Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Aṅguttara-Nikāya
II. Catukkanipāto

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake
Aṅguttaranikāyo
Dutiyo bhāgo
Catukkanipāto
1. Paṭhamo paṇṇāsako
1. Bhaṇḍagāmavaggo
Namo tassa bhagavato arahato sammāsambuddhasasa.

4. 1. 1. 1.
(Anubuddhasuttaṁ)

1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Catunnaṁ bhikkhave dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ?

Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.

Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.

Ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.

Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.

[BJT Page 004]
Tayidaṁ bhikkhave ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ. Ariyo samādhi anubuddho paṭividdho. Ariyā paññā anubuddhā paṭividdhā. Ariyā vimutti anubuddhā paṭividdhā. Ucchinnā bhavataṇhā khīṇā bhavanetti. Natthi'dāni punabbhavoti.

Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:
[page 002]

1. Sīlaṁ samādhi paññā ca vimutti ca anuttarā,
Anubuddhā ime dhammā gotamena yasassinā.

2. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṁ,
Dukkhassantakaro satthā cakkhumā parinibbuto'ti.

4. 1. 1. 2.
(Papatitasuttaṁ)

(Sāvatthinidānaṁ:)

2. Catūhi bhikkhave dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati. Katamehi catūhi?

Ariyena bhikkhave sīlena asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Ariyena bhikkhave samādhinā asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Ariyāya bhikkhave paññāya asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Ariyāya bhikkhave vimuttiyā asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Imehi kho bhikkhave catūhi dhammehi asamannāgato imasmā dhammavinayā papatito'ti vuccati.

Catūhi bhikkhave dhammehi samannāgato imasmā dhammavinayā appapatito'ti1 vuccati. Katamehi catūhi?

Ariyena bhikkhave sīlena samannāgato imasmā dhammavinayā appapatito'ti vuccati.

Ariyena bhikkhave samādhinā samannāgato imasmā dhammavinayā appapatito'ti vuccati.
Ariyāya bhikkhave paññāya samannāgato imasmā dhammavinayā appapatito'ti vuccati.

1. Apapatito syā. [PTS.]

[BJT Page 006]

Ariyāya bhikkhave vimuttiyā samannāgato imasmā dhammavinayā appapatito'ti vuccati.
Imehi kho bhikkhave catūhi dhammehi samannāgato imasmā dhammavinayā appapatito'ti vuccatīti.

3. Cutā patanti patitā giddhā ca punarāgatā,
Kataṁ kiccaṁ1 rataṁ rammaṁ sukhenānvāgataṁ sukhaṁ'ti.

4. 1. 1. 3.
(Paṭhamakhatasuttaṁ)

3. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo [page 003] ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati. Katamehi catūhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati.
Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.
Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti.
Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavatīti.

Catūhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati. Katamehi catūhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati.

Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.

Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti.

Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti.

Katakiccaṁ

[BJT Page 008]

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavatīti.

4. Yo nindiyaṁ pasaṁsati taṁ vā nindati yo pasaṁsiyo,
Vicināti mukhena so kaliṁ kalinā tena sukhaṁ na vindati.

5. Appamatto ayaṁ kali yo akkhesu dhanaparājayo,
Sabbassāpi sahāpi attanā ayameva mahantataro kali
Yo sugatesu manaṁ padosaye.

6. Sataṁ sahassānaṁ nirabbudānaṁ chattiṁsatiṁ 2 pañca ca abbudāni,
[page 004] yamariyagarahī 3 nirayaṁ upeti vācaṁ manañca paṇidhāya pāpakanti.

4. 1. 1. 4.

(Dutiyakhatasuttaṁ)

4. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati. Katamesu catusu?

Mātari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati.

Pitari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati.

Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati.

Tathāgatasāvake bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati.

Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavatīti.

1. So sugatesu na manaṁ pasādaye sīmu. 2. Chattiṁsati machasaṁ. Chattiṁsa ca [PTS, 3.] Yamariyaṁ garahiya syā.

[BJT Page 010]

Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati. Katamesu catusu?

Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati.

Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati.

Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati.

Tathāgatasāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati.

Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavatīti.

7. Mātari pitari cāpi yo micchā paṭipajjati,
Tathāgate ca sambuddhe atha vā tassa sāvake,
Bahuñca so pasavati apuññaṁ tādiso naro.

8. Tāya adhammacariyāya mātāpitusu paṇḍitā.
Idheva naṁ garahanti peccāpāyañca gacchati,

9. Mātari pitari cāpi yo sammā paṭipajjati.
Tathāgate ca sambuddhe atha vā tassa sāvake,
[page 005] bahuñca so pasavati puññampi tādiso naro.

10. Tāya dhammacariyāya mātāpitusu paṇḍitā,
Idha ceva naṁ pasaṁsanti pecca sagge ca modatīti.

[BJT Page 012]

4. 1. 1. 5.

(Anusotasuttaṁ)

5. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.

Katamo ca bhikkhave anusotagāmī puggalo? Idha bhikkhave ekacco puggalo kāme ca paṭisevati, pāpañca kammaṁ karoti, ayaṁ vuccati bhikkhave anusotagāmī puggalo.
Katamo ca bhikkhave paṭisotagāmī puggalo? Idha bhikkhave ekacco puggalo kāme na paṭisevati, pāpañca kammaṁ na karoti, sahāpi dukkhena sahāpi domanassena assumukho'pi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati. Ayaṁ vuccati bhikkhave paṭisotagāmī puggalo.

Katamo ca bhikkhave ṭhitatto puggalo? Idha bhikkhave ekacco puggalo pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṁ vuccati bhikkhave ṭhitatto puggalo.

Katamo ca bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo? [page 006] idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati bhikkhave puggalo tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

11. Ye keci kāmesu asaññatā janā avītarāgā idha kāma bhogino,
Punappunaṁ jātijarūpagāhino taṇhādhipannā anusotagāmino.

12. Tasmā hi dhīro idhupaṭṭhitāsatī kāme ca pāpe ca asevamāno,
Sahāpi dukkhena jaheyya kāme paṭisotagāmīti tamāhu puggalaṁ.

[BJT Page 014]

13. Yo ve kilesāni pahāya pañca paripuṇṇasekho apahānadhammo,
Cetovasippatto samāhitindriyo sa ve ṭhitatto'ti naro pavuccati.

14. Parovarā yassa samecca dhammā vidhūpitā atthagatā na santi,
Sa vedagū vusitabrahmacariyo lokantagū pāragato'ti vuccatīti.

4. 1. 1. 6.

(Appassutasuttaṁ)

6. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno.

Kathañca bhikkhave puggalo appassuto hoti sutena anupapanno? Idha bhikkhave ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ vyokaraṇaṁ gāthā 1 udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So tassa appakassa sutassa na atthamaññāya na dhammamaññāya na dhammānudhammapaṭipanno hoti. Evaṁ kho bhikkhave puggalo appassuto hoti sutena anupapanno.

Kathañca bhikkhave puggalo appassuto hoti sutena upapanno? [page 007] idha bhikkhave ekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Evaṁ kho bhikkhave puggalo appassuto hoti, sutena upapanno.

Kathañca bhikkhave puggalo bahussuto hoti sutena anupapanno? Idha bhikkhave ekaccassa puggalassa bahuṁ2 sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ
Itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So tassa bahukassa sutassa na atthamaññāya na dhammamaññāya na dhammānudhamma paṭipanno hoti. Evaṁ kho bhikkhave puggalo bahussuto hoti, sutena anupapanno.

1. Gāthā. Machasaṁ. 2. Bahukaṁ machasaṁ.

[BJT Page 016.]

Kathañca bhikkhave puggalo bahussuto hoti sutena upapanno? Idha bhikkhave ekaccassa puggalassa bahuṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Evaṁ kho bhikkhave puggalo bahussuto hoti sutena upapanno.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

15. Appassuto'pi ce hoti sīlesu asamāhito,
Ubhayena naṁ garahanti sīlato ca sutena ca.

16. Appassutopi ce hoti sīlesu susamāhito,
Sīlato naṁ pasaṁsanti nāssa sampajjate sutaṁ.

17. Bahussutopi ce hoti sīlesu asamāhito,
Sīlato naṁ garahanti tassa sampajjate sutaṁ.

18. [page 008] bahussutopi ce hoti sīlesu susamāhito,
Ubhayena naṁ pasaṁsanti sīlato ca sutena ca.

19. Bahussutaṁ dhammadharaṁ sappaññaṁ buddhasāvakaṁ,
Nekkhaṁ jambonadasseva ko taṁ ninditumarahati,
Devāpi naṁ pasaṁsanti brahmunāpi pasaṁsito'ti.

4. 1. 1. 7.

(Sobhentisuttaṁ)

7. Cattāro'me bhikkhave puggalā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobhenti. Katame cattāro?

Bhikkhu bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṁ sobheti.

Bhikkhunī bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobheti.

Upāsako bhikkhave viyatto vinīto visārado bahussuto dhammadharo dhammānudhammapaṭipanno saṅghaṁ sobheti.

Upāsikā bhikkhave viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobheti.

Ime kho bhikkhave cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā saṅghaṁ sobhentīti.

[BJT Page 018]

20. Yo hoti viyatto ca visārado ca
Bahussuto dhammadharo ca hoti,
Dhammassa hoti anudhammacārī
Sa tādiso vuccati saṅghasobhano.

21. Bhikkhu ca sīlasampanno bhikkhunī ca bahussutā,
Upāsako ca yo saddho yā ca saddhā upāsikā,
Ete kho saṅghaṁ sobhenti ete hi saṅghasobhanā'ti.

4. 1. 1. 8
(Vesārajjasuttaṁ)

8. Cattārimāni bhikkhave tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, [page 009] parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Katamāni cattāri?

"Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. Etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

"Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. Etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

"Ye kho pana te antarāyikā dhammā vuttā. Te paṭisevato nālaṁ antarāyāyāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. Etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

"Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti" tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ bhikkhave na samanupassāmi. Etampahaṁ bhikkhave nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

[BJT Page 020]
Imāni kho bhikkhave cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetīti.

22. Ye keci'me vādapathā puthussitā yannissitā samaṇabrāhmaṇā ca tathāgataṁ patvā na te bhavanti visāradaṁ vādapathātivattinaṁ. 1

23. Yo dhammacakkaṁ abhibhuyya kevalī 2 pavattayī sabbabhūtānukampī,
Taṁ tādisaṁ devamanussaseṭṭhaṁ sattā namassanti bhavassa pāragunti.

4. 1. 1. 9
(Taṇhāsuttaṁ)

9. [page 010] cattāro'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?
Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati. Itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.
Ime kho bhikkhave cattāro taṇhuppādā yatra bhikkhuno taṇhā uppajjamānā
Uppajjatīti.

24. Taṇhādutiyo puriso dīghamaddhāna saṁsaraṁ,
Itthabhāvaññathābhāvaṁ saṁsāraṁ nātivattati.

25. Etamādīnavaṁ ñatvā taṇhaṁ dukkhassa sambhavaṁ,
Vītataṇho anādāno sato bhikkhu paribbaje'ti.

4. 1. 1. 10
(Yogasuttaṁ)

10. Cattāro'me bhikkhave yogā. Katame cattāro? Kāmayogo bhavayogo diṭṭhiyogo avijjāyogo.
Katamo ca bhikkhave kāmayogo? Idha bhikkhave ekacco kāmānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa kāmānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti. Ayaṁ vuccati bhikkhave kāmayogo. (Iti kāmayogo)

1. Vādapathātivattaṁ machasaṁ.
2. Kevalo machasaṁ. Kevalaṁ syā

[BJT Page 022]

Bhavayogo ca kathaṁ hoti? Idha bhikkhave ekacco bhavānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa bhavānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti. Ayaṁ vuccati bhikkhave bhavayogo. (Iti kāmayogo bhavayogo)

Diṭṭhiyogo ca kathaṁ hoti? Idha bhikkhave ekacco diṭṭhīnaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa diṭṭhīnaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato [page 011] yo diṭṭhisu diṭṭhirāgo diṭṭhinandi diṭṭhisineho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sānuseti. Ayaṁ vuccati bhikkhave diṭṭhiyogo. (Iti kāmayogo bhavayogo diṭṭhiyogo)

Avijjāyogo ca kathaṁ hoti? Idha bhikkhave ekacco channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti, ayaṁ vuccati bhikkhave avijjāyogo. (Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. )

Saṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi, tasmā ayogakkhemīti vuccati.

Ime kho bhikkhave cattāro yogā.

Cattāro'me bhikkhave visaṁyogā. Katame cattāro?
Kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo avijjāyogavisaṁyogo.

Katamo ca bhikkhave kāmayogavisaṁyogo? Idha bhikkhave ekacco kāmānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa kāmānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandi kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti. Ayaṁ vuccati bhikkhave kāmayogavisaṁyogo. (Iti kāmayogavisaṁyogo. )

[BJT Page 024]

Bhavayogavisaṁyogo ca kathaṁ hoti? Idha bhikkhave ekacco bhavānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa bhavānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandi bhavasineho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti. Ayaṁ vuccati bhikkhave bhavayogavisaṁyogo. (Iti kāmayogavisaṁyogo bhavayogavisaṁyogo. )

Diṭṭhiyogavisaṁyogo ca kathaṁ hoti? Idha bhikkhave ekacco diṭṭhīnaṁ samudayañca atthagamañca assādañca ādīnavañca [page 012] nissaraṇañca yathābhūtaṁ pajānāti. Tassa diṭṭhīnaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandi diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhiajjhosānaṁ diṭṭhitaṇhā sā nānuseti. Ayaṁ vuccati bhikkhave diṭṭhiyogavisaṁyogo. (Iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo. )

Avijjāyogavisaṁyogo ca kathaṁ hoti? Idha bhikkhave ekacco channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa channaṁ phassāyatanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sā nānuseti. Ayaṁ vuccati bhikkhave avijjāyogavisaṁyogo. (Iti kāmayogavisaṁyogo bhavayogavisaṁyogo diṭṭhiyogavisaṁyogo avijjāyogavisaṁyogo. )

Visaṁyutto pāpakehi akusalehi dhammehi saṅkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṁ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati.

Ime kho bhikkhave cattāro visaṁyogāti.

26. Kāmayogena saṁyuttā bhavayogena cūbhayaṁ,
Diṭṭhiyogena saṁyuttā avijjāya purakkhatā,
Sattā gacchanti saṁsāraṁ jātimaraṇagāmino.

27. Ye ca kāme pariññāya bhavayogañca sabbaso,
Diṭṭhiyogaṁ samūhacca avijjañca virājayaṁ,
Sabbayogavisaṁyuttā te ve yogātigā munīti.

Bhaṇḍagāmavaggo paṭhamo.

Tassuddānaṁ:
Anubuddhaṁ papatitaṁ dve khataṁ anusotapañcamaṁ,
[page 013] appassuto ca sobhenti vesārajjaṁ taṇhāyogena te dasā'ti.

[BJT Page 026]

2. Caravaggo

4. 1. 2. 1.
(Carantasuttaṁ)
(Sāvatthinidānaṁ:)

11. Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. Carampi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.

Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. Nisinnopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.

Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṁ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto anātāpī anottāpī satataṁ samitaṁ kusīto hīnaviriyo'ti vuccati.

Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu nādhivāseti, pajahati vinodeti, vyantīkaroti, anabhāvaṁ gameti. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.

Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
Vyāpādavitakko vā vihiṁsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.

[BJT Page 028]
Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṁsāvitakko vā. Taṁ ca bhikkhu nādhivāseti pajahati, vinodeti, byantīkaroti, [page 014] anabhāvaṁ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccatīti.

28. Caraṁ vā yadi vā tiṭṭhaṁ nisinno udavā sayaṁ,
Yo vitakkaṁ vitakketi pāpakaṁ gehanissitaṁ.

29. Kummaggaṁ paṭipanno so mohaneyyesu mucchito,
Abhabbo tādiso bhikkhu phuṭṭhuṁ sambodhimuttamaṁ.

30. Yo caraṁ vā tiṭṭhaṁ vā nisinno udavā sayaṁ,
Vitakkaṁ samayitvāna vitakkūpasame rato,
Bhabbo so tādiso bhikkhu phuṭṭhuṁ sambodhimuttamanti.

4. 1. 2. 2.
(Sīlasuttaṁ)

12. Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānāṁ vo bhikkhave viharataṁ sampannapātimokkhānaṁ pātimokkhasaṁvarasaṁvutānaṁ viharataṁ ācāragocarasampannānaṁ aṇumattesu vajjesu bhayadassāvīnaṁ samādāya sikkhataṁ sikkhāpadesu, kimassa uttariṁ karaṇīyaṁ?

Carato cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato
Hoti. Thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. Āraddhaṁ hoti viriyaṁ asallīnaṁ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. Āraddhaṁ hoti viriyaṁ asallīnaṁ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccati.

[BJT Page 030]

Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. Āraddhaṁ hoti viriyaṁ asallīnaṁ. Upaṭṭhitā sati apammuṭṭhā. 1 Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṁ samitaṁ [page 015] āraddhaviriyo pahitatto'ti vuccati.

Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vyāpādo vigato hoti. Thīnamiddhaṁ uddhaccakukkuccaṁ vicikicchā pahīṇā hoti. Āraddhaṁ hoti viriyaṁ asallīnaṁ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṁ samitaṁ āraddhaviriyo pahitatto'ti vuccatīti.

31. Yataṁ care yataṁ tiṭṭhe yataṁ acche yataṁ saye,
Yataṁ sammiñjaye bhikkhu yatameva naṁ pasāraye.

32. Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,
Samavekkhitā ca dhammānaṁ khandhānaṁ udayabbayaṁ.

33. Cetosamathasāmīciṁ sikkhamānaṁ sadā sataṁ,
Satataṁ pahitatto'ti āhu bhikkhuṁ tathāvidhanti.

4. 1. 2. 3.

(Padhānasuttaṁ)

13. Cattārimāni bhikkhave sammappadhānāni. Katamāni cattāri?
Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.

Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.

Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.

Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.

Imāni kho bhikkhave cattāri sammappadhānānīti.

1. Asammūḷhā machasaṁ.

[BJT Page 032.]

34. Sammappadhānā māradheyyādhibhūtā 1
Te asitā jātimaraṇabhayassa pāragū,
Te tusitā jetvāna māraṁ savāhiniṁ 2
Te anejā (sabbaṁ) namucibalaṁ upātivattā te sukhitāti.

4. 1. 2. 4.
(Saṁvarappadhānasuttaṁ)

14. [page 016] cattārimāni bhikkhave padhānāni, katamāni cattāri? Saṁvarappadhānaṁ pahāṇappadhānaṁ, bhāvanappadhānaṁ, anurakkhaṇappadhānaṁ.

Katamañca bhikkhave saṁvarappadhānaṁ? Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghāṇindriyaṁ, ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.

Katamañca bhikkhave pahāṇappadhānaṁ? Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṁ gameti. Uppannaṁ vyāpādavitakkaṁ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti anabhāvaṁ gameti. Idaṁ vuccati bhikkhave pahāṇappadhānaṁ:

1. Māradheyyābhibhūtaṁ machasaṁ.
2. Savāhanaṁ machasaṁ.

[BJT Page 034]

Katamañca bhikkhave bhāvanappadhānaṁ? Idha bhikkhave bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Idaṁ vuccati bhikkhave bhāvanappadhānaṁ.

[page 017] katamañca bhikkhave anurakkhaṇappadhānaṁ? Idha bhikkhave bhikkhu uppannaṁ bhaddakaṁ samādhinimittaṁ anurakkhati aṭṭhikasaññaṁ pulavakasaññaṁ vinīlakasaññaṁ vipubbakasaññaṁ vicchiddakasaññaṁ uddhumātakasaññaṁ. Idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.

Imāni kho bhikkhave cattāri padhānānīti.

36. Saṁvaro ca pahāṇañca bhāvanā anurakkhaṇā,
Ete padhānā cattāro desitādiccabandhunā,
Yehi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇe'ti.

4. 1. 2. 5.
(Aggapaññattisuttaṁ)

15. Catasso imā bhikkhave aggapaññattiyo. Katamā catasso?

Etadaggaṁ bhikkhave attabhāvīnaṁ yadidaṁ rāhu asurindo.
Etadaggaṁ bhikkhave kāmabhogīnaṁ yadidaṁ rājā mandhātā.
Etadaggaṁ bhikkhave ādhipateyyānaṁ yadidaṁ māro pāpimā.

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṁ sammāsambuddho.

Imā kho bhikkhave catasso aggapaññattiyo'ti

37. Rāhaggaṁ1 attabhāvīnaṁ mandhātā kāmabhoginaṁ,
Māro ādhipateyyānaṁ iddhiyā yasasā jalaṁ.

38. Uddhaṁ tiriyaṁ apācīnaṁ yāvatā jagato gati,
Sadevakassa lokassa buddho aggaṁ pavuccatī'ti

1. Rāhuggaṁ machasaṁ.

[BJT Page 036]

4. 1. 2. 6

(Sokhummasuttaṁ)

16. Cattārimāni bhikkhave sokhummāni. Katamāni cattāri?
Idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena, tena ca rūpasokhummena aññaṁ rūpasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. Tena ca rūpasokhummena aññaṁ rūpasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Vedanāsokhummena [page 018] samannāgato hoti paramena. Tena ca vedanāsokhummena aññaṁ vedanāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. Tena ca vedanāsokhummena aññaṁ vedanāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Saññāsokhummena samannāgato hoti paramena. Tena ca saññāsokhummena aññaṁ saññāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. Tena ca saññāsokhummena aññaṁ saññāsokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Saṅkhārasokhummena samannāgato hoti paramena. Tena ca saṅkhāra sokhummena aññaṁ saṅkhārasokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassati. Tena ca saṅkhārasokhummena aññaṁ saṅkhāra sokhummaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Imāni kho bhikkhave cattāri sokhummānīti.

39. Rūpasokhummataṁ ñatvā vedanānañca sambhavaṁ,
Saññā yato samudeti atthaṁ gacchati yattha ca.

40. Saṅkhāre parato ñatvā dukkhato no ca attato,
Sa ve sammaddaso bhikkhu santo santipade rato,
Dhāreti antimaṁ dehaṁ jetvā māraṁ savāhininti.

4. 1. 2. 7

(Agatisuttaṁ)

17. Cattārimāni bhikkhave agatigamanāni katamāni cattāri?
Chandāgatiṁ gacchati. Dosāgatiṁ gacchati. Mohāgatiṁ gacchati. Bhayāgatiṁ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

41. Chandā dosā bhayā mohā yo dhammaṁ ativattati,
Nihīyati tassa yaso kālapakkheva candimā'ti.

[BJT Page 038]

4. 1. 2. 8.

(Nāgatisuttaṁ)

18. Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri?
Na chandāgatiṁ gacchati. Na dosāgatiṁ gacchati. Na mohāgatiṁ gacchati. Na bhayāgatiṁ gacchati.

Imāni kho bhikkhave cattāri nāgatigamanānīti.

42. Chandā dosā bhayā mohā yo dhammaṁ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā'ti.

4. 1. 2. 9.
(Agatināgatisuttaṁ)

19. Cattārimāni bhikkhave agatigamanāni. Katamāni cattāri?
[page 019] chandāgatiṁ gacchati. Dosāgatiṁ gacchati. Mohāgatiṁ gacchati. Bhayāgatiṁ gacchati.

Imāni kho bhikkhave cattāri agatigamanānīti.

Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri?
Na chandāgatiṁ gacchati. Na dosāgatiṁ gacchati. Na mohāgatiṁ gacchati. Na bhayāgatiṁ gacchati.

Imāni kho bhikkhave cattāri nāgatigamanānīti.

43. Chandā dosā bhayā mohā yo dhammaṁ ativattati,
Nihīyati tassa yaso kālapakkheva candimā'ti.

44. Chandā dosā bhayā mohā yo dhammaṁ nātivattati,
Āpūrati tassa yaso sukkapakkheva candimā'ti.

4. 1. 2. 10
(Bhattuddesasuttaṁ)

20. Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Chandāgatiṁ gacchati. Dosāgatiṁ gacchati. Mohāgatiṁ gacchati. Bhayāgatiṁ gacchati.
Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ niraye.

[BJT Page 040]
Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Na chandāgatiṁ gacchati. Na dosāgatiṁ gacchati. Na mohāgatiṁ gacchati. Na bhayāgatiṁ gacchati.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ saggeti.

45. Ye keci kāmesu asaññatā janā
Adhammikā honti adhammagāravā,
Chandā ca dosā ca bhayā ca gāmino 1
Parisakkasāvo 2 ca panesa vuccati.
Evaṁ hi vuttaṁ samaṇena jānatā

46. Tasmā hi te sappurisā pasaṁsiyā,
Dhamme ṭhitā ye na karonti pāpakaṁ,
Na chandadosā na bhayā ca gāmino.
Parisāya maṇḍo ca panesa vuccati.
Evaṁ hi vuttaṁ samaṇena jānatā'ti.

Caravaggo dutiyo.

Tassuddānaṁ:
Caraṁ sīlaṁ padhānānī saṁvara paññatti pañcamaṁ,
Sokhummaṁ tayo agati bhattuddesena te dasāti.

1. Chandā dosā mohā ca bhayā gāmino machasaṁ.
2. Parisā kasavo machasaṁ.

[BJT Page 042]

3. Uruvelavaggo.
4. 1. 3. 1.
(Paṭhama uruvelasuttaṁ)

21. [page 020] (evaṁ me sutaṁ:) ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Ekamidāhaṁ bhikkhave samayaṁ uruvelāyaṁ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.
Tassa mayhaṁ bhikkhave rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: dukkhaṁ kho agāravo viharati appatisso. Kannu kho ahaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyanti. Tassa mayhaṁ bhikkhave etadahosi:

Aparipūrassa kho ahaṁ sīlakkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā sīlasampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.

Aparipūrassa kho ahaṁ samādhikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā samādhi sampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.

Aparipūrassa kho ahaṁ paññākkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā paññāsampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyaṁ.

Aparipūrassa kho ahaṁ vimuttikkhandhassa pāripūriyā aññaṁ samaṇaṁ vā brāhmaṇaṁ vā sakkatvā garukatvā upanissāya vihareyyaṁ, na kho panāhaṁ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṁ samaṇaṁ vā brāhmaṇaṁ vā attanā vimuttisampannataraṁ yamahaṁ sakkatvā garukatvā upanissāya vihareyyanti.

Tassa mayhaṁ bhikkhave etadahosi: yannūnāhaṁ yopāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garukatvā upanissāya vihareyyanti.

[BJT Page 044.]
Atha kho bhikkhave brahmā sahampati mama cetasā [page 021] cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ 1 vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ brahmaloke antarahito mama purato pāturahosi.

Atha kho bhikkhave brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ nihantvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca: evametaṁ bhagavā evametaṁ sugata, yepi te bhante ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā. Tepi bhagavanto dhammaṁ yeva sakkatvā garukatvā upanissāya vihariṁsu. Yepi te bhante bhavisasanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto dhammaṁ yeva sakkatvā garukatvā upanissāya viharissanti. Bhagavāpi bhante etarahi arahaṁ sammāsambuddho dhammaṁ yeva sakkatvā garukatvā upanissāya viharatūti.

Idamavoca brahmā sahampati. Idaṁ vatvā athāparaṁ etadavoca:

47. Ye cabbhatītā 2 sambuddhā ye ca buddhā anāgatā,
Yo cetarahi sambuddho bahunnaṁ sokanāsano.

48. Sabbe saddhammagaruno vihaṁsu viharanti ca,
Athopi viharissanti esā buddhāna dhammatā.

49. Tasmā hi atthakāmena mahattamabhikaṅkhatā,
Saddhammo garukātabbo saraṁ buddhānasāsananti.

Idamavoca bhikkhave brahmā sahampati. Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī.

Athakhvāhaṁ bhikkhave brahmuno ca ajjhesanaṁ viditvā attano ca patirūpaṁ, yopāyaṁ dhammo mayā abhisambuddho tameva dhammaṁ sakkatvā garukatvā upanissāya vihāsiṁ. Yato ca kho bhikkhave saṅghopi mahattena samannāgato atha me saṅghepi (tibba) gāravoti.

4. 1. 3. 2.
( Dutiya uruvelasuttaṁ)

(Sāvatthinidānaṁ:)

22. [page 022] ekamidāhaṁ bhikkhave samayaṁ uruvelāyaṁ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhikkhave sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā mama saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho bhikkhave te brāhmaṇā maṁ etadavocuṁ:

1. Samiñjitaṁ machasaṁ, 2. Ye ca atītā machasaṁ.

[BJT Page 046.]
Sutaṁ netaṁ 1 bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṁ bho gotama tatheva. Nahi bhavaṁ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṁ bho gotama na sampannamevāti.

Tassa mayhaṁ bhikkhave etadahosi: na vatime 2 āyasmanto jānanti theraṁ vā therakaraṇe vā dhamme. Vuddho cepi bhikkhave hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṁ vācaṁ bhāsitā akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. Atha kho so bālo therotveva saṅkhaṁ gacchati.

Daharo cepi bhikkhave hoti yuvā susukāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā. So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. Atha kho so paṇḍito therotveva saṅkhaṁ gacchati.

Cattārome, bhikkhave therakaraṇā dhammā. Katame cattāro?

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto [page 023] hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Ime kho bhikkhave cattāro therakaraṇā dhammā ti.

1. Metaṁ si. 2. Nayime machasaṁ na vata me

[BJT Page 048]

50. Yo uddhatena cittena samphañca bahubhāsati,
Asamāhitasaṅkappo asaddhammarato mago,
Ārā so thāvareyyamhā pāpadiṭṭhi anādaro.

51. Yo ca sīlena sampanno sutavā paṭibhānavā,
Saññato thiradhammesu 1 paññāyatthaṁ vipassati,
Pāragū sabbadhammānaṁ akhilo paṭibhānavā.

52. Pahīṇajātimaraṇo brahmacariyassa kevalī,
Tamahaṁ vadāmi theroti yassa no santi āsavā,
Āsavānaṁ khayā bhikkhu so theroti pavuccatīti.

4. 1. 3. 3.
(Lokasuttaṁ)

(Sāvatthinidānaṁ:)

23. Loko bhikkhave tathāgatena abhisambuddho. Lokasmā tathāgato visaṁyutto. Lokasamudayo bhikkhave tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīṇo. Lokanirodho bhikkhave tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminīpaṭipadā bhikkhave tathāgatena abhisambuddhā. Lokanirodhagāminīpaṭipadā tathāgatassa bhāvitā.

Yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ [page 024] pariyesitaṁ anuvicaritaṁ manasā, sabbaṁ taṁ tathāgatena abhisambuddhaṁ. Tasmā tathāgato'ti vuccati.

Yañca bhikkhave rattiṁ tathāgato abhisambujjhati, yañca rattiṁ parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati, sabbaṁ taṁ tatheva hoti. No aññathā. Tasmā tathāgato'ti vuccati.

Yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī, iti
Yathāvādī tathākārī yathākārī tathāvādī. Tasmā tathāgato'ti vuccati.

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto, aññadatthu daso vasavattī. Tasmā tathāgato'ti vuccati.

53. Sabbalokaṁ 2 abhiññāya sabbaloke yathā tathaṁ,
Sabbalokavisaṁyutto sabbaloke anūpayo.

1. Dhīro dhammesu machasaṁ. 2. Sabbaṁ lokaṁ ma. Cha. Saṁ.

[BJT Page 050]

54. Sa ve sabbābhibhū dhīro sabbaganthappamocano,
Phuṭṭhassa paramā santi nibbānaṁ akutobhayaṁ.

55. "Esa khīṇāsavo buddho anīghocchinnasaṁsayo,
Sabbakammakkhayaṁ patto vimutto upadhisaṅkhaye.

56. Esa so bhagavā buddho esa sīho anuttaro,
Sadevakassa lokassa brahmacakkaṁ pavattayī. "

57. Iti devamanussā ca ye buddhaṁ saraṇaṅgatā,
Saṅgamma naṁ namassanti mahantaṁ vītasāradaṁ.

58. "Danto damayataṁ seṭṭho santo samayataṁ isī,
Mutto mocayataṁ aggo tiṇṇo tārayataṁ varo"

59. Iti hetaṁ namassanti mahantaṁ vītasāradaṁ,
Sadevakasmiṁ lokasmiṁ natthi te paṭipuggaloti.

4. 1. 3. 4.
(Kāḷakārāmasuttaṁ)

24. (Evaṁ me sutaṁ:) ekaṁ samayaṁ bhagavā sākete viharati kāḷakārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

[page 025] yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ jānāmi.

Yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ abbhaññāsiṁ. Taṁ tathāgatassa viditaṁ. Taṁ tathāgato na upaṭṭhāsi.

Yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ jānāmīti vadeyyaṁ, taṁ mama assa musā.

[BJT Page 052]

Yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tamahaṁ jānāmi ca na ca jānāmīti vadeyyaṁ, tampassa tādisameva. Tamahaṁ neva jānāmi na najānāmīti vadeyyaṁ, taṁ mama assa kali.

Iti kho bhikkhave tathāgato daṭṭhā daṭṭhabbaṁ diṭṭhaṁ na maññati. Adiṭṭhaṁ na maññati. Daṭṭhabbaṁ na maññati. Daṭṭhāraṁ na maññati. Sutā 1 sotabbaṁ sutaṁ na maññati. Asutaṁ na maññati. Sotabba na maññati. Sotāraṁ na maññati. Mutā 2 motabbaṁ mutaṁ na maññati. Amutaṁ na maññati. Motabbaṁ na maññati. Motāraṁ na maññati. Viññātā 3 viññātabbaṁ viññātaṁ na maññati. Aviññātaṁ na maññati. Viññātabbaṁ na maññati. Viññātāraṁ na maññati.

Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī. Tamhā ca pana 4 tāditamhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmīti.

60. Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā
Ajjhositaṁ saccamutaṁ paresaṁ,
Na tesu tādī sayasaṁvutesu
Saccaṁ musā vāpi paraṁ daheyyaṁ.

61. Etaṁ ca sallaṁ paṭigacca 5 disvā
Ajjhositā yattha pajā visattā,
[page 026]
Jānāmi passāmi tatheva etaṁ
Ajjhositaṁ natthi tathāgatānanti.

4. 1. 3. 5.
(Brahmacariyasuttaṁ)

(Sāvatthinidānaṁ:)

25. Nayidaṁ bhikkhave brahmacariyaṁ vussati janakuhanatthaṁ, na janalapanatthaṁ, na lābhasakkārasilokānisaṁsatthaṁ, na itivādappamokkhānisaṁsatthaṁ, na iti maṁ jano jānātūti. Atha kho idaṁ bhikkhave brahmacariyaṁ vussati saṁvaratthaṁ, pahāṇatthaṁ, virāgatthaṁ, nirodhatthanti.

62. Saṁvaratthaṁ pahāṇatthaṁ brahmacariyaṁ anītihaṁ,
Adesayi so bhagavā nibabānogadhagāminaṁ.

63. Esa maggo mahantehi anuyāto mahesihi,
Ye ca taṁ paṭipajjanti yathā buddhena desitaṁ,
Dukkhassantaṁ karissanti satthusāsanakārinoti.

1. Sutvā machasaṁ. 2. Mutvā machasaṁ 3. Viññatvā machasaṁ.
4. Tādimhā machasaṁ. 5. Paṭikacca machasaṁ.

[BJT Page 054.]
4. 1. 3. 6.
(Kuhakasuttaṁ)

26. Ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā. Apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.

Ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmakā. Anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te ca imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjantīti.

64. Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,
Na te dhamme virūhanti sammāsambuddhadesite.

65. Nikkuhā nillapā dhīrā atthaddhā susamāhitā,
Te ve dhamme virūhanti sammāsambuddhadesiteti.

4. 1. 3. 7
( Santuṭṭhisuttaṁ)

27. Cattārimāni bhikkhave appāni ca sulabhāni ca, anavajjāni tāni ca. Katamāni cattāri?

Paṁsukūlaṁ bhikkhave cīvarānaṁ appañca sulabhañca, [page 027] tañca anavajjaṁ. Piṇḍiyālopo bhikkhave bhojanānaṁ appañca sulabhañca, tañca anavajjaṁ. Rukkhamūlaṁ bhikkhave senāsanānaṁ appañca sulabhañca, tañca anavajjaṁ. Pūtimuttaṁ bhikkhave bhesajjānaṁ appañca sulabhañca, tañca anavajjaṁ.

Imāni kho bhikkhave cattāri appāni ca sulabhāni ca, tāni anavajjāni.

Yato kho bhikkhave bhikkhu appena ca santuṭṭho hoti sulabhena ca. Idamassāhaṁ aññataraṁ sāmaññaṅganti vadāmīti.

66. Anavajjena tuṭṭhassa appena sulabhena ca,
Na senāsanamārabbha cīvarampānabhojanaṁ,
Vighāto hoti cittassa disā na paṭihaññati.

67. Ye cassa dhammā akkhātā sāmaññassānulomikā,
Adhiggahītā tuṭṭhassa appamattassa bhikkhunoti.

[BJT Page 056.]

4. 1. 3. 8.
(Ariyavaṁsasuttaṁ)

28. Cattāro, me bhikkhave ariyavaṁsā aggaññā, rattaññā, vaṁsaññā, porāṇā, asaṅkiṇṇā, asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Katame cattāro?

Idha bhikkhave bhikkhu santuṭṭho hoti 1 itarītarena cīvarena,
Itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati. Aladdhā ca cīvaraṁ na paritassati. Laddhā ca cīvaraṁ agathito 2 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya va pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti. No paraṁ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati. Aladdhā ca piṇḍapātaṁ na paritassati. Laddhā ca piṇḍapātaṁ agathito amucchito anajjhāpanno ādīnavadassāvī [page 028] nissaraṇapañño paribhuñjati. Tāya ca pana itarītarapiṇḍapāta santuṭṭhiyā nevattānukkaṁseti. No paraṁ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Puna ca paraṁ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati. Aladdhā ca senāsanaṁ na paritassati. Laddhā ca senāsanaṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti. No paraṁ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

Puna ca paraṁ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato. Tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṁseti. No paraṁ vambheti. So hi tattha dakkho analaso sampajāno patissato. Ayaṁ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṁse ṭhito.

1. Tuṭṭho machasaṁ 2. Agadhito machasaṁ.

[BJT Page 058]

Ime kho bhikkhave cattāro ariyavaṁsā aggaññā, rattaññā, vaṁsaññā, porāṇā. Asaṅkiṇṇā. Asaṅkiṇṇapubbā, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Imehi ca pana bhikkhave catūhi ariyavaṁsehi samannāgato bhikkhu puratthimāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. Pacchimāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. Uttarāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. Dakkhiṇāya cepi disāya viharati, sveva aratiṁ sahati, na taṁ arati sahati. Taṁ kissa hetu: aratiratisaho hi bhikkhave dhīroti.

68. Nārati sahati vīraṁ nārati vīrasaṁhati,
Dhīro ca aratiṁ sahati dhīro hi aratiṁ saho.

69. [page 029] sabbakammavihāyinaṁ panunnaṁ ko nivāraye,
Nekkhaṁ jambonadasseva ko taṁ ninditumarahati,
Devāpi naṁ pasaṁsanti brahmunāpi pasaṁsitoti.

4. 1. 3. 9
(Dhammapadasuttaṁ)

29. Cattārimāni bhikkhave dhammapadāni aggaññāni, rattaññāni, vaṁsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti, appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi katamāni cattāri?

Anabhijjhā bhikkhave dhammapadaṁ aggaññaṁ, rattaññaṁ, vaṁsaññaṁ, porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Avyāpādo bhikkhave dhammapadaṁ aggaññaṁ, rattaññaṁ, vaṁsaññaṁ porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati, appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

[BJT Page 060]

Sammāsati bhikkhave dhammapadaṁ aggaññaṁ, rattaññaṁ, vaṁsaññaṁ, porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Sammāsamādhi bhikkhave dhammapadaṁ aggaññaṁ, rattaññaṁ, vaṁsaññaṁ, porāṇaṁ, asaṅkiṇṇaṁ, asaṅkiṇṇapubbaṁ, na saṅkīyati, na saṅkīyissati. Appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Imāni kho bhikkhave cattāri dhammapadāni aggaññāni, rattaññāni, vaṁsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.

70. Anabhijjhālu vihareyya avyāpannena cetasā,
Sato ekaggacittassa ajjhattaṁ susamāhitoti.

4. 1. 3. 10
(Paribbājakasuttaṁ)

30. (Evaṁ me sutaṁ) ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappiniyātīre 1 paribbājakārāme paṭivasanti. Seyyathīdaṁ: annahāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.

Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena sappiniyā tīraṁ paribbājakārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca:

Cattārimāni paribbājakā dhammapadāni aggaññāni, [page 030] rattaññāni, vaṁsaññāni, porāṇāni, asaṅkiṇṇāni, asaṅkiṇṇapubbāni, na saṅkīyanti, na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni cattāri?

1. Sippinikātīre machasaṁ.

[BJT Page 062.]

Anabhijjhā paribbājakā dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi. Avyāpādaṁ paribbājakā dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi. Sammāsati paribbājakā dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi. Sammāsamādhi paribbājakā dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati. Appatikuṭṭhaṁ samaṇehi
Brāhmaṇehi viññūhi.

Imāni kho paribbājakā cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti. Appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.

Yo kho paribbājakā evaṁ vadeyya: ahametaṁ anabhijjhaṁ dhammapadaṁ paccakkhāya abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti. Tamahaṁ tattha evaṁ vadeyyaṁ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā anabhijjhaṁ dhammapadaṁ paccakkhāya, abhijjhāluṁ kāmesu tibbasārāgaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

Yo kho paribbājakā evaṁ vadeyya: ahametaṁ abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti. Tamahaṁ tattha evaṁ vadeyyaṁ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā abyāpādaṁ dhammapadaṁ paccakkhāya, byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

Yo kho paribbājakā evaṁ vadeyya, ahametaṁ sammāsatiṁ dhammapadaṁ paccakkhāya, muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti. Tamahaṁ tattha evaṁ vadeyyaṁ: etu. Vadatu. Vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā sammāsatiṁ dhammapadaṁ paccakkhāya, muṭṭhassatiṁ asampajānaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

[BJT Page 064]
Yo kho paribbājakā evaṁ vadeyya: ahametaṁ sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmīti. Tamahaṁ tattha evaṁ vadeyyaṁ, etu. Vadatu. [page 031] vyāharatu. Passāmissa ānubhāvanti.

So vata paribbājakā sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.

Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti. Katame cattāro?
Anabhijjhañce bhavaṁ dhammapadaṁ garahati, paṭikkosati. Ye ca hi abhijjhālū kāmesu tibbasarāgā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṁsā.

Abyāpādañce bhavaṁ dhammapadaṁ garahati, paṭikkosati. Ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṁsā.

Sammāsatiñce bhavaṁ dhammapadaṁ garahati, paṭikkosati. Ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṁsā.

Sammāsamādhiñce bhavaṁ dhammapadaṁ garahati, paṭikkosati. Ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā. Te bhoto pujjā. Te bhoto pāsaṁsā.

Yo kho paribbājakā imāni cattāri dhammapadāni garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanni.

Ye pi te paribbājakā ahesuṁ ukkalā vassabhaññā ahetuvādā, akiriyavādā, natthikavādā. Tepi imāni cattāri dhammapadāni na garahitabbaṁ na paṭikkositabbaṁ amaññiṁsu. Taṁ kissa hetu: nindābyārosā upārambhabhayāti.

71. Abyāpanno sadā sato ajjhattaṁ susamāhito,
Abhijjhāvinaye sikkhaṁ appamattoti vuccatīti.

Uruvelavaggo tatiyo.

Tassuddānaṁ:
Dve uruvelā loko kāliko brahmacariyena pañcamaṁ,
Kuhaṁ santuṭṭhi vaṁso dhammapadaṁ paribbājakena cāti.

[BJT Page 066]
4. Cakkavaggo.
4. 1. 4. 1
( Cakkasuttaṁ )
( Sāvatthinidānaṁ:)

31. [page 032] cattārimāni bhikkhave cakkāni yehi samannāgatānaṁ devamanussānaṁ catucakkaṁ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṁ vepullattaṁ pāpuṇanti bhogesu.

Katamāni cattāri? Patirūpadesavāso, sappurisupassayo, attasammāpaṇidhi, pubbe ca katapuññatā.

Imāni kho bhikkhave cattāri cakkāni, yehi samannāgatānaṁ devamanussānaṁ catucakkaṁ vattati, yehi samannāgatā devamanussā na cirasseva mahantattaṁ vepullattaṁ pāpuṇanti bhogesūti.

72. Patirūpe 1 vase dese ariyacittakaro 2 siyā,
Sammāpaṇidhisampanno pubbe puññakato naro,
Dhaññaṁ dhanaṁ yaso kitti sukhaṁ cetādhivattatīti. 3

4. 1. 4. 2
( Saṅgahavatthusuttaṁ )

32. Cattārimāni bhikkhave saṅgahavatthūni.
Katamāni cattāri? Dānaṁ, peyyavajjaṁ, atthacariyā, samānattatā.

Imāni kho bhikkhave cattāri saṅgahavatthūnīti.

73. Dānaṁ ca peyyavajjañca atthacariyā ca yā idha,
Samānattatā ca dhammesu tattha tattha yathārahaṁ,
Ete kho saṅgahā loke rathassāṇīva yāyato.

74. Ete ca saṅgahā nāssu na mātā puttakāraṇā,
Labhetha mānaṁ pūjaṁ vā pitā vā puttakāraṇā.

75. Yasmā ca saṅgahā ete samavekkhanti paṇḍitā,
Tasmā mahattaṁ papponti pāsaṁsā ca bhavanti te'ti.

4. 1. 4. 3.
(Sīhasuttaṁ)

33. [PTS Page 33] sīho bhikkhave migarājā sāyanhasamayaṁ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati. Vijambhitvā samantā catuddisā anuviloketi. Samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadati. Tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkamati. Ye kho pana te bhikkhave tiracchānagatā pāṇā sīhassa migarañño nadato saddaṁ suṇanti, te yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti. Bilaṁ
Bilāsayā pavisanti. Dakaṁ dakāsayā pavisanti. Vanaṁ vanāsayā pavisanti. Ākāsaṁ pakkhino bhajanti.

