Dīghanikāya
Volume I
Suttas 1-13
The Sri Lanka Buddha Jayanti Tripitaka Series Pali text
Public Domain
Namo tassa Bhagavato arahato Sammāsambuddhassa
NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.
ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.
Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.
Suttantapiṭake
Dīghanikāyo
Sīlakkhandhavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.
1.
Brahmajālasuttaṁ
1. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā antarā ca rājagahaṁ antarā ca nālandaṁ addhānamaggapaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Suppiyo'pi kho paribbājako antarā ca rājagahaṁ antarā ca nālandaṁ addhānamaggapaṭipanno hoti saddhiṁ antevāsinā brahmadattena māṇavena.
Tatra sudaṁ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubaddhā1 honti bhikkhusaṅghaṁ ca.
2. Atha kho bhagavā ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagañchi saddhiṁ bhikkhusaṅghena. Suppiyo'pi kho paribbājako ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagañchi saddhiṁ antevāsinā brahmadattena māṇavena. Tatra'pi sudaṁ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati. Suppiyassa [page 002] pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
- - - - - - - - - - - - - - - - - - - - - - - - - -
1. Anubandhā, ma cha saṁ.
[BJT Page 004]
3. Atha kho sambahulānaṁ bhikkhūnaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyādhammo udapādi: "acchariyaṁ āvuso, abbhutaṁ āvuso, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā. Ayaṁ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghaṁ cā"ti.
4. Atha kho bhagavā tesaṁ bhikkhūnaṁ imaṁ saṅkhiyādhammaṁ viditvā yena maṇḍalamāḷo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "kāya nu'ttha bhikkhave etarahi kathāya sannisinnā sannipatitā? Kā ca pana vo antarā kathā vippakatā?"Ti.
Evaṁ vutte te bhikkhū bhagavantaṁ etadavocuṁ: "idha bhante amhākaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyādhammo udapādi "acchariyaṁ āvuso, abbhutaṁ āvuso yāvañcidaṁ tena bhagavatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā. Ayaṁ hi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati. Suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati. Itiha'me ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṅghañcā'ti. Ayaṁ kho no bhante antarākathā vippakatā. Atha bhagavā anuppatto"ti.
5. "Mamaṁ vā bhikkhave pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā [page 003] avaṇṇaṁ bhāseyyuṁ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṁ vā bhikkhave pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṁ yevassa tena antarāyo. Mamaṁ vā bhikkhave pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhe assatha kupitā vā anattamanā vā, api nu paresaṁ subhāsitaṁ dubbhāsitaṁ tumhe ājāneyyāthā?"Ti.
"No hetaṁ bhante. "
"Mamaṁ vā bhikkhave pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi abhūtaṁ abhūtato nibbeṭhetabbaṁ: 'iti'petaṁ abhūtaṁ. Iti'petaṁ atacchaṁ. Natthi cetaṁ amhesu. Na ca panetaṁ amhesu saṁvijjatī'ti. "
[BJT Page 006]
6. "Mamaṁ vā bhikkhave pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso ubbilāvitattaṁ1 karaṇīyaṁ. Mamaṁ vā bhikkhave pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha ānandino sumanā ubbilāvino2, tumhaṁ yevassa tena antarāyo. Mamaṁ vā bhikkhave pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra vā tumhehi bhūtaṁ bhūtato paṭijānitabbaṁ: "iti'petaṁ bhūtaṁ, iti'petaṁ tacchaṁ. Atthi cetaṁ amhesu. Saṁvijjati ca panetaṁ amhesū'ti. "
7. "Appamattakaṁ kho panetaṁ bhikkhave oramattakaṁ sīlamattakaṁ, yena puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya. Katamañca taṁ bhikkhave appamattakaṁ oramattakaṁ sīlamattakaṁ, yena puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya. ?
8. [page 004] "pāṇātipātaṁ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
9. "Adinnādānaṁ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharatī"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
10. "Abrahmacariyaṁ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
11. "Musāvādaṁ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṁvādako lokassā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
1. Ubbillāvitattaṁ, ma cha saṁ.
2. Ubbillāvino, ma cha saṁ.
[BJT Page 008]
12. "Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo. Ito sutvā na amutra akkhātā imesambhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsambhedāya. Iti bhinnānaṁ vā sandhātā saṁhitānaṁ vā anuppadātā. Samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
13. "Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato samaṇo gotamo. Yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
14. "Samphappalāpaṁ pahāya samphappalāpā paṭivirato samaṇo gotamo, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena [page 005] sāpadesaṁ pariyantavatiṁ atthasaṁhitanti" iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
15. "Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo. Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo. Uccāsayanamahāsayanā paṭivirato samaṇo gotamo. Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo. Āmakamaṁsapaṭiggahaṇā paṭivirato samaṇo gotamo. Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo. Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo. Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo. Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo. Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo. Dūteyya pahiṇagamanānuyogā paṭivirato samaṇo gotamo. Kayavikkayā paṭivirato samaṇo gotamo. Tulākūṭa - kaṁsakūṭa - mānakūṭā paṭivirato samaṇo gotamo. Ukkoṭana - vañcananikati - sāciyogā paṭivirato samaṇo gotamo. Chedana - vadhabandhana - viparāmosa - ālopasahasākārā paṭivirato samaṇo gotamo "ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
Cullasīlaṁ niṭṭhitaṁ.
[BJT Page 010]
16. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
17. [page 006] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti. Seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
18. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti. Seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhānaṁ pāṇissaraṁ vetālaṁ1 kumbhathūnaṁ sobhanakaṁ2 caṇḍālaṁ vaṁsaṁ dhovanaṁ3 hatthiyuddhaṁ assayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyuhaṁ anīkadassanaṁ. Iti vā itievarūpā visūkadassanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
1. Vetālaṁ, [PTS]
2. Sobhaṇa garakaṁ, [PTS]
3. Dhopanaṁ, [PTS]
4. Meṇḍakayuddhaṁ, katthaci.
[BJT Page 012]
19. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti - seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ [page 007] dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
20. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti. Seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ1 cittakaṁ paṭikaṁ paṭalikaṁ tulikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā itievarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
21. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti - seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ mukhalepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ asiṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
1. Goṇakaṁ, katthaci.
[BJT Page 014]
22. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti. Seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ1 [page 008] sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
23. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti. Seyyathīdaṁ: na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammā paṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ2 te viparāvattaṁ. Āropito te vādo. Niggahito tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
24. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti. Seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ 'idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā'ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
25. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
Majjhimasīlaṁ niṭṭhitaṁ.
1. Itthi kathaṁ purisa kathaṁ, machasaṁ.
2. Adhiciṇṇaṁ, machasaṁ.
[BJT Page 016]
26. [page 009] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ homaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ1 saraparittāṇaṁ migapakkhaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo"ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
27. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: maṇilakkhaṇaṁ daṇḍalakkhaṇaṁ vatthalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārīlakkhaṇaṁ dāsalakkhaṇaṁ dāsīlakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
28. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: 'raññaṁ niyyānaṁ bhavissati. Raññaṁ atiyānaṁ bhavissati. Abbhantarānaṁ raññaṁ upayānaṁ bhavissati. Bāhirānaṁ [page 010] raññaṁ apayānaṁ bhavissati. Bāhirānaṁ raññaṁ upayānaṁ bhavissati. Abbhantarānaṁ raññaṁ apayānaṁ bhavissati. Abbhantarānaṁ raññaṁ jayo bhavissati. Bāhirānaṁ raññaṁ parājayo bhavissati. Bāhirānaṁ raññaṁ jayo bhavissati. Abbhantarānaṁ raññaṁ parājayo bhavissati'. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. Iti vā bhikkhave puthujjano tathāgatassa vaṇaṇaṁ vadamāno vadeyya.
1. Pakkhajjhānaṁ, katthaci
[BJT Page 018]
29. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: candaggāho bhavissati, suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṁ pathagamanaṁ bhavissati, candimasuriyānaṁ uppathagamanaṁ bhavissati, nakkhattānaṁ pathagamanaṁ bhavissati, nakkhattānaṁ uppathagamanaṁ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundubhi bhavissati, candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati, evaṁvipāko suriyaggāho bhavissati, evaṁvipāko nakkhattaggāho bhavissati, evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati, evaṁ vipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati, evaṁvipāko ukkāpāto bhavissati, evaṁvipāko disāḍāho bhavissati, evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati, evaṁvipākaṁ candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā [page 011] itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
30. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṁ bhavissati, dubbhikkhaṁ bhavissati, khemaṁ bhavissati, bhayaṁ bhavissati, rogo bhavissati, ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
31. "Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ1 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumārikapañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhānaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
1. Nitthaddhanaṁ. Bahūsu.
[BJT Page 020]
32. [page 012] "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūrikammaṁ1 vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo'ti. " Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
33. Idaṁ kho taṁ bhikkhave appamattakaṁ oramattakaṁ sīlamattakaṁ yena puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.
Mahāsīlaṁ niṭṭhitaṁ.
34. Atthi bhikkhave aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ. Katame ca te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ?
35. Santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni [page 013] adhivuttipadāni abhivadanti aṭṭhādasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi?
1. Bhūtakammaṁ. Kesūci.
[BJT Page 022]
36. Santi bhikkhave eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññāpenti catūhi vatthūhi?
37. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: "ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra upapādiṁ1 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. "
Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ [page 014] anussarati. So evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisamaṁ. Taṁ kissa hetu? Ahaṁ hi ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathīdaṁ: "ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekāni'pi jātisatāni anekāni'pi jātisahassāni anekāni'pi jātisatasahassāni amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Imināmahaṁ etaṁ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṁsaranti cavanti upapajjanti atthitveva sassatisama"nti.
Idaṁ bhikkhave paṭhamaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā ssasataṁ attānañca lokañca paññāpenti.
1. Udapādiṁ sī mu.
[BJT Page 24]
38. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññāpenti?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati - seyyathīdaṁ: ekampi saṁvaṭṭavivaṭṭaṁ dve'pi saṁvaṭṭavivaṭṭāni tīṇi'pi saṁvaṭṭavivaṭṭāni cattāri'pi saṁvaṭṭavivaṭṭāni pañca'pi saṁvaṭṭavivaṭṭāni' dasa'pi saṁvaṭṭavivaṭṭāni 'amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī [page 015] evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
So evamāha: 'sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṁsaranti cavanti upapajjanti atthitveva sassatisamaṁ. Taṁ kissa hetu? Ahaṁ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārupaṁ cetosamādhiṁ phusāmi yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi - seyyathīdaṁ: ekampi saṁvaṭṭavivaṭṭaṁ dve'pi saṁvaṭṭavivaṭṭāni tīṇi'pi saṁvaṭṭavivaṭṭāni cattāri'pi saṁvaṭṭavivaṭṭāni pañca'pi saṁvaṭṭavivaṭṭāni' dasa'pi saṁvaṭṭavivaṭṭāni 'amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṁ sauddesaṁ aneka vihitaṁ pubbenivāsaṁ anussarāmi. Iminā'pāhaṁ etaṁ jānāmi yathā sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṁsaranti cavanti upapajjanti. Atthitveva sassatisamaṁ'ti. "
Idaṁ bhikkhave dutiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassatā attānañca lokañca paññāpenti.
39. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññāpenti?
[BJT Page 26]
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati - seyyathīdaṁ: dasa'pi saṁvaṭṭavivaṭṭaṁ vīsatimpi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattārīsampi saṁvaṭṭavivaṭṭāni "amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. 1 Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. " Iti sākāraṁ sauddesaṁ aneka vihitaṁ pubbenivāsaṁ anussarati.
So evamāha: "sassato attā ca 016 loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṁsaranti cavanti upapajjanti atthitveva sassatisamaṁ. Taṁ kissa hetu? Ahaṁ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi - seyyathīdaṁ: dasa'pi saṁvaṭṭavivaṭṭāni vīsatimpi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattārīsampi saṁvaṭṭavivaṭṭāni "amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Iminā mahaṁ etaṁ jānāmi. Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito teva sattā sandhāvanti saṁsaranti cavanti upapajjanti atthitveva sassatisamaṁ'ti. "
Idaṁ bhikkhave tatiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānaṁ ca lokaṁ ca paññāpenti.
40. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññāpenti. ?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ evamāha: 'sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Teva sattā sandhāvanti saṁsaranti cavanti upapajjanti atthitveva sassatisamanti.
1. Udapādiṁ, sī mu.
[BJT Page 28]
Idaṁ bhikkhave catutthaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānaṁ ca lokaṁ ca paññāpenti.
41. Imehi kho te bhikkhave samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā sassatavādā sassataṁ attānañca lokañca paññāpenti, sabbe te imeheva catūhi etesaṁ vā aññatarena natthi ito bahiddhā.
42. Tayidaṁ bhikkhave tathāgato pajānāti: 'ime kho diṭṭhiṭṭhānā evaṅgahitā evaṁparāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṁ pajānāti. Taṁ ca pajānanaṁ [page 017] na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
43. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā1 atakkāvacarā nipuṇā paṇḍita vedanīyā2 ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
Paṭhamakabhāṇavāraṁ
44. Santi bhikkhave eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti catūhi vatthūhi. ?
1. Panītā, ma cha saṁ
2. Vedanīyā, ma cha saṁ
[BJT Page 30]
45. Hoti kho so bhikkhave samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.
Hoti kho so bhikkhave samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke suññaṁ brahmavimānaṁ pātubhavati. Athaññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī ciraṁ dīghamaddhānaṁ tiṭṭhati. Tassa tattha ekakassa dīgharattaṁ nibbusitattā anabhirati paritassanā uppajjati: 'aho vata aññe'pi sattā itthattaṁ āgaccheyyunti'. Atha aññatare'pi sattā āyukkhayā [page 018] vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṁ upapajjanti tassa sattassa sahavyataṁ. Te'pi tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.
Tatra bhikkhave yo so satto paṭhamaṁ upapanno tassa evaṁ hoti: 'ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṁ. Mayā ime sattā nimmitā. Taṁ kissa hetu? Mamaṁ hi pubbe etadahosi: aho vata aññe'pi sattā itthattaṁ āgaccheyyunti. Iti mamañca2 manopaṇidhi. Ime ca sattā itthattaṁ āgatā'ti. Ye'pi te sattā pacchā upapannā3 tesampi evaṁ hoti: ayaṁ kho bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṁ. Iminā mayaṁ bhotā brahmuṇā nimmitā. Taṁ kissa hetu? Mamaṁ hi mayaṁ addasāma idha paṭhamaṁ upapannaṁ. Mayaṁ panamhā pacchā upapannā'ti.
1. Sañjitā. [PTS]
2. Mama ca. Machasaṁ.
3. Upapannā. Sī mu. 1.
[BJT Page 32]
46. Tatra bhikkhave yo so satto paṭhamaṁ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati. So evamāha:
'Yo kho so bhavaṁ brahmā mahābrahmā abhibhu anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānaṁ, yena mayaṁ bhotā brahmuṇā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati. Ye pana mayaṁ ahumhā tena bhotā [page 019] brahmuṇā nimmitā, te mayaṁ aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā'ti.
Idaṁ bhikkhave paṭhamaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti.
47. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti?
[BJT Page 34]
Santi bhikkhave khiḍḍāpadosikā nāma devā. Te ativelaṁ hassakhiḍḍāratidhammasamāpannā vibharanti. Tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati mussati. Satiyā sammosā te devā tamhā kāyā cavanti.
Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ na ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na mussati. Satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva [page 020] ṭhassati. Ye pana mayaṁ ahumbha khiḍḍāpadosikā, te mayaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannā viharimbha. Tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati mussi. Satiyā sammosā evaṁ mayaṁ tambhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā'ti.
Idaṁ bhikkhave dutiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇa brāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti.
48. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti?
Santi bhikkhave manopadāsikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
[BJT Page 36]
Ṭhānaṁ kho bhikkhave vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte taṁ pubbenivāsaṁ anussarati tato paraṁ nānussarati.
So evamāha: ye kho te bhonto devā na manopadosikā, te na ativelaṁ aññamaññaṁ upanijjhāyanti. Te na ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ [page 021] tatheva ṭhassanti. Ye pana mayaṁ ahumha manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimha. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi1 cittāni padūsimha. Te mayaṁ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā'ti.
Idaṁ bhikkhave tatiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti.
49. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attatāṇañca lokañca paññāpenti?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vimaṁsānucaritaṁ sayampaṭibhānaṁ evamāhaṁ: yaṁ kho idaṁ vuccati cakkhunti'pi sotanti'pi ghāṇaṁ'ti'pi kāyo'ti'pi, ayaṁ attā anicco addhuvo asassato vipariṇāmadhammo. Yaṁ ca kho idaṁ vuccati cittanti vā mano'ti vā viññāṇanti vā ayaṁ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassatī ti.
Idaṁ bhikkhave catutthaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti.
1. Aññamaññaṁ. Sīmu.
[BJT Page 38]
Ime hi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti catūhi vatthūhi.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
50. Tayidaṁ bhikkhave tathāgato pajānāti: "ime [page 022] diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁ abhisamparāyā"ti. Taṁ ca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Taṁ ca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁyeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
51. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
52. Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññāpenti catūhi vatthūhi?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte antasaññī lokasmiṁ viharati. So evamāha: "antavā ayaṁ loko parivaṭumo. Tiṁ kissa hetu? Ahaṁ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathā samāhite citte antasaññī lokasmiṁ viharāmi. Iminā mahaṁ etaṁ jānāmi: yathā antavā ayaṁ loko parivaṭumo"ti.
Idaṁ bhikkhave paṭhamaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti.
[BJT Page 40]
53. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññāpenti?
Idhe bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anantasaññī lokasmiṁ viharati. So evamāha: "ananto ayaṁ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṁsu: antavā ayaṁ loko parivaṭumo'ti, tesaṁ musā. Ananto ayaṁ loko apariyanto. Taṁ kissa hetu? Ahaṁ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathāsamāhite citte antasaññī lokasmiṁ viharāmi. Imināmahaṁ etaṁ jānāmi yathā ananto ayaṁ loko apariyanto'ti. "
Idaṁ bhikkhave dutiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti.
54. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññāpenti?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ [page 023] cetosamādhiṁ phusati, yathā samāhite citte uddhamadho antasaññī lokasmiṁ viharati tiriyaṁ anattasaññī. So evamāha: "antavā ca ayaṁ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṁsu: 'antavā ayaṁ loko parivaṭumo'ti, tesaṁ musā. Ye'pi te samaṇabrāhmaṇā evamāhaṁsu: 'ananto ayaṁ loko apariyanto'ti, tesampi musā. Antavā ca ayaṁ loko ananto ca. Taṁ kissa hetu? Ahaṁ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiṁ viharāmi tiriyaṁ anantasaññī. Imināmahaṁ etaṁ jānāmi: yathā antavā ca ayaṁ loko ananto" cāti.
Idaṁ bhikkhave tatiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti.
55. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññāpenti?
[BJT Page 42]
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ evamāha: "nevāyaṁ loko antavā na panānanto. Ye te samaṇabrāhmaṇā evamāhaṁsu: 'antavā ayaṁ loko parivaṭumo'ti, tesaṁ musā. Ye'pi te samaṇabrāhmaṇā [page 024] evamāhaṁsu: 'ananto ayaṁ loko apariyanto'ti, tesampi musā. Ye'pi te samaṇabrāhmaṇā evamāhaṁsu: 'antavā ca ayaṁ loko ananto cā'ti tesampi musā. Nevāyaṁ loko antavā na panānanto"ti.
Idaṁ bhikkhave catutthaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti.
56. Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṁ lokassa paññāpenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
57. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁ abhisamparāyā"ti. Tañca tathāgato pajānāti, tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
58. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, ye hi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
[BJT Page 44]
59. Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhaṁ samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi?
60. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṁ kusalanti yathābhūtaṁ nappajānāti. Idaṁ akusalanti yathābhūtaṁ nappajānāti. Tassa evaṁ hoti: "ahaṁ kho idaṁ kusalanti yathābhūtaṁ nappajānāmi. Idaṁ [page 025] akusalanti yathābhūtaṁ nappajānāmi. Ahañceva kho pana idaṁ kusalanti yathābhūtaṁ nappajānanto, idaṁ akusalanti yathābhūtaṁ nappajānanto, idaṁ kusalanti vā vyākareyyaṁ, idaṁ akusalanti vā vyākareyyaṁ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṁ mamassa musā. Yaṁ mamassa musā, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.
Iti so musāvādabhayā musāvādaparijegucchā nevidaṁ kusalanti vyākaroti. Na panidaṁ akusalanti vyākaroti. Tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.
Idaṁ bhikkhave paṭhamaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
61. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṁ kusalanti yathābhūtaṁ nappajānāti. Idaṁ akusalanti yathābhūtaṁ nappajānāti. Tassa evaṁ hoti: "ahaṁ kho idaṁ kusalanti yathābhūtaṁ nappajānāmi. Idaṁ akusalanti yathābhūtaṁ nappajānāmi. Ahañceva kho pana idaṁ kusalanti yathābhūtaṁ nappajānanto, idaṁ akusalanti yathābhūtaṁ nappajānanto, idaṁ kusalanti vā vyākareyyaṁ, idaṁ akusalanti vā vyākareyyaṁ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha me assa chando vā rāgo vā doso vā paṭigho vā. Taṁ mamassa upādānaṁ. Yaṁ mamassa upādānaṁ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.
[BJT Page 46]
[page 026]
Iti so upādānabhayā upādānaparijegucchā nevidaṁ kusalanti vyākaroti. Na panidaṁ akusalanti vyākaroti. Tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.
