhamme bahulamakaṁsu. "
Katame tayo dhamme pajahiṁsu: [page 276] kāmavitakkaṁ, vyāpādavitakkaṁ, vihiṁsāvitakkaṁ. Ime tayo dhamme pajahiṁsu.
Katame tayo dhamme bahulamakaṁsu: nekkhammavitakkaṁ, avyāpādavitakkaṁ avihiṁsāvitakkaṁ. Ime tayo dhamme bahulamakaṁsu.
Yassaṁ bhikkhave disāyaṁ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharanti, gantumpi me esā bhikkhave disā phāsu hoti. Pageva manasikātuṁ. Niṭṭhamettha gacchāmi: "addhā te āyasmanto ime tayo dhamme pajahiṁsu, ime tayo dhamme bahulamakaṁsū"ti.
[BJT Page 498]
3. 3. 3. 3.
(Vesāli nidānaṁ:)
23. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Abhiññāyā'haṁ bhikkhave dhammaṁ desemi no anabhiññāya. Sanidānā'haṁ bhikkhave dhammaṁ desemi no anidānaṁ. Sappāṭihāriyā'haṁ bhikkhave dhammaṁ desemi no appāṭihāriyaṁ.
Tassa mayhaṁ bhikkhave abhiññāya dhammaṁ desayato no anabhiññāya, sanidānaṁ dhammaṁ desayato no anidānaṁ, sappāṭihāriyaṁ dhammaṁ desayato no appāṭihāriyaṁ, karaṇīyo ovādo karaṇīyā anusāsanī.
Alañca pana vo bhikkhave tuṭṭhiyā, alaṁ attamanatāya, alaṁ somanassāya "sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho"ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinanduṁ. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne sahassī lokadhātu akampitthā'ti.
3. 3. 3. 4.
(Kapilavatthu nidānaṁ:)
24. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno yena kapilavatthu tadavasari. Assosi kho mahānāmo sakko bhagavā kira kapilavatthuṁ anuppatto'ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca:
Gaccha mahānāma, kapilavatthusmiṁ tathārūpaṁ āvasathaṁ jāna yattha'jja mayaṁ ekarattiṁ vihareyyāmā'ti. [page 277] evaṁ bhante'ti kho mahānāmo sakko bhagavato paṭissutvā kapilavatthuṁ pavisitvā kevalakappaṁ kapilavatthuṁ anvāhiṇḍanto na addasa kapilavatthusmiṁ tathārūpaṁ āvasathaṁ yattha bhagavā ekarattiṁ vihareyya.
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: natthi bhante kapilavatthusmiṁ tathārūpo āvasatho yattha'jja bhagavā ekarattiṁ vihareyya. Ayaṁ bhante bharaṇḍukālāmo bhagavato purāṇasabrahmacārī tassa'jja bhagavā assame ekarattiṁ viharatū'ti.
[BJT Page 500]
Gaccha mahānāma, santharaṁ paññāpehī'ti. Evaṁ bhante'ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami. Upasaṅkamitvā santharaṁ paññāpetvā udakaṁ ṭhapetvā pādānaṁ dhovanāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca:
Santhato bhante santhāro, udakaṁ ṭhapitaṁ pādānaṁ dhovanāya, yassadāni bhante bhagavā kālaṁ maññatī'ti.
Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā pāde pakkhālesi.
Atha kho mahānāmassa sakkassa etadahosi: akālo kho ajja bhagavantaṁ payirupāsituṁ, kilanto bhagavā, svedānāhaṁ bhagavantaṁ payirupāsissāmī'ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca:
Tayo kho me mahānāma satthāro santo savijjamānā lokasmiṁ.
Katame tayo?
Idha mahānāma ekacco satthā kāmānaṁ pariññaṁ paññāpeti, na rūpānaṁ pariññaṁ paññāpeti, na vedanānaṁ pariññaṁ paññāpeti. Idha pana mahānāma ekacco satthā kāmānaṁ ceva pariññaṁ paññāpeti, rūpānaṁ ca pariññaṁ paññāpeti, na vedanānaṁ [page 278] pariññaṁ paññāpeti. Idha pana mahānāma ekacco satthā kāmānaṁ ca pariññaṁ paññāpeti, rūpānaṁ ca pariññaṁ paññāpeti, vedanānaṁ ca pariññaṁ paññāpeti. Ime kho mahānāma tayo satthāro santo saṁvijjamānā lokasmi.
Imesaṁ mahānāma tiṇṇaṁ satthārānaṁ ekā niṭṭhā, udāhu puthu niṭṭhāti.
Evaṁ vutte bharaṇḍukālāmo mahānāmaṁ sakkaṁ etadavoca: ekā'ti mahānāma vadehī'ti.
Evaṁ vutte bhagavā mahānāmaṁ sakkaṁ etadavoca: nānā'ti mahānāma vadehī'ti.
Dutiyampi kho bharaṇḍukālāmo mahānāmaṁ sakkaṁ etadavoca: ekā'ti mahānāma vadehī'ti. Dutiyampi kho bhagavā mahānāmaṁ sakkaṁ etadavoca: nānā'ti mahānāma vadehī'ti. Tatiyampi kho bharaṇḍukālāmo mahānāmaṁ sakkaṁ etadavoca: ekā'ti mahānāma vadehī'ti. Tatiyampi kho bhagavā mahānāmaṁ sakkaṁ etadavoca: nānā'ti mahānāma vadehī'ti.
[BJT Page 502]
Atha kho bharaṇḍussa kālāmassa etadahosi: 'mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyakaṁ apasādito, yannūnā'haṁ kapilavatthumhā pakkameyyanti'
Atha kho bharaṇḍu kālāmo kapilavatthumhā pakkāmi. Yaṁ kapilavatthumhā pakkāmi, tathā pakkanto'va ahosi na puna paccāgañchī'ti.
3. 3. 3. 5.
(Sāvatthi nidānaṁ:)
25. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato purato ṭhassāmī'ti osīdati ce'va saṁsīdati ca, na sakkoti saṇṭhātuṁ. Seyyathā'pi nāma sappiṁ vā telaṁ mā mālikāya āsittaṁ osīdati saṁsīdati na saṇṭhāti. Evameva hatthako devaputto bhagavato purato ṭhassāmī'ti osīdati ce'va saṁsīdati ca, na sakkoti saṇṭhātuṁ.
[page 279]
Atha kho bhagavā hatthakaṁ devaputtaṁ etadavoca: olārikaṁ hatthaka, attabhāvaṁ abhinimmināhī'ti.
Evaṁ bhante'ti ko hatthako devaputto bhagavato paṭissutvā olārikaṁ attabhāvaṁ abhinimminitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho hatthakaṁ devaputtaṁ bhagavā etadavoca:
Ye te hatthaka dhammā pubbe manussabhūtassa pavattino ahesuṁ, api nu te te dhammā etarahi pavattino'ti?
Ye ca me bhante dhammā pubbe manussabhūtassa pavattino ahesuṁ, te ca me dhammā etarahi pavattino. Ye ca me bhante dhammā pubbe manussabhūtassa nappavattino ahesuṁ. Te ca me dhammā etarahi pavattino. Seyyathā'pi bhante bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, evameva kho ahaṁ bhante ākiṇṇo viharāmi devaputtehi. Durato'pi bhante devaputtā āgacchanti hatthakassa devaputtassa santike dhammaṁ sossāmā'ti. Tiṇṇā'haṁ bhante dhammānaṁ atitto appaṭivāno kālakato.
[BJT Page 504]
Katamesaṁ tiṇṇaṁ?
Bhagavato ahaṁ bhante dassanassa atitto appaṭivāno kālakato. Saddhammasavaṇassā'haṁ bhante atitto appaṭivāno kālakato, saṅghassā'haṁ bhante upaṭṭhānassa atitto appaṭivāno kālakato. Imesaṁ kho ahaṁ bhante tiṇṇaṁ dhammānaṁ atitto appaṭivāno kālakato'ti.
3. Nā'haṁ bhagavato dassanassa tintimajjhagā448 kudācanaṁ,
Saṅghassa upaṭṭhānassa saddhammasavaṇassa ca.
4. Adhisīle sikkhamāno saddhammasavaṇe rato
Tiṇṇaṁ dhammānamatitto hatthako avihaṁ gatoti.
3. 3. 3. 6.
(Bārāṇasi nidānaṁ:)
26. Ekaṁ samayaṁ bhagavā barāṇasiyaṁ viharati isipatane migadāye, atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya bārāṇasiṁ piṇaḍāya pāvisi. [page 280] addasā kho bhagavā goyogapilakkhasmiṁ449 piṇḍāya caramāno aññataraṁ bhikkhuṁ rittāsaṁ bāhirāsaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ. Disvā taṁ bhikkhuṁ etadavoca:
Bhikkhu bhikkhu450 mā kho tvaṁ attānaṁ kaṭuviyamakāsi. Taṁ vata bhikkhu kaṭuviyakataṁ attānaṁ āmagandhe451 avassutaṁ makkhikā nānupatissanti. Nanvāssavissantī'ti netaṁ ṭhānaṁ vijjatī'ti.
Atha kho so bhikkhu bhagavatā iminā ovādena ovadito saṁvegamāpādi.
Atha kho bhagavā bārāṇasiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto bhikkhū āmantesi:
Idāhaṁ452 bhikkhave pubbanhasamayaṁ nivāsetvā pattacīvaramādāya bārāṇasiṁ piṇḍāya pāvisiṁ. Addasaṁ kho ahaṁ bhikkhave goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittāsaṁ bāhirāsaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ. Disvā taṁ bhikkhuṁ etadavocaṁ:
[BJT Page 506.]
Bhikkhu bhikkhu mā kho tvaṁ attānaṁ kaṭuviyamakāsi. Taṁ vata bhikkhu kaṭuviyakataṁ attānaṁ āmagandhe avassutaṁ makkhikā nānupatissanti. Nanvāssavissantī'ti netaṁ ṭhānaṁ vijjatī'ti.
Atha kho bhikkhave so bhikkhu mayā iminā ovādena ovadito saṁvegamāpādī'ti.
Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: kinnu kho bhante kaṭuviyaṁ? Ko āmagandho? Kā makkhikā'ti.
Abhijjhā kho bhikkhu kaṭuviyaṁ. Vyāpādo āmagandho. Pāpakā akusalā vitakkā makkhikā. Taṁ vata bhikkhu kaṭuviyaṁ kataṁ attānaṁ āmagandhe avassutaṁ makkhikā nānupatissanti nanvāssavissantī'ti netaṁ ṭhānaṁ vijjatī'ti.
[page 281]
5. Aguttaṁ cakkhusotasmiṁ indriyesu asaṁvutaṁ,
Makkhikā anupatissanti saṅkappā rāganissatā.
6. Kaṭuviyakato bhikkhu āmagandhe avassuto,
Ārakā hoti nibbāṇā vighātasseva bhāgavā.
7. Gāme vā yadi vā'raññe aladdhā samamattano,453
Pareti454 bālo dummedho makkhikāhi purakkhato.
8. Ye ca sīlena sampannā paññāyupasame ratā,
Upasantā sukhaṁ senti nāsayitvāna makkhikā'ti.
3. 3. 3. 7.
(Sāvatthi nidānaṁ:)
27. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca: idā'haṁ bhante dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṁ kāyassa bhedā parammaraṇā apāyaṁ duggataṁ vinipātaṁ nirayaṁ upapajjamānaṁ.
Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatī'ti?
Tīhi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
[BJT Page 508]
Katamehi tīhi?
Idha anuruddha mātugāmo pubbanhasamayaṁ maccheramlapariyuṭṭhitena455 cetasā agāraṁ ajjhāvasati. Majjhantikaṁ samayaṁ issāpariyuṭṭhitena cetasā agāraṁ ajjhāvasati. Sāyanhasamayaṁ kāmarāgapariyuṭṭhitena cetasā agāraṁ ajjhāvasati.