1. Paṭirūpe syā: 2. Ariyamittakaro syā:
3. Cetaṁ dhivattati syā: sīmu.

[BJT Page 068]

Yepi te bhikkhave rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaṁ cajamānā yena vā tena vā palāyanti. Evaṁ mahiddhiyo kho bhikkhave sīho migarājā tiracchānagatānaṁ pāṇānaṁ evaṁ mahesakkho evaṁ mahānubhāvo.

Evameva kho bhikkhave yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So dhammaṁ deseti: 'iti sakkāyo, iti sakkāyasamudayo, iti sakkāya nirodho, iti sakkāyanirodhagāminī paṭipadā'ti.

Yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṁ sutvā yebhuyyena bhayaṁ saṁvegaṁ santāsaṁ āpajjanti.

Aniccā vata kira bho mayaṁ samānā niccamhā'ti amaññimha. Addhuvā vata kira bho mayaṁ samānā dhuvamhā'ti amaññimha. Asassatā vata kira bho mayaṁ samānā sassatamhā'ti amaññimha. Mayampi kira bho aniccā addhuvā asassatā sakkāyapariyāpannā'ti.

Evaṁ mahiddhiyo kho bhikkhave tathāgato sadevakassa lokassa. Evaṁ mahesakkho evaṁ mahānubhāvoti.

76. [page 034] yadā buddho abhiññāya dhammacakkaṁ pavattayi,
Sadevakassa lokassa satthā appaṭipuggalo.

77. Sakkāyañca nirodhañca sakkāyassa ca sambhavaṁ,
Ariyaṁ caṭṭhaṅgikaṁ maggaṁ dukkhūpasamagāminaṁ.

78. Yepi dīghāyukā devā vaṇṇavanto yasassino,
Bhītā santāsamāpāduṁ sīhassevitare migā.

79. Avītivattā sakkāyaṁ aniccā kira bho mayaṁ,
Sutvā arahato vākyaṁ vippamuttassa tādino'ti.

1 Udakaṁ udakāsayā machasaṁ

[BJT Page 070]

4. 1. 4. 4
( Aggappasādasuttaṁ )

34. Cattāro'me bhikkhave aggappasādā. Katame cattāro?

Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṁ aggamakkhāyati arahaṁ sammāsambuddho. Ye bhikkhave buddhe pasannā, agge te pasannā, agge kho pana pasannānaṁ aggo vipāko hoti.

Yāvatā bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṁ aggamakkhāyati. Ye bhikkhave ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṁ aggo vipāko hoti.

Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṁ dhammānaṁ aggamakkhāyati. Yadidaṁ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṁ. Ye bhikkhave dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṁ aggo vipāko hoti.

Yāvatā bhikkhave saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṁ aggamakkhāyati. Yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa. [page 035] ye bhikkhave saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṁ aggo vipāko hoti.

Ime kho bhikkhave cattāro aggappasādāti.

80. Aggato ve pasannānaṁ aggaṁ dhammaṁ vijānataṁ,
Agge buddhe pasannānaṁ dakkhiṇeyye anuttare.

81. Agge dhamme pasannānaṁ virāgūpasame sukhe,
Agge saṅghe pasannānaṁ puññakkhette anuttare.

82. Aggasmiṁ dānaṁ dadataṁ aggaṁ puññaṁ pavaḍḍhati,
Aggaṁ āyuṁ1 ca vaṇṇo ca yaso kitti sukhaṁ balaṁ.

83. Aggassa dātā medhāvī aggadhammasamāhito,
Devabhūto manusso vā aggappatto pamodatīti.

1. Āyu ca: machasaṁ.

[BJT Page 072]

4. 1. 4. 5

( Vassakārasuttaṁ )

35. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:

Catūhi kho mayaṁ bho gotama dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññapema. Katamehi catūhi?

Idha bho gotama bahussuto hoti tassa tasseva sutajātassa. Tassa tasseva kho pana bhāsitassa atthaṁ jānāti 'ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho'ti. Satimā kho pana hoti cirakatampi cirabhāsitampi saritā anussaritā. Yāni kho pana tāni gahaṭṭhakāni kiṅkaraṇīyāni, tattha dakkho hoti, analaso tatrūpāyavīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ. Imehi kho mayaṁ bho gotama catūhi dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññapema. Sace pana me bho gotama anumoditabbaṁ, anumodatu me bhavaṁ gotamo. Sace pana me bho gotama paṭikkositabbaṁ, paṭikkosatu me bhavaṁ gotamoti.

Neva kho tyāhaṁ brāhmaṇa anumodāmi. Na pana paṭikkosāmi. [page 036] catūhi kho ahaṁ brāhmaṇa dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññapemi. Katamehi catūhi?

Idha brāhmaṇa bahujanahitāya paṭipanno hoti bahujanasukhāya bahu'ssa janatā ariye ñāye patiṭṭhāpitā, yadidaṁ kalyāṇadhammatā kusaladhammatā.

So yaṁ vitakkaṁ ākaṅkhati vitakketuṁ. Taṁ vitakkaṁ vitakketi. Yaṁ vitakkaṁ nākaṅkhati vitakketuṁ, na taṁ vitakkaṁ vitakketi. Yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ, taṁ saṅkappaṁ saṅkappeti. Yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ, na taṁ saṅkappaṁ saṅkappeti. Iti cetovasippatto hoti vitakkapathesu.

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

[BJT Page 074]

Neva kho tyāhaṁ brāhmaṇa anumodāmi. Na pana paṭikkosāmi. Imehi kho ahaṁ brāhmaṇa catūhi dhammehi samannāgataṁ mahāpaññaṁ mahāpurisaṁ paññapemīti.

Acchariyaṁ bho gotama. Abbhutaṁ bho gotama. Yāvasubhāsitaṁ cidaṁ bhotā gotamena. Imehi ca mayaṁ catūhi dhammehi samannāgataṁ bhavantaṁ gotamaṁ dhārema.

Bhavaṁ hi gotamo bahujanahitāya paṭipanno bahujanasukhāya, bahu te janatā ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇadhammatā kusaladhammatā.

Bhavaṁ hi gotamo yaṁ vitakkaṁ ākaṅkhati vitakketuṁ, taṁ vitakkaṁ vitakketi. Yaṁ vitakkaṁ nākaṅkhati vitakketuṁ, na taṁ vitakkaṁ vitakketi. Yaṁ saṅkappaṁ ākaṅkhati saṅkappetuṁ, taṁ saṅkappaṁ saṅkappeti. Yaṁ saṅkappaṁ nākaṅkhati saṅkappetuṁ, na taṁ saṅkappaṁ saṅkappeti. Bhavaṁ hi gotamo cetovasippatto vitakkapathesu.

Bhavaṁ hi gotamo catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

Bhavaṁ hi gotamo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.

[page 037] addhā kho te brāhmaṇa āsajja upanīyavācā bhāsitā. Api ca tyāhaṁ vyākarissāmi:

Ahaṁ hi brāhmaṇa bahujanahitāya paṭipanno bahujanasukhāya, bahu me janatā ariye ñāye patiṭṭhāpitā yadidaṁ kalyāṇadhammatā kusaladhammatā.

Ahaṁ hi brāhmaṇa yaṁ vitakkaṁ ākaṅkhāmi vitakketuṁ, taṁ vitakkaṁ vitakkemi. Yaṁ vitakkaṁ nākaṅkhāmi vitakketuṁ, na taṁ vitakkaṁ vitakkemi. Yaṁ saṅkappaṁ ākaṅkhāmi saṅkappetuṁ, taṁ saṅkappaṁ saṅkappemi. Yaṁ saṅkappaṁ nākaṅkhāmi saṅkappetuṁ, na taṁ saṅkappaṁ saṅkappemi.

Ahaṁ hi brāhmaṇa cetovasippatto vitakkapathesu. Ahaṁ hi brāhmaṇa catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

Ahaṁ hi brāhmaṇa āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmīti.

[BJT Page 076]
84. Yo vedi sabbasattānaṁ maccupāsā pamocanaṁ,
Hitaṁ devamanussānaṁ ñāyaṁ dhammaṁ pakāsayī,
Yaṁ ve disvā ca sutvā ca pasīdati bahujjano.

85. Maggāmaggassa kusalo katakicco anāsavo,
Buddho antimasārīro mahāpañño mahāpurisoti vuccatīti.

4. 1. 4. 6.
(Doṇa(loka)suttaṁ*)

36. Ekaṁ samayaṁ bhagavā antarā ca ukkaṭṭhaṁ antarā ca setavyaṁ addhānamaggapaṭipanno hoti. Doṇopi sudaṁ brāhmaṇo antarā ca ukkaṭṭhaṁ antarā ca setavyaṁ addhānamaggapaṭipanno hoti. Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. Disvānassa etadahosi: "acchariyaṁ vata bho. Abbhutaṁ vata bho na vatimāni manussabhūtassa pādāni bhavissanti" ti.

[page 038] atha kho bhagavā maggā okkamma aññatarasmiṁ rukkhamūle nisīdi, pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya parimukhaṁ satiṁ upaṭṭhapetvā.

Atha kho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ saṁyatindriyaṁ nāgaṁ. Disvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca:

Devo no bhavaṁ bhavissatīti? Na kho ahaṁ brāhmaṇa devo bhavissāmīti. Gandhabbo no bhavaṁ bhavissatīti? Na kho ahaṁ brāhmaṇa gandhabbo bhavissāmīti. Yakkho no bhavaṁ bhavissatīti? Na kho ahaṁ brāhmaṇa yakkho bhavissāmīti. Manusso no bhavaṁ bhavissatīti? Na kho ahaṁ brāhmaṇa manusso bhavissāmīti.

Devo no bhavaṁ bhavissatīti iti puṭṭho samāno 'na kho ahaṁ brāhmaṇa devo bhavissāmī' ti vadesi. Gandhabbo no bhavaṁ bhavissatīti iti puṭṭho samāno'na kho ahaṁ brāhmaṇa gandhabbo bhavissāmī' ti vadesi. Yakkho no bhavaṁ bhavissatīti iti puṭṭho samāno 'na kho ahaṁ brāhmaṇa yakkho bhavissāmī'ti vadesi. Manusso no bhavaṁ bhavissatīti iti puṭṭho samāno ' na kho ahaṁ brāhmaṇa manusso bhavissāmī' ti vadesi. Atha ko carahi bhavaṁ bhavissatīti.

*Uddāne 'loke' ti suttanāmaṁ.

[BJT Page 078]

Yesaṁ kho ahaṁ brāhmaṇa āsavānaṁ appahīṇattā devo bhaveyyaṁ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yesaṁ kho ahaṁ brāhmaṇa āsavānaṁ appahīṇattā gandhabbo bhaveyyaṁ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yesaṁ kho ahaṁ brāhmaṇa āsavānaṁ appahīṇattā yakkho bhaveyyaṁ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yesaṁ kho ahaṁ brāhmaṇa āsavānaṁ appahīṇattā manusso bhaveyyaṁ, te me āsavā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Seyyathāpi brāhmaṇa uppalaṁ vā padumaṁ vā puṇḍarīkaṁ vā udake jātaṁ udake saṁvaḍḍhaṁ udakaṁ accuggamma ṭhāti [page 039] anupalittaṁ udakena. Evameva kho ahaṁ brāhmaṇa loke jāto loke saṁvaḍḍho lokaṁ abhibhuyya viharāmi anupalitto lokena. Buddhoti maṁ brāhmaṇa dhārehīti.

86. Yena devūpapatyassa gandhabbo vā vihaṅgamo,
Yakkhattaṁ yena gaccheyyaṁ manussattañca abbaje, 1
Te mayhaṁ āsavā khīṇā viddhastā vinalīkatā.

87. Puṇḍarīkaṁ yathā vaggu 2 toyena nūpalippati,
Nūpalittomhi 3 lokena tasmā buddhosmi brāhmaṇāti.

4. 1. 4. 7.
(Aparihāniya suttaṁ)
(Sāvatthinidānaṁ)

37. Catūhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike. Katamehi catūhi?

Idha bhikkhave bhikkhu sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṁ anuyutto hoti.

Kathañca bhikkhave bhikkhu sīlasampanno hoti: idha bhikkhave bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu sīlasampanno hoti.

Kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati.

1. Abbhaje syā. Aṇḍaje sīmu. 2. Uggaṁ syā.
3. Kupalippāmi syā. Machasaṁ nūpalimpāti ka.

[BJT Page 080]

Sotena saddaṁ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī
Yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā [page 040] dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu indriyesu guttadvāro hoti.

Kathañca bhikkhave bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṁ paṭihaṅkhāmi navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaṁ kho bhikkhave bhikkhu bhojane mattaññū hoti.

Kathañca bhikkhave bhikkhu jāgariyaṁ anuyutto hoti: idha bhikkhave bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti. Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya. Nibbānasseva santiketi.

88. Sīle patiṭṭhito bhikkhu indriyesu ca saṁvuto,
Bhojanamhi ca mattaññū jāgariyaṁ anuyuñjati.

89. Evaṁ viharamānāpī ahorattamatandito,
Bhāvayaṁ kusalaṁ dhammaṁ yogakkhemassa pattiyā.

90. Appamādarato bhikkhu pamāde bhayadassi vā,
Abhabbo parihānāya nibbānasseva santiketi.

(Patilīnasuttaṁ)
4. 1. 4. 8.

38. [page 041] panunnapaccekasacco bhikkhave bhikkhu samavayasaṭṭhesano 2 passaddhakāyasaṅkhāro patilīnoti vuccati.

1. Viharamāno pi sīmu. Vihārī ātāpi machasaṁ
2. Samavayasaccesano sīmu:

[BJT Page 082]
Kathañca bhikkhave bhikkhu panunnapaccekasacco hoti? Idha bhikkhave bhikkhuno yāni tāni, puthusamaṇabrāhmaṇānaṁ puthupaccekasaccāni seyyathīdaṁ: sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā sabbānissa tāni panunnāni honti, cattāni, vantāni, muttāni, pahīṇāni, paṭinissaṭṭhāni. Evaṁ kho bhikkhave bhikkhu panunnapaccekasacco hoti.

Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti? Idha bhikkhave bhikkhuno kāmesanā pahīṇā hoti. Bhavesanā pahīṇā hoti. Brahmacariyesanā paṭippassaddhā. Evaṁ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.

Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti? Idha bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti.

Kathañca bhikkhave bhikkhu patilīno hoti? Idha bhikkhave bhikkhuno asmimāno pahīṇo hoti. Ucchinnamūlo, tālāvatthukato, anabhāvakato, āyatiṁ anuppādadhammo. Evaṁ kho bhikkhave bhikkhu patilīno hoti.

Panunnapaccekasacco bhikkhave bhikkhu samavayasaṭṭhesano passaddhakāyasaṅkhāro patilīnoti vuccatīti.

91. [page 042] kāmesanā bhavesanā brahmacariyesanā saha,
Iti saccaparāmāso diṭṭhiṭṭhānā samussayā.

92. Sabbarāgavirattassa taṇhakkhayavimuttino,
Esanā paṭinissaṭṭhā diṭṭhiṭṭhānaṁ samūhatā.

93. Sa ve santo sato bhikkhu passaddho aparājito,
Mānābhisamayā buddho patilīnoti vuccatīti.

[BJT Page 084]

4. 1. 4. 9.
( Ujjāyasuttaṁ)

39. Atha kho ujjāyo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ujjāyo brāhmaṇo bhagavantaṁ etadavoca:

Bhavampi no gotamo yaññaṁ vaṇṇetīti?

Na kho ahaṁ brāhmaṇa sabbaṁ yaññaṁ vaṇṇemi. Na panāhaṁ brāhmaṇa sabbaṁ yaññaṁ na vaṇṇemi. Yathārūpe kho brāhmaṇa yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṁ āpajjanti, evarūpaṁ kho ahaṁ brāhmaṇa sārambhaṁ yaññaṁ na vaṇṇemi. Taṁ kissa hetu? Evarūpaṁ hi brāhmaṇa sārambhaṁ yaññaṁ na upasaṅkamanti arahanto vā arahamaggaṁ vā samāpannā.

Yathārūpe ca kho brāhmaṇa yaññe na gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṁ āpajjanti. Evarūpaṁ kho ahaṁ brāhmaṇa nirārambhaṁ yaññaṁ vaṇṇemi. Yadidaṁ niccadānaṁ anukūlayaññaṁ. Taṁ kissa hetu: evarūpaṁ hi brāhmaṇa nirārambhaṁ yaññaṁ upasaṅkamanti arahanto vā arahamaggaṁ vā samāpannāti.

94. Assamedhaṁ purisamedhaṁ sammāpāsaṁ vājapeyyaṁ niraggalaṁ,
Mahāyaññā mahārambhā na te honti mahapphalā.

[page 043]
95. Ajeḷakā ca gāvo ca vividhā yattha haññare,
Na taṁ sammaggatā yaññaṁ upayanti mahesino.

96. Yaṁ ca yaññaṁ 1 nirārambhaṁ yajanti anukulaṁ sadā,
Ajeḷakā ca gāvo ca vividhā nettha haññare.

97. Taṁ ca sammaggatā yaññaṁ upayanti mahesino,
Etaṁ yajetha medhāvī eso yañño mahapphalo.

98. Etaṁ hi 2 yajamānassa seyyo hoti na pāpiyo,
Yañño ca vipulo hoti pasīdanti ca devatāti.

1. Ye ca yaññā ma. Cha. Saṁ. 2. Evaṁ syā.

[BJT Page 086]
4. 1. 4. 10.
(Udāyīsuttaṁ)

40. Atha kho udāyī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho udāyī brāhmaṇo bhagavantaṁ etadavoca:

Bhavampi no gotamo yaññaṁ vaṇṇetīti?

Na kho ahaṁ brāhmaṇa sabbaṁ yaññaṁ vaṇṇemi. Na panāhaṁ brāhmaṇa sabbaṁ yaññaṁ na vaṇṇemi. Yathārūpe kho brāhmaṇa yaññe gāvo haññanti. Ajeḷakā haññanti. Kukkuṭasūkarā haññanti. Vividhā pāṇā saṅghātaṁ āpajjanti. Evarūpaṁ kho ahaṁ brāhmaṇa sārambhaṁ yaññaṁ na vaṇṇemi. Taṁ kissa hetu: evarūpaṁ hi brāhmaṇa sārambhaṁ yaññaṁ na upasaṅkamanti arahanto vā arahamaggaṁ vā samāpannā.

Yathārūpe ca kho brāhmaṇa yaññe neva gāvo haññanti. Na ajeḷakā haññanti. Na kukkuṭasūkarā haññanti. Na vividhā pāṇā saṅghātaṁ āpajjanti. Evarūpaṁ kho ahaṁ brāhmaṇa nirārambhaṁ yaññaṁ vaṇṇemi yadidaṁ niccadānaṁ anukūlayaññaṁ. Taṁ kissa hetu: evarūpaṁ hi brāhmaṇa nirārambhaṁ yaññaṁ upasaṅkamanti arahanto vā arahamaggaṁ 1 vā samāpannāti.

99. Abhisaṅkhataṁ nirārambhaṁ yaññaṁ kālena kappiyaṁ,
[page 044] tādisaṁ upasaṁyanti saññatā brahmacārayo.

100. Vivattacchaddā 2 ye loke vītivattā kulaṁ gatiṁ,
Yañña 3 metaṁ pasaṁsanti buddhā puññassa 4 kovidā.

101. Yaññe vā yadi vā saddhe hutaṁ katvā yathārahaṁ,
Pasannacitto yajati sukhette brahmacārisu.

102. Suhutaṁ suyiṭṭhaṁ suppattaṁ dakkhiṇeyyesu yaṁ kataṁ,
Yañño ca vipulo hoti pasīdanti ca devatā.

103. Evaṁ yajitvā medhāvī saddho muttena cetasā,
Abyāpajjhaṁ sukhaṁ lokaṁ paṇḍito upapajjatīti.

Cakkavaggo catuttho.
Tassuddānaṁ:

Cakko saṅgaho sīho pasādo vassakāreṇa pañcamaṁ,
Loke aparihāniyo patilīnena ujjāyo udāyinā te dasāti.

1. Arahattamaggaṁ vā machasaṁ. 2. Vivaṭṭacchadā machasaṁ. 3. Havyaṁ syā. 4. Yaññassa kovidā machasaṁ.

[BJT Page 088]

5. Rohitassavaggo.
4. 1. 5. 1.
(Samādhibhāvanāsuttaṁ)
(Sāvatthinidānaṁ:)

41. Catasso imā bhikkhave samādhibhāvanā. Katamā catasso?

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

[page 045] katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati:

Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave samādhibhāvanā bhāvitā bahulīkatā
Diṭṭhadhammasukhavihārāya saṁvattati.

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati:

Idha bhikkhave bhikkhu ālokasaññaṁ manasi karoti, divāsaññaṁ adhiṭṭhāti, yathā divā tathā rattiṁ, yathā rattiṁ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Ayaṁ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati:

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati:

Idha bhikkhave bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṁ gacchanti. Viditā saññā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṁ gacchanti. Ayaṁ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati.
Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati:

Idha bhikkhave bhikkhu pañcupādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṁ iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Ayaṁ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

[BJT Page 090.]

Imā kho bhikkhave catasso samādhibhāvanā.

Idañca pana metaṁ bhikkhave sandhāya bhāsitaṁ pārāyane puṇṇakapañhe:

104. Saṅkhāya lokasmiṁ parovarāni 1 yassiñjitaṁ natthi kuhiñci loke,
[page 046] santo vidhūmo anīgho nirāso atāri so jātijaranti brūmīti.

4. 1. 5. 2.
(Pañhavyākaraṇa suttaṁ)

42. Cattārimāni bhikkhave pañhavyākaraṇāni. Katamāni cattāri:
Atthi bhikkhave pañho ekaṁsavyākaraṇīyo, atthi bhikkhave pañho vibhajja vyākaraṇīyo, atithi bhikkhave pañho paṭipucchā vyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo.
Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.

105. Ekaṁsavacanaṁ ekaṁ vibhajja vacanāparaṁ,
Tatiyaṁ paṭipuccheyya catutthaṁ pana ṭhāpaye.

106. Yo ca nesaṁ tattha tattha jānāti anudhammataṁ,
Catupañhassa kusalo āhu bhikkhuṁ tathāvidhaṁ.

107. Durāsado duppasaho gambhīro duppadhaṁsiyo 2
Atho atthe anatthe ca ubhayassa hoti kovido. 3

108. Anatthaṁ parivajjeti atthaṁ gaṇhāti paṇḍito,
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.
4. 1. 5. 3.
(Paṭhamakodhagarusuttaṁ)

43. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro:

Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru,
Sakkāragaru na saddhammagaru.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasmiṁ.

Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro:

Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru,
Saddhammagaru na sakkāragaru.

[page 047] ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

1. Paroparānimachasaṁ. 2. Duppadhaṁsayo. Sīmu. 3. Ubhayatthassa kovidosyā. Kaṁ.

[BJT Page 092]

109. Kodhamakkhagarū bhikkhū lābhasakkāragāravā,
Na te dhamme virūhanti sammāsambuddhadesite.

110. Ye ca saddhammagaruno vihaṁsu viharanti ca,
Te ve dhamme virūhanti sammāsambuddhadesite ti.

4. 1. 5. 4.

( Dutiyakodhagarusuttaṁ )

44. Cattāro'me bhikkhave asaddhammā. Katame cattāro

Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.

Ime kho bhikkhave cattāro asaddhammā.

Cattāro'me bhikkhave saddhammā. Katame cattāro?

Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā
Na lābhagarutā, saddhammagarutā na sakkāragarutā.

Ime kho bhikkhave cattāro saddhammāti.

111. Kodhamakkhagarū bhikkhu lābhasakkāragāravo,
Sukhette pūtibījaṁva saddhamme na virūhati.

112. Ye ca saddhammagaruno vihaṁsu viharanti ca,
Te ve dhamme virūhanti snehamanvāyamivosadhāti.

4. 1. 5. 5.

( Paṭhamarohitassasuttaṁ)

45: Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rohitasso devaputto bhagavantaṁ etadavoca:

[BJT Page 094]

Yattha nu kho bhante na jāyati, na jīyati, na mīyati, na cavati, na
Uppajjati, sakkā nu kho bhante gamanena lokassa antaṁ 1 ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vāti?

Yattha kho āvuso na jāyati, na jīyati, na mīyati, [page 048] na cavati, na uppajjati. Nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmi.

Acchariyambhante, abbhutambhante, yāva subhāsitaṁ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmīti.

Bhūtapubbāhaṁ bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṁ bhante evarūpo javo ahosi, seyyathāpi nāma daḷhadhammo 2 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Tassa mayhaṁ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṁ icchāgataṁ uppajji: ahaṁ gamanena lokassa antaṁ pāpuṇissāmīti.

So kho ahaṁ bhante aññatreva asitapītakhāyitasāyitā, aññatra
Uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā, vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvāva lokassa antaṁ antarāyeva kālakato.

Acchariyaṁ bhante abbhutaṁ bhante yāva subhāsitaṁ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmīti.

Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmi. Na cāhaṁ āvuso appatvāva lokassa antaṁ dukkhassa antakiriyaṁ vadāmi. Apicāhaṁ āvuso imasmiṁ yeva byāmamatte kalebare saññimhi samanake lokañca paññāpemi. Lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

1. Anto sīmu. 2. Daḷhadhammā machasaṁ.

[BJT Page 096]

113. [page 049] gamanena na pattabbo lokassanto kudācanaṁ,
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ.

114. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṁ samitāvi ñatvā nāsiṁsatī 1 lokamimaṁ parañcātī.

4. 1. 5. 6.

(Dutiyarohitassasuttaṁ)

46. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṁ bhikkhave rattiṁ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi, ekamantaṁ ṭhito kho bhikkhave rohitasso devaputto maṁ etadavoca:

Yattha nu kho bhante na jāyati na jīyati na mīyati na cavati na uppajjati. Sakkā nu kho so bhante gamanena lokassa antaṁ ñātuṁ vā daṭṭhuṁ vā pāpuṇituṁ vāti.

Evaṁ vutte ahaṁ bhikkhave rohitassaṁ devaputtaṁ etadavocaṁ: yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti 2 vadāmīti.

Evaṁ vutte bhikkhave rohitasso devaputto maṁ etadavoca: acchariyaṁ bhante abbhutaṁ bhante yāva subhāsitaṁ cidaṁ bhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhantaṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmīti.

Bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṁ bhante evarūpo javo ahosi: seyyathāpi nāma daḷhadhammo3 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṁ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṁ icchāgataṁ uppajji: ahaṁ gamanena lokassantaṁ pāpuṇissāmīti.

So kho ahaṁ bhante aññatreva asitapītakhāyitasāyitā [page 050] aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṁ gantvā appatvāva lokassa antaṁ antarāyeva 4 kālakato.

1. Nā sīsati machasaṁ 2. Ñāteyyaṁ, daṭṭheyyaṁ patteyyaṁti katthaci
3. Daḷhadhammā machasaṁ 4. Antarā katthaci. Machasaṁ.

[BJT Page 098]

Acchariyaṁ bhante, abbhutaṁ bhante, yāva subhāsitaṁ cidaṁ bhante bhagavatā yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmīti.

Evaṁ vutte ahaṁ bhikkhave rohitassaṁ devaputtaṁ etadavocaṁ: yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati. Nāhaṁ taṁ gamanena lokassa antaṁ ñātayyaṁ daṭṭhayyaṁ pattayyanti vadāmīti. Na cāhaṁ āvuso appatvāva lokassa antaṁ dukkhassa antakiriyaṁ vadāmi. Api cāhaṁ āvuso imasmiṁ yeva byāmamatte kalebare saññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

115. Gamanena na pattabbo lokassanto kudācanaṁ,
Na ca appatvā lokantaṁ dukkhā atthi pamocanaṁ.

116. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo,
Lokassa antaṁ samitāvi ñatvā nāsiṁsati lokamimaṁ parañcāti.

4. 1. 5. 7.
( Suvidūravidūrasuttaṁ)

47. Cattārimāni bhikkhave suvidūravidūrāni. Katamāni cattāri?

Nabhaṁ ca bhikkhave paṭhavī ca, idaṁ paṭhamaṁ suvidūravidūre. Orimañca bhikkhave tīraṁ samuddassa pārimañca tīraṁ, idaṁ dutiyaṁ suvidūravidūre. Yatho ca bhikkhave verocano abbhudeti, yattha ca atthameti, idaṁ tatiyaṁ suvidūravidūre. Satañca bhikkhave dhammo asatañca dhammo, idaṁ catutthaṁ suvidūravidūre. Imāni kho bhikkhave cattāri suvidūravidūrānīti.

117. [page 051] nabhaṁ ca dūre paṭhavī ca dūre pāraṁ samuddassa tadāhu dūre,
Yato ca verocano abbhudeti pabhaṅkaro yattha ca atthameti.

118. Tato have dūrataraṁ vadanti satañca dhammaṁ asatañca dhammaṁ,
Abyāyiko hoti sataṁ samāgamo yāvampi 2 tiṭṭheyya tatheva hoti,
Khippaṁ hi veti asataṁ samāgamo tasmā sataṁ dhammo asabbhi ārakāti.

1. Atthaṁ gameti syā. 2. Yāvāpi machasaṁ.

[BJT Page 100]

4. 1. 5. 8.
( Visākhasuttaṁ)

48. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcāliputto 1 upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya.

Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: ko nu kho bhikkhave upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

Āyasmā bhante visākho pañcāliputto upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

Atha kho bhagavā āyasmantaṁ visākhaṁ pañcāliputtaṁ etadavoca: sādhu sādhu visākha, sādhu kho tvaṁ visākha bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

119. Na bhāsamānaṁ jānanti missaṁ bālehi paṇḍitaṁ,
Bhāsamānañca jānanti desentaṁ amataṁ padaṁ.

120. Bhāsaye jotaye dhammaṁ paggaṇhe isīnaṁ dhajaṁ,
Subhāsitadhajā isayo dhammo hi isīnaṁ dhajoti.

4. 1. 5. 9.

( Vipallāsasuttaṁ)

49. [page 052] cattāro'me bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro?

Anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Anattani bhikkhave attāti saññāvipallāso cittavipallāso diṭṭhivipallāso. Asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

1. Pañcālaputto. Machasaṁ.

[BJT Page 102]

Cattāro'me bhikkhave na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsā. Katame cattāro?

Anicce bhikkhave aniccanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Dukkhe bhikkhave dukkhanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Anattani bhikkhave anattāti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso. Asubhe bhikkhave asubhanti na saññāvipallāso na cittavipallāso na diṭṭhivipallāso.

Ime kho bhikkhave cattāro na saññāvipallāsā na cittavipallāsā na diṭṭhivipallāsāti.

121. Anicce niccasaññino dukkhe ca sukhasaññino,
Anattani ca attāti asubhe subhasaññino.

122. Micchādiṭṭhigatā sattā khittacittā visaññino,
Te yogayuttā mārassa ayogakkhemino janā.

123. Sattā gacchanti saṁsāraṁ jātimaraṇagāmino,
Yadā ca buddhā lokasmiṁ uppajjanti pabhaṅkarā.

124. Temaṁ dhammaṁ 1 pakāsenti dukkhūpasamagāminaṁ,
Tesaṁ sutvāna sappaññā sacittaṁ paccaladdha te. 2

125. Aniccaṁ aniccato dakkhuṁ dukkhamaddakkhu dukkhato,
Anattani anattāti asubhaṁ asubhataddasuṁ,
Sammādiṭṭhisamādānā sabbaṁ dukkhaṁ upaccagunti.

4. 1. 5. 10.
( Upakkilesasuttaṁ)

50. [page 053] cattāro'me bhikkhave candimasuriyānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro?

Abbhā bhikkhave candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā 3 bhikkhave candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Dhūmarajo 4 bhikkhave candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu bhikkhave asurindo candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candimasuriyānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.

1. Te imaṁ machasaṁ 2. Paccaladdhā machasaṁ. Paccalatthu sī. Mu. 3. Mahiyāsyā. 4. Dhumo rajo machasaṁ

[BJT Page 104]

Evameva kho bhikkhave cattāro samaṇabrāhmaṇānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro?

Santi bhikkhave eke samaṇabrāhmaṇā suraṁ pivanti merayaṁ, surāmerayapānā appaṭiviratā. Ayaṁ bhikkhave paṭhamo samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā methunaṁ dhammaṁ patisevanti methunasmā dhammā appaṭiviratā. Ayaṁ bhikkhave dutiyo samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṁ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṁ bhikkhave tatiyo samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvanti micchājīvā appaṭiviratā. Ayaṁ bhikkhave catuttho samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṁ upakkilesā [page 054] yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti.

126. Rāgadosaparikkiṭṭhā eke samaṇabrāhmaṇā,
Avijjānivutā posā piyarūpābhinandino.

127. Suraṁ pivanti merayaṁ paṭisevanti methunaṁ,
Rajataṁ jātarūpañca sādiyanti aviddasu.

128. Micchājīvena jīvanti eke samaṇabrāhmaṇā,
Ete upakkilesā vuttā buddhenādiccabandhunā.

129. Yehi upakkiliṭṭhā 1 eke samaṇabrāhmaṇā,
Na tapanti na bhāsanti addhuvā 2 sarajāpagā.

130. Andhakārena onaddhā taṇhādāsā sanettikā,
Vaḍḍhenti kaṭasiṁ ghoraṁ ādiyanti punabbhavanti.

Rohitassavaggo pañcamo.
Tassuddānaṁ:

Samādhi pañhaṁ dve kodhā rohitassāpare duve,
Suvidūravisākhā vipallāso upakkilesena te dasāti.

Paṭhamo paṇṇāsako.

1. Yehi upakkilesehi machasaṁ. 2. Asuddhā sarajāmagā machasaṁ.

[BJT Page 106]

2. Dutiyo paṇṇāsako.

1. Puññābhisandavaggo.

4. 2. 1. 1.
( Paṭhamapuññābhisandasuttaṁ )

(Sāvatthinidānaṁ:)

1. Cattāro'me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Katame cattāro?

Yassa bhikkhave bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati. Appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Yassa bhikkhave bhikkhu piṇḍapātaṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

[page 055] yassa bhikkhave bhikkhu senāsanaṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Yassa bhikkhave bhikkhu gilānapaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti.

Imehi ca pana bhikkhave catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ, 1 ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattatīti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṁ gacchati.

1. Gaṇetuṁ, ka.

[BJT Page 108]

Seyyathāpi bhikkhave mahāsamudde na sukaraṁ udakassa pamāṇaṁ gahetuṁ ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṁ gacchati. Evameva kho bhikkhave imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṁ puññassa pamāṇaṁ gahetuṁ, ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattatīti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṁ gacchatīti

1. Mahodadhiṁ aparimitaṁ mahāsaraṁ bahubheravaṁ ratanagaṇānamālayaṁ1,
Najjo yathā naragaṇasaṅghasevitā 2 [page 056] puthū savanti upayanti sāgaraṁ.

2. Evaṁ naraṁ annadapānavatthadaṁ seyyānisajjattharaṇassa dāyakaṁ,
Puññassa dhārā upayanti paṇḍitaṁ najjo yathā vārivahāva sāgaranti.

4. 2. 1. 2.

( Dutiyapuññābhisandasuttaṁ)

2. Cattāro'me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. Katame cattāro?

Idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Ayaṁ bhikkhave paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Puna ca paraṁ bhikkhave ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti. Ayaṁ bhikkhave dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

1. Ratanavarānamālayaṁ machasaṁ. 2. Macchagaṇasaṅghasevitā syā. Kaṁ.

[BJT Page 110]

Puna ca paraṁ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni, aṭṭhapurisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Ayaṁ bhikkhave tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Puna ca paraṁ bhikkhave ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi [page 057] akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ayaṁ bhikkhave catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.

Ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṁvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattantīti.

3. Yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṁ ariyakantaṁ pasaṁsitaṁ.

4. Saṅghe pasādo yassatthi ujubhūtañca dassanaṁ,
Adaḷiddoti taṁ āhu amoghaṁ tassa jīvitaṁ.

5. Tasmā saddhañca sīlañca pasādaṁ dhammadassanaṁ,
Anuyuñjetha medhāvī saraṁ buddhānasāsananti.

4. 2. 1. 3.
( Paṭhamasaṁvāsasuttaṁ )

3. Ekaṁ samayaṁ bhagavā antarā ca madhuraṁ antarā ca verañjaṁ addhānamaggapaṭipanno hoti. Sambahulāpi kho gahapatī ca gahapatāniyo ca antarā ca madhuraṁ antarā ca verañjaṁ addhānamaggapaṭipannā honti. Atha kho bhagavā maggā okkamma aññatarasmiṁ rukkhamūle nisīdi*. Addassuṁ 1 kho te gahapatī ca gahapatāniyo ca bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ. Disvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca:

Cattāro'me gahapatayo saṁvāsā. Katame cattāro?

Chavo chavāya saddhiṁ saṁvasati, chavo deviyā saddhiṁ saṁvasati, devo chavāya saddhiṁ saṁvasati. Devo deviyā saddhiṁ saṁvasati.

1. Addasaṁsu machasaṁ *paññatte āsane katthaci.

[BJT Page 112.]
Kathañca gahapatayo chavo chavāya saddhiṁ saṁvasati: [page 058] idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṁ bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā, maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo chavo chavāya saddhiṁ saṁvasati.

Kathañca gahapatayo chavo deviyā saddhiṁ saṁvasati: idha gahapatayo sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṁ ajjhāvasati, anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo chavo deviyā saddhiṁ saṁvasati.

Kathañca gahapatayo devo chavāya saddhiṁ saṁvasati: idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo, vigatamalamaccherena cetasā agāraṁ ajjhāvasati, anakkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyā ca khvassa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā, maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo devo chavāya saddhiṁ saṁvasati.

Kathañca gahapatayo devo deviyā saddhiṁ saṁvasati: idha gahapatayo sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo, vigatamalamaccherena cetasā agāraṁ ajjhāvasati, anakkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyāpissa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā; vigatamalamaccherena cetasā agāraṁ ajjhāvasati, anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho gahapatayo devo deviyā saddhiṁ saṁvasati. [page 059] ime kho gahapatayo cattāro saṁvāsāti.

6. Ubho ca honti dussīlā kadariyā paribhāsakā,
Te honti jānipatayo chavā saṁvāsamāgatā.

[BJT Page 114]

7. Sāmiko hoti dussīlo kadariyo paribhāsako,
Bhariyā sīlavatī hoti vadaññū vītamaccharā;
Sāpi devī saṁvasati chavena patinā saha.

8. Sāmiko sīlavā hoti vadaññū vītamaccharo,
Bhariyā hoti dussīlā kadariyā paribhāsikā;
Sāpi chavā saṁvasati devena patinā saha.

9. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṁ piyaṁvadā.

10. Atthā sampacurā honti phāsatthaṁ 1 upajāyati,
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.

11. Idha dhammaṁ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṁ modanti kāmakāminoti.

4. 2. 1. 4.

(Dutiyasaṁvāsasuttaṁ)

4. Cattāro'me bhikkhave saṁvāsā. Katame cattāro?
Chavo chavāya saddhiṁ saṁvasati, chavo deviyā saddhaṁ saṁvasati, devo chavāya saddhiṁ saṁvasati, devo deviyā saddhiṁ saṁvasati.

Kathañca bhikkhave chavo chavāya saddhiṁ saṁvasati? Idha bhikkhave sāmiko hoti pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco sampapphalāpī abhijjhālu vyāpannacitto micchādiṭṭhiko dussīlo pāpadhammo. Maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisunāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ [page 060] ajjhāvasati. Akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho bhikkhave chavo chavāya saddhiṁ saṁvasati.

Kathañca bhikkhave chavo deviyā saddhiṁ saṁvasati? Idha bhikkhave sāmiko hoti pāṇātipātī adinnānadāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco sampapphalāpī abhijjhālu vyāpannacitto micchādiṭṭhiko pāpadhammo dussīlo, maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, akkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyā ca khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālunī avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṁ ajjhāvasati. Anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho bhikkhave chavo deviyā saddhiṁ saṁvasati.

1. Phāsukaṁmachasaṁ. Vāsatthaṁ[PTS.]

[BJT Page 116]

Kathañca bhikkhave devo chavāya saddhiṁ saṁvasati: idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu avyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyā ca khvassa hoti pāṇātipātinī adinnādāyinī kāmesu micchācārinī musāvādinī pisunāvācā pharusāvācā samphappalāpinī abhijjhālunī vyāpannacittā micchādiṭṭhikā dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati. Akkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho bhikkhave devo chavāya saddhiṁ saṁvasati.

Kathañca bhikkhave devo deviyā saddhiṁ saṁvasati: idha bhikkhave sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu avyāpannacitto sammādiṭṭhiko sīlavā kalyāṇadhammo. Vigatamalamaccherena cetasā agāraṁ ajjhāvasati. Anakkosakaparibhāsako samaṇabrāhmaṇānaṁ. Bhariyāpissa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu avyāpannacittā sammādiṭṭhikā sīlavatī kalyāṇadhammā, vigatamalamaccherena cetasā agāraṁ ajjhāvasati. Anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ. Evaṁ kho bhikkhave devo deviyā saddhiṁ saṁvasati. Ime kho bhikkhave cattāro saṁvāsāti.

12. Ubho ca honti dussīlā kadariyā paribhāsakā,
[page 061] te honti jānipatayo chavā saṁvāsamāgatā.

13. Sāmiko hoti dussīlo kadariyo paribhāsako,
Bhariyā sīlavatī hoti vadaññū vītamaccharā,
Sāpi devī saṁvasati chavena patinā saha.

14. Sāmiko sīlavā hoti vadaññū vītamaccharo,
Bhariyā hoti dussīlā kadariyā paribhāsikā,
Sāpi devā saṁvasati devena patinā saha.

15. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṁ piyaṁvadā.

16. Atthā sampacurā honti phāsatthaṁ upajāyati.
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.

17. Idha dhammaṁ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṁ modanti kāmakāminoti.

4. 2. 1. 3.
( Paṭhama (nakula) samajīvīsuttaṁ )

5. Ekaṁ samayaṁ bhagavā bhaggesu viharati suṁsumāragire 1 bhesakalāvane 2 migadāye. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena nakulapituno gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

1. Susumāragire machasaṁ 2. Bhesakaṭṭhāvane machasaṁ.

[BJT Page 118]

Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:

Yato me bhante nakulamātā gahapatānī daharasseva daharā ānītā nābhijānāmi nakulamātaraṁ gahapatāniṁ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṁ bhante diṭṭhe ceva dhamme aññamaññaṁ passituṁ abhisamparāyañca aññamaññaṁ passitunti.

Nakulamātāpi kho gahapatānī bhagavantaṁ etadavoca: yatvāhaṁ bhante nakulapituno gahapatissa daharasseva daharā ānītā nābhijānāmi nakulapitaraṁ gahapatiṁ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṁ bhante diṭṭhe ceva dhamme aññamaññaṁ passituṁ. Abhisamparāyañca aññamaññaṁ passitunti.

[page 062] ākaṅkheyyuṁ ce gahapatayo ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṁ passituṁ abhisamparāyañca aññamaññaṁ passituṁ. Ubho ca assu samasaddhā samasīlā samacāgā samapaññā. Te diṭṭhe ceva dhamme aññamaññaṁ passanti abhisamparāyañca aññamaññaṁ passantīti.

18. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṁ piyaṁvadā.

19. Atthā sampacurā honti phāsatthaṁ upajāyati,
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.

20. Idha dhammaṁ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṁ modanti kāmakāminoti.

4. 2. 1. 6.

( Dutiya (nakula) samajīvīsuttaṁ)

6. Ākaṅkheyyuṁ ce bhikkhave ubho jānipatayo diṭṭhe ceva dhamme aññamaññaṁ passituṁ abhisamparāyañca aññamaññaṁ passituṁ. Ubho ca assu samasaddhā samasīlā samacāgā samapaññā, te diṭṭhe ceva dhamme aññamaññaṁ passanti, abhisamparāyañca aññamaññaṁ passantīti.

21. Ubho saddhā vadaññū ca saññatā dhammajīvino,
Te honti jānipatayo aññamaññaṁ piyaṁvadā.

22. Atthā sampacurā honti phāsatthaṁ upajāyati,
Amittā dummanā honti ubhinnaṁ samasīlinaṁ.

23. Idha dhammaṁ caritvāna samasīlabbatā ubho,
Nandino devalokasmiṁ modanti kāmakāminoti.

[BJT Page 120]

4. 2. 1. 7

( Suppavāsāsuttaṁ )

7. Ekaṁ samayaṁ bhagavā koliyesu viharati sajjanelaṁ 1 nāma koliyānaṁ nigamo. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena suppavāsāya koliyadhītāya nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Atha kho suppavāsā koliyadhītā bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho suppavāsā [page 063] koliyadhītā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho suppavāsaṁ koliyadhītaraṁ bhagavā etadavoca:

Bhojanaṁ suppavāse dentī ariyasāvikā paṭiggāhakānaṁ cattāri ṭhānāni deti. Katamāni cattāri?

Āyuṁ deti vaṇṇaṁ deti sukhaṁ deti balaṁ deti. Āyuṁ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā. Vaṇṇaṁ datvā vaṇṇassa bhāginī hoti dibbassa vā mānusassa vā. Sukhaṁ datvā sukhassa bhāginī hoti dibbassa vā mānusassa vā. Balaṁ datvā balassa bhāginī hoti dibbassa vā mānusassa vā. Bhojanaṁ suppavāse dentī ariyasāvikā paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

24. Susaṅkhataṁ bhojanaṁ yā dadāti suciṁ paṇītaṁ 2 rasasā upetaṁ,
Sā dakkhiṇā ujjugatesu dinnā caraṇopapannesu mahaggatesu,
Puññena puññaṁ saṁsandamānā mahapphalā lokavidūna vaṇṇitā.