Idaṁ bhikkhave dutiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
62. Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṁ kusalanti yathābhūtaṁ nappajānāti. Idaṁ akusalanti yathābhūtaṁ nappajānāti. Tassa evaṁ hoti: "ahaṁ kho idaṁ kusalanti yathābhūtaṁ nappajānāmi. Idaṁ akusalanti yathābhūtaṁ nappajānāmi. Ahañceva kho pana idaṁ kusalanti yathābhūtaṁ nappajānanto, idaṁ akusalanti yathābhūtaṁ nappajānanto, idaṁ kusalanti vā vyākareyyaṁ, idaṁ akusalanti vā vyākareyyaṁ, santi hi kho pana samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ, tesāhaṁ na sampāyeyyaṁ. Yesāhaṁ na sampāyeyyaṁ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo"ti.
Iti so anuyogabhayā anuyogaparijegucchā nevidaṁ kusalanti vyākaroti. Na panidaṁ akusalanti vyākaroti. Tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ: "evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no"ti.
Idaṁ bhikkhave tatiyaṁ ṭhānaṁ yaṁ āgamma yaṁ [PTS Page 27] ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
[BJT Page 48]
63. Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momuho. So mandattā momuhattā tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ: "atthi paro loko'ti iti ce maṁ pucchasi, atthi paro loko'ti iti ce me assa, atthi paro loko'ti iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Natthi paro loko'ti? Iti ce maṁ pucchasi, natthi paro loko'ti iti ce me assa, natthi paro loko'ti iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Atthi ca natthi ca paro loko? Iti ce maṁ pucchasi, atthi ca natthi ca paro loko'ti iti ce me assa, atthi ca natthi ca paro loko'ti iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sattā opapātikā? Iti ce maṁ pucachasi, atthi sattā opapātikā iti ce maṁ assa, atthi sattā opapātikā iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sattā opapātikā iti ce maṁ pucchasi, natthi sattā opapātikā iti ce me assa, natthi satthā opapātikā iti te naṁ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sattā opapātikā iti ce maṁ pucchasi, atthi ca natthi ca sattā opapātikā iti ce me assa, atthi ca natthi ca sattā opapātikā iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā? Iti ce maṁ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti ce naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Nevatthi na natthi sattā opapātikā iti ce maṁ pucchasi, nevatthi na natthi sattā opapātikā iti ce me assa, nevatthi na natthi sattā opapātikā iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko? Iti ce maṁ pucchasi, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti ce me assa, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko? Iti ce maṁ pucchasi, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti ce me assa, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Atthi ca natthi ca sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko? Iti ce maṁ pucchasi, atthi ca natthi ca sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti ce me assa, atthi ca natthi ca sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Nevatthi na natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko? Iti ce maṁ pucchasi, nevatthi na natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti ce me assa, nevatthi na natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. "Hoti tathāgato parammaraṇā iti ce maṁ pucchasi, hoti tathāgato parammaraṇā iti ce me assa, hoti tathāgato parammaraṇā iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā iti ce maṁ pucchasi, na hoti tathāgato parammaraṇā iti ce me assa, na hoti tathāgato parammaraṇā iti te naṁ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Na hoti tathāgato parammaraṇā? Hoti ca na hoti ca tathāgato parammaraṇā iti ce maṁ pucchasi, hoti ca na hoti ca tathāgato parammaraṇā iti ce me assa, hoti ca na hoti ca tathāgato parammaraṇā iti te naṁ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Hoti ca na hoti ca tathāgato parammaraṇā? Neva hoti na na hoti tathāgato parammaraṇā iti ce maṁ pucchasi, iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā iti te naṁ vyākareyya. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no'ti'pi me no. Neva hoti na na hoti tathāgato parammaraṇā ti? Iti ce maṁ pucchasi "neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṁ vyākareyyaṁ. Evampi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No'ti'pi me no. No no 'ti'pi me no"ti.
Idaṁ bhikkhave catutthaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
64. Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā [PTS Page 28] tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti, amarāvikkhepaṁ, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
[BJT Page 50]
65. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
66. Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti dvīhi vatthūhi?
Santi bhikkhave asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte saññuppādaṁ anussarati tato [page 029] paraṁ nānussarati. So evamāha: "adhiccasamuppanno attā ca loko ca. Taṁ kissa hetu? Ahaṁ hi pubbe nāhosiṁ. So'mhi etarahi ahutvā santattāya1 pariṇato"ti.
Idaṁ bhikkhave paṭhamaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti.
1. Sattattāya, katthaci.
[BJT Page 52]
67. Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti?
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ evamāha: "adhiccasamuppanno attā ca loko cā"ti.
Idaṁ bhikkhave dutiyaṁ ṭhānaṁ yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti.
68. Imehi kho te bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti dvīhi vatthūhi.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti, sabbe te imeheva dvīhi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
69. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā [page 030] pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
70. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
71. Tayidaṁ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
[BJT Page 54]
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
72. Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi?
73. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā [page 031] saññīvādā uddhamāghātanā saññiṁ attānaṁ paññāpenti soḷasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanika saññivādā uddhamāghātanā saññiṁ attānaṁ paññāpenti soḷasahi vatthūhi?
Rūpī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Arūpī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Rūpī ca arūpī ca attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Neva rūpī na rūpī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Antavā attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Anantavā attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Antavā ca anantavā ca attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Nevantavā1 ca nānantavā ca attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Ekattasaññī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Nānattasaññī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Parittasaññī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Appamāṇasaññī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Ekantasukhī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Ekantadukkhī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Sukhadukkhī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti. Adukkhamasukhī attā hoti arogo parammaraṇā saññīti naṁ paññāpenti.
1. Nevantavā ca. Katthaci
[BJT Page 56]
74. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā saññivādā uddhamāghātanā saññiṁ attānaṁ paññāpenti soḷasahi vatthūhi.
Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā saññivādā uddhamāghātanā saññiṁ attānaṁ paññāpenti sabbe te imeheva soḷasahi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
75. Tayidaṁ bhikkhave tathāgato pajānāti "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
76. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā [page 032] pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
Dutiyabhāṇavāraṁ.
77. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi?
78. 'Rūpī attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Neva rūpi nārūpī attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Antavā attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā asaññī'ti naṁ paññāpenti.
[BJT Page 58]
79. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
80. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā [page 033] pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
81. Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi?
82. "Rūpi attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Arūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Rūpī ca arūpī ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Nevarūpī nārūpī attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Antavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Anantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Antavā ca anantavā ca attā hoti arogo parammaraṇā nevasaññī nāsaññī'ti naṁ paññāpenti. 'Nevantavā nānantavā attā hoti arogo parammaraṇā nevasaññī nāsaññī"ti naṁ paññāpenti.
83. Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññīnāsaññiṁ attānaṁ paññāpenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
84. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
[BJT Page 60]
85. [page 034] santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti sattahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti sattahi vatthūhi?
86. Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhi: 'yato kho bho ayaṁ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.
87. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi neso natthīti vadāmi. No ca kho bho ayaṁ attā ettāvatā sammā samucchinto hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārā1 hārabhakkho, taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.
88. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.
89. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā2 nānāttasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taṁ tvaṁ na [page 035] jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.
1. Kabalīkārāhāra bhakkho, machasaṁ
2. Atthaṅgamā, machasaṁ.
[BJT Page 62]
90. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññaṇañcāyatanūpago. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.
91. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Na so natthīti vadāmi. No ca kho bho ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho bho aññā attā sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago taṁ tvaṁ na jānāsi na passasi. Tamhaṁ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā. Ettāvatā kho bho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ viditvā paññāpenti.
92. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā sabbaso ākiñcaññāyatanaṁ samatikkamma santametaṁ paṇītametanti nevasaññānāsaññāyatanūpago. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho bho attā yato kāyassa bhedā ucchijjati vinassatī na hoti parammaraṇā. Ettāvatā kho bho ayaṁ attā sammā samucchinno hotī'ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti.
93. Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti sattahi vatthūhi. Ye hi keci bhikkhave samaṇā vā [PTS Page 36] brāhmaṇā vā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti, sabbe te imeheva sattahi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
94. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
95. Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhamma nibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti pañcahi vatthūhi?
[BJT Page 64]
Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhi ' yato kho bho ayaṁ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, ettāvatā kho bho ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti.
97. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Neso natthīti vadāmi. No ca kho bho ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti taṁ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato [page 037] kho bho ayaṁ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ettāvatā kho bho ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti.
98. Tamañño evamāha: ' atthi kho bho eso attā yaṁ tvaṁ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Yadeva tattha vitakkitaṁ vicāritaṁ etenetaṁ oḷārikaṁ akkhāyati. Yato kho bho ayaṁ attā vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodībhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ettāvatā kho bho ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti.
99. Tamañño evamāha: 'atthi kho bho eso attā yaṁ tvaṁ vadesi. Neso natthiti vadāmi. No ca kho bho ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Yadeva tattha pītigataṁ cetaso ubbillāvitattaṁ etenetaṁ oḷārikaṁ akkhāyati. Yato kho bho ayaṁ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Ettāvatā kho bho ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti.
[BJT Page 66]
100. Tamañño evamāha: 'atthi kho bho eso attā, yaṁ tvaṁ vadesi, neso natthiti vadāmi. No ca kho bho ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo etenetaṁ oḷārikaṁ akkhāyati. Yato kho bho ayaṁ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā1 adukkhamasukhaṁ [page 038] upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, ettāvatā kho bho ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī'ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti.
101. Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti pañcahi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti, sabbe te imeheva pañcahi vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
102. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
103. Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
104. Tayidaṁ bhikkhave tathāgato pajānāti: "ime diṭṭhiṭṭhānā evaṁ gahitā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā"ti. Tañca tathāgato pajānāti. Tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ [page 039] na parāmasati. Aparāmasato cassa paccattaṁ yeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto bhikkhave tathāgato.
Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
105. Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṁ vā aññatarena. Natthi ito bahiddhā.
1. Atthaṅgamā, kesuci potthakesu.
[BJT Page 68]
106. Tayidaṁ bhikkhave tathāgato pajānāti: ime diṭṭhiṭṭhānā evaṁ āgatā evaṁ parāmaṭṭhā evaṅgatikā bhavissanti evaṁabhisamparāyā'ti. Tañca tathāgato pajānāti tato ca uttaritaraṁ pajānāti. Tañca pajānanaṁ na parāmasati. Aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto bhikkhave tathāgato.
107. Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇīnā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
108. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññāpenti catūhi [page 040] vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritasitavipphanditameva.
109. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ asassataṁ attānañca lokañca paññāpenti catūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇahāgatānaṁ paritasitavipphanditameva.
110. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritasitavipphanditameva.
111. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha1 tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritasitavipphanditameva.
1. Tatra tatra. Kesuci potthakesu
[BJT Page 070]
112. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ parisitavipphanditameva.
113. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
114. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṁ attānaṁ paññāpenti soḷasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
115. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
116. [page 041] tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññīvādā uddhamāghātanā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
117. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti sattahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphandimeva.
118. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti pañcahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
119. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
[BJT Page 72]
120. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ, taṇhāgatānaṁ paritasitavipphanditameva.
121. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā [page 042] sassataṁ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.
122. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti catūhi vatthūhi, tadapi phassapaccayā.
123. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti catūhi vatthūhi, tadapi phassapaccayā.
124. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthuhi, tadapi phassapaccayā.
125. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti dvīhi vatthūhi, tadapi phassapaccayā.
126. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.
127. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanā saññiṁ attānaṁ paññāpenti soḷasahi vatthūhi, tadapi phassapaccayā.
128. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
[BJT Page 74]
129. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññināsaññivādā uddhamāghātanā nevasaññiṁ nāsaññiṁ attānaṁ paññāpeti aṭṭhahi vatthūhi, tadapi phassapaccayā.
130. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti sattahi vatthūhi, tadapi phassapaccayā.
131. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti pañcahi vatthūhi, tadapi phassapaccayā.
132. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā [page 043] aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.
133. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.
134. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
135. Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
136. Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññāpenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
137. Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
[BJT Page 76]
138. Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
139. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
140. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā [page 044] saññīvādā uddhamāghātanā saññiṁ attānaṁ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
141. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanā asaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
142. Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
143. Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
144. Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
145. Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
146. Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
[BJT Page 78]
147. Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññāpenti catuhi vatthūhi, ye'pi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā, ye'pi te samaṇabrāhmaṇā antānantikā, ye'pi te samaṇabrāhmaṇā amarāvikkhepikā, ye'pi te [page 045] samaṇabrāhmaṇā adhiccasamuppannikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, ye'pi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, ye'pi te samaṇabrāhmaṇā ucchedavādā, ye'pi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā, ye'pi te samaṇabrāhmaṇā aparantakappikā, ye'pi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca, pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti. Tesaṁ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Yato kho bhikkhave bhikkhu channaṁ phassāyatanānaṁ samudayaṁ ca atthagamaṁ ca assādaṁ ca ādīnavaṁ ca nissaraṇaṁ ca yathābhūtaṁ pajānāti, ayaṁ imehi sabbeheva uttaritaraṁ pajānāti.
148. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. ) Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )* Seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṁ udakadahaṁ otthareyya, tassa evamassa: "ye kho keci imasmiṁ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti). Ettha pariyāpannā [page 046] antojālīkatā 'va ummujjamānā ummujjanti, (nimujjamānā nimujjantī"ti)* evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitā'va ummujjamānā ummujjanti, (nimmujjamānā nimujjanti. )* Ettha pariyāpannā antojālīkatā'va ummujjamānā ummujjanti, (nimujjamānā nimujjanti. )*
*()Ciṇhantarita padāni potthakesu na dissanti.
[BJT Page 80]
149. Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṁ dakkhinti devamanussā. Kāyassa bhedā uddhaṁ jīvitapariyādānā na naṁ dakkhinti devamanussā.
Seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibaddhāni, sabbāni tāni tadanvayāni bhavanti, evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṁ dakkhinti devamanussā. Kāyassa bhedā uddhaṁ jīvitapariyādānā na naṁ dakkhinti devamanussā'ti.
150. Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: 'acchariyaṁ bhante, abbhutaṁ bhante, ko nāmāyaṁ bhante dhammapariyāyo?'Ti.
"Tasmātiha tvaṁ ānanda imaṁ dhammapariyāyaṁ atthajālanti'pi naṁ dhārehi. Dhammajālanti'pi naṁ dhārehi. Brahmajālanti'pi naṁ dhārehi. Diṭṭhijālanti'pi naṁ dhārehi. Anuttaro saṅgāmavijayo'ti'pi naṁ dhārehī"ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Imasmiṁ ca pana veyyākaraṇasmiṁ bhaññamāne dasasahassī lokadhātu akampitthāti.
Brahmajālasuttaṁ niṭṭhitaṁ paṭhamaṁ.
[BJT Page 82]
2
[page 047]
Sāmaññaphalasuttaṁ
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe paṇṇarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaṁ udānesi:
"Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. Kannu khvajja samaṇaṁ vā brāhmaṇaṁ vā payirupāseyyāma yanno payirupāsato cittaṁ pasīdeyyā"ti
2. Evaṁ vutte aññataro rājāmacco rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ etadavoca: 'ayaṁ deva pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṅkaro1 sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṁ devo pūraṇaṁ kassapaṁ payirupāsatu. Appevanāma devassa pūraṇaṁ kassapaṁ payirupāsato cittaṁ pasīdeyyā'ti. Evaṁ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.
3. Aññataro'pi kho rājāmacco rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ etadavoca: 'ayaṁ deva [page 048] makkhalī gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṅkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṁ devo makkhaliṁ gosālaṁ payirupāsatu. Appevanāma devassa makkhaliṁ gosālaṁ payirupāsato cittaṁ pasīdeyyā'ti. Evaṁ vutte rājā māgadho ajātasattu tuṇhī ahosi.
1. Titthakaro, bahusu.
[BJT Page 84]
4. Aññataro'pi kho rājāmacco rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ etadavoca: 'ayaṁ deva ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṅkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṁ devo ajitaṁ kesakambalaṁ payirupāsatu. Appevanāma devassa ajitaṁ kesakambalaṁ payirupāsato cittaṁ pasīdeyyā'ti. Evaṁ vutte rājā māgadho ajātasattu tuṇhī ahosi.
5. Aññataro'pi kho rājāmacco rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ etadavoca: 'ayaṁ deva pakudho kaccāyano1 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṅkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṁ devo pakudhaṁ kaccāyanaṁ payirupāsatu. Appevanāma devassa pakudhaṁ kaccāyanaṁ payirupāsato cittaṁ pasīdeyyā'ti. Evaṁ vutte rājā māgadho ajātasattu tuṇhī ahosi.
6. Aññataro'pi kho rājāmacco rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ etadavoca: 'ayaṁ deva sañjayo beḷaṭṭhaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṅkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṁ devo sañjayaṁ beḷaṭṭhaputtaṁ payirupāsatu. Appevanāma devassa sañjayaṁ beḷaṭṭhaputtaṁ payirupāsato cittaṁ pasīdeyyā'ti. Evaṁ vutte rājā māgadho ajātasattu tuṇhī ahosi.
7. Aññataro'pi kho rājāmacco rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ etadavoca: 'ayaṁ deva [page 049] nigaṇṭho nātaputto saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthaṅkaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo anuppatto. Taṁ devo nigaṇṭhaṁ nātaputtaṁ payirupāsatu. Appevanāma devassa nigaṇṭhaṁ nātaputtaṁ payirupāsato cittaṁ pasīdeyyā'ti. Evaṁ vutte rājā māgadho ajātasattu tuṇhī ahosi.
8. Tena kho pana samayena jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā māgadho ajātasattu vedehiputto jīvakaṁ komārabhaccaṁ etadavoca: 'tvaṁ pana samma jīvaka kiṁ tuṇhī?'Ti.
1. Kaccāno, katthaci.
[BJT Page 86]
"Ayaṁ deva bhagavā arahaṁ sammāsambuddho amhākaṁ ambavane viharati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'iti pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Taṁ devo bhagavantaṁ payirupāsatu. Appevanāma devassa bhagavantaṁ payirupāsato cittaṁ pasīdeyyā"ti.
"Tena hi samma jīvaka hatthiyānāni kappāpehī"ti.
9. 'Evaṁ devā'ti kho jīvako komārabhacco rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā1 pañcamattāni hatthinikāsatāni2 kappāpetvā rañño ca ārohanīyaṁ nāgaṁ, rañño māgadhassa ajātasattussa vedehiputtassa paṭivedesi: 'kappitāni kho te deva hatthiyānāni yassa'dāni kālaṁ maññasī'ti.
Atha kho rājā māgadho ajātasattu vedehiputto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaṁ nāgaṁ abhirūhitvā ukkāsu dhāriyāmānāsu rājagahamhā niyyāsi mahacca rājānubhāvena. Yena jīvakassa komārabhaccassa ambavanaṁ tena pāyāsi.
10. Atha kho rañño māgadhassa ajātasattussa vedehiputtassa avidūre ambavanassa ahudeva bhayaṁ ahu chambhitattaṁ ahu lomahaṁso. Atha kho rājā māgadho [page 050] ajātasattu vedehiputto bhīto saṁviggo lomahaṭṭhajāto jīvakaṁ komārabhaccaṁ etadavoca: 'kacci maṁ samma jīvaka na vañcesi? Kacci maṁ samma jīvaka na palambhesi? Kacci maṁ samma jīvaka na paccatthikānaṁ desi? Kathaṁ hi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaṁ bhikkhusatānaṁ neva khipitasaddo bhavissati na ukkāsitasaddo na nigghoso?'Ti.
"Mā bhāyi mahārāja3 na taṁ deva vañcemi. Na taṁ deva palambhemi. Na taṁ deva paccatthikānaṁ demi. Abhikkama mahārāja, abhikkama mahārāja. Ete maṇḍalamāḷe4 dīpā jhāyantī"ti.
1. Paṭissuṇitvā, machasaṁ.
2. Hatthikā, sī. Hatthiniyā, katthaci.
3. Mā hāyi mahārāja mā bhāyi mahārāja, sitri.
4. Maṇḍalasāḷe, machasaṁ.
[BJT Page 88]
11. Atha kho rājā māgadho ajātasattu vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko'va yena maṇḍalamāḷassa dvāraṁ tenupasaṅkami. Upasaṅkamitvā jīvakaṁ komārabhaccaṁ etadavoca: kahaṁ pana samma jīvaka bhagavā?Ti.
"Eso mahārāja bhagavā. Eso mahārāja bhagavā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassā"ti.
12. Atha kho rājā māgadho ajātasattu vedehiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ dhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā rahadamiva vippasannaṁ, udānaṁ udānesi: 'iminā me upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato'ti.
"Āgamā kho tvaṁ mahārāja yathāpemaṁ"ti?
"Piyo me bhante udāyibhaddo1 kumāro. Iminā me bhante upasamena udāyibhaddo1 kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato"ti.
13. Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṁ abhivādetvā bhikkhusaṅghassa añjalimpaṇāmetvā [page 051] ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca: "puccheyyāmahaṁ bhante bhagavantaṁ kiñcideva desaṁ, sace me bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyā"ti.
"Puccha mahārāja yadākaṅkhasī"ti.
14. "Yathā nu kho imāni bhante puthusippāyatanāni seyyathīdaṁ2: hatthārohā assārohā rathikā dhanuggahā3 celakā calakā piṇḍadāyakā4 uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā5 āḷārikā6 kappakā nahāpakā7 sūdā8 mālākārā9 rajakā pesakārā naḷakārā10 kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni11 puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. 12 Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti14 sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho bhante evameva15 diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetunti". 16
1. Udayabhaddo, kesuvi.
2. Seyyathīdaṁ, machasaṁ.
3. Dhanuggāhā, sitri.
4. Dosikā, sitira. Dāsaka [PTS]
5. Dāsikaṁ, machasaṁ.
6. Ālārikā, sitira.