Imehi kho anuruddha tīhi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyi duggatiṁ vinipātaṁ nirayaṁ upapajjatī'ti.
3. 3. 3. 8.
Atha kho āyasmā anuruddho yenā'yasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ [page 282] vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho āyasmantaṁ sāriputtaṁ etadavoca:
Idā'haṁ āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokaṁ olokemi. Āraddhaṁ kho pana me viriyaṁ asallīnaṁ upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. Atha ca pana me na anupādāya āsavehi cittaṁ vimuccatī'ti.
(Sāriputto:)
Yaṁ kho te āvuso anuruddha evaṁ hoti: 'evāhaṁ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokaṁ olokemī'ti idante mānasmiṁ.
Yampi te āvuso anuruddha evaṁ hoti: 'āraddhaṁ kho pana me viriyaṁ asallīnaṁ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekagganti'idante uddhaccasmiṁ.
Yampi te āvuso anuruddha evaṁ hoti: ' atha ca pana me na anupādāya āsavehi cittaṁ vimuccatī'ti idante kukkuccasmiṁ.
Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṁ upasaṁharatū'ti.
Atha kho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya ime tayo dhamme amanasi karitvā amatāya dhātuyā cittaṁ upasaṁhari. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nā'paraṁ itthattāyā"ti abbhaññāsi aññataro ca panāyasmā anuruddho arahataṁ ahosī'ti.
1. Samatamattano- machasaṁ. 3. Ahaṁ-machasaṁ-[PTS.] [footnote missing]456
[BJT Page 510]
3. 3. 3. 9.
29. Tīṇimāni bhikkhave paṭicchannāni vahanti no vivaṭāni.
Katamāni tīṇi?
Mātugāmo bhikkhave paṭicchanno vahati no vivaṭo. Brāhmaṇānaṁ bhikkhave mantā paṭicchannā vahanti no [page 283] vivaṭā. Micchādiṭṭhi bhikkhave paṭicchannā vahati no vivaṭā.
Imāni kho bhikkhave tīṇi paṭicchannāni vahanti no vivaṭāni.
Tīṇimāni bhikkhave vivaṭāni virocanti. No paṭicchannāni.
Katamāni tīṇi?
Candamaṇḍalaṁ bhikkhave vivaṭaṁ virocati no paṭicchannaṁ. Suriyamaṇḍalaṁ bhikkhave vivaṭaṁ virocati no paṭicchannaṁ. Tathāgatappavedito dhammavinayo bhikkhave457 vivaṭo virocati no paṭicchanno.
Imāni kho bhikkhave tīṇi vivaṭāni virocanti no paṭicchannānī'ti.
3. 3. 3. 10.
30. Tayo me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ.
Katame tayo: pāsāṇalekhūpamo puggalo, paṭhavilekhūpamo puggalo, udakalekhūpamo puggalo.
Katamo ca bhikkhave pāsāṇalekhūpamo puggalo?
Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati. So ca khvassa kodho dīgharattaṁ anuseti. Seyyathā'pi bhikkhave pāsāṇe lekhā458 na khippaṁ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo abhiṇhaṁ kujjhati. So ca khvassa kodho dīgharattaṁ anuseti. Ayaṁ vuccati bhikkhave pāsāṇalekhūpamo puggalo.
Katamo ca bhikkhave paṭhavilekhūpamo puggalo?
Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati. So ca khvassa kodho na dīgharattaṁ anuseti. Seyyathā'pi bhikkhave paṭhaviyaṁ lekhā khippaṁ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo abhiṇhaṁ kujjhati. So ca khvassa kodho na dīgharattaṁ anuseti. Ayaṁ vuccati bhikkhave paṭhavilekhūpamo puggalo.
[BJT Page 512.]
Katamo ca bhikkhave udakalekhūpamo puggalo?
Idha bhikkhave ekacco puggalo āgāḷhena'pi vuccamāno [page 284] pharusena'pi vuccamāno amanāpena'pi vuccamāno sandhiyati ce'va, saṁsandati ce'va, sammodati ce'va. Seyyathā'pi bhikkhave udake lekhā khippaṁ yeva paṭivigacchati, na ciraṭṭhitikā hoti. Evameva kho bhikkhave idhekacco puggalo āgāḷhena'pi vuccamāno pharusena'pi vuccamāno amanāpena'pi vuccamāno sandhiyati ce'va saṁsandati ce'va sammodati ce'va. Ayaṁ vuccati bhikkhave udakalekhūpamo puggalo.
Ime kho bhikkhave tayo puggalā santo savijjamānā lokasminti.
Bharaṇḍuvaggo tatiyo.
(4. Yodhājīvavaggo)
3. 3. 4. 1.
(Sāvatthi nidānaṁ:)
31. Tīhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṁ gacchati.
Katamehi tīhi?
Idha bhikkhave yodhājīvo dūre pātī ca hoti, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho bhikkhave tīhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṁ gacchati.
Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa.
Katamehi tīhi?
Idha bhikkhave bhikkhu dūre pātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā.
Kathañca bhikkhave bhikkhu dūre pātī hoti?
Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre vā santike vā sabbaṁ rūpaṁ "netaṁ mama, neso'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbaṁ vedanaṁ"netaṁ mama, neso'hamasmi, [page 285] na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbaṁ saññaṁ459 "netaṁ mama, neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhāre "netaṁ mama, neso'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre vā santike vā sabbaṁ viññāṇaṁ "netaṁ mama, neso'hamasmi, na meso attā"ti, evametaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho bhikkhave bhikkhu dūre pātī hoti.
[BJT Page 514.]
Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti?
Idha bhikkhave bhikkhu "idaṁ dukkha"nti yathābhūtaṁ pajānāti "ayaṁ dukkhasamudayo"ti yathābhūtaṁ pajānāti. "Ayaṁ dukkhanirodho"ti yathābhūtaṁ pajānāti. "Ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti?
Idha bhikkhave bhikkhu mahantaṁ avijjākkhandhaṁ padāleti. Evaṁ kho bhikkhave bhikkhu mahato kāyassa padāletā hotī'ti.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo hoti anuttaraṁ puññakkhettaṁ lokassā'ti.
3. 3. 4. 2.
32. Tisso imā bhikkhave parisā.
Katamā tisso?
Ukkācitavinītā parisā, paṭipucchāvinītā parisā, yāvatāvavinītā460 parisā.
Imā kho bhikkhave tisso parisā'ti.
3. 3. 4. 3.
33. Tīhi bhikkhave aṅgehi samannāgato mitto sevitabbo.
Katamehi tīhi?
Duddadaṁ dadāti, dukkaraṁ karoti, dukkhamaṁ khamati.
Imehi kho bhikkhave tīhi aṅgehi samannāgato mitto sevitabbo'ti.
3. 3. 4. 4.
34. Uppādā vā bhikkhave tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe saṅkhārā aniccā"ti. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe saṅkhārā aniccā"ti.
Uppādā vā bhikkhave tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe saṅkhārā dukkhā"ti. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe saṅkhārā dukkhā"ti.
[BJT Page 516]
Uppādā vā bhikkhave tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā "sabbe dhammā anattā"ti. Taṁ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti "sabbe dhammā anattā"ti.
3. 3. 4. 5
35. Seyyathā'pi bhikkhave yāni kānici tantāvutānaṁ vatthānaṁ kesakambalo tesaṁ pāvārānaṁ patikiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso. Evameva kho bhikkhave yāni kānici puthusamaṇappavādānaṁ461 makkhalīvādo tesaṁ patikiṭṭho462 akkhāyati.
Makkhalī bhikkhave moghapuriso evaṁvādī evaṁdiṭṭhī: "natthi kammaṁ, natthi kiriyaṁ, natthi viriya"nti. [page 287]
Yepi te bhikkhave ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, te'pi bhagavanto kammavādā ceva ahesuṁ kiriyavādā ca viriyavādā ca. Te'pi bhikkhave makkhalī moghapuriso paṭibāhati: "natthi kammaṁ, natthi kiriyaṁ, natthi viriya"nti.
Ye'pi te bhikkhave bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, te'pi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca viriyavādā ca. Te'pi bhikkhave makkhalī moghapuriso paṭibāhati: "natthi kammaṁ, natthi kiriyaṁ, natthi viriya"nti.
Ahampi bhikkhave etarahi arahaṁ sammāsambuddho kammavādo ca kiriyavādo ca viriyavādo ca. Mampi bhikkhave makkhalī moghapuriso paṭibāhati: 'natthi kammaṁ, natthi kiriyaṁ, natthi viriya"nti.
Seyyathā'pi bhikkhave nadīmukhe khipaṁ oḍḍeyya463 bahunnaṁ464 macchānaṁ ahitāya dukkhāya anayāya vyasanāya. Evameva kho bhikkhave makkhalī moghapuriso manussakhipaṁ maññe loke uppanno bahunnaṁ sattānaṁ ahitāya dukkhāya anayāya vyasanāyā'ti.
3. 3. 4. 6.
36. Tisso imā bhikkhave sampadā.
Katamā tisso: saddhāsampadā sīlasampadā paññāsampadā.
Imā kho bhikkhave tisso sampadā'ti.
[BJT Page 518]
3. 3. 4. 7.
37. Tisso imā bhikkhave vuddhiyo.
Katamā tisso? Saddhāvuddhi sīlavuddhi paññāvuddhi.
Imā kho bhikkhave tisso vuddhiyoti.
3. 3. 4. 8.
38. Tayo ca bhikkhave assakhaluṅke desissāmi tayo ca purisakhaluṅke. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Katame ca bhikkhave tayo assakhaluṅkā?
[page 288]
Idha bhikkhave ekacco assakhaluṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaluṅkā.
Katame ca bhikkhave tayo purisakhaluṅkā?
Idha bhikkhave ekacco purisakhaluṅko javasampanno hoti. Na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
Kathañca bhikkhave purisakhaluṅko javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu "idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo"ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodho"ti yathābhūtaṁ pajānāti. "Ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho saṁsādeti no vissajjeti. Idamassa na vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisakhaluṅko javasampanno hoti, na vaṇṇasampanno na ca ārohapariṇāhasampanno.
[BJT Page 520]
Kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu "idaṁ dukkhanti yathābhūtaṁ pajānāti ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti, idamassa javasmiṁ vadāmi: abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idamassa vaṇṇasmiṁ vadāmi. Na kho pana465 lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa na ārohapariṇāhasmiṁ vadāmi. Evaṁ [page 289] kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.
Kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, ārohapariṇāhasampanno ca ?
Idha bhikkhave bhikkhu "idaṁ dukkhanti yathābhūtaṁ pajānāti ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṁ pajānāti, idamassa javasmiṁ vadāmi: abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idamassa vaṇṇasmiṁ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca, ārohapariṇāhasampanno ca.
Ime kho bhikkhave tayo purisakhaluṅkā'ti.
3. 3. 4. 9.
39. Tayo ca bhikkhave assasadasse466 desissāmi tayo ca purisasadasse. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Katame ca bhikkhave tayo assasadassā?.
Idha bhikkhave ekacco assasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco assasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.
Katame ca bhikkhave tayo purisasadassā?.
Idha bhikkhave ekacco purisasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
[page 290]
[BJT Page 522]
Kathañca bhikkhave purisasadasso javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho saṁsādeti, no vissajjeti. Idamassa na vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisasadasso javasampanno hoti. Na vaṇṇasampanno na ārohapariṇāhasampanno.
Kathañca bhikkhave purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti, no saṁsādeti. Idamassa vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisasadasso javasampanno hoti vaṇṇasampanno, na ārohapariṇāhasampanno.
Kathañca bhikkhave purisasadasso javasampanno ca hoti, vaṇṇasampanno ca, ārohapariṇāhasampanno ca ?
Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti, no saṁsādeti. Idamassa vaṇṇasmiṁ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisasadasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
Ime kho bhikkhave tayo purisasadassā'ti.