25. Etādisaṁ yaññamanussarantā ye vedajātā vicaranti loke. ,
Vineyya maccheramalaṁ samūlaṁ aninditā saggamupenti ṭhānanti.

4. 2. 1. 8.
( Sudatta anāthapiṇḍika suttaṁ)
(Sāvatthinidānaṁ:)

8. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:

Bhojanaṁ gahapati dadamāno ariyasāvako paṭiggāhakānaṁ cattāri ṭhānāni deti. Katamāni cattāri?

[page 064] āyuṁ deti, vaṇṇaṁ deti, sukhaṁ deti, balaṁ deti. Āyuṁ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṁ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā. Sukhaṁ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā. Balaṁ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṁ gahapati dadamāno ariyasāvako paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

26. Yo saññatānaṁ paradattabhojinaṁ kālena sakkacca dadāti bhojanaṁ,
Cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṁ balañca.

27. So āyudāyī baladāyī sukhaṁ vaṇṇaṁ dado naro, *
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.

1. Pajjanīlaṁ machasaṁ. Pajjanelaṁ syā. Kaṁ. 2. Supaṇītaṁ kaṁ.
* So āyudāyī vaṇṇadāyī sukhaṁ balaṁ dado naromachasaṁ. Sukhaṁ balaṁ dado naro katthaci.

[BJT Page 122]

4. 2. 1. 9.

( Bhojanadāyakasuttaṁ )

9. Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ cattāri ṭhānāni deti.
Katamāni cattāri?

Āyuṁ deti, vaṇṇaṁ deti, sukhaṁ deti, balaṁ deti. Āyuṁ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā. Vaṇṇaṁ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā. Sukhaṁ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā. Balaṁ datvā balassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṁ bhikkhave dadamāno dāyako paṭiggāhakānaṁ imāni cattāri ṭhānāni detīti.

28. Yo saññatānaṁ paradattabhojinaṁ kālena sakkacca dadāti bhojanaṁ,
Cattāri ṭhānāni anuppavecchati āyuñca vaṇṇañca sukhaṁ balaṁ ca.

29. So āyudāyī baladāyī sukhaṁ vaṇṇaṁ dado naro,
Dīghāyu yasavā hoti yattha yatthūpapajjatīti.

4. 2. 1. 10

( Gihīsāmīcipaṭipadāsuttaṁ )

10. [page 065] atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:

Catūhi kho gahapati dhammehi samannāgato ariyasāvako gihīsāmīcipaṭipadaṁ paṭipanno hoti yasopaṭilābhiniṁ saggasaṁvattanikaṁ. Katamehi catūhi?

Idha gahapati ariyasāvako bhikkhusaṅghaṁ paccupaṭṭhito hoti cīvarena, bhikkhusaṅghaṁ paccupaṭṭhito hoti piṇḍapātena, bhikkhusaṅghaṁ paccupaṭṭhito hoti senāsanena, bhikkhusaṅghaṁ paccupaṭṭhito hoti gilānapaccayabhesajjaparikkhārena.

Imehi kho gahapati catūhi dhammehi samannāgato ariyasāvako gihīsāmīcipaṭipadaṁ paṭipanno hoti yasopaṭilābhiniṁ saggasaṁvattanikanti.

30. Gihīsāmicipaṭipadaṁ paṭipajjanti paṇḍitā,
Sammaggate sīlavante cīvarena upaṭṭhitā,
Piṇḍapātasayanena gilānapaccayena ca.

31. Tesaṁ divā ca ratto ca sadā puññaṁ pavaḍḍhati,
Saggañca kamatiṭṭhānaṁ kammaṁ katvāna bhaddakanti.

Puññābhisandavaggo paṭhamo.

Tassuddānaṁ:

Dve puññābhisandā dve saṁvāsā dve ca honti samajīvino,
Suppavāsā sudatto ca bhojanaṁ gihīsāmīcināti.

[BJT Page 124]

2. Pattakammavaggo.

4. 2. 2. 1.

(Pattakammasuttaṁ)

(Sāvatthinidānaṁ)

11. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:

[page 066] cattāro'me gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ. Katame cattāro?

Bhogā me uppajjantu sahadhammenāti, ayaṁ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.

Bhoge laddhā sahadhammena yaso maṁ abbhuggacchatu sahañātīhi saha-upajjhāyehīti ayaṁ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.

Bhoge laddhā sahadhammena yasaṁ laddhā sahañātīhi saha-upajjhāyehi ciraṁ jīvāmi dīghamaddhāyuṁ pālemīti, ayaṁ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.

Bhoge laddhā sahadhammena, yasaṁ laddhā sahañātīhi saha-upajjhāyehi ciraṁ jīvitvā dīghamaddhāyuṁ pāletvā, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjāmīti, ayaṁ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṁ.

Ime kho gahapati cattāro dhammā iṭṭhā kantā manāpā
Dullabhā lokasmiṁ.

Imesaṁ kho gahapati catunnaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ cattāro dhammā paṭilābhāya saṁvattanti. Katame cattāro?

Saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.

Katamā ca gahapati saddhāsampadā? Idha gahapati ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ, itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Ayaṁ vuccati gahapati saddhāsampadā.

Katamā ca gahapati sīlasampadā? Idha gahapati ariyasāvako pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṁ vuccati gahapati sīlasampadā.

[BJT Page 126]

Katamā ca gahapati cāgasampadā? Idha gahapati ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati, muttācāgo payatapāṇī vossaggarato yācayogo dānasaṁvibhāgarato. Ayaṁ vuccati gahapati cāgasampadā.

Katamā ca gahapati paññāsampadā: abhijjhāvisamalobhābhibhūtena [page 067] gahapati cetasā viharanto akiccaṁ karoti kiccaṁ aparādheti, akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati. Vyāpādābhibhūtena gahapati cetasā viharanto akiccaṁ karoti kiccaṁ aparādheti akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati. Thīnamiddhābhibhūtena gahapati cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti. Akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati. Uddhaccakukkuccābhibhūtena gahapati cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti. Akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati. Vicikicchābhibhūtena gahapati cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti. Akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.

Sa kho so gahapati ariyasāvako abhijjhāvisamalobho cittassa
Upakkilesoti iti viditvā abhijjhāvisamalobhaṁ cittassa upakkilesaṁ pajahati. Vyāpādo cittassa upakkilesoti iti viditvā vyāpādāṁ cittassa upakkilesaṁ pajahati. Thīnamiddhaṁ cittassa upakkilesoti iti viditvā thīnamiddhaṁ cittassa upakkilesaṁ pajahati. Uddhaccakukkuccaṁ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṁ cittassa upakkilesaṁ pajahati. Vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkilesaṁ pajahati.

Yato ca kho gahapati ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīṇo hoti, vyāpādo cittassa upakkilesoti iti viditvā vyāpādo cittassa upakkileso pahīṇo hoti, thīnamiddhaṁ cittassa upakkilesoti iti viditvā thīnamiddhaṁ cittassa upakkileso pahīṇo hoti, uddhaccakukkuccaṁ cittassa upakkilesoti iti viditvā uddhaccakukkuccaṁ cittassa upakkileso pahīṇo hoti. Vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīṇo hoti. Ayaṁ vuccati gahapati ariyasāvako mahāpañño puthupañño āpāthadaso paññāsampanno. Ayaṁ vuccati gahapati paññāsampadā.

Imesaṁ kho gahapati catunnaṁ dhammānaṁ iṭṭhānaṁ kattānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ ime cattāro dhammā paṭilābhāya saṁvattanti.

[BJT Page 128]

Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri kammāni kattā hoti. Katamāni cattāri?

Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṁ sukheti pīneti sammā sukhaṁ pariharati, mātāpitaro sukheti pīneti sammā sukhaṁ pariharati. Puttadāradāsakammakaraporise sukheti pīneti sammā sukhaṁ pariharati. Mittāmacce sukheti pīneti sammā sukhaṁ pariharati. Idamassa paṭhamaṁ ṭhānagataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

[page 068] puna ca paraṁ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato 1 dāyādato vā. Tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṁ attānaṁ karoti. Idamassa dutiyaṁ ṭhānagataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

Puna ca paraṁ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī kattā hoti: ñātibaliṁ atithibaliṁ pubbapetabaliṁ rājabaliṁ devatābaliṁ. Idamassa tatiyaṁ ṭhānagataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

Puna ca paraṁ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā. Ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Tathārūpesu samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukhavipākaṁ sagga saṁvattanikaṁ. Idamassa catutthaṁ ṭhānagataṁ hoti pattagataṁ āyatanaso paribhuttaṁ.

Sa kho so gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti.

Yassa kassaci gahapati aññatra imehi catūhi pattakammehi bhogā parikkhayaṁ gacchanti. Ime vuccanti gahapati bhogā aṭṭhānagatā appattagatā anāyatanaso paribhuttā.

Yassa kassaci gahapati imehi catūhi pattakammehi bhogā parikkhayaṁ gacchanti. Ime vuccanti gahapati bhogā ṭhānagatā pattagatā āyatanaso paribhuttāti.

1. Appiyato vā machasaṁ.

[BJT Page 130]

32. Bhuttā bhogā bhatā 2 bhaccā vitiṇṇā āpadāsu me,
Uddhaggā dakkhiṇā dinnā atho pañcabalī katā.

33. Upaṭṭhitā sīlavanto saññatā brahmacārayo,
Yadatthaṁ bhogaṁ iccheyya paṇḍito gharamāvasaṁ,
[page 069] so me attho anuppatto kataṁ ananutāpiyaṁ.

34. Etaṁ anussaraṁ macco ariyadhamme ṭhito naro,
Idha ceva naṁ pasaṁsanti pecca sagge ca modatīti.

4. 2. 2. 2.

( Anaṇasuttaṁ)

12. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:

Cattārimāni gahapati sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṁ samayena samayaṁ upādāya. Katamāni cattāri?

Atthisukhaṁ bhogasukhaṁ anaṇasukhaṁ 2 anavajjasukhaṁ.

Katamañca gahapati atthisukhaṁ? Idha gahapati kulaputtassa bhogā honti
Uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā. So bhogā me atthi uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhāti adhigacchati sukhaṁ, adhigacchati somanassaṁ. Idaṁ vuccati gahapati atthisukhaṁ.

Katamañca gahapati bhogasukhaṁ? Idha gahapati kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjati, puññāni ca karoti. So uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi bhoge ca bhuñjāmi puññāni ca karomīti adhigacchati sukhaṁ, adhigacchati somanassaṁ. Idaṁ vuccati gahapati bhogasukhaṁ.

Katamañca gahapati anaṇasukhaṁ? Idha gahapati kulaputto na kassaci kiñci dhāreti appaṁ vā bahuṁ vā. So na kassaci kiñci dhāremi appaṁ vā bahuṁ vāti adhigacchati sukhaṁ, adhigacchati somanassaṁ. Idaṁ vuccati gahapati anaṇasukhaṁ.

Katamañca gahapati anavajjasukhaṁ? Idha gahapati ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So [page 070] anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgatoti adhigacchati sukhaṁ, adhigacchati somanassaṁ. Idaṁ vuccati gahapati anavajjasukhaṁ.

1. Bhaṭā syā. Kaṁ. 2. Ānaṇyasukhaṁ machasaṁ.

[BJT Page 132]

Imāni kho gahapati cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṁ samayena samayaṁ upādāyāti.

35. Anaṇaṁ sukhaṁ ñatvāna 1 atho atthisukhaṁ sare,
Bhuñjaṁ bhogaṁ sukhaṁ macco tato paññā vipassati. *

36. Vipassamāno jānāti ubho bhāge sumedhaso,
Anavajjasukhassetaṁ kalaṁ nāgghati soḷasintī.

4. 2. 2. 3.

( Sabrahmasuttaṁ )

13. Sabrahmakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni bhikkhave tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.

Brahmāti bhikkhave mātāpitunnaṁ 2 etaṁ adhivacanaṁ. Pubbācariyāti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Pubbadevāti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Āhuneyyāti bhikkhave mātāpitunnaṁ etaṁ adhivacanaṁ. Taṁ kissa hetu?

Bahukārā bhikkhave mātāpitaro puttānaṁ āpādakā posakā imassa lokassa dassetāroti.

37. Brahmāti mātāpitaro pubbācariyāti vuccare,
Āhuneyyā ca puttānaṁ pajāya anukampakā,
Tasmā hi ne namasseyya sakkareyyātha paṇḍito.

38. Annena atha pānena vatthena sayanena ca,
Ucchādane nahāpane pādānaṁ dhovanena ca.

39. Tāya naṁ paricariyāya mātāpitusu paṇḍitā,
Idha ceva naṁ pasaṁsanti pecca sagge ca modatīti.

4. 2. 2. 4.

(Nirayasuttaṁ)

14. [page 071] catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.
40. Pāṇātipāto adinnādānaṁ musāvādo ca vuccati,
Paradāragamanañcāpi nappasaṁsanti paṇḍitāti.

1. Anavajjasukhaṁ ñatvā sīmu.
* Ānaṇyasukhaṁ ñatvāna atho atthi sukhaṁ saraṁ
Bhuñjaṁ bhogasukhaṁ macco tato paññā vipassati machasaṁ
2. Mātāpitūnaṁ machasaṁ.

[BJT Page 134]

4. 2. 2. 5.

(Rūpa (ppamāṇa) suttaṁ)

15. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

41. Ye ca rūpena pāmiṁsu 1 ye ca ghosena anvagū,
Chandarāgavasūpetā na te jānanti taṁ janaṁ. 2.

42. Ajjhattañca na jānāti bahiddhā ca na passati,
Samantāvaraṇo bālo sa ve ghosena vuyhati.

43. Ajjhattañca na jānāti bahiddhā ca vipassati,
Bahiddhā phaladassāvī sopi ghosena vuyhati.

44. Ajjhattañca pajānāti bahiddhā ca vipassati,
Vinīvaraṇadassāvī na so ghosena vuyhati.

4. 2. 2. 6.

( Sarāga (puggala) suttaṁ)

16. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Sarāgo, sadoso, samoho, samāno.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

45. [page 072] sārattā rajanīyesu piyarūpābhinandino,
Mohena adhamā 3 sattā baddhā vaḍḍhenti bandhanaṁ.

46. Rāgajañca dosajañca mohajañcāpaviddasu,
Karonti akusalaṁ kammaṁ savighātaṁ dukkhudrayaṁ.

47. Avijjānivutā posā andhabhūtā acakkhukā,
Yathā dhammā tathā santā tassevanti 4 na maññareti.

4. 2. 2. 7.

(Ahi(metta)suttaṁ)*

17. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṁ aññataro bhikkhu ahinā daṭṭho kālakato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

1. Ye ca rūpe pamāṇiṁsu machasaṁ. 2. Nābhijānanti te chanā machasaṁ.
3. Āvutā machasaṁ. 4. Na tassevanti syā. Machasaṁ.
* Khandhaparittaṁ catubhāṇavārapāḷi.

[BJT Page 136]

Idha bhante sāvatthiyaṁ aññataro bhikkhu ahinā daṭṭho kālakatoti.

Nahanūna 1 so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari. Sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṁ kareyya. Katamāni cattāri ahirājakulāni?

Virūpakkhaṁ ahirājakulaṁ, erāpathaṁ ahirājakulaṁ, chabyāputtaṁ ahirājakulaṁ, kaṇhāgotamakaṁ ahirājakulaṁ.

Nahanūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena
Phari. Sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, nahi so bhikkhave bhikkhu ahinā daṭṭho kālaṁ kareyya.

Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṁ, attaguttiyā attarakkhāya attaparittāyāti.

48. Virūpakkhehi me mettaṁ mettaṁ erāpathehi me,
Chabyāputtehi me mettaṁ mettaṁ kaṇhāgotamakehi ca.

49. Apādakehi me mettaṁ mettaṁ dipādakehi 2 me,
[page 073] catuppadehi me mettaṁ mettaṁ bahuppadehi me.

50. Mā maṁ apādako hiṁsi mā maṁ hiṁsi dipādako,
Mā maṁ catuppado hiṁsi mā maṁ hiṁsi bahuppado.

51. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā,
Sabbe bhadrāni passantu mā kañci pāpamāgamā.

Appamāṇo buddho. Appamāṇo dhammo. Appamāṇo saṅgho. Pamāṇavantāni siriṁsapāni 3 ahivicchikā satapadī uṇṇānābhi sarabū mūsikā. Katā me rakkhā. Katā me parittā. Paṭikkamantu bhūtāni. So'haṁ namo bhagavato. Namo sattannaṁ sammāsambuddhānanti.

4. 2. 2. 8.

(Devadattasuttaṁ)

18. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṁ ārabbha bhikkhū āmantesi:

Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi. Parābhavāya bhikkhave devadattassa lābhasakkārasiloko udapādi.

1. Na hi nūna machasaṁ. 2. Dvipādakehi machasaṁ 3. Sarīsapāni machasaṁ.

[BJT Page 138.]

Seyyathāpi bhikkhave kadali attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave veḷu attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave naḷo attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṁ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādīti.

52. Phalaṁ ve kadaliṁ hanti phalaṁ veḷuṁ phalaṁ naḷaṁ,
Sakkāro kāpurisaṁ hanti gabbho assatariṁ yathā'ti.

4. 2. 2. 9.

(Padhānasuttaṁ)

19. [page 074] cattārimāni bhikkhave padhānāni. Katamāni cattāri?

Saṁvarappadhānaṁ, pahāṇappadhānaṁ, bhāvanappadhānaṁ, anurakkhaṇappadhānaṁ.

Katamañca bhikkhave saṁvarappadhānaṁ? Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Idaṁ vuccati bhikkhave saṁvarappadhānaṁ.

Katamañca bhikkhave pahāṇappadhānaṁ? Idha bhikkhave bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Idaṁ vuccati bhikkhave pahāṇappadhānaṁ.

Katamañca bhikkhave bhāvanappadhānaṁ? Idha bhikkhave bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Idaṁ vuccati bhikkhave bhāvanappadhānaṁ.

[BJT Page 140]

Katamañca bhikkhave anurakkhaṇappadhānaṁ? Idha bhikkhave bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Idaṁ vuccati bhikkhave anurakkhaṇappadhānaṁ.

Imāni kho bhikkhave cattāri padhānānīti.

53. Saṁvaro ca pahāṇaṁ ca bhāvanā anurakkhaṇā,
Ete padhānā cattāro desitādiccabandhunā
Yehi bhikkhu idhātāpī khayaṁ dukkhassa pāpuṇeti.

4. 2. 2. 10.

(Adhammikasuttaṁ)

20. Yasmiṁ bhikkhave samaye rājāno adhammikā honti, rājayuttāpi tasmiṁ samaye adhammikā honti. Rājayuttesu adhammikesu brāhmaṇagahapatikāpi tasmiṁ samaye adhammikā honti. Brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṁ samaye adhammikā honti. Negamajānapadesu adhammikesu visamaṁ candimasuriyā [page 075] parivattanti. Visamaṁ candimasuriyesu parivattantesu visamaṁ nakkhattāni tārakarūpāni parivattanti. Visamaṁ nakkhattesu tārakarūpesu parivattantesu visamaṁ rattindivā parivattanti. Visamaṁ rattindivesu parivattantesu visamaṁ māsaddhamāsā parivattanti. Visamaṁ māsaddhamāsesu parivattantesu visamaṁ utusaṁvaccharā parivattanti. Visamaṁ utusaṁvaccharesu parivattantesu visamaṁ vātā vāyanti visamā apañjasā. Visamaṁ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti. Devatāsu parikupitāsu devo na sammādhāraṁ anuppavecchati. Deve na sammā dhāraṁ anuppavecchante visamapākīni sassāni bhavanti. Visamapākīni 1 bhikkhave sassāni manussā paribhuñjantā appāyukā ca honti. Dubbaṇṇā ca dubbalā ca bavhābādhā ca.

Yasmiṁ bhikkhave samaye rājāno dhammikā honti, rājayuttāpi tasmiṁ samaye dhammikā honti. Rājayuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṁ samaye dhammikā honti. Brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṁ samaye dhammikā honti. Negamajānapadesu dhammikesu samaṁ candimasuriyā parivattanti. Samaṁ candimasuriyesu parivattantesu samaṁ nakkhattāni tārakarūpāni parivattanti. Samaṁ nakkhattesu tārakarūpesu parivattantesu samaṁ rattindivā parivattanti. Samaṁ rattindivesu parivattantesu samaṁ māsaddhamāsā parivattanti. Samaṁ māsaddhamāsesu parivattantesu samaṁ utusaṁvaccharā parivattanti. Samaṁ utusaṁvaccharesu parivattantesu samaṁ 2 vātā vāyanti samā pañjasā. Samaṁ 2 vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti. Devatāsu aparikupitāsu devo sammā dhāraṁ anuppavecchati. Deve sammā dhāraṁ anuppavecchante samapākīni sassāni bhavanti. Samapākīni bhikkhave sassāni manussā paribhuñjantā dīghāyukā ca honti. Vaṇṇavanto ca balavanto ca appābādhā cā'ti.

1. Visamapākānī machasaṁ 2. Avisamaṁ sīmu.

[BJT Page 142]

54. Gunnaṁ ce taramānānaṁ jimhaṁ gacchati puṅgavo,
Sabbā tā jimhaṁ gacchanti nette jimhaṁ gate sati.

55. Evameva manussesu yo hoti seṭṭhasammato,
So ce adhammaṁ carati pageva itarā pajā,
[page 076] sabbaṁ raṭṭhaṁ dukkhaṁ seti rājā ce hotadhammiko.

56. Gunnaṁ ce taramānānaṁ ujuṁ gacchati puṅgavo,
Sabbā tā uju gacchanti nette ujugate sati.

57. Evameva manussesu yo hoti seṭṭhasammato,
So ceva 1 dhammaṁ carati pageva itarā pajā,
Sabbaṁ raṭṭhaṁ sukhaṁ seti rājā ce hoti dhammikoti.

Pattakammavaggo dutiyo.

Tassuddānaṁ:

Pattakammaṁ anaṇako sabrahma nirayā rūpena pañcamaṁ,
Sarāga ahinā devadatto padhānaṁ adhammikena cā'ti.

1. So sace machasaṁ.
[BJT Page 144]

3. Apaṇṇakavaggo

4. 2. 3. 1.

(Padhāna apaṇṇaka paṭipadāsuttaṁ)*

(Sāvatthi nidānaṁ)

21. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ 1 paṭipadaṁ paṭipanno hoti. Yoni cassa āraddhā hoti. Āsavānaṁ khayāya. Katamehi catūhi?

Idha bhikkhave bhikkhu sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti, yoni cassa āraddhā hoti, āsavānaṁ khayāyāti.

4. 2. 3. 2.

(Diṭṭhiapaṇṇaka paṭipadāsuttaṁ)

22. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ 1 paṭipadaṁ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṁ khayāya. Katamehi catūhi?
Nekkhammavitakkena, avyāpādavitakkena, avihiṁsāvitakkena, sammā diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato [page 077] bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṁ khayāyāti.

4. 2. 3. 3.

(Asappurisavadhukāsuttaṁ)

23. Catūhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi?

Idha bhikkhave asappuriso yo hoti parassa avaṇṇo, taṁ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā 2 paripūraṁ vitthārena parassa avaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave asappuriso ayaṁ bhavanti.

Puna ca paraṁ bhikkhave asappuriso yo hoti parassa vaṇṇo, taṁ puṭṭho'pi na pātukaroti. Ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena parassa vaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave asappuriso ayaṁ bhavanti.

Puna ca paraṁ bhikkhave asappuriso yo hoti attano avaṇṇo, taṁ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena attano avaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave asappuriso ayaṁ bhavanti.

1. Apaṇṇakappaṭipadaṁ machasaṁ. 2. "Alampetvā" a. Alambitvā machasaṁ.
* Uddāne "āraddhaviriyo'ti padañca, "sammādiṭṭhiyā' ti padañca upādāya padhānasuttanti ca, diṭṭhisuttanti ca vuttaṁ.

[BJT Page 146]

Puna ca paraṁ bhikkhave asappuriso yo hoti attano vaṇṇo, taṁ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena attano vaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave asappuriso ayaṁ bhavanti.

Imehi kho bhikkhave catūhi dhammehi samannāgato asappuriso veditabbo.

Catūhi bhikkhave dhammehi samannāgato sappuriso veditabbo. Katamehi catūhi?

Idha bhikkhave sappuriso yo hoti parassa avaṇṇo, taṁ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ [page 078] avitthārena parassa avaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave sappuriso ayaṁ bhavanti.

Puna ca paraṁ bhikkhave sappuriso yo hoti parassa vaṇṇo, taṁ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena parassa vaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave sappuriso ayaṁ bhavanti.

Puna ca paraṁ bhikkhave sappuriso yo hoti attano avaṇṇo, taṁ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṁ vitthārena attano avaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave sappuriso ayaṁ bhavanti.

Puna ca paraṁ bhikkhave sappuriso yo hoti attano vaṇṇo, taṁ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṁ avitthārena attano vaṇṇaṁ bhāsitā hoti. Veditabbametaṁ bhikkhave sappuriso ayaṁ bhavanti.

Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.

Seyyathāpi bhikkhave vadhukā yaññadeva rattiṁ vā divasaṁ 1 vā ānītā hoti. Tāvadevassā tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti sassuyāpi sasurepi sāmikepi antamaso dāsakammakaraporisesu. Sā aparena samayena saṁvāsamanvāya vissāsamanvāya sassumpi sasurampi sāmikampi evamāha: apetha, kiṁ pana tumhe jānāthāti.

1. Divaṁ vā machasaṁ.

[BJT Page 148]

Evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṁ vā divasaṁ vā agārasmā anagāriyaṁ pabbajito hoti, tāvadevassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṁvāsamanvāya vissāsamanvāya ācariyampi upajjhāyampi evamāha: apetha, kiṁ pana tumhe jānāthāti.

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: adhunāgatavadhukāsamena cetasā
Viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.

4. 2. 3. 4.

(Paṭhamaaggasuttaṁ)

24. [page 079] cattārimāni bhikkhave aggāni. Katamāni cattāri?

Sīlaggaṁ, samādhaggaṁ 1, paññaggaṁ, vimuttaggaṁ.

Imāni kho bhikkhave cattāri aggānīti.

4. 2. 3. 5.

(Dutiyaaggasuttaṁ)

25. Cattārimāni bhikkhave aggāni, katamāni cattāri?

Rūpaggaṁ, vedanaggaṁ, saññaggaṁ, bhavaggaṁ.

Imāni kho bhikkhave cattāri aggānīti.

4. 2. 3. 6.

(Kusinārāsuttaṁ)

26. Ekaṁ samayaṁ bhagavā kusinārāyaṁ viharati upavattane mallānaṁ sālavane, antarena yamakasālānaṁ parinibbāṇasamaye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha '' sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṁ sammukhā paṭipucchitunti. '' Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.

Dutiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha ''sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṁ sammukhā paṭipucchitunti. '' Dutiyampi kho te bhikkhū tuṇhī ahesuṁ.

Samādhiggaṁ machasaṁ.

[BJT Page 150]

Tatiyampi kho bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave
Ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha bhikkhave, mā pacchā vippaṭisārino ahuvattha '' sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṁ sammukhā paṭipucchitunti. '' Tatiyampi kho te bhikkhū tuṇhī ahesuṁ.

Atha kho bhagavā bhikkhū āmantesi. Siyā kho pana bhikkhave
Satthugāravenāpi na puccheyyātha, sahāyakopi bhikkhave sahāyakassa ārocetū ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.

[page 080] atha kho āyasmā ānando bhagavantaṁ etadavoca: acchariyaṁ bhante, abbhutaṁ bhante. Evaṁ pasanno ahaṁ bhante imasmiṁ bhikkhusaṅghe, natthi imasmiṁ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti.

Pasādā kho tvaṁ ānanda vadesi. Ñāṇameva 1 hettha ānanda
Tathāgatassa, natthi imasmiṁ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.

Imesaṁ hi ānanda pañcannaṁ bhikkhusatānaṁ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 2. 3. 7.

(Acinteyyasuttaṁ)

(Sāvatthinidānaṁ:)

27. Cattārimāni bhikkhave acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri?

Buddhānaṁ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṁ cintento ummādassa vighātassa bhāgī assa.

Jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo, yaṁ cintento ummādassa vighātassa bhāgī assa.

Kammavipāko bhikkhave acinteyyo na cintetabbo, yaṁ cintento ummādassa vighātassa bhāgī assa.

Lokacintā bhikkhave acinteyyā na cintetabbā, yaṁ cintento ummādassa vighātassa bhāgī assa.

Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assāti.

1. Ñātameva katthaci.

[BJT Page 152]

4. 2. 3. 8.

(Dakkhiṇāvisuddhisuttaṁ)

28. Catasso imā bhikkhave dakkhiṇāvisuddhiyo. Katamā catasso?

Atthi bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthi bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthi bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthi bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

[page 081] kathañca bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato? Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā. 1 Evaṁ kho bhikkhave dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañca bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaṁ kho bhikkhave dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañca bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato? Idha bhikkhave dāyako hoti dussīlo pāpadhammo, paṭiggāhakāpi honti dussīlā pāpadhammā. Evaṁ kho bhikkhave dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

Kathañca bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idha bhikkhave dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakāpi honti sīlavanto kalyāṇadhammā. Evaṁ kho bhikkhave dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

Imā kho bhikkhave catasso dakkhiṇā visuddhiyoti.

4. 2. 3. 9.

(Vaṇijjāsuttaṁ)

29. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:

Ko nu kho bhante hetu, ko paccayo, yena midh'ekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti? Ko pana bhante hetu, ko paccayo yena midh'ekaccassa tādisāva vaṇijjā payuttā na yathādhippāyaṁ hoti?

1. Paṭiggāhako hoti dussīlo pāpadhammosyā

[BJT Page 154]

Ko nu kho bhante hetu ko paccayo, yena midh'ekaccassa tādisāva vaṇijjā payuttā yathādhippāyaṁ hoti? Ko pana bhante hetu, ko paccayo, yena midh'ekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti?

Idha sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So [page 082] yena pavāreti, taṁ na deti. So ce tato cuto itthattaṁ āgacchati. So yaññadeva vaṇijjaṁ payojeti, sāssa hoti chedagāminī.

Idha pana sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti. Taṁ na yathādhippāyaṁ deti. So ce tato cuto itthattaṁ āgacchati, so yaññadeva vaṇijjaṁ payojeti, sāssa hoti na yathādhippāyā.

Idha pana sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti, taṁ yathādhippāyaṁ deti. So ce tato cuto itthattaṁ āgacchati. So yaññadeva vaṇijjaṁ payojeti, sāssa hoti yathādhippāyā.

Idha pana sāriputta ekacco samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā pavāreti: vada bhante paccayenāti. So yena pavāreti, taṁ parādhippāyaṁ deti. So ce tato cuto itthattaṁ āgacchati. So yaññadeva vaṇijjaṁ payojeti, sāssa hoti parādhippāyā. 1

Ayaṁ kho sāriputta hetu, ayaṁ paccayo, yena midh'ekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti.

Ayaṁ pana sāriputta hetu, ayaṁ paccayo, yena midh'ekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti.

Ayaṁ kho sāriputta hetu, ayaṁ paccayo, yena midh'ekaccassa tādisā vaṇijjā payuttā yathādhippāyā hoti.

Ayaṁ pana sāriputta hetu, ayaṁ paccayo, yena midh'ekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.

1. Parādhippāyaṁ machasaṁ. Sīmu.

[BJT Page 156]

4. 2. 3. 10.

(Kambojasuttaṁ)

30. Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca.

Ko nu kho bhante hetu, ko paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatīti?

Kodhano ānanda mātugāmo, issukī ānanda mātugāmo, [page 083] maccharī ānanda mātugāmo, duppañño ānanda mātugāmo.

Ayaṁ kho ānanda hetu, ayaṁ paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatīti.

Apaṇṇakavaggo tatiyo.
Tassuddānaṁ:

Padhāna diṭṭhi'sappurisa vadhukā dve ca honti aggāni,
Kusinārā acintitaṁ dakkhiṇāya vaṇijjakambojena vaggo'ti.

[BJT Page 158]

4. Macalavaggo.

4. 2. 4. 1.

(Pāṇātipātīsuttaṁ)

(Sāvatthinidānaṁ)

31. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti

4. 2. 4. 2.

( Musāvādīsuttaṁ)

32. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

[page 084] catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.

4. 2. 4. 3.

(Vaṇṇasuttaṁ)

33. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati. Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.

[BJT Page 160]

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati. Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati. Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti. Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge'ti.

4. 2. 4. 4.

(Kodhagarusuttaṁ)

34. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

[page 085] catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

[BJT Page 162]

4. 2. 4. 5.

( Tamotamaparāyanasuttaṁ )

35. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano.

Kathañca bhikkhave puggalo tamo hoti tamaparāyano? Idha bhikkhave, ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Evaṁ kho bhikkhave puggalo tamo hoti tamaparāyano.

Kathañca bhikkhave puggalo tamo hoti jotiparāyano? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati. So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Evaṁ kho bhikkhave puggalo tamo hoti jotiparāyano.

Kathañca bhikkhave puggalo joti hoti tamaparāyano? [page 086] idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Evaṁ kho bhikkhave puggalo joti hoti tamaparāyano:

[BJT Page 164]

Kathañca bhikkhave puggalo joti hoti jotiparāyano? Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati. So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Evaṁ kho bhikkhave puggalo joti hoti joti parāyano.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 4. 6.

(Onatonata suttaṁ)

36. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Onatonato, onatunnato, unnatonato, unnatunnato.

Kathañca bhikkhave puggalo onatonato hoti? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So va hoti dubbaṇṇo duddasiko
Kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So
Kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Evaṁ kho bhikkhave puggalo onatonato hoti.

Kathañca bhikkhave puggalo onatunnato hoti? Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati. So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Evaṁ kho bhikkhave puggalo onatunnato hoti.

Kathañca bhikkhave puggalo unnatonato hoti? Idha bhikkhave ekacco puggalo uccekule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Evaṁ kho bhikkhave puggalo unnatonato hoti.

Kathañca bhikkhave puggalo unnatunnato hoti? Idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Evaṁ kho bhikkhave puggalo unnatunnato hoti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

[BJT Page 166]

4. 2. 4. 7.

(Samaṇamacala puttasuttaṁ)

37. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sekho hoti paṭipado anuttaraṁ yogakkhemaṁ patthayamāno viharati. Seyyathāpi bhikkhave [page 087] rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto, evameva kho bhikkhave bhikkhu sekho hoti paṭipado anuttaraṁ yogakkhemaṁ patthayamāno viharati. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. No ca kho aṭṭhavimokkhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito. Yehi kho pana sabrahmacārīhi saddhiṁ viharati, tyāssa manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena. Manāpaññeva bahulaṁ upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā, tānassa 1 na bahudeva uppajjanti. Appābādho hoti. Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ [page 088] paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

1. Tāni me na bahudeva machasaṁ.

[BJT Page 168]

Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti. Mameva taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti. Ahaṁ hi bhikkhave yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito. Yehi kho pana bhikkhūhi saddhiṁ viharāmi, te 1 maṁ manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena. Manāpaṁ yeva bahulaṁ upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni pana 2 tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appābādhohamasmi. Catunnaṁ kho pana jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi.

Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti. Mameva taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 4. 8.

(Samaṇamacala saññojana suttaṁ)

38. Cattāro' me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu tiṇṇaṁ saññojanānaṁ pari-k-khayā [page 089] sotāpanno hoti avinipātadhammo, niyato sambodhiparāyaṇo. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.
1. Me machasaṁ 2. Yāni kho machasaṁ.

[BJT Page 170]

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 4. 9.

(Samaṇamacala diṭṭhisuttaṁ)

39. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu sammādiṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti, sammāñāṇī hoti, sammāvimuttī hoti. No ca kho aṭṭhavimokkhe kāyena phassitvā [page 090] viharati. Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsatī hoti, sammāsamādhī hoti. Sammāñāṇī hoti, sammāvimuttī hoti, aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapadumo hoti:

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito, yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito. Yehi kho pana sabrahmacārīhi saddhiṁ viharati, tyāssa manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena. Manāpaññeva bahulaṁ upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā tānassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.

Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo' ti mameva taṁ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo 'ti. Ahaṁ hi bhikkhave yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi appaṁ ayācito. Yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito. Yehi kho pana bhikkhūhi saddhiṁ viharāmi, te maṁ manāpenema bahulaṁ kāyakammena samudācaranti. Appaṁ amanāpena. Manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena. Manāpaṁ yeva bahulaṁ upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appādhohamasmi. Catunnaṁ kho pana jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī. Ānavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi. Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti mameva taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo'ti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

1. Phusitvā machasaṁ.

[BJT Page 172]

4. 2. 4. 10.

(Samaṇamacala khandhasuttaṁ)

40. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca bhikkhave puggalo samaṇamacalo hoti? Idha bhikkhave bhikkhu sekho hoti appattamānaso, anuttaraṁ yogakkhemaṁ patthayamāno viharati. Evaṁ kho bhikkhave puggalo samaṇamacalo hoti.

Kathañca bhikkhave puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave bhikkhu pañcasupādānakkhandhesu udayabbayānupassī viharati: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Iti saññā, iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthagamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti. No ca kho aṭṭhavimokkhe kāyena phassitvā 1 viharati. Evaṁ kho bhikkhave puggalo samaṇapuṇḍarīko hoti.

Kathañca bhikkhave puggalo samaṇapadumo hoti? Idha bhikkhave bhikkhu pañcasupādānakkhandhesu udayabbayānupassī viharati: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Iti saññā iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthagamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa [page 091] atthagamoti. Aṭṭha ca vimokkhe kāyena phassitvā viharati. Evaṁ kho bhikkhave puggalo samaṇapadumo hoti.

Kathañca bhikkhave puggalo samaṇesu samaṇasukhumālo hoti? Idha bhikkhave bhikkhu yācitova bahulaṁ cīvaraṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ piṇḍapātaṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ senāsanaṁ paribhuñjati, appaṁ ayācito. Yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjati, appaṁ ayācito. Yehi kho pana sabrahmacārīhi saddhiṁ viharati, tyāssa manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena. Manāpaññeva bahulaṁ upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visama parihārajāni vā opakkamikāni vā kammavipākajāni vā, tānassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave puggalo samaṇesu samaṇasukhumālo hoti.
Yaṁ hi taṁ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo ' ti. Mameva taṁ bhikkhave sammā vadamāno vadeyya ' samaṇesu samaṇasukhumālo' ti. Ahaṁ hi bhikkhave yācitova bahulaṁ cīvaraṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ piṇḍapātaṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ senāsanaṁ paribhuñjāmi, appaṁ ayācito. Yācitova bahulaṁ gilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi, appaṁ ayācito. Yehi kho pana bhikkhūhi saddhiṁ viharāmi, te maṁ manāpeneva bahulaṁ kāyakammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ vacīkammena samudācaranti, appaṁ amanāpena. Manāpeneva bahulaṁ manokammena samudācaranti, appaṁ amanāpena. Manāpaṁ yeva bahulaṁ upahāraṁ upaharanti, appaṁ amanāpaṁ. Yāni pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti appābādhohamasmi. Catunnaṁ kho pana jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi.

Yaṁ hi taṁ bhikkhave sammāvadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti mameva taṁ bhikkhave sammā vadamāno vadeyya 'samaṇesu samaṇasukhumālo' ti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

Macalavaggo catuttho.

Tassuddānaṁ:

Pāṇātipāto ca musā vaṇṇakodhatamonatā,
Putto saññojanaṁ ceva diṭṭhikhandhena te dasāti.

1. Phusitvā machasaṁ.

[BJT Page 174]

5. Asuravaggo

4. 2. 5. 1.

(Asurasuttaṁ)

(Sāvatthinidānaṁ)

41. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.

Kathañca bhikkhave puggalo asuro hoti asuraparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisāpissa dussīlā hoti pāpadhammā. Evaṁ kho bhikkhave puggalo asuro hoti asuraparivāro.

Kathañca bhikkhave puggalo asuro hoti devaparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave puggalo asuro hoti devaparivāro.

Kathañca bhikkhave puggalo devo hoti asuraparivāro? [page 092] idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā ca khvassa hoti dussīlā pāpadhammā. Evaṁ kho bhikkhave puggalo devo hoti asuraparivāro.

Kathañca bhikkhave puggalo devo hoti devaparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā pissa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave puggalo devo hoti devaparivāro.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 2.

(Paṭhamasamādhisuttaṁ)

Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.

[BJT Page 176]

Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 3.

(Dutiyasamādhisuttaṁ)

43. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.

Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṁ puggalo lābhī hoti ajjhattaṁ [page 093] cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena ajjhattaṁ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo. So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa. Tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṁ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ce va hoti adhipaññā dhammavipassanāya, lābhī ca ajjhattaṁ cetosamathassa.

Tatra bhikkhave yvāyaṁ puggalo neva lābhī ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Tena bhikkhave puggalena tesaṁ yeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṁ ca karaṇīyaṁ.

[BJT Page 178]

Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tassa tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññaṁ ca kareyya, evameva kho bhikkhave tena puggalena tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṁ ca karaṇīyaṁ. So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 4.

( Tatiyasamādhisuttaṁ )

44. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha [page 094] pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.

Idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṁ puggalo lābhī adhipaññā dhammavipassanāya, so upasaṅkamitvā evamassa vacanīyo: kathaṁnu kho āvuso saṅkhārā daṭṭhabbā? Kathaṁ saṅkhārā sammasitabbā? Kathaṁ saṅkhārā vipassitabbāti? Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti: evaṁ kho āvuso saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā, evaṁ saṅkhārā vipassitabbāti.

So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

[BJT Page 180]

Tatra bhikkhave yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa. Tena bhikkhave puggalena yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa, so upasaṅkamitvā evamassa vacanīyo: "kathaṁ nu kho āvuso cittaṁ saṇṭhapetabbaṁ? Kathaṁ cittaṁ sannisādetabbaṁ? Kathaṁ cittaṁ ekodikattabbaṁ? Kathaṁ cittaṁ samādahātabbanti?. " Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti: "evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ, evaṁ cittaṁ sannisādetabbaṁ, evaṁ cittaṁ ekodikattabbaṁ, evaṁ cittaṁ samādahātabbanti. "

So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya, lābhī ca ajjhattaṁ cetosamathassa.

Tatra bhikkhave yvāyaṁ puggalo neva lābhī ca ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya, tena bhikkhave puggalena yvāyaṁ puggalo lābhī ceva ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya. So upasaṅkamitvā evamassa vacanīyo: "kathaṁnu kho āvuso cittaṁ saṇṭhapetabbaṁ? Kathaṁ cittaṁ sannisādetabbaṁ? Kathaṁ cittaṁ ekodikattabbaṁ? Kathaṁ cittaṁ samādahātabbaṁ? Kathaṁ saṅkhārā daṭṭhabbā? Kathaṁ saṅkhārā sammasitabbā? Kathaṁ saṅkhārā vipassitabbā?" Ti. Tassa so yathādiṭṭhaṁ yathāviditaṁ vyākaroti: "evaṁ kho āvuso cittaṁ saṇṭhapetabbaṁ, evaṁ cittaṁ sannisādetabbaṁ, evaṁ cittaṁ ekodikattabbaṁ, evaṁ cittaṁ samādahātabbaṁ, evaṁ saṅkhārā daṭṭhabbā, evaṁ saṅkhārā sammasitabbā evaṁ saṅkhārā vipassitabbā" ti.

So aparena [page 095] samayena lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca
Adhipaññādhammavipassanāya.

Tatra bhikkhave yvāyaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya, tena bhikkhave puggalena tesu yeva kusalesu dhammesu patiṭṭhāya uttariṁ āsavānaṁ khayāya yogo karaṇīyo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 6.

( Chavālātasuttaṁ )

45. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Nevattahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Attahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

1. Ceva machasaṁ.

[BJT Page 182]

Seyyathāpi bhikkhave chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ neva gāme kaṭṭhatthaṁ pharati na araññe. Tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi yvāyaṁ puggalo nevattahitāya paṭipanno no parahitāya.

Tatra bhikkhave yvāyaṁ puggalo parahitāya paṭipanno no attahitāya, ayaṁ imesaṁ dvinnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.

Tatra bhikkhave yvāyaṁ puggalo attahitāya paṭipanno no parahitāya, ayaṁ imesaṁ tiṇṇaṁ puggalānaṁ abhikkantataro ca paṇītataro ca.

Tatra bhikkhave yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca, ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave yvāyaṁ puggalo attahitāya ca paṭipanno parahitāya ca, ayaṁ imesaṁ catunnaṁ puggalānaṁ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca.

[page 096] ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 6.

( Rāgavinayasuttaṁ)

46. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro?

Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Neva attahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

Kathañca bhikkhave puggalo attahitāya paṭipanno no parahitāya? Idha bhikkhave ekacco puggalo attanā rāgavinayāya paṭipanno hoti, no paraṁ rāgavinayāya samādapeti. Attanā dosavinayāya paṭipanno hoti, no paraṁ dosavinayāya samādapeti. Attanā mohavinayāya paṭipanno hoti, no paraṁ mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

[BJT Page 184]

Kathañca bhikkhave puggalo parahitāya paṭipanno hoti, no attahitāya? Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, paraṁ rāgavinayāya samādapeti. Attanā na dosavinayāya paṭipanno hoti, paraṁ dosavinayāya samādapeti. Attanā na mohavinayāya paṭipanno hoti, paraṁ mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

Kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha bhikkhave ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, no paraṁ rāgavinayāya samādapeti. Attanā na dosavinayāya paṭipanno hoti, no paraṁ dosavinayāya samādapeti. Attanā na mohavinayāya paṭipanno hoti, no paraṁ mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti, parahitāya ca? Idha bhikkhave ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti, parañca rāgavinayāya samādapeti. Attanā ca dosavinayāya paṭipanno hoti, parañca dosavinayāya samādapeti. Attanā ca mohavinayāya paṭipanno hoti, parañca [page 097] mohavinayāya samādapeti. Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti, parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 7.