7. Nahāpakaṁ, machasaṁ. Nahāpikā, syā.
8. Sūrā, machasaṁ.
9. Māla, machasaṁ.
10. Nāla, syā.
11. Gatāni, sī. [I.]
12. Pinenti, machasaṁ. Pīṇenti, syā (sabbattha)
13. Samaṇabrāhmaṇesu, sī. [I.] Sītira.
14. Patiṭṭha, sī. [I]
15. Evamevaṁ, (katthaci. )
16. Paññāpenti, sī. [I.]
[BJT Page 90]
15. "Abhijānāsi no tvaṁ mahārāja imaṁ pañhaṁ aññe samaṇabrāhmaṇe pucchitā"ti.
"Abhijānāmahaṁ bhante imaṁ pañhaṁ aññe samaṇabrāhmaṇe pucchitā"ti.
"Yathākathaṁ pana te mahārāja byākariṁsu, sace te agaru bhāsassū"ti.
"Na kho me bhante garu yatthassa bhagavā vā nisinno bhagavantarūpo vā"ti. [page 052] "tena hi mahārāja bhāsassū"ti.
16. "Ekamidāhaṁ bhante samayaṁ yena pūraṇo kassapo tenupasaṅkamiṁ. Upasaṅkamitvā pūraṇena kassapena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante pūraṇaṁ kassapaṁ etavocaṁ: yathā nu kho imāni bho kassapa puthusippāyatanāni seyyathīdaṁ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho kassapa evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetunti".
17. Evaṁ vutte bhante pūraṇo kassapo maṁ etadavoca: karoto kho mahārāja kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamayato1 kilamāpayato phandayato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karoto na karīyati pāpaṁ. Khurapariyantena ce'pi cakkena yo imissā paṭhaviyā2 pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ, natthipāpassa āgamo. Dakkhiṇañce'pi gaṅgāya3 tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Uttarañce'pi gaṅgāya3 tīraṁ gaccheyya dadanto dāpento yajanto yajāpento, natthi tato nidānaṁ puññaṁ, natthi puññassa āgamo. [page 053] dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo'ti.
1. Kilamato, kesuci.
2. Karato phandato, [PTS]
3. Gaṅgātīraṁ, [PTS]
[BJT Page 92]
Itthaṁ kho me bhante pūraṇo1 kassapo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno akiriyaṁ byākāsi. 2
Seyyathāpi bhante ambaṁ vā puṭṭho labujaṁ byākareyya2 labujaṁ vā puṭṭho ambaṁ byākareyya2, evameva kho me bhante pūraṇo1 kassapo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno akiriyaṁ byākāsi. 2
Tassa mayhaṁ etadahosi: 'kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā'ti. So kho ahaṁ bhante pūraṇassa kassapassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. 3 Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto4 anikujjanto5 uṭṭhāyāsanā pakkāmiṁ. 6
18. Ekamidāhaṁ bhante samayaṁ yena makkhalī gosālo tenupasaṅkamiṁ. Upasaṅkamitvā makkhalinā gosālena7 saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇiyaṁ8 vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante makkhaliṁ gosālaṁ9 etadavocaṁ:10 'yathā nu kho imāni bho gosāla puthusippāyatanāni seyyathīdaṁ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu13 uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetunti".
19. Evaṁ vutte bhante makkhali gosālo maṁ etadavoca: 'natthi mahārāja hetu natthi paccayo sattānaṁ saṅkilesāya. Ahetu appaccayā sattā saṅkilissanti. Natthi hetu natthi paccayo sattānaṁ visuddhiyā. Ahetu appaccayā sattā visujjhanti. Natthi attakāre natthi parakāre natthi purisakāre natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṁ paṭisaṁvedenti.
Cuddasa [page 054] kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni, pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca.
1. Purāṇo, machasaṁ.
2. Vyā, [PTS]
3. Napaṭikkosiṁ, [PTS]
4. Anugaṇhanto, [PTS]
5. Anikkujjanto, machasaṁ. Syā.
6. Pakkāmiṁ, machasaṁ.
7. Makkhaligosālena, [PTS]
8. Sāraṇīyaṁ, machasaṁ
9. Makkhaligosālaṁ, [PTS]
10. Etadavoca, [PTS]
11. Paññāpenti [PTS]
[BJT Page 94]
Dvaṭṭhi paṭipadā, dvaṭṭhantarakappo, chaḷabhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṁsa nirayasate, chattiṁsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta pavuṭasatāni, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cūḷāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.
Tattha natthi imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmīti paripakkaṁ vā kammaṁ phussa phussa byantī karissāmīti hevaṁ natthi. Doṇamite sukhadukkhe pariyantakate. Saṁsāre natthi hāyanavaḍḍhane, natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paḷeti, evameva bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissantīti.
Itthaṁ kho me bhante makkhalī gosālo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno saṁsārasuddhiṁ byākāsi. Seyyathāpi bhante ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya, evameva kho me bhante makkhalī gosālo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno saṁsārasuddhiṁ byākāsi. Tassa mayhaṁ bhante etadahosi: kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyāti. So kho ahaṁ bhante makkhalissa [page 055] gosālassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṁ.
20. Ekamidāhaṁ bhante samayaṁ yena ajito kesakambalo1 tenupasaṅkamiṁ. Upasaṅkamitvā ajitena kesakambalena2 saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ3 vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante ajitaṁ kesakambalaṁ4 etadavocaṁ:5 'yathā nu kho imāni bho ajita puthusippāyatanāni seyyathīdaṁ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetunti?"8.
1. Kesakambalī, katthaci.
2. Kesakambalinā, katthaci
3. Sāraṇīyaṁ. Machasaṁ.
4. Kesakambaliṁ, katthaci
5. Etadavoca, katthaci.
6. Seyyathīdaṁ, machasaṁ.
7. Kho ajito, katthaci
8. Paññāpenti, machasaṁ.
[BJT Page 96]
Evaṁ vutte bhante ajito kesakambalo1 maṁ etadavoca: "natthi mahārāja dinnaṁ. Natthi yiṭṭhaṁ. Natthi hutaṁ. Natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko. Natthi ayaṁ loko. Natthi paro2 loko. Natthi mātā. Natthi pitā. Natthi sattā opapātikā. Natthi loke samaṇabrāhmaṇā sammaggatā3 sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṁ puriso yadā kālaṁ karoti, paṭhavī paṭhavikāyaṁ anupeti anupagacchati. Āpo āpokāyaṁ anupeti anupagacchati. Tejo tejokāyaṁ anupeti anupagacchati. Vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ induyāni saṅkamanti. Āsandipañcamā purisā mataṁ ādāya gacchanti. Yāva āḷahanā padāni paññāyanti. Kāpotakāni aṭṭhīni bhavanti. Bhasmantā āhutiyo. Dattupaññattaṁ yadidaṁ dānaṁ. Tesaṁ tucchaṁ musā vilāpo ye keci atthikavādaṁ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇā"ti.
Itthaṁ kho me bhante ajito kesakambalo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno ucchedaṁ byākāsi. Seyyathāpi bhante ambaṁ vā puṭṭho labujaṁ [page 056] byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya, evameva kho bhante ajito kesakambalo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno ucchedaṁ byākāsi.
Tassa mayhaṁ bhante etadahosi: 'kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā'ti so kho ahaṁ bhante ajitassa kesakambalassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikujjanto uṭṭhāyāsanā pakkāmiṁ.
1. Kesakambali, [PTS]
2. Paraloko, katthaci.
3. Samaggatā, samaggagatā, machasaṁ.
[BJT Page 98]
21. Ekamidāhaṁ bhante samayaṁ yena pakudho kaccāyano tenupasaṅkamiṁ. Upasaṅkamitvā pakudhena kaccāyanena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante pakudhaṁ kaccāyanaṁ etadavocaṁ: yathā nu kho imāni bho kaccāyana puthusippāyatanāni, seyyathīdaṁ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho kaccāyana evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetu?Nti.
Evaṁ vutte bhante pakudho kaccāyano maṁ etadavoca: "sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṁ vyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattame. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kuṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṁ vyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Yo'pi tiṇhena satthena sīsaṁ chindati, na koci kañci jīvitā voropeti. Sattannaṁ yeva kāyānamantarena satthaṁ vivaramanupatatī"ti.
[page 057] itthaṁ kho me bhante pakudho kaccāyano sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno aññena aññaṁ byākāsi. Seyyathāpi bhante ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya, evameva kho me bhante pakudho kaccāyano sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno aññena aññaṁ byākāsi.
Tassa mayhaṁ bhante etadahosi: kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā?Ti. So kho ahaṁ bhante pakudhassa kaccāyanassa bhāsitaṁ neva abhinandiṁ. Nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṁ.
22. Ekamidāhaṁ bhante samayaṁ yena nigaṇṭho nātaputto tenupasaṅkamiṁ. Upasaṅkamitvā nigaṇṭhena nātaputtena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante nigaṇṭhaṁ nātaputtaṁ etadavocaṁ:
[BJT Page 100]
"Yathā nu kho imāni bho aggivessana puthusippāyatanāni, seyyathīdaṁ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho bho aggivessana evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetu"?Nti
Evaṁ vutte bhante nigaṇṭho nātaputto maṁ etadavoca: "idha mahārāja nigaṇṭho cātuyāmasaṁvarasaṁvuto hoti. Kathañca mahārāja nigaṇṭho cātuyāmasaṁvarasaṁvuto hoti? Idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyuto ca, sabbavāridhuto ca, sabbavāriphuṭo 1ca. Evaṁ kho mahārāja nigaṇṭho cātuyāmasaṁvarasaṁvuto hoti. Yato kho mahārāja nigaṇṭho evaṁ cātuyāmasaṁvarasaṁvuto hoti, ayaṁ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā"ti.
[page 058] itthaṁ kho me bhante nigaṇṭho nātaputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno cātuyāmasaṁvaraṁ byākāsi. Seyyathāpi bhante ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya, evameva kho bhante nigaṇṭho nātaputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno cātuyāmasaṁvaraṁ byākāsi.
Tassa mayhaṁ bhante etadahosi: kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā?'Ti. So kho ahaṁ bhante nigaṇṭhassa nātaputtassa bhāsitaṁ neva abhinandiṁ. Nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṁ.
23. Ekamidāhaṁ bhante samayaṁ yena sañjayo belaṭṭhiputto2 tenupasaṅkamiṁ. Upasaṅkamitvā sañjayena belaṭṭhiputtena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante sañjayaṁ belaṭṭhiputtaṁ etadavocaṁ: "yathā nu kho imāni bho sañjaya puthusippāyatanāni, seyyathīdaṁ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho sañjaya evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetu"?Nti
1. Phuṭṭho, [PTS] Phuḍo (jenamāgadhī).
2. Belaṭṭhaputto, katthaci.
[BJT Page 102]
Evaṁ vutte bhante sañjayo belaṭṭhiputto maṁ etadavoca: 'atthi paro loko?'Ti iti ce maṁ pucchasi, 'atthi paro loko'ti iti ce me assa, 'atthi paro loko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi paro loko?'Ti iti ce maṁ pucchasi, 'natthi paro loko'ti iti ce me assa, 'natthi paro loko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca paro loko?'Ti iti ce maṁ pucchasi, 'atthi ca natthi ca paro loko'ti iti ce me assa, 'atthi ca natthi ca paro loko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi paro loko?'Ti iti ce maṁ pucchasi, 'nevatthi na natthi paro loko'ti iti ce me assa, 'nevatthi na natthi paro loko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sattā opapātikā?'Ti iti ce maṁ pucchasi, 'atthi sattā opapātikā'ti iti ce me assa, 'atthi sattā opapātikā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sattā opapātikā?'Ti iti ce maṁ pucchasi, 'atthi ca natthi ca sattā opapātikā'ti iti ce me assa, 'atthi ca natthi ca sattā opapātikā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sattā opapātikā?'Ti iti ce maṁ pucchasi, 'nevatthi na natthi sattā opapātikā'ti iti ce me assa, 'nevatthi na natthi sattā opapātikā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko?'Ti iti ce maṁ pucchasi, 'atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti ce me assa, 'atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko?'Ti iti ce maṁ pucchasi, 'natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti ce me assa, 'natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Atthi ca natthi ca sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko?'Ti iti ce maṁ pucchasi, 'atthi ca natthi ca sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti ce me assa, 'atthi ca natthi ca sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Nevatthi na natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko?'Ti iti ce maṁ pucchasi, 'nevatthi na natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti ce me assa, 'nevatthi na natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti tathāgato [page 059] parammaraṇā?'Ti iti ce maṁ pucchasi, 'hoti tathāgato parammaraṇā'ti iti ce me assa, 'hoti tathāgato parammaraṇā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. ' Na hoti tathāgato parammaraṇā?'Ti iti ce maṁ pucchasi, 'na hoti tathāgato parammaraṇā'ti iti ce me assa, 'na hoti tathāgato paramaraṇā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Hoti ca na hoti ca tathāgato parammaraṇā?'Ti iti ce maṁ pucchasi, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti ce me assa, 'hoti ca na hoti ca tathāgato parammaraṇā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no. 'Neva hoti na na hoti tathāgato parammaraṇā?'Ti iti ce maṁ pucchasi, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti ce me assa, 'neva hoti na na hoti tathāgato parammaraṇā'ti iti te naṁ byākareyyaṁ. Evanti'pi me no. Tathā'ti'pi me no. Aññathā'ti'pi me no. No 'ti'pi me no. No no 'ti'pi me no'ti.
Itthaṁ kho me bhante sañjayo belaṭṭhiputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno vikkhepaṁ byākāsi. Seyyathāpi bhante ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya, evameva kho bhante sañjayo belaṭṭhiputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno vikkhepaṁ byākāsi.
Tassa mayhaṁ bhante etadahosi: ayañca imesaṁ samaṇabrāhmaṇānaṁ sabbabālo sabbamūḷho. Kathaṁ hi nāma sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno vikkhepaṁ byākarissati?Ti. Tassa mayhaṁ bhante etadahosi: kathaṁ hi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā?Ti. So kho ahaṁ bhante sañjayassa belaṭṭhiputtassa bhāsitaṁ neva abhinandiṁ. Nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkāmiṁ.
[BJT Page 104]
24. So 'haṁ bhante bhagavantampi pucchāmi: yathā nu kho imāni bhante puthusippāyatanāni, seyyathīdaṁ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā āḷārikā kappakā nahāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññāni'pi evaṅgatikāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti. Te tena attānaṁ sukhenti pīnenti. Mātāpitaro sukhenti pīnenti. Puttadāraṁ sukhenti pīnenti. Mittāmacce sukhenti pīnenti. Samaṇesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu [page 060] kho me bhante evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetu"?Nti
"Sakkā mahārāja ". Tena hi mahārāja taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṁ byākareyyāsi".
25. "Taṁ kimmaññasi, mahārāja, idha te assa puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. Tassa evamassa: 'acchariyaṁ vata bho, abbhutaṁ vata bho, puññānaṁ gati puññānaṁ vipāko. Ayaṁ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaṁ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. So vatassāhaṁ puññāni kareyyaṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
So aparena samayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya. So evaṁ pabbajito samāno kāyena saṁvuto vihareyya, vācāya saṁvuto vihareyya, manasā saṁvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.
Tañce te purisā evamāroceyyuṁ: 'yagghe deva jāneyyāsi, yo te puriso dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako, so deva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. So evaṁ pabbajito samāno kāyena saṁvuto viharati, vācāya saṁvuto viharati, manasā saṁvuto viharati, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṁ evaṁ vadeyyāsi: etu me bho so puriso. Punadeva hotu dāso kammakaro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako"ti.
[BJT Page 106]
"No hetaṁ bhante. Atha kho naṁ mayameva [page 061] abhivādeyyāmapi, paccuṭṭheyyāmapi, āsanenapi nimanteyyāma. Abhinimanteyyāmapi naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiṁ saṁvidaheyyāmā"ti.
"Taṁ kimmaññasi mahārāja, yadi evaṁ sante hoti vā sandiṭṭhikaṁ sāmaññaphalaṁ no vā?"Ti.
"Addhā kho bhante evaṁ sante hoti sandiṭṭhikaṁ sāmaññaphalaṁ"ti.
"Idaṁ kho te mahārāja mayā paṭhamaṁ diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññatta"nti.
26. "Sakkā pana bhante aññampi evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetu?"Nti.
"Sakkā mahārāja. Tena hi mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kimmaññasi mahārāja idha te assa puriso kassako gahapatiko kārakārako rāsivaḍḍhako, tassa evamassa: "acchariyaṁ vata bho abbhutaṁ vata bho puññānaṁ gati puññānaṁ vipāko. Ayaṁ hi rājā māgadho ajātasattu vedehiputto manusso. Ahampi manusso. Ayaṁ hi rājā māgadho ajātasattu vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti devo maññe. Ahampanambhi'ssa kassako gahapatiko kārakārako rāsivaḍḍhako. So vatassāhaṁ puññāni kareyyaṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya. So evaṁ pabbajito samāno kāyena saṁvuto vihareyya, vācāya saṁvuto vihareyya, manasā saṁvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho abhirato paviveke.
Taṁ ce te purisā evamāroceyyuṁ: 'yagghe deva jāneyyāsi. Yo te puriso kassako gahapatiko kārakārako rāsivaḍḍhako, so deva kesamassuṁ ogāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. So evaṁ pabbajito samāno kāyena saṁvuto viharati vācāya saṁvuto viharati, manasā saṁvuto viharati, [page 062] ghāsacchādanaparamatāya santuṭṭho abhirato paviveke'ti. Api nu tvaṁ evaṁ vadeyyāsi: 'etu me bho so puriso. Punadeva hotu kassako gahapatiko kārakārako rāsivaḍḍhako'ti?
[BJT Page 108]
"No hotaṁ bhante. Atha kho naṁ mayameva abhivādeyyāmapi paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Dhammikampi'ssa rakkhāvaraṇaguttiṁ saṁvidaheyyāmā"ti.
"Taṁ kimmaññesi mahārāja, yadi evaṁ sante hoti vā sandiṭṭhikaṁ sāmaññaphalaṁ no vā?"Ti.
"Addhā kho bhante evaṁ sante hoti sandiṭṭhikaṁ samāññaphala"nti.
"Idaṁ kho te mahārāja mayā dutiyaṁ diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññattanti".
27. "Sakkā pana bhante aññampi diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññāpetuṁ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇitatarañcā?"Ti
"Sakkā mahārāja. Tena hi mahārāja suṇohi sādhukaṁ manasi karohi bhāsissāmī"ti.
"Evaṁ bhante"ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi.
28. Bhagavā etadavoca: "idha mahārāja tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti.
29. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ [page 063] sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
[BJT Page 110]
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.
29. Kathañca mahārāja bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. [page 064] amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
[BJT Page 112]
30. Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
31. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 [page 065] paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
[BJT Page 114]
33. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
34. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
35. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti [page 066] evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
[BJT Page 116]
36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā [page 067] viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
[BJT Page 118]
40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [page 068] micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
[BJT Page 120]
44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhumivālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya [page 069] micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
46. Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
[BJT Page 122]
47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
48. Sa kho1 so mahārāja bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmitto na [page 070] kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho mahārāja bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho mahārāja bhikkhu sīlasampanno hoti.
49. Kathañca mahārāja bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho mahārāja bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
[BJT Page 124]
50. Kathañca mahārāja bhikkhu satisampajaññena samannāgato hoti? Idha mahārāja bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho [page 071] mahārāja bhikkhu satisampajaññena samannāgato hoti.
51. Kathañca mahārāja bhikkhu santuṭṭho hoti? Idha mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho mahārāja bhikkhu santuṭṭho hoti.
52. So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭhapetvā.
53. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasannacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
[BJT Page 126]
54. Seyyathāpi mahārāja puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. [page 072] tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
55. Seyyathāpi mahārāja puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
56. Seyyathāpi mahārāja puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
57. Seyyathāpi mahārāja puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So [page 073] tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
[BJT Page 128]
59. Seyyathāpi mahārāja puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
60. Evameva kho mahārāja bhikkhu yathā guṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
61. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
62. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti1 parisanneti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
63. [page 074] seyyathāpi mahārāja dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya3 sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -
Evameva kho mahārāja bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
1. Abhisandeti sīmu, machasaṁ.
2. Parisandeti. Sīmu, machasaṁ.
3. Sandeyya. Sīmu, machasaṁ.
[BJT Page 130]
64. Puna ca paraṁ mahārāja bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
65. Seyyathāpi mahārāja udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa -
Evameva kho mahārāja bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti [page 075] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
66. Puna ca paraṁ mahārāja bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati.
So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
67. Seyyathāpi mahārāja uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni1 tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni3 paripūrāni, paripphuṭāni nāssā4 kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.
1. Anto nimugga posinī, bau. Sa. Sa.
2. Abhisandāni, bau. Sa. Sa.
3. Parisandāni, lau. Sa. Sa.
4. Nāssa, bahusu.
[BJT Page 132]
Evameva kho mahārāja bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
68. Puna ca paraṁ mahārāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena [page 076] pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Seyyathāpi mahārāja puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho mahārāja bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
69. Puna ca paraṁ mahārāja so bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
70. Seyyathāpi mahārāja maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti.
[BJT Page 134]
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. [page 077] idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
71. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya1 cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ,
Seyyathāpi mahārāja puriso muñjamhā isikaṁ2 pavāheyya3. Tassa evamassa: ayaṁ muñjo ayaṁ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti4.
Seyyathāpi vā pana mahārāja puriso asiṁ kosiyā pavāheyya. Tassa evamassa: "ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.
Seyyathāpi vā pana mahārāja puriso ahaṁ karaṇḍā uddhareyya. Tassa evamassa: "ayaṁ ahi ayaṁ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti5.
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
1. Abhinimmināya. Bausasa.
2. Īsikaṁ. Bausasa.
3. Pabbābheyya. Bausasa.
4. Pabbāḷahā. Bausasa.
5. Uddharito. Syā.
[BJT Page 136]
72. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. [page 078] so anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana mahārāja dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve [page 079] pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.