[BJT Page 524]
3. 3. 4. 10.
40. Tayo ca bhikkhave bhadre assājānīye desissāmi tayo ca bhadre purisājānīye. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
Katame ca bhikkhave tayo bhadrā assājānīyā?
Idha bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti, 467na vaṇṇasampanno na ārohapariṇāhasampanno, idha pana bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro assājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo bhadro assājānīyo.
Katame ca bhikkhave tayo bhadrā purisājānīyā?
Idha bhikkhave ekacco bhadro purisājānīyo javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno. Idha pana bhikkhave ekacco bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
Kathañca bhikkhave bhadro purisājānīyo javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho saṁsādeti, no vissajjeti. Idamassa na vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ idamassa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisājānīyo javasampanno hoti, na vaṇṇasampanno na ārohapariṇāhasampanno.
Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno?
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idamassa vaṇṇasmiṁ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa na ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave purisājānīyo javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.
Kathañca bhikkhave bhadro purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idamassa javasmiṁ vadāmi. Abhidhamme kho pana abhivinaye pañhaṁ puṭṭho vissajjeti no saṁsādeti. Idamassa vaṇṇasmiṁ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Idamassa ārohapariṇāhasmiṁ vadāmi. Evaṁ kho bhikkhave bhade purisājānīyo javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
Ime kho bhikkhave tayo bhadrā purisājānīyā'ti.
3. 3. 4. 11.
41. Ekaṁ samayaṁ bhagavā rājagahe viharati moranivāpe paribbājakārāme. Tatra ko bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṁ.
Katamehi tīhi?
Asekhena sīlakkhandhena asekhena samādhikkhandhena asekhena paññākkhandhena.
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
[page 292]
[BJT Page 526]
3. 3. 4. 12.
42. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṁ.
Katamehi tīhi?
Iddhipāṭihāriyena, ādesanāpāṭihāriyena, anusāsanīpāṭihāriyena.
Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṁ.
3. 3. 4. 13
43. Tīhi bhikkhave dhammehi samannāgato bhikkhu accantaniṭṭho hoti, accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṁ.
Katamehi tīhi?
Sammādiṭṭhiyā sammāñāṇena sammāvimuttiyā.
Ime hi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṁ.
Yodhājīvavaggo catuttho468*
(5. Maṅgala vaggo)
3. 3. 5. 1
(Sāvatthinidānaṁ:)
44. Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.
[BJT Page 528]
3. 3. 5. 2
45. Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.
[page 293]
3. 3. 5. 3
46. Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Visamena kāyakammena, visamena vacīkammena, visamena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Samena kāyakammena, samena vacīkammena, samena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.
3. 3. 5. 4.
47. Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Asucinā kāyakammena, asucinā vacīkammenā, asucinā manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.
3. 3. 5. 5.
48. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.
Katamehi tīhi?
Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena.
[BJT Page 530]
Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavatī'ti.
Tīhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati.
Katamehi tīhi:
Kusalena kāyakammena, kusalena vacīkammena, kusalena mano kammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavatī'ti.
3. 3. 5. 6.
49. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṁ bahuñca apuññaṁ pasavati.
Katamehi tīhi?
Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo ca viññūnaṁ bahuñca apuññaṁ pasavati.
Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṁ bahuñca puññaṁ pasavati.
Katamehi tīhi?
Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ bahuñca puññaṁ pasavatī'ti.
3. 3. 5. 7.
50. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
Katamehi tīhi?
Visamena kāyakammena, visamena vacīkammena, visamena manokammena.
[page 294]
Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti, ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati.
Katamehi tīhi?
Samena kāyakammena, samena vacīkammena, samena manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti, ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavatī'ti.
3. 3. 5. 8
51. Tīhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti, sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
Katamehi tīhi?
Asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ, bahuñca apuññaṁ pasavati.
Tīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo viññūnaṁ, bahuñca puññaṁ pasavati.
Katamehi tīhi?
Sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena.
Imehi kho bhikkhave tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti, ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavatī'ti.
3. 3. 5. 9.
52. Tisso imā bhikkhave vandanā.
Katamā tisso?
Kāyena vācāya manasā.
Imā kho bhikkhave tisso vandanā'ti.
[BJT Page 532]
3. 3. 5. 10
53. Ye hi bhikkhave,469 sattā pubbanhasamayaṁ kāyena sucaritaṁ caranti, vācāya sucaritaṁ caranti, manasā sucaritaṁ caranti, supubbanho bhikkhave tesaṁ sattānaṁ.
Ye hi bhikkhave sattā majjhantikaṁ samayaṁ470 kāyena sucaritaṁ caranti, vācāya sucaritaṁ caranti, manasā sucaritaṁ caranti, sumajjhantiko bhikkhave tesaṁ sattānaṁ.
Ye hi bhikkhave sattā sāyanhasamayaṁ kāyena sucaritaṁ caranti, vācāya sucaritaṁ caranti, manasā sucaritaṁ caranti, susāyanho bhikkhave tesaṁ sattānanti.
10. Sunakkhattaṁ sumaṅgalaṁ suppabhātaṁ suvuṭṭhitaṁ,471
Sukhaṇo sumuhutto ca suyiṭṭhaṁ brahmacārisu.
11. Padakkhiṇaṁ kāyakammaṁ vācākammaṁ padakkhiṇaṁ,
Padakkhiṇaṁ manokammaṁ paṇidhiyo472 padakkhiṇā,
Padakkhiṇāni katvāna labhatatthe473 padakkhiṇe.
12. Te atthaladdhā sukhitā virūḷhā buddhasāsane,
Arogā sukhitā hotha saha sabbehi ñātibhī'ti
Maṅgalavaggo pañcamo474
Khuddaka paṇṇāsako samatto tatiyo.
(6. Paṭipadāvaggo)
(Sāvatthi nidānaṁ:)
1. Tisso imā bhikkhave paṭipadā.
Katamā tisso?
Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.
Katamā ca bhikkhave āgāḷhā paṭipadā?
Idha bhikkhave ekacco evaṁvādī hoti evaṁdiṭṭhī: natthi kāmesu doso'ti. So kāmesu pātavyataṁ āpajjati. Ayaṁ vuccati bhikkhave āgāḷhā paṭipadā.
[BJT Page 534]
Katamā ca bhikkhave nijjhāmā paṭipadā?
Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano na ehibhadantiko, na tiṭṭhabhadantiko. Na abhihaṭaṁ, na uddissakaṭaṁ, na nimantaṇaṁ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā475 patigaṇhāti. Na phalakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ. Na gabhiniyā, na pāyamānāya, na purisantaragatāya na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ. Na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko vā.476 Dvāgāriko vā hoti dvālopiko vā2. Sattāgāriko vā hoti sattālopiko vā. Ekissā'pi dattiyā yāpeti. Dvīhi'pi dattīhi yāpeti. Tīhi'pi dattīhi yāpeti. Sattahi'pi dattīhi yāpeti. Ekāhikampi āhāraṁ āhāreti. Dvāhikampi āhāraṁ āhāreti. Sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho'pi hoti, sāmākabhakkho'pi hoti, nīvārabhakkho'pi hoti, daddulabhakkho'pi hoti, haṭabhakkho'pi hoti, kaṇabhakkho'pi hoti, ācāmabhakkho'pi hoti, piññākabhakkho'pi hoti, tiṇabhakkho'pi hoti, gomayabhakkho'pi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.
So sāṇāni'pi dhāreti, masāṇāni'pi dhāreti, chavadussāni'pi dhāreti, paṁsukūlāni'pi dhāreti, tirīṭāni'pi dhāreti, ajināni'pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, [page 296] vālakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhako'pi hoti āsanapaṭikkhitto. Ukkuṭiko'pi hoti ukkuṭikappadhānānuyogamanuyutto. Kaṇṭakāpassayiko'pi hoti kaṇṭakāpassaye seyyaṁ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.
Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṁ vuccati bhikkhave nijjhāmā paṭipadā.
[BJT Page 536]
Katamā ca bhikkhave majjhimā paṭipadā?
Idha bhikkhave bhikkhu kāye kāyānupassī viharati: ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loko abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati bhikkhave majjhimā paṭipadā.
Imā kho bhikkhave tisso paṭipadā'ti.
3. 6. 2.
Tisso imā bhikkhave paṭipadā.
Katamā tisso?
Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā.
Katamā ca bhikkhave āgāḷhā paṭipadā?
Idha bhikkhave ekacco evaṁvādī hoti evaṁdiṭṭhī: natthi kāmesu doso'ti. So kāmesu pātavyataṁ āpajjati. Ayaṁ vuccati bhikkhave āgāḷhā paṭipadā.
Katamā ca bhikkhave nijjhāmā paṭipadā?
Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano na ehibhadantiko, na tiṭṭhabhadantiko. Na abhihaṭaṁ, na uddissakaṭaṁ, na nimantaṇaṁ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā477 patigaṇhāti. Na phalakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ. Na gabhiniyā, na pāyamānāya, na purisantaragatāya na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ. Na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko vā.478 Dvāgāriko vā hoti dvālopiko vā2. Sattāgāriko vā hoti sattālopiko vā. Ekissā'pi dattiyā yāpeti. Dvīhipi dattīhi yāpeti. Tīhi'pi dattīhi yāpeti. Sattahi'pi dattīhi yāpeti. Ekāhikampi āhāraṁ āhāreti. Dvāhikampi āhāraṁ āhāreti. Sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho'pi hoti, sāmākabhakkho'pi hoti, nīvārabhakkho'pi hoti, daddulabhakkho'pi hoti, haṭabhakkho'pi hoti, kaṇabhakkho'pi hoti, ācāmabhakkho'pi hoti, piññākabhakkho'pi hoti, tiṇabhakkho'pi hoti, gomayabhakkho'pi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.
So sāṇāni'pi dhāreti, masāṇāni'pi dhāreti, chavadussāni'pi dhāreti, paṁsukūlāni'pi dhāreti, tirīṭāni'pi dhāreti, ajināni'pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhako'pi hoti āsanapaṭikkhitto. Ukkuṭiko'pi hoti ukkuṭikappadhānānuyogamanuyutto. Kaṇṭakāpassayiko'pi hoti kaṇṭakāpassaye seyyaṁ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.
Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṁ vuccati bhikkhave nijjhāmā paṭipadā.
Katamā ca bhikkhave majjhimā paṭipadā?
Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāpāripūriyā [page 297] chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccati bhikkhave majjhimā paṭipadā.
Imā kho bhikkhave tisso paṭipadā'ti.
3. 6. 3.
Tisso imā bhikkhave, paṭipadā - pe
Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipāda bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
- Pe-
Imā kho bhikkhave tisso paṭipadāti.
3. 6. 4.
Tisso imā bhikkhave, paṭipadā -pe-
Saddhindriyaṁ bhāveti, viriyindriyaṁ bhāveti, satindriyaṁ bhāveti, samādhindriyaṁ bhāveti, paññindriyaṁ bhāveti. -Pe-
Imā kho bhikkhave tisso paṭipadāti.
3. 6. 5.
Tisso imā bhikkhave, paṭipadā --pe-
Saddhābalaṁ bhāveti, viriyabalaṁ bhāveti, satibalaṁ bhāveti, samādhibalaṁ bhāveti, paññābalaṁ bhāveti
Imā kho bhikkhave tisso paṭipadāti.
[BJT Page 538]
3. 6. 6.
(Tisso imā bhikkhave, paṭipadā. )
Katamā tisso?
Satisambojjhaṅgaṁ bhāveti, dhammavicayasambojjhaṅgaṁ bhāveti, viriyasambojjhaṅgaṁ bhāveti, pītisambojjhaṅgaṁ bhāveti, passaddhisambojjhaṅgaṁ bhāveti, samādhisambojjhaṅgaṁ bhāveti, upekkhāsambojjhaṅgaṁ bhāveti. -Pe-
Imā kho bhikkhave tisso paṭipadāti.