(Khippanisantisuttaṁ)

47. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno no attahitāya. Nevattahitāya paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

[BJT Page 186]

Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu. Sutānaṁ ca dhammānaṁ dhārakajātiko hoti. Dhatānaṁ ca dhammānaṁ atthūpaparikkhī hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. No ca sandassako samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya? Idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu no ca sutānaṁ dhammānaṁ dhārakajātiko hoti. No ca dhatānaṁ dhammānaṁ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

[page 098] kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu. No ca sutānaṁ dhammānaṁ dhārakajātiko hoti. No ca dhatānaṁ dhammānaṁ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. No ca sandassako hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evaṁ kho bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca? Idha bhikkhave ekacco puggalo khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṁ dhārakajātiko hoti. Dhatānañca dhammānaṁ atthūpaparikkhī hoti. Atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco hoti kalyāṇavākkaraṇo. Poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṁsako sabrahmacārīnaṁ. Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

[BJT Page 188]

4. 2. 5. 8.

( Attahitasuttaṁ )

48. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Attahitāya paṭipanno no parahitāya. Parahitāya paṭipanno neva attahitāya. Neva attahitāya ca paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

Ime kho bhikkhave, cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 9.

(Sikkhāpadasuttaṁ)

49. Cattāro'me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Attahitāya paṭipanno [page 099] no parahitāya. Parahitāya paṭipanno no attahitāya. Neva attahitāya ca paṭipanno no parahitāya. Attahitāya ca paṭipanno parahitāya ca.

Kathañca bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no ca paraṁ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā paṭivirato hoti, no paraṁ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā paṭivirato hoti, no paraṁ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā paṭivirato hoti, no paraṁ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti, no paraṁ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṁ kho bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.

Kathañca bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṁ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā appaṭivirato hoti, paraṁ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā appaṭivirato hoti, paraṁ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā appaṭivirato hoti, paraṁ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, paraṁ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti.

No paraṁ machasaṁ.

[BJT Page 190]

Evaṁ kho bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.

Kathañca bhikkhave puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha bhikkhave ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṁ pāṇātipātā veramaṇiyā samādapeti. Attanā adinnādānā appaṭivirato hoti, no paraṁ adinnādānā veramaṇiyā samādapeti. Attanā kāmesu micchācārā appaṭivirato hoti, no paraṁ kāmesu micchācārā veramaṇiyā samādapeti. Attanā musāvādā appaṭivirato hoti, no paraṁ musāvādā veramaṇiyā samādapeti. Attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, no paraṁ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṁ kho bhikkhave puggalo nevattahitāya paṭipanno hoti, no parahitāya.

Kathañca bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca? Idha bhikkhave ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṁ kho bhikkhave puggalo attahitāya ca paṭipanno hoti parahitāya ca.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 2. 5. 10.

(Potaliyasuttaṁ)

50. [page 100] atha kho potaliyo paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ 1 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho potaliyaṁ paribbājakaṁ bhagavā etadavoca:

Cattāro'me potaliya, puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.
Idha pana potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi 2 vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

1. Sāraṇīyaṁ machasaṁ 2. No ca machasaṁ

[BJT Page 192]

Idha pana potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Ime kho potaliya, cattāro puggalā santo saṁvijjamānā lokasmiṁ.

Imesaṁ kho potaliya, catunnaṁ puggalānaṁ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti?

Cattāro'me bho gotama, puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Ime kho bho gotama, cattāro puggalā [page 101] santo saṁvijjamānā lokasmiṁ.

Imesaṁ bho gotama, catunnaṁ puggalānaṁ yvāyaṁ puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Abhikkantā hesā bho gotama yadidaṁ upekkhā' ti.

Cattāro ' me potaliya, puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha pana potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Ime kho potaliya, cattāro puggalā santo saṁvijjamānā lokasmiṁ.

Imesaṁ kho potaliya, catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena. Ayaṁ imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Abhikkantā hesā potaliya yadidaṁ tattha tattha kālaññutāti.

[BJT Page 194]

Cattāro'me bho gotama puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Idha pana bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Ime kho bho gotama cattāro puggalo santo saṁvijjamānā lokasmiṁ.

Imesaṁ bho gotama, catunnaṁ puggalānaṁ yvāyaṁ puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā bhūtaṁ tacchaṁ kālena, ayaṁ me puggalo khamati imesaṁ catunnaṁ puggalānaṁ abhikkantataro ca paṇītataro ca. Taṁ kissa hetu? Abhikkantā hesā bho gotama yadidaṁ tattha tattha kālaññutāti.

Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhusaṅghaṁ ca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

Asuravaggo pañcamo.

Tassuddānaṁ:

Asuro tayo samādhi chavālātena pañcamaṁ,
Rāgānaṁ santi attahitāya sikkhapotalikena cā ti.

Dutiyo paṇṇāsako niṭṭhito.

[BJT Page 196]

3. Tatiyo paṇṇāsako,

1. Valāhakavaggo

4. 3. 1. 1.

(Paṭhamavalāhakasuttaṁ)

1. [page 102] ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Cattārome bhikkhave valāhakā. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā.

Evameva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

Kathañca bhikkhave puggalo gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo bhāsitā hoti no kattā. Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo vassitā hoti no gajjitā? Idha bhikkhave ekacco puggalo kattā hoti no bhāsitā. Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā. Seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo neva bhāsitā hoti no kattā. Evaṁ kho bhikkhave puggalo neva gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako neva gajjitā hoti no vassitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

[BJT Page 198]

Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca? Idha bhikkhave ekacco puggalo bhāsitā ca hoti kattā ca. Evaṁ kho bhikkhave puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so bhikkhave valāhako gajjitā ca vassitā ca, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasminti.

4. 3. 1. 2.

(Dutiyavalāhakasuttaṁ)

[PTS Page 103 2.] Cattāro'me bhikkhave valāhakā. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. Ime kho bhikkhave cattāro valāhakā.

Evameva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.

Kathañca bhikkhave puggalo gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako gajjitā no vassitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo vassitā hoti no gajjitā? Idha bhikkhave ekacco puggalo neva dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo vassitā hoti no gajjitā. Seyyathāpi so bhikkhave valāhako vassitā no gajjitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

[BJT Page 200]

Kathañca bhikkhave puggalo neva gajjitā hoti no vassitā? Idha bhikkhave ekacco puggalo dhammaṁ na pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo neva gajjitā hoti no vassitā. Seyyathāpi so bhikkhave valāhako neva gajjitā no vassitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo gajjitā ca hoti vassitā ca? Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo gajjitā ca hoti vassitā ca. Seyyathāpi so bhikkhave valāhako gajjitā ca vassitā ca, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.
[page 104]
Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasminti.

4. 3. 1. 3.

( Kumbhasuttaṁ )

3. Cattāro'me bhikkhave kumbhā. Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito. Ime kho cattāro kumbhā.

Evameva kho bhikkhave cattāro'me kumbhūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

[BJT Page 202]

Kathañca bhikkhave puggalo tuccho hoti pihito? Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkha samudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo tuccho hoti pihito. Seyyathāpi so bhikkhave kumbho tuccho pihito, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo pūro hoti vivaṭo? Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkha samudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo pūro hoti vivaṭo. Seyyathāpi so bhikkhave kumbho pūro vivaṭo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo tuccho hoti vivaṭo? Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo tuccho hoti vivaṭo. Seyyathāpi so bhikkhave kumbho tuccho vivaṭo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo pūro hoti pihito? Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ [page 105] dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkha samudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo pūro hoti pihito. Seyyathāpi so bhikkhave kumbho pūro pihito, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṁvijjamānā lokasminti.

[BJT Page 204]

4. 3. 1. 4.

(Udakarahadasuttaṁ)

4. Cattāro'me bhikkhave udakarahadā. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso. Ime kho bhikkhave cattāro udakarahadā.

Evameva kho bhikkhave cattāro'me udakarahadūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

Kathañca bhikkhave puggalo uttāno hoti gambhīrobhāso? Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo uttāno hoti gambhīrobhāso. Seyyathāpi so bhikkhave udakarahado uttāno gambhīrobhāso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo gambhīro hoti uttānobhāso? Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo gambhīro hoti uttānobhāso. Seyyathāpi so bhikkhave udakarahado gambhīro uttānobhāso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo uttāno hoti uttānobhāso? Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo uttāno hoti uttānobhāso. Seyyathāpi so bhikkhave udakarahado uttāno uttānobhāso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

[BJT Page 206]

[page 106] kathañca bhikkhave puggalo gambhīro hoti. Gambhīrobhāso? Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso. Seyyathāpi so bhikkhave udakarahado gambhīro gambhīrobhāso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro udakarahadūpamā puggalā santo saṁvijjamānā lokasminti.

4. 3. 1. 5.

(Ambasuttaṁ)
5. Cattārimāni bhikkhave ambāni. Katamāni cattāri?

Āmaṁ pakkavaṇṇī, pakkaṁ āmavaṇṇi, āmaṁ āmavaṇṇi, pakkaṁ pakkavaṇṇī. Imāni kho bhikkhave cattāri ambāni.

Evameva kho bhikkhave cattāro'me ambūpamā1. Puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro

Āmo pakkavaṇṇī, pakko āmavaṇṇi, āmo āmavaṇṇi, pakko pakkavaṇṇī.

Kathañca bhikkhave puggalo āmo hoti pakkavaṇṇī. [page 107] idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo āmo hoti pakkavaṇṇī. Seyyathāpi taṁ bhikkhave ambaṁ āmaṁ pakkavaṇṇī, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo pakko hoti āmavaṇṇī? Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo pakko hoti āmavaṇṇī. Seyyathāpi taṁ bhikkhave ambaṁ pakkaṁ āmavaṇṇī, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

1. Cattāro ambūpamā machasaṁ.

[BJT Page 208]

Kathañca bhikkhave puggalo āmo hoti āmavaṇṇī? Idha bhikkhave ekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo āmo hoti āmavaṇṇī seyyathāpi taṁ bhikkhave ambaṁ āmaṁ āmavaṇṇī, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo pakko hoti pakkavaṇṇī? Idha bhikkhave ekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ sammiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo pakko hoti pakkavaṇṇī. Seyyathāpi taṁ bhikkhave ambaṁ pakkaṁ pakkavaṇṇī, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro ambūpamā puggalā santo saṁvijjamānā lokasminti.

4. 3. 1. 6*
4. 3. 1. 7.

(Mūsikāsuttaṁ)

7. Catasso imā bhikkhave mūsikā. Katamā catasso?

Gādhaṁ kattā no vasitā, vasitā no gādhaṁ kattā, neva gādhaṁ kattā no vasitā, gādhaṁ kattā ca vasitā ca. Imā kho bhikkhave catasso mūsikā.

Evameva kho bhikkhave cattāro'me mūsikūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Gādhaṁ kattā no vasitā, vasitā no gādhaṁ kattā, neva gādhaṁ kattā no vasitā, gādhaṁ kattā ca vasitā ca.

[page 108] kathañca bhikkhave puggalo gādhaṁ kattā hoti vasitā? Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo gādhaṁ kattā hoti no vasitā. Seyyathāpi sā bhikkhave mūsikā gādhaṁ kattā no vasitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

'* Chaṭṭhaṁ uttānatthamevāti'aṭṭhakathāyaṁ dissati. Pāḷiyampana chaṭṭhaṁ suttaṁ na dissati.

[BJT Page 210]

Kathañca bhikkhave puggalo vasitā hoti no gādhaṁ kattā? Idha bhikkhave ekacco puggalo dhammaṁ na pariyāpuṇāti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo vasitā hoti no gādhaṁ kattā. Seyyathāpi sā bhikkhave mūsikā vasitā no gādhaṁ kattā. Tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo neva gādhaṁ kattā hoti no vasitā? Idha bhikkhave ekacco puggalo dhammaṁ na pariyāpuṇāti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ nappajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ nappajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave puggalo neva gādhaṁ kattā hoti no vasitā. Seyyathāpi sā bhikkhave mūsikā neva gādhaṁ kattā no vasitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo gādhaṁ kattā ca hoti vasitā ca? Idha bhikkhave ekacco puggalo dhammaṁ pariyāpuṇāti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave puggalo gādhaṁ kattā ca hoti vasitā ca. Seyyathāpi sā bhikkhave mūsikā gādhaṁ kattā ca vasitā, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro mūsikūpamā puggalā santo saṁvijjamānā lokasminti.

4. 3. 1. 8.

(Balivaddasuttaṁ)

8. Cattāro'me bhikkhave balivaddā. Katame cattāro?

[page 109] sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo. Ime kho bhikkhave cattāro balivaddā.

Evameva kho bhikkhave cattāro'me balivaddūpamā puggalā santo saṁvijjamānā lokasmiṁ.

[BJT Page 212]

Katame cattāro? Sagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sagavacaṇḍo, sagavacaṇḍo ca paragavacaṇḍo ca, neva sagavacaṇḍo no paragavacaṇḍo.

Kathañca bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo? Idha bhikkhave ekacco puggalo sakaṁ parisaṁ 1 ubbejetā hoti, no paraparisaṁ. Evaṁ kho bhikkhave puggalo sagavacaṇḍo hoti no paragavacaṇḍo. Seyyathāpi so bhikkhave balivaddo sagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo? Idha bhikkhave ekacco puggalo paraparisaṁ ubbejetā hoti no sakaparisaṁ. Evaṁ kho bhikkhave puggalo paragavacaṇḍo hoti no sagavacaṇḍo. Seyyathāpi so bhikkhave balivaddo paragavacaṇḍo no sagavacaṇḍo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo? Idha bhikkhave ekacco puggalo sakaparisañca ubbejetā hoti paraparisañca. Evaṁ kho bhikkhave puggalo sagavacaṇḍo ca hoti paragavacaṇḍo ca. Seyyathāpi so bhikkhave balivaddo sagavacaṇḍo ca paragavacaṇḍo ca, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo? Idha bhikkhave ekacco puggalo neva sakaparisaṁ ubbejetā hoti no paraparisaṁ. Evaṁ kho bhikkhave puggalo neva sagavacaṇḍo hoti no paragavacaṇḍo. Seyyathāpi so bhikkhave balivaddo neva sagavacaṇḍo no paragavacaṇḍo, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro balivaddūpamā puggalā santo saṁvijjamānā lokasminti.

1. Sakaparisaṁ machasaṁ. Syā.

[BJT Page 214]

4. 3. 1. 9.

(Rukkhasuttaṁ)

9. Cattāro'me bhikkhave rukkhā. Katame cattāro?

[page 110] pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro. Ime kho bhikkhave cattāro rukkhā.

Evameva kho bhikkhave cattāro'me rukkhūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Pheggu phegguparivāro, pheggu sāraparivāro, sāro phegguparivāro, sāro sāraparivāro.

Kathañca bhikkhave puggalo pheggu hoti phegguparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo. Parisāpissa hoti dussīlā pāpadhammā. Evaṁ kho bhikkhave puggalo pheggu hoti phegguparivāro. Seyyathāpi so bhikkhave rukkho pheggu phegguparivāro, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo pheggu hoti sāraparivāro? Idha bhikkhave ekacco puggalo dussīlo hoti pāpadhammo, parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave puggalo pheggu hoti sāraparivāro. Seyyathāpi so bhikkhave rukkho pheggu sāraparivāro, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo sāro hoti phegguparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisā ca khvassa hoti dussīlā pāpadhammā. Evaṁ kho bhikkhave puggalo sāro hoti phegguparivāro, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo sāro hoti sāraparivāro? Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇadhammo. Parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṁ kho bhikkhave puggalo sāro hoti sāraparivāro. Seyyathāpi so bhikkhave rukkho sāro sāraparivāro, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro rukkhūpamā puggalā santo saṁvijjamānā lokasminti.

[BJT Page 216]

4. 3. 1. 10.

( Āsivisasuttaṁ )

10. Cattāro'me bhikkhave āsivisā. Katame cattāro?

Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, nevāgataviso na ghoraviso. Ime kho bhikkhave cattāro āsivisā.

[page 111] evameva kho bhikkhave cattāro'me āsivisūpamā puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Āgataviso na ghoraviso, ghoraviso na āgataviso, āgataviso ca ghoraviso ca, neva āgataviso na ghoraviso.

Kathañca bhikkhave puggalo āgataviso hoti na ghoraviso? Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati. So ca khvassa kodho na dīgharattaṁ anuseti. Evaṁ kho bhikkhave puggalo āgataviso hoti na ghoraviso. Seyyathāpi so bhikkhave āsiviso āgataviso na ghoraviso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo ghoraviso hoti na āgataviso? Idha bhikkhave ekacco puggalo na heva kho abhiṇhaṁ kujjhati. So ca khvassa kodho dīgharattaṁ anuseti. Evaṁ kho bhikkhave puggalo ghoraviso hoti na āgataviso. Seyyathāpi so bhikkhave āsiviso ghoraviso na āgataviso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo āgataviso ca hoti ghoraviso ca? Idha bhikkhave ekacco puggalo abhiṇhaṁ kujjhati. So ca khvassa kodho dīgharattaṁ anuseti. Evaṁ kho bhikkhave puggalo āgataviso ca hoti ghoraviso ca. Seyyathāpi so bhikkhave āsiviso āgataviso ca ghoraviso ca, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Kathañca bhikkhave puggalo nevāgataviso hoti na ghoraviso? Idha bhikkhave ekacco puggalo na heva kho abhiṇhaṁ kujjhati. So ca khvassa kodho na dīgharattaṁ anuseti. Evaṁ kho bhikkhave puggalo nevāgataviso na ghoraviso, seyyathāpi so bhikkhave āsiviso nevāgataviso na ghoraviso, tathūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.

Ime kho bhikkhave cattāro āsivisūpamā puggalā santo saṁvijjamānā lokasminti.

Valāhaka vaggo paṭhamo.

Tassuddānaṁ:

Dve valāhakā ca kumbha udakarahadā dve honti ambāni mūsikā balivaddā rukkhā āsivisena te dasāti. *

* Etthā pi suttamekaṁ ūnaṁ.

[BJT Page 218]

2. Kesivaggo

4. 3. 2. 1.

(Kesisuttaṁ)

(Sāvatthinidānaṁ)

11. Atha [page 112] kho kesi assadammasārathī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kesiṁ assadammasārathiṁ bhagavā etadavoca:

Tvaṁ ca khvāsi, 1 kesi, saññāto 2 assadammasārathi. Kathaṁ pana tvaṁ kesī, assadammaṁ vinesīti?

Ahaṁ kho bhante assadammaṁ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemīti.

Sace te kesi, assadammo saṇhenapi vinayaṁ na upeti, pharusenapi vinayaṁ na upeti, saṇhapharusenapi vinayaṁ na upeti, kinti naṁ karosīti?

Sace me bhante assadammo saṇhenapi vinayaṁ na upeti, pharusenapi vinayaṁ na upeti, saṇhapharusenapi vinayaṁ na upeti, hanāmi naṁ bhante. Taṁ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosīti.

Bhagavā pana bhante anuttaro purisadammasārathī, kathaṁ pana bhante bhagavā purisadammaṁ vinetīti. 3?

Ahaṁ kho kesi, purisadammaṁ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatiradaṁ kesi, saṇhasmiṁ: iti kāyasucaritaṁ, iti kāyasucaritassa vipāko. Iti vacīsucaritaṁ, iti vacīsucaritassa vipāko. Iti manosucaritaṁ, iti manosucaritassa vipāko. Iti devā, iti manussā.

Tatiradaṁ kesi, pharusasmiṁ: iti kāyaduccaritaṁ, iti kāyaduccaritassa vipāko. Iti vacīduccaritaṁ, iti vacīduccaritassa vipāko. Iti manoduccaritaṁ iti manoduccaritassa vipāko. Iti nirayo, iti tiracchānayoni, iti pettivisayo.

Tatiradaṁ kesi, saṇhapharusasmiṁ. Iti kāyasucaritaṁ, iti kāyasucaritassa vipāko. Iti kāyaduccaritaṁ, iti kāyaduccaritassa vipāko. Iti vacīsucaritaṁ, iti vacīsucaritassa vipāko. Iti vacīduccaritaṁ, iti vacīduccaritassa vipāko. Iti manosucaritaṁ, iti manosucaritassa vipāko. Iti manoduccaritaṁ, iti manoduccaritassa vipāko. Iti devā, iti manussā, iti nirayo, iti tiracchānayoni, iti pettivisayoti.

1. Tvaṁ khosi: machasaṁ.
2. Paññāto machasaṁ.
3. Dametīti aṭṭhakathā.

[BJT Page 220]

Sace te bhante purisadammo saṇhena vinayaṁ na upeti, [page 113] pharusena vinayaṁ na upeti, saṇhapharusena vinayaṁ na upeti, kinti naṁ bhagavā karotīti?

Sace me kesi, purisadammo saṇhena vinayaṁ na upeti, pharusena vinayaṁ na upeti, saṇhapharusena vinayaṁ na upeti, hanāmi naṁ kesīti.

Na kho bhante bhagavato pāṇātipāto kappati. Atha ca pana bhagavā evamāha: hanāmi naṁ kesīti.

Saccaṁ kesi, na tathāgatassa pāṇātipāto kappati. Api ca so purisadammo saṇhena vinayaṁ na upeti, pharusena vinayaṁ na upeti, saṇhapharusena vinayaṁ na upeti, na tathāgato vattabbaṁ anusāsitabbaṁ maññati. Napi viññū sabrahmacārī vattabbaṁ anusāsitabbaṁ maññanti. Vadho hesa kesi, ariyassa vinaye yaṁ na tathāgato vattabbaṁ anusāsitabbaṁ maññati. Napi viññū sabrahmacārī vattabbaṁ anusāsitabbaṁ maññantīti.

So hi nūna bhante suvadho hoti yaṁ na tathāgato vattabbaṁ anusāsitabbaṁ maññati. Napi viññū sabrahmacārī vattabbaṁ anusāsitabbaṁ maññantīti.

Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṁ bhagavantaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhusaṅghaṁ ca. Upāsakaṁ maṁ bhante bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

4. 3. 2. 2.

(Assājānīyajava suttaṁ)

12. Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rāja bhoggo. Rañño aṅgantveva saṅkhaṁ gacchati.

Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa.

Katamehi catūhi? Ajjavena javena khantiyā soraccena.

Imehi kho bhikkhave catūhi dhammehi samannāgato [page 114] bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti.

[BJT Page 222]

4. 3. 2. 3.

(Assājānīyapatodasuttaṁ)

13. Cattārome bhikkhave bhadrā assājānīyā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco bhadro assājānīyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati: "kiṁnu kho maṁ ajja assadammasārathī kāraṇaṁ kāressati, kimassāhaṁ patikaromī"ti. Eva rūpopi bhikkhave idhekacco bhadro assājāniyo hoti. Ayaṁ bhikkhave paṭhamo bhadro assājānīyo santo saṁvijjamāno lokasmiṁ.

Puna ca paraṁ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati, api ca kho lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati: "kiṁnu kho maṁ ajja assadammasārathī kāraṇaṁ kāressati, kimassāhaṁ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṁ bhikkhave dutiyo bhadro assājānīyo santo saṁvijjamāno lokasmiṁ.

Puna ca paraṁ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati, napi lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati. Api ca kho cammavedhaviddho saṁvijjati saṁvegaṁ āpajjati: "kiṁnu kho maṁ ajja assadammasārathī kāraṇaṁ kāressati, kimassāhaṁ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṁ bhikkhave tatiyo bhadro assājānīyo santo saṁvijjamāno lokasmiṁ.

Puna ca paraṁ bhikkhave idhekacco bhadro assājānīyo naheva kho patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati, napi lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati. Napi cammavedhaviddho saṁvijjati saṁvegaṁ āpajjati. Api ca kho aṭṭhivedhaviddho saṁvijjati saṁvegaṁ āpajjati: [page 115] "kiṁnu kho maṁ ajja assadammasārathī kāraṇaṁ kāressati, kimassāhaṁ patikaromī"ti. Evarūpopi bhikkhave idhekacco bhadro assājānīyo hoti. Ayaṁ bhikkhave catuttho bhadro assājānīyo santo saṁvijjamāno lokasmiṁ.

Ime kho bhikkhave cattāro bhadrā assājānīyā santo saṁvijjamānā lokasmiṁ.

Evameva kho bhikkhave cattārome bhadrā purisājānīyā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

[BJT Page 224]

Idha bhikkhave ekacco bhadro purisājānīyo suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vāti. So tena saṁvijjati saṁvegaṁ āpajjati. Saṁviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṁ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājāniyo patodacchāyaṁ disvā saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi. Evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṁ bhikkhave paṭhamo bhadro purisājānīyo santo saṁvijjamāno lokasmiṁ.

Puna ca paraṁ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti. Api ca kho sāmaṁ passati. Itthiṁ vā purisaṁ vā dukkhitaṁ vā kālakataṁ vā. So tena saṁvijjati saṁvegaṁ āpajjati. Saṁviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṁ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo lomavedhaviddho saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi. Evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṁ bhikkhave dutiyo bhadro purisājānīyo santo saṁvijjamāno lokasmiṁ.

Puna ca paraṁ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti, napi sāmaṁ passati. Itthiṁ vā purisaṁ vā dukkhitaṁ vā kālakataṁ vā. Api ca khvassa ñāti vā sālohito vā dukkhito vā hoti kālakato vā. So tena saṁvijjati saṁvegaṁ āpajjati. [page 116] saṁviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṁ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo cammavedhaviddho saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi, evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṁ bhikkhave tatiyo bhadro purisājānīyo santo saṁvijjamāno lokasmiṁ.

Puna ca paraṁ bhikkhave idhekacco bhadro purisājānīyo naheva kho suṇāti amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālakato vā ti. Napi sāmaṁ passati itthiṁ vā purisaṁ vā dukkhitaṁ vā kālakataṁ vā. Napissa ñāti vā sālohito vā dukkhito vā hoti kālakato vā. Api ca kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi. So tena saṁvijjati, saṁvegaṁ āpajjati, saṁviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṁ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so bhikkhave bhadro assājānīyo aṭṭhivedhaviddho saṁvijjati saṁvegaṁ āpajjati, tathūpamāhaṁ bhikkhave imaṁ bhadraṁ purisājānīyaṁ vadāmi, evarūpopi bhikkhave idhekacco bhadro purisājānīyo hoti. Ayaṁ bhikkhave catuttho bhadro purisājānīyo santo saṁvijjamāno lokasmiṁ.

Ime kho bhikkhave cattāro bhadrā purisājānīyā santo saṁvijjamānā lokasminti.

[BJT Page 226]

4. 3. 2. 4.

(Nāgasuttaṁ)

14. Catūhi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati. Katamehi catūhi?

Idha bhikkhave rañño nāgo sotā ca hoti hantā ca khantā ca gantā ca.

Kathañca bhikkhave rañño nāgo sotā hoti, idha bhikkhave rañño nāgo yamenaṁ hatthidammasārathī kāraṇaṁ kāreti yadi vā katapubbaṁ yadi vā akatapubbaṁ, taṁ aṭṭhikatvā 1 manasi katvā sabbaṁ cetaso 2 samannāharitvā ohitasoto suṇāti. Evaṁ kho bhikkhave rañño nāgo sotā hoti.

Kathañca bhikkhave rañño nāgo hantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanti 3 hatthāruhampi hanti 3 assampi hanti assāruhampi [page 117] hanti rathampi hanti rathikampi hanti pattikampi hanti. Evaṁ kho bhikkhave rañño nāgo hantā hoti.

Kathañca bhikkhave rañño nāgo khantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato khamo hoti sattippahārānaṁ usuppahārānaṁ 4 asippahārānaṁ pharasuppahārānaṁ bheripaṇavasaṅkhatiṇavaninnādasaddānaṁ. Evaṁ kho bhikkhave rañño nāgo khantā hoti.

Kathañca bhikkhave rañño nāgo gantā hoti? Idha bhikkhave rañño nāgo yamenaṁ hatthidammasārathī disaṁ peseti yadi vā gatapubbaṁ yadi vā agatapubbaṁ, taṁ khippaññeva 5 gantā hoti. Evaṁ kho bhikkhave rañño nāgo gantā hoti.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa.

Katamehi catūhi? Idha bhikkhave bhikkhu sotā ca hoti hantā ca khantā ca gantā ca.

Kathañca bhikkhave bhikkhu sotā hoti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasi katvā sabbaṁ cetaso 2 samannāharitvā ohitasoto dhammaṁ suṇāti. Evaṁ kho bhikkhave bhikkhu sotā hoti.

1. Aṭṭhiṁ katvāmachasaṁ. 2. Sabbacetasāmachasaṁ. 3. Āhantimachasaṁ.
4. Asippahārānaṁ usupahārānaṁmachasaṁ. 5. Khippamevamachasaṁ.

[BJT Page 228]

Kathañca bhikkhave bhikkhu hantā hoti? Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti 1 vyantīkaroti anabhāvaṁ gameti. Uppannaṁ vyāpādavitakkaṁ nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṁ gameti. Evaṁ kho bhikkhave bhikkhu hantā hoti.

Kathañca bhikkhave bhikkhu khantā hoti? Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ, [page 118] uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsikajātiko hoti. Evaṁ kho bhikkhave bhikkhu khantā hoti.

Kathañca bhikkhave bhikkhu gantā hoti? Idha bhikkhave bhikkhu yā disā agatapubbā iminā dīghena addhunā yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti. Evaṁ kho bhikkhave bhikkhu gantā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassāti.

4. 3. 2. 5.

(Ṭhānasuttaṁ)

15. Cattārimāni bhikkhave ṭhānāni. Katamāni cattāri?

Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ, tañca kayiramānaṁ anatthāya saṁvattati. Atthi bhikkhave ṭhānaṁ amanāpaṁ kātuṁ, tañca kayiramānaṁ atthāya saṁvattati. Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ, tañca kayiramānaṁ anatthāya saṁvattati. Atthi bhikkhave ṭhānaṁ manāpaṁ kātuṁ, tañca kayiramānaṁ atthāya saṁvattati.

Tatra bhikkhave yamidaṁ ṭhānaṁ amanāpaṁ kātuṁ, tañca kayiramānaṁ anatthāya saṁvattati, idaṁ bhikkhave ṭhānaṁ ubhayeneva na kattabbaṁ maññati. Yampidaṁ ṭhānaṁ amanāpaṁ kātuṁ, imināpi taṁ na kattabbaṁ maññati. Yampidaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattati, imināpi na kattabbaṁ maññati. Idaṁ bhikkhave ṭhānaṁ ubhayeneva na kattabbaṁ maññati.

Tatra bhikkhave yamidaṁ ṭhānaṁ amanāpaṁ kātuṁ, tañca kayiramānaṁ atthāya saṁvattati, imasmiṁ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame. Na bhikkhave bālo iti paṭisañcikkhati, 'kiñcāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ, atha carahidaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattatī'ti. So taṁ ṭhānaṁ na karoti. Tassa taṁ ṭhānaṁ akayiramānaṁ anatthāya saṁvattati. Paṇḍito ca kho bhikkhave iti paṭisañcikkhati: 'kiñcāpi kho idaṁ ṭhānaṁ amanāpaṁ kātuṁ, atha [page 119] carahidaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattatī'ti. So taṁ ṭhānaṁ karoti. Tassa taṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattatīti.

1. Vinodeti hanti machasaṁ.

[BJT Page 230]

Tatra bhikkhave yamidaṁ ṭhānaṁ manāpaṁ kātuṁ, tañca kayiramānaṁ anatthāya saṁvattati. Imasmimpi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo purisatthāme purisaviriye purisaparakkame. Na bhikkhave bālo iti paṭisañcikkhati: 'kiñcāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ, atha carahidaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattatī'ti. So taṁ ṭhānaṁ karoti. Tassa taṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattati. Paṇḍito ca kho bhikkhave iti paṭisañcikkhati: 'kiñcāpi kho idaṁ ṭhānaṁ manāpaṁ kātuṁ, atha carahidaṁ ṭhānaṁ kayiramānaṁ anatthāya saṁvattatī'ti. So taṁ ṭhānaṁ na karoti. Tassa taṁ ṭhānaṁ akayiramānaṁ atthāya saṁvattati.

Tatra bhikkhave yamidaṁ ṭhānaṁ manāpaṁ kātuṁ, tañca kayiramānaṁ atthāya saṁvattati, idaṁ bhikkhave ṭhānaṁ ubhayeneva kattabbaṁ maññati. Yampidaṁ ṭhānaṁ manāpaṁ kātuṁ, imināpi taṁ kattabbaṁ maññati. Yampidaṁ ṭhānaṁ kayiramānaṁ atthāya saṁvattati, imināpi taṁ kattabbaṁ maññati. Idaṁ bhikkhave ṭhānaṁ ubhayeneva kattabbaṁ maññati.

Imāni kho bhikkhave cattāri ṭhānānīti.

4. 3. 2. 6.

(Appamādasuttaṁ)

16. Catūhi bhikkhave ṭhānehi appamādo karaṇīyo. Katamehi catūhi?

Kāyaduccaritaṁ bhikkhave pajahatha. Kāyasucaritaṁ bhāvetha. Tattha ca mā pamādattha. Vacīduccaritaṁ bhikkhave pajahatha. Vacīsucaritaṁ bhāvetha. Tattha ca mā pamādattha. Manoduccaritaṁ bhikkhave pajahatha. Manosucaritaṁ bhāvetha. Tattha ca mā pamādattha. Micchādiṭṭhiṁ bhikkhave pajahatha. Sammādiṭṭhiṁ bhāvetha. Tattha ca mā pamādattha.

[page 120] yato kho bhikkhave bhikkhuno kāyaduccaritaṁ pahīṇaṁ hoti, kāyasucaritaṁ bhāvitaṁ. Vacīduccaritaṁ pahīṇaṁ hoti, vacīsucaritaṁ bhāvitaṁ. Manoduccaritaṁ pahīṇaṁ hoti, manosucaritaṁ bhāvitaṁ. Micchādiṭṭhi pahīṇā hoti, sammādiṭṭhi bhāvitā. So na bhāyati samparāyikassa maraṇassāti.

[BJT Page 232]

4. 3. 2. 7.

(Ārakkhasuttaṁ)

17. Catusu bhikkhave ṭhānesu attarūpena appamādo saticetaso ārakkho karaṇīyo. Katamesu catusu?

Mā me rajanīyesu dhammesu cittaṁ rajjīti attarūpena appamādo saticetaso ārakkho karaṇīyo.

Mā me dosanīyesu dhammesu cittaṁ dussīti attarūpena appamādo saticetaso ārakkho karaṇīyo.

Mā me mohanīyesu dhammesu cittaṁ muyhīti attarūpena appamādo saticetaso ārakkho karaṇīyo.

Mā me madanīyesu dhammesu cittaṁ majjīti attarūpena appamādo saticetaso ārakkho karaṇīyo.

Yato kho bhikkhave bhikkhuno rajanīyesu dhammesu cittaṁ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṁ na dussati vītadosattā, mohanīyesu dhammesu cittaṁ na muyhati vītamohattā, madanīyesu dhammesu cittaṁ na majjati vītamadattā, so nacchambhati, na kampati, na vedhati, na santāsaṁ āpajjati. Na ca pana samaṇavacanahetūpi gacchatīti.

4. 3. 2. 8.

(Saṁvejanīyasuttaṁ)

18. Cattārimāni bhikkhave saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni. Katamāni cattāri?

Idha tathāgato jātoti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

Idha tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddhoti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

Idha tathāgato anuttaraṁ dhammacakkaṁ pavattesīti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

Idha tathāgato anupādisesāya nibbānadhātuyā parinibbutoti bhikkhave saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.

[page 121] imāni kho bhikkhave cattāri saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānānīti.

[BJT Page 234]

4. 3. 2. 9.

(Bhayasuttaṁ)

19. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Jātibhayaṁ jarābhayaṁ vyādhibhayaṁ maraṇabhayaṁ.

Imāni kho bhikkhave cattāri bhayānīti.

4. 3. 2. 10.

(Dutiyabhayasuttaṁ)

20. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Aggibhayaṁ udakabhayaṁ rājabhayaṁ corabhayaṁ.

Imāni kho bhikkhave cattāri bhayānīti.

Kesīvaggo dutiyo*

3. Bhayavaggo

4. 3. 3. 1.

(Bhayasuttaṁ)

(Sāvatthinidānaṁ)

21. Cattārimāni bhikkhave bhayāni. Katamāni cattāri? Attānuvādabhayaṁ parānuvādabhayaṁ daṇḍabhayaṁ duggatibhayaṁ.

Katamañca bhikkhave attānuvādabhayaṁ? Idha bhikkhave ekacco iti paṭisañcikkhati: "ahaṁ ceva kho pana kāyena duccaritaṁ careyyaṁ. Vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiñca taṁ maṁ 1 attā sīlato na upavadeyyā" ti. So attānuvādabhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti. Manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave attānuvādabhayaṁ.

Katamañca bhikkhave parānuvādabhayaṁ? [page 122] idha bhikkhave ekacco iti paṭisañcikkhati: ahañceva kho pana kāyena duccaritaṁ careyyaṁ, vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiṁ ca taṁ maṁ 1 pare sīlato na upavadeyyunti. So parānuvādabhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti. Manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave parānuvādabhayaṁ.

*Tassuddānaṁ: kesī chavo patodo ca nāgo ṭhānena pañcamī
Appamādo ca ārakkho saṁvejanīyañca dve bhayānīti. Machasaṁ.
1. Yaṁ maṁ machasaṁ.

[BJT Page 236]

Katamañca bhikkhave daṇḍabhayaṁ? Idha bhikkhave ekacco passati coraṁ āgucāriṁ rājāno gahetvā vividhā kammakāraṇā 1 kārente kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṁsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindante.

Tassa evaṁ hoti "yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu coraṁ āgucāriṁ rājāno gahetvā vividhā kammakāraṇā kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṁsikampi karonti, kahāpaṇakampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti. Ahaṁ ceva kho pana evarūpaṁ pāpakaṁ kammaṁ kareyyaṁ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṁ: kasāhipi tāḷeyyuṁ, vettehipi tāḷeyyuṁ, addhadaṇḍakehipi tāḷeyyuṁ, hatthampi chindeyyuṁ, pādampi chindeyyuṁ, hatthapādampi chindeyyuṁ, kaṇṇampi chindeyyuṁ, nāsampi chindeyyuṁ, kaṇṇanāsampi chindeyyuṁ, bilaṅgathālikampi kareyyuṁ, saṅkhamuṇḍikampi kareyyuṁ, rāhumukhampi kareyyuṁ, jotimālikampi kareyyuṁ, hatthapajjotikampi kareyyuṁ, erakavattikampi kareyyuṁ, cīrakavāsikampi kareyyuṁ, eṇeyyakampi kareyyuṁ, balisamaṁsikampi kareyyuṁ, kahāpaṇakampi kareyyuṁ, khārāpatacchikampi kareyyuṁ, palighaparivattikampi kareyyuṁ, palālapīṭhakampi kareyyuṁ, tattenapi telena osiñceyyuṁ, sunakhehipi khādāpeyyuṁ, jīvantampi sūle uttāseyyuṁ, asināpi sīsaṁ chindeyyu"nti. So daṇḍabhayassa bhīto na paresaṁ pābhataṁ palumpanto vicarati. Idaṁ vuccati bhikkhave daṇḍabhayaṁ.

[page 123] katamañca bhikkhave duggatibhayaṁ? Idha bhikkhave ekacco iti paṭisañcikkhati: kāyaduccaritassa kho pāpako vipāko abhisamparāyaṁ. Vacīduccaritassa pāpako vipāko abhisamparāyaṁ. Manoduccaritassa pāpako vipāko abhisamparāyaṁ. Ahaṁ ceva kho pana kāyena duccaritaṁ careyyaṁ, vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiñca taṁ sāhaṁ na kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyanti. So duggatibhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti. Vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti. Manoduccaritaṁ pahāya manosucaritaṁ bhāveti. Suddhaṁ attānaṁ pariharati. Idaṁ vuccati bhikkhave duggatibhayaṁ.

Imāni kho bhikkhave cattāri bhayānīti.

1. Kammakaraṇā machasaṁ.

[BJT Page 238]

4. 3. 3. 2.

(Udakorohabhayasuttaṁ)

22. Cattārimāni bhikkhave bhayāni udakorohantassa pāṭikaṅkhitabbāni katamāni cattāri? Ūmibhayaṁ, kumbhīlabhayaṁ, āvaṭṭabhayaṁ, susukābhayaṁ, imāni kho bhikkhave cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni.

Evameva kho bhikkhave idh'ekaccassa kulaputtassa imasmiṁ dhammavinaye saddhā agārasmā anagāriyaṁ pabbajito cattārimāni bhayāni pāṭikaṅkhitabbāni. Katamāni cattāri? Ūmibhayaṁ, kumbhīlabhayaṁ, āvaṭṭabhayaṁ, susukābhayaṁ.

Katamañca bhikkhave ūmibhayaṁ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti "otiṇṇomhi jātiyā jarā, maraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti.

Tamenaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti: "evaṁ te abhikkamitabbaṁ. Evaṁ te paṭikkamitabbaṁ. Evaṁ te [page 124] āloketabbaṁ. Evaṁ te viloketabbaṁ. Evaṁ te sammiñjitabbaṁ. Evaṁ te pasāritabbaṁ. Evaṁ te saṅghāṭipattacīvaraṁ dhāretabbanti. "

Tassa evaṁ hoti: "mayaṁ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi. Ime panamhākaṁ puttamattā maññe, nattamattā maññe, ovaditabbaṁ anusāsitabbaṁ maññantī" ti. So kupito anattamano sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu ūmibhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Ūmibhayanti kho bhikkhave kodhupāyāsassetaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave ūmibhayaṁ.

Katamañca bhikkhave kumbhīlabhayaṁ: idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti "otiṇṇomhi jātiyā jarā 1 maraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti.

1. Jarāya machasaṁ.

[BJT Page 240]

Tamenaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti: "idaṁ te khāditabbaṁ, idaṁ te na khāditabbaṁ, idaṁ te bhuñjitabbaṁ, idaṁ te na bhuñjitabbaṁ, idaṁ te sāyitabbaṁ, idaṁ te na sāyitabbaṁ, idaṁ te pātabbaṁ, idaṁ te na pātabbaṁ. Kappiyaṁ te khāditabbaṁ, akappiyaṁ te na khāditabbaṁ, kappiyaṁ te bhuñjitabbaṁ, akappiyaṁ te na bhuñjitabbaṁ, kappiyaṁ te sāyitabbaṁ, akappiyaṁ te na sāyitabbaṁ, kappiyaṁ te pātabbaṁ, akappiyaṁ te na pātabbaṁ, kāle te pātabbaṁ, vikāle te na pātabbaṁ, kāle te khāditabbaṁ. Vikāle te na khāditabbaṁ, kāle te bhuñjitabbaṁ, vikāle te na bhuñjitabbaṁ, kāle te sāyitabbaṁ, vikāle te na sāyitabbanti".

Tassa evaṁ hoti: "mayaṁ kho pubbe agāriyabhūtā samānā yaṁ icchāma taṁ khādāma, yaṁ na icchāma taṁ na khādāma, yaṁ icchāma taṁ bhuñjāma, yaṁ na icchāma taṁ na bhuñjāma, yaṁ icchāma taṁ sāyāma. Yaṁ na icchāma na taṁ sāyāma, yaṁ icchāma taṁ pibāma, yaṁ na icchāma taṁ na pibāma, kappiyampi khādāma, akappiyampi khādāma, kappiyampi bhuñjāma, akappiyampi bhuñjāma, kappiyampi sāyāma, akappiyampi sāyāma, kappiyampi pibāma, akappiyampi pibāma, kālepi khādāma, vikālepi khādāma, kālepi bhuñjāma, vikālepi bhuñjāma, kālepi sāyāma, vikālepi sāyāma, kālepi [page 125] pibāma, vikālepi pibāma. Yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ vā bhojanīyaṁ vā denti, tatrāpime mukhāvaraṇaṁ maññe karontī"ti. So kupito anattamano sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu kumbhīlabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho bhikkhave odarikattassetaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave kumbhīlabhayaṁ.

Katamañca bhikkhave āvaṭṭabhayaṁ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti "otiṇṇomhi jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti. So evaṁ pabbajito samāno pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgibhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti: "mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha. Saṁvijjante kho pana me kule bhogā, sakkā bhoge ca bhuñjituṁ puññāni ca kātuṁ. Yannūnāhaṁ sikkhaṁ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṁ puññāni ca kareyyanti. " So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu āvaṭṭabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho bhikkhave pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave āvaṭṭabhayaṁ.

[BJT Page 242]

Katamañca bhikkhave susukābhayaṁ? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti " otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā" ti. So evaṁ pabbajito samāno pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya [page 126] pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti. So rāgānuddhaṁsena cittena sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave bhikkhu susukābhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Susukābhayanti kho bhikkhave mātugāmassetaṁ adhivacanaṁ. Idaṁ vuccati bhikkhave susukābhayaṁ.

Imāni kho bhikkhave cattāri bhayāni idh'ekaccassa kulaputtassa imasmiṁ dhammavinaye saddhā agārasmā anagāriyaṁ pabbajitassa pāṭikaṅkhitabbānīti.

4. 3. 3. 3.

(Puggalasuttaṁ)

23. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṁ āpajja ti. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahavyataṁ upapajjati. Brahmakāyikānaṁ bhikkhave devānaṁ kappo āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

[BJT Page 244]

[page 127] puna ca paraṁ bhikkhave idhekacco puggalo vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ābhassarānaṁ devānaṁ sahavyataṁ upapajjati. Ābhassarānaṁ bhikkhave devānāṁ dve kappā āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso. Ayaṁ adhippāyo. Idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Puna ca paraṁ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. So tadassādeti tannikāmeti tena ca vittiṁ āpajjati. Tattha [page 128] ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno subhakiṇhānaṁ devānaṁ sahavyataṁ upapajjati. Subhakiṇhānaṁ bhikkhave devānaṁ cattāro kappā āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Puna ca paraṁ bhikkhave idhekacco puggalo sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So tadassādeti. Tannikāmeti. Tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno vehapphalānaṁ devānaṁ sahavyataṁ upapajjati. Vehapphalānaṁ bhikkhave devānaṁ pañcakappasatāni āyuppamāṇaṁ tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. . 1

[BJT Page 246]
Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo, idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 3. 4
(Dutiyapuggalasuttaṁ)
24. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ bhikkhave asādhāraṇā puthujjanehi.