[BJT Page 138]
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
74. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
75. Seyyathāpi mahārāja puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
76. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. [page 080] sadosaṁ vā cittaṁ sadosaṁ cittatanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
77. Seyyathāpi mahārāja itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya -
[BJT Page 140]
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti*. [page 081] anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
78. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṁmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
79. Seyyathāpi mahārāja puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya tamhā'pi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇahī ahosiṁ. Tamhāpi gāmā agacchiṁ tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mpi tamhā [page 082] gāmā sakaññeva gāmaṁ paccāgato'ti.
[BJT Page 142]
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
80. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena [page 083] satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
[BJT Page 144]
81. Seyyathāpi mahārāja majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṅghāṭake nisinnā'ti.
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
82. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ [page 084] pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ
Pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānāti.
[BJT Page 146]
83. Seyyathāpi mahārāja pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.
Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pī cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.
[page 085] idaṁ kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaṁ sandiṭṭhikaṁ sāmaññaphalaṁ uttaritaraṁ vā paṇītataraṁ vā natthīti.
84. Evaṁ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca: 'abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathāpi bhante nikujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yo'haṁ pītaraṁ dhammikaṁ dhammarājānaṁ issariyassa kāraṇā jīvitā voropesiṁ. Tassa me bhante bhagavā accayaṁ accayato paṭiggaṇhātu āyatiṁ saṁvarāyā'ti.
[BJT Page 148]
85. Taggha tvaṁ mahārāja accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yo tvaṁ pitaraṁ dhammikaṁ dhammarājānaṁ jīvitā coropesi. Yato ca kho tvaṁ mahārāja accayaṁ accayato disvā yathādhammaṁ paṭikarosi. Tante mayaṁ paṭigaṇhāma. Vuddhi hesā mahārāja ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjatīti.
86. Evaṁ vutte rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca: handa ca dāni mayaṁ bhante gacchāmi bahukiccā mayaṁ bahukaraṇīyā'ti.
"Yassa 'dāni tvaṁ mahārāja kālaṁ maññasī"ti.
Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
87. Atha kho bhagavā acirapakkantassa rañño māgadhassa [page 086] ajātasattussa vedehiputtassa bhikkhū āmantesi: khatāyaṁ bhikkhave rājā, upahatāyaṁ bhikkhave rājā. Sacāyaṁ bhikkhave rājā pitaraṁ dhammikaṁ dhammarājānaṁ jīvitā na voropessatha imasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ uppajjissathāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Sāmaññaphalasuttaṁ niṭṭhitaṁ dutiyaṁ.
[BJT Page 150]
3
[page 087]
Ambaṭṭhasuttaṁ
1. Evaṁ me1 sutaṁ ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena icchānaṅgalaṁ2 nāma kosalānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ bhagavā icchānaṅgale3 viharati icchānaṅgalavanasaṇḍe.
2. Tena kho pana samayena brāhmaṇo pokkharasātī4 ukkaṭṭhaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā5 kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Assosi kho brāhmaṇo pokkharasāti:
"Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi icchānaṅgalaṁ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī6 satthā devamanussānaṁ buddho bhagavā. 7 So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ8 kevalaparipuṇṇaṁ parisuddhaṁ [page 088] brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
3. Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo9 antevāsī hoti ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yamahaṁ jānāmi taṁ tvaṁ jānāsi, yaṁ tvaṁ jānāsi tamahaṁ jānāmīti.
1. Evamema, [PTS]
2. Naṅkala, [PTS] Icchānaṅkalantipi pāṭho, a.
3. Icchānaṅkalo, [PTS] Sabbattha.
4. Sādi, sabbattha. Pokkharasātī itipi vuccati, a.
5. Pasenadi, [PTS] Passenadinā, sīmu.
6. Sārathī, sīmu. Syā.
7. Bhagavāti, machasaṁ. Syā.
8. Savyañjanaṁ, [PTS]
9. Ambaṭṭho māṇavo, [PTS] Mānavo, [PTS - n.]
[BJT Page 152]
4. Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṁ māṇavaṁ āmantesi: "ayaṁ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi icchānaṅgalaṁ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
Ehi tvaṁ tāta ambaṭṭha yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṁ gotamaṁ jānāhi yadi vā taṁ bhavantaṁ gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṁ gotamo tādiso, yadivā na tādiso, tathā mayaṁ taṁ bhavantaṁ gotamaṁ vedissāmāti.
5. "Yathā kathaṁ panāhaṁ bho taṁ bhavantaṁ gotamaṁ jānissāmi yadi vā taṁ bhavantaṁ gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṁ gotamo tādiso yadi vā na tādiso"ti.
6. "Āgatāni kho tāta ambaṭṭha amhākaṁ mantesu dvattiṁsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā: sace agāraṁ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. [page 089] tassimāni sattaratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati.
Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti sammāsambuddho loke vivattacchado1. Ahaṁ kho pana tāta ambaṭṭha mantānaṁ dātā tvaṁ mantānaṁ paṭiggahetā"ti.
1. Vivittacchaddo. Bau. Sa. Sa. Vivaṭṭacchado. Syā. Vivaṭṭacchado. Machasaṁ.
[BJT Page 154]
"Evaṁ bho'ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṁ pokkharasātiṁ abhivādetvā padakkhiṇaṁ katvā vaḷavārathamāruyha sambahulehi māṇavehi1 saddhiṁ yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṁ pāvisi.
7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kahannu kho bho etarahi so bhavaṁ gotamo viharati? Taṁ hi mayaṁ bhavantaṁ gotamaṁ dassanāya idhūpasaṅkantā"ti.
8. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "ayaṁ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṁ kathāsallāpo hotī"ti. Te ambaṭṭhaṁ māṇavaṁ etadavocuṁ: "eso ambaṭṭha vihāro saṁvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi. Vivarissati te bhagavā dvāranti. "
9. Atha kho ambaṭṭho māṇavo yena so vihāro saṁvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi. Vivari bhagavā dvāraṁ. Pāvisi ambaṭṭho māṇavo. Māṇavakā'pi pavisitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ambaṭṭho pana māṇavo caṅkamanto'pi nisinnena bhagavatā [page 090] kañci kañci kathaṁ sārāṇīyaṁ vītisāreti. Ṭhito'pi nisinnena bhagavatā kañci kañci kathaṁ sārāṇīyaṁ vītisāreti.
10. Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: evannu kho te2 ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṁ kathāsallāpo hoti yathayidaṁ caraṁ tiṭṭhaṁ nisinnena mayā kañci kañci kathaṁ sārāṇīyaṁ vītisāresī?"Ti.
"Nohidaṁ bho gotama. Gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati. Ṭhito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati. Nisinno vā hi bho gotama nisinnena brāhmaṇo buhmaṇena saddhiṁ sallapitumarahati. Sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati. Ye ca kho te bho gotama muṇḍakā samaṇakā ibbhā kaṇhā2 bandhupādāpaccā, tehipi me saddhiṁ evaṁ kathāsallāpo hoti yathariva bhotā gotamenā"ti.
1. Mānavakehi, katthavi.
2. Kiṇahā, machasaṁ.
[BJT Page 156]
11. "Atthikavato kho pana te ambaṭṭha idhāgamanaṁ ahosi. Yāyeva kho panatthāya āgaccheyyātho tameva atthaṁ sādhukaṁ manasi kareyyātho1. Avusitavā yeva kho pana bho ayaṁ ambaṭṭho māṇavo, vusitamānī2 kimaññatra avusitattā"ti.
12. Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva upavadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṁ etadavoca: "caṇḍā bho gotama sakyajāti, pharusā bho gotama sakyajāti, lahusā [page 091] bho gotama sakyajāti, rabhasā bho gotama sakyājāti. Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. Tayidaṁ bho gotama nacchannaṁ tayidaṁ nappaṭirūpaṁ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garu karonti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.
Itiha ambaṭṭho māṇavo idaṁ paṭhamaṁ sakkesu ibbhavādaṁ nipātesi.
13. "Kimpana te ambaṭṭha sakyā aparaddhunti?"
"Eka midāhaṁ bho gotama samayaṁ ācariyassa brāhmaṇassa pokkharasātissa kenavideva karaṇīyena kapilavatthuṁ agamāsiṁ. Yena sakyānaṁ santhāgāraṁ tenupasaṅkamiṁ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṁ aṅgulipatodakehi sañjagghantā saṅkīḷantā aññadatthu mamaññeva maññe anujagghantā. Na maṁ koci āsanena'pi nimantesi. Tayidaṁ bho gotama nacchannaṁ, tayidaṁ nappaṭirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.
1. Kareyyātha, sīmu. [II]
2. Vāsitavāmānī, sīmu. [II.]
[BJT Page 158]
Itiha ambaṭṭho māṇavo idaṁ dutiyaṁ sakkesu ibbhavādaṁ nipātesi.
14. "Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṁ kho panetaṁ ambaṭṭha sakyānaṁ yadidaṁ kapilavatthu. Na arahatāyasmā ambaṭṭho imāya appamattāya abhisajjituntī. "
15. "Cattāro'me bho gotama vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṁ hi bho gotama catunnaṁ vaṇṇānaṁ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇasseva paricārikā sampajjanti. Tayidaṁ bho [page 092] gotama nacchannaṁ tayidaṁ nappaṭirūpaṁ yadi me sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe karukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantī"ti.
Itiha ambaṭṭho māṇavo idaṁ tatiyaṁ sakkesu ibbhavādaṁ nipātesi.
16. Atha kho bhagavato etadahosi: atibāḷhaṁ kho ayaṁ ambaṭṭho māṇavo sakkesu ibbhavādena nimmāneti1. Yannūnāhaṁ gottaṁ puccheyyenti.
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: 'kathaṁ gottosi ambaṭṭhā?Ti' "kaṇhāyano'hamasmi bho gotamā"ti.
17. "Porāṇaṁ kho pana te ambaṭṭha mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānaṁ. Sakyā kho pana ambaṭṭha rājānaṁ okkākaṁ pitāmahaṁ dahanti.
"Bhūtapubbaṁ ambaṭṭha rājā okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṁ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaṁ2 karakaṇḍaṁ3 hatthinikaṁ nipuraṁ4. Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṁ kappesuṁ. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṁ saṁvāsaṁ kappesuṁ.
1. Nimmādeti, katthaci.
2. Ekāmukhaṁ, katthaci.
3. Karakaṇḍuṁ, katthaci.
4. Sinipuraṁ bau. Sa. Sa. Sinupuraṁ, [PTS]
[BJT Page 160]
Atha kho ambaṭṭha rājā okkāko amacce pārisajje āmantesi: "kahannu kho bho etarahi kumārā sammantīti"?
"Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaganīhi saddhiṁ saṁvāsaṁ kappenti"ti.
Atha kho ambaṭṭha rājā okkāko udānaṁ udānesi: [page 093] "sakyā vata bho kumārā paramasakyā vata bho kumārā"ti. Tadagge kho pana ambaṭṭha sakyā paññāyanti. So'va1 nesaṁ pubbapuriso.
Rañño ca kho pana ambaṭṭha okkākassa disā nāma dāsī ahosi. Sā kaṇhaṁ2 nāma janesi. Jāto kaṇho pabyāhāsi: "dhovatha maṁ amma, nahāpetha maṁ amma, imasmā maṁ amma asucismā parimocetha, atthāya vo bhavissāmī"ti.
Yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 'pisācā'ti sañjānanti. Evameva kho ambaṭṭha tena samayena manussā pisāce 'kaṇhā'ti sañjānanti. Te evamāhaṁsu: ayaṁ jāto pabyāhāsi: 'kaṇho jāto pisāco jāto'ti.
Tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti. So ca kaṇhāyanānaṁ pubbapuriso. Iti kho te ambaṭṭha porāṇaṁ mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā sakyā bhavanti. Dāsiputto tvamasi sakyānanti.
18. Evaṁ vutte te māṇavakā bhagavantaṁ etadavocuṁ: "mā bhavaṁ gotamo ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmānesi. Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo. Pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetu"nti.
1. Soca. Sīmu. 1.
2. Kaṇaṁ. Sīmu. [II.]
[BJT Page 162]
19. Atha kho bhagavā te māṇavake etadavoca: "sace kho tumhākaṁ māṇavakā evaṁ hoti 'dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto [page 094] ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetunti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddiṁ mantayavho1 asmiṁ vacane. Sace pana tumhākaṁ māṇavakā evaṁ hoti: sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetunti, tiṭṭhatha tumhe, ambaṭṭho māṇavo mayā saddhiṁ paṭimantetu"ti.
20. "Sujāto ca bho gotama ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo va ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetuṁ. Tuṇhī mayaṁ bhavissāma. Ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetū"ti.
21. Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: ayaṁ kho pana te ambaṭṭha sahadhammiko pañho āgacchati. Akāmāpi vyākātabbo. Sace tvaṁ na vyākarissasi aññena vā aññaṁ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā, ettheva te sattadhā muddhā phalissati. Taṁ kiṁ maññasi ambaṭṭha? Kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ kutopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṁ pubbapuriso?Ti.
Evaṁ vutte ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: taṁ kimmaññasi ambaṭṭha? Kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ kukopabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṁ [page 095] pubbapuriso?Ti dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi.
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: vyākarohi 'dāni ambaṭṭha, na 'dāni te tuṇhībhāvassa kālo. Yo kho ambaṭṭha tathāgatena yāvatatiyakaṁ sahadhammikaṁ pañhaṁ puṭṭho na vyākaroti etthevassa sattadhā muddhā phalissati.
1. Mantaveha. Machasaṁ.
[BJT Page 164]
22. Tena kho pana samayena vajirapāṇi yakkho mahantaṁ ayokūṭaṁ ādāya ādittaṁ sampajjalitaṁ sajotibhūtaṁ ambaṭṭhassa māṇavassa uparivehāsaṁ ṭhito hoti: sacāyaṁ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṁ sahadhammikaṁ pañhaṁ puṭṭho na vyākarissati etthevassa sattadhā muddhaṁ phālessāmīti. Taṁ kho pana vajirapāṇiṁ yakkhaṁ bhagavā ceva passati ambaṭṭho ca māṇavo.
23. Atha kho ambaṭṭho māṇavo bhīto saṁviggo lomahaṭṭhajāto bhagavantaṁyeva tāṇagavesī bhagavantaṁyeva leṇagavesī bhagavantaṁyeva saraṇagavesi upanisīditvā bhagavantaṁ etadavoca: "kiṁ me taṁ bhavaṁ gotamo āha? Puna bhavaṁ gotamo bravītū"ti.
"Taṁ kimmaññasī ambaṭṭha? Kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallākānaṁ ācariyapācariyānaṁ bhāsamānānaṁ, kutoppabhūtikā kaṇhāyanā? Ko ca kaṇhāyanānaṁ pubbapuriso?Ti. "
"Evameva me bho gotama sutaṁ, yatheva bhavaṁ gotamo āha. Tatoppabhūtikā kaṇhāyanā. So ca kaṇhāyanānaṁ pubbapuriso"ti.
24. Evaṁ vutte te māṇavakā unnādino uccāsaddamahāsaddā ahesuṁ: "dujjāto kira bho ambaṭṭho māṇavo, akulaputto kira bho ambaṭṭho māṇavo, dāsiputto kira bho ambaṭṭho māṇavo sakyānaṁ, ayyaputtā kira bho ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiṁ yeva kira mayaṁ samaṇaṁ gotamaṁ apasādetabbaṁ amaññimhā"ti.
25. Atha kho bhagavato etadahosi: "atibāḷhaṁ kho [page 096] ime māṇavakā ambaṭṭhaṁ māṇavaṁ dāsiputtavādena nimmānenti. Yannūnāhaṁ parimoceyyanti. " Atha kho bhagavā te māṇavake etadavoca: "mā kho tumhe māṇavakā ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇaṁ janapadaṁ gantvā brahme mante adhīyitvā rājānaṁ okkānaṁ upasaṅkamitvā maṭṭharūpiṁ1 dhītaraṁ yāci. Tassa rājā okkāko 'ko neva re ayaṁ mayhaṁ dāsiputto samāno maṭṭharūpiṁ dhītaraṁ yācatī'ti kupito anattamano khurappaṁ sannayhi. So taṁ khurappaṁ neva asakkhi muñcituṁ, no paṭisaṁharituṁ.
1. Maddarūpiṁ, machasaṁ.
[BJT Page 166]
Atha kho māṇavakā amaccā pārisajjā kaṇhaṁ isiṁ upasaṅkamitvā etadavocuṁ: "sotthi bhadante hotu rañño, sotthi bhadante hotu rañño"ti.
"Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṁ muñcissati yāvatā rañño vijitaṁ ettāvatā paṭhavī udrīyissatī"ti.
"Sotthi bhadante hotu rañño, sotthi janapadassā"ti.
"Sotthi bhavissati rañño, sotthi janapadassa. Api ca rājā yadi uddhaṁ khurappaṁ muñcissati yāvatā rañño vijitaṁ ettāvatā sattavassāni devo na vassissatī"ti.
"Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatū"ti.
"Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati. Api ca rājā jeṭṭhakumāre khurappaṁ patiṭṭhāpetu, sotthi kumāro, pallomo bhavissatī"ti.
Atha kho māṇavakā, amaccā okkākassa ārocesuṁ: "devo jeṭṭhakumāre khurappaṁ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī"ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṁ patiṭṭhāpesi. Sotthi kumāro pallomo bhavi.
Atha kho tassa rājā okkāko bhīto saṁviggo lomahaṭṭhajāto brahmadaṇḍena [page 097] tajjito maṭṭharūpiṁ dhītaraṁ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmānetha. Uḷāro so kaṇho isi ahosi.
26. Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ āmantesi: "taṁ kimmaññasi ambaṭṭha? Idha khattiyakumāro brāhmaṇakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha, yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā?'Ti,
"Labhetha bho gotama".
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti.
[BJT Page 168]
"Bhojeyyuṁ bho gotama. "
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā?"Ti
"Vāceyyuṁ bho gotama. "
"Apinu'ssa itthisu āvaṭaṁ vā assa anāvaṭaṁ vā?"Ti
"Anāvaṭaṁ hi'ssa bho gotama".
"Api nu naṁ khattiyā khattiyābhisekena abhisiñceyyunti?"
"No hidaṁ bho gotama. "
"Taṁ kissa hetu?"
"Mātito hi bho gotama anuppanno"ti.
27. "Taṁ kimmaññasi ambaṭṭha? Idha brāhmaṇakumāro khattiyakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha, yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā?"Ti
"Labhetha bho gotama. "
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti
"Bhojeyyuṁ bho gotama. "
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā?"Ti
"Vāceyyuṁ bho gotama. "
[page 098] "apinu'ssa itthisu āvaṭaṁ vā assa anāvaṭaṁ vā?"Ti
"Anāvaṭaṁ hi'ssa bho gotama. "
"Api nu naṁ khattiyā khattiyābhisekena abhisiñceyyunti?"
"No hidaṁ bho gotama. "
"Taṁ kissa hetu?"
"Pitito hi bho gotama anuppanno"ti.
28. "Iti kho ambaṭṭha itthiyā vā itthiṁ karitvā purisena vā purisaṁ karitvā khattiyā 'va seṭṭhā, hīnā brāhmaṇā. Taṁ kimmaññasi ambaṭṭha? Idha brāhmaṇā brāhmaṇaṁ kismicideva pakaraṇe khuramuṇḍaṁ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā?"Ti
[BJT Page 170]
"No hidaṁ bho gotama. "
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā?"Ti
"No hidaṁ bho gotama. "
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā?"Ti.
"No hidaṁ bho gotama. "
"Api nu'ssa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā?Ti"
"Āvaṭaṁ hi'ssa bho gotama. "
29. "Taṁ kimmaññasi ambaṭṭha? Idha khattiyā khattiyaṁ kismicideva pakaraṇe khuramuṇḍaṁ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā?Ti"
"Labhetha bho gotama"
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā?Ti"
"Bhojeyyuṁ bho gotama. "
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā?"Ti
"Vāceyyuṁ bho gotama. "
"Api nu'ssa ithīsu āvaṭaṁ vā assa anāvaṭaṁ vā?"Ti
"Anāvaṭaṁ hi'ssa bho gotama. "
"Ettāvatā kho ambaṭṭha khattiyo paramanihīnataṁ [page 099] patto hoti, yadeva naṁ khattiyā khuramuṇḍaṁ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho ambaṭṭha yadā khattiyo paramanihīnataṁ patto hoti, tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.
30. Brahmunā'pi ambaṭṭha sanaṅkumārena gāthā bhāsitā:
'Khattiyo seṭṭho janetasmiṁ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti
Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṁhitā no anatthasaṁhitā, anumatā mayā. Ahampi1 ambaṭṭha evaṁ vadāmi:
'Khattiyo seṭṭho janetasmiṁ
Ye gottapaṭisārino,
Vijjācaraṇasampanno
So seṭṭho devamānuse'ti.
Bhāṇāvāro paṭhamo.
1. Ahampibhi, machasaṁ.
[BJT Page 172]
31. "Katamaṁ pana taṁ bho gotama caraṇaṁ, katamā ca pana sā vijjā?"Ti. "Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maṁ tvaṁ na vā maṁ tvaṁ arahasī'ti. Yattha kho ambaṭṭha āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṁ vuccati jātivādo vā itipi, gottavādo vā itipi, mānavādo vā itipi:'arahasi vā maṁ tvaṁ na vā maṁ tvaṁ arahasī'ti. Ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho ambaṭṭha jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca [page 100] \[\\q [0-9][0-9][0-9]\/\] anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī"ti.
32. "Katamaṁ pana taṁ bho gotama caraṇaṁ? Katamā ca sā vijjā?"Ti "idha ambaṭṭha tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
33. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretthā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya"nti.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.
[BJT Page 174]
34. Kathañca ambaṭṭha bhikkhu sīlasampanno hoti?
Idha ambaṭṭha bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā saṁhitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ idampi'ssa hoti sīlasmiṁ.
35. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 176]
36. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ. Iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti idampi'ssa hoti sīlasmiṁ.
37. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
38. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā visūkadassanaṁ anuyuttā viharanti seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhānaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanagarakaṁ caṇḍālaṁ vaṁsaṁ dhovanaṁ hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyuhaṁ aṇīkadassanaṁ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
39. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti. Seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
40. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tulikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakupadhānaṁ - iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 178]
41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: uccādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ mukhālepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vāḷavījaniṁ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ kumārakathaṁ kumārīkathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭinno. Sahitamme1 asahitanne. Pure vacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Āciṇṇaṁ te viparāvattaṁ. Āropito te vādo niggahito'si. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosīti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ: idha gaccha, amutrāgaccha, idaṁ hara, amutra idaṁ āharāti. Iti vā evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Saṁhitamme asaṁhitaṁ te. Kesuci.
[BJT Page 180]
45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigiṁsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: aṅgaṁ nimittaṁ uppādaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati. Abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati. Bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati. Abbhantarānaṁ raññaṁ jayo bhavissati, bāhirānaṁ raññaṁ parājayo bhavissati. Bāhirānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 182]
49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: candaggāho bhavissati suriyaggāho bhavissati nakkhattaggāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati candimasuriyānaṁ uppathagamanaṁ bhavissati nakkhattānaṁ pathagamanaṁ bhavissati nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Disāḍāho bhavissati. Bhūmicālo bhavissati. Evaṁ vipāko devadundubhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipākaṁ candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkileso vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: subbuṭṭhikā bhavissati dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati dubbhikkhaṁ bhavissati. Khemaṁ bhavissati bhayaṁ bhavissati. Rogo bhavissati ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 184]
52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti - seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettapatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
53. Atha kho so ambaṭṭha bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi ambaṭṭha khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho ambaṭṭha bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho ambaṭṭha bhikkhu sīlasampanno hoti.
54. Kathañca ambaṭṭha bhikkhu indirayesu gutatadvāro hoti? Idha ambaṭṭha bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati cakkhundriyaṁ, cakkhundriya saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati sotendriyaṁ, sotendriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati ghāṇindriyaṁ, ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho ambaṭṭha bhikkhu indriyesu guttadvāro hoti.
[BJT Page 186]
55. Kathañca ambaṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha ambaṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho ambaṭṭha bhikkhu satisampajaññena samannāgato hoti.
56. Kathañca ambaṭṭha bhikkhu santuṭṭho hoti?
Idha ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpī ambaṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho ambaṭṭha bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho ambaṭṭha bhikkhu santuṭṭho hoti.
57. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
58. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi, byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto, uddhaccakukkuccaṁ cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
[BJT Page 188]
59. Seyyathāpi ambaṭṭha puriso iṇaṁ ādāya kammante payojeyya tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: 'ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ tassa me te kammantā samijjhiṁsu so'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā'ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
60. Seyyathāpi ambaṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tambhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā. Tassa evamassa: 'ahaṁ bo pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno bhattaṁ me nacchādesi na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti atthi ca me kāye balamattā'ti, so tatonidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
61. Seyyathāpi ambaṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tambhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṁ vayo. Tassa evamassa: 'ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo'ti. So tatonidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
62. Seyyathāpi ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
[BJT Page 190]
63. Seyyathāpi ambaṭṭha puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ. Tassa evamassa: 'ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya'nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
Evameva kho ambaṭṭha bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi ambaṭṭha ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho ambaṭṭha bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.
64. Tassime pañcanīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
65. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
66. Seyyathāpi ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena, na ca pagghariṇī,
Evameva kho ambaṭṭha bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Idampi'ssa hoti caraṇasmiṁ.
67. Puna ca paraṁ ambaṭṭha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
[BJT Page 192]
68. Seyyathāpi ambaṭṭha udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa,
Evameva kho ambaṭṭha bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Idampi'ssa hoti caraṇasmiṁ.
69. Puna ca paraṁ ambaṭṭha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṁvedeti, yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati.
So imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Seyyathāpi ambaṭṭha uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena cārinā abhisannāni parisannāni3 paripūrāni paripphuṭāni nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa,
Evameva kho ambaṭṭha bhikkhu imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Idampi'ssa hoti caraṇasmiṁ.
70. Puna ca paraṁ ambaṭṭha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Seyyathāpi ambaṭṭha puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho ambaṭṭha bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Idampi'ssa hoti caraṇasmiṁ.
Idaṁ kho taṁ ambaṭṭha caraṇaṁ.
1. Abhisandeyya, machasaṁ.
2. Parisandeyya, machasaṁ.
3. Abhisandāni parisandāni, machasaṁ. Abhisaniddhāni parisaniddhāni?
[BJT Page 194]
71. (Puna ca paraṁ ambaṭṭha) so evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
Seyyathāpi ambaṭṭha maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā'ti.
Evameva kho ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti. Idampi'ssa hoti vijjāya.
72. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imambhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
[BJT Page 196]
Seyyathāpi ambaṭṭha puriso muñjamhā īsikaṁ pabbāheyya. Tassa evamassa: ayaṁ muñjo, ayaṁ īsikā, añño muñjo, aññā īsikā, muñjamhātveva īsikā pabbāḷhā'ti. Seyyathā vā pana ambaṭṭha puriso asiṁ kosiyā pabbāheyya, tassa evamassa: ayaṁ asi, ayaṁ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷho'ti. Seyyathā vā pana ambaṭṭha puriso ahiṁ karaṇḍā uddhareyya, tassa evamassa: ayaṁ ahi, ayaṁ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho ambaṭṭha bhikkhu evaṁsamāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Idampi'ssa hoti vijjāya.
73. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati, abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, ācībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyā pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi pathaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā'pi kāyena vasaṁ vatteti.
Seyyathāpi ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana ambaṭṭha dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya, evameva kho ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.
[BJT Page 198]
So anekavihitaṁ iddhividhaṁ paccanubhoti eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati. Parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Idampi'ssa hoti vijjāya.
74. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.
Seyyathāpi ambaṭṭha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa: bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadeṇḍisaddo itipi. Evameva kho ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti.
So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti vijjāya.
75. So evaṁ samāhite citte parisuddhe pariyodāte āneñjappatte cetopariyañāṇāya cittaṁ abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti:
Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti,
Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti,
Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti,
Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti,
Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti,
Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti,
Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti,
Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti,
Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti,
Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti,
Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti,
Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti,
Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti,
Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti,
Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti,
Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti,
1. Ānejjappatte (kesuci potthakesu)
[BJT Page 200]
Seyyathāpi ambaṭṭha itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya, evameva kho ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti:
"Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti,
Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti,
Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti,
Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti,
Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti,
Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti,
Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti,
Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti,
Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti,
Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti,
Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti,
Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti,
Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti,
Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti,
Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti,
Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti,
Idampissa hoti vijjāya.
76. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe "amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
[BJT Page 202]
Seyyathāpi ambaṭṭha puriso sakambhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya, so tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya, tassa evamassa: ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ. Tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Tamhāpi gāmā amuṁ gāmaṁ agacchiṁ. Tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mhi tamhā gāmā sakaññeva gāmaṁ paccāgato'ti,
Evameva kho ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati: seyyathīdaṁ ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampī jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Idampi'ssa hoti vijjāya.
77. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā vīsuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
[BJT Page 204]
Seyyathāpi ambaṭṭha majjhe siṅghāṭake pasādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi. Tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṅghāṭake nisinnā'ti.
Evameva kho ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubabaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhīkā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti. Idampi'ssa hoti vijjāya.
78. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti.
So idaṁ dukkhanti yathābhūtaṁ pajānāti.
Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti.
Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti.
Ayaṁ dukkhanirodhagāminipaṭipadā'ti yathābhūtaṁ pajānāti.
Ime āsavā'ti yathābhūtaṁ pajānāti.
Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti.
Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti.
Ayaṁ āsavanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pi cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.
'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti.
[BJT Page 206]
Seyyathāpi ambaṭṭha pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatirame sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti. Evameva kho ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti.
So 'idaṁ dukkhanti' yathābhūtaṁ pajānāti. 'Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti.
'Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti.
'Ime āsavā'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti.
'Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pi cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.
'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti. Ayaṁ kho sā ambaṭṭha vijjā.
79. Ayaṁ vuccati ambaṭṭha bhikkhu vijjāsampanno itipi, caraṇa sampanno itipi, vijjācaraṇasampanno itipi. Imāya ca ambaṭṭha vijjācaraṇasampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.
80. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya [page 101] cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṁ ajjhogāhati pavattaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṁ paṭhamaṁ apāyamukhaṁ bhavati.
81. Puna ca paraṁ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṁ ādāya araññāyatanamajjhogāhati kandamūlaphalabhojano bhavissāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya ca kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṁ dutiyaṁ apāyamukhaṁ bhavati.
[BJT Page 208]
82. Puna ca paraṁ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agyāgāraṁ karitvā aggiṁ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricāriko sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṁ tatiyaṁ apāyamukhaṁ bhavati.
83. Puna ca paraṁ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno [page 102] cātummahāpathe catudvāraṁ agāraṁ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṁ yathāsatti yathābalaṁ paṭipūjessāmīti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṁ catutthaṁ apāyamukhaṁ bhavati.
Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.
84. Taṁ kimmaññasi ambaṭṭha? Api nu tvaṁ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako?"Ti.
"No hidaṁ bho gotama. Ko cāhaṁ bho gotama sācariyako? Kā ca anuttarā vijjācaraṇasampadā? Ārakā'haṁ bho gotama anuttarāya vijjācaraṇasampadāya sācariyako"ti.
"Taṁ kimmaññasi ambaṭṭha? Api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjhogāhasi sācariyako pavattaphalabhojano bhavissāmiti?"
"No hidaṁ bho gotama. "
"Taṁ kimmaññasi ambaṭṭha? Api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kuddālapiṭakaṁ ādāya araññavanamajjhogāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"
"No hidaṁ bho gotama. "
"Taṁ kimmaññasi ambaṭṭha? Api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agyāgāraṁ karitvā aggiṁ paricaranto acchasi sācariyako? "Ti
[page 103] "no hidaṁ bho gotama. "
[BJT Page 210]
"Taṁ kimmaññasi ambaṭṭha api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggiparicariyañca anabhisambhuṇamāno cātummahāpathe catudvāraṁ agāraṁ karitvā acchasi sācariyako, yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṁ mayaṁ yathāsatti yathābalaṁ paṭipūjessāmāti?"
"No hidaṁ bho gotama. "
85. Iti kho ambaṭṭha imāya ceva tvaṁ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṁ parihīno sācariyako. Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā, kā ca tevijjānaṁ brāhmaṇānaṁ sākacchā"ti, attanā āpāyiko'pi aparipūrayamāno. Passa ambaṭṭha yāva aparaddhañca te idaṁ ācariyassa brāhmaṇassa pokkharasādissa.
86. Brāhmaṇo kho pana ambaṭṭha pokkharasādī rañño pasenadissa kosalassa dattikaṁ bhuñjati. Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti tirodussena manteti. Yassa kho pana ambaṭṭha dhammikaṁ payataṁ bhikkhaṁ patigaṇheyya, kathaṁ tassa rājā pasenadī kosalo sammukhībhāvampi na dadeyya? Passa ambaṭṭha yāvaaparaddhañca te idaṁ ācariyassa brāhmaṇassa pokkharasādissa.
Taṁ kimmaññasi ambaṭṭha? Rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva [page 104] mantaṇaṁ manteyya, so tamhā padesā apakkamma ekamantaṁ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, so tasmiṁ padese ṭhito tadeva mantaṇaṁ manteyya: evampi rājā pasenadi kosalo āha evampi rājā pasenadī kosalo āhāti. Api nu so rājabhaṇitaṁ vā bhaṇati rājamantaṁ vā manteti, ettāvatā so assa rājā vā rājamahāmatto vāti?"
"No hidaṁ bho gotama. "
87. Evameva kho tvaṁ ambaṭṭha, ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, tyāhaṁ mante adhiyāmi sācariyako'ti tāvatā tvaṁ bhavissasi isi vā isittāya vā paṭinno'ti netaṁ ṭhānaṁ vijjati.
[BJT Page 212]
88. Taṁ kimmaññasi ambaṭṭha kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: "ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṁ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi, aṅgiraso, bhāradvājo, vāseṭṭho, kassapo, bhagu - evaṁ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti, seyyathāpi tvaṁ etarahi sācariyako?"Ti.
[page 105] "no hidaṁ bho gotama. "
89. "Evaṁ su te sālīnaṁ odanaṁ sucimaṁsūpasecanaṁ vicitakālakaṁ anekasūpaṁ anekabyañjanaṁ paribhuñjanti, seyyathāpi tvaṁ etarahi sācariyako?"Ti.
"No hidaṁ bho gotama. "
"Evaṁ su te veṭhanakapassāhi nārīhi paricārenti seyyathāpi tvaṁ etarahi sācariyako?"Ti.
"No hidaṁ bho gotama. "
"Evaṁ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathāpi tvaṁ etarahi sācariyako?"Ti.
" No hidaṁ bho gotama. "
"Evaṁ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathāpi tvaṁ etarahi sācariyako?"Ti.
" No hidaṁ bho gotama. "
Iti kho ambaṭṭha neva tvaṁ isi, na isittāya paṭipanno sācariyako. Yassa kho pana ambaṭṭha mayi kaṅkhā vā vimati vā, so maṁ pañhena, ahaṁ veyyakaraṇena sodhissāmī"ti.
90. Atha kho bhagavā vihārā nikkhamma caṅkamaṁ abbhuṭṭhāsi. Ambaṭṭho'pi māṇavo vihārā nikkhamma caṅkamaṁ abbhuṭṭhāsi. Atha kho ambaṭṭho māṇavo bhagavantaṁ caṅkamantaṁ anucaṅkamamāno kāye dvattiṁsamahāpurisalakkhaṇāni samannesi. Addasa kho ambaṭṭho māṇavo bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā [page 106] dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.
1. Kośāvahita vasatuguhya. (Mahāyānikādīnaṁ ganthesu)
[BJT Page 214]
91. Atha kho bhagavato etadahosi: passati kho me ayaṁ ambaṭṭho māṇavo dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkāsi yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṁ vatthaguyhaṁ. Atha kho bhagavā jivhaṁ ninnāmetvā ubho'pi kaṇṇasotāni anumasi parimasi. Ubho'pi nāsikāsotāni anumasi parimasi. Kevalampi naḷāṭamaṇḍalaṁ jivhāya chādesi.
Atha kho ambaṭṭhassa māṇavassa etadahosi: samannāgato kho samaṇo gotavo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti bhagavantaṁ etadavoca: "handa ca'dāni mayaṁ bho gotama gacchāma. Bahukiccā mayaṁ bahukaraṇīyā"ti.
"Yassa'dāni tvaṁ ambaṭṭha kālaṁ maññasīti".
Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.
92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṁ sake ārāme nisinno hoti ambaṭṭhaṁ yeva māṇavaṁ patimānento. Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī tenupasaṅkami, upasaṅkamitvā brāhmaṇaṁ pokkharasādiṁ abhivādetvā ekamantaṁ nisīdi.
93. Ekamantaṁ nisinnaṁ kho ambaṭṭhaṁ māṇavaṁ brāhmaṇo pokkharasādī etadavoca: kacci tāta ambaṭṭha addasa taṁ bhavantaṁ gotamanti?.
"Addasāma kho bho taṁ bhavantaṁ gotamanti. "
"Kacci tāta ambaṭṭha taṁ bhavantaṁ gotamaṁ tathā [page 107] santo yeva saddo abbhuggato no aññathā? Kacci pana bho so bhavaṁ gotamo tādiso no aññādiso?"Ti.
"Tathā santo yeva bho taṁ bhavantaṁ gotamaṁ saddo abbhuggato no aññathā. Tādiso'va bho so bhavaṁ gotamo no aññādiso. Samannāgato ca bho so bhavaṁ gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti.
[BJT Page 216]
"Ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṁ kocideva kathāsallāpo?"Ti.
"Ahu kho yeva bho samaṇena gotamena saddhiṁ kocideva kathāsallāpo?"Ti.
"Yathākathaṁ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṁ kocideva kathāsallāpo?"Ti.
Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo taṁ sabbaṁ brāhmaṇassa pokkharasādissa ārocesi.
94. Evaṁ vutte brāhmaṇo pokkharasādī ambaṭṭhaṁ māṇavaṁ etadavoca: "aho vata re, amhākaṁ paṇḍitaka! Aho vata re amhākaṁ bahussutaka! Aho vata re, amhākaṁ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Yadeva kho tvaṁ ambaṭṭha taṁ bhavantaṁ gotamaṁ evaṁ āsajja āsajja avacāsi. Atha kho bhavaṁ gotamo amhe'pi evaṁ upaneyya upaneyya avaca. Abho vata re, amhākaṁ paṇḍitaka! Aho vata re, amhākaṁ bahussutaka! Aho vata re, amhākaṁ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyā"ti kupito anattamano ambaṭṭhaṁ māṇavaṁ padasā yeva pavattesi. Icchati ca tāvadeva bhagavantaṁ dassanāya upasaṅkamituṁ.
95. [page 108] atha kho te brāhmaṇā brāhmaṇaṁ pokkharasādiṁ etadavocuṁ: ativikālo kho bho ajja samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Svedāni bhavaṁ pokkharasātī samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī"ti.
Atha kho brāhmaṇo sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi. Yena icchānaṅgalavanasaṇḍo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho brāhmaṇo pokkharasādī bhagavantaṁ etadavoca: "āgamānukhavidha bho gotama amhākaṁ antevāsī ambaṭṭho māṇavo?"Ti.
[BJT Page 218]
"Āgamā kho te antevāsī ambaṭṭho māṇavo"ti.
"Ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo?"Ti.
"Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo"ti.
"Yathākathaṁ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo?"Ti.
Atha kho bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa pokkharasādissa ārocesi.
"Evaṁ vutte brāhmaṇo pokkharasādi bhagavantaṁ etadavoca: bālo bho gotama ambaṭṭho māṇavo. Khamatu bhavaṁ gotamo ambaṭṭhassa māṇavassā"ti.
"Sukhī hotu brāhmaṇa ambaṭṭho māṇavo"ti.
96. [page 109] atha kho brāhmaṇo pokkharasādi bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni samannesi. Addasā kho brāhmaṇo pokkharasādī bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.
97. Atha kho bhagavato etadahosi: passati kho me ayaṁ brāhmaṇo pokkharasādī dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti.
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī bhagavato kosohitaṁ vatthaguyhaṁ. Atha kho bhagavā jivhaṁ ninnāmetvā ubho'pi kaṇṇasotāni anumasi, paṭimasi, ubho'pi nāsikāsotāni anumasi, paṭimasi. Kevalampi naḷāṭamaṇḍalaṁ jivhāya chādesi.
98. Atha kho brāhmaṇassa pokkharasādissa etadahosi: "samannāgato kho samaṇo gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī"ti bhagavantaṁ etadavoca: adhivāsetu me bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
99. Atha kho brāhmaṇo pokkharasādī bhagavato, adhivāsanaṁ viditvā bhagavato kālaṁ ārocesi: kālo bho gotama, niṭṭhitaṁ bhattanti. '
[BJT Page 220]
Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena buhmaṇassa pokkharasādissa parivesanā tenupasaṅkhami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho brāhmaṇo pokkharasātī bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Māṇavakā'pi bhikkhusaṅghaṁ. Atha kho brāhmaṇo pokkharasātī bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
100. Ekamantaṁ nisinnassa kho brāhmaṇassa pokkharasādissa [page 110] bhagavā ānupubbīkathaṁ kathesi, seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi brāhmaṇaṁ pokkharasātiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.
Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya, evameva brāhmaṇassa pokkharasādissa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti.
101. Atha kho brāhmaṇo pokkharasādī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "abhikkantaṁ bho gotama abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bho gotama saputto sabhariyo sapariso sāmacco bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Yathā ca bhavaṁ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evameva bhavaṁ gotamo pokkharasādikulaṁ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaṁ gotamaṁ abhivādessanti vā paccuṭṭhissanti vā āsanaṁ vā udakaṁ vā dassanti cittaṁ vā pasādessanti, tesaṁ taṁ bhavissanti dīgharattaṁ hitāya sukhāyā"ti. "Kalyāṇaṁ vuccati brāhmaṇā"ti.
Ambaṭṭhasuttaṁ tatiyaṁ.
Piṭava:222
4
[page 111] soṇadaṇḍasuttaṁ
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena campā tadavasari. Tatra sudaṁ bhagavā campāyaṁ viharati gaggarāya pokkharaṇiyā tīre.
Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
2. Assosuṁ kho campeyyakā brāhmaṇagahapatikā "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi campaṁ anuppatto, campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
3. [page 112] atha kho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.
4. Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti. Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaṁ āmantesi: "kinnu kho bho khatte campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī?"Ti
[BJT Page 224]
"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi campaṁ anuppatto campāya viharati gaggarāya pokkharaṇiyā tīre. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Tamete bhavantaṁ gotamaṁ dassanāya upasaṅkamantī"ti.
5. Tena hi bho khatte yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṁ vadehi: "soṇadaṇḍo bho brāhmaṇo evamāha: 'āgamentu kira bhavanto soṇadaṇḍo'pi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī"ti.
'Evaṁ bho'ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā campeyyake brāhmaṇa gahapatike etadavoca: [page 113] "soṇadaṇḍo bho brāhmaṇo evamāha: "āgamentū kira bhavanto. Soṇadaṇḍo'pi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī"ti.
6. Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni campāyaṁ paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te brāhmaṇā: 'soṇadaṇḍo kira brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiṁsu. Upasaṅkamitvā soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ: 'saccaṁ kira bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'?"Ti
"Evaṁ kho me bho hoti ahampi samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmī"ti.