3. 6. 7.
Tisso imā bhikkhave paṭipadā. -Pe-
Sammādiṭṭhiṁ bhāveti, sammāsaṅkappaṁ bhāveti, sammāvācaṁ bhāveti, sammākammantaṁ bhāveti, sammāājīvaṁ bhāveti, sammāvāyāmaṁ bhāveti, sammāsatiṁ bhāveti, sammāsamādhiṁ bhāveti. Ayaṁ vuccati bhikkhave majjhimā paṭipadā.
Imā kho bhikkhave tisso paṭipadāti.
(Paṭipadā) vaggo chaṭṭho479*
(7. Kammapatha peyyālaṁ)
3. 7. 1.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 2.
Tīhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge
[BJT Page 540]
3. 7. 3.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 4
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca samanuñño hoti
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
3. 7. 5.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca kāmesu micchācārī hoti, [page 298] parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 6.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu mucchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti
Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
3. 7. 7.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 8
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca samanuñño hoti.
Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
3. 7. 9.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca pisunāvāco hoti. Parañca pisunāya vācāya samādapeti. Pisunāya vācāya ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 10.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca samanuñño hoti.
Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
[BJT Page 542]
3. 7. 11.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 12.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti.
Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
3. 7. 13.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 14.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
3. 7. 15.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 16.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca anabhijjhālū hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti.
Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
[page 299]
3. 7. 17
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca vyāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 18.
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca avyāpannacitto hoti, parañca avyāpāde samādapeti, avyāpāde ca samanuñño hoti.
Imehi kho bhikkhave, tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
[BJT Page 544]
3. 7. 19
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi tīhi?
Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
3. 7. 20
Tīhi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi tīhi?
Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti.
Imehi kho bhikkhave tīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.
Kammapathapeyyālaṁ niṭṭhitaṁ480*
(8. Rāga peyyālaṁ)
3. 8. 1 -170
Rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.
Katame tayo:
Suññato samādhi, animitto samādhi, appaṇihito samādhi, rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.
Rāgassa bhikkhave pariññāya - pari-k-khayāya - pahāṇāya - khayāya - vayāya - virāgāya - nirodhāya - cāgāya - paṭinissaggāya - ime tayo dhammā bhāvetabbāti.
Dosassa -pe- mohassa- kodhassa- upanāhassa -makkhassa - palāsassa - issāya - macchariyassa - māyāya - sāṭheyyassa - thambhassa -sārambhassa mānassa - atimānassa -madassa - pamādassa abhiññāya - pariññāya - pari-k-khayāya - pahānāya - khayāya - vayāya - virāgāya - nirodhāya - - cāgāya - paṭinissaggāya ime tayo dhammā bhāvetabbāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Rāgapeyyālaṁ niṭṭhitaṁ481*
Tikanipāto.
Ekakanipāto ca dukanipāto ca tikanipāto ca samattā.
[BJT Page 546]
[page 300]
(Uddānagāthā)
1. Aṅguttaranikāyavare sabbaññunā paramavisuddhadassinā,
Nipātā ekādasayeva pavattitā uddānato te nisāmetha ādito:
(Ekakanipāto)
2. Itthirūpaṁ purisarūpaṁ pañcanīvaraṇāni ca,
Akammaniyādikaṁ pañca pañca cittaṁ adantato.
3. Sūkaṁ paduṭṭharahadā phandano lahu pabhassarā,482
Āsevabhāve manasi483 bhāgīhi apare duve.
4. Uppajjanti parihāni anattāya asammusā,
Catukoṭi mukhā ete caturo sabbavatti tā.484
5. Adhammā vinayā ca bhāsitā ciṇṇapaññattapañcamaṁ,485
Āpatti lahu duṭṭhullaṁ sāvasesakkamena ca.
6. Puggalo sāriputto ca etadagge tatheva ca.
Aṭṭhānañca nibbidā sambudhā486 anuppannaṁ ca kusalaṁ.
[BJT Page 548]
7. Micchādiṭṭhi pavaḍḍhati yeneva sattā asaddhammavuṭṭhānena,
Pare sāvajjakhipaṁ durakkhāte ca yañca saṁ.487
8. Manussesu majjhime paññācariyena488 cakkhunā,
Dassanasavaṇadhāraṇā upaparikkhaṇa atthamaññāya dasa.
9. Saṁvego saṁviggena vavassaggārammaṇena ca,
Annena ca ye vuttā ye ye attharasena ca.
10. Dve manussā dve devā nirayā489 apare duve,
Dve tiracchānayoniyā490 dve petti visayā jambudīpehi yojaye.
11. Araññe piṇḍapātaṁ paṁsukūlaṁ dhammakathikā vinayena ca,
Bāhusaccaṁ thāvareyyaṁ ākappā dve va honti.
12. Parivārajjhānamettā uṭṭhānaṁ491 padhāna indriyabalabojjhaṅgā, 492
Maggo abhibhāyatanaṁ vimokkhakasiṇena ca.
13. Dve saññā anussatiṭṭhānā sahagatehi yojaye,
Accharā ca mahāsamuddo saṁvegā passaddhi akusalaṁ kusalena ca.
14. Avijjāpaññāppabhedo ca paṭivedho paṭisambhidā caturo,
Phalena paṭilābho vuddhi vepullatāya ca.
15. Mahāputhuvipulañca493 gambhīraṁ asāmantabhūri ca,
Bāhu sīgha lahu hāsu494 javana tikkhanibbedhena ca.
16. Bhuñjanti bhuttaparihīnaṁ495 viraddhampamādiṁsu te.
Sevanabhāvanabahulā abhiññāpariññāya ca atho sacchikiriyāyāti.
Paṭhamo nipāto.
[BJT Page 550]
(Dukanipāto)
1. Vajjā padhānā dve tapanīyā upaññātena pañcamaṁ,
Saññojanaṁ ca kaṇhaṁ ca sukkaṁ cariyāvassupanāyikena.
2. Balabojjhaṅgajhānena desanādhikaraṇena ca,
Adhammacariyā akatattā ekaṁsaṁ akusalaṁ athopi sammosā.
3. Bālo ca duṭṭho bhāsitañca neyyatthā paṭicchannadiṭṭhi,
Sīlena araññe vijjābhāgiyena ca.
4. Bhūmiduppatikāro kiṁvādī dakkhiṇeyyā,
Saññojanasamacittā ca caraṇakaccānacorā496 paṭipattivyañjanena.
5. Uttānā vaggā aggavatī ariyakasaṭena pañcamaṁ,
Ukkācita āmisagarū visamaadhammikā adhammavādinī.
6. Hita accherakaṁ anutappathūpārahā athopi dve buddhā,
Asani tayo kiṁpurisavijāyanā atha sannivāsaṁ sārena cāti.
7. Gihī ca kāmaupadhī āsavā sāmisañca ariyena,
Kāyapītisātasamādhinivattī ca.
8. Nidānañca hetu saṅkhārapaccayarūpaṁ,
Vedayitaṁ saññaṁ viññāṇaṁ yañca saṅkhataṁ.
9. Vimuttī paggaho nāmaṁ,
[page 302]
Vijjābhavesu diṭṭhi ahirihiri dovacassaṁ,
Atha dhātuyo āpattivuṭṭhānakusalatāti.
10. Bālā ca kappiyāpatti adhammavinayena ca,
Kukkuccakappiyāpatti adhammavinayena ca.
11. Puggalo subhanimittañca ceto bālena pañcamaṁ,
Paññā asoka pubbakārī ca titto go duttappapaccayañca.497 *
12. Vuttagarukā lahukā duṭṭhullena cāti
Āyācāni cattāro khatehi ca dūraparisacittako ca,498 *
13. (Vinaye) cāgaṁ pariccāgaṁ bhogāsambhogā
Saṁvibhāga saṅgāhamanuggāhaṁ athopi anukampena cāti.
[BJT Page 552]
14. Satthārā paṭisanthārā esanā pariyesanā,
Pariyeṭṭhiye pūjā ātitheyyā vuddhiratanasannicayā.
15. Samāpatti ajjavañca khantisākhalyaṁ avihiṁsā dve,
Indriyapaṭisaṅkhāna satisamato vipattisampadā,
Visuddhidiṭṭhi asantuṭṭhi muṭṭhasaccena ca paññāsako.
16. Dve dhammā sekho tañca sāṭheyyaṁ kusalānavajjaṁ ca.
Sukhudrayañca vipākā sabyāpajjha dukkhe ca tayo ca.
17. Sammukhā dve pavāraṇā tajjanīyaṁ niyassaṁ ca,
Pabbājanīyañca sāraṇaṁ ukkhepo parivāso ca
Mūlamānatta abbhānanti.
Dutiyo nipāto.
(Tikanipāto)
1. Bhayalakkhaṇacintī499 ca accayaṁ ca ayoniso,
Akusalaṁ ca sāvajjaṁ sabyāpajjhaṁ dhataṁ malanti.
2. Ñātako sārāṇīyo500 nirāso cakkavatti pacetano,
Apaṇṇakattā devo501 ca duve pāpaṇikena cāti.
3. Kāyasakkhi502 gilāno saṅkhāro bahukāro arūko,503
Asevitabbo jegucchi pupphabhāṇī504 andho avakujjena ca.
4. Sabrahmakānandasāriputta nidānā āḷavakena ca,
Devadūtā dve ca rājā sukhumālādhipateyyo vaggo
5. Sammukhiṭṭhānatthakathāpavattanī505 paṇḍito sīlavā,
Saṅkhataṁ pabbatātappā mahācorena te dasa.
6. Dve jiṇṇā506 brāhmaṇaparibbājakā nibbānamahāsālena ca,
Vacchagottaṁ ca tikaṇṇo jāṇussoṇī saṅgāravena ca
7. Titthaṁ bhayañca venāgo sarabho kesaputtiyā,
Sāḷho ca kathāvatthuṁ aññatitthiyā,
Akusalamūlauposathaṅgena te dasa.
8. Channo ājīviko sakko nigaṇṭhasamādapetabbena ca,
Bhava cetanā- patthanā upaṭṭhānagandha abhibhūsahasamaṇā ca.
[BJT Page 554.]
9. Gadrabho sukhettaṁ vajjiputtaṁ sekhena pañcamā sā,
Yo ca sāvikā puttā dve sikkhā atha paṅkadhānena ca.
10. Accāyikaṁ ca pavivekaṁ aggavatīparisā ca.
Tayo ājānīyā vatthaṁ atha potthakaṁ loṇaphalena,
Paṁsudhovaka suvaṇṇakārena ca paṇṇāsako.
11. Pubbe pariyesanā assādo ruṇṇotiṇṇaṁ.
Atitti dve ca pañcamaṁ kūṭā dve nidānāni apare duve.
[page 304]
12. Apāpayikadullabho appameyyo āneñjāyatanena vipattiyo,
Apaṇṇako kammantaṁ dve soceyyā moneyyena ca vaggo.
13. Kusinārabhaṇḍanagotamakā bharaṇḍuhatthakena ca,
Kaṭuviyaṁ dve anuruddhā paṭicchannapāsāṇalekhena tedasa.
14. Yodhā parisāmitto uppādakesakambalasampadā vuddhittayo,
Assakhaluṅkā tayo ca moranivāpena vaggo.
15. Akusalā sāvajjā visamā asucitā saha khato ca honti,
Cattāri vandana sukha pubbanhena vaggoti.507 *
Tatiyo nipāto.