Puna ca paraṁ bhikkhave idhekacco puggalo vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ bhikkhave upapajjati. Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṁ bhikkhave idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ. Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ bhikkhave upapajjati. Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṁ bhikkhave idhekacco puggalo sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.
Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 3. 5.
(Tatiyapuggalasuttaṁ)

25. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo mettāsahagatena cetasā [page 129] ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno brahmakāyikānaṁ devānaṁ sahavyataṁ upapajjati. Brahmakāyikānaṁ bhikkhave devānaṁ kappo āyuppamāṇaṁ. Tattha puthujjano yāvatāyukā ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati.

[BJT Page 248]

Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānāṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyo idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Puna ca paraṁ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ābhassarānaṁ devānaṁ sahavyataṁ upapajjati. Ābhassarānaṁ bhikkhave devānaṁ dve kappā āyuppamāṇaṁ. Taṁ sabbaṁ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ. Yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyo idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Puna ca paraṁ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṁ disā paritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditā sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṁ nikāmeti tena ca vittaṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno subhakiṇhānaṁ devānaṁ sahavyataṁ upapajjati. Subhakiṇhānaṁ bhikkhave devānaṁ cattāro kappā āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso, ayaṁ adhippāyo. Idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Puna ca paraṁ bhikkhave idhekacco puggalo upekkhāsahagatena* cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno vehapphalānaṁ devānaṁ sahavyataṁ upapajjati. Vehapphalānaṁ bhikkhave devānaṁ pañcakappasatāni āyuppamāṇaṁ. Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati. Tiracchānayonimpi gacchati. Pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁ yeva bhave parinibbāyati. Ayaṁ kho bhikkhave viseso ayaṁ adhippāyo. Idaṁ nānākaraṇaṁ sutavato ariyasāvakassa assutavatā puthujjanena yadidaṁ gatiyā upapattiyā sati.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 3. 6.
(Catutthapuggalasuttaṁ)

[page 130]
26. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?
Idha bhikkhave ekacco puggalo mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ kho bhikkhave upapattī asādhāraṇā puthujjanehi.

Imesaṁ suttappadesānaṁ peyyālamukhānī 'sīmu, machasaṁ, potthakesu aṭṭhānapatitāni dissanti.
Syāmapotthake suttaṁ sampuṇṇameva dissati.

[BJT Page 250]
Puna ca paraṁ bhikkhave idhekacco puggalo karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṁ bhikkhave idhekacco puggalo muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ upapajjati. Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.

Puna ca paraṁ bhikkhave idhekacco puggalo upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So kāyassa bhedā parammaraṇā suddhāvāsānaṁ devānaṁ sahavyataṁ uppajjati. Ayaṁ bhikkhave upapatti asādhāraṇā puthujjanehi.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 3. 7
(Tathāgata acchariyasuttaṁ)

27. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?

Yadā bhikkhave bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṁ okkamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthimesaṁ candimasuriyānaṁ evaṁ mahiddhikānaṁ evaṁ mahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.

[page 131] tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātubhavati.

Puna ca paraṁ bhikkhave yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati. Atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthimesaṁ candimasuriyānaṁ evaṁ mahiddhikānaṁ evaṁ mahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānāṁ devānubhāvaṁ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.

[BJT Page 252]
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātubhavati.
Puna ca paraṁ bhikkhave yadā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthimesaṁ candimasuriyānaṁ evaṁ mahiddhikānaṁ evaṁ mahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti. "Aññepi kira bho santi sattā idhūpapannā" ti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātubhavati.

Puna ca paraṁ bhikkhave yadā tathāgato anuttaraṁ dhammacakkaṁ pavatteti, atha sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthimesaṁ candimasuriyānaṁ evaṁ mahiddhikānaṁ evaṁ mahānubhāvānaṁ ābhā nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti "aññepi kira bho santi sattā idhūpapannā" ti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.

4. 3. 3. 8.
(Dutiyatathāgatacchariyasuttaṁ)

28. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavanti. Katame cattāro?
Ālayārāmā bhikkhave pajā ālayaratā ālayasammuditā sā tathāgatena anālaye dhamme desiyamāne sussūsati. Sotaṁ odahati. Aññācittaṁ upaṭṭhapeti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ paṭhamo acchariyo abbhuto dhammo pātubhavati.

[BJT Page 254]
Mānārāmā bhikkhave pajā mānaratā mānasammuditā. Sā [page 132] tathāgatena mānavinaye dhamme desiyamāne sussūsati. Sotaṁ odahati. Aññācittaṁ upaṭṭhapeti.
Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ dutiyo acchariyo abbhuto dhammo pātubhavati.
Anupasamārāmā bhikkhave pajā anupasamaratā anupasamasammuditā. Sā tathāgatena opasamike dhamme desiyamāne sussūsati. Sotaṁ odahati. Aññācittaṁ upaṭṭhapeti.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ tatiyo acchariyo abbhuto dhammo pātubhavati.
Avijjāgatā bhikkhave pajā aṇḍabhūtā1. Pariyonaddhā sā tathāgatena avijjāvinaye dhamme desiyamāne sussūsati. Sotaṁ odahati. Aññācittaṁ upaṭṭhapeti. Tathāgatassa bhikkhave arahato sammāsambuddhassa pātubhāvā ayaṁ catuttho acchariyo abbhuto dhammo pātubhavati.

Tathāgatassa bhikkhave arahato sammā sambuddhassa pātubhāvā ime cattāro acchariyā abbhutā dhammā pātubhavantīti.

4. 3. 3. 9.
(Ānandacchariyasuttaṁ)

29. Cattārome bhikkhave acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhuparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave bhikkhunīparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhunīparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave upāsakaparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ve ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsakaparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave upāsikāparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhamma bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsikāparisā hoti. Atha ānando tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānandeti.

1. Andhabhūtā sīmu.

[BJT Page 256]
4. 3. 3. 10
(Cakkavattiacchariyasuttaṁ)

30. [page 133] cattārome bhikkhave acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro?

Sace bhikkhave khattiyaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati. Dassanena sā attamanā hoti. Tattha1. Ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave khattiyaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Sace bhikkhave brāhmaṇaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave brāhmaṇaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Sace bhikkhave gahapatiparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati. Dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave gahapatiparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Sace bhikkhave samaṇaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati dassanena sā attamanā hoti. Tattha ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave samaṇaparisā hoti. Atha rājā cakkavattī tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā raññe cakkavattimhi.

Evameva kho bhikkhave cattāro acchariyā abbhutā dhammā ānande. Katame cattāro?

Sace bhikkhave bhikkhuparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhuparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave bhikkhunīparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṁ bhāsati bhāsitenapi sā attamanā hoti. Atittāva bhikkhave bhikkhunīparisā hoti. Atha ānando tuṇhī bhavati,

Sace bhikkhave upāsakaparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṁ bhāsati bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsakaparisā hoti. Atha ānando tuṇhī bhavati.

Sace bhikkhave upāsikaparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tattha ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva bhikkhave upāsikaparisā hoti. Atha ānando tuṇhī bhavati.

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā ānandeti.

Bhayavaggo tatiyo*

1. Tatra machasaṁ.
*Tassuddānaṁ: attānuvāda ūmi ca dve ca nānā dve ca honti.
Mettā dve ca acchariyā aparā ca tathā duveti.

[BJT Page 258]
4. Puggalavaggo
4. 3. 4. 1
(Saṁyojanapuggalasuttaṁ)
(Sāvatthinidānaṁ)

51. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekaccassa puggalassa orambhāgiyāni saṁyojanāni appahīṇāni honti. Upapattipaṭilābhiyāni saṁyojanāni appahīṇāni honti. Bhavapaṭilābhiyāni saṁyojanāni appahīṇāni honti.

[page 134] idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṁyojanāni appahīṇāni honti. Bhavapaṭilābhiyāni saṁyojanāni appahīṇāni honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṁyojanāni pahīṇāni honti. Bhavapaṭilābhiyāni saṁyojanāni appahīṇāni honti.

Idha pana bhikkhave ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīṇāni honti. Upapattipaṭilābhiyāni saṁyojanāni pahīṇāni honti. Bhavapaṭilābhiyāni saṁyojanāni pahīṇāni honti.

Katamassa bhikkhave puggalassa orambhāgiyāni saṁyojanāni appahīṇāni, upapattipaṭilābhiyāni saṁyojanāni appahīṇāni, bhavapaṭilābhiyāni saṁyojanāni appahīṇāni? Sakadāgāmissa1. Imassa kho bhikkhave puggalassa orambhāgiyāni saṁyojanāni appahīṇāni upapattipaṭilābhiyāni saṁyojanāni appahīṇāni. Bhavapaṭilābhiyāni saṁyojanāni appahīṇāni.

Katamassa bhikkhave puggalassa orambhāgiyāni saṁyojanāni pahīṇāti, upapattipaṭilābhiyāni saṁyojanāni appahīṇāni, bhavapaṭilābhiyāni saṁyojanāni appahīṇāni? Uddhaṁsotassa akaniṭṭhagāmino. Imassa kho bhikkhave puggalassa orambhāgiyāni saṁyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṁyojanāni appahīṇāni. Bhavapaṭilābhiyāni saṁyojanāni appahīṇāni.

Katamassa bhikkhave puggalassa orambhāgiyāni saṁyojanāni pahīṇāni, upapattipaṭilābhiyāni saṁyojanāni pahīṇāni, bhavapaṭilābhiyāni saṁyojanāni appahīṇāni? Antarāparinibbāyissa. Imassa kho bhikkhave puggalassa orambhāgiyāni saṁyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṁyojanāni pahīṇāni. Bhavapaṭilābhiyāni saṁyojanāni appahīṇāni.

1. Sakadāgāmikassa sīmu.

[BJT Page 260]
Katamassa bhikkhave puggalassa orambhāgiyāni saṁyojanāni pahīṇāni, upapattipaṭilābhiyāni saṁyojanāni pahīṇāni, bhavapaṭilābhiyāni saṁyojanāni pahīṇāni? Arahato. Imassa kho bhikkhave puggalassa orambhāgiyāni saṁyojanāni pahīṇāni. Upapattipaṭilābhiyāni saṁyojanāni pahīṇāni. Bhavapaṭilābhiyāni saṁyojanāni pahīṇāni.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 4. 2.
(Paṭibhānapuggalasuttaṁ)

32. [page 135] cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Yuttapaṭibhāno1. Na muttapaṭibhāno, muttapaṭibhāno na yuttapaṭibhāno, yuttapaṭibhāno ca muttapaṭibhāno ca, neva yuttapaṭibhāno neva muttapaṭibhāno.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 4. 3
(Neyyapuggalasuttaṁ)

33. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Ugghaṭitaññū, vipacitaññū, neyyo, padaparamo.
Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 4. 4.
(Phalupajivīpuggalasuttaṁ)

34. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Uṭṭhānaphalupajīvī2. Na kammaphalupajīvī, kammaphalupajīvī na uṭṭhānaphalupajīvī, uṭṭhānaphalupajīvī ca kammaphalupajivī ca nevuṭṭhānaphalupajīvi neva kammaphalupajīvī.
Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

1. Yuttappaṭibhāno na muttappaṭibhāno machasaṁ
2. Uṭṭhānaphalupajīvī ceva machasaṁ.

[BJT Page 262]

4. 3. 4. 5.
(Vajjapuggalasuttaṁ)

35. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Sāvajjo, vajjabahulo, appavajjo, anavajjo.

Kathañca bhikkhave puggalo sāvajjo hoti? Idha bhikkhave ekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti. Evaṁ kho bhikkhave puggalo sāvajjo hoti.

[page 136] kathañca bhikkhave puggalo vajjabahulo hoti? Idha bhikkhave ekacco puggalo sāvajjena bahulaṁ kāyakammena samannāgato hoti, appaṁ anavajjena. Sāvajjena bahulaṁ vacīkammena samannāgato hoti, appaṁ anavajjena. Sāvajjena bahulaṁ manokammena samannāgato hoti, appaṁ anavajjena. Evaṁ kho bhikkhave puggalo vajjabahulo hoti.

Kathañca bhikkhave puggalo appavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena bahulaṁ kāyakammena samannāgato hoti, appaṁ sāvajjena. Anavajjena bahulaṁ vacīkammena samannāgato hoti, appaṁ sāvajjena. Anavajjena bahulaṁ manokammena samannāgato hoti, appaṁ sāvajjena. Evaṁ kho bhikkhave puggalo appavajjo hoti.

Kathañca bhikkhave puggalo anavajjo hoti? Idha bhikkhave ekacco puggalo anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Evaṁ kho bhikkhave puggalo anavajjo hoti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 4. 6
(Paripūrakāripuggalasuttaṁ)

36. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo sīlesu na paripūrakārī hoti, samādhismiṁ na paripūrakārī, paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ na paripūrakārī, paññāya na paripūrakārī idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya na paripūrakārī. Idha pana bhikkhave ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṁ paripūrakārī, paññāya paripūrakārī.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

[BJT Page 264]
4. 3. 4. 7
(Garupuggalasuttaṁ)

37. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

[page 137] idha bhikkhave ekacco puggalo na sīlagaru hoti na sīlādhipateyyo. Na samādhigaru hoti na samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo. Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Na samādhigaru hoti na samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo.

Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Samādhigaru hoti samādhādhipateyyo. Na paññāgaru hoti na paññādhipateyyo.

Idha pana bhikkhave ekacco puggalo sīlagaru hoti sīlādhipateyyo. Samādhigaru hoti samādhādhipateyyo. Paññāgaru hoti paññādhipateyyo.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 4. 8
(Nikaṭṭhapuggalasuttaṁ)

38. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Nikaṭṭhakāyo anikaṭṭhacitto. Anikaṭṭhakāyo nikaṭṭhacitto. Anikaṭṭhakāyo ca anikaṭṭhacitto ca. Nikaṭṭhakāyo ca nikaṭṭhacitto ca.
Kathañca bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto? Idha bhikkhave ekacco puggalo araññe vanapatthāni1. Pantāni senāsanāni paṭisevati. So tattha kāmavitakkampi vitakketi, vyāpādavitakkampi vitakketi, vihiṁsāvitakkampi vitakketi. Evaṁ kho bhikkhave puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

Kathañca bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto. Idha bhikkhave ekacco puggalo naheva kho araññe vanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṁsāvitakkampi vitakketi. Evaṁ kho bhikkhave puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.

1. Araññavanapatthāni, machasaṁ.

[BJT Page 266]
Kathañca bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca? Idha bhikkhave ekacco puggalo na heva kho araññe vanapatthāni1. Pantāni senāsanāni [page 138] paṭisevati. So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṁsāvitakkampi vitakketi. Evaṁ kho bhikkhave puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

Kathañca bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca? Idha bhikkhave ekacco puggalo araññe vanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṁsāvitakkampi vitakketi. Evaṁ kho bhikkhave puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 3. 4. 9.
(Dhammakathikasuttaṁ)

39. Cattārome bhikkhave dhammakathikā. Katame cattāro?
Idha bhikkhave ekacco dhammakathiko appaṁ ca bhāsati asahitañca parisā ca2. Na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Idha pana bhikkhave ekacco dhammakathiko appañca bhāsati sahitañca, parisā ca kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati asahitañca. Parisā ca na kusalā hoti sahitāsahitassa. Evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Idha pana bhikkhave ekacco dhammakathiko bahuñca bhāsati sahitañca parisā ca2 kusalā hoti sahitāsahitassa evarūpo bhikkhave dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Ime kho bhikkhave cattāro dhammakathikāti.

1. Araññavanapatthāni machasaṁ.
2. Parisāvassa machasaṁ.

[BJT Page 268]
4. 3. 4. 10.
(Vādīsuttaṁ)

40. Cattārome bhikkhave vādī. Katame cattāro?

[page 139] atthi bhikkhave vādī atthato pariyādānaṁ gacchati no vyañjanato. Atthi bhikkhave vādī vyañjanato pariyādānaṁ gacchati no atthato. Atthi bhikkhave vādī atthato ca vyañjanato ca pariyādānaṁ gacchati. Atthi bhikkhave vādī nevatthato no byañjanato pariyādānaṁ gacchati.

Ime kho bhikkhave cattāro vādī, aṭṭhānametaṁ bhikkhave anavakāso, yaṁ catūhi paṭisambhidāhi samannāgato bhikkhu atthato ca vyañjanato ca pariyādānaṁ gaccheyyāti.

Puggalavaggo catuttho. *
5. Ābhāvaggo
4. 3. 5. 1.
(Ābhāsuttaṁ)
(Sāvatthinidānaṁ)

41. Catasso imā bhikkhave ābhā. Katamā catasso?
Candābhā, suriyābhā, aggābhā, paññābhā.

Imā kho bhikkhave catasso ābhā. Etadaggaṁ bhikkhave imāsaṁ catassannaṁ ābhānaṁ yadidaṁ paññābhāti.

4. 3. 5. 2.
(Pabhāsuttaṁ)

42. Catasso imā bhikkhave pabhā. Katamā catasso?

Candappabhā, suriyappabhā aggippabhā, paññāppabhā.

Imā kho bhikkhave catasso pabhā. Etadaggaṁ bhikkhave imāsaṁ catassannaṁ pabhānaṁ yadidaṁ paññāppabhāti.

Tassuddānaṁ: saññojanaṁ paṭibhāno ugghaṭitaññū uṭṭhānaṁ
Sāvajjo dve ca sīlāni nikaṭṭha dhammavādī cāti machasaṁ.

[BJT Page 270]
4. 3. 5. 3.
(Ālokasuttaṁ)

43. Cattārome bhikkhave ālokā. Katame cattāro:
Candāloko, suriyāloko, aggāloko, paññāloko.

Ime kho bhikkhave cattāro ālokā. Etadaggaṁ bhikkhave imesaṁ catunnaṁ ālokānaṁ yadidaṁ paññālokoti.

4. 3. 5. 4.
(Obhāsasuttaṁ)

44. Cattārome bhikkhave obhāsā. Katame cattāro?

Candobhāso, suriyobhāso, aggobhāso, paññobhāso.
[page 140] ime kho bhikkhave cattāro obhāsā. Etadaggaṁ bhikkhave imesaṁ catunnaṁ obhāsānaṁ yadidaṁ paññobhāsoti.

4. 3. 5. 5.
(Pajjotasuttaṁ)

45. Cattārome bhikkhave pajjotā. Katame cattāro?
Candapajjoto, suriyapajjoto, aggipajjoto, paññāpajjoto.

Ime kho bhikkhave cattāro pajjotā. Etadaggaṁ bhikkhave imesaṁ catunnaṁ pajjotānaṁ yadidaṁ paññāpajjototi.

4. 3. 5. 6.
(Kālasuttaṁ)

46. Cattārome bhikkhave kālā. Katame cattāro?
Kālena dhammasavaṇaṁ, kālena dhammasākacchā, kālena samatho, kālena vipassanā. Ime kho bhikkhave cattāro kālāti.

[BJT Page 272.]
4. 3. 5. 7.
(Dutiyakālasuttaṁ)

47. Cattārome bhikkhave kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti. Katame cattāro?

Kālena dhammasavaṇaṁ, kālena dhammasākacchā, kālena samatho, 1. Kālena vipassanā.
Ime kho bhikkhave cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti.

Seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathā ninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhā paripūrā kussubbhe2. Paripūrenti. Kussubbhā2. Paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā samuddaṁ3. Sāgaraṁ paripūrenti. Evameva kho bhikkhave ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpentīti.

4. 3. 5. 8.
(Vacīduccaritasuttaṁ)

48. [page 141] cattārimāni bhikkhave vacīduccaritāni. Katamāni cattāri?
Musāvādo, pisunāvācā, pharusāvācā, samphappalāpo.
Imāni kho bhikkhave cattāri vacīduccaritāni.

4. 3. 5. 9.
(Vacīsucaritasuttaṁ)

49. Cattārimāni bhikkhave vacīsucaritāni. Katamāni cattāri?
Saccavācā, apisunavācā4. Saṇhavācā4. Mantābhāsā.
Imāni kho bhikkhave cattāri vacīsucaritānīti.

4. 3. 5. 10.
(Sārasuttaṁ)

50. Cattārome bhikkhave sārā. Katame cattāro?
Sīlasāro, samādhisāro, paññāsāro, vimuttisāro.
Ime kho bhikkhave cattāro sārāti.
Ābhāvaggo pañcamo. *
Tatiyo paṇṇāsako.

1. Sammasanā machasaṁ. 2. Kusobbhe machasaṁ. 3. Samudda sāgaraṁ syākaṁ. 4. Apisunāvācā, saṇhāvācā.
*Tassuddānaṁ: ābhā pabhā ca ālokaṁ obhāsā ceva pajjotā
Dve kālā caritā dve ca honti sārena te dasāti machasaṁ.

[BJT Page 274.]
4. Catuttho paṇṇāsako.
1. Indriyavaggo.

4. 4. 1. 1.
(Indriyasuttaṁ)
(Sāvatthinidānaṁ)

1. Cattārimāni bhikkhave indriyāni. Katamāni cattāri?
Saddhindriyaṁ, viriyindriyaṁ, satindriyaṁ, samādhindriyaṁ.
Imāni kho bhikkhave cattāri indriyānīti.

4. 4. 1. 2.
(Balasuttaṁ)

2. [page 142] cattārimāni bhikkhave balāni. Katamāni cattāri?

Saddhābalaṁ, viriyabalaṁ, satibalaṁ, samādhibalaṁ.
Imāni kho bhikkhave cattāri balānīti.

4. 4. 1. 3.
(Dutiyabalasuttaṁ)

3. Cattārimāni bhikkhave balāni. Katamāni cattāri?
Paññābalaṁ, viriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
Imāni kho bhikkhave cattāri balānīti.

4. 4. 1. 4.
(Tatiyabalasuttaṁ)

4. Cattārimāni bhikkhave balāni. Katamāni cattāri?
Satibalaṁ, samādhibalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
Imāni kho bhikkhave cattāri balānīti.

[BJT Page 276]

4. 4. 1. 5.
(Catuttha balasuttaṁ)

5. Cattārimāni bhikkhave balāni. Katamāni cattāri?
Paṭisaṅkhānabalaṁ, bhāvanābalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
Imāni kho bhikkhave cattāri balānīti.

4. 4. 1. 6.
(Asaṅkheyya suttaṁ)

6. Cattārimāni bhikkhave kappassa asaṅkheyyāni. Katamāni cattāri?
Yadā bhikkhave kappo saṁvaṭṭati, taṁ na sukaraṁ saṅkhātuṁ ettakāni vassānīti vā ettakānī vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Yadā bhikkhave kappo saṁvaṭṭo tiṭṭhati, taṁ na sukaraṁ saṅkhātuṁ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasata sahassānīti vā.

Yadā bhikkhave kappo vivaṭṭati. Taṁ na sukaraṁ saṅkhātuṁ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Yadā bhikkhave kappo vivaṭṭo tiṭṭhati. Taṁ na sukaraṁ saṅkhātuṁ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā.

Imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.

4. 4. 1. 7
(Rogasuttaṁ)

7. Dveme bhikkhave rogā. Katame dve?
[page 143] kāyiko ca rogo. Cetasiko ca rogo.

Dissanti bhikkhave sattā kāyikena rogena ekampi vassaṁ ārogyaṁ paṭijānamānā. Dvepi vassāni ārogyaṁ paṭijānamānā. Tīṇipi vassāni ārogyaṁ paṭijānamānā. Cattāripi vassāni ārogyaṁ paṭijānamānā. Pañcapi vassāni ārogyaṁ paṭijānamānā. Dasapi vassāni ārogyaṁ paṭijānamānā. Vīsatimpi vassāni ārogyaṁ paṭijānamānā. Tiṁsampi vassāni ārogyaṁ paṭijānamānā. Cattārīsampi vassāni ārogyaṁ paṭijānamānā. Paññāsampi vassāni ārogyaṁ paṭijānamānā. Vassasatampi. Ārogyaṁ paṭijānamānā.

[BJT Page 278]
Te bhikkhave sattā dullabhā1. Lokasmiṁ ye cetasikena rogena muhuttampi ārogyaṁ paṭijānanti, aññatra khīṇāsavehi.

Cattārome bhikkhave pabbajitassa rogā. Katame cattāro?

Idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena pāpikaṁ icchaṁ panidahati anavaññapaṭilābhāya2. , Lābhasakkārasilokapaṭilābhāya. So uṭṭhahati ghaṭeti vāyamati anavaññapaṭilābhāya, lābhasakkārasilokapaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṁ bhāsati, saṅkhāya uccārapassāvaṁ sandhāreti. Ime kho bhikkhave cattāro pabbajitassa rogā.

Tasamātiha bhikkhave evaṁ sikkhitabbaṁ: na mahicchā bhavissāma vighāta vanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, na pāpikaṁ icchaṁ panidahissāma anavaññapaṭilābhāya, lābhasakkārasilokapaṭilābhāya, na uṭṭhahissāma na ghaṭissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya. Na khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsa3pasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsikajātikā bhavissāmāti. Evaṁ hi vo bhikkhave sikkhitabbanti.

4. 4. 1. 8
(Parihāṇisuttaṁ)

8. Tatra kho āyasmā sāriputto bhikkhu āmantesi āvuso [page 144] bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:

Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attanisamanupassati, niṭṭhamettha gantabbaṁ parihāyāmi kusalehi dhammehi. Parihānametaṁ vuttaṁ bhagavatā katame cattāro?
Rāgavepullataṁ4. Dosavepullataṁ, mohavepullataṁ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṁ na kamati.

1. Sudullabhā machasaṁ. 2. Anavaññappaṭilābhāya machasaṁ. 3. Sarisapa machasaṁ. 4. Rāgavepullattaṁ machasaṁ.

[BJT Page 280]
Yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ parihāyāmi kusalehi dhammehi, parihānametaṁ vuttaṁ bhagavatā.

Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ na parihāyāmi kusalehi dhammehi, aparihānametaṁ vuttaṁ bhagavatā katame cattāro?
Rāgatanuttaṁ, dosatanuttaṁ, mohatanuttaṁ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṁ kamati.

Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṁ aparihāyāmi kusalehi dhammehi aparihānametaṁ vuttaṁ bhagavatāti.

4. 4. 1. 9.
(Bhikkhunīsuttaṁ)

9. Ekaṁ samayaṁ āyasmā ānando kosambiyaṁ viharati ghositārāme. Atha kho aññatarā bhikkhunī aññataraṁ purisaṁ āmantesi: ehi tvaṁ ambho purisa, yena ayyo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda, itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā, sā ayyassa ānandassa pāde sirasā vandatīti evaṁ ca vadehi: sādhu kira bhante ayyo ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṁ upādāyāti.

Evaṁ ayyeti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [page 145] āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca:
Itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā, sā āyasmato ānandassa pāde sirasā vandati, evaṁ ca vadeti: sādhu kira bhante āyasmā ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṁ upādāyāti.

Adhivāsesi kho āyasmā ānando tuṇhībhāvena. Atha kho āyasmā ānando nivāsetvā pattacīvaraṁ ādāya yena bhikkhunūpassayo tenupasaṅkami addasā kho sā bhikkhunī āyasmantaṁ ānandaṁ dūratova āgacchantaṁ. Disvā sasīsaṁ pārupitvā mañcake nipajji. Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando taṁ bhikkhuniṁ etadavoca:

Āhārasambhūto ayaṁ bhagini kāyo. Āhāraṁ nissāya āhāro pahātabbo. Taṇhāsambhuto ayaṁ bhagini1. Kāyo taṇhaṁ nissāya taṇhā pahātabbā mānasambhūto ayaṁ bhagini kāyo. Mānaṁ nissāya māno pahātabbo. Methuna sambhūto ayaṁ bhagini kāyo. Methune ca setughāto2. Vutto bhagavatā.

1. Idha bhagini machasaṁ.
2. Methuno pahātabbo methune setughāto" ti syā.

[BJT Page 282]
"Āhārasambhūto ayaṁ bhagini kāyo, āhāraṁ nissāya āhāro pahātabbo"ti iti kho panetaṁ vuttaṁ kiñcetaṁ paṭicca vuttaṁ? Idha pana bhagini bhikkhu paṭisaṅkhāyoniso āhāraṁ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇaṁ ca vedanaṁ paṭihaṅkhāmi, navaṁ ca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. So aparena samayena āhāraṁ nissāya āhāraṁ pajahati. "Āhārasambhūto ayaṁ bhagini kāyo, āhāraṁ nissāya āhāro pahātabbo" ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

"Taṇhāsambhuto ayaṁ bhagini kāyo, taṇhaṁ nissāya taṇhā pahātabbā" ti iti kho panetaṁ1. Vuttaṁ. Kiñcetaṁ [page 146] paṭicca vuttaṁ? Idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṁ hoti: kudassunāma ahampi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāmīti. So aparena samayena taṇhaṁ nissāya taṇhaṁ pajahati, "taṇhāsambhuto ayaṁ bhagini kāyo, taṇhaṁ nissāya taṇhā pahātabbā" ti iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

"Mānasambhūto ayaṁ bhagini kāyo, mānaṁ nissāya māno pahātabbo" ti. Iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ? Idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti. Tassa evaṁ hoti: so hi nāma āyasmā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, kimaṅgapanāhanti. So aparena samayena mānaṁ nissāya mānaṁ pajahati. "Mānasambhūto ayaṁ bhagini kāyo, mānaṁ nissāya māno pahātabbo" ti, iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

"Methunasambhūto ayaṁ bhagini kāyo, methune ca setughāto vutto bhagavatā" ti.

Atha kho sā bhikkhunī mañcā uṭṭhahitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṁ ānandaṁ etadavoca: accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ yāhaṁ evamakāsiṁ. Tassā me bhante ayyo ānando accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.

Taggha taṁ bhagini accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yā tvaṁ evamakāsi. Yato ca kho tvaṁ bhagini accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ patigaṇhāma. Vuddhi hesā bhagini ariyassa vinaye yā accayaṁ accayato disvā yathādhammaṁ paṭikaroti. Āyatiṁ saṁvaraṁ āpajjatīti.

1. Iti yantaṁ sīmu.

[BJT Page 284]
4. 4. 1. 10.
(Sugatavinayasuttaṁ)

10. [page 147] sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katamo ca bhikkhave sugato? Idha bhikkhave tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. Ayaṁ bhikkhave sugato.

Katamo ca bhikkhave sugatavinayo? So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Ayaṁ bhikkhave sugatavinayo.

Evaṁ sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

Cattārome bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṁvattanti. Katame cattāro?

Idha bhikkhave bhikkhu duggahītaṁ suttantaṁ pariyāpuṇanti dunnikkhittehi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa attho'pi dunnayo hoti. Ayaṁ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

Puna ca paraṁ bhikkhave bhikkhu dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṁ. Ayaṁ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

Puna ca paraṁ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te na sakkaccaṁ suttantaṁ paraṁ vācenti tesaṁ accayena chinnamūlako suttanto hoti, appaṭisaraṇo ayaṁ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

[BJT Page 286]
Puna ca paraṁ bhikkhave therā bhikkhu bāhulikā [page 148] honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sāpi hoti sāthalikā bāhulikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

Ime kho bhikkhave cattāro dhammā saddhammassa sammosāya antaradhānāya saṁvattantī ti.

Cattāro me bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti. Katame cattāro?

Idha bhikkhave bhikkhu suggahītaṁ suttantaṁ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ayaṁ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

Puna ca paraṁ bhikkhave bhikkhu subbacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṁ. Ayaṁ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

Puna ca paraṁ bhikkhave ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te sakkaccaṁ suttantaṁ paraṁ vāventi. Tesaṁ accayena nacchinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṁ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

Puna ca paraṁ bhikkhave therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

[page 149] ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantī ti.

Indriyavaggo paṭhamo.

Tassuddānaṁ: indriyānī saddhā paññā satisaṅkhāna pañcamaṁ
Kappo rogo parihānī bhikkhunī sugatena cāti.

[BJT Page 288]
2. Paṭipadāvaggo
4. 4. 2. 1.
(Paṭipadāsuttaṁ)
(Sāvatthinidānaṁ)

11. Catasso imā bhikkhave paṭipadā, katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 2.
(Dutiyapaṭipadāsuttaṁ)

12. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā,

Katamā ca bhikkhave dukkhāpaṭipadā dandhābhiññā? Idha bhikkhave ekacco pakatiyāpi tibbarāgajātiko hoti. Abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi tibbadosajātiko hoti. Abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi tibbamohajātiko hoti. Abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ so ca imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhāpaṭipadā dandhābhiññā.

Katamā ca bhikkhave dukkhāpaṭipadā khippābhiññā? Idha bhikkhave ekacco pakatiyāpi tibbarāgajātiko hoti. Abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi tibbadosajātiko hoti. Abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi tibbamohajātiko hoti. Abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Tassimāni pañcindriyāni adhimattāni [page 150] pātubhavanti: saddhindirayaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So ca imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.

[BJT Page 290]
Katamā ca bhikkhave sukhāpaṭipadā dandhābhiññā? Idha bhikkhave ekacco pakatiyāpi na tibbarāgajātiko hoti. Nābhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi na tibbadosajātiko hoti. Nābhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi na tibbamohajātiko hoti. Nābhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhāpaṭipadā dandhābhiññā.

Katamā ca bhikkhave sukhāpaṭipadā khippābhiññā? Idha bhikkhave ekacco puggalo pakatiyāpi na tibbarāgajātiko hoti. Nābhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyāpi na tibbadosajātiko hoti. Nābhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti, pakatiyāpi na tibbamohajātiko hoti. Nābhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya ayaṁ vuccati bhikkhave sukhāpaṭipadā khippābhiññā.

Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 3.
(Tatiyapaṭipadāsuttaṁ)

13. Catasso imā bhikkhave paṭipadā. Katamā catasso?
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā.

Katamā ca bhikkhave dukkhāpaṭipadā dandhābhiññā? Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ [page 151] viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni mudunī pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhāpaṭipadā dandhābhiññā.

[BJT Page 292]
Katamā ca bhikkhave dukkhāpaṭipadā khippābhiññā? Idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave dukkhāpaṭipadā khippābhiññā.

Katamā ca bhikkhave sukhāpaṭipadā dandhābhiññā? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyā pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhāpaṭipadā dandhābhiññā.

Katamā ca bhikkhave sukhāpaṭipadā khippābhiññā? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ [page 152] upasampajja viharati. So imāni pañca sekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ ānantariyaṁ pāpuṇāti āsavānaṁ khayāya. Ayaṁ vuccati bhikkhave sukhāpaṭipadā khippābhiññā.

Imā kho bhikkhave catasso paṭipadāti.

[BJT Page 294]

4. 4. 2. 4.
(Catutthapaṭipadāsuttaṁ)

14. Catasso imā bhikkhave paṭipadā. Katamā catasso?

Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

Katamā ca bhikkhave akkhamā paṭipadā? Idha bhikkhave ekacco puggalo akkosantaṁ paccakkosati. Rosantaṁ paṭirosati. Bhaṇḍantaṁ paṭibhaṇḍati. Ayaṁ vuccati bhikkhave akkhamā paṭipadā.

Katamā ca bhikkhave khamā paṭipadā? Idha bhikkhave ekacco puggalo akkosantaṁ na paccakkosati. Rosantaṁ na paṭirosati. Bhaṇḍantaṁ na paṭibhaṇḍati. Ayaṁ vuccati bhikkhave khamā paṭipadā.

Katamā ca bhikkhave damā paṭipadā? Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā pāpakā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ manasā dhammaṁ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya [page 153] paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. Ayaṁ vuccati bhikkhave damā paṭipadā.

Katamā ca bhikkhave samā paṭipadā? Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Uppannaṁ vihiṁsā vitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti vyantīkaroti anabhāvaṁ gameti. Ayaṁ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadāti.

[BJT Page 296]
4. 4. 2. 5.
(Pañcamapaṭipadāsuttaṁ)

15. Catasso imā bhikkhave paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

Katamā ca bhikkhave akkhamā paṭipadā? Idha bhikkhave ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ. Duruttānaṁ durāgatānaṁ vacanapathānaṁ, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ anadhivāsikajātiko hoti. Ayaṁ vuccati bhikkhave akkhamā paṭipadā.

Katamā ca bhikkhave khamā paṭipadā? Idha bhikkhave ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsikajātiko hoti. Ayaṁ vuccati bhikkhave khamā paṭipadā.

Katamā ca bhikkhave damā paṭipadā? Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. Ayaṁ vuccati bhikkhave damā paṭipadā.

Katamā ca bhikkhave samā paṭipadā? Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Uppannaṁ vihiṁsā vitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti. Ayaṁ vuccati bhikkhave samā paṭipadā.

Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 6.
(Chaṭṭhapaṭipadāsuttaṁ)

16. [page 154] catasso imā bhikkhave paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā.

[BJT Page 298]
Tatra bhikkhave yāyaṁ paṭipadā dukkhā dandhābhiññā, ayaṁ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati. Yampāyaṁ paṭipadā dukkhā, imināpayaṁ hīnā akkhāyati. Yampāyaṁ paṭipadā dandhā, imināpayaṁ hīnā akkhāyati. Ayaṁ bhikkhave paṭipadā ubhayeneva hīnā akkhāyati.

Tatra bhikkhave yāyaṁ paṭipadā dukkhā khippābhiññā, ayaṁ bhikkhave paṭipadā dukkhattā hīnā akkhāyati.

Tatra bhikkhave yāyaṁ paṭipadā sukhā dandhābhiññā, ayaṁ bhikkhave paṭipadā dandhattā hīnā akkhāyati.

Tatra bhikkhave yāyaṁ paṭipadā sukhā khippābhiññā, ayaṁ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati. Yampāyaṁ paṭipadā sukhā, imināpayaṁ paṇītā akkhāyati. Yampāyaṁ paṭipadā khippā, imināpayaṁ paṇītā akkhāyati. Ayaṁ bhikkhave paṭipadā ubhayeneva paṇītā akkhāyati.

Imā kho bhikkhave catasso paṭipadāti.

4. 4. 2. 7.
(Moggallānapaṭipadāsuttaṁ)

17. Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:

Catasso imā āvuso moggallāna paṭipadā. Katamā catasso?

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.

Imāsaṁ āvuso catassannaṁ paṭipadānaṁ katamaṁ te paṭipadaṁ āgamma āsavehi cittaṁ vimuttanti?

[page 155] catasso imā āvuso sāriputta paṭipadā. Katamā catasso?
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.

Imāsaṁ āvuso catassannaṁ paṭipadānaṁ yāyaṁ paṭipadā dukkhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttanti.

[BJT Page 300]
4. 4. 2. 8.
(Sāriputtapaṭipadāsuttaṁ)

18. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kataṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:

Catasso imā āvuso sāriputta paṭipadā katamā catasso:
Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā, imā kho āvuso sāriputta catasso paṭipadā.

Imāsaṁ kho āvuso catassannaṁ paṭipadānaṁ katamaṁ te paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttanti?
Catasso imā āvuso moggallāna paṭipadā. Katamā catasso:

Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā. Imā kho āvuso catasso paṭipadā.

Imāsaṁ kho āvuso catassannaṁ paṭipadānaṁ yāyaṁ paṭipadā sukhā khippābhiññā. Imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttanti.

4. 4. 2. 9.
(Kilesaparinibbānasuttaṁ)

19. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Idha pana bhikkhave ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

[BJT Page 302]
Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu asubhānupassī kāye viharati. Āhāre paṭikkūlasaññī. Sabbaloke anabhiratasaññī. 1. Sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa [page 156] ajjhattaṁ sūpaṭṭhitā hoti. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti. Evaṁ kho bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī hoti.

Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu asubhānupassī kāye viharati. Āhāre paṭikkūlasaññī. Sabbaloke anabhiratasaññī sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Evaṁ kho bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.

Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni adhimattāni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ adhimattattā diṭṭheva dhamme asaṅkhāraparinibbāyī hoti. Evaṁ kho bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.

Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imāni pañcasekhabalāni upanissāya viharati: saddhābalaṁ hiribalaṁ ottappabalaṁ viriyabalaṁ paññābalaṁ. Tassimāni pañcindriyāni muduni pātubhavanti: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. So imesaṁ pañcannaṁ indriyānaṁ muduttā kāyassa bhedā asaṅkhāraparinibbāyī hoti. Evaṁ kho bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti:

1. Anabhiratisaññi machasaṁ.

[BJT Page 304]
4. 4. 2. 10.
(Arahattappattisuttaṁ)

20. Ekaṁ samayaṁ āyasmā ānando kosambiyaṁ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi; āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṁ. Āyasmā ānando etadavoca:

[page 157] yo hi ko ci āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṁ vyākaroti. Sabbo so catūhi maggehi, etesaṁ vā aññatarena. Katamehi catūhi?
Idha āvuso bhikkhu samathapubbaṅgamaṁ vipassanaṁ bhāveti. Tassa samathapubbaṅgamaṁ vipassanaṁ bhāvayato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Puna ca paraṁ āvuso bhikkhu vipassanāpubbaṅgamaṁ samathaṁ bhāveti, tassa vipassanāpubbaṅgamaṁ samathaṁ bhāvayato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Puna ca paraṁ āvuso bhikkhu samathavipassanaṁ yuganaddhaṁ bhāveti. Tassa samathavipassanaṁ yuganaddhaṁ bhāvayato maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Puna ca paraṁ āvuso bhikkhuno dhammuddhaccaviggahītaṁ mānaṁ hoti. So āvuso samayo yantaṁ cittaṁ ajjhattaṁyeva santiṭṭhati sannisīdati ekodihoti samādhiyati. Tassa maggo sañjāyati. So taṁ maggaṁ āsevati bhāveti bahulīkaroti. Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanā pahīyanti. Anusayā vyantīhonti.

Yo hi ko vi āvuso bhikkhu vā bhikkhunī vā mama santike arahattappattiṁ vyākaroti, sabbo so imehi catūhi maggehi, etesaṁ vā aññatarenāti.

Paṭipadāvaggo dutiyo.

[BJT Page 306]
3. Sañcetaniyavaggo
4. 4. 3. 1
(Sañcetanāsuttaṁ)
(Sāvatthiyaṁ)

21. Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati [page 158] ajjhattaṁ sukhadukkhaṁ. Vācāya vā bhikkhave sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ. Mane vā bhikkhave sati manosañcatanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ. Avijjāpaccayā va.

Sāmaṁ vā taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Pare vāssa taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharonti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sampajāno vā taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Asampajāno vā taṁ bhikkhave kāyasaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Sāmaṁ vā taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Pare vāssa taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharonti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sampajāno vā taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Asampajāno vā taṁ bhikkhave vacīsaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Sāmaṁ vā taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Pare vāssa taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharonti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sampajāno vā taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Asampajāno vā taṁ bhikkhave manosaṅkhāraṁ abhisaṅkharoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Imesu bhikkhave dhammesu avijjā anupatitā. Avijjāyatveva asesavirāganirodhā so kāyo na hoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.So mano na hoti,yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ

[BJT Page 308]
Khettaṁ taṁ na hoti, vatthuṁ [page 159] taṁ na hoti, āyatanaṁ taṁ na hoti, adhikaraṇaṁ taṁ na hoti, yaṁ paccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhanti.

Cattārome bhikkhave attabhāvapaṭilābhā. Katame cattāro?

Atthi bhikkhave attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanā, kamati no parasañcetanā. Atthi bhikkhave attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Atthi bhikkhave attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Atthi bhikkhave attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā. Ime kho bhikkhave cattāro attabhāvapaṭilābhāti.

Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca: imassa kho ahaṁ bhante bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi:

Tatra bhante yvāyaṁ attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā. Attasañcetanāhetu tesaṁ sattānaṁ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṁ attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Parasañcetanāhetu tesaṁ sattānaṁ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṁ attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Attasañcetanā ca parasañcetanā ca hetu tesaṁ sattānaṁ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṁ attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā. Katame tena devā daṭṭhabbāti? "Nevasaññānāsaññāyatanūpagā sāriputta devā tena daṭṭhabbā" ti.

Ko nu kho bhante hetu ko paccayo yena [page 160] midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṁ? Ko pana bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti?

Idha sāriputta ekaccassa puggalassa orambhāgiyāni saññojanāni appahīṇāni honti. So diṭṭheva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī. Aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṁ.

[BJT Page 310]
Idha pana sāriputta ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti. So diṭṭheva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṁ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī. Aparihīno kālaṁ kurumāno nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṁ.

Ayaṁ kho sāriputta hetu ayaṁ paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṁ. Ayaṁ pana sāriputta hetu ayaṁ paccayo, yenamidhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.

4. 4. 3. 2.
(Sāriputta paṭisamhidāsuttaṁ)

22. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:

Addhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṁ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṁ pañhena, ahaṁ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṁ sukusalo.

Addhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso vyañjanaso, tamahaṁ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṁ pañhena, ahaṁ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṁ sukusaloti.

Addhamāsūpasampannena me āvuso niruttipaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṁ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṁ pañhena, ahaṁ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṁ sukusaloti.

[BJT Page 312.]
Addhamāsūpasampannena me āvuso paṭibhānapaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṁ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṁ pañhena, ahaṁ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṁ sukusaloti.

4. 4. 3. 3.
(Mahākoṭṭhitasuttaṁ)

23. [page 161] atha kho āyasmā mahākoṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca:

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthaññaṁ kiñcīti? Māhevaṁ āvuso. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā natthaññaṁ kiñcīti? Māhevaṁ āvuso. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca natthi caññaṁ kiñcīti? Māhevaṁ āvuso. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā nevatthi no natthaññaṁ kiñcīti? Māhevaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthaññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā natthaññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca natthi caññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā nevatthi no natthaññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Yathā kathampanāvuso imassa bhāsitassa attho daṭṭhabboti?