7. "Mā bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkami. Na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Sace bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto soṇadaṇḍassa yaso hāyissati samaṇassa gotamassa yaso abhivaḍḍhissati, iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
[BJT Page 226]
Bhavaṁ hi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.
Yampi bhavaṁ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo aḍḍho mahaddhano mahābhogo.
Yampi bhavaṁ soṇadaṇḍo aḍḍho mahaddhano mahābhogo. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo [page 114] ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo.
Yampi bhavaṁ soṇadaṇḍo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya.
Yampi bhavaṁ soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī, akkhuddāvakāso dassanāya. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato.
Yampi bhavaṁ soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.
Yampi bhavaṁ soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo bahunnaṁ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā.
Yampi bhavaṁ soṇadaṇḍo bahunnaṁ ācariyapācariyo, tīṇi māṇavasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhīyitukāmā. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca.
Yampi bhavaṁ soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.
Yampi bhavaṁ soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.
Yampi bhavaṁ soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
[BJT Page 228]
Bhavaṁ hi soṇadaṇḍo campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
Yampi bhavaṁ soṇadaṇḍo campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ, iminā paṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamitunti.
8. Evaṁ vutte soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: [page 115] tena hi bho mamapi suṇātha, yathā mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ natveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena.
Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya usaṅkamituṁ.
Samaṇo khalu bho gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito.
Yampi bho samaṇo gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca.
Yampi bho samaṇo gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito.
Yampi bho samaṇo gotamo daharo'va samāno yuvā susu kāḷakeso bhadrena yobbaṇena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito.
Yampi bho samaṇo gotamo akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.
Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo sīlavā ariyasīli kusalasīlī kusalasīlena samannāgato.
Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīli kusalasīlena samannāgato, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
[BJT Page 230]
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.
Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo bahunnaṁ ācariyapācariyo.
Yampi bho samaṇo gotamo bahunnaṁ ācariyapācariyo, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo.
Yampi bho samaṇo gotamo khīṇakāmarāgo vigatacāpallo, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.
Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo uccā kulā pabbajito asambhinnakhattiyakulā.
Yampi bho samaṇo gotamo uccā kulā pabbajito asambhinnakhattiyakulā, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā.
Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
[page 116] samaṇaṁ khalu bho gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āgacchanti.
Yampi bho samaṇaṁ gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āgacchanti, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni.
Yampi bho samaṇaṁ gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti.
Yampi bho samaṇaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato.
Yampi bho samaṇo gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.
Yampi bho samaṇo gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito.
Yampi bho samaṇo gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇe khalu bho gotame bahū devā manussā ca abhippasannā.
Yampi bho samaṇe gotame bahū devā manussā ca abhippasannā, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
[BJT Page 232]
Samaṇo khalu bho gotamo yasmiṁ gāme vā nigame vā paṭivasati, na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti.
Yampi bho samaṇo gotamo yasmiṁ gāme vā nigame vā paṭivasati, na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati.
Yampi bho samaṇo gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Yathā kho pana bho ekesaṁ samaṇabrāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati na hevaṁ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. . .
Samaṇaṁ khalu bho gotamaṁ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato.
Yampi bho samaṇaṁ gotamaṁ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato.
Yampi bho samaṇaṁ gotamaṁ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato.
Yampi bho samaṇaṁ gotamaṁ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.
Yampi bho samaṇo gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānino pūjito apacito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito.
Yampi bho samaṇo gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.
Yampi bho samaṇo gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
[page 117] samaṇo khalu bho gotamo campaṁ anuppatto campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. Ye kho pana bho keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakkhettaṁ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo campaṁ anuppatto campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. Atithamhākaṁ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho pana mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Ettake kho ahaṁ bho tassa bhoto gotamassa guṇe pariyāpuṇāmi. No ca kho so bhavaṁ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṁ gotamo"ti.
[BJT Page 234]
9. Evaṁ vutte te brāhmaṇā soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ: 'yathā kho bhavaṁ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito ce'pi so bhavaṁ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṁ api puṭosena1. Tena hi bho sabbeva mayaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmā"ti.
Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena gaggarā pokkharaṇī tenupasaṅkami.
10. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṁ cetaso parivitakko udapādi: "ahañceva kho pana samaṇaṁ gotamaṁ pañhaṁ puccheyyaṁ, tatra ce maṁ samaṇo gotamo evaṁ vadeyya: 'na kho esa brāhmaṇa pañho evaṁ pucchītabbo, evaṁ nāmesa buhmaṇa pañho pucchitabbo'ti. Tena maṁ ayaṁ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto, [page 118] nāsakkhi samaṇaṁ gotamaṁ yoniso pañhaṁ pucchitunti'. Yaṁ kho panāyaṁ parisā paribhaveyya, yaso'pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā'pi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Mañceva kho pana samaṇo gotamo pañhaṁ puccheyya, tassa cāhaṁ pañhassa veyyākaraṇena cittaṁ na ārādheyyaṁ, tatra ce maṁ samaṇo gotamo evaṁ vadeyya: 'na kho esa brāhmaṇa pañho evaṁ vyākātabbo. Evaṁ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maṁ ayaṁ parisā paribhaveyya: 'bālo soṇaṇḍo brāhmaṇo, abyatto nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṁ ārādhetunti. Yaṁ kho panāyaṁ parisā paribhaveyya, yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Ahaṁ ceva kho pana evaṁ samīpagato samāno adisvā'va samaṇaṁ gotamaṁ nivatteyyaṁ, tena maṁ ayaṁ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto mānatthaddho bhīto ca. No visahi samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Kathaṁ hi nāma samīpagato samāno adisvā samaṇaṁ gotamaṁ nivattissatī?'Ti. Yaṁ kho panāyaṁ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogā'pi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā"ti.
11. Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ panāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
1. Puṭaṁsenāti'pi pāṭho kesuci potthakesu.
[BJT Page 236]
12. [page 119] tatrapi sudaṁ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti. "Ahaṁ ceva kho pana samaṇaṁ gotamaṁ pañhaṁ puccheyyaṁ tatra ce maṁ samaṇo gotamo evaṁ vadeyya 'na kho esa brāhmaṇa pañho pucchītabbo'ti, tena maṁ ayaṁ parisā paribhaveyya 'bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṁ gotamaṁ yoniso pañhaṁ pucachitunti' yaṁ kho panāyaṁ parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Mañceva kho pana samaṇo gotamo pañhaṁ puccheyya, tassa cāhaṁ pañhassa veyyākaraṇena cittaṁ na ārādheyyaṁ, tatra ce maṁ samaṇo gotamo evaṁ vadeyya 'na kho esa brāhmaṇa, pañho evaṁ vyākātabbo, evaṁ nāmesa brāhmaṇa pañho vyākātabbo'ti, tena maṁ ayaṁ parisā paribhaveyya: 'bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṁ ārādhetunti. ' Yaṁ kho panāyaṁ parisā paribhaveyya yaso'pi tassa hāyetha yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panambhākaṁ bhogā. Aho vata maṁ samaṇo gotamo sake ācariyake tevijjake pañhaṁ puccheyya. Addhāvatassāhaṁ cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā"ti.
13. Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi: "vihaññati kho ayaṁ soṇadaṇḍo brāhmaṇo sakena cittena. Yannūnāhaṁ soṇadaṇḍaṁ brāhmaṇaṁ sake ācariyake tevijjake pañhaṁ puccheyyanti. "
Atha kho bhagavā soṇadaṇḍaṁ brāhmaṇaṁ etadavoca: "katīhi pana brāhmaṇa aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyā?"Ti
14. Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi: [page 120] yaṁ vata no ahosi icchitaṁ, yaṁ ākaṅkhitaṁ, yaṁ adhippetaṁ, yaṁ abhipatthitaṁ 'aho vata maṁ samaṇo gotamo sake ācariyake tevijjake pañhaṁ puccheyya, addhā vatassāhaṁ cittaṁ ārādheyyaṁ pañhassa veyyāṇenā'ti, tatra maṁ samaṇo gotamo sake ācariyake tevijjake pañhaṁ pucchati. Addhā vatassāhaṁ cittaṁ ārādhessāmi pañhassa veyyākaraṇenā'ti.
15. Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṁ anuviloketvā parisaṁ bhagavantaṁ etadavoca: "pañcahi bho gotama aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññāpenti 'brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyya. Katamehi pañcahi? Idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako hoti mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo:
[BJT Page 238]
Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho bho gotama pañcahi aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyāti.
16. "Imesaṁ pana brāhmaṇa pañcannaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapetvā catūhi aṅgehi samannāgataṁ brāhmaṇaṁ paññāpetuṁ brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyā?"Ti.
17. "Sakkā bho gotama. Imesaṁ hi bho gotama pañcannaṁ aṅgānaṁ vaṇṇaṁ ṭhapayāma. Kiṁ hi vaṇṇo karissati? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā [page 121] pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako ca hoti mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho bho gotama catūhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā"ti.
18. "Imesaṁ pana brāhmaṇa catunnaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā tīhi aṅgehi samannāgataṁ brāhmaṇaṁ paññāpetuṁ brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyā?"Ti.
19. "Sakkā bho gotama. Imesaṁ hi bho gotama catunnaṁ aṅgānaṁ mante ṭhapayāma. Kiṁ hi mantā karissanti? Yato kho bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī, paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho bho gotama catūhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññāpenti brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyā"ti.
[BJT Page 240]
20. "Imesaṁ pana brāhmaṇa tiṇṇaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapetvā dvīhaṅgehi samannāgataṁ brāhmaṇaṁ paññāpetuṁ, brāhmaṇosmīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyā?"Ti.
21. "Sakkā bho gotama, imesaṁ hi bho gotama tiṇṇaṁ aṅgānaṁ jātiṁ ṭhapayāma. Kiṁ hi jāti karissati? Yato kho bho gotama brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho bho gotama dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya na ca pana musāvādaṁ āpajjeyyā"ti.
22. [page 122] evaṁ vutte te brāhmaṇā soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ: "mā bhavaṁ soṇadaṇḍo evaṁ avaca. Mā bhavaṁ soṇadaṇḍo evaṁ avaca. Apavadateva bhavaṁ soṇadaṇḍo vaṇṇaṁ, apavadati mante, apavadati jātiṁ. Ekaṁsena bhavaṁ soṇadaṇḍo samaṇasseva gotamassa vādaṁ anupakkhandatī"ti.
23. Atha kho bhagavā te brāhmaṇe etadavoca: "sace kho tumhākaṁ brāhmaṇā evaṁ hoti, 'appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetunti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṁ mantavho. Sace pana tumhākaṁ brāhmaṇā evaṁ hoti: "bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetunti' tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo mayā saddhiṁ paṭimantetū"ti.
24. Evaṁ vutte soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca: "tiṭṭhatu bhavaṁ gotamo. Tuṇhī bhavaṁ gotamo hotu. Ahameva tesaṁ sahadhammena paṭivacanaṁ karissāmī"ti.
Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: "mā bhavanto evaṁ avacuttha, mā bhavanto evaṁ avacuttha: 'apavadateva bhavaṁ soṇadaṇḍo vaṇṇaṁ, apavadati mante, apavadati jātiṁ, ekaṁsena. Bhavaṁ soṇadaṇḍo [page 123] samaṇasseva gotamassa vādaṁ anupakkhandatī'ti nāhaṁ bho apavadāmi vaṇṇaṁ vā mante vā jātiṁ vā"ti.
[BJT Page 242]
25. Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṁ parisāyaṁ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: "passanti no bhonto imaṁ aṅgakaṁ māṇavakaṁ amhākaṁ bhāgineyyanti?"
"Evaṁ bho. "
"Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Nāssa imissaṁ parisāyaṁ samasamo atthi vaṇṇena, ṭhapetvā samaṇaṁ gotamaṁ.
Aṅgako kho bho māṇavako ajjhāyako mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā.
Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi.
Aṅgako kho bho māṇavako pāṇampi haneyya adinnampi ādiyeyya paradārampi gaccheyya musāpi bhaṇeyya majjampi piveyya, etthadāni bho kiṁ vaṇṇo karissati, kiṁ mantā, kiṁ jāti. ?
Yato kho bho brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho bho dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññāpenti. Brāhmaṇo'smīti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā"ti.
26. "Imesaṁ pana brāhmaṇa dvinnaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā ekena aṅgena samannāgataṁ brāhmaṇaṁ paññāpetuṁ, brāhmaṇo'smīti ca vadamāno sammā vadeyya. Na ca pana musāvādaṁ āpajjeyyā?"Ti.
[page 124] "no hidaṁ bho gotama. Sīlaparidhotā hi bho gotama paññā. Paññāparidhotaṁ sīlaṁ. Yattha sīlaṁ tattha paññā. Yattha paññā tattha sīlaṁ. Sīlavato paññā, paññavato sīlaṁ. Sīlapaññāṇaṁ ca pana lokasmiṁ aggamakkhāyati. Seyyathāpi bho gotama hatthena vā hatthaṁ dhoveyya pādena vā pādaṁ dhoveyya, evameva kho bho gotama sīlaparidhotā paññā, paññāparidhotaṁ sīlaṁ. Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Sīlavato paññā, paññāvato sīlaṁ. Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati.
[BJT Page 244]
"Evametaṁ brāhmaṇa sīlaparidhotā hi brāhmaṇa paññā, paññāparidhotaṁ sīlaṁ. Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Sīlavato paññā, paññavato sīlaṁ. Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati.
"Katamaṁ pana taṁ brāhmaṇa sīlaṁ? Katamā sā paññā"ti
"Ettakaparamā'va mayaṁ bho gotama etasmiṁ atthe. Sādhu vata bhavantaṁyeva gotamaṁ paṭibhātu etassa bhāsitassa attho"ti.
"Tena hi brāhmaṇa suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī"ti.
'Evaṁ bho'ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
25 . "Idha brāhmaṇa tathāgato loke uppajjati arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavassavaḷavā paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāci yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ niṭṭhitaṁ
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bijabījameva pañcamaṁ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ caṇḍālaṁ vaṁsaṁ dhopanakaṁ hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ mukhalepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇahīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ) sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ supiṇaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihemaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ asikalakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhumivālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathadaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ
Kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Sa kho so brāhmaṇa bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho mahārāja bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa bhikkhu sīlasampanno hoti.
Kathañca brāhmaṇa bhikkhu indriyesu guttadvāro hoti? Idha mahārāja bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghānindriyaṁ ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.
Kathañca brāhmaṇa bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.
Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi mahārāja pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho brāhmaṇa bhikkhu santuṭṭho hoti.
So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭhapetvā.
So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
Seyyathāpi brāhmaṇa puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
Seyyathāpi brāhmaṇa puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
Evameva kho brāhmaṇa bhikkhu yathā guṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho brāhmaṇa bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -
Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Puna ca paraṁ brāhmaṇa bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Seyyathāpi brāhmaṇa udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa -
Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Puna ca paraṁ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati.
So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Seyyathāpi brāhmaṇa uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.
Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Puna ca paraṁ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho mahārāja bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Puna ca paraṁ brāhmaṇa so bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
Seyyathāpi brāhmaṇa maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti.
Evameva kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhinnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ,
Seyyathāpi brāhmaṇa puriso muñjamhā isikaṁ pavāheyya. Tassa evamassa: ayaṁ muñjo ayaṁ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.
Seyyathāpi vā pana brāhmaṇa puriso asiṁ kosiyā pavāheyya. Tassa evamassa: "ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.
Seyyathāpi vā pana brāhmaṇa puriso ahiṁ karaṇḍā uddhareyya. Tassa evamassa: "ayaṁ ahi ayaṁ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.
Evameva kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
Seyyathāpi brāhmaṇa dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana brāhmaṇa dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana brāhmaṇa dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Evavema kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Seyyathāpi brāhmaṇa puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Seyyathāpi brāhmaṇa itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya -
Evameva kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti*. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Seyyathāpi brāhmaṇa puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya tamhā'pi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇahī ahosiṁ. Tamhāpi gāmā agacchiṁ tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mpi tamhā gāmā sakaññeva gāmaṁ paccāgato'ti.
Evameva kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Seyyathāpi brāhmaṇa majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṅghāṭake nisinnā'ti.
Evameva kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.
Seyyathāpi brāhmaṇa pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.
Evameva kho brāhmaṇa bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pī cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.
26. Evaṁ vutte soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca: "abhikkantaṁ bho gotama, abhikkantaṁ bho [page 125] gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya paṭicchantaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Adhivāsetu ca me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
[BJT Page 246]
27. Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: kālo bho gotama, niṭṭhitaṁ bhattanti.
28. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
29. Atha kho soṇadaṇḍo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca: "ahañceva kho pana bho gotama parisagato samāno āsanā vuṭṭhahitvā bhavantaṁ gotamaṁ abhivādeyyaṁ, tena maṁ sā parisā paribhaveyya. Yaṁ kho pana sā parisā paribhaveyya yaso'pi tassa hāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā.
Ahañceva kho pana bho gotama parisagato samāno añjaliṁ paggaṇheyyaṁ, āsanā me taṁ bhavaṁ gotamo paccuṭṭhānaṁ dhāretu.
Ahañceva [page 126] kho pana bho gotama parisagato samāno veṭhanaṁ omuñceyyaṁ, sirasā metaṁ bhavaṁ gotamo abhivādanaṁ dhāretu.
Ahañceva kho pana bho gotama yānagato samāno yānā paccorohitvā bhavantaṁ gotamaṁ abhivādeyyaṁ, tena maṁ sā parisā paribhaveyya. Yaṁ kho pana sā parisā paribhaveyya yaso'pi tassa bhāyetha. Yassa kho pana yaso hāyetha bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā.
Ahañceva kho pana bho gotama yānagato samāno patodalaṭṭhiṁ abbhunnāmeyyaṁ, yānā me bhavaṁ gotamo paccorohanaṁ dhāretu.
Ahañceva kho pana bho gotama yānagato samāno chattaṁ apanāmeyyaṁ, sirasā me taṁ bhavaṁ gotamo abhivādanaṁ dhāretū"ti.
Atha kho bhagavā soṇadaṇḍaṁ brāhmaṇaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.
Soṇadaṇḍasuttaṁ niṭṭhitaṁ catutthaṁ
[BJT Page 248]
5
Kūṭadantasuttaṁ
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi, yena khāṇumataṁ nāma magadhānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ bhagavā khāṇumate viharati ambalaṭṭhikāyaṁ.
Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūnūpanītāni honti yaññatthāya.
Assosuṁ kho khāṇumatakā brāhmaṇagahapatikā: "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi khāṇumataṁ anuppatto khāṇumate viharati ambalaṭṭhikāyaṁ.
'Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato': itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. [page 128] so imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumataṁ nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.
[BJT Page 250]
3. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṁ āmantesi: "kinnu kho bho khatte khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkhamantī"?Ti.
"Atthi kho bho samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi khāṇumataṁ anuppatto khāṇumate viharati ambalaṭṭhikāyaṁ. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti.
4. Atha kho kūṭadantassa brāhmaṇassa etadahosi "sutaṁ kho pana me taṁ: samaṇo gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātīti. Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ. Icchāmi cāhaṁ mahāyaññaṁ yajituṁ. Yannūnāhaṁ [page 129] samaṇaṁ gotamaṁ upasaṅkamitvā tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ puccheyyanti".
Atha kho kūṭadanto brāhmaṇo khattaṁ āmantesi "tena hi bho khatte yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaṁ vadehi "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhavanto. Kūṭadanto'pi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī"ti.
'Evaṁ bho'ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca "kūṭadanto bho brāhmaṇo evamāha: āgamentu kira bhonto. Kūṭadanto'pi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'ti.
5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti 'kūṭadantassa brāhmaṇassa mahāyaññaṁ anubhavissāmā'ti. Assosuṁ kho te brāhmaṇā 'kūṭadanto kira brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṁsu. Upasaṅkamitvā kūṭadantaṁ brāhmaṇaṁ etadavocuṁ 'saccaṁ kira bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī?'Ti.
[BJT Page 252]
"Evaṁ kho me bho hoti: ahampi samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmī"ti.
6. "Mā bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkami na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Sace bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamissati bhoto kūṭadantassa yaso hāyissati. Samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati samaṇassasa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
[page 130] bhavaṁ hi kūṭadanto ubhato mātito ca pītito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṁ kūṭadanto ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto aḍḍho mahaddhano mahābhogo. Yampi bhavaṁ kūṭadanto aḍḍho mahaddhano mahābhogo. Imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto ajjhāyako mantadharo tinnaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yampi bhavaṁ kūṭadanto ajjhāyako mantadharo tinnaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya. Yampi bhavaṁ kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato. Yampi bhavaṁ kūṭadanto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā. Yampi bhavaṁ kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto bahunnaṁ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā. Yampi bhavaṁ kūṭadanto bahunnaṁ ācariyapācariyo. Tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
[BJT Page 254]
Bhavaṁ hi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca. Yampi bhavaṁ kuṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Yampi bhavaṁ kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
Bhavaṁ hi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito. Yampi bhavaṁ kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamituṁ.
[page 131] bhavaṁ hi kūṭadanto khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Yampi bhavaṁ kūṭadanto khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ kūṭadantaṁ dassanāya upasaṅkamitunti.
7. Evaṁ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca: "tena hi bho mamapi suṇātha yathā mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ, natveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ.