1 [BJTS] = upasaggā + 1. Upasaggā-katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
2 [BJTS] =tiṇāgāro + 2. Nalāgārā vā tiṇāgārā vā - machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
3 [BJTS] = aggimukko + 3. Aggimutto-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
4 [BJTS] = phussitaggalāni + 4. Phassitaggālāni-katthaci. Phusitaggalāni-machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
5 [BJTS] = pihitavātapānāni + 5. Vātāpānāni-[PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
6 [BJTS] = apadānasobhinī + 1. Apadāne sobhanī paññā-[PTS.] Syā. Apadāna sobhanī-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
7 [BJTS] = bālāpadānāni + 2 Bālapadānāni-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
8 [BJTS] = No cedaṁ + 3.Nocetaṁ-syā. Kaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
9 [BJTS] = paṇḍitāpadānāni + 4. Paṇḍitapadānāti-[PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
10 [BJTS] = no cedaṁ + 3. Nocetaṁ-syā. Kaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
11 [BJTS] = na patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṁ. Na paṭiggaṇhāti-syā. Nappatigaṇhāti-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
12 [BJTS] = patigaṇhāti + 1. Nappaṭiggaṇhāti-machasaṁ. Na paṭiggaṇhāti-syā. Nappatigaṇhāti-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
13 [BJTS] = sārāṇīyāni + 1.Saraṇiyāni-syā, kaṁ [PTS] Sāraṇiyāni-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
14 [BJTS] = muddhāvasitto + 2. Muddhābhisitto- syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
15 [BJTS] = muddhāvasittassa + 2. Muddhābhisitto- syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
16 [BJTS] = muddhāvasittassa + 2. Muddhābhisitto- syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
17 [BJTS] = sārāṇīyaṁ + 1.Saraṇiyāni-syā, kaṁ[PTS.] Sāraṇiyāni-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
18 [BJTS] = sārāṇīyaṁ + 1.Saraṇiyāni-syā, kaṁ[PTS.] Sāraṇiyāni-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
19 [BJTS] = bavhābādho + 1.Bahvābādho -syā. Kaṁ [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
20 [BJTS] = mamampi + 2. Mamapi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
21 [BJTS] = Kudassu nāma + 3. Kudāssu nāma-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
22 [BJTS] = mamampi + 2. Mamapi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
23[BJTS] = [position unknown] +1. Acalappatto - machasaṁ 3. Mampi -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
24 [BJTS] = kudassu + 2. Kudāssu nāma- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
25 [BJTS] = kudassu + 2. Kudāssu nāma- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
26 [BJTS] = kudassu + 2. Kudāssu nāma- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
27 [BJTS] = sāssa + 4. Sā - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
28 [BJTS] = Sopi + 5. Sopi nāma - syā [pts.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
29 [BJTS] = anuyuttesu + 1. Anuyantesu- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
30 [BJTS] = pacetano + 1. Sacetano nāma - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
31 [BJTS] = sakkasi + 2. Sakkhasi katthaci - sakkhissasi - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
32 [BJTS] = Niṭṭhitaṁ te + 3. Niṭṭhitaṁ-machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
33 [BJTS] = nesāhaṁ + 4. Nāhaṁ - sīmu. Nesaṁ nāhaṁ-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
34 [BJTS] = apaṇṇakataṁ + 1.Apaṇṇakapaṭipadaṁ - syā. Machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
35 [BJTS] = Yatvādhikaraṇametaṁ + 2. Yatvādhikaraṇāmetaṁ - machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
36 [BJTS] = vussatīti? + 1. Vussathāti- sīmu, machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
37 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
38 [BJTS] = majjhantikaṁ + 2. Majjhantikasamayaṁ- machasaṁ syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
39 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
40 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
41 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
42 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
43 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
44 [BJTS] = phātikattuṁ. + 1.Phātikātuṁ- [pts.] Syā. Phātiṁ kātuṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
45 [BJTS] = mahantattaṁ + 2. Majjhantikasamayaṁ- machasaṁ syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
46 [BJTS] = udayoti + 1.Udadayoti. - Katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
47 [BJTS] = haritvā + 2. Karitvā - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
48 [BJTS] = mahantattaṁ + 3. Mahattaṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
49 [BJTS] = mahantattaṁ+ 3. Mahattaṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
50 [BJTS] = anekavihitesu + 4. Anekavihitesu ca - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
51 [BJTS] = mahantattaṁ + 3. Mahattaṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
52 [BJTS] = + Tassuddānaṁ:- ñātosaraṇīso bhikkhu -cakkavatti sacetano, apaṇṇakattā devo ca duvepāpaṇikena cāti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
53 [BJTS] = saviṭṭho + 1. Samīdho-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
54 [BJTS] = diṭṭhappatto + 2. diṭṭhippatto - katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
55 [BJTS] = Imesaṁ + 3. Imesaṁ āvuso- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
56 [BJTS] = mahākoṭṭhito + 4. Mahākoṭṭhako-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
57 [BJTS] = khottha + 1. Nakhettha- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
58 [BJTS] = nevokkamati + 1. Neva okkamati- machasaṁ. [PTS] Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
59 [BJTS] = vokkamati+ 3. Labhanto-syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
60 [BJTS] = labhanto'va + 3. Labhanto-syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
61 [BJTS] = vokkamati + 2. Okkamati - machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
62 [BJTS] = vokkamati + 3. Labhanto-syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
63 [BJTS] = vijjūpamacitto + 1.Vijjupamacitto- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
64 [BJTS] = vajirūpamacitto + 2. Vajirūpamacitto-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
65 [BJTS] = Seyyathāpi + 3. Seyyathāpi nāma - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
66 [BJTS] = duṭṭhārukā + 4. Duṭṭhāruko- syā. Machasaṁ. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
67 [BJTS] = kaṭhalena + 5.Kaṭhalāya vā-sī1. Machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
68 [BJTS] = vā ghaṭṭitā + 6. Ghaṭṭito-machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
69 [BJTS] = assandati; + 7. Assavanoti- sīmu. Āsavaṁ deti- [pts.] Machasaṁ, syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
70 [BJTS] = anuddayāya + 1.Anuddayā. Anukampā- syā. Machasaṁ. Sī1 [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
71 [BJTS] = pavattanī+ 2. Pavattinī - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
72 [BJTS] = pavattanī+ 2. Pavattinī - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
73 [BJTS] = pavattanī + 2. Pavattinī - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
74 [BJTS] = duṭṭhārukā + 2. Duṭṭhāruko- machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
75 [BJTS] = ghaṭṭitā + 3. Ghaṭṭito- machasaṁ. Syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
76 [BJTS] = assandati. + 4. Āsavaṁ deti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
77 [BJTS] = kaṭhalena + 5. Kaṭhalāya vā - sīmu. Machasaṁ, syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
78 [BJTS] = kaṭhalena + 5. Kaṭhalāya vā - sīmu. Machasaṁ, syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
79 [BJTS] = sabhaggato + 1. Sabhāgato vā. - Syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
80 [BJTS] = parisaggato + 2. Parisagato vā - sīmu. Sī1 syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
81 [BJTS] = ehambho + 3. Evambho purisa - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
82 [BJTS] = parisaggato + 2. Parisagato vā - sīmu. Sī1 syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
83 [BJTS] = ehambho + 3. Evambho purisa - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
84 [BJTS] = pharusāya + 4. Pharusā vācā - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
85 [BJTS] = tathārūpiṁ + 5. Tathārūpaṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
86 [BJTS] = phātikareyya + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
87 [BJTS] = phātikareyya + 1. Phātiṁ kareyya- machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
88 [BJTS] = sasaṭho + 2. Saṭhoso, -machasaṁ. Saṁsaṭṭho- katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
89 [BJTS] = saṅghātuṁ + 3. Saṁhātuṁ - syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
90 [BJTS] = avyaggamanaso + 4. Abyaggamānaso naro- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
91 [BJTS] = Dvicakkhuṁ + 5. Dvicakkhuñca - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
92 [BJTS] = Vuṭṭhito + 1. Vuṭṭhito ca kho - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
93 [BJTS] = gahitampissa + 2. Gahitaṁ hissa- syā-kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
94 [BJTS] = dukkhassantakaro + 3. Dukkhassantakaro siyā- sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
95 [BJTS] = Sāhuneyyakāni + 1.Sāhuṇeyyāni- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
96 [BJTS] = Idhaceva + 2. Idheva naṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
97 [BJTS] = ahiṅkāramamiṅkāramānānusayā+ 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
98 [BJTS] = ahiṅkāramamiṅkāramānānusayā + 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
99 [BJTS] = ahiṅkāramamiṅkāramānānusayā + 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
100 [BJTS] = ahiṅkāramamiṅkāramānānusayā + 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
101 [BJTS] = ahiṅkāramamiṅkāramānānusayā + 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
102 [BJTS] = ahiṅkāramamiṅkāramānānusayā + 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
103 [BJTS] = ahiṅkāramamiṅkāramānānusayā + 3. Ahaṅkāramamaṅkāramānānusayā-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
104 [BJTS] = ahiṅkāramamiṅkāramānānusayā+ 1. Ahaṅkāramamaṅkāramānānusayā- machasaṁ, [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
105 [BJTS] = vihareyya. + 2. Vihareyyāti-machasaṁ. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
106 [BJTS] = parovarāni + 3. Paroparāni - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
107 [BJTS] = dhammaṁ deseyyaṁ, aññātāro + 4. Dhammassa aññātāro -syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
108 [BJTS] = acchecchi + 5. Acchejji - syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
109 [BJTS] = vāvattayī + 6.Vivattayi - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
110 [BJTS] = upapajje vā + 1.Upapajja vā - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
111 [BJTS] = upapajje vā + 1.Upapajja vā - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
112 [BJTS] = upapajje vā, + 1.Upapajja vā - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
113 [BJTS] = anabhāvakataṁ + 1. Anabhāvaṁ kataṁ -machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
114 [BJTS] = anabhāvakataṁ + 1. Anabhāvaṁ kataṁ -machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
115[BJTS] = opuṇeyya + 2. Ophuṇeyya- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
116 [BJTS] = anabhāvakataṁ + 1. Anabhāvaṁ kataṁ -machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
117 [BJTS] = verambavāto + 1.Veramho vato vāyati- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
118 [BJTS] = paccattharaṇo + 2. Kadalimigapavara paccattharaṇo - machasaṁ, syā[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
119 [BJTS] = limpati + 1. Lippati- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
120 [BJTS] = khalitaṁsiro + 2. Khallita siraṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
121 [BJTS] = nāsakkhissaṁ + 1.Nāhaṁ sakkhissaṁ - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
122 [BJTS] = pāpaṁ kammaṁ + 2.Pāpakammaṁ-[PTS] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
123 [BJTS] = pāpaṁ kammaṁ+ 2. Pāpakammaṁ-[PTS] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
124 [BJTS] = pāpaṁ kammaṁ+ 2. Pāpakammaṁ-[PTS] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
125 [BJTS] =pāpaṁ kammaṁ + 2. Pāpakammaṁ-[PTS] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
126 [BJTS] = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
127[BJTS] = pāpaṁ kammaṁ + 2. Pāpakammaṁ- machasaṁ, [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
128 [BJTS] = saṁvesetvā + 3. Saṅkaḍḍhitvā kuṭhārīhi tacchenti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
129 [BJTS] = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
130 [BJTS] = uddhapādaṁ + 4.Uddhaṁpādaṁ - [PTS] machasaṁ, siya
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
131 [BJTS] = ṭhapetvā + 5. Gahetvā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
132 [BJTS] = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