[BJT Page 314]
Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthaññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā natthaññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca natthi caññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti channaṁ. Āvuso phassāyatanānaṁ asesavirāganirodhā nevatthi no natthaññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.

Yāvatā āvuso channaṁ phassāyatanānaṁ gati tāvatā papañcassa gati. Yāvatā papañcassa gati [page 162] tāvatā channaṁ phassāyatanānaṁ gati. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā papañcanirodho, papañcanirodhā papañcavūpasamoti.

4. 4. 3. 4.
(Ānandasuttaṁ)

24. Atha kho āyasmā ānando yenāyasmā mahākoṭṭhito tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ mahākoṭṭhitaṁ etadavoca:

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthaññaṁ kiñcīti? Māhevaṁ āvuso. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā natthaññaṁ kiñcīti? Māhevaṁ āvuso. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca natthi caññaṁ kiñcīti? Māhevaṁ āvuso. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā nevatthi no natthaññaṁ kiñcīti? Māhevaṁ āvuso.

Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthaññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā natthaññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca natthi caññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā nevatthi no natthaññaṁ kiñcīti iti puṭṭho samāno māhevaṁ āvusoti vadesi. Yathākathampanāvuso imassa bhāsitassa attho daṭṭhabboti?

[BJT Page 316]
Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthaññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā natthaññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā atthi ca natthi caññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā nevatthi no natthaññaṁ kiñcīti iti vadaṁ appapañcaṁ papañceti.

Yāvatā āvuso channaṁ phassāyatanānaṁ gati, tāvatā papañcassa gati. Yāvatā papañcassa gati, tāvatā channaṁ [page 163] phassāyatanānaṁ gati. Channaṁ āvuso phassāyatanānaṁ asesavirāganirodhā papañcanirodho. Papañcanirodhā papañcavūpasamoti.

4. 4. 3. 5.
(Upavānasuttaṁ)

25. Atha kho āyasmā upavāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upavāno āyasmantaṁ sāriputtaṁ etadavoca:

Kinnu kho āvuso sāriputta vijjāyantakaro hotīti? No hidaṁ āvuso. Kimpanāvuso sāriputta caraṇenantakaro hotīti? No hidaṁ āvuso. Kinnu kho āvuso sāriputta vijjācaraṇenantakaro hotīti? No hidaṁ āvuso. Kimpanāvuso sāriputta aññatra vijjācaraṇenantakaro hotīti? No hidaṁ āvuso.

Kinnu kho āvuso sāriputta vijjāyantakaro hotīti. Iti puṭṭho samāno no hidaṁ āvusoti vadesi. Kimpanāvuso sāriputta caraṇenantakaro hotīti iti puṭṭho samāno no hidaṁ āvusoti vadesi. Kimpanāvuso sāriputta vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hidaṁ āvusoti vadesi. Kimpanāvuso sāriputta aññatra vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hidaṁ āvusoti vadesi. Yathākathampanāvuso antakaro hotīti?

[BJT Page 318]
Vijjāya ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Caraṇena ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Vijjācaraṇena ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Aññatra vijjācaraṇena ce āvuso antakaro abhavissa, puthujjano antakaro abhavissa. Puthujjano hi āvuso aññatra vijjācaraṇena. Caraṇavipanno kho āvuso yathābhūtaṁ na jānāti na passati. Caraṇasampanno yathābhūtaṁ [page 164] jānāti passati. Yathābhūtaṁ jānaṁ passaṁ antakaro hotīti.

4. 4. 3. 6.
(Āyācamānasuttaṁ)

26. Saddho bhikkhave bhikkhu evaṁ sammā āyācamāno āyāceyya: tādiso homi yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānā.

Saddhā bhikkhave bhikkhunī evaṁ sammā āyācamānā āyāceyya: tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā vāti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ yadidaṁ khemā ca bhikkhunī uppalavaṇṇā ca.

Saddho bhikkhave upāsako evaṁ sammā āyācamāno āyāceyya: tādiso homi yādiso citto ca gahapati hatthako ca ālavakoti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ yadidaṁ citto ca gahapati hatthako ca ālavako.

Saddhā bhikkhave upāsikā evaṁ sammā āyācamānā āyāceyya: tādisā homi yādisā khujjuttarā ca upāsikā velukaṇṭakiyā ca nandamātāti. Esā bhikkhave tulā, etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ yadidaṁ khujjuttarā ca upāsikā velukaṇṭakiyā ca nandamātāti.

4. 4. 3. 7.
(Rāhulasuttaṁ)

27. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca;

[BJT Page 320]
Yā ca rāhula ajjhattikā paṭhavidhātu yā ca bāhirā paṭhavidhātu, paṭhavidhātu revesā. Naṁ "netaṁ mama, nesohamasmi, na meso attā" ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā paṭhavidhātuyā nibbindati. Paṭhavidhātuyā cittaṁ virājeti.

Yā ca rāhula ajjhattikā āpodhātu yā ca bāhirā [page 165] āpodhātu, āpodhāturevesā. Naṁ"netaṁ mama neso hamasmi, na meso attā" ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati. Āpodhātuyā cittaṁ virājeti.

Yā ca rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Naṁ "netaṁ mama, nesohamasmi, na me so attā" ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṁ virājeti.

Yā ca rāhula ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Naṁ "netaṁ mama, nesohamasmi, na me so attā" ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā vāyodhātuyā nibbindati. Vāyodhātuyā cittaṁ virājeti.

Yato kho rāhula bhikkhu imāsu catusu dhātusu neva attānaṁ na attaniyaṁ samanupassati. Ayaṁ vuccati rāhula bhikkhu acchecchi taṇhaṁ, vāvattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassāti.

4. 4. 3. 8.
(Cetovimuttisuttaṁ)

28. Cattārome bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro:

Idha bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So sakkāyanirodhaṁ manasi karoti. Tassa sakkāyanirodhaṁ manasi karoto sakkāyanirodhe cittaṁ na pakkhandati, nappasīdati, na santiṭṭhati nādhimuccati.

[BJT Page 322]
Tassa kho etaṁ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.

Seyyathāpi bhikkhave puriso lasagatena1. Hatthena sākhaṁ gaṇheyya, tassa so hattho sajjeyyāpi gaṇheyyāpi khajjeyyāpi. Evameva kho bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So sakkāyanirodhaṁ manasi karoti. Tassa sakkāyanirodhaṁ manasi karoto sakkāyanirodhe cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.
Idha pana bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati, so sakkāya nirodhaṁ manasi karoti. Tassa sakkāyanirodhaṁ manasi karoto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.

Seyyathāpi bhikkhave puriso suddhena hatthena sākhaṁ gaṇheyya, tassa so hattho neva sajjeyya na gaṇheyya na khajjeyya. Evameva kho bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So sakkāyanirodhaṁ [page 166] manasi karoti. Tassa sakkāyanirodhaṁ manasi karoto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.

Idha pana bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāppabhedaṁ manasi karoti. Tassa avijjāppabhedaṁ manasikaroto avijjāppabhede cittaṁ na pakkhandati na ppasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.

Seyyathāpi bhikkhave jambāli anekavassagaṇikā, tassā puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca sammādhāraṁ nānuppaveccheyya, evaṁ hi tassā bhikkhave jambāliyā na pālippabhedo2. Pāṭikaṅkho. Evameva kho bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāppabhedaṁ manasi karoti. Tassa avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.

Idha pana bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāppabhedaṁ manasi karoti. Tassa avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.

1. Lepagatena machasaṁ 2. Ālippabhedo, sīmu.

[BJT Page 324]
Seyyathāpi bhikkhave jambāli anekavassagaṇikā, tassā puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṁ anuppaveccheyya. Evaṁ hi tassā bhikkhave jambāliyā pālippabhedo pāṭikaṅkho. Evameva kho bhikkhave bhikkhu aññataraṁ santaṁ cetovimuttiṁ upasampajja viharati. So avijjāppabhedaṁ manasi karoti. Tassa [page 167] avijjāppabhedaṁ manasi karoto avijjāppabhede cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṁ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 4. 3. 9.
(Parinibbānahetusuttaṁ)

29. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca:

Ko nu kho āvuso sāriputta hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme na parinibbāyantīti?

Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṁ nappajānanti. Imā ṭhitibhāgiyā saññāti yathābhūtaṁ nappajānanti. Imā visesabhāgiyā saññāti yathābhūtaṁ nappajānanti. Imā nibbedhabhāgiyā saññāti yathābhūtaṁ nappajānanti. Ayaṁ kho āvuso ānanda hetu ayaṁ paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti.

Ko panāvuso sāriputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti?

Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṁ pajānanti. Imā ṭhitibhāgiyā saññāti yathābhūtaṁ pajānanti. Imā visesabhāgiyā saññāti yathābhūtaṁ pajānanti. Imā nibbedhabhāgiyā saññāti yathābhūtaṁ pajānanti. Ayaṁ kho āvuso ānanda hetu aya paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti.

[BJT Page 326]
4. 4. 3. 10
(Mahāpadesadesanāsuttaṁ)

30. Ekaṁ samayaṁ bhagavā bhoganagare viharati ānandacetiye. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Cattārome bhikkhave mahāpadese desessāmi. Taṁ [page 168] suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evaṁ bhanteti kho te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Katame ca bhikkhave cattāro mahāpadesā?

Idha bhikkhave bhikkhu evaṁ vadeyya: "sammukhā metaṁ āvuso bhagavato sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ. Na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṁ: addhā idaṁ na ceva tassa bhagavato vacanaṁ arahato sammāsambuddhassa. Imassa ca bhikkhuno duggahītanti iti idaṁ bhikkhave chaḍḍheyyātha.

Idha pana bhikkhave bhikkhu evaṁ vadeyya: "sammukhā metaṁ āvuso bhagavato sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṁ: addhā idaṁ tassa bhagavato vacanaṁ arahato sammāsambuddhassa. Imassa ca bhikkhuno suggahītanti. Imaṁ bhikkhave paṭhamaṁ mahāpadesaṁ dhāreyyātha.

Idha pana bhikkhave bhikkhu evaṁ vadeyya: "amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

[BJT Page 328]
Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ. Na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni. Sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṁ: addhā idaṁ na ceva tassa bhagavato vacanaṁ arahato [page 169] sammāsambuddhassa tassa ca saṅghassa duggahītanti. Iti hidaṁ1. Bhikkhave chaḍḍheyyātha.

Idha pana bhikkhave bhikkhu evaṁ vadeyya: "amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsananti".

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ. Na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye va sandissanti, niṭṭhamettha gantabbaṁ: addhā idaṁ tassa bhagavato vacanaṁ arahato sammāsambuddhassa. Tassa ca saṅghassa suggahītanti. Idaṁ bhikkhave dutiyaṁ mahāpadesaṁ dhāreyyātha.

Idha pana bhikkhave bhikkhu evaṁ vadeyya: "amukasmiṁ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ. Na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṁ: addhā idaṁ na ceva tassa bhagavato vacanaṁ arahato sammāsambuddhassa. Tesañca therānaṁ duggahītanti. Iti hidaṁ bhikkhave chaḍḍheyyātha.

1. Itihetaṁ machasaṁ.

[BJT Page 330]
Idha pana bhikkhave bhikkhu evaṁ vadeyya: "amukasmiṁ nāma āvāse sambahulā therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṁ. Me therānaṁ sammukhā sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ: 'addhā idaṁ tassa bhagavato vacanaṁ arahato sammāsambuddhassa. Tesañca therānaṁ suggahīta' nti. Idaṁ bhikkhave tatiyaṁ mahāpadesaṁ dhāreyyātha.

Idha pana bhikkhave bhikkhu evaṁ vadeyya: "amukasmiṁ nāma āvāse eko thero bhikkhu viharati [page 170] bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ. Na paṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṁ: 'addhā idaṁ na ceva tassa bhagavato vacanaṁ arahato sammāsambuddhassa. Tassa ca therassa duggahīta' nti. Iti hidaṁ bhikkhave chaḍḍheyyātha.

Idha pana bhikkhave bhikkhu evaṁ vadeyya: "amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṁ sammukhā paṭiggahītaṁ ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṁ neva abhinanditabbaṁ. Na paṭikkositabbaṁ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ: "addhā idaṁ tassa bhagavato vacanaṁ arahato sammāsambuddhassa, tassa ca therassa sugahīta" nti. Idaṁ bhikkhave catutthaṁ mahāpadesaṁ dhāreyyātha.

Ime kho bhikkhave cattāro mahāpadesāti.
Sañcetaniyavaggo tatiyo*

*Tassuddānaṁ: cetanā vibhantikoṭṭhito
Ānando upavāna pañcamaṁ
Āyācana rāhula jambāli
Nibbānaṁ mahāpadesenāti.

[BJT Page 332]
4. Brāhmaṇavaggo.
4. 4. 4. 1.
(Yodhājīvasuttaṁ)
(Sāvatthinidānaṁ)

31. Catūhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṁ gacchati. Katamehi catūhi?

Idha bhikkhave yodhājīvo ṭhānakusalo ca hoti, dūre pākī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā. Imehi kho bhikkhave catūhi aṅgehi samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṁ gacchati.
[page 171] evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassa. Katamehi catūhi: idha bhikkhave bhikkhu ṭhānakusalo ca hoti, dūre pātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

Katañca bhikkhave bhikkhu ṭhānakusalo hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu ṭhānakusalo hoti.

Kathañca bhikkhave bhikkhu dūre pātī hoti? Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ netaṁ mama, nesohamasmi, na me so attāti, evametaṁ yathābhūtaṁ sammappaññāya passati yā kā ci vedanā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre vā santike vā sabbaṁ vedanaṁ "netaṁ mama, nesohamasmi, na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbaṁ saññaṁ "netaṁ mama, nesohamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattikā vā bahiddhā vā olārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre vā santike vā sabbe saṅkhārā "netaṁ mama, nesohamasmi, na meso attā" ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ netaṁ mama, nesohamasmi, na meso attāti. Evametaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho bhikkhave bhikkhu dūre pātī hoti.

Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti? Idha bhikkhave bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu akkhaṇavedhī hoti.

[BJT Page 334]
Kathañca bhikkhave bhikkhu mahato ca kāyassa padāletā hoti? Idha bhikkhave bhikkhu mahantaṁ avijjākkhandhaṁ padāleti. Evaṁ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassāti.

4. 4. 4. 2
(Pāṭibhogasuttaṁ)

32. [page 172] catunnaṁ bhikkhave dhammānaṁ natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ katamesaṁ catunnaṁ?

Jarādhammaṁ mā jīriti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṁ.

Vyādhidhammaṁ mā vyādhīyīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṁ.

Maraṇadhammaṁ mā mīyīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṁ.

Yāni kho pana tāni pāpakāni kammāni saṅkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṁ jātijarāmaraṇikāni. Tesaṁ vipāko mā nibbattīti natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasmiṁ.

Imesaṁ kho bhikkhave catunnaṁ dhammānaṁ natthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ko ci vā lokasminnī.

4. 4. 4. 3
(Vassakārasuttaṁ)

33. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:

Ahaṁ hi bho gotama evaṁvādī evaṁdiṭṭhī: "yo ko ci diṭṭhaṁ bhāsati 'evaṁ me diṭṭhanti' natthi tato doso, yo ko ci sutaṁ bhāsati 'evaṁ me sutanti' natthi tato doso, yo ko ci mutaṁ bhāsati 'evaṁ me mutanti' natthi tato doso, yo ko ci viññātaṁ bhāsati 'evaṁ me viññātanti' natthi tato dosoti"

[BJT Page 336]
Nāhaṁ brāhmaṇa sabbaṁ diṭṭhaṁ bhāsitabbanti vadāmi. Na panāhaṁ brāhmaṇa sabbaṁ diṭṭhaṁ na bhāsitabbanti vadāmi. Nāhaṁ brāhmaṇa sabbaṁ sutaṁ bhāsitabbanti vadāmi. Na panāhaṁ brāhmaṇa sabbaṁ sutaṁ na [page 173] bhāsitabbanti vadāmi. Nāhaṁ brāhmaṇa sabbaṁ mutaṁ bhāsitabbanti vadāmi. Na panāhaṁ brāhmaṇa sabbaṁ mutaṁ na bhāsitabbanti vadāmi. Nāhaṁ brāhmaṇa sabbaṁ viññātaṁ bhāsitabbanti vadāmi. Na panāhaṁ brāhmaṇa sabbaṁ viññātaṁ na bhāsitabbanti vadāmi.

Yaṁ hi brāhmaṇa diṭṭhaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ diṭṭhaṁ na bhāsitabbanti vadāmi. Yaṁ ca khvāssa brāhmaṇa diṭṭhaṁ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ diṭṭhaṁ bhāsitabbanti vadāmi.

Yaṁ hi brāhmaṇa sutaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ sutaṁ na bhāsitabbanti vadāmi. Yaṁ ca khvāssa brāhmaṇa sutaṁ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ sutaṁ bhāsitabbanti vadāmi.

Yaṁ hi brāhmaṇa mutaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ mutaṁ na bhāsitabbanti vadāmi. Yaṁ ca khvāssa brāhmaṇa mutaṁ bhāsato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpaṁ mutaṁ bhāsitabbanti vadāmi.

Yaṁ hi brāhmaṇa viññātaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ viññātaṁ na bhāsitabbanti vadāmi. Yaṁ ca khvāssa brāhmaṇa viññātaṁ bhāsato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ viññātaṁ bhāsitabbanti vadāmī ti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā uṭṭhāyāsanā pakkāmīti.

4. 4. 4. 4.
(Jāṇussonīsuttaṁ)
(Sāvatthinidānaṁ)

34. Atha kho jāṇussonī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodī. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussonī brāhmaṇo bhagavantaṁ etadavoca:

Ahaṁ hi bho gotama evaṁvādī evaṁdiṭṭhī: "natthi yo so maraṇadhammo samāno na bhāyati. Na santāsaṁ āpajjati maraṇassā" ti.

Atthi brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṁ āpajjati. Maraṇassa. Atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṁ āpajjati maraṇassa.

[BJT Page 338]
Katamo ca brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṁ āpajjati maraṇassa?

Idha brāhmaṇa ekacco kāmesu avītarāgo hoti [page 174] avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: piyā vata maṁ kāmā jahissanti, piye vāhaṁ kāme jahissāmīti. So socati kilamati paridevati urattāḷiṁ kandati. Sammohaṁ āpajjati. Ayaṁ kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṁ āpajjati maraṇassa.

Puna ca paraṁ brāhmaṇa idhekacco kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: piyo vata maṁ kāyo jahissati. Piyaṁ cāhaṁ kāyaṁ jahissāmīti. So socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṁ āpajjati maraṇassa.

Puna ca paraṁ brāhmaṇa idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo. Katapāpo kataluddo katakibbiso. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: akataṁ vata me kalyāṇaṁ, akataṁ kusalā, akataṁ bhīruttāṇaṁ. Kataṁ pāpaṁ, kataṁ luddaṁ, kataṁ kibbisaṁ. Yāvatā bho akatakalyāṇānaṁ akatakusalānaṁ akatabhīruttāṇānaṁ katapāpānaṁ kataluddānaṁ katakibbisānaṁ gati, taṁ gatiṁ pecca gacchāmīti. So socati kilamatī paridevati urattāḷiṁ kandati sammohaṁ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṁ āpajjati maraṇassa.

Puna ca paraṁ brāhmaṇa idhekacco kaṅkhī hoti vecikicchi aniṭṭhaṅgato saddhamme. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: kaṅkhī vatamhi vecikicchi aniṭṭhaṅgato saddhammo'ti. So socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno bhāyati, santāsaṁ āpajjati maraṇassa.

Ime kho brāhmaṇa. Cattāro maraṇadhammā samānā bhāyati, santāsaṁ āpajjanti maraṇassa.

[BJT Page 340]
[page 175] katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṁ āpajjati maraṇassa? Idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Tamenaññataro gāḷho rogataṅkho phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṁ hoti: piyā vata maṁ kāmā jahissanti, piye vāhaṁ kāme jahissāmīti. So na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati. Ayaṁ kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa.

Puna ca paraṁ brāhmaṇa idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṁ hoti: piyo vata maṁ kāyo jahissati, piyaṁ cāhaṁ kāyaṁ jahissāmīti. So na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṁ āpajjati maraṇassa.

Puna ca paraṁ brāhmaṇa idhekacco akatapāpo hoti akataluddo, akatakibbiso. Katakalyāṇo hoti katakusalo katabhīruttāṇo. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: akataṁ vata me pāpaṁ, akataṁ luddaṁ, akataṁ kibbisaṁ, kataṁ kalyāṇaṁ, kataṁ kusalaṁ, kataṁ bhīruttāṇaṁ. Yāvatā bho akatapāpānaṁ akataluddānaṁ akatakibbisānaṁ katakalyāṇānaṁ kata kusalānaṁ katabhīruttāṇānaṁ gati taṁ gatiṁ pecca gacchāmī ti. So na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati. Ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṁ āpajjati maraṇassa.

Puna ca paraṁ brāhmaṇa idhekacco akaṅkhī hoti avecikicchī niṭṭhaṁ gato saddhamme. Tamenaññataro gāḷho rogātaṅko phusati. Tassaññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṁ hoti: akaṅkhī vatamhi avecikicchī niṭṭhaṅgato saddhammeti. So na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati. [page 176] ayampi kho brāhmaṇa maraṇadhammo samāno na bhāyati, na santāsaṁ āpajjati maraṇassa.

[BJT Page 342]
Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti, na santāsaṁ āpajjati maraṇassāti.

Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhusaṅghaṁ ca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

4. 4. 4. 5
(Catukoṭikasuññatā suttaṁ)

35. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe, pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sappinikā tīre paribbājakārāme paṭivasanti. Seyyathīdaṁ: annahāro varadharo sakuladāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena sappinikātīre paribbājakārāmo tenupasaṅkami.

Tena kho pana samayena tesaṁ aññatitthiyānaṁ paribbājakānaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī ti.

Atha kho bhagavā yena te paribbājakā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te paribbājake etadavoca: kāya nuttha paribbājakā etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.

Idha bho gotama amhākaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: itipi brāhmaṇasaccāni, itipi brāhmaṇasaccānī ti.

Cattārimāni paribbājakā brāhmaṇasaccāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Idha paribbājakā brāhmaṇo evamāha: sabbe pāṇā avajjhāti. Iti vadaṁ brāhmaṇo saccaṁ āha, no musā. So tena na samaṇoti maññati. Na brāhmaṇoti maññati na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṁ, tadabhiññāya pāṇānaṁ yeva anuddayāya anukampāya paṭipanno hoti.

Puna ca paraṁ paribbājakā brāhmaṇo evamāha: [page 177] sabbe kāmā aniccā dukkhā vipariṇāmadhammāti. Iti vadaṁ brāhmaṇo saccaṁ āha, no musā. So tena na samaṇo'ti maññati, na brāhmaṇo'ti maññati. Na seyyohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṁ, tadabhiññāya kāmānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

[BJT Page 344]
Puna ca paraṁ paribbājakā brāhmaṇo evamāha: sabbe bhavā aniccā dukkhā vipariṇāmadhammāti. Iti vadaṁ brāhmaṇo, saccaṁ āha, no musā. So tena na samaṇo'ti maññati. Na brāhmaṇo'ti maññati. Na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṁ, tadabhiññāya bhavānaṁ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Puna ca paraṁ paribbājakā brāhmaṇo evamāha: nāhaṁ kvacana, kassaci kiñcanatasmiṁ, na ca mama kvacana, katthaci kiñcanatātthīti. Iti vadaṁ brāhmaṇo saccaṁ āha, no musā. So tena na samaṇo'ti maññati. Na brāhmaṇoti maññati. Na seyyohamasmīti maññati. Na sadisohamasmīti maññati. Na hīnohamasmīti maññati. Api ca yadeva tattha saccaṁ, tadabhiññāya ākiñcaññaṁ yeva paṭipadaṁ paṭipanno hoti.

Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 4. 4. 6.
(Bahussutasuttaṁ)
(Sāvatthinidānaṁ)

36. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Kena nu kho bhante loko nīyati, kena loko parikissati, kassa ca uppannassa vasaṁ gacchatīti?

Sādhu sādhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā. Evaṁ hi tvaṁ bhikkhu paripucchasi: kena nu kho bhante loko nīyati, kena loko parikissati, kassa ca uppannassa vasaṁ gacchatīti. Evaṁ bhante.

Cittena kho bhikkhu loko nīyati, cittena parikissati, cittassa uppannassa vasaṁ gacchati.

[page 178] sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: bahussuto dhammadharo, bahussuto dhammadharoti vuccati. Kittāvatā nu kho bhante bahussuto dhammadharo hotīti?

Sādhu sādhu bhikkhu, bhaddako te bhikkhu ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā. Evaṁ hi tvaṁ bhikkhu pucchasi: bahussuto dhammadharo, bahussuto dhammadharoti bhante vuccati, kittāvatā nu kho bhante bahussuto dhammadharo hotīti. Evaṁ bhante.

[BJT Page 346]
Bahu kho bhikkhu mayā dhammā desitā: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Catuppadāya cepi bhikkhu gāthāya atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, bahussuto dhammadharoti alaṁ vacanāyāti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: sutavā nibbedhikapañño, sutavā nibbedhikapaññoti bhante vuccati. Kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti?

Sādhu sādhu bhikkhu, bhaddako kho te bhikkhu ummaggo, bhaddakaṁ paṭibhāṇaṁ, kalyāṇī paripucchā. Evaṁ hi tvaṁ bhikkhu pucchasi: sutavā nibbedhikapañño, sutavā nibbedhikapañño, ti bhante vuccati. Kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti? Evaṁ bhante.

Idha bhikkhu bhikkhuno idaṁ dukkhanti sutaṁ hoti, paññāya cassa atthaṁ ativijjha passati. Ayaṁ dukkhasamudayo'ti sutaṁ hoti, paññāya cassa atthaṁ ativijjha passati. Ayaṁ dukkhanirodho'ti sutaṁ hoti, paññāya cassa atthaṁ ativijjha passati. Ayaṁ dukkhanirodhagāminī paṭipadā' ti sutaṁ hoti, paññāya cassa atthaṁ ativijjha passati. Evaṁ kho bhikkhu sutavā nibbedhikapañño hotīti.

Sādhu bhante'ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: paṇḍito mahāpañño, paṇḍito mahāpañño'ti bhante vuccati. Kittāvatā nu kho bhante paṇḍito hotīti?

Sādhu [page 179] sādhu bhikkhu bhaddako kho te bhikkhu ummaggo, bhaddakaṁ paṭibhānaṁ, kalyāṇī paripucchā. Evaṁ hi tvaṁ bhikkhu pucchasi: paṇḍito mahāpañño, paṇḍito mahāpañño'ti bhante vuccati, kittāvatā nu kho bhante vuccati, kittāvatā nu kho bhante paṇḍito mahāpañño hotīti? Evaṁ bhante.

Idha bhikkhu paṇḍito mahāpañño nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Attahitaṁ parahitaṁ ubhayahitaṁ sabbalokahitameva cintayamāno cinteti. Evaṁ kho bhikkhu paṇḍito mahāpañño hotīti.

4. 4. 4. 7.
(Dutiyavassakārasuttaṁ)

37. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca:

[BJT Page 348]
Jāneyya nu kho bho gotama asappuriso asappurisaṁ "asappuriso ayaṁ bhavanti"?

Aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ asappuriso asappurisaṁ jāneyya "asappuriso ayaṁ bhavanti"

Jāneyya pana bho gotama asappuriso sappurisaṁ "sappuriso ayaṁ bhavanti?

Etampi kho brāhmaṇa aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya "sappuriso ayaṁ bhavanti"

Jāneyya, pana bho gotama sappuriso sappurisaṁ "sappuriso ayaṁ bhavanti?

Ṭhānaṁ kho etaṁ brāhmaṇa vijjati, yaṁ sappuriso sappurisaṁ jāneyya "sappuriso ayaṁ bhavanti"

Jāneyya, pana bho gotama sappuriso asappurisaṁ 'asappuriso ayaṁ bhavanti'?

Etampi kho brāhmaṇa ṭhānaṁ vijjati, yaṁ sappuriso asappurisaṁ jāneyya 'asappuriso ayaṁ bhavanti' .

Acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāva [page 180] subhāsitaṁ cidaṁ bhotā gotamena: "aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso yaṁ asappuriso asappurisaṁ jāneyya 'asappuriso ayaṁ bhavanti. ' Etampi kho brāhmaṇa aṭṭhānaṁ anavakāso, yaṁ asappuriso sappurisaṁ jāneyya 'sappuriso ayaṁ bhavanti'. Ṭhānaṁ kho etaṁ brāhmaṇa vijjati yaṁ sappuriso sappurisaṁ jāneyya 'sappuriso ayaṁ bhavanti. ' Etampi kho brāhmaṇa ṭhānaṁ vijjati, yaṁ sappuriso asappurisaṁ jāneyya' asappuriso ayaṁ bhavanti. '

Ekamidaṁ bho gotama samayaṁ todeyyassa brāhmaṇassa parisatiṁ parūpārambhaṁ vattenti: bālo ayaṁ rājā eleyyo yo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṁ paramanipaccākāraṁ karoti: yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammanti. Imepi rañño eleyyassa parihārakā bālā, yamako moggallo uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṁ paramanipaccākāraṁ karonti: yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammanti.

[BJT Page 350]
Tyāssudaṁ todeyyo brāhmaṇo iminā nayena neti: taṁ kiṁ maññanti bhonto paṇḍito rājā eleyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti.

Evaṁ bho, paṇḍito rājā eleyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehī alamatthadasataroti.

Yasmā ca kho bhonto samaṇo rāmaputto raññā elayyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro, tasmā rājā eleyyo samaṇe rāmaputte abhippasanno, samaṇe va pana rāmaputte evarūpaṁ paramanipaccākāraṁ karoti: yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ.

Taṁ kiṁ maññanti bhonto, paṇḍitā rañño eleyyassa parihārakā, yamako moggallo [page 181] uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti.

Evaṁ bho. Paṇḍitā rañño eleyyassa parihārakā, yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti.

Yasmā kho bho, samaṇo rāmaputto rañño eleyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro. Tasmā rañño eleyyassa parihārakā samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṁ paramanipaccākāraṁ karonti: yadidaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammanti.

Acchariyaṁ bho gotama abbhutaṁ bho gotama yāva subhāsitamidaṁ bhotā gotamena: "aṭṭhānaṁ kho etaṁ brāhmaṇa anavakāso, yaṁ asappuriso asappurisaṁ jāneyya asappuriso ayaṁ bhavanti. Etampi kho brāhmaṇa aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya sappuriso ayaṁ bhavanni, ṭhānaṁ kho panetaṁ brāhmaṇa vijjati, yaṁ sappuriso sappurisaṁ jāneyya sappuriso ayaṁ bhavanti. Etampi kho brāhmaṇa ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya asappuriso ayaṁ bhavanti. "

Handa cadāni mayaṁ bho gotama gacchāma, bahukicchā mayaṁ bahukaraṇīyāti.

Yassadāni tvaṁ brāhmaṇa kālaṁ maññasīti.

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

[BJT Page 352]
4. 4. 4. 8.
(Upakasuttaṁ)

38. Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upako maṇḍikāputto bhagavantaṁ etadavoca:

Ahaṁ hi bhante evaṁvādī evaṁdiṭṭhī: yo ko ci parūpārambhaṁ vatteti. Parūpārambhaṁ vattento sabbo so1. Na upapādeti2. , [page 182] anupapādento gārayho hoti upavajjoti.

Parūpārambhaṁ ce upaka vatteti, parūpārambhaṁ vattento na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṁ kho upaka parūpārambhaṁ vattesi. Parūpārambhaṁ vattento na upapādesi. Anupapādento gārayho hosi upavajjoti.

Seyyathāpi bhante ummujjamānakaṁ yeva mahatā pāsena bandheyya, evameva kho ahaṁ bhante ummujjamānako yeva bhagavatā mahatā vādapāsena baddho'ti.

Idaṁ akusalanti kho upaka mayā paññattaṁ. Tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṁ akusalanti.

Taṁ kho panidaṁ akusalaṁ pahātabbanti kho upaka mayā paññattaṁ tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṁ akusalaṁ pahātabbanti.

Idaṁ kusalanti kho upaka mayā paññattaṁ. Tattha aparimāṇā padā, aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṁ kusalanti.

Taṁ kho panidaṁ kusalaṁ bhāvetabbanti kho upaka mayā paññattaṁ. Tattha aparimāṇā padā aparimāṇā byañjanā, aparimāṇā tathāgatassa dhammadesanā itipidaṁ kusalaṁ bhāvetabbanti.

Atha kho upako maṇḍikāputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami. Upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo. Taṁ sabbaṁ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.

Evaṁ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṁ maṇḍikāputtaṁ etadavoca: yāvadhaṁsi cāyaṁ loṇakārakadārako, yāvamukharo yāvapagabbho, yatra hi nāma taṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ āsādetabbaṁ maññissati apehi tvaṁ upaka, vinassa, mā tvaṁ addasanti.

1. Sabbaso, 2. Uppādeti, 3. Vatāyaṁ machasaṁ.

[BJT Page: 354]
4. 4. 4. 9
(Sacchikaraṇīyasuttaṁ)
(Sāvatthinidānaṁ)

39. Cattārome bhikkhave sacchikaraṇīyā dhammā katame cattāro?

Atthi [page 183] bhikkhave dhammā kāyena sacchikaraṇīyā. Atthi bhikkhave dhammā satiyā sacchikaraṇīyā. Atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā. Atthi bhikkhave dhammā paññāya sacchikaraṇīyā.

Katame ca bhikkhave dhammā kāyena sacchikaraṇīyā. Aṭṭha vimokkhā bhikkhave kāyena sacchikaraṇīyā.

Katame ca bhikkhave dhammā satiyā sacchikaraṇīyā? Pubbenivāso bhikkhave satiyā sacchikaraṇīyo.

Katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā? Sattānaṁ cutūpapāto bhikkhave cakkhunā sacchikaraṇīyo.

Katame ca bhikkhave dhammā paññāya sacchikaraṇīyā? Āsavānaṁ khayo bhikkhave paññāya sacchikaraṇīyo.

Ime kho bhikkhave cattāro sacchikaraṇīyā dhammāti.

4. 4. 4. 10
(Bhikkhusaṅghathomana suttaṁ)

40. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:

Apalāpāyaṁ bhikkhave parisā. Nippalāpāyaṁ bhikkhave parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho. Tathārūpāyaṁ bhikkhave parisā yathārūpā parisā dullabhā dassanāyapi lokasmiṁ. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho. Tathārūpāyaṁ bhikkhave parisā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṁ puññakkhettaṁ lokassa. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho.

[BJT Page 356]
Tathārūpāyaṁ bhikkhave parisā yathārūpāyaṁ parisā appampi dinnaṁ bahuṁ hoti, bahuṁ dinnaṁ bahutaraṁ. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho tathārūpāyaṁ bhikkhave parisā yathārūpaṁ parisaṁ alaṁ yojanagaṇanānipi dassanāya gantuṁ apipuṭaṁsenāpi. Tathārūpo ayaṁ bhikkhave bhikkhusaṅgho.

[page 184] santi bhikkhave bhikkhū imasmiṁ bhikkhusaṅghe devappattā viharanti. Santi bhikkhave bhikkhū imasmiṁ bhikkhusaṅghe brahmappattā viharanti. Santi bhikkhave bhikkhū imasmiṁ bhikkhusaṅghe āneñjappattā viharanti. Santi bhikkhave bhikkhū imasmiṁ bhikkhusaṅghe ariyappattā viharanti.

Kataṁ ca bhikkhave bhikkhu devappatto hoti? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī' ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho bhikkhave bhikkhu devappatto hoti.

Kathaṁ ca bhikkhave bhikkhu brahmappatto hoti? Idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ . Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthi. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ disaṁ paritvā viharati. Tathā tatiyaṁ disaṁ pharitvā viharati. Tathā catutthiṁ disaṁ paritvā viharati. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṁ kho bhikkhave bhikkhu brahmappatto hoti.

Kathaṁ ca bhikkhave bhikkhu āneñjappatto hoti? Idha bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Evaṁ kho bhikkhave bhikkhu āneñjappatto hoti.

Kathaṁ ca bhikkhave bhikkhu ariyappatto hoti? Idha bhikkhave bhikkhu idaṁ dukkhantī yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu ariyappatto hotīti.
Brāhmaṇavaggo1. Catuttho*

1. Yodhājīvavaggo sīmu; syā.
* [page 185] tassuddānaṁ : yodhā pāṭibhogasutaṁ abhayaṁ samaṇasaccena pañcamaṁ.
Ummagga vassakāro upako sacchikiriyā ca uposathoti machasaṁ.

[BJT Page 358]
5. Mahāvaggo
4. 4. 5. 1.
(Sotānudhatasuttaṁ)
(Sāvatthinidānaṁ)

41. Sotānudhatānaṁ1. Bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ cattāro ānisaṁsā pāṭikaṅkhā. Katame cattāro?

Idha bhikkhave bhikkhu dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā2. Udānaṁ itivuttakaṁ jātakaṁ ababhūtadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā1. Honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati, tassa tattha sukhino dhammapadāpilapanti3. Dandho bhikkhave satuppādo. Atha so satto khippaṁ yeva visesagāmī hoti. Sotānudhatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ ayaṁ paṭhamo ānisaṁso pāṭikaṅkho.

Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti. Api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti. Tassa evaṁ hoti: ayaṁ vā so dhammavinayo yatthāhaṁ pubbe brahmacariyaṁ acari'nti. Dandho bhikkhave satuppādo. Atha so satto khippaṁ yeva visesagāmī hoti.

Seyyathāpi bhikkhave puriso kusalo bherisaddassa. So addhānamagga paṭipanno bherisaddaṁ suṇeyya, tassa naheva kho assa kaṅkhā vā vimati vā bherisaddo nu kho na nu kho bherisaddoti. Atha kho bherisaddotveva niṭṭhaṁ gaccheyya. Evameva kho bhikkhave bhikkhu dhammaṁ [page 186] pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā honti. Vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati. Tassa tattha naheva kho sukhino dhammapadāpilapanti. Api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti. Tassa evaṁ hoti: ayaṁ vā so dhammavinayo yatthāhaṁ pubabe brahmacariyaṁ acarinti. Dandho bhikkhave satuppādo. Atha so satto khippaṁ yeva visesagāmī hoti. Sotānudhatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ ayaṁ dutiyo ānisaṁso pāṭikaṅkho.

1. Sotānugatānaṁ machasaṁ 2. Gāthaṁ machasaṁ. 3. Palavanti machasaṁ.

[BJT Page 360]
Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti. Napi bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti. Api ca kho devaputto devaparisāyaṁ dhammaṁ deseti. Tassa evaṁ hoti: ayaṁ vā so dhammavinayo yatthāhaṁ pubbe brahmacariyaṁ acarinti. Dandho bhikkhave satuppādo. Atha so satto khippaṁ yeva visesagāmī hoti.

Seyyathāpi bhikkhave puriso kusalo saṅkhasaddassa so addhānamaggapaṭipanno saṅkhasaddaṁ suṇeyya, tassa na heva kho assa kaṅkhā vā vimati vā saṅkhasaddo nu kho na nu kho saṅkhasaddoti. Atha kho saṅkhasaddotveva niṭṭhaṁ gaccheyya. Evameva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati. Tassa tattha na heva kho sukhino dhammapadāpilapanti, na pi bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti, api ca kho devaputto devaparisāyaṁ dhammaṁ deseti. Tassa evaṁ hoti: ayaṁ vā so dhammavinayo yatthāhaṁ pubbe brahmacariyaṁ acarinti. Dandho bhikkhave satuppādo atha so satto khippaṁ yeva visesagāmī hoti. Sotānudhatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ ayaṁ tatiyo ānisaṁso pāṭikaṅkho.

Puna ca paraṁ bhikkhave bhikkhu dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati, tassa tattha na heva kho sukhino dhammapadāpilapanti, na pi bhikkhu iddhimā ceto vasippatto devaparisāyaṁ dhammaṁ deseti. Napi devaputto devaparisāyaṁ dhammaṁ deseti. Api ca kho opapātiko opapātikaṁ sāreti: sarasi tvaṁ mārisa yattha mayaṁ pubbe brahmacariyaṁ acarimhāti. So evamāha: sarāmi mārisa sarāmi mārisāti. Dandho bhikkhave satuppādo. Atha so satto khippaṁ yeva visesagāmī hoti.

[BJT Page 362]
Seyyathāpi bhikkhave dve sahāyakā sahapaṁsukīḷikā, te kadāci karahaci aññamaññaṁ samāgaccheyyuṁ, tamenaṁ sahāyako sahāyakaṁ evaṁ vadeyya: itipi samma sarasīti. So evaṁ vadeyya: [page 187] sarāmi samma idampi samma sarasīti. So evaṁ vadeyya: sarāmi sammāti. Evameva kho bhikkhave bhikkhu dhammaṁ pariyāpuṇāti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Tassa te dhammā sotānudhatā honti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṁ kurumāno aññataraṁ devanikāyaṁ upapajjati. Tassa tattha sukhino dhammapadāpilapanti. Napi bhikkhu iddhimā cetovasippatto devaparisāyaṁ dhammaṁ deseti. Napi devaputto devaparisāyaṁ dhammaṁ deseti. Api ca kho opapātiko opapātikaṁ sāreti: sarasi tvaṁ mārisa, yattha mayaṁ pubbe brahmacariyaṁ acarimhāti. So evamāha: sarāmi mārisāti, dandho bhikkhave satuppādo. Atha so satto khippaṁyeva visesagāmī hoti sotānudhatānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ bhikkhave dhammānaṁ vacasā paricitānaṁ manasānupekkhitānaṁ diṭaṭhiyā suppaṭividdhānaṁ ayaṁ catuttho ānisaṁso pāṭikaṅkho.

Sotānudhatānaṁ bhikkhave dhammānaṁ vacasā parivitānaṁ manasānupekkhitānaṁ diṭṭhiyā suppaṭividdhānaṁ ime cattāro ānisaṁsā pāṭikaṅkhāti.

4. 4. 5. 2.
(Ṭhānasuttaṁ)

42. Cattārimāni bhikkhave ṭhānāni catūhi ṭhānehi veditabbāni. Katamāni cattāri?

Saṁvāsena bhikkhave sīlaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

Āpadāsu bhikkhave thāmo veditabbo. So ca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

Sākacchāya bhikkhave paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā. Paññavatā no duppaññena.

[BJT Page 364]
Saṁvāsena bhikkhave sīlaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā. Paññavatā no duppaññenāti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?

Idha bhikkhave puggalo puggalena saddhiṁ vasamāno evaṁ jānāti: dīgharattaṁ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavuttī sīlesu. Dussīlo ayamāyasmā. Nāyamāyasmā sīlavāti.

Idha pana bhikkhave puggalo puggalena saddhiṁ vasamāne evaṁ jānāti: digharattaṁ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī [page 188] santatakārī santatavuttī sīlesu. Sīlavā cāyamāyasmā. Nāyamāyasmā dussīloti.

Saṁvāsena bhikkhave sīlaṁ veditabbaṁ, tañca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikārā. Paññavatā no duppaññenāti iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ. Tañca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā, paññavatā no duppaññenāti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?

Idha bhikkhave puggalo puggalena saddhiṁ saṁvohāramāno evaṁ jānāti: aññathā kho ayamāyasmā ekena eko voharati, aññathā dvīhi, aññathā tīhi, aññathā sambahulehi. Vokkamati ayamāyasmā purimavohārā pacchimavohāraṁ. Aparisuddhavohāro ayamāyasmā, nāyamāyasmā parisuddhavohāroti.

Idha pana bhikkhave puggalo puggalena saddhiṁ saṁvohāramāno evaṁ jānāti: yatheva kho ayamāyasmā ekena eko voharati, tathā dvīhi, tathā tīhi, tathā sambahulehi. Nāyamāyasmā vokkamati purimavohārā pacchimavohāraṁ. Parisuddhavohāro ayamāyasmā, na aparisuddhavohāroti.

Saṁvohārena bhikkhave soceyyaṁ veditabbaṁ, tañca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikārā, paññavatā no duppaññenāti iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

[BJT Page 366]
Āpadāsu bhikkhave thāmo veditabbo, so ca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikārā paññavatā no duppaññenāti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?

Idha bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na iti paṭisañcikkhati: tathābhūto kho ayaṁ lokasannivāso tathābhūto attabhāvapaṭilābho, yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṁ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati: lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṁsā ca sukhañca dukkhañcāti. So ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati. Idha pana bhikkhave ekacco ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno [page 189] rogavyasanena vā phuṭṭho samāno iti paṭisañcikkhati: tathābhūto kho ayaṁ lokasannivāso tathābhūto attabhāvapaṭilābho, yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṁ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati: lābho ca alābho ca ayaso ca yaso ca nindā ca pasaṁsā ca sukhañca dukkhañcāti. So ñātivyasanena vā phuṭṭho samāno bhogavyasanena vā phuṭṭho samāno rogavyasanena vā phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Āpadāsu bhikkhave thāmo veditabbo, so ca kho dīghena addhunā na ittaraṁ. Manasikarotā no amanasikārā, paññavatā no duppaññenāti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

Sākacchāya bhikkhave paññā veditabbā, sā ca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikārā, paññavatā no duppaññenāti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?

Idha bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti: yathā kho imassa āyasmato ummaggo, yathā ca abhinīhāro, yathā pañhasamudācāro, duppañño ayamāyasmā nāyamāyasmā paññavā. Taṁ kissa hetu: tathā hi ayamāyasmā na ceva gambhīraṁ atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ. Yañca ayamāyasmā dhammaṁ bhāsati, tassa ca na paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ, duppañño ayamāyasmā nāyamāyasmā paññavā.