"Samaṇo khalu bho gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi kho samaṇo gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito. Yampi bho samaṇo gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Yampi bho samaṇo gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhañca. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito. Yampi bho samaṇo gotamo daharo'va samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
[BJT Page 256]
Samaṇo khalu bho gotamo akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. Yampi bho samaṇo gotamo akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [page 132] dassanāya. Yampi bho samaṇo gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho
Mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. Yampi bho samaṇo gotamo sīlavā ariyasīli kusalasīlena samannāgato. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Yampi bho samaṇo gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, imināpaṅgena na arahati bhavaṁ kūṭadanto samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo bahunnaṁ ācariyapācariyo. Yampi bho samaṇo gotamo bahunnaṁ ācariyapācariyo. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Yampi bho samaṇo gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā. Yampi bho samaṇo gotamo uccākulā pabbajito asambhinnakhattiyakulā. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Yampi bho samaṇo gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āgacchanti. Yampi bho samaṇaṁ gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āgacchanti. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni. Yampi bho samaṇaṁ gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Yampi bho samaṇaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato 'itipi so bhagavā arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato. Yampi bho samaṇo gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Yampi bho samaṇo gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
[BJT Page 258]
Samaṇo khalu bho gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito. Yampi bho samaṇo gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇe khalu bho gotame bahū devā ca manussā ca abhippasannā. Yampi bho samaṇe gotame bahū devā ca manussā ca abhippasannā. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo yasmiṁ gāme vā nigame vā paṭivasatī, na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti. Yampi bho samaṇo gotamo yasmiṁ gāme vā nigame vā paṭivasati, na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati. Yathā kho pana bho ekesaṁ samaṇabrāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati, na hevaṁ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Yampi bho samaṇo gotamo saṅghī gaṇi gaṇācariyo puthutitthakarānaṁ aggamakkhāyati. Yathā kho pana bho ekesaṁ samaṇabrāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati, na hevaṁ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato. Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ rājā māgadho seniyo bimbisāro saputto sabhariyo [page 133] sapariso sāmacco pāṇehi saraṇaṁ gato. Samaṇaṁ khalu bho gotamaṁ rājā pasenadī kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato. Samaṇaṁ khalu bho gotamaṁ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato. Samaṇo khalu bho gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito. Samaṇo khalu bho gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito.
Samaṇo khalu bho gotamo khāṇumataṁ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṁ. Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakkhettaṁ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi bho samaṇo gotamo khāṇumataṁ anuppatto khāṇumate viharati ambalaṭṭhikāyaṁ. Atithamhākaṁ samaṇo gotamo, atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.
[BJT Page 260]
Imināpaṅgena nārahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Ettake kho ahaṁ bho tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi. No ca kho so bhavaṁ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṁ gotamo'ti.
8. Evaṁ vutte te brāhmaṇā kūṭadantaṁ brāhmaṇaṁ etadavocuṁ: "yathā kho bhavaṁ kūṭadanto samaṇassa gotamassa vaṇṇo bhāsati ito ce'pi so bhavaṁ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṁ api puṭaṁsenāpi1. Tena hi bho sabbeva mayaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissamā"ti.
9. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. [page 134] sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Khāṇumatikā'pi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
10. Ekamantaṁ nisinno kho kūṭadanto brāhmaṇo bhagavantaṁ etadavoca: "sutaṁ metaṁ bho gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātīti. Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ. Icchāmi cāhaṁ mahāyaññaṁ yajituṁ. Sādhu me bhavaṁ gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ desetū"ti.
"Tena hi brāhmaṇa suṇohi sādhukaṁ manasikarohi bhāsissāmī"ti.
'Evaṁ bho'ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
11. "Bhūtapubbaṁ brāhmaṇa rājā mahāvijito nāma ahosi, aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho brāhmaṇa rañño mahāvijitassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā bhogā. Mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasāmi. Yannūnāhaṁ mahāyaññaṁ yajeyyaṁ, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti.
1. Pūṭosenāpi (kesuci potthakesu)
[BJT Page 262]
Atha kho brāhmaṇa rājā mahāvijite purohitaṁ brāhmaṇaṁ āmantetvā etadavoca: 'idha mayhaṁ brāhmaṇa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā [page 135] bhogā. Mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasāmi. Yannūnāhaṁ mahāyaññaṁ yajeyyaṁ, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā'ti. Icchāmahaṁ brāhmaṇa mahāyaññaṁ yajituṁ. Anusāsatu maṁ bhavaṁ, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti.
12. Evaṁ vutte brāhmaṇa purohito brāhmaṇo rājānaṁ mahāvijitaṁ etadavoca: 'bhoto kho rañño janapado sakaṇṭako sauppīḷo. Gāmaghātā'pi dissanti, nigamaghātā'pi dissanti, panthadūhanā'pi dissanti. Bhavaṁ ce kho pana rājā evaṁ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaṁ rājā. Siyā kho pana bhoto rañño evamassa: 'ahametaṁ dassukhīlaṁ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā samūhanissāmī'ti. Na kho panetassa dassukhīlassa evaṁ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṁ viheṭhessanti. Api ca kho idaṁ saṁvidhānaṁ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṁ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṁ bhavaṁ rājā bījabhattaṁ anuppadetu. Ye bhoto rañño janapade ussahanti vaṇijjāya, tesaṁ bhavaṁ rājā pābhataṁ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṁ bhavaṁ rājā bhattavetanaṁ pakappatu. Te ca manussā sakammapasutā rañño janapadaṁ na viheṭhessanti. Mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantī"ti.
13. 'Evaṁ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṁsu [page 136] kasigorakkhe, tesaṁ rājā mahāvijito bījabhattaṁ anuppādāsī. 1 Ye rañño janapade ussahiṁsu vaṇijjāya, tesaṁ rājā mahāvijito pābhataṁ anuppādāsi. Ye rañño janapade ussahiṁsu rājaporise, tesaṁ rājā mahāvijito bhattavetanaṁ pakappesi. Te ca manussā sakammapasutā rañño janapadaṁ na viheṭhesuṁ. Mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe vihariṁsu.
1. Anuppādesi. (Kesu ci potthakesu)
[BJT Page 264]
14. Atha kho brāhmaṇa rājā mahāvijito purohitaṁ brāhmaṇaṁ āmantetvā etadavoca: "samūhato kho me bho so dassukhīlo bhoto saṁvidhānaṁ āgamma. Mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṁ brāhmaṇa mahāyaññaṁ yajituṁ. Anusāsatu maṁ bhavaṁ, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti.
"Tena hi bhavaṁ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te bhavaṁ rājā āmantayataṁ, 'icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhonto yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā'ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te bhavaṁ rājā āmantayataṁ, 'icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhonto yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā'ti. Ye bhoto rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te bhavaṁ rājā āmantayataṁ, 'icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhonto yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā'ti.
'Evaṁ bho'ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā ceva jānapadā ca, te rājā mahāvijito [page 137] āmantesi: "icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhonto, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti.
"Yajataṁ bhavaṁ rājā yaññaṁ. Yaññakālo mahārājā"ti.
Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhavanto, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti. Ye rañño janapade brāhmaṇamahāsālā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhavanto, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti. Ye rañño janapade gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi: "icchāmahaṁ bho mahāyaññaṁ yajituṁ. Anujānantu me bhavanto, yaṁ mama'ssa dīgharattaṁ hitāya sukhāyā"ti.
"Yajataṁ bhavaṁ rājā yaññaṁ. Yaññakālo mahārājā"ti.
Itīme cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.
15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.
Ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā,
[BJT Page 266]
Akkhitto anupakkuṭṭho jātivādena,
Abhirūpo dassanīyo pāsādiko, paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.
Aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro.
Balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya, patapati maññe paccatthike yasasā.
Saddho dāyako dānapati anāvaṭadvāro, samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto, puññāni karoti.
Bahussuto tassa tassa sutajātassa. Tassa tasseva kho pana bhāsitassa atthaṁ jānāti: 'ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho'ti.
Paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ.
Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.
Iti imāni'pi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.
16. [page 138] purohito'pi brāhmaṇo catūhaṅgehi samannāgato:
Ubhato sujāto mātito ca pitito ca. Saṁsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena.
Ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ. Padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo.
Sīlavā vuddhasīlī vuddhasīlena samannāgato.
Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ.
Purohito brāhmaṇo imehi catuhaṅgehi samannāgato. Iti imāni'pi cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.
[BJT Page 268]
17. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi:
"Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhukāmassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchissatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigacchatī'ti, so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhassa kocideva vippaṭisāro 'mahā vata me bhogakkhandho vigato'ti, so bhoto rañño vippaṭisāro na karaṇīyo"ti.
Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.
18. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinodesi: "āgamissanti kho bhoto yaññaṁ pāṇātipātino'pi pāṇātipātā paṭiviratā'pi. Ye tattha pāṇātipātino tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ adinnādāyino'pi adinnādānā paṭiviratā'pi. Ye tattha adinnādāyino tesaññeva tena. Ye tattha adinnādānā paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ kāmesu micchācārino'pi kāmesu micchācārā paṭiviratā'pi. Ye tattha kāmesu micchācārino tesaññeva tena. Ye tattha kāmesu micchācārā paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ musāvādino'pi musāvādā paṭiviratā'pi. Ye tattha musāvādino tesaññeva tena. Ye tattha musāvādā paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ pisuṇavācino'pi pisuṇāya vācāya paṭiviratā'pi. Ye tattha pisuṇavācino tesaññeva tena. Ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ pharusavācino'pi pharusāya vācāya paṭiviratā'pi. Ye tattha pharusavācino tesaññeva tena. Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ samphappalāpino'pi samphappalāpā [page 139] paṭiviratā'pi. Ye tattha samphappalāpino tesaññeva tena. Ye tattha samphappalāpā paṭiviratā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ abhijjhāluno'pi anabhijjhāluno'pi ye tattha abhijjhāluno tesaññeva tena. Ye tattha anabhijjhāluno te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ byāpannacittā'pi abyāpannacittā'pi ye tattha byāpannacittā tesaññeva tena. Ye tattha abyāpannacittā te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ micchādiṭṭhikā'pi sammādiṭṭhikā'pi. Ye tattha micchādiṭṭhikā tesaññeva tena. Ye tattha sammādiṭṭhikā te yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetū"ti.
Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinodesi.
19. Atha kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahākārehi cittaṁ sandassesi samādapesi samuttejesi sampahaṁsesi: siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: "rājā kho mahāvijito mahāyaññaṁ yajati. No ca kho tassa āmantitā khattiyā anuyuttā negamāceva jānapadā ca. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī"ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā ceva jānapadā ca.
[BJT Page 270]
Imināpetaṁ bhavaṁ rājā jānātu. Yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
20. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca, no ca brāhmaṇasālā negamā ceva jānapadā ca, no ca gahapatinecayikā negamā ceva jānapadā ca. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṁ bhavaṁ rājā jānātu. Yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ cittameva bhavaṁ antaraṁ pasādetu.
21. Siyā kho pana bhoto rañño mayāyaññaṁ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati. No ca kho ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, [page 140] akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṁ bhavaṁ rājā jānātu. Yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
22. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati. No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. No ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. No ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya patapati maññe paccatthike yasasā. No ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti. No ca kho bahussuto tassa tassa sutajātassa. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā bahussuto tassa tassa sutajātassa. No ca kho tassa tasseva kho pana bhāsitassa atthaṁ jānāti:
[BJT Page 272]
'Ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho'ti. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā tassa tasseva kho pana bhāsitassa atthaṁ jānāti. Ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho'ti. No ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti.
Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ. Imināpetaṁ bhavaṁ rājā jānātu. Yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
23. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca. Saṁsuddhagahaṇiko yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. [page 141] evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Imināpetaṁ bhavaṁ rājā jānātu. Yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ. Cittameva bhavaṁ antaraṁ pasādetu.
24. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati. No ca khavassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. No ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatīti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato. No ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī'ti. Evampi bhoto rañño vattā dhammato natthi.
[BJT Page 274]
Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujampaggaṇhantānaṁ. Iminā petaṁ bhavaṁ rājā jānātu. Yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetū'ti.
Imehi kho brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahi ākārehi cittaṁ sandassesi, samādapesi, samuttejesi, sampahaṁsesi.
25. Tasmiṁ kho brāhmaṇa yaññe neva gāvo haññiṁsu, na ajeḷakā haññiṁsu, na kukkuṭasūkarā haññiṁsu, na vividhā pāṇā saṅghātaṁ āpajjiṁsu, na rukkhā chijjiṁsu1 yūpatthāya, na dabbā lūyiṁsu barihisatthāya. 2 Ye'pi'ssa ahesuṁ dāsā'ti vā pessā'ti vā kammakarā'ti vā, te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu. Atha kho ye icchiṁsu te akaṁsu. Ye na icchiṁsu na te akaṁsu. Yaṁ icchiṁsu taṁ akaṁsu. Yaṁ na icchiṁsu na taṁ akaṁsu. Sappitelanavanītadadhimadhuphāṇitenaceva so yañño niṭṭhānamagamāsi.
26. [page 142] atha kho brāhmaṇa khattiyā anuyuttā negamā ceva jānapadā ca amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamācave jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāvijitaṁ upasaṅkamitvā evamāhaṁsu: "idaṁ deva pahūtaṁ sāpateyyaṁ devaññeva uddissa ābhataṁ. Taṁ devo patigaṇhātū"ti.
"Alaṁ bho. Mamapi idaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkataṁ. Tañca vo hotu ito ca bhiyyo harathā"ti.
27. Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ sammantesuṁ: "na kho etaṁ amhākaṁ patirūpaṁ yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṁ yajati. Handassa mayaṁ anuyāgino homā"ti.
1. Rukkho chindiṁsu, (katthaci. )
2. Parihiṁsatthāya, (katthaci. )
[BJT Page 276]
Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Pacchimena yaññāvāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Uttarena yaññāvāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Tesu'pi kho brāhmaṇa yaññesu neva gāvo haññiṁsu, na ajeḷakā haññiṁsu, na kukkuṭasūkarā haññiṁsu, na vividhā pāṇā saṅghātaṁ āpajjiṁsu, na rukkhā chijjiṁsu yūpatthāya, na dabbā lūyiṁsu barihisatthāya. Ye'pi nesaṁ ahesuṁ dāsā'ti vā pessā'ti vā kammakarā'ti vā te'pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu. Atha kho ye icchiṁsu te akaṁsu. Ye na icchiṁsu na te akaṁsu. Yaṁ icchiṁsu, taṁ akaṁsu. Yaṁ na icchiṁsu, na taṁ akaṁsu. Sappītelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṁsu.
28. [page 143] iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato, tisso ca vidhā. Ayaṁ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā'ti.
29. Evaṁ vutte te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṁ: "aho yañño aho yaññasampadā"ti. Kūṭadanto pana brāhmaṇo tuṇhībhūto'va nisinno hoti. Atha kho te brāhmaṇā kūṭadantaṁ brāhmaṇaṁ etadavocuṁ: kasmā pana bhavaṁ kūṭadanto samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodatī?Ti.
"Nāhaṁ bho samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya yo samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodeyya. Api ca me bho evaṁ hoti: na samaṇo gotamo evamāha: 'evaṁ me sutanti vā evaṁ arahati bhavitunti'vā. Api ca samaṇo gotamo: 'evaṁ tadā āsi itthaṁ tadā āsi'tveva bhāsati. Tassa mayhaṁ bho evaṁ hoti: "addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññasāmi, purohito vā brāhmaṇo tassa yaññassa yājetā'ti. Abhijānāti pana bhavaṁ gotamo evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjitā?"Ti.
[BJT Page 278]
"Abhijānāmahaṁ brāhmaṇa evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjitā. Ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā"ti.
30. "Atthi pana bho gotama añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā?"Ti.
[page 144] "atthi kho brāhmaṇa añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro vā"ti.
31. Katamo pana so bho gotama yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā ?"Ti.
"Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavanne pabbajite uddissa dīyanti, ayaṁ kho brāhmaṇa yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭataro1 ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"ti.
32. Ko nu kho bho gotama hetu ko paccayo yena taṁ niccadānaṁ anukūlayaññaṁ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahanisaṁsatarañcā?"Ti.
Na kho brāhmaṇa evarūpaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Taṁ kissa hetu? Dissanti hettha brāhmaṇa daṇḍappahārā'pi galaggāhā'pi. Tasmā evarūpaṁ yaññaṁ na upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Yāni kho pana tāni brāhmaṇa niccadānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti, evarūpaṁ kho brāhmaṇa yaññaṁ upasaṅkamanti arahanto vā arahantamaggaṁ vā samāpannā. Taṁ kissa hetu? Na hettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi. Tasmā evarūpaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Ayaṁ kho brāhmaṇa hetu ayaṁ paccayo yena taṁ niccadānaṁ anukūlayaññaṁ imāya tividhāya yaññasampadāya soḷasa parikkhārāya appaṭṭatarañca appasamārambhatarañca mahapphalatarañca mahānisaṁsatarañcā"ti.
1. Appaṭṭhataro (samara)
[BJT Page 280]
33. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro [page 145] ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Katamo pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Yo kho brāhmaṇa cātuddisaṁ saṅghaṁ uddissa vihāraṁ karoti, ayaṁ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
34. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Yo kho brāhmaṇa pasannacitto buddhaṁ saraṇaṁ gacchati, dhammaṁ saraṇaṁ gacchati, saṅghaṁ saraṇaṁ gacchati, ayaṁ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena appaṭṭataro [page 146] ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
35. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
[BJT Page 282]
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
Katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Yo kho brāhmaṇa pasannacitto sikkhāpadāni samādiyati pāṇātipātā veramaṇiṁ adinnādānā veramaṇiṁ kāmesu micchācārā veramaṇiṁ musāvādā veramaṇiṁ surāmerayamajjapamādaṭṭhānā veramaṇiṁ, ayaṁ kho brāhmaṇa yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
36. "Atthi pana bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
[page 147] katamo pana so bho gotama añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukūlayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā"?Ti.
37. "Idha brāhmaṇa tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
38. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.
[BJT Page 284]
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasavuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu. Kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato santuṭṭho.
39. Kathañca brāhmaṇa bhikkhu sīlasampanno hoti? Idha brāhmaṇa bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampi viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā saṁhitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 286]
40. Bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahakārā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
(Cullasīlaṁ niṭṭhitaṁ. )
41. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ. Iti vā itievarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
42. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā itievarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
43. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhānaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ caṇḍālaṁ vaṁsaṁ dhopanaṁ hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ usabhayuddhaṁ ajayuddhaṁ meṇḍakayuddhaṁ kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyuhaṁ aṇīkadassanaṁ. Iti vā itievarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 288]
44. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā itievarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
45. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
46. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ mukhālepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vāḷavījaniṁ odātāni vatthāni dīghadasāni. Iti vā itievarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
47. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ) sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 290]
48. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: 'na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitamme asahitante. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Aviciṇṇaṁ te viparāvattaṁ. Āropito te vādo. Niggahīto'si. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
49. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ: idha gaccha, amutrāgaccha, idaṁ hara, amutra idaṁ āharāti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
50. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigiṁsitāro ca. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
(Majjhimasīlaṁ niṭṭhitaṁ)
51. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: aṅgaṁ nimittaṁ uppādaṁ supiṇaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 292]
52. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
53. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, bāhirānaṁ raññaṁ parājayo bhavissati, bāhirānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
54. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasuriyānaṁ pathagamanaṁ bhavissati, candimasuriyānaṁ uppathagamanaṁ bhavissati, nakkhattānaṁ pathagamanaṁ bhavissati, nakkhattānaṁ uppathagamanaṁ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadundūbhi bhavissati, candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati, evaṁvipāko candaggāho bhavissati, evaṁvipāko suriyaggāho bhavissati, evaṁvipāko nakkhattaggāho bhavissati, evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati, evaṁvipāko ukkāpāto bhavissati, evaṁvipāko disāḍāho bhavissati, evaṁvipāko bhūmicālo bhavissati, evaṁvipāko devadundūbhi bhavissati, evaṁvipākaṁ candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 294]
55. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṁ bhavissati, dubbhikkhaṁ bhavissati, khemaṁ bhavissati, bhayaṁ bhavissati, rogo bhavissati, ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ, iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
56. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
57. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ (bhūtakammaṁ) bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 296]
58. Atha kho brāhmaṇa, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi brāhmaṇa, khattiyo muddhāvasitto1 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato. Evameva kho brāhmaṇa, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa bhikkhu sīlasampanno hoti.
(Mahāsīlaṁ niṭṭhitaṁ)
59. Kathañca brāhmaṇa, bhikkhu indriyesu guttadvāro hoti? Idha brāhmaṇa, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati. Ghānena gandhaṁ ghāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhi hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti.
60. Kathañca brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti? Idha brāhmaṇa, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho brāhmaṇa bhikkhu satisampajaññena samannāgato hoti.
1. Muddhābhisinno. Bau. Sa. Sa.
[BJT Page 298]
61. Kathañca brāhmaṇa bhikkhu santuṭṭho hoti? Idha brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi brāhmaṇa pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho brāhmaṇa bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho brāhmaṇa bhikkhu santuṭṭho hoti.
62. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
63. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati. Akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
64. Seyyathāpi brāhmaṇa puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya. Siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya. Tassa evamassa: 'ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā'ti. So tato nidānaṁ labhetha pāmojjaṁ. Adhigaccheyya somanassaṁ.
[BJT Page 300]
65. Seyyathāpi brāhmaṇa puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa: ahaṁ kho pubbe ābādhiko ahosiṁ, dukkhito bāḷhagilāno, bhattaṁ ca me nacchādesī. Na cassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā'ti. So tatonidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
66. Seyyathāpi brāhmaṇa puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanā mucceyya sotthinā abbayena. Na casasa kiñci bhogānaṁ vayo. Tassa evamassa: 'ahaṁ kho pubbe bandhanāgāraṁ baddho ahosiṁ. Somhi etarahi tambhā bandhanā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo'ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
67. Seyyathāpi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo. So aparena samayena tambhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṅgamo. Tassa evamassa: 'ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo. So'mhi etarahi tambhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo'ti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
68. Seyyathāpi brāhmaṇa puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ. Tassa evamassa: 'ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mbhi etarahi taṁ kantāraṁ nitthiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayanti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
69. Evameva kho brāhmaṇa bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ. Evaṁ ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi brāhmaṇa ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ, evameva kho brāhmaṇa bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.