133 [BJTS] = sajotibhūtāya + 6. Sañjotibhūtāya - syā, kaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
134 [BJTS] = tibbā + 1.Tippā-sīmu. Syā. Tippā- syā. Tibbākharā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
135 [BJTS] = uddhapādaṁ + 4.Uddhaṁpādaṁ - [PTS] machasaṁ, siya
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
136 [BJTS] = paccati+ 7. Machasaṁ. Potthake ayaṁ pāṭho na dissate.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
137 [BJTS] = Te khoppattā + 1. Te appamattā - machasaṁ. Te khemappattā - [PTS] syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
138 [BJTS] = sukhitā + 2. Sukhino-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
139[BJTS] = paṭijāgaranti+ 3. Paṭijāgaronti - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
140[BJTS] = Cātuddasiyaṁ + * Cātuddasiṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
141 [BJTS] = paṭijāgaranti+ 3. Paṭijāgaronti - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
142 [BJTS] = mahārājā + 4. Mahārājāno-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
143 [BJTS] = mahārājā + 4. Mahārājāno-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
144 [BJTS] = sudhammāyaṁ sabhāyaṁ + 7. Sudhammāya sabhāya - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
145 [BJTS] = Tena + 5. Tena kho -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
146 [BJTS] = asurā kāyāti+ 6. Asurakāyā - machasaṁ. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
147 [BJTS] = asurā kāyāti + 6 Asurakāyā - machasaṁ. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
148 [BJTS] = anunayamāno + 1. Anusaññāyamāno - aṭṭhakathā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
149 [BJTS] = Cātuddasiṁ pañcadasiṁ + 2. Cātuddasī [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
150 [BJTS] = yā ca pakkhassa aṭṭhamī + 3. Yāva pakkhassa aṭṭhamiṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
151 [BJTS] = yo passa + 4. Ye, pissa-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
152 [BJTS] = vusitavā + *. brahmacariyo- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
153 [BJTS] = Cātuddasiṁ pañcadasiṁ + 2. Cātuddasī [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
154[BJTS] = yā ca pakkhassa aṭṭhamī + 3. Yāva pakkhassa aṭṭhamiṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
155 [BJTS] = yo passa + 4. Ye, pissa-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
156 [BJTS] = Cātuddasiṁ pañcadasiṁ + 2. Cātuddasī [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
157[BJTS] = yā ca pakkhassa aṭṭhamī,+ 3. Yāva pakkhassa aṭṭhamiṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
158 [BJTS] = yopassa + 4. Ye, pissa-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
159 [BJTS] = jarāmaraṇena + 5. Jarāya maraṇena-[PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
160 [BJTS] = Cātuddasiṁ pañcadasiṁ + 2.Cātuddasī [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
161[BJTS] =yā ca pakkhassa aṭṭhamī + 3. Yāva pakkhassa aṭṭhamiṁ - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
162 [BJTS] =yo passa + 4. Ye, pissa-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
163 [BJTS] = Jarāmaraṇena + 5. Jarāya maraṇena-[PTS.]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
164[BJTS] = sudaṁ + *. Sudaṁ bhikkhave-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
165 [BJTS] = pupphati + 1. Vappati-syā. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
166 [BJTS] = akāsikaṁ + 6. Kāsikaṁ -syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
167 [BJTS] = kho panassu + 2. Kho pana me sutaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
168 [BJTS] = paricāriyamāno + 3. Parivārayamāno- aṭṭhakathā- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
169 [BJTS] = nivesanesu + 4. Nivesane-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
170 [BJTS] = atiyitvā. + 5. Atisitvā sīmu. Machasaṁ [PTS] Syā. Sī 1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
171 [BJTS] = atiyitvā. + 5. Atisitvā sīmu. Machasaṁ [PTS] Syā. Sī 1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
172 [BJTS] = atiyitvā + 1. Atisitvā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
173 [BJTS] = nekkhamme + 2. Nekkhammaṁ daṭṭhu vemato -syā. Sī1 sīmu [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
174 [BJTS] = jarāmaraṇena + 1. Jarāya maraṇena -machasaṁ,
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
175 [BJTS] = yādisake + 2. Yādisake - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
176 [BJTS] = na me taṁ + 3. Na metaṁ patirūpanti - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
177 [BJTS] = asammuṭṭhā + 4. Apammuṭṭhā- sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
178 [BJTS] = pajānanti + 5. Jānanti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
179 [BJTS] = pajānanti + 5. Jānanti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
180 [BJTS] = asammuṭṭhā+ 4. Apammuṭṭhā- sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
181 [BJTS] =jarāmaraṇena + 1. Jarāya maraṇena
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
182 [BJTS] = opanayiko + 2. Opaneyyako- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
183 [BJTS] = attādhipako + 3. Attādhipateyyako ca - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
184 [BJTS] = Sa + 4. So.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
185 [BJTS] = + *. Tassuddānaṁ.
Brahma ānanda sāriputto - nidānaṁ hatthakena ca
Dūtā duve ca rājāno- subumālādhipateyyenacāti- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
186 [BJTS] = Vineyya + 1. Vinaye - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
187 [BJTS] = Tayo'me + 2. Tayo- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
188 [BJTS] = dhammapaṭisaṁvedī + 3. Dhammapaṭisaṁvedi - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
189 [BJTS] = pavattanī + 1. Pavattinī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
190 [BJTS] = pavattanī + 1. Pavattinī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
191 [BJTS] = Mātāpitunnaṁ + 2. Mātāpitunaṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
192 [BJTS] = Katamāhi tīhi: + 1. Katamehi tīhi - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
193 [BJTS] = vanaspatī. + 2. Vanappatī-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
194 [BJTS] = Passamānā'nukubbanti + 3. Attamatthaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
195 [BJTS] = tibbānaṁ + 4. Tippānaṁ - sīmu. Aṭṭhakathā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
196 [BJTS] = gedhaṁ + 1. Rodhaṁ vā - machasaṁ syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
197 [BJTS] = dhammehi + 4. Aṅgehi -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
198 [BJTS] = sānuvajjo + 2. Sānuvajjo ca - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
199 [BJTS] = samannāgato. + 3. Samannāgato hotī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
200 [BJTS] = + *. Tassuddānaṁ:-
Sammukhīṭhānatthavasaṁ - pavatti paṇḍita sīlavaṁ
Saṅkhataṁ pabbatā tappaṁ mahācorenekādasātī.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
201 [BJTS] = vīsaṁ vassasatikā + 1. Vīsavassa satikā - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
202 [BJTS] = sārāṇīyaṁ + 2. Sāraṇīyaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
203 [BJTS] = vīsaṁ vassasatikā + 1. Vīsavassa satikā - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
204 [BJTS] = vīsaṁ vassasatikā + 1. Vīsavassa satikā - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
205 [BJTS] = sārāṇīyaṁ + 2. Sāraṇīyaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
206 [BJTS] = vīsaṁ vassasatikā + 1. Vīsavassa satikā - machasaṁ. Syā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
207 [BJTS] =Evaṁ ādipito + 1. Āditto kho - machasaṁ - evaṁ ādittako - syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
208 [BJTS] = sunīhaṭaṁ + 2. Sunīhataṁ - machasaṁ -syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
209 [BJTS] = opanayiko + 3. Opaneyiko -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
210 [BJTS] = Evaṁ kho+ *. Evampi kho-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
211 [BJTS] = pubbassudaṁ + 1. Pubbesudaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
212 [BJTS] =phuṭo hoti + 2. Phuṭo ahosī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
213 [BJTS] = Aññamaññaṁ + 1. Aññamaññassa - sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
214 [BJTS] = manusse ossajanti. + 2. Amanusse ossajjanti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
215 [BJTS] = sārāṇīyaṁ + 3. [No foot note, variant is hidden i -pe-]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
216 [BJTS] = ca pana maṁ te asatā+ 1. Ca pana maṁ asatā - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
217 [BJTS] = dussīle. + 2. Dussīlassa - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
218 [BJTS] = Yāsu kāsu ci + 3. Yāsu kāsu vā - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
219 [BJTS] = kalyāṇajavanikkamo + 4. Kalyāṇajavanikkhamo-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
220 [BJTS] = dadanti + 1. Denti -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
221 [BJTS] = sārāṇīyaṁ + 2. [footnote hidden in -pe-]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
222 [BJTS] = upapādiṁ + 1. Udapādiṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
223 [BJTS] = veti + 1. 'Vedi' itipi pāṭho.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
224 [BJTS] =bho gotama + 1.Kho pana gotama -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
225 [BJTS] = āneñjappatte + 2. Ānejjapatte-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
226 [BJTS] = veti + 1. Vedi. -Sīmu-machasaṁ-sī1. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
227 [BJTS] = puññapaṭipadaṁ + 2. Puññappaṭipadaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
228 [BJTS] = Iccāyampi + 1. Iccāyapi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
229 [BJTS] = Evañca+ 2. Evaṁ kho - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
230 [BJTS] = appaṭṭhatarā + 3. Appatthatarā ca -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
231 [BJTS] = Evañca + 2. Evaṁ kho - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
232 [BJTS] = kānujja + 1. Kāncajja- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
233 [BJTS] = rājaparisāyaṁ + 2. Rājapurisānaṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
234 [BJTS] = asajjamāno'va + 3. Asajjamāno-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
235 [BJTS] = Paṭhaviyā'pi + 4. Pathaviyāpi-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
236 [BJTS] = abhijjamāne + 5. Abhejjamāne-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
237 [BJTS] = yadidaṁ + 1.Yamidaṁ -syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
238 [BJTS] = yova + 2. Yoca, - syā. Kaṁ [PTS.] So ca - syā Kaṁ [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
239 [BJTS] = sova+ 2. Yoca, - syā. Kaṁ [PTS.] So ca - syā Kaṁ [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
240 [BJTS] = Tasseva + 3. Tassameva -sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
241 [BJTS] = vitakkissatī'ti + 1. Citakkessati. -Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
242 [BJTS] = + *. Tassuddānaṁ:-
Dve brāhmaṇā caññataro - paribbājakena nibbutaṁ
Palokavajjho tikaṇṇo - soṇīsaṅgāravena cāti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
243 [BJTS] = samanubhāsiyamānāni + 1. Samanuggāhiyamānāti- machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
244 [BJTS] = Te ce me + 2. Te ca me - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
245 [BJTS] = Te ce me + 1. Te ca me - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
246 [BJTS] = āmāti + 2. Āmoti- machasaṁ, syā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
247 [BJTS] = Ahetuṁ appaccayaṁ + *. ahetuṁ-sīmu. Ahetu- syā. Kaṁ, ahetu appaccayā- [PTS.] Machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
248 [BJTS] = cakkhuṁ + 1.Cakkhuphassāyatanaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
249 [BJTS] = paññāpemi+ 2. Paññāpeti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
250 [BJTS] = dukkho + 3. Machasaṁ natthi
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
251 [BJTS] = dukkho + *. appiyehi sampayogo dukkho. Piyehi vippayogo dukkho -syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
252 [BJTS] = dukkhasamudayo + 4. Dukkhasamudayaṁ-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
253 [BJTS] = dukkhanirodho + 1. Dukkhanirodhaṁ - sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
254 [BJTS] = hoti so + 2. Hoti kho - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
255 [BJTS] = sārāṇīyaṁ + 1. Sāraṇīyaṁ-machasaṁ saraṇīyaṁ- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
256 [BJTS] = badarapaṇḍu + 2. Badarapaṇḍuṁ - machasaṁ syā. Kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
257 [BJTS] = pavuttaṁ + 3. Bandhanāpamuttaṁ -machasaṁ muttaṁ, sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
258 [BJTS] = Yāni nūna + 1. Yāni tāni- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
259 [BJTS] = cittakā + 2. Cittikā - syā. Si 1 cittako - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
260 [BJTS] = kādalimigapavarapaccattharaṇaṁ + 3. Kadalimigapavarapaccattharaṇaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