[BJT Page 368]
Seyyathāpi bhikkhave cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṁ macchaṁ ummujjamānaṁ, tassa evamassa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṁ, paritto ayaṁ maccho, nāyaṁ maccho mahantoti. Evameva kho bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, duppañño ayamāyasmā, nāyamāyasmā paññavā. Taṁ kissa hetu: tathā hi ayamāyasmā na ceva gambhīraṁ atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ. Yañca ayamāyasmā dhammaṁ bhāsati, tassa na paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ. Duppañño ayamāyasmā, nāyamāyasmā paññavāti.

Idha bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, paññavā ayamāyasmā, nāyamāyasmā duppañño. Taṁ kissa hetu: tathā hi ayamāyasmā gambhīraṁ ceva atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ, yañca ayamāyasmā dhammaṁ bhāsati, tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ. Desetuṁ paññapetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ, paññavā ayamāyasmā, nāyamāyasmā duppañño.

Seyyathāpi bhikkhave puriso udakarahadassa tīre ṭhito passeyya mahantaṁ macchaṁ ummujjamānaṁ, tassa [page 190] evamassa: yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṁ, mahanto ayaṁ maccho nāyaṁ maccho parittoti. Evameva kho bhikkhave puggalo puggalena saddhiṁ sākacchāyamāno evaṁ jānāti: yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhasamudācāro, paññavā ayamāyasmā, nāyamāyasmā duppañño taṁ kissa hetu: tathā hi ayamāyasmā gambhīraṁ ceva atthapadaṁ udāharati santaṁ paṇītaṁ atakkāvacaraṁ nipuṇaṁ paṇḍitavedanīyaṁ, yaṁ ca ayamāyasmā dhammaṁ bhāsati, tassa ca paṭibalo saṅkhittena vā vitthārena vā atthaṁ ācikkhituṁ desetuṁ paññapetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ. Paññavā ayamāyasmā, nāyamāyasmā duppaññoti sākacchāya bhikkhave paññā veditabbā. Sā ca kho dīghena addhunā na ittaraṁ, manasikarotā no amanasikārā, paññavatā no duppaññenāti. Iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Imāni kho bhikkhave cattāri ṭhānāni, imehi catūhi ṭhānehi veditabbānīti.

[BJT Page 370]
4. 4. 5. 3.
(Bhaddiyasuttaṁ)

43. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhaddiyo licchavi bhagavantaṁ etadavoca:

Sutaṁ metaṁ bhante: māyāvī samaṇo gotamo āvaṭṭanīmāyaṁ jānāti, yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. Ye te bhante evamāhaṁsu: "māyāvī samaṇo gotamo āvaṭṭanīmāyaṁ jānāti, yāya aññatitthiyānaṁ sāvake āvaṭṭetī" ti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti. Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati? Anabbhakkhātukāmā hi mayaṁ bhante bhagavantanti.

[page 191] etha tumhe bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattantīti. Atha tumhe bhaddiya pajaheyyātha.

Taṁ kiṁ maññatha bhaddiya, lobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Luddho panāyaṁ bhaddiya, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyāti? Evaṁ bhante.

Taṁ kiṁ maññatha bhaddiya doso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Duṭṭho panāyaṁ bhaddiya, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyāti? Evaṁ bhante.

Taṁ kiṁ maññatha bhaddiya moho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? Ahitāya bhante. Mūḷho panāyaṁ bhaddiya, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyāti? Evaṁ bhante.

Taṁ kiṁ maññatha bhaddiya, sārambho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? " Ahitāya bhante". Sārambho panāyaṁ bhaddiya, purisapuggalo sārambhena abhibhūto pariyādinnacitto pāṇampi hanti, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṁ sa hoti dīgharattaṁ ahitāya dukkhāyāti? Evaṁ bhante.

1. Āvaṭaṭaniṁ māyaṁ machasaṁ.

[BJT Page 372]

Taṁ kiṁ maññatha bhaddiya, ime dhammā kusalā vā akusalā vāti? "Akusalā bhante. " Sāvajjā vā anavajjā vāti? "Sāvajjā bhante" viññūgarahitā vā viññuppasatthā vāti? "Viññūgarahitā bhante" samattā samādinnā ahitāya dukkhāya saṁvattanti, no vā kathaṁ vā ettha hotīti? "Samattā bhante samādinnā ahitāya dukkhāya saṁvattanti. Evaṁ no ettha hotī" ti.

Iti kho bhaddiya, yaṁ taṁ avocumha: etha tumhe bhaddiya, mā anussavena mā paramparāya, mā itikirāya, [page 192] mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe bhaddiya attanāva jāneyyātha, ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññūgarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṁvattanti. Atha tumhe bhaddiya, pajaheyyāthāti iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Etha tumhe bhaddiya, mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. Yadā tumhe bhaddiya, attanāva jāneyyātha: ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṁvattantīti atha tumhe bhaddiya, upasampajja vihareyyātha.

Taṁ kiṁ maññatha bhaddiya, alobho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante". Aluddho panāyaṁ bhaddiya, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṁ hanti. Na adinnaṁ ādiyati. Na paradāraṁ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ hitāya sukhāyāti? "Evaṁ bhante. "

Kaṁ kiṁ maññatha bhaddiya, adoso purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante." Aduṭṭho panāyaṁ bhaddiya, purisapuggalo dosena anabhibhūto apariyādinnacitto neva pāṇaṁ hanti. Na adinnaṁ ādiyati. Na paradāraṁ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ hitāya sukhāya saṁvattatīti? "Evambhante."

Taṁ kiṁ maññatha bhaddiya, amoho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante." Amūḷho panāyaṁ bhaddiya, purisapuggalo mohena anabhibhūto apariyādinnacitto neva pāṇa hanti. Na adinnaṁ ādiyati. Na paradāraṁ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṁ sa yoti dīgharattaṁ hitāya sukhāya saṁvattatīti? "Evambhante.".

Taṁ kiṁ maññatha bhaddiya, asārambho purisassa ajjhattaṁ uppajjamāno uppajjati hitāya vā ahitāya vāti? "Hitāya bhante" asārambho panāyaṁ bhaddiya, purisapuggalo sārambhena anabhibhūto apariyādinnacitto neva pāṇaṁ hanti. Na adinnaṁ ādiyati. Na paradāraṁ gacchati. Na musā bhaṇati. Parampi tathattāya samādapeti. Yaṁ sa hoti dīgharattaṁ hitāya sukhāya saṁvattatīti? "Evambhante"'

[BJT Page 374]
Taṁ kiṁ maññatha bhaddiya, ime dhammā kusalā vā akusalā vāti? "Kusalā bhante" sāvajjā vā anavajjā vāti? Anavajjā bhante. Viññūgarahitā vā viññuppasatthā vāti? "Viññuppasatthā bhante" [page 193] samattā samādinnā hitāya sukhāya saṁvattanti, no vā kathaṁ vā ettha hotīti? Samattā bhante samādinnā hitāya sukhāya saṁvattanti. Evaṁ no ettha hotī" ti.

Iti kho bhaddiya, yantaṁ avocumha "etha tumhe bhaddiya, mā anussavena mā paramparāya mā itikirāya mā piṭakasampadānena mā takkahetu mā nayahetu mā ākāraparivitakkena mā diṭṭhinijjhānakkhantiyā mā bhabbarūpatāya mā samaṇo no garūti. " Yadā tumhe bhaddiya, "attanāva jāneyyātha ime dhammā anavajjā ime dhammā viññuppasatthā ime dhammā samattā samādinnā hitāya sukhāya saṁvattantīti". Atha tumhe bhaddiya, upasampajja vīhareyyāthā" ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

Ye kho te bhaddiya, loke santo sappurisā, te sāvakaṁ evaṁ samādapenti: ehi tvaṁ ambho purisa, lobhaṁ vineyya vineyya viharāhi, lobhaṁ vineyya vineyya viharanto na lobhajaṁ kammaṁ karissasi, kāyena vācā manasā. Dosaṁ vineyya vineyya viharāhi, dosaṁ vineyya vineyya viharanto na dosajaṁ kammaṁ karissasi kāyena vācā manasā. Mohaṁ vineyya vineyya viharāhi, mohaṁ vineyya vineyya viharanto na mohajaṁ kammaṁ karissasi kāyena vācā manasā. Sārambhaṁ vineyya vineyya viharāhi, sārambhaṁ vineyya vineyya viharanto na sārambhajaṁ kammaṁ karissasi kāyena vācā manasāti.

Evaṁ vutte bhaddiyo licchavi bhagavantaṁ etadavoca: abhikkantaṁ bhante, seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā bhante anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi. Dhammaṁ ca bhikkhusaṅghaṁ ca. Upāsakaṁ maṁ bhante bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

Api nu tāhaṁ bhaddiya, evaṁ avacaṁ: "ehi me tvaṁ bhaddiya sāvako hohi ahaṁ satthā bhavissāmī" ti no hetaṁ bhante. Evaṁ vādiṁ kho maṁ bhaddiya evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: māyāvī samaṇo gotamo āvattanīmāyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti.

[page 194] bhaddikā bhante āvaṭṭanīmāyā. Kalyāṇī bhante āvaṭṭanīmāyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṁ. Piyānampi me assa ñātisālohitānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṁ, sabbesampassa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe vepi bhante brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṁ, sabbesampassa brāhmaṇānaṁ dīgharattaṁ hitāya sukhāya. Sabbe vepi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṁ, sabbesampassa vessānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi bhante suddā imāya āvaṭṭaniyā āvaṭṭeyyuṁ, sabbesampassa suddānaṁ dīgharattaṁ hitāya sukhāyāti.

[BJT Page 376.]

Evametaṁ bhaddiya, evametaṁ bhaddiya, sabbecepi bhaddiya, khattiyā āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi bhaddiya brāhmaṇā, āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa brāhmaṇānaṁ dīgharattaṁ hitāya sukhāya. Sabbecepi bhaddiya vessā āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa vessānaṁ dīgharattaṁ hitāya sukhāya. Sabbecepi suddā āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampassa suddānaṁ dīgharattaṁ hitāya sukhāya. Sadevako cepi bhaddiya loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā sadevamanussā āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya. Ime cepi bhaddiya mahāsālā imāya āvaṭṭaniyā āvaṭṭeyyuṁ akusaladhammappahānāya kusaladhammūpasampadāya. Imesampassa mahāsālānaṁ dīgharattaṁ hitāya sukhāya sace ceteyyuṁ. Ko pana vādo manussabhūtassāti.

4. 4. 5. 4.
(Sāpūgiyasuttaṁ)

44. Ekaṁ samayaṁ āyasmā ānando koḷiyesu viharati sāpugannāma1. Koḷiyānaṁ nigamo. Atha kho sambahulā sāpūgiyā koḷiyaputtā yena āyasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sāpūgiye koḷiyaputte āyasmā ānando etadavoca:

Cattārimāni byagghapajjā pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā [PTS PAGE 195] sammāsambuddhena sammadakkhātāni sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Katamāni cattāri?

Sīlapārisuddhipadhāniyaṅgaṁ cittapārisuddhipadhāniyaṅgaṁ diṭṭhipārisuddhipadhāniyaṅgaṁ vimuttipārisuddhipadhāniyaṅgaṁ.

Katamañca byagghapajjā sīlapārisuddhipadhāniyaṅgaṁ? Idha byagghapajjā bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṁ vuccati byagghapajjā sīlapārisuddhi. Iti evarūpiṁ sīlapārisuddhiṁ aparipūriṁ vā paripūressāmi, paripūriṁ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṁ ca. Idaṁ vuccati byagghapajjā sīlapārisuddhipadhāniyaṅgaṁ.

Katamañca byagghapajjā cittapārisuddhipadhāniyaṅgaṁ? Idha byagghapajjā bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhi catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati byagghapajjā cittapārisuddhi. Iti evarūpiṁ cittapārisuddhiṁ aparipūriṁ vā paripūressāmi, paripūriṁ vā tattha tattha paññāya anuggahessāmīti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṁ ca. Idaṁ vuccati byagghapajjā cittapārisuddhipadhāniyaṅgaṁ.

1. Sāmūgaṁ. Nāma, machasaṁ.

[BJT Page 378]
Katamañca byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṁ? Idha byagghapajjā bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ayaṁ vuccati byagghapajjā diṭṭhipārisuddhi. Iti evarūpiṁ diṭṭhipārisuddhiṁ aparipūriṁ vā paripūressāmi paripūriṁ vā tattha tattha paññāya anuggahessāmīti yo tattha chando va vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṁ ca. Idaṁ vuccati byagghapajjā diṭṭhipārisuddhipadhāniyaṅgaṁ.

Katamañca byagghapajjā vimuttipārisuddhipadhāniyaṅgaṁ? Sa kho so byagghapajjā ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca [page 196] cittapārisuddhipadhāniyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṁ virājeti, vimocanīyesu dhammesu cittaṁ vimocayati, so rajanīyesu dhammesu cittaṁ virājetvā vimocanīyesu dhammesu cittaṁ vimocetvā sammā vimuttiṁ phusati. Ayaṁ vuccati byagghapajjā vimuttipārisuddhi. Iti evarūpiṁ vimuttipārisuddhiṁ aparipūriṁ vā paripūressāmi paripūriṁ vā tattha tattha paññāya anuggahessāmīti yo tattha chando ca vāyāmo ca ussāho na ca ussoḷhi ca appaṭivānī ca sati ca sampajaññaṁ ca. Idaṁ vuccati byagghapajjā vimuttipārisuddhipadhāniyaṅgaṁ.

Imāni kho byagghapajjā cattāri pārisuddhipadhāniyaṅgāni, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyāti.

4. 4. 5. 5.
(Vappasuttaṁ)

45. Ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho vappo sakko nigaṇṭhasāvako yena āyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho vappaṁ sakkaṁ nigaṇṭhasāvakaṁ āyasmā mahāmoggallāno etadavoca:

Idhassa vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjāvirāgā vijjuppādā. Passasi no tvaṁ vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyantī? Passāmahaṁ bhante taṁ ṭhānaṁ; idhassa bhante pubbe pāpakammaṁ kataṁ avipakkavipākaṁ tato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti.

[BJT Page 380]
Ayañca kho panāyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṁ kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaṁ patisallānā [page 197] vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṁ mahāmoggallānaṁ etadavoca: kāya nuttha moggallāna etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatāti.

Idāhaṁ bhante vappaṁ sakkaṁ nigaṇṭhasāvakaṁ etadavocaṁ: idhassa vappa kāyena saṁvuto vācāya saṁvuto manasā saṁvuto avijjāvirāgā vijjuppādā. Passasi no tvaṁ vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti? Evaṁ vutte bhante vappo sakko nigaṇṭhasāvako maṁ etadavoca: passāmahaṁ bhante taṁ ṭhānaṁ: idhassa bhante pubbe pāpakammaṁ kataṁ avipakkavipākaṁ tato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti. Ayaṁ kho bhante vappena sakkena nigaṇṭhasāvakena saddhiṁ kathā vippakatā, atha bhagavā anuppattoti.

Atha kho bhagavā vappaṁ sakkaṁ nigaṇṭhasāvakaṁ etadavoca: sace kho me tvaṁ vappa anuññeyyañceva anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca me bhāsitassa atthaṁ na jāneyyāsi, mamevettha uttariṁ paṭipuccheyyāsi: idaṁ bhante kathaṁ, imassa ko attho?Ti siyā no ettha kathāsallāpoti.

Anuññeyyaṁ cevāhaṁ bhante bhagavato anujānissāmi. Paṭikkositabbañca paṭikkosissāmi. Yassa cāhaṁ bhagavato bhāsitassa atthaṁ na jānissāmi, bhagavantaṁ yevettha uttariṁ paṭipucchissāmi: idaṁ bhante kathaṁ imassa kvatthoti? Hotu no ettha kathāsallāpoti.

Taṁ kiṁ maññasi vappa, ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā kāyasamārambhā paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa [page 198] phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhīti. Passasi no tvaṁ vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti? No hetaṁ bhante.

Taṁ kiṁ maññasi vappa, ye vacīsamārambhapaccayā upapajjanti āsavā vighātapariḷāhā. Vacīsamārambhā paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhīti. Passasi no tvaṁ vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti? No hetaṁ bhante.

[BJT Page 382]
Taṁ kiṁ maññasi vappa, ye manosamārambhapaccayā upapajjanti āsavā vighātapariḷāhā manosamārambhā paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhīti. Passasi no tvaṁ vappa taṁ ṭhānaṁ yatho nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti? No hetaṁ bhante.

Taṁ kiṁ maññasi vappa, ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā. Avijjāvirāgā vijjuppādā evaṁsa te āsavā vighātapariḷāhā na honti. So navañca kammaṁ na karoti. Purāṇañca kammaṁ phussa phussa byantīkaroti sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṁ veditabbā viññūhīti. Passasi no tvaṁ vappa taṁ ṭhānaṁ yato nidānaṁ purisaṁ dukkhavedanīyā āsavā assaveyyuṁ abhisamparāyanti? No hetaṁ bhante.

Evaṁ sammā vimuttacittassa kho vappa bhikkhuno cha santatavihārā adhigatā honti. So cakkhunā rūpaṁ disvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Ghānena gandhaṁ ghāyitvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Jivhāya rasaṁ sāyitvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. Kāyena poṭṭhabbaṁ phusitvā neva sumano hoti.Na dummano upekkhako viharati sato sampajāno. Manasā dhammaṁ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. So kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi vappa thūṇaṁ paṭicca chāyā paññāyati. Atha [page 199] puriso āgaccheyya kuddālapiṭakaṁ1 ādāya. So taṁ thūṇaṁ mūle chindeyya. Mūle chetvā2. Paḷikhaṇeyya. Paḷikhaṇitvā mūlānī uddhareyya. Antamaso usīranāḷa3. Mattānipi. So taṁ thūṇaṁ khaṇḍākhaṇḍikaṁ chindeyya, khaṇḍākhaṇḍikaṁ chetvā phāleyya. Phāletvā sakalikaṁ sakalikaṁ kareyya. Sakalikaṁ sakalikaṁ karitvā4. Vātātape visoseyya. Vātātape visosetvā agginā ḍaheyya. Agginā ḍahitvā5. Masiṁ kareyya. Masiṁ karitvā mahāvāte vā opuneyya. Nadiyā vā sīghasotāya pavāheyya. Evaṁ hissa vappa yā thūṇaṁ paṭicca chāyā, sā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Evameva kho vappa evaṁ sammā vimuttacittassa bhikkhuno cha santatavihārā adhigatā hontī: so cakkhunā rūpaṁ disvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. So cakkhunā rūpaṁ disvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Ghānena gandhaṁ ghāyitvā neva sumano hoti. Na dummano upekkhako viharati sato sampajāno. Jivhāya rasaṁ sāyitvā neva sumano hoti, na dummano upekkhako viharati sato sampajāno. Kāyena poṭṭhabbaṁ phusitvā neva sumano hoti.Na dummano upekkhako viharati sato sampajāno manasā dhammaṁ viññāya neva sumano hoti na dummano upekkhako viharati sato sampajāno. So kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.

1. Kudālapikaṁ machasaṁ. 2. Mūle chinditvā machasaṁ. 3. Usīranāḷimattānipi machasaṁ 4. Katvā machasaṁ. 5. Ḍahetvā machasaṁ.

[BJT Page 384]
Evaṁ vutte vappo sakko nigaṇṭhasāvako bhagavantaṁ etadavoca: seyyathāpi bhante puriso udayatthiko assapaṇiyaṁ poseyya, so udayañceva na labheyya, uttariṁ ca kilamathassa vighātassa bhāgī assa. Evameva kho ahaṁ bhante udayatthiko bāle nigaṇṭhe payirupāsiṁ. Sohaṁ1. Udayañceva nādhigacchiṁ2. Uttariñca kilamathassa vighātassa bhāgī ahosiṁ. Esāhaṁ bhante ajjatagge yo me bālesu nigaṇṭhesu sampasādo, taṁ mahāvāte vā opunāmi, nadiyā vā sīghasotāya pavāhemi. Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūlhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjetaṁ dhareyya, cakkhumanto rūpāni evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ [page 200] bhante bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

4. 4. 5. 6
(Sāḷhasuttaṁ)

46. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho sāḷho licchavi bhagavantaṁ etadavoca: santi bhante eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṁ paññāpenti sīlavisuddhihetu ca tapojigucchāhetu ca. Idha bhante bhagavā kimāhāti?

Sīlavisuddhiṁ kho ahaṁ sāḷhā aññataraṁ sāmaññaṅganti vadāmi. Ye te sāḷhā samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchaṁ allīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi sāḷhā puriso nadiṁ taritukāmo tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya, so tattha passeyya mahatiṁ sālalaṭṭhiṁ ujuṁ navaṁ akukkukajātaṁ3. Tamenaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṁ suvisodhitaṁ visodheyya, sākhāpalāsaṁ suvisodhitaṁ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā lekhaniyā likheyya, lekhaniyā likhitvā pāsāṇaguḷena dhopeyya4. Pāsāṇaguḷena dhopetvā nadiṁ patāreyya. Taṁ kiṁ maññasi sāḷhā bhabbo nu kho so puriso nadiṁ taritunti "no hetaṁ bhante". Taṁ kissa hetu? Asu hi bhante sālalaṭṭhi bahiddhā [page 201] suparikammakatā anto avisuddhā. Tassetaṁ pāṭikaṅkhaṁ: sālalaṭṭhi saṁsīdissati, puriso anayabyasanaṁ āpajjissatīti.

1. Svāhā. Machasaṁ. 2. Nādhigacchesyaṁ, machasaṁ. 3. Akukkuccajātaṁ machasaṁ. Akukkuccakajātaṁ syā. 4. Dhoveyya machasaṁ.

[BJT Page 386]
Evameva kho sāḷhā ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchaṁ allīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā ñāṇadassanāya anuttarāya sambodhāya.

Ye ca kho te sāḷhā samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchaṁ allīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi sāḷhā puriso nadiṁ taritukāmo tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya, so tattha passeyya mahatiṁ sālalaṭṭhiṁ ujuṁ navaṁ akukkuccakajātaṁ* tamenaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā sākhāpalāsaṁ suvisodhitaṁ visodheyya, sākhāpalāsaṁ suvisodhitaṁ visodhetvā kuṭhārīhi taccheyya, kuṭhārīhi tacchetvā vāsīhi taccheyya, vāsīhi tacchetvā nikhādanaṁ ādāya anto suvisodhitaṁ visodheyya, anto suvisodhitaṁ visodhetvā lekhaniyā likheyya, lekhaniyā likhitvā pāsāṇaguḷena dhopeyya, pāsāṇaguḷena dhopetvā nāvaṁ kareyya, nāvaṁ karitvā piyārittaṁ bandheyya, piyārittaṁ bandhitvā nadiṁ patāreyya, taṁ kiṁ maññasi sāḷhā bhabbo nu kho so puriso nadiṁ taritunti? Evaṁ bhante. Taṁ kissa hetu? Asu hi bhante sālalaṭṭhi bahiddhā suparikammakatā anto susuddhā nāvā katā, piyārittaṁ baddhā. Tassetaṁ pāṭikaṅkhaṁ: nāvā na saṁsīdissati. Puriso sotthinā pāraṁ gamissatīti.

Evameva kho sāḷhā ye te samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchaṁ allīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te sāḷhā samaṇabrāhmaṇā [page 202] parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi sāḷhā yodhājīvo bahūnī cepi kaṇḍacittakāni jānāti, atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati. Katamehi tīhi? Dūre pātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

Seyyathāpi sāḷhā yodhājīvo dūre pātī, evameva kho sāḷhā ariyasāvako sammāsamādhi hoti. Sammāsamādhi sāḷhā ariyasāvako yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ netaṁ mama nesohamasmi, na meso attāti, evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbā vedanā netaṁ mama nesohamasmi. Na meso attāti, evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbā saññā netaṁ mama nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbā saṅkhārā netaṁ mama nesohamasmi. Na meso attāti evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya passati.

* 'Uju' navaṁ akukkukajāta'nti majjhimāgamādisu kadalikkhandhādiṁ sandhāya bhāsitaṁ.

[BJT Page 388]
Seyyathāpi sāḷhā yodhājīvo akkhaṇavedhī, evameva kho sāḷhā ariyasāvako sammādiṭṭhi hoti. Sammādiṭṭhī sāḷhā ariyasāvako 'idaṁ dukkha'nti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodhoti' yathābhūtaṁ pajānāti. Sāḷhā ' ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti.

Seyyathāpi sāḷhā yodhājīvo mahato kāyassa padāletā, evameva kho sāḷhā ariyasāvako sammāvimuttī hoti. Sammāvimuttī sāḷhā ariyasāvako mahantaṁ avijjākkhandhaṁ padāletīti.

4. 4. 5. 7
Mallikāsuttaṁ.

47. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mallikā devī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mallikā devī bhagavantaṁ etadavoca:

[page 203] ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca?

Ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo dubabaṇṇā ca hoti durūpā supāpikā dassanāya, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca?

Ko nu kho bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, daḷiddā ca hoti appassakā appabhogā appesakkhā ca?

Ko pana bhante hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cāti?

Idha mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukaroti. Sā hoti na dātā samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, issāmanikā kho pana hoti paralābhasakkāra garukāramānanavandanapūjanāsu. Issati upadussati issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati. Sā yattha yattha paccājāyati, dubbaṇṇā ca hoti durūpā ca supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

[BJT Page 390]
Idha pana mallike ekacco mātugāmo kodhanā hoti upāyāsabahulā appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Anissāmanikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu. Na issati na upadussati na issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati, dubbaṇṇā ca hoti durūpā supāpikā dassanāya. Aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

Idha pana mallike ekacco mātugāmo akkodhanā hoti anupāyāsabahulā bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati. Na kopañca dosañca appaccayañca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Issāmanikā kho pana hoti. Paralābhasakkāragarukāramānanavandanapūjanāsu. Issati upadussati issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha [page 204] yattha paccājāyati, abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

Idha pana mallike ekacco mātugāmo akkodhanā hoti anupāyāsabahulā bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati. Na kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Anissāmanikā kho pana hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. Sā ce tato cutā itthattaṁ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

Ayaṁ kho mallike hetu ayaṁ paccayo yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

Ayaṁ pana mallike hetu ayaṁ paccayo yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.

Ayaṁ kho mallike hetu ayaṁ paccayo yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Daḷiddā ca hoti appassakā appabhogā appesakkhā ca.

[BJT Page 392]
Ayaṁ pana mallike hetu ayaṁ paccayo yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cāti.

Evaṁ vutte mallikā devī bhagavantaṁ etadavoca: yā nūnāhaṁ bhante aññaṁ jātiṁ kodhanā ahosiṁ upāyāsabahulā, appampi vuttā samānā abhisajjiṁ kuppiṁ [page 205] byāpajjiṁ patitthīyiṁ, kopañca dosañca appaccayañca pātvākāsiṁ, sāhaṁ bhante etarahi dubbaṇṇā durūpā supāpikā dassanāya.

Yā nūnāhaṁ bhante aññaṁ jātiṁ adāsiṁ samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ malāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ, sāhaṁ bhante etarahi aḍḍhā ca mahaddhanā mahābhogā.

Yā nūnāhaṁ bhante aññaṁ jātiṁ anissāmanikā ahosiṁ paralābhasakkāragarukāramānanavandanapūjanāsu, na issiṁ na upadussiṁ na issaṁ bandhiṁ, sāhaṁ bhante etarahi mahesakkhā. Santi kho pana bhante, imasmiṁ rājakule khattiyakaññāpi brāhmaṇakaññāpi gahapatikaññāpi. Tāsāhaṁ issarādhipaccaṁ kāremi.

Esāhaṁ bhante ajjatagge akkodhanā bhavissāmi anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjissāmi na kuppissāmi na vyāpajjissāmi na patitthīyissāmi. Na kopañca dosañca appaccayañca pātukarissāmi. Dassāmi samaṇassa brāhmaṇassa annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. Anissāmanikā bhavissāmi paralābhasakkāragarukāramānanavandanapūjanāsu. Na ississāmi na upadussissāmi, na issaṁ bandhissāmi.

Abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṁ bhante anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammaṁ ca bhikkhusaṅghaṁ ca. Upāsikaṁ maṁ bhante bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

4. 4. 5. 8.
(Tapasuttaṁ)

48. Cattāro me bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro?

Idha bhikkhave ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca hoti paraparitāpanānuyogamanuyutto. Idha pana bhikkhave ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, [page 206] na parantapo hoti na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.

[BJT Page 394]
Kathañca bhikkhave puggalo attantapo hoti, attaparitāpanānuyogamanuyutto?

Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano na ehi bhadantiko na tiṭṭhabhadantiko nābhihaṭaṁ na uddissakaṭaṁ na nimantanaṁ sādiyati.

So na kumbhimukhā patigaṇhāti, na khaḷopimukhā patigaṇhāti, na phaḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ na gabbhinīyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacāriṇī, na macchaṁ na maṁsaṁ, na suraṁ na merayaṁ na thusodakaṁ pivati.

So ekāgāriko vā hoti ekālopiko. Dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti. Ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

So sākabhakkhopi hoti, sāmākabhakkhopi hoti, nīvārabhakkhopi hoti, daddulabhakkhopi hoti, haṭabhakkhopi hoti, kaṇabhakkhopi hoti, ācāmabhakkhopi hoti, piññākabhakkhopi hoti, tiṇabhakkhopi hoti, gomayabhakkhopi hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhojī.

So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṁsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakamabalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti.

Kesamassulocako hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaṭikkhitto. Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti, kaṇṭakāpassaye seyyaṁ kappeti. Sāyatatiyakampi [page 207] udakorohanānuyogamanuyutto viharati. Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati.

Evaṁ kho bhikkhave puggalo attantapo hoti attaparitāpanānuyogamanuyutto.

[BJT Page 396]
Kathañca bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto? Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi ke ci kurūrakammantā. Evaṁ kho bhikkhave puggalo parantapo hoti paraparitāpanānuyogamanuyutto.

Kathañca bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca hoti paraparitāpanānuyogamanuyutto?

Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo, so puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena.

So tattha1. Anantarahitāya bhūmiyā haritupalittāya seyyaṁ kappeti. Ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ hoti, tena rājā yāpeti. Yaṁ dutiyasmiṁ thane khīraṁ hoti, tena mahesī yāpeti. Yaṁ tatiyasmiṁ thane khīraṁ hoti, tena brāhmaṇo purohito yāpeti. Yaṁ catutthasmiṁ thane khīraṁ hoti, tena aggiṁ juhanti. Avasesena vacchako yāpeti. So evamāha: ettakā usabhā haññantu yaññatthāya. Ettakā vacchatarā haññantu yaññatthāya. Ettakā vacchatariyo haññantu yaññatthāya. Ettakā ajā haññantu yaññatthāya. Ettakā urabbhā haññantu yaññatthāya. Ettakā rukkhā chijjantu yūpatthāya. Ettakā dabbā lūyantu barihisatthāyāti. [page 208] yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

Evaṁ kho bhikkhave puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto. Parantapo ca hoti paraparitāpanānuyogamanuyutto.

Kathañca bhikkhave puggalo nevattantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo hoti na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati?

Idha bhikkhave tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti.

1. Anattharahitāya, aṭṭha.

[BJT Page 398]
Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kulepaccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.

So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno, pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā [page 209] paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisuṇaṁ vācaṁ pahāya pisuṇāvācā paṭivirato hoti: ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amusaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāvācā paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Itthikumārikāpaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāviyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

[BJT Page 400]
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati, seyyathāpi nāma pakkhi sakuṇo, yena [page 210] yeneva ḍeti, sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.

So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā, domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.

So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ [page 211] pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ suvupasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati. Akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārī ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

[BJT Page 402]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tisso pi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe. Amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

So evaṁ samāhite citte parisuddhe pariyodhāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, mano duccaritena samannāgatā, ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaṁ samāhite citte parisuddhe pariyodāto anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti.

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

Evaṁ kho bhikkhave puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto, na parantapo hoti na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.

Ime kho bhikkhave cattāro puggalā santo saṁvijjamānā lokasminti.

4. 4. 5. 9.
(Taṇhājālinīsuttaṁ)

49. Taṇhaṁ vo bhikkhave desissāmi jāliniṁ saritaṁ visaṭaṁ visattikaṁ, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto [page 212] muñjababbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati. Taṁ suṇātha sādhukaṁ manasi karotha. Bhāsissāmī'ti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamā ca sā bhikkhave taṇhā jālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto muñjababbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati?

Aṭṭhārasa kho panimāni bhikkhave taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasataṇhāvicaritāni bāhirassa upādāya.

[BJT Page 404]
Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti bhikkhave sati itthasmīti hoti, evamasmī hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, apiha santi hoti, api itthaṁ santi hoti, api evaṁ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.

Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Iminā asmīti bhikkhave sati iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṁ santi hoti, iminā evaṁ santi hoti, iminā aññathā santi hoti, iminā apiha santi hoti, iminā api itthaṁ santi hoti, iminā api evaṁ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissanti hoti, iminā aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.

Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti bhikkhave chattiṁsa taṇhāvicaritāni. Iti evarūpāni atītāni chattiṁsa taṇhāvicaritāni, anāgatāni chattiṁsa [page 213] taṇhāvicaritāni, paccuppannāni chattiṁsa taṇhā vicaritāni, aṭṭha ca taṇhāvicaritāni sataṁ hoti.

Ayaṁ kho sā bhikkhave taṇhājālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇḍikajāto muñjababbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatīti.

[BJT Page 406]
4. 4. 5. 10

(Pema dosasuttaṁ)

50. Cattārimāni bhikkhave jāyanti. Katamāni cattāri? Pemā pemaṁ jāyati. Pemā doso jāyati. Dosā pemaṁ jāyati. Dosā doso jāyati.

Kathañca bhikkhave pemā pemaṁ jāyati? Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo. Taṁ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṁ hoti: yo kho myāyaṁ puggalo iṭṭho kanto manāpo, taṁ pare iṭṭhena kantena manāpena samudācarantī' ti so tesu pemaṁ janeti. Evaṁ kho bhikkhave pemā pemaṁ jāyati.

Kathañca bhikkhave pemā doso jāyati? Idha bhikkhave puggalo puggalassa iṭṭho hoti kanto manāpo. Taṁ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṁ hoti: yo kho myāyaṁ puggalo iṭṭho kanto manāpo, taṁ pare aniṭṭhena akantena amanāpena samudācarantī' ti. So tesu dosaṁ janeti. Evaṁ kho bhikkhave pemā doso jāyati.

Kathañca bhikkhave dosā pemaṁ jāyati idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto amanāpo. Taṁ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṁ hoti: yo kho myāyaṁ puggalo aniṭṭho akanto amanāpo, taṁ pare aniṭṭhena akantena amanāpena samudācarantī' ti so tesu pemaṁ janeti. Evaṁ kho bhikkhave dosā pemaṁ jāyati.

Kathañca bhikkhave dosā doso jāyati? Idha bhikkhave puggalo puggalassa aniṭṭho hoti akanto [page 214] amanāpo taṁ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṁ hoti: yo kho myāyaṁ puggalo aniṭṭho akanto amanāpo, taṁ pare iṭṭhena kantena manāpena samudācarantī ti. So tesu dosaṁ janeti. Evaṁ kho bhikkhave dosā doso jāyati. Imāni kho bhikkhave cattāri jāyanti.

Yasmiṁ bhikkhave samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, yaṁ pissa pemā pemaṁ jāyati, tampissa tasmiṁ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṁ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṁ samaye na hoti. Yampissa dosā pemaṁ jāyati, tampissa tasmiṁ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṁ samaye na hoti.

[BJT Page 408]

Yasmiṁ bhikkhave samaye bhikkhu vitakka vicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, yampissa pemā pemaṁ jāyati. Tampissa tasmiṁ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṁ samaye na hoti. Yampissa dosā pemaṁ jāyati, tampissa tasmiṁ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṁ samaye na hoti.

Yasmiṁ bhikkhave samaye bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhaṁ ca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati, yampissa pemā pemaṁ jāyati. Tampissa tasmiṁ samaye na hoti. Yopissa pemā jāyati, doso jāyati, sopissa tasmiṁ samaye na hoti. Yampissa dosā pemaṁ jāyati, tampissa tasmiṁ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṁ samaye na hoti.

Yasmiṁ bhikkhave samaye bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ taṁ catutthaṁ jhānaṁ upasampajja viharati, yampissa pemā pemaṁ jāyati. Tampissa tasmiṁ samaye na hoti. Yopissa pemā doso jāyati, sopissa tasmiṁ samaye na hoti. Yampissa dosā pemaṁ jāyati, tampissa tasmiṁ samaye na hoti. Yopissa dosā doso jāyati, sopissa tasmiṁ samaye na hoti.

Yasmiṁ bhikkhave samaye bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, yampissa pemā pemaṁ jāyati, tampissa pahīṇaṁ hoti. Ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Yopissa pemā doso jāyati sopissa pahīṇo hoti, ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Yampissa dosā pemaṁ jāyati, tampissa pahīṇaṁ hoti, ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Yopissa dosā doso jāyati, sopissa pahīṇo hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Ayaṁ vuccati bhikkhave bhikkhu nevusseneti nappaṭisseneti na dhūpāyani na pajjalati na apajjhāyati.

Kathañca bhikkhave bhikkhu usseneti? Idha bhikkhave bhikkhu rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, [page 215] vedanāvantaṁ vā attānaṁ attani vā vedanaṁ, vedanāya vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhave bhikkhu usseneti.

[BJT Page 410]
Kathañca bhikkhave bhikkhu na usseneti? Idha bhikkhave bhikkhu na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhave bhikkhu na usseneti.

Kathañca bhikkhave bhikkhu paṭisseneti? Idha bhikkhave bhikkhu akkosantaṁ paccakkosati, rosantaṁ paṭirosati, bhaṇḍantaṁ paṭibhaṇḍati. Evaṁ kho bhikkhave bhikkhu paṭisseneti.

Kathañca bhikkhave bhikkhu na paṭisseneti? Idha bhikkhave bhikkhu akkosantaṁ na paccakkosati, rosantaṁ na paṭirosati, bhaṇḍantaṁ na paṭibhaṇḍati. Evaṁ kho bhikkhave bhikkhu na paṭisseneti.

Kathañca bhikkhave bhikkhu dhūpāyati? Asmīti bhikkhave sati itthasmīti hoti, evasmīti hoti, aññathasmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, apiha santi hoti, api itthaṁ santi hoti, api evaṁ santi hoti, api aññathā santi hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti. Evaṁ kho bhikkhave bhikkhu dhūpāyati.

Kathañca bhikkhave bhikkhu na dhūpāyati? Asmīti bhikkhave asati itthasmīti na hoti, aññathasmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaṁ santi na hoti, evaṁ santi na hoti, aññathā santi na hoti, apiha santi na hoti, api itthaṁ santi na hoti, api evaṁ santi na hoti, api aññathā [page 216] santi na hoti, bhavissanti na hoti, itthaṁ bhavissanti na hoti, evaṁ bhavissanti na hoti, aññathā bhavissanti na hoti. Evaṁ kho bhikkhave bhikkhu na dhūpāyati.

[BJT Page 412]
Kathañca bhikkhave bhikkhu pajjalati? Iminā asmīti bhikkhave sati iminā itthasmīti hoti, iminā evasmīti hoti iminā aññathasmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṁ santi hoti, iminā evaṁ santi hoti, iminā aññathā santi hoti, iminā apiha santi hoti, iminā api itthaṁ santi hoti, iminā api evaṁ santi hoti, iminā api aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissanti hoti, iminā aññathā bhavissanti hoti. Evaṁ kho bhikkhave bhikkhu pajjalati.

Kathañca bhikkhave bhikkhu na pajjalati? Iminā asmīti bhikkhave asati iminā itthasmīti na hoti, iminā evasmīti na hoti, iminā aññathasmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaṁ santi na hoti, iminā evaṁ santi na hoti, iminā aññathā santi na hoti iminā apiha santi na hoti, iminā api itthaṁ santi na hoti, iminā api evaṁ santi na hoti, iminā api aññathā santi na hoti, iminā bhavassanti na hoti, iminā itthaṁ bhavissanti na hoti, iminā evaṁ bhavissanti na hoti, iminā aññathā bhavissanti na hoti. Evaṁ kho bhikkhave bhikkhu na pajjalati.

Kathañca bhikkhave bhikkhu apajjhāyati? Idha bhikkhave bhikkhuno asmimāno pahīṇo na hoti, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṁ uppādadhammo. Evaṁ bhikkhave bhikkhu apajjhāyati.

Kathañca bhikkhave bhikkhu na apajjhāyati? Idha bhikkhave bhikkhuno asmimāno pahīṇo hoti, ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Evaṁ kho bhikkhave bhikkhu na apajjhāyatīti.

Mahāvaggo pañcamo. *
Mahāpaṇṇāsako catuttho.

* Tassuddānaṁ: machasaṁ.
"Sotānugataṁ ṭhānaṁ bhaddiya sāmūga vappasāḷhā ca
Mallika attantapo taṇhā pemena ca dasā teti. "

[BJT Page 414]
5. Pañcama mahāpaṇṇāsako
1. Sappurisavaggo.
4. 5. 1. 1.
(Sappurisasuttaṁ)
(Sāvatthinidānaṁ)

1. [page 217] asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evaṁ bhante' ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Ayaṁ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā musāvādī hoti, parañca musāvāde samādapeti. Attanā ca surāmerayamajjapamādaṭṭhāyī hoti, parañca surāmerayamajjapamādaṭṭhāne samādapeti. Ayaṁ vuccati bhikkhave asappurisena asappurisataro:

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṁ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā samādapeti. Ayaṁ vuccati bhikkhave sappurisena sappurisataroti.

[BJT Page 416]
4. 5. 1. 2.
(Dutiya sappurisasuttaṁ)

2. [page 218] asappurisañca vo bhikkhavo desissāmi asappurisena asappurisatarañca, sappurisañca sappurisena sappurisatarañca. Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evaṁ bhante' ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti. Ayaṁ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca assaddho hoti, parañca assaddhiye samādapeti. Attanā ca ahiriko hoti, parañca ahirikatāya samādapeti. Attanā ca anottappī hoti, parañca anottappe samādapeti. Attanā ca appassuto hoti, parañca appassute samādapeti. Attanā ca kusīto hoti, parañca kosajje samādapeti. Attanā ca muṭṭhassatī hoti, parañca muṭṭhasacce samādapeti. Attanā ca duppañño hoti, parañca duppaññatāya samādapeti. Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti. Ayaṁ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca saddhāsampanno hoti. Parañca saddhāsampadāya samādapeti. Attanā ca hirimā hoti, parañca hirimatāya samādapeti attanā ca ottappī hoti, parañca ottappe samādapeti. Attanā ca bahussuto hoti. Parañca bāhusacce samādapeti. Attanā ca āraddhaviriyo hoti, parañca viriyāramhe samādapeti. Attanā ca upaṭṭhitasatī hoti, parañca satipaṭṭhāne samādapeti. Attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Ayaṁ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 3.
( Tatiya sappurisasuttaṁ)

3. Asappurisañca vo bhikkhave desissāmi, asappurisena [page 219] asappurisatarañca, sappurisañca sappurisena sappurisatarañca? Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evaṁ bhante' ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

[BJT Page 418]
Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti samphappalāpī hoti. Ayaṁ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpalā paṭivirato hoti. Ayaṁ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Ayaṁ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 4.
(Catuttha sappurisa suttaṁ)

4. Asappurisañca vo bhikkhave desissāmi asappurisena [page 220] asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante' ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti, byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṁ vuccati bhikkhave asappuriso.

[BJT Page 420]
Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti, abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṁ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca ca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti. Parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Ayaṁ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 5.
(Pañcama sappurisa suttaṁ)

5. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. [page 221] ayaṁ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti. Parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti. Parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti. Parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti. Parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsati hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti. Parañca micchāsamādhimhi samādapeti. Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

[BJT Page 422]
Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsati hoti. Sammāsamādhi hoti. Ayaṁ vuccati bhikkhave sappuriso.

Katamo bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti. Parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Ayaṁ vuccati bhikkhave sappurisena sappurisataroti.

4. 5. 1. 6.
(Chaṭṭha sappurisa suttaṁ)

6. Asappurisañca vo bhikkhave desissāmi asappurisena asappurisatarañca sappurisañca sappurisena sappurisatarañca. Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave asappuriso? Idha bhikkhave ekacco micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsatī hoti, micchāsamādhī hoti, micchāñāṇī hoti, micchāvimuttī hoti, ayaṁ vuccati bhikkhave asappuriso.

Katamo ca bhikkhave asappurisena asappurisataro? Idha bhikkhave ekacco attanā [page 222] micchādiṭṭhiko hoti, parañca micachādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micchāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti. Attanā ca micchāsati hoti parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhi hoti, parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micchāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṁ vuccati bhikkhave asappurisena asappurisataro.

Katamo ca bhikkhave sappuriso? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṁ vuccati bhikkhave sappuriso.

Katamo ca bhikkhave sappurisena sappurisataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammā kammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti, parañca sammāvimuttiyā samādapeti. Ayaṁ vuccati bhikkhave sappurisena sappurisataroti.

[BJT Page 424]
4. 5. 1. 7.
(Paṭhama pāpa kalyāṇasuttaṁ)

7. Pāpañca vo bhikkhave desissāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante' ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpo? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālu hoti. Byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṁ vuccati bhikkhave pāpo.

Katamo ca bhikkhave pāpena pāpataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti. Parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti. Parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti. Parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti. Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṁ vuccati bhikkhave pāpena pāpataro.

Katamo ca bhikkhave kalyāṇo? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti. Abyāpannacitto hoti. Sammādiṭṭhiko hoti. [page 223] ayaṁ vuccati bhikkhave kalyāṇo.