261 [BJTS] = saṁharitvā + 1. Saṅgharitvā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
262 [BJTS] = saṁharitvā + 1. Saṅgharitvā-
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
263 [BJTS] = catutthiṁ + 1. Catutthaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
264 [BJTS] = saṁharitvā + 1. Saṅgharitvā-
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
265 [BJTS] =pajānāmi + 1.Jānāmi-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
266 [BJTS] = anabhāvakato + 2. Anabhāvaṅkato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
267 [BJTS] = anabhāvakato + 2. Anabhāvaṅkato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
268 [BJTS] = anabhāvakato + 2. Anabhāvaṅkato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
269 [BJTS] = taṁ + 3. Machasaṁ -natthi
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
270 [BJTS] = Evamevaṁ + 4. Evamevaṁ kho -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
271 [BJTS] = parisatiṁ + 5. Parisati-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
272 [BJTS] = parisatiṁ + 5. Parisati-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
273 [BJTS] = sakyaputtiyānaṁ + 1. Sakyaputtikānaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
274 [BJTS] = sakyaputtiyānaṁ + 1. Sakyaputtikānaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
275 [BJTS] = sakyaputtiyānaṁ + 1. Sakyaputtikānaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
276 [BJTS] =sakyaputtiyānaṁ + 1. Sakyaputtikānaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
277 [BJTS] = sakyaputtiyānaṁ + 1. Sakyaputtikānaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
278 [BJTS] = paribbājakā + 2. Paribbājako-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
279 [BJTS] = segālakaññeva + 2. Siṅgālakaññeva-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
280 [BJTS] = ambakamaddarī + 3. Ambukasañcari-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
281 [BJTS] = phussakaravitaṁ + 4. Purisakaravitaṁ-machasaṁ, pussakaravitaṁ-syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
282 [BJTS] = bhavantaṁ + 1.Bhagavantaṁ -sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
283 [BJTS] = paravādaṁ pana + 2. Parappavādaṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
284 [BJTS] = opapakkhiṁ + 3. Omakkhīṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
285 [BJTS] = hanti + 1. Bhananti-machasaṁ. Syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
286 [BJTS] = idāhaṁ + 1. Athāhaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
287 [BJTS] = aññamañña + 1. Aññoññavicaresino- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
288 [BJTS] = Aññamaññassābhinandanti + 2. Aññoññassābhinandanti - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
289 [BJTS] = ariyācaritā + 3. Yā ariyañcaritā kathā-sīmu. Yā ariyacaritā kathā - machasaṁ. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
290 [BJTS] = Anupādinnena + 4. Anunanatena - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
291 [BJTS] = Anusuyyāyamāno + 5. Anusuyāyamāno-machasaṁ anusuyyamāno-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
292 [BJTS] = anuppanno vā + 1. Anuppanno ceva-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
293 [BJTS] = uppanno ca + 2.Uppanno ca - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
294 [BJTS] = anuppanno vā + 1. Anuppanno ceva-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
295 [BJTS] = Uppanno vā + 2. Uppanno ca - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
296 [BJTS] = uppanno vā + 2. Uppanno ca - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
297 [BJTS] = akusalaṁ + 3. Akusalamūlaṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
298 [BJTS] = vācā + 4. Vācāya -machasaṁ sī1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
299 [BJTS] = upadahati + 5. Uppādayati - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
300 [BJTS] = balattho itipi + 6. Balattho iti - sī1 sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
301 [BJTS] = akusalaṁ + 1. Akusalamūlaṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
302 [BJTS] = vācā + 2. Vācāya -sī1
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
303 [BJTS] = upadahati + 3. Upapādayati-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
304 [BJTS] = kusalaṁ. + 1.Kusalamūlaṁ- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
305 [BJTS] = vācā + 2. Vācāya- sī1. Machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
306 [BJTS] = upadahati + 3. Uppādayatī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
307 [BJTS] = kusalaṁ.+ 1. Kusalamūlaṁ- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
308 [BJTS] = vācā + 2. Vācāya- sī1. Machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
309 [BJTS] = upadahati + 3. Uppādayatī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
310 [BJTS] = kusalaṁ.+ 1. Kusalamūlaṁ- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
311 [BJTS] = vācā + 2. Vācāya- sī1. Machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
312 [BJTS] = upadahati + 3. Uppādayatī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
313[BJTS] = upadahati + 1. Uppādayatī - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
314 [BJTS] = anabhāvakatā + 2. Anabhāvaṅkatā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
315 [BJTS] = anabhāvakatā + 2. Anabhāvaṅkatā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
316 [BJTS] = anabhāvakatā + 2. Anabhāvaṅkatā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
317 [BJTS] = kuddālapiṭakaṁ + 3. Kudālapiṭakaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
318 [BJTS] = usīranālamattāni'pi. + 4. Usīranālimattānipi - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
319 [BJTS] = daheyya + 5. Ḍaheyya-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
320 [BJTS] = daheyya + 6. Ophuṇeyya-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
321 [BJTS] = Evamassu tā + 7. Evamaṁsaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
322 [BJTS] = sāyanhasamayaṁ + 1. Sāyaṇhasamaye- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
323 [BJTS] = kvacana + 2. Kvacāni-machasaṁ- kvacinī - aṭṭhakathā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
324 [BJTS] = kiñcanattasmiṁ + 3. Kiñcanaṁ tasmiṁ - sīmu. Sī1 [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
325 [BJTS] = kiñcanatā'tthī'ti + 4. Kiñcanatā natthiti- sīmu. Sī1 kiñcanaṁ natthiti-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
326 [BJTS] = opanayiko + 1. Opaneyayiko-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
327 [BJTS] = opanayiko + 1. Opaneyayiko-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
328 [BJTS] = paṭicca + 1.[no footnote]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
329 [BJTS] = pahūtasattaratanānaṁ + 1. Pahutarattaratanānaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
330 [BJTS] = nāgghati + 2. Nāgghiti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
331 [BJTS] =rattindivo + 3. Rattindivo - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
332 [BJTS] = pañcavassasatāni + *. dibbāni pañcavassasatāni - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
333 [BJTS] = na hāne + 1. Na haññe- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
334 [BJTS] = + *. Tassuddānaṁ:-
Titthabhāyañca venāgo - sarabho kesaputtiyā
Sāḷho cāpi kathāvatthu titthayamūlūposathoti.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
335 [BJTS] = supaṭipannā + 1. Suppaṭipannā- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
336 [BJTS] = sugatā'ti? + 2. Sukatāti-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
337 [BJTS] = anabhāvakato + 1.Anabhāvaṅkato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
338 [BJTS] = anabhāvakato + 1. Anabhāvaṅkato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
339 [BJTS] = vetaṁ + 2. Tayācetaṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
340 [BJTS] = sugatā'ti. + 3. Sukatāti-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
341 [BJTS] = Tumhe + 4. Tumhe bhante loke -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
342 [BJTS] = supaṭipannā. + 5. Suppaṭipannā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
343 [BJTS] = anabhāvakato + 1.Anabhāvaṅkato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
344 [BJTS] = dakkhintī'ti. + 1. Dakkhantīti - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
345 [BJTS] = gilānā + 2. Gilānavuṭṭhito - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
346 [BJTS] = bāhāya + 3. Bāhāyaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
347 [BJTS] = nātaputto + 1. Nāthaputto - sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
348 [BJTS] = sokapariddavānaṁ + 2. Sokaparidevānaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
349 [BJTS] = opanayikā + 3. Opaneyyakā -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
350 [BJTS] = opanayikā + 1. Opaneyyakā -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
351 [BJTS] = opanayikā + 1. Sokaparidevānaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
352 [BJTS] = sokapariddavānaṁ + 2. Sokaparidevānaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
353 [BJTS] = samma + 3. Samma paṇḍitakumāraka- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
354 [BJTS] = Ye + 4. Yaṁ - katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
355 [BJTS] = sineho. + 1. Taṇhāsneho-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
356 [BJTS] = āyati + 2. Āyatiṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
357 [BJTS] = sineho. + 1. Sneho-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
358 [BJTS] = āyati + 2. Āyatiṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
359 [BJTS] = āyati + 2. Āyatiṁ -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
360 [BJTS] = Atthānanda + 1. Atthānanda kiñci - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
361 [BJTS] = tagaramallikā + 2. Taggaramallikā vā. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
362 [BJTS] = samaṇakaraṇīyāni. + 1. Samaṇiyāni- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
363 [BJTS] = ahampamhā ahampamhā'ti + 2.Ahampi go-katthaci. Ahampi dammo, ahampi dammo - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
364 [BJTS] = ahampamhā ahampamhā'ti + 2. Ahampi go-katthaci. Ahampi dammo, ahampi dammo - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
365 [BJTS] = Tibbo no chando + 3. Tibbo chando - sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
366 [BJTS] = paṭigacceva + 4. Paṭikacceva-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
367 [BJTS] = atthakāmā + 1. Attakāmā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
368 [BJTS] = dhuvasīlī ca + 1. Dhuvasīlo ca - [PTS.] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
369 [BJTS] = ṭhitasīlī ca + 2. Ṭhitasilo ca - [PTS] machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
370 [BJTS] = dhuvasīlī ca + 1. Dhuvasīlo ca - [PTS.] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
371 [BJTS] = ṭhitasīli ca + 2. Ṭhitasilo ca - [PTS] machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
372 [BJTS] = Avañjhāti + 3. Avajjhāni-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
373 [BJTS] = dhuvasīlī ca + 1. Dhuvasīlo ca - [PTS] Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
374 [BJTS] = dhuvasīlī ca + 1. Dhuvasīlo ca hoti ṭhitasilo ca - machasaṁ-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
375 [BJTS] = dhuvasīlī ca + 1. Dhuvasīlo ca hoti ṭhitasilo ca - machasaṁ-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
376 [BJTS] = atthakāmā + 1. Attakāmā-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
377 [BJTS] = saṁsuddhacāraṇaṁ+ 1. Saṁsuddhacāriyaṁ- machasaṁ 2.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
378 [BJTS] = ciraṁ + 2. Dhīraṁ- sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
379 [BJTS] = paṅkadhā + 3. Saṅkavā nāma -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
380 [BJTS] = nigamo + 4. Nigame -sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
381 [BJTS] = adhisallikhatevāyaṁ + 5. Adhisallekhatevāyaṁ-syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
382 [BJTS] = pabbate. + 6. Gijjhakūṭe pabbate - nadissate machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
383 [BJTS] = Ekamidaṁ + 1. Ekamida- sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
384 [BJTS] = nigamo + 2. Nigame - sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
385 [BJTS] = + *. * Tassuddānaṁ-:
Samaṇo gadrabho khettaṁ- vajjiputto ca sekkhataṁ
Tayo ca sikkhanā vuttā dve sikkhā saṅkavāyanāmāti. Machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
386 [BJTS] = tirīṭakāni'pi + 1. Tiriṭānipi -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
387 [BJTS] = ajināni'pi + 2. Ajinampi-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
388 [BJTS] = Sammādiṭṭhiko + 3. Sammādiṭṭhiko ca - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
389 [BJTS] = sīghasīghaṁ + 1. Sīghaṁsīghaṁ - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
390 [BJTS] = abbhussakkamāno + 2. Abbhosasukakamāno- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
391 [BJTS] = Ye kho panassu + *. Ye kho - panassa - sababattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
392 [BJTS] = kinnukho + 1. Kiṁ kho- katthaci