Katamo ca bhikkhave kalyāṇena kalyāṇataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṁ vuccati bhikkhave kalyāṇena kalyāṇataroti.

4. 5. 1. 8
(Dutiya pāpa kalyāṇasuttaṁ)

8. Pāpañca vo bhikkhave desissāmi pāpena pāpatarañca kalyāṇañca kalyāṇena kalyāṇatarañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpo? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Micchāñāṇī hoti. Micchāvimuttī hoti. Ayaṁ vuccati bhikkhave pāpo.

Katamo ca bhikkhave pāpena pāpataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti. Parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti. Parañca micchāvāyāme samādapeti. Attanā ca micchāsatī hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhī hoti. Parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micachāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṁ vuccati bhikkhave pāpena pāpataro.

Katamo ca bhikkhave kalyāṇo? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṁ vuccati bhikkhave kalyāṇo.

[BJT Page 426]
Katamo bhikkhave kalyāṇena kalyāṇataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti. Parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti. Parañca sammāvimuttiyā samādapeti. Ayaṁ vuccati bhikkhave kalyāṇena kalyāṇataroti.

4. 5. 1. 9.
(Paṭhama pāpadhamma kalyāṇadhamma suttaṁ)

9. Pāpadhammañca vo bhikkhave desissāmi pāpadhammena [page 224] pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpadhammo? Idha bhikkhave ekacco pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Pisuṇāvāco hoti. Pharusāvāco hoti. Samphappalāpī hoti. Abhijjhālū hoti. Byāpannacitto hoti. Micchādiṭṭhiko hoti. Ayaṁ vuccati bhikkhave pāpadhammo.

Katamo ca bhikkhave pāpadhammataro? Idha bhikkhave ekacco attanā ca pāṇātipātī hoti. Parañca pāṇātipāte samādapeti. Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti. Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti. Attanā ca musāvādī hoti, parañca musāvāde samādapeti. Attanā ca pisuṇāvāco hoti, parañca pisuṇāya vācāya samādapeti. Attanā ca pharusāvāco hoti, parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti. Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti. Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti. Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti. Ayaṁ vuccati bhikkhave pāpadhammena pāpadhammataro.

Katamo ca bhikkhave kalyāṇadhammo? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Pisuṇāvācā paṭivirato hoti. Pharusāvācā paṭivirato hoti. Samphappalāpā paṭivirato hoti. Anabhijjhālu hoti. Abyāpannacitto hoti. Sammādiṭṭhiko hoti. Ayaṁ vuccati bhikkhave kalyāṇadhammo.

Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro? Idha bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti. Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti. Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti. Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācā veramaṇiyā samādapeti. Attanā ca pharusāvācā paṭivirato hoti, parañca pharusāvācā veramaṇiyā samādapeti. Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti. Attanā ca abyāpannacitto hoti. Parañca abyāpāde samādapeti. Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti. Ayaṁ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti.

4. 5. 1. 10
(Dutiya pāpadhamma kalyāṇadhamma suttaṁ)

10. Pāpadhammañca vo bhikkhave desissāmi pāpadhammena pāpadhammatarañca kalyāṇadhammañca kalyāṇadhammena kalyāṇadhammatarañca.
Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave pāpadhammo? Idha bhikkhave ekacco micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Micchāñāṇī hoti. Micchāvimuttī hoti. Ayaṁ vuccati bhikkhave pāpadhammo.

[BJT Page 428]
Katamo ca bhikkhave pāpadhammena pāpadhammataro? Idha bhikkhave ekacco attanā ca micchādiṭṭhiko hoti, [page 225] parañca micchādiṭṭhiyā samādapeti. Attanā ca micchāsaṅkappo hoti, parañca micachāsaṅkappe samādapeti. Attanā ca micchāvāco hoti, parañca micchāvācāya samādapeti. Attanā ca micchākammanto hoti, parañca micchākammante samādapeti. Attanā ca micchāājīvo hoti, parañca micchāājīve samādapeti. Attanā ca micchāvāyāmo hoti, parañca micchāvāyāme samādapeti. Attanā ca micchāsatī hoti. Parañca micchāsatiyā samādapeti. Attanā ca micchāsamādhī hoti, parañca micchāsamādhimhi samādapeti. Attanā ca micchāñāṇī hoti, parañca micchāñāṇe samādapeti. Attanā ca micachāvimuttī hoti, parañca micchāvimuttiyā samādapeti. Ayaṁ vuccati bhikkhave pāpadhammena pāpadhammataro.

Katamo ca bhikkhave kalyāṇadhammo? Idha bhikkhave ekacco sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Sammāājīvo hoti. Sammā vāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Sammāñāṇī hoti. Sammāvimuttī hoti. Ayaṁ vuccati bhikkhave kalyāṇadhammo.

Katamo ca bhikkhave kalyāṇadhammena kalyāṇadhammataro? Idha bhikkhave ekacco attanā ca sammādiṭṭhiko hoti. Parañca sammādiṭṭhiyā samādapeti. Attanā ca sammāsaṅkappo hoti, parañca sammā saṅkappe samādapeti. Attanā ca sammāvāco hoti, parañca sammāvācāya samādapeti. Attanā ca sammākammanto hoti, parañca sammākammante samādapeti. Attanā ca sammāājīvo hoti, parañca sammāājīve samādapeti. Attanā ca sammāvāyāmo hoti, parañca sammāvāyāme samādapeti. Attanā ca sammāsatī hoti, parañca sammāsatiyā samādapeti. Attanā ca sammāsamādhī hoti, parañca sammāsamādhimhi samādapeti. Attanā ca sammāñāṇī hoti, parañca sammāñāṇe samādapeti. Attanā ca sammāvimuttī hoti, parañca sammāvimuttiyā samādapeti. Ayaṁ vuccati bhikkhave kalyāṇadhammena kalyāṇadhammataroti.

Sappurisavaggo paṭhamo. *

Tassuddānaṁ:
Sikkhāpadañca assaddhaṁ sattakammaṁ atho ca dasakammaṁ
Aṭṭhaṅgiñca dasamaggaṁ dve pāpadhammā apare dveti. Machasaṁ.

[BJT Page 430.]
2. Parisasobhanavaggo
4. 5. 2. 1.
(Parisasobhanasuttaṁ)
(Sāvatthinidānaṁ)

11. Cattāro'me bhikkhave parisadūsanā. Katame cattāro?

Bhikkhu bhikkhave dussīlo pāpadhammo parisadūsano. Bhikkhunī bhikkhave dussīlā pāpadhammā parisadūsanā. Upāsako bhikkhave dussīlo pāpadhammo parisadūsano. Upāsikā bhikkhave dussīlā pāpadhammā parisadūsanā. Ime kho bhikkhave cattāro parisadusanāti.

Cattārome bhikkhave parisasobhanā. Katame cattāro?

Bhikkhu bhikkhave sīlavā kalyāṇadhammo [page 226] parisasobhano. Bhikkhunī bhikkhave sīlavatī kalyāṇadhammā parisasobhanā. Upāsako bhikkhave sīlavā kalyāṇadhammo parisasobhano upāsikā bhikkhave sīlavatī kalyāṇadhammā parisasobhanā. Ime kho bhikkhave cattāro parisasobhanāti.

4. 5. 2. 2.
(Paṭhama niraya sagganikkhittasuttaṁ)

12. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā, imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

[BJT Page 432]
(Dutiya niraya sagga nikkhittasuttaṁ)

13. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditā. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutā kataveditā. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 5. 2. 4.
(Tatiya niraya sagga nikkhitta suttaṁ)

14. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.
Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 5. 2. 5.
(Catuttha niraya sagga nikkhitta suttaṁ)

15. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

[page 227] micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

[BJT Page 434]
4. 5. 2. 6.
(Pañcama niraya sagga nikkhitta suttaṁ)

16. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsati hoti. Micchāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Sammāājīvo hoti. Sammāvāyāmo hoti. Sammāsatī hoti. Sammāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 5. 2. 7.
(Chaṭṭhama niraya sagga nikkhitta suttaṁ)

17. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Adiṭṭhe diṭṭhavādī hoti. Asute sutavādī hoti. Amute mutavādī hoti. Aviññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi? Adiṭṭhe adiṭṭhavādī hoti. Asute asutavādī hoti. Amute amutavādī hoti. Aviññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 5. 2. 8.
(Sattama niraya sagga nikkhitta suttaṁ)

18. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye? Katamehi catūhi?

Diṭṭhe adiṭṭhavādī hoti. Sute asutavādī hoti. Mute amutavādī hoti. Viññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi? Diṭṭhe diṭṭhavādī hoti. Sute sutavādī hoti. Mute mutavādī hoti. Viññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

[BJT Page 436]
4. 5. 2. 9.
(Aṭṭhama niraya sagga nikkhitta suttaṁ)

19. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Assaddho hoti. Dussīlo hoti. Ahiriko hoti. Anottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi? Saddho hoti. Sīlavā hoti. Hirimā hoti. Ottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

5. 2. 10.
(Navama niraya sagga nikkhitta suttaṁ)
20. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Assaddho hoti. Dussīlo hoti. Kusīto hoti. Duppañño hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ nirayeti.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi? [page 228] saddhā hoti. Sīlavā hoti. Āraddhaviriyo hoti. Paññavā hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

Parisasobhanavaggo dutiyo. *

* Tassuddānaṁ:
Parisā diṭṭhiakataññutā pāṇātipātāpi dve maggā
Dve vohārakathā vuttā ahirikaṁ duppaññena vāti machasaṁ.

[BJT Page 438]
3. Sucaritavaggo.
4. 5. 3. 1.
(Vacīsucaritasuttaṁ)
(Sāvatthinidānaṁ)

21. Cattārimāni bhikkhave vacīduccaritāni. Katamāni cattāri?

Musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo. Imāni kho bhikkhave cattāri vacīduccaritāni.

Cattārimāni bhikkhave vacīsucaritāni. Katamāni cattāri?

Saccavācā, apisuṇāvācā, saṇhavācā, mattābhassaṁ. Imāni kho bhikkhave cattāri vacīsucaritāni.

4. 5. 3. 2.
(Paṭhama bālapaṇḍitasuttaṁ)

22. [page 229] catūhi bhikkhave dhammehi samannāgato bālo abyatto, asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti. Ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

[BJT Page 440]
4. 5. 3. 3.
(Dutiya bāla paṇḍita suttaṁ)

23. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Kāyaduccaritena, vacīduccaritena, manoduccaritena, akataññutā akataveditāya. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Kāyasucaritena, vacīsucaritena, manosucaritena, kataññutā kataveditāya. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatī ti.

4. 5. 3. 4.
(Tatiya bāla paṇḍita suttaṁ)

24. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Pāṇātipātī hoti. Adinnādāyī hoti. Kāmesu micchācārī hoti. Musāvādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

4. 5. 3. 5.
(Catuttha bāla paṇḍita suttaṁ)

Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Micchādiṭṭhiko hoti. Micchāsaṅkappo hoti. Micchāvāco hoti. Micchākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Sammādiṭṭhiko hoti. Sammāsaṅkappo hoti. Sammāvāco hoti. Sammākammanto hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

[BJT Page 442]

4. 5. 3. 6.
(Pañcama bāla paṇḍita suttaṁ)

26. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Micchāājīvo hoti. Micchāvāyāmo hoti. Micchāsatī hoti. Micchāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi? Sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

4. 5. 3. 7.
(Chaṭṭha bāla paṇḍita suttaṁ)

27. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Adiṭṭhe diṭṭhavādī hoti. Asute sutavādī hoti. Amute mutavādī hoti. Aviññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Adiṭṭhe adiṭṭhavādī hoti. Asute asutavādī hoti. Amute amutavādī hoti. Aviññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

4. 5. 3. 8.
(Sattama bāla paṇḍita suttaṁ)

28. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Diṭṭhe adiṭṭhavādī hoti. Sute asutavādī hoti. Mute amutavādī hoti. Viññāte aviññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti. Ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Diṭṭhe diṭṭhavādī hoti. Sute sutavādī hoti. Mute mutavādī hoti. Viññāte viññātavādī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

[BJT Page 444]
4. 5. 3. 9.
(Aṭṭhama bāla paṇḍita suttaṁ)

29. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

Assaddho hoti, dussīlo hoti. Ahiriko hoti. Anottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Kamehi catūhi?

Saddho hoti. Sīlavā hoti. Hirimā hoti. Ottappī hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

4. 5. 3. 10.
(Navama bāla paṇḍita suttaṁ)

30. Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati. Katamehi catūhi?

[page 230] assaddho hoti. Dussīlo hoti. Kusīto hoti. Duppañño hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuñca apuññaṁ pasavati.

Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavati. Katamehi catūhi?

Saddho hoti. Sīlavā hoti. Āraddhaviriyo hoti. Paññavā hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti. Ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

4. 5. 3. 11.
(Kavisuttaṁ)

31. Cattārome bhikkhave kavī. Katame cattāro?
Cintākavi, sutakavi, atthakavi, paṭibhānakavi. Ime kho bhikkhave cattāro kavīti.

Sucaritavaggo tatiyo. *

* Tassuddānaṁ:
Du-c-caritaṁ diṭṭhi akataññū ca pāṇātipātāpi dve maggā,
Dve vohārakathā vuttā ahirikaṁ duppaññakavinā cāti machasaṁ .

[BJT Page 446]
4. Kammavaggo.
4. 5. 4. 1.
(Paṭhama kammasuttaṁ)
(Sāvatthinidānaṁ)

32. Cattārimāni bhikkhave kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ. Atthi [page 231] bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 5. 4. 2.
(Dutiya kammasuttaṁ)

33. Cattārimāni bhikkhave kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ. Atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Katamañca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha bhikkhave ekacco sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyāpajjhaṁ lokaṁ upapannaṁ samānaṁ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ. Seyyathāpi sattā nerayikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Katamañca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ? Idha bhikkhave ekacco abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ abyāpajjhaṁ [page 232] lokaṁ upapannaṁ samānaṁ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ. Seyyathāpi devā subhakiṇhā. Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

[BJT Page 448]

Katamañca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ? Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

Katamañca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Tatra bhikkhave yamidaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahāṇāya yā cetanā, idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha asukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 5. 4. 3.
(Tatiya kamma suttaṁ)

34. Atha kho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṁ etadavoca:

Purimāni bho gotama divasāni purimatarāni soṇakāyano māṇavo yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ etadavoca:

Samaṇo gotamo sabbakammānaṁ akiriyaṁ paññāpeti. Sabbakammānaṁ kho pana akiriyaṁ paññāpento ucchedaṁ āha lokassa. Kammasaccāyaṁ bho loko, kammasamārambhaṭṭhāyīti.
(Bhagavā:)
Dassanampi kho ahaṁ brāhmaṇa soṇakāyanassa māṇavassa nābhijānāmi. Kuto panevarūpo kathāsallāpo?

[BJT Page 450]
Cattārimāni brāhmaṇa kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
Atthi brāhmaṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi brāhmaṇa kammaṁ sukkaṁ sukkavipākaṁ. Atthi brāhmaṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. [page 233] atthi brāhmaṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Katamañca brāhmaṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha brāhmaṇa ekacco sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyāpajjhaṁ lokaṁ upapannaṁ samānaṁ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ. Seyyathāpi sattā nerayikā. Idaṁ vuccati brāhmaṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Katamañca brāhmaṇa kammaṁ sukkaṁ sukkavipākaṁ? Idha brāhmaṇa ekacco abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ abyāpajjhaṁ lokaṁ upapannaṁ phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ. Seyyathāpi devā subhakiṇhā. Idaṁ vuccati brāhmaṇa kammaṁ sukkaṁ sukkavipākaṁ.

Katamañca brāhmaṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ? Idha brāhmaṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati brāhmaṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

Katamañca brāhmaṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Tatra brāhmaṇa yamidaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahāṇāya yā cetanā, idaṁ vuccati brāhmaṇa kammaṁ akaṇhaṁ asukkaṁ akaṇha asukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho brāhmaṇa cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

[BJT Page 452]
4. 5. 4. 4.
(Catuttha kammasuttaṁ)

35. Cattārimāni bhikkhave kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?
[page 234] atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ. Atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammakkhayāya saṁvattati.

Katamañca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha bhikkhave ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. [page 235] idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Katamañca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ? Idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

Katamañca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ? Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

Katamañca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Tatra bhikkhave yamidaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahāṇāya yā cetanā, idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 5. 4. 5.
(Pañcama kammasuttaṁ)

Cattārimāni bhikkhave kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ. Atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

[BJT Page 454]

Katamañca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha bhikkhave ekaccena mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṁ jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṁ uppāditā hoti. Saṅghopi bhinno hoti. Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Katamañca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ? [page 236] idha bhikkhave ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti. Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

Katamañca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ? [page 237] idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

Katamañca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Tatra bhikkhave yamidaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ sukkaṁ sukkavipākaṁ tassa pahāṇāya yā cetanā, yampidaṁ kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ tassa pahāṇāya yā cetanā, idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 5. 4. 6.
(Chaṭṭhakammasuttaṁ)

37. Cattārimāni bhikkhave kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ. Atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Katamañca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha bhikkhave ekacco sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyāpajjhaṁ lokaṁ upapannaṁ samānaṁ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ. Seyyathāpi sattā nerayikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Katamañca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ? Idha bhikkhave ekacco abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ abyāpajjhaṁ lokaṁ upapannaṁ samānaṁ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ. Seyyathāpi devā subhakiṇhā. Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

Katamañca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ? Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

[BJT Page 456]
Katamañca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhī. Idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 5. 4. 7.
(Sattamakammasuttaṁ)

38. Cattārimāni bhikkhave kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni cattāri?

Atthi bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ. Atthi bhikkhave kammaṁ sukkaṁ sukkavipākaṁ. Atthi bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthi bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Katamañca bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ? Idha bhikkhave ekacco sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyāpajjhaṁ lokaṁ upapannaṁ samānaṁ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṁ vedanaṁ vediyati ekantadukkhaṁ. Seyyathāpi sattā nerayikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhaṁ kaṇhavipākaṁ.

Katamañca bhikkhave kammaṁ sukkaṁ sukkavipākaṁ? Idha bhikkhave ekacco abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ abyāpajjhaṁ lokaṁ upapannaṁ samānaṁ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṁ vedanaṁ vediyati ekantasukhaṁ. Seyyathāpi devā subhakiṇhā. Idaṁ vuccati bhikkhave kammaṁ sukkaṁ sukkavipākaṁ.

Katamañca bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ?Idha bhikkhave ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti, sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vediyati vokiṇṇasukhadukkhaṁ. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Idaṁ vuccati bhikkhave kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.

Katamañca bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Idaṁ vuccati bhikkhave kammaṁ akaṇhaṁ asukkaṁ akaṇha asukkavipākaṁ kammakkhayāya saṁvattati.

Imāni kho bhikkhave cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.

4. 5. 4. 8.
(Sāvajja anavajjakammasuttaṁ)

39. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

[BJT Page 458]
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 5. 4. 9.
(Sabyāpajjha abyāpajjhakammasuttaṁ)

40. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Sabyāpajjhena kāyakammena, sabyāpajjhena vacīkammena, sabyāpajjhena manokammena, sabyāpajjhāya diṭṭhiyā, imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

[page 238] catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Abyāpajjhena kāyakammena, abyāpajjhena vacīkammena, abyāpajjhena manokammena, abyāpajjhāya diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 5. 4. 10.

( Samaṇasuttaṁ )

41. Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññeti. Evametaṁ bhikkhave sammā sīhanādaṁ nadatha.

Katamo ca bhikkhave samaṇo? Idha bhikkhave bhikkhu tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṁ bhikkhave samaṇo.

Katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayaṁ bhikkhave dutiyo samaṇo.

[BJT Page 460]
Katamo ca bhikkhave tatiyo samaṇo? Idha bhikkhave bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṁ bhikkhave tatiyo samaṇo.

Katamo ca bhikkhave catuttho samaṇo? Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ bhikkhave catuttho samaṇo.

Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. Suññā parappavādā samaṇehi aññe'ti. Evametaṁ bhikkhave sammā sīhanādaṁ nadathāti.

4. 4. 5. 11.
(Sappurisānisaṁsasuttaṁ)

42. [page 239] sappurisaṁ bhikkhave nissāya cattāro ānisaṁsā pāṭikaṅkhā. Katame cattāro?

Ariyena sīlena vaḍḍhati, ariyena samādhinā vaḍḍhati, ariyāya paññāya vaḍḍhati, ariyāya vimuttiyā vaḍḍhati.
Sappurisaṁ bhikkhave nissāya ime cattāro ānisaṁsā pāṭikaṅkhāti.

Kammavaggo catuttho. *

Tassuddānaṁ:
* Saṅkhittavitthāra soṇakāyana sikkhāpadaṁ ariyamaggo
Sāvajjañceva abyāpajjhaṁ samaṇo va sappurisānisaṁsoti. Machasaṁ.

[BJT Page 462]
5. Āpattibhayavaggo
4. 5. 5. 1.
(Pāpabhikkhusuttaṁ)

43. Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

Api nu taṁ ānanda adhikaraṇaṁ vūpasantanti? "Kuto taṁ bhante adhikaraṇaṁ vūpasamissati, āyasmato bhante anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṁ saṅghabhedāya ṭhito. Tatthāyasmā anuruddho na ekavācikampi bhaṇitabbaṁ maññatī" ti.

Kadā panānanda anuruddho saṅghamajjhe adhikaraṇesu voyuñjati? Nanu ānanda yāni kāni ci adhikaraṇāni uppajjanti sabbāni tāni tumhe ceva vūpasametha sāriputtamoggallānā ca.

Cattārome ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati. Katame cattāro?

Idhānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño [page 240] antopūti avassuto kasambujāto. Tassa evaṁ hoti: "sace kho maṁ bhikkhū jānissanti: ' dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto' ti. Samaggā maṁ santā nāsissanti. Vaggā pana maṁ na nāsissantī" ti. Idaṁ ānanda paṭhamaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

Puna ca paraṁ ānanda pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Tassa evaṁ hoti: "sace kho maṁ bhikkhū jānissanti 'micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgato' ti. Samaggā maṁ santā nāsissanti. Vaggā pana maṁ na nāsissantī"ti. Idaṁ ānanda dutiyaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

1. Nāsessanti machasaṁ.

[BJT Page 464]
Puna ca paraṁ ānanda pāpabhikkhu micchāājīvo hoti. Micchājīvena jīvikaṁ kappeti. Tassa evaṁ hoti: "sace kho maṁ bhikkhū jānissanti: 'micchāājīvo micchāājīvena jīvikaṁ kappetī' ti. Samaggā pana maṁ nāsissanti. Vaggā pana maṁ na nāsissanti" ti. Idaṁ ānanda tatiyaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

Puna ca paraṁ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo. Tassa evaṁ hoti: " sace kho maṁ bhikkhu jānissanti: ' lābhakāmo sakkārakāmo anavaññattikāmo'ti, samaggā maṁ na sakkarissanti na garukarissanti na mānessanti na pūjessanti. Vaggā pana maṁ sakkarissanti garukarissanti mānessanti pūjessantī" ti. Idaṁ ānanda catutthaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.

Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti.

4. 5. 5. 2.
(Āpattibhaya suttaṁ)

44. Cattārimāni bhikkhave āpattibhayāni. Katamāni cattāri?

Seyyathāpi bhikkhave coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ "ayaṁ te deva coro āgucārī, imassa devo daṇḍaṁ paṇetū" ti. Tamenaṁ rājā evaṁ vadeyya: [page 241] gacchatha bho imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ1. Siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇadvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindathāti. Tamenaṁ rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇadvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindeyyuṁ. Tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ sīsacchejjaṁ, yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇadvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṁ chindissanti. So vatassāhaṁ2. Evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ3. Gārayhaṁ sīsacchejjanti.

Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu, tassetaṁ pāṭikaṅkhaṁ: anāpanno vā pārājikaṁ dhammaṁ na āpajjissati. Āpanno vā pārājikaṁ dhammaṁ yathādhammaṁ paṭikarissati.

1. Rathikāya rathikaṁ machasaṁ 2. Sovatassāyaṁ sīmu. Machasaṁ. 3. Na kareyya sīmu. Kareyyasīmu.

[BJT Page 466]

Seyyathāpi bhikkhave puriso kāḷakaṁ vatthaṁ1. Paridhāya kese pakiritvā musalaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya: "ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ mosallaṁ. Yena me āyasmanto attamanā honti taṁ karomī"ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa: "pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ mosallaṁ, yatra hi nāma kāḷakaṁ vatthaṁ paridhāya kese pakiritvā musalaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati: 'ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ mosallaṁ. Yena me āyasmanto attamanā honti, taṁ karomī" ti. [page 242] so vatassāhaṁ evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ mosallanti".

Evameva kho bhikkhave yassa kassa ci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu, tassetaṁ pāṭikaṅkhaṁ: anāpanno vā saṅghādisesaṁ dhammaṁ na āpajjissati. Āpanno vā saṅghādisesaṁ dhammaṁ na āpajjissati. Āpanno vā saṅghādisesaṁ dhammaṁ yathādhammaṁ paṭikarissati.

Seyyathāpi bhikkhave puriso kāḷakaṁ vatthaṁ paridhāya kese pakiritvā assapuṭaṁ2. Khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya: "ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ assapuṭaṁ yena me āyasmanto attamanā honti, taṁ karomī"ti. Ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa: "pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ assapuṭaṁ. Yatra hi nāma kāḷakaṁ vatthaṁ paridhāya kese pakiritvā assapuṭaṁ khandhe āropetvā mahājanakāyaṁ upasaṅkamitvā evaṁ vakkhati: 'ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ assapuṭaṁ. Yena me āyasmanto attamanā honti, taṁ karomī'ti. So vatassāhaṁ evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ assapuṭanti".

Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu, tassetaṁ pāṭikaṅkhaṁ: anāpanno vā pācittiyaṁ dhammaṁ na āpajjissati. Āpanno vā pācittiyaṁ dhammaṁ yathā dhammaṁ paṭikarissati.

Seyyathāpi bhikkhave puriso kāḷakaṁ vatthaṁ paridhāya kese pakiritvā mahājanakāyaṁ upasaṅkamitvā evaṁ vadeyya: "ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ upavajjaṁ. Yena me āyasmanto attamanā honti, taṁ karomī"ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa. "Pāpakaṁ vata bho ayaṁ puriso kammaṁ akāsi gārayhaṁ upavajjaṁ, yatra hi nāma kāḷakaṁ vatthaṁ paridhāya kese pakiritvā mahājanakāyaṁ upasaṅkamitvā [page 243] evaṁ vakkhati: 'ahaṁ bhante pāpaṁ kammaṁ akāsiṁ gārayhaṁ upavajjaṁ. Yena me āyasmanto attamanā honti, taṁ karomī"ti. So vatassāhaṁ evarūpaṁ pāpaṁ kammaṁ na kareyyaṁ gārayhaṁ upavajjanti"'

Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṁ tibbā bhayasaññā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu, tassetaṁ pāṭikaṅkhaṁ: anāpanno vā pāṭidesanīyaṁ dhammaṁ na āpajjissati. Āpanno vā pāṭidesanīyaṁ dhammaṁ yathā dhammaṁ paṭikarissati.

Imāni kho bhikkhave cattāri āpattibhayānīti.

1. Kālavatthaṁ machasaṁ. 2. Bhasamapuṭaṁ machasaṁ.

[BJT Page 468]
4. 5. 5. 3.
(Sikkhānisaṁsasuttaṁ)

45. Sikkhānisaṁsamidaṁ bhikkhave brahmacariyaṁ vussati paññuttaraṁ vimuttisāraṁ satādhipateyyaṁ.

Kathañca bhikkhave sikkhānisaṁsaṁ hoti? Idha bhikkhave mayā sāvakānaṁ ābhisamācārikā sikkhā paññattā appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya. Yathā yathā bhikkhave mayā sāvakānaṁ ābhisamācārikā sikkhā paññattā appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya, tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu. Puna ca paraṁ bhikkhave mayā sāvakānaṁ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā bhikkhave mayā sāvakānaṁ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Tathā tathā so tassā sikkhāya akhaṇḍakārī hoti. Acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu. Evaṁ bhikkhave sikkhānisaṁsaṁ hoti.

Kathañca bhikkhave paññuttaraṁ hoti? Idha bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya, tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṁ kho bhikkhave paññuttaraṁ hoti.

[page 244] kathañca bhikkhave vimuttisāraṁ hoti? Idha bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā bhikkhave mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya, tathā tathāssa te dhammā vimuttiyā phassitā2. Honti. Evaṁ kho bhikkhave vimuttisāraṁ1. Hoti.

Kathañca bhikkhave satādhipateyyaṁ hoti? Iti aparipūraṁ vā ābhisamācārikaṁ sikkhaṁ paripūressāmi, paripūraṁ vā ābhisamācārikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmīti. Ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Iti aparipūraṁ vā ādibrahmacariyikaṁ sikkhaṁ paripūressāmi, paripūraṁ vā ādibrahmacariyikaṁ sikkhaṁ tattha tattha paññāya anuggahessāmīti ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Iti asamavekkhitaṁ vā dhammaṁ paññāya samavekkhissāmi, samavekkhitaṁ vā dhammaṁ tattha tattha paññāya anuggahessāmīti. Ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Iti aphassitaṁ vā dhammaṁ vimuttiyā phassissāmi. 3. Phassitaṁ4. Vā dhammaṁ tattha tattha paññāya anuggahessāmīti. Ajjhattaṁ yeva sati sūpaṭṭhitā hoti. Evaṁ kho bhikkhave satādhipateyyaṁ hoti.

1. Vimuttisāro sīmu. 2. Phasitā, machasaṁ. 3. Phusissāmi. Machasaṁ.
4. Phusitaṁ.

[BJT Page 470]

Sikkhānisaṁsamidaṁ bhikkhave brahmacariyaṁ vussati paññuttaraṁ vimuttisāraṁ satādhipateyyanti iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttanti.

4. 5. 5. 4.
(Seyyāsuttaṁ)

46. Catasso imā bhikkhave seyyā. Katamā catasso?
Petaseyyā, kāmabhogīseyyā, sīhaseyyā, tathāgataseyyā.
Katamā ca bhikkhave petaseyyā? Yebhuyyena bhikkhave petā uttānā senti. Ayaṁ vuccati bhikkhave petaseyyā.
Katamā ca bhikkhave kāmabhogīseyyā? Yebhuyyena bhikkhave kāmabhogī vāmena passena senti. Ayaṁ vuccati bhikkhave kāmabhogīseyyā.

Katamā ca bhikkhave sīhaseyyā? Sīho [page 245] bhikkhave migarājā dakkhiṇena passena seyyaṁ kappeti pāde pādaṁ accādhāya, antarā satthīnaṁ naṅguṭṭhaṁ anukkhipitvā. So paṭibujjhitvā purimaṁ kāyaṁ abbhunnāmetvā pacchimaṁ kāyaṁ anuviloketi. Sace bhikkhave sīho migarājā kiñci passati kāyassa vikkhittaṁ vā visaṭaṁ vā, tena bhikkhave sīho migarājā anattamano hoti. Sace pana bhikkhave sīho migarājā na kiñci passati kāyāssa vikkhittaṁ vā visaṭaṁ vā, tena bhikkhave sīho migarājā attamano hoti. Ayaṁ vuccati bhikkhave sīhaseyyā.

Katamā ca bhikkhave tathāgataseyyā?

Idha bhikkhave tathāgato vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ vivekajaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsati pārisuddhi taṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave tathāgataseyyā.

Imā kho bhikkhave catasso seyyāti.

4. 5. 5. 5.
(Thūpārahasuttaṁ)

47. Cattārome bhikkhave thūpārahā. Katame cattāro?

Tathāgato arahaṁ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho.

Ime kho bhikkhave cattāro thūpārahāti.

4. 5. 5. 6.
(Paññāvuddhi suttaṁ)

48. Cattārome bhikkhave dhammā paññāvuddhiyā saṁvattantī. Katame cattāro?

Sappurisasaṁsevo, saddhammasavaṇaṁ, yoniso manasikāro, dhammānudhammapaṭipatti.

Ime kho bhikkhave cattāro dhammā paññāvuddhiyā saṁvattantīti.

1. Antarasatthimhi machasaṁ.

[BJT Page 472]
4. 5. 5. 7
(Bahukārasuttaṁ)

49. Cattārome bhikkhave dhammā manussabhūtassa bahukārā honti. Katame cattāro?

Sappurisasaṁsevo, saddhammasavaṇaṁ, yoniso manasikāro, dhammānudhammapaṭipatti.

[page 246] ime kho bhikkhave cattāro dhammā manussabhūtassa bahukārā hontīti.

4. 5. 5. 8.
(Anariya vohārasuttaṁ)

50. Cattārome bhikkhave anariyavohārā. Katame cattāro?
Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

Ime kho bhikkhave cattāro anariyavohārāti.

4. 5. 5. 9.
(Ariyavohārasuttaṁ)

51. Cattārome bhikkhave ariyavohārā. Katame cattāro?

Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā.

Ime kho bhikkhave cattāro ariyavohārāti.

4. 5. 5. 10.
(Anariya vohārasuttaṁ)

52. Cattārome bhikkhave anariyavohārā. Katame cattāro?

Diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā.

Ime kho bhikkhave cattāro anariyavohārāti.

4. 5. 5. 12.
(Ariyavohārasuttaṁ)

53. Cattārome bhikkhave ariyavohārā. Katame cattāro?

Diṭṭhe diṭṭhavāditā, 1. Sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Ime kho bhikkhave cattāro ariyavohārāti.

Āpattibhayavaggo pañcamo*
Paṇṇāsakaṁ pañcamaṁ.

1. 'Diṭṭhāvādī hoti, ādi, sīmu.
*Tassuddānaṁ
Bheda āpatti sikkhā ca seyyā thūpārahena ca
Paññāvuddhi bahukārā vohārā caturo ṭhitātī machasaṁ.

[BJT Page 474]
6. Abhiññāvaggo
4. 6. 1.
(Abhiññā suttaṁ)
(Sāvatthinidānaṁ)

1. Cattārome bhikkhave dhammā, katame cattāro?

Atthi bhikkhave dhammā abhiññā pariññeyyā. Atthi [page 247] bhikkhave dhammā abhiññā pahātabbā. Atthi bhikkhave dhammā abhiññā bhāvetabbā. Atthi bhikkhave dhammā abhiññā sacchikātabbā.

Katame ca bhikkhave dhammā abhiññā pariññeyyā? Pañcupādānakkhandhā ime vuccanti bhikkhave dhammā abhiññā pariññeyyā.

Katame ca bhikkhave dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca ime vuccanti bhikkhave dhammā abhiññā pahātabbā.

Katame ca bhikkhave dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca ime vuccanti bhikkhave dhammā abhiññā sacchikātabbā.

Ime kho bhikkhave cattāro dhammāti.

4. 6. 2.
(Pariyesanā suttaṁ)

2. Catasso imā bhikkhave anariyapariyesanā katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaṁ yeva pariyesati. Attanā vyādhidhammo samāno vyādhidhammaṁ yeva pariyesati. Attanā maraṇadhammo samāno maraṇadhammaṁ yeva pariyesati. Attanā saṅkilesadhammo samāno saṅkilesadhammaṁ yeva pariyesati.

Imā kho bhikkhave catasso anariyapariyesanāti.

[BJT Page 476.]
Catasso imā bhikkhave ariyapariyesanā. Katamā catasso?

Idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati. Attanā vyādhidhammo samāno vyādhidhamme ādīnavaṁ viditvā avyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati. Attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ [page 248] viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati.

Ime kho bhikkhave catasso ariyapariyesanāti.

4. 6. 3.
(Saṅgahavatthusuttaṁ)

3. Cattārimāni bhikkhave saṅgahavatthūni. Katamāni cattāri?

Dānaṁ, peyyavajjaṁ, atthacariyā, samānattatā.
Imāni kho bhikkhave cattāri saṅgahavatthūnīti.

4. 6. 4.
(Māluṅkyaputtasuttaṁ)

4. Atha kho āyasmā māluṅkyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā māluṅkyaputto bhagavantaṁ etadavoca:

Sādhu kho me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Etthadāni māluṅkyaputta kiṁ dahare vakkhāma, yatra hi nāma tvaṁ jiṇṇo vuddho mahallako tathāgatassa saṅkhittena ovādaṁ yāvasīti.

"Desetu me bhante bhagavā saṅkhittena dhammaṁ, desetu sugato saṅkhittena dhammaṁ, appevanāmāhaṁ bhagavato bhāsitassa atthaṁ ājāneyyaṁ appevanāmāhaṁ bhagavato bhāsitassa dāyādo assanti. "

Cattārome māluṅkyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?

Cīvarahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati, iti bhavābhavahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati.

Ime kho māluṅkyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.

[BJT Page 478]
[page 249] yato kho māluṅkyaputta bhikkhuno taṇhā pahīṇā hoti, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Ayaṁ vuccati māluṅkyaputta bhikkhu acchecchi taṇhaṁ, vāvattayi saṁyojanaṁ, sammāmānābhisamayā antamakāsi dukkhassāti.

Atha kho āyasmā māluṅkyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi.

Aññataro ca panāyasmā māluṅkyaputto arahataṁ ahosīti.

4. 6. 5.
(Kulasuttaṁ)

5. Yāni kānici bhikkhave kulāni bhogesu mahantataṁ1. Pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṁ vā aññatarena. Katamehi catūhi?

Naṭṭhaṁ na gavesanti, jiṇṇaṁ na paṭisaṅkharonti, aparimitapānabhojanā honti, dussīlaṁ itthiṁ vā purisaṁ vā ādhipacce ṭhapenti.

Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni. Na ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṁ vā aññatarena.

Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi, etesaṁ vā aññatarena. Katamehi catūhi?

Naṭṭhaṁ gavesanti, jiṇṇaṁ paṭisaṅkharonti, parimitapānabhojanā honti, sīlavantaṁ itthiṁ vā purisaṁ vā ādhipacce ṭhapenti.

Yāni kānici bhikkhave kulāni bhogesu mahantataṁ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṁ vā aññatarenāti.

1. Mahantaṁ machasaṁ.

[BJT Page 480]
4. 6. 6.
(Paṭhama ājānīyasuttaṁ)

6. [page 250] catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati. Katamehi catūhi?

Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṁ puññakkhettaṁ lokassa. Katamehi catūhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahāṇāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.

Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti: idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṁ. Evaṁ kho bhikkhave bhikkhu ārohapariṇāhasampanno [page 251] hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṁ puññakkhettaṁ lokassāti.

4. 6. 7.
(Dutiya ājānīya suttaṁ)

7. Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati. Katamehi catūhi?

[BJT Page 482]
Idha bhikkhave rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.

Imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṁ gacchati.

Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo , dakkhiṇeyyo , añjalikaraṇīyo , anuttaraṁ puññakkhettaṁ lokassa. Katamehi catūhi?

Idha bhikkhave bhikkhu vaṇṇasampanno ca hoti, balasampanno ca javasampanno ca, ārohapariṇāhasampanno ca.

Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Evaṁ kho bhikkhave bhikkhu vaṇṇasampanno hoti.

Kathañca bhikkhave bhikkhu balasampanno hoti? Idha bhikkhave bhikkhu āraddhaviriyo viharati. Thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṁ kho bhikkhave bhikkhu balasampanno hoti.

Kathañca bhikkhave bhikkhu javasampanno hoti? Idha bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Evaṁ kho bhikkhave bhikkhu javasampanno hoti.

Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti? Idha bhikkhave bhikkhu lābhī hoti. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Evaṁ kho [page 252] bhikkhave bhikkhu ārohapariṇāhasampanno hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuṇeyyo hoti, dakkhiṇeyyo hoti, añjalikaraṇīyo hoti, anuttaraṁ puññakkhettaṁ lokassāti.

4. 6. 8.
(Balasuttaṁ)

8. Cattārimāni bhikkhave balāni. Katamāni cattāri?

Viriyabalaṁ satibalaṁ samādhibalaṁ paññābalaṁ. Imāni kho bhikkhave cattāri balānīti.

4. 6. 9.
(Araññasenāsana suttaṁ)

9. Catūhi bhikkhave dhammehi samannāgato bhikkhu nālaṁ araññe vanapatthāni pantāni senāsanāni paṭisevituṁ. Katamehi catūhi?

[BJT Page 484]
Kāmavitakkena, vyāpādavitakkena, vihiṁsāvitakkena, duppañño hoti jaḷo elamūgo.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṁ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṁ araññe vanapatthāni pantāni senāsanāni paṭisevituṁ. Katamehi catūhi?
Nekkhammavitakkena, avyāpādavitakkena, avihiṁsāvitakkena, paññavā hoti ajaḷo anelamūgo.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṁ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

4. 6. 10.
(Sāvajja anavajja suttaṁ)

10. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti. Sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavati. Katamehi catūhi?

Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā.

[page 253] imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṁ upahataṁ attānaṁ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṁ. Bahuṁ ca apuññaṁ pasavatīti.

Catūhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuṁ ca puññaṁ pasavati. Kamehi catūhi?

Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṁ. Bahuñca puññaṁ pasavatīti.

Abhiññāvaggo chaṭṭho*

*Tassuddānaṁ:
Abhiññā pariyesanā saṅgaṁ māluṅkyaputto. Kulaṁ dve ca ājānīyā balaṁ araññakammunāti machasaṁ.

[BJT Page 486]
7. Kammapathavaggo
4. 7. 1.
(Pāṇātipātasuttaṁ)
(Sāvatthinidānaṁ)

1. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

[page 254] attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge ti.

4. 7. 2.
Adinnādānasuttaṁ

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye katamehi catūhi?

Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

[BJT Page 488]
4. 7. 3.
(Kāmamicchācārasuttaṁ)

3. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti, kāmesu micchācārassa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti, kāmesu micchācārā veramaṇiyā ca vaṇṇaṁ bhāsati. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 7. 4.
(Musāvādasuttaṁ)

4. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 7. 5.
(Pisuṇāvācāsuttaṁ)
(Sāvatthinidānaṁ)

1. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca pisuṇāvāco hoti, parañca pisuṇāvācāya samādapeti, pisuṇāvācāya ca samanuñño hoti, pisuṇāvācāya ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācāya veramaṇiyā samādapeti, pisuṇāvācā veramaṇiyā ca samanuñño hoti, pisuṇāvācā veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.
Ca
[BJT Page 490]
4. 7. 6.
(Pharusāvācāsuttaṁ)

6. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca pharusāvāco hoti, parañca pharusāvācāya samādapeti, pharusāvācāya ca samanuñño hoti, pharusāvācāya ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca pharusāvācāya paṭivirato hoti, parañca pharusāvācāya veramaṇiyā samādapeti, pharusāvācāya [page 255] veramaṇiyā ca samanuñño hoti, pharusāvācāya veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 7. 7.
(Samphappalāpasuttaṁ)

7. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 7. 8.
(Abhijjhālusuttaṁ)

8. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Abhijjhāya ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti,
Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.
[BJT Page 492]
4. 7. 9.
(Byāpannacittasuttaṁ)

9. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca byāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti, vyāpādassa ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi?

Attanā ca abyāpannacitto hoti, parañca avyāpāde samādapeti,
Avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṁ bhāsati.
Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

4. 7. 10.
(Micchādiṭṭhisuttaṁ)

10. Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi catūhi?

Attanā ca micchādiṭṭhi hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṁ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi catūhi? Attanā ca sammādiṭṭhi hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṁ bhāsati.

Ime [page 256] hi kho bhikkhave catūhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ saggeti.

Kammapathavaggo sattamo.

[BJT Page 494]
8. Rāgādipeyyālaṁ
4. 8. 1.
(Catusatipaṭṭhānasuttaṁ)
(Sāvatthinidānaṁ)

1. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro?

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

4. 8. 2.
(Catusammappadhānasuttaṁ)

2. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha bhikkhave bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahāṇāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.
4. 8. 3.
(Caturiddhipādasuttaṁ)

3. Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā katame cattāro?
Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Rāgassa bhikkhave abhiññāya ime cattāro dhammā bhāvetabbāti.

[BJT Page 496]
4. 8. 4. 30
(Catusatipaṭṭhānasuttaṁ)
(Sāvatthinidānaṁ)

4. Rāgassa bhikkhave pariññāya cattāro dhammā bhāvetabbāpe

Rāgassa bhikkhave pari-k-khayāya pe pahāṇāya [page 257] pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime cattāro dhammā bhāvetabbā ti.

4. 8. 31 60.
Dosassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā pedosassa bhikkhave pariññāya pe pari-k-khayāya pepahāṇāya pe khayāya pe vayāya pe virāgāya penirodhāya pe cāgāya pe paṭinissaggāya pe ime cattāro dhammā bhāvetabbā ti.

4. 8. 61 480.
Mohassa bhikkhave pe kodhassa pe upanāhassa pemakkhassa pe palāsassa pe issāya pe macchariyassa pemāyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pemānassa pe madassa pe pamādassa pe abhiññāya pepariññāya pe pari-k-khayāya pe pahāṇāya pe khayāya pevayāya pe virāgāya pe nirodhāya pe cāgāya pepaṭinissaggāya pe cattaro dhammā bhāvetabbā ti. Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassī pevedanāsu vedanānupassī pe citte cittānupassī pe dhammesu dhammānupassī viharati pe akusalānaṁ dhammānaṁ anuppādāya pe pahāṇāya pekusalānaṁ dhammānaṁ uppādāya pepāripūriyā chandaṁ janeti pechandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ peviriyasamādhi pe cittasamādhi pevīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Pamādassa bhikkhave abhiññāya pepaṭinissaggāya ime cattāro dhammā bhāvetabbā ti.

* Rāgādipeyyālaṁ niṭṭhitaṁ

Catukkaṁ samattaṁ

Rāgapadato paṭṭhāya pamādapariyantesu soḷasasu peyyālesu ekamekaṁ abhiññāyādi dasahi padehi yojetvā " cattāro dhammā bhāvetabbā "ti niddiṭṭha satipaṭṭhāna sammappadhāna iddhipādehi paccekaṁ ghaṭitāni sabba suttāni asītyadhikacattāri satāni honti.


Contact:
E-mail
Copyright Statement