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
393 [BJTS] = maññasī'ti. + 2. Maññissasīti- katthaci.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
394 [BJTS] = karonti + 3. Karoti -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
395 [BJTS] = Ye kho panassu + 1. Ye kho - panassa - sababattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
396 [BJTS] = tathā tathāssa + 1. Tathā tassa- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
397 [BJTS] = pāpaṁ + 2. Pāpakammaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
398 [BJTS] = Nāṇumpi + 3.Nāṇupi-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
399 [BJTS] = Kiṁ + 4. 'Kiṁ' natthisīmu. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
400 [BJTS] = pāpaṁ + 2. Pāpakammaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
401 [BJTS] = pāpaṁ + 2. Pāpakammaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
402 [BJTS] = nāṇumpi + 3. Nāṇupi-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
403 [BJTS] = kiṁ + 4. 'Kiṁ' natthisīmu. [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
404 [BJTS] = mahattā + 5. Mahatto -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
405 [BJTS] = loṇaphalaṁ + 6. Loṇakapalla-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
406 [BJTS] = udakamallake + 7. Udakapallake-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
407 [BJTS] = udakamallake + 7. Udakapallake-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
408 [BJTS] = pāpaṁ kammaṁ+ 1. Pāpakammaṁ kataṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
409 [BJTS] = mahattā + 3. Mahanto -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
410 [BJTS] = Nāṇumpi + 2. Nāṇupi-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
411 [BJTS] = Kathaṁrūpo + 4. Kathaṁrūpaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
412 [BJTS] = Evarūpo + 5. Evarūpaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
413 [BJTS] = pañjaliko'va + 1. Pañjaliko-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
414 [BJTS] = paṭisaṁvediyatī'ti+ 2. Vedatīti- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
415 [BJTS] = jātarūpaṁ + 1. Jātarūpaṁ- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
416 [BJTS] = mūsāya + 2. Mūsāyaṁ- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
417 [BJTS] = dhantaṁ sandhantaṁ + 3. Adhantaṁ asandhantaṁ - syā. Dhantaṁ sandhantaṁ niddhantaṁ aniddhantakasāvaṁ - machasaṁ. Dhantaṁ sandhantaṁ aniddhantaṁ anihitaṁ anintīta kasāvaṁ - sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
418 [BJTS] = sasaṅkhāraniggayhavāritavato+ 4. Sasaṅkhāraniggayahacāritagato-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
419 [BJTS] =ekodihoti + 1. Ekodibhāvaṁ gacchati-sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
420 [BJTS] =amutra upapādiṁ+ 2. Amutra udapādiṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
421 [BJTS] = nibbāyeyya + 1. Nibbāpeyya-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
422 [BJTS] = tañcassu + 2. Tañcassa - sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
423 [BJTS] = + 3 *. 3. (Cha abhiññā vitthāretabbā) machasaṁ: *(-) antarita vākyappadesā potthakesu peyyālamukhena saṅgahitā
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
424 [BJTS] = loke + 1. Lokaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
425 [BJTS] = loko + 2. Loke-[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
426 [BJTS] = abhisambuddho + 3. Abhisambuddhoti -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
427 [BJTS] = kho ahaṁ + 4. Khvāhaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
428 [BJTS] = abhisambuddho+ 3. Abhisambuddhoti -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
429 [BJTS] = abhisambuddho+ 3. Abhisambuddhoti -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
430 [BJTS] = cedaṁ + 1.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
431 [BJTS] = cedaṁ + 1. Cetaṁ -syā. Taṁ - [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
432 [BJTS] = Ye hi keci + 2. Ye keci -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
433 [BJTS] = viharantī'ti. + 1. Viharissantīti - sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
434 [BJTS] = dantavidaṁsakaṁ hasitaṁ. + 2. Dantavidaṁsakahasitaṁ-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
435 [BJTS] = tadabhinivajjeti. + 1. Tadabhinivaṭṭeti aṭṭha - sīmu. Tadabhinivatteti- machasaṁ - tadabhinivaddheti- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
436 [BJTS] = Tadabhinivajjetvā + 2. Tadabhinivaṭṭetvā. Aṭṭha-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
437 [BJTS] = abhivirājetvā + 3. Abhinivajjitvā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
438 [BJTS] = tadabhinivajjeti+ 1. Tadabhinivaṭṭeti aṭṭha - sīmu. Tadabhinivatteti- machasaṁ - tadabhinivaddheti- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
439 [BJTS] = Tadabhinivajjetvā + 2. Tadabhinivaṭṭetvā. Aṭṭha-sīmu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
440[BJTS] = abhivirājetvā + 3. Abhinivajjitvā-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
441 [BJTS] = + *. * Tassuddānaṁ
Pubbeva duve assādā- samaṇo ruṇṇapañcamaṁ
Atitti dve ca vuttāni - nidānāni apare du veti.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
442 [BJTS] = upapajjanti + 1.1. Upapattissāti - [PTS] sīmu [placing has to be checked with PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
443 [BJTS] = + *. *Tassuddānaṁ:-
Āpāyiko dullabho appameyyaṁ
Āneñja vipatti sampadā
Apaṇṇako ca kammanto
Dve soceyyāni moneyyanti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
444 [BJTS] = + *. * Kusinārāvagga-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
445 [BJTS] = māyaṁ + 1. Myāyaṁ -machasaṁ. Mayaṁ, sīmu- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
446 [BJTS] = bahulamakaṁsu + 1. Bahulīmakaṁsu - syākaṁ. -[PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
447[BJTS] = Yassaṁ + 2. Yassaṁ pana - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
448 [BJTS] = tintimajjhagā + 1. Tittimajjhakudācanaṁ- [PTS]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
449 [BJTS] = goyogapilakkhasmiṁ + 2. Goyoga milakkhasmiṁ - syā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
450 [BJTS] = Bhikkhu bhikkhu+ 3. Marammagatthe nadissate.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
451 [BJTS] = āmagandhe + 4. Āmagandhena - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
452 [BJTS] = Idāhaṁ + 5. Idhāhaṁ -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
453 [BJTS] = samamattano + 1. Ttano-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
454 [BJTS] = Pareti + 2. Careti: machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
455 [BJTS] = maccheramlapariyuṭṭhitena + 1.
[ChS]=
[PTS] = maccheramalapariyuṭṭhitena
[Thai] =
[Kambodian] =
456 [BJTS] = + 1 + 3. 1. Samatamattano- machasaṁ. 3. Ahaṁ-machasaṁ-[footnotes missing]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
457 [BJTS] = Tathāgatappavedito dhammavinayo bhikkhave + 1. Tathāgatappavedito bhikkhave dhammavinayo - milindapañhe.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
458 [BJTS] = pāsāṇe lekhā + 2. Pāsāṇa lekhā-sī. Mu.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
459 [BJTS] = sabbaṁ saññaṁ + 1. Sabbaṁsaññaṁ- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
460 [BJTS] = yāvatāvavinītā + 1. Yāvatajjhavinītā - aṭṭhakathā; yāvatā ca vinītā' pāṭhantaraṁ-aṭṭhakathā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
461 [BJTS] = puthusamaṇappavādānaṁ + 1. Puthusamaṇabrāhmaṇavādānaṁ - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
462 [BJTS] = patikiṭṭho + 2. Paṭikiṭṭho- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
463 [BJTS] = oḍḍeyya + 3. Khippaṁ uḍḍeyya-machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
464 [BJTS] = bahunnaṁ+ 4. Bahūnaṁ-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
465 [BJTS] = Na kho pana lābhī hoti+ 1. Na pana lābhī hoti- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
466 [BJTS] = assasadasse + 2. Assaparasse - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
467 [BJTS] = + *. *Peyyālamukhehi antarita suttappadesā pubbe vutta suttānusārena veditabbā. "Idha bhikkhave bhikkhu āsavānaṁ khayā" ādi padehi yojetvā purisājānīya vārā veditabbā.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
468 [BJTS] = + *. *Tassuddānaṁ:
Yodho parisa vittañca
Uppādā kesakambalo
Sampadā vuddhi tayo assā
Tayo moranivāpinoti -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
469 [BJTS] = Ye hi bhikkhave + 1. Ye bhikkhave-machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
470 [BJTS] = majjhantikaṁ samayaṁ + 2. Majjhantimaṁ samayaṁ- machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
471 [BJTS] = suvuṭṭhitaṁ + 3. Subuṭṭhitaṁ, - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
472 [BJTS] = paṇidhiyo + 4. Paṇidhitā - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
473 [BJTS] = labhatatthe + 5. Labhantatthe - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
474 [BJTS] = + *. * Tassuddānaṁ;-
Akusalañca sāvajjaṁ visamā sukhitā saha
Caturo khatā vandanā pubbeṇho nāma te dasāti - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
475 [BJTS] = khalopimukhā + 1. Kalobhimukhā- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
476 [BJTS] = ekālopiko vā + 2. Ekālopito -machasaṁ dvalopito -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
477 [BJTS] = khalopimukhā + 1. Kalobhimukhā- machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
478 [BJTS] = ekālopiko vā + 2. Ekālopito -machasaṁ dvalopito -machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
479 [BJTS] = + * . * Tassuddānaṁ:-
*satipaṭṭhānaṁ sammappadhānaṁ- iddhipādindriyena ca
Balaṁ bojjhaṅgo maggo ca - paṭipadāya yojayeti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
480 [BJTS] = + *. * Tassuddānaṁ:
Pāṇaṁ adinnamicchā ca musāvādī ca pisuṇā
Pharusā samphappalāpo ca abhijjhāvyāpāda diṭṭhi ca
Kammapathesu peyyālaṁ tikakena niyejayeti - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
481 [BJTS] = + *. * (Kammapathapeyyāle vīsati kammapathasuttāni daṭṭhabbāni. Potthakesu akusala-kusalakammapathavasena ekato yojitāni daseva suttāni peyyālamukhehi dissanti. Rāga peyyālamukhehi sattatyadhikasatasuttāni daṭṭhabbāni.)
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
482 [BJTS] = pabhassarā, + 1. Pabhassaro- sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
483 [BJTS] = Āsevabhāve manasi + 2. Āsevabhāvamanasā - sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
484 [BJTS] = sabbavatti tā. + 3. Sabbavatthitā- sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
485 [BJTS] = ciṇṇapaññattapañcamaṁ, + 4. Paṇṇattipañcamaṁ - sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
486 [BJTS] = sambudhā + 5. Sampadā - sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
487 [BJTS] = yañca saṁ + 1. Yañcassaṁ- sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
488 [BJTS] = paññācariyena + 2. Viññācariyena-sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
489 [BJTS] = nirayā + 3. Niraye-sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
490 [BJTS] = tiracchānayoniyā + 4. Tiracchānayoniyo - sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
491 [BJTS] = uṭṭhānaṁ + 5. Upaṭṭhānaṁ - sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
492 [BJTS] = indriyabalabojjhaṅgā,+ 6. Bojjhaṅgo sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
493 [BJTS] = Mahāputhuvipulañca + 7. Vepullañca -sabbattha
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
494 [BJTS] = hāsu + 8. Āsu-sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
495 [BJTS] = bhuttaparihīnaṁ + 9. Parihīnattā - sabbattha.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
496 [BJTS] = caraṇakaccānacorā + 1. [footnote missing]
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
497 [BJTS] = duttappapaccayañca. + * . * Galitabyañjanā pane'tā gāthā viranikkhittā dissanti.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
498 [BJTS] = dūraparisacittako ca, + * . * Galitabyañjanā pane'tā gāthā viranikkhittā dissanti.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
499 [BJTS] = Bhayalakkhaṇacintī + 1. 1. Cittā ca - sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
500 [BJTS] = Ñātako sārāṇīyo + 2. Ñāto sāraṇīyo bhikkhu - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
501 [BJTS] = devo + 3. Deva- sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
502 [BJTS] = Kāyasakkhi + 4. Samiddha-machasaṁ. Samiṭṭha- syā kaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
503 [BJTS] = arūko + 5. Vajirena ca - machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
504 [BJTS] = pupphabhāṇī + 6. Guthabhāṇi - machasaṁ
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
505 [BJTS] = Sammukhiṭṭhānatthakathāpavattanī + 7. Paresa vattanī - sīmu
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
506 [BJTS] = jiṇṇā + 8. Janā- sīmu janā brāhmaṇaññatarena -machasaṁ.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =
507 [BJTS] = + * . * Porāṇehi tāni tāni suttāni uddāna gāthāsu saññūḷhāni. Kiñcāpi tā gāthāyo sugītā sunikkhittā. Tathāpi, etarahi viluttapāṭhā vikiṇṇapāṭhā dissanti. Teneva, kammapathapeyyālādisupi āgatāni suttāni nābhisambhuṇāma. Atthikehi mantāya upaññātabbāni.
[ChS]=
[PTS] =
[Thai] =
[Kambodian] =