[BJT Page 302]
70. Tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṁ1 jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
71. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
72. Seyyathāpi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇi.
Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
73. Puna ca paraṁ brāhmaṇa bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
74. Seyyathāpi brāhmaṇa udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisanneyya parisanneyya paripūreyya. Nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
[BJT Page 304]
Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
75. Puna ca paraṁ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno, sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti. Taṁ tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
76. Seyyathāpi brāhmaṇa uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni1 udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
77. Puna ca paraṁ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
78. Seyyathāpi brāhmaṇa puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena appuṭaṁ assa. Evameva kho brāhmaṇa bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
1. Saṁvuddhāni. (Kesuvipi potthakesu).
2. Abhisandāni parisandāni. Machasaṁ. [PTS]
[BJT Page 306]
79. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte1 ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: 'ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo, idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
80. Seyyathāpi brāhmaṇa, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatrassa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ2 vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya, 'ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā'ti.
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: 'ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo, odanakummāsūpacayo, aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
Ayaṁ kho brāhmaṇa, yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
81. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
1. Ānejjappatte, katthaci.
2. Paṇḍurasuttaṁ, katthaci.
[BJT Page 308]
Seyyathāpi brāhmaṇa, puriso muñjamhā īsikaṁ1 pabbāheyya, tassa evamassa "ayaṁ muñjo, ayaṁ īsikā. Añño muñjo, aññā īsikā. Muñjamhā tveva īsikā pabbāḷhā"ti.
Seyyathā vā pana brāhmaṇa, puriso asi kosiyā pabbāheyya, tassa evamassa "ayaṁ asi, ayaṁ kosi, añño asi, aññā kosi, kosiyātveva asi pabbāḷho"ti.
Seyyathā vā pana brāhmaṇa, puriso ahiṁ karaṇḍā uddhareyya, tassa evamassa "ayaṁ ahi, ayaṁ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato"ti.
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte. Kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
Ayaṁ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
82. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavibhitaṁ iddhividhaṁ paccanubhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati parimajjati yāva brahmalokā'pi kāyena vasaṁ vatteti.
Seyyathāpi brāhmaṇa, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya:
Seyyathā vā pana brāhmaṇa, dakkho dantakāro dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya:
1. Isikaṁ [PTS]
[BJT Page 310]
Seyyathā vā pana brāhmaṇa, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya:
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti eko'pi hutvā bahudhā hoti bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathā'pi udake. Udake'pi abhijjamāne gacchati seyyathā'pi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.
Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
83. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati, abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
84. Seyyathā'pi brāhmaṇa, puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi. Tassa evamassa 'bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjapatte dibbāya sotadhātuyā cittaṁ abhinīharati, abhininnāmeti. So dībbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Ayaṁ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
[BJT Page 312]
85. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti, sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti, samohaṁ vā cittaṁ samohaṁ cittanti pajānāti, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti, vimuttaṁ vaṁ cittaṁ vimuttaṁ cittanti pajānāti, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
86. Seyyathā'pi brāhmaṇa, itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya akaṇikaṁ vā akaṇikanti jāneyya.
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti, sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti, samohaṁ vā cittaṁ samohaṁ cittanti pajānāti, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti, vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Ayaṁ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
[BJT Page 314]
87. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe: "amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
88. Seyyathā'pi brāhmaṇa, puriso sakambhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya, tassa evamassa: "ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Tamhāpi gāmā amuṁ gāmaṁ agacchiṁ. Tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ tuṇhī ahosiṁ. So'mhi tamhā gāmā sakaññeva gāmaṁ paccāgato"ti.
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe: "amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
[BJT Page 316]
Ayaṁ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
89. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
90. Seyyathāpi brāhmaṇa, majjhe siṅghāṭake1 pāsādo. Tattha cakkhumā puriso ṭhīto passeyya manusse gehaṁ pavisante'pi nikkhamante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake1 nisinne'pi. Tassa evamassa, ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathiyā vītisañcaranti, ete majjhe siṅghāṭake1 nisinnā'ti:
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ
1. Majhe siṁṅghāṭakaṁ
[BJT Page 318]
Vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhīkammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Ayaṁ kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca.
91. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. 'Ime āsavā'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati. Bhavāsavā'pi cittaṁ vimuccati. Avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattayā'ti pajānāti.
92. Seyyathāpi brāhmaṇa, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti pī'ti:
Evameva kho brāhmaṇa, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. 'Ime āsavā'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
[BJT Page 320]
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati. Bhavāsavā'pi cittaṁ vimuccati. Avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattayā'ti pajānāti.
Ayampi kho brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahānisaṁsataro ca. Imāya ca brāhmaṇa yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthi"ti.
93. Evaṁ vutte kūṭadanto brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bo gotama nikkujjītaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghaṁ ca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Esāhaṁ bho [page 148] gotama satta ca usabhasatāni satta ca vacchatarasatāni, satta ca vacchatarīsatāni, satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṁ demi. Haritāni ceva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca nesaṁ vāto upavāyatūti.
94. Atha kho bhagavā kūṭadantassa brāhmaṇassa ānupubbīkathaṁ kathesi seyyathīdaṁ? Dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ. Atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.
Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ rajanaṁ paṭiggaṇheyya, evameva kūṭadantassa brāhmaṇassa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhammanti.
95. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
[BJT Page 322]
97. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: kālo bho gotama, niṭṭhitaṁ bhattanti.
98. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya saddhiṁ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññāvāṭo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kūṭadanto brāhmaṇo [page 149] buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kūṭadantaṁ brāhmaṇaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.
Kūṭadantasuttaṁ niṭṭhitaṁ pañcamaṁ.
[BJT Page 324]
6. [page 150] mahālisuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ.
Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṁ paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā, "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito vesāliyaṁ viharati kūṭāgārasālāyaṁ. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
2. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṁ kūṭāgārasālaṁ tenupasaṅkamiṁsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ nāginaṁ etadavocuṁ: "kahaṁ nu kho bho nāgita, etarahi so bhavaṁ gotamo viharati? Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotamanti. "
[page 151] "akālo kho āvuso bhagavantaṁ dassanāya. Paṭisallīno bhagavā"ti.
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṁ nisīdiṁsu: "disvā'va mayaṁ taṁ bhavantaṁ gotamaṁ gamissāmā"ti.
3. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṁ yena mahāvanaṁ kūṭāgārasālaṁ yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho oṭṭhaddho'pi licchavī āyasmantaṁ nāgitaṁ etadavoca: "kahaṁ nu kho bhante nāgita, etarahi so bhagavā viharati arahaṁ sammāsambuddho? Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhanti. "
[BJT Page 326]
"Akālo kho mahāli bhagavantaṁ dassanāya. Paṭisallīno bhagavā"ti. Oṭṭhaddho'pi licchavī tattheva ekamantaṁ nisīdi. "Disvā va ahaṁ taṁ bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhanti. "
4. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. 'Ekamantaṁ ṭhito kho sīho samaṇuddeso āyasmantaṁ nāgitaṁ etadavoca: ete bhante kassapa, sambahulā kosalakā ca buhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya. Oṭṭhaddho'pi licchavi mahatiyā licchaviparisāya saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya. Sādhu bhante kassapa labhataṁ esā janatā bhagavannaṁ dassanāyā'ti.
'Tena hi sīha, tvaññeva bhagavato ārocehīti'. 'Evaṁ bhante'ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso bhagavantaṁ etadavoca: "ete bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya, oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya [page 152] saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya. Sādhu bhante labhataṁ esā janatā bhagavantaṁ dassanāyā"ti.
"Tena hi sīha vihārapacchāyāyaṁ āsanaṁ paññāpehī"ti.
"Evaṁ bhante'ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññāpesi. Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi.
5. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Oṭṭhaddho'pi licchavī mahatiyā licchaviparisāya saddhiṁ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho oṭṭhaddho licchavī bhagavantaṁ etadavoca:
"Purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ etadavoca: 'yadagge ahaṁ mahāli, bhagavantaṁ upanissāya viharāmi na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni. No ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni"ti. Santāneva nu kho bhante sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni udāhu asannānī"?Ti.
[BJT Page 328]
"Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni no asannānī"ti.
6. "Ko nu kho bhante hetu ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni no asantānī?"Ti.
[page 153] "idha mahāli bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibabānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
7. Puna ca paraṁ mahāli bhikkhuno dakkhiṇāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno pacchimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno uttarāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Tiṁ kissa hetu? Evaṁ hetaṁ mahāli bhikkhuno dakkhiṇāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Dakkhiṇāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno pacchimāya disāya ekaṁsabhāvito samādhi hoti dibabānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Pacchimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno uttarāya disāya ekaṁsabhāvito samādhi hoti dibabānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uttarāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu: evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
8. Idha mahāli bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
[BJT Page 330]
9. Puna ca paraṁ mahāli bhikkhuno dakkhiṇāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno pacchimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno uttarāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ so dakkhiṇāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Dakkhiṇāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Pacchimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uttarāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Evaṁ hetaṁ mahāli hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimbhi dibbānaṁ saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
10. Idha mahāli bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, [page 155] dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno puratthimāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
11. Puna ca paraṁ mahāli bhikkhuno dakkhiṇāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno pacchimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno uttarāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puna ca paraṁ mahāli bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So dakkhiṇāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So pacchimāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno pacchimāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uttarāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uttarāya disāya ubhayaṁsabhāvite samādhimbhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evaṁ hetaṁ mahāli hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savaṇāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
Ayaṁ kho mahāli hetu ayaṁ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni no asantānī"ti.
12. "Etāsaṁ nūna bhante samādhibhāvanānaṁ sacchikiriyāhetu bhikkhu bhagavati brahmacariyaṁ carantī"ti.
[BJT Page 332]
13. Na kho mahāli, etāsaṁ samādhibhāvanānaṁ sacchikiriyāhetū [page 156] bhikkhū mayi brahmacariyaṁ caranti. Atthi kho mahāli, aññe'va dhammā uttaritarā ca paṇītatarā ca yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantīti.
14. Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantīti.
15. Idha mahāli, bhikkhū tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṁ'pi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
Puna ca' paraṁ mahāli, bhikkhū tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṁ caranti.
Puna ca'paraṁ mahāli, bhikkhu orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu mayi brahmacariyaṁ caranti.
Puna ca'paraṁ mahāli, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayampi kho mahāli, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhu mayi brahmacariyaṁ caranti.
Ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī"ti.
16. "Atthi pana bhante maggo, atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā?"Ti.
"Atthi kho mahāli, atthi paṭipadā, etesaṁ dhammānaṁ sacchikiriyāyā"ti.
[BJT Page 334]
17. [page 157] "katamo pana bhante maggo, katamā paṭipadā, etesaṁ dhammānaṁ sacchikiriyāyā?"Ti.
"Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho mahāli maggo ayaṁ paṭipadā, etesaṁ sacchikiriyāya.
18. Ekadāhaṁ mahāli samayaṁ kosambiyaṁ viharāmi ghositārāme. Atha kho dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā mama saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā maṁ etadavocuṁ. "Kinnukho āvuso gotama, taṁ jīvaṁ taṁ sarīraṁ? Udāhu aññaṁ jīvaṁ aññaṁ sarīra?"Nti.
"Tena hāvuso suṇātha sādhukaṁ manasi karotha bhāsissāmī"ti.
"Evamāvuso"ti kho te dve pabbajitā mama paccassosuṁ. Ahaṁ etadavocaṁ:
19. Idhāvuso tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
19. (29). Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
[BJT Page 334] (110)
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
19. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha mahārāja bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
[BJT Page 334] (112)
19. (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
19. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
32. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
[BJT Page 334] (114)
19. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visukadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ sannikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: ādandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
[BJT Page 334] (116)
19 (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇahīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmantānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
[BJT Page 334] (118)
19. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
19. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihemaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asikalakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
[BJT Page 334] (120)
19. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhumivālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhatanaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
[BJT Page 334] (122)
19. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
19. (48). Sa kho1 so āvuso bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi āvuso khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho āvuso bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho āvuso bhikkhu sīlasampanno hoti.
19. (49). Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotendriyaṁ sotendriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghānindriyaṁ ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriya saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho āvuso bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
[BJT Page 334] (124)
19. (50). Kathañca āvuso bhikkhu satisampajaññena samannāgato hoti? Idha āvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Alokite milokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho āvuso bhikkhu satisampajaññena samannāgato hoti.
19. (51). Kathañca āvuso bhikkhu santuṭṭho hoti? Idha āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhī sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho āvuso bhikkhu santuṭṭho hoti.
19. (52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭhapetvā.
19. (53). So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṁ parisodheti. Thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno. Thinamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasannacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
[BJT Page 334] (126)
19. (54). Seyyathāpi āvuso puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So haṁ yāni ca poraṇāni iṇamūlāni tāni ca byanti akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
19. (55). Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
19. (56). Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
19. (57). Seyyathāpi āvuso puriso dāso assa anattadhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
[BJT Page 334] (128)
19. (59). Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
19. (60). Evameva kho āvuso bhikkhu yathā guṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi mahārāja ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho mahārāja bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
19. Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
20. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sandeyya. Sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī.
Evameva kho āvuso bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
[BJT Page 336]
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vā?Ti.
Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vāti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīranti vāti. 21. Puna ca paraṁ āvuso bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
22. Seyyathāpi āvuso udakarahado gambhīro ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa -
Evameva kho āvuso bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
23. Puna ca paraṁ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
24. Seyyathāpi āvuso uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposini tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.
[BJT Page 338]
Evameva kho āvuso bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vā'ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti vāti.
25. Puna ca paraṁ bhikkhu āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ [page 158] catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Seyyathāpi āvuso puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho āvuso bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vāti.
[BJT Page 340]
26. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti. Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti. Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
Yo nu kho āvuso bhikkhu evaṁ pajānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vā"?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
27. Puna ca paraṁ āvuso evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ,
Seyyathāpi āvuso puriso muñjamhā isikaṁ pabbāheyya. Tassa evamassa: ayaṁ muñjo ayaṁ isikā añño muñjo aññā isikā muñjamhātveva isikā pabbāḷhāti.
Seyyathāpi vā pana āvuso puriso asiṁ kosiyā pabbāheyya. Tassa evamassa: "ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pabbāḷho"ti.
Seyyathāpi vā pana āvuso puriso ahaṁ karaṇḍā uddhareyya. Tassa evamassa: "ayaṁ ahi ayaṁ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vā?"Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
[BJT Page 342]
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
28. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana mahārāja dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
29. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
[BJT Page 344]
30. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya -
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti*. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
31. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Cittaṁ
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti
32. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
[BJT Page 346]
Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo, tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi caranti'pi tiṭṭhanti'pīti, evameva kho āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
* * *
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati. Bhavāsavā'pi cittaṁ vimuccati. Avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattayāti pajānāti.
33. Yo kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti
34. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṁ abhinandīti.
Mahālīsuttaṁ niṭṭhitaṁ chaṭṭhaṁ.
[BJT Page 348]
7. [page 159] jāliya suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Tena kho pana samayena dve pabbajitā maṇḍisso ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā bhagavantaṁ etadavocuṁ: "kinnu kho āvuso gotama taṁ jīvaṁ taṁ sarīraṁ? Udāhu aññaṁ jīvaṁ aññaṁ sarīraṁ?"Ti.
2. Tena hāvuso suṇātha. Sādhukaṁ manasi karotha. Bhāsissāmī'ti. 'Evamāvuso'ti kho te dve pabbajitā bhagavato paccassosuṁ. Bhagavā etadavoca:
3. (28). Idhāvuso tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti.
3. (29). Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
[BJT Page 348] (110)
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ kesamassuṁ ohāretvā kāsāyati vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato sattuṭṭho.
3. (29). Kathañca āvuso bhikkhu sīlasampanno hoti? Idha āvuso bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhuhitānukampi viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā virahati. Idampi'ssa hoti sīlasmi.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujānamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
[BJT Page 348] (112)
3 (30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhatatiko2 hoti rattuparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakabaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭigaggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākarā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
3. (31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlassamiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
[BJT Page 348] (114)
3. (33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visukadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ sannikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: ādandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
[BJT Page 348] (116)
3. (36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇahīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggahikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāti bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmantānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
[BJT Page 348] (118)
3. (40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
3. (41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihemaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asikalakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
[BJT Page 348] (120)
3. (44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundūbhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhumivālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (46). Yathā pana paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhatanaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
[BJT Page 348] (122)
3. (47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkhā. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
3. (48). Sa kho1 so āvuso bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi mahārāja khattiyo muddhāvasitto2 nihatapaccāmittona kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho āvuso bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho āvuso bhikkhu sīlasampanno hoti.
4. Kathañca āvuso bhikkhu indriyesu guttadvāro hoti? Idha āvuso bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghānindriyaṁ ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho āvuso bhikkhu indriyesu guttadvāro hoti.
5. Kathaṁ ca āvuso bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho āvuso bhikkhu satisampajaññena samannāgato hoti.
6. Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi āvuso pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho mahārāja bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho āvuso bhikkhu santuṭṭho hoti.
7. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampi. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasannacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
[BJT Page 350]
Seyyathāpi āvuso puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byanti akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.
Evameva kho āvuso bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti1 parisanteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī -
Evameva kho āvuso bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Yo nu kho āvuso evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vāti.
8. Puna ca paraṁ āvuso bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ [page 160] dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Seyyathāpi āvuso udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa -
Evameva kho āvuso bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Yo nu kho āvuso evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vāti.
Puna ca paraṁ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati.
So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Seyyathāpi āvuso uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.
Evameva kho āvuso bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
[BJT Page 352]
Yo nu kho āvuso evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vāti.
9. Puna ca paraṁ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Seyyathāpi āvuso puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho āvuso bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Yo nu kho āvuso evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti' vāti.
10. Puna ca paraṁ āvuso so bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
Seyyathāpi āvuso maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti.
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
Idampi kho mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
11. Puna ca paraṁ āvuso so evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ,
Seyyathāpi āvuso puriso muñjamhā isikaṁ pavāheyya. Tassa evamassa: ayaṁ muñjo ayaṁ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti.
Seyyathāpi vā pana āvuso puriso asiṁ kosiyā pavāheyya. Tassa evamassa: "ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho"ti.
Seyyathāpi vā pana āvuso puriso ahaṁ karaṇḍā uddhareyya. Tassa evamassa: "ayaṁ ahi ayaṁ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato"ti.
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
[BJT Page 354]
12. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
Seyyathāpi āvuso dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana āvuso dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Seyyathāpi vā pana āvuso dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
Evavema kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.
13. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Seyyathāpi āvuso puriso addhānamaggapaṭipanno, so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo
Iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
13. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Seyyathāpi āvuso itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya -
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti*. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tisaṁmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Seyyathāpi āvuso puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya tamhā'pi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇahī ahosiṁ. Tamhāpi gāmā agacchiṁ tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mpi tamhā gāmā sakaññeva gāmaṁ paccāgato'ti. Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti
14. Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Seyyathāpi āvuso majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṅghāṭake nisinnā'ti.
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
Yo kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti.
15. Puna ca paraṁ āvuso bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.
Seyyathāpi āvuso pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti.
Evameva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ
Dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati. Bhavāsavā'pi cittaṁ vimuccati. Avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati, kallannu kho tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā?Ti.
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya 'taṁ jīvaṁ taṁ sarīranti' vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vā"ti.
Ahaṁ kho panetaṁ āvuso evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi 'taṁ jīvaṁ taṁ sarīranti'vā 'aññaṁ jīvaṁ aññaṁ sarīranti'vāti
16. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaṁ abhinandunti.
Jāliyasuttaṁ niṭṭhitaṁ.
[BJT Page 356]
8. [page 161] sīhanādasuttaṁ*
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā ujuññāyaṁ1 viharati kaṇṇakatthale2 migadāye. Atha kho acelo kassapo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ3 kathaṁ sārāṇīyaṁ4 vītisāretvā ekamantaṁ aṭṭhāsi.
2. Ekamantaṁ ṭhito kho acelo kassapo bhagavantaṁ etadavoca: "sutammetaṁ5 bho gotama, 'samaṇo gotamo sabbaṁ tapaṁ garahati. Sabbaṁ tapassiṁ lukhājīviṁ ekaṁsena upakkosati upavadatī'ti. Ye te bho gotama evamāhaṁsu 'samaṇo gotamo sabbaṁ taṁ garahati, sabbaṁ tapassiṁ lukhājīviṁ ekaṁsena upakkosati upavadatī'ti. Kacci te bhoto gotamassa vuttavādino? Na ca bhavantaṁ gotamaṁ abhūtena abbhācikkhanti? Dhammassa cānudhammaṁ byākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati? Anabbhakkhātukāmā hi mayaṁ bhavantaṁ gotama"nti.
3. Ye te kassapa evamāhaṁsu: 'samaṇo gotamo sabbaṁ tapaṁ garahati. Sabbaṁ tapassiṁ lukhājīviṁ ekaṁsena upakkosati upavadatī'ti na me te vuttavādino. Abbhācikkhanti ca pana maṁ te asatā abhūtena.
Idāhaṁ kassapa ekaccaṁ tapassiṁ lukhājīviṁ passāmi dibbena [page 162] cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. Idha panāhaṁ kassapa ekaccaṁ tapassiṁ lukhājīviṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.
Idāhaṁ6 kassapa ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
*. Kassapa sīhanāta suttaṁ, kesuci. Khuddhasīhanādasuttantipi. Aṭṭhakathā. Mahāsīhanādasuttaṁ, machasaṁ.
1. Uruñāyaṁ sīmu.
2. Kaṇṇathale. Sīmu.
3. Sammodanīyaṁ. Machasaṁ.
4. Sāraṇīyaṁ machasaṁ.
5. Sutametaṁ. Sīmu.
6. Idhapanāhaṁ, syā.
[BJT Page 358]
Idhapanāhaṁ kassapa ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.
Yo'haṁ kassapa imesaṁ tapassīnaṁ evaṁ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṁ pajānāmi. So'haṁ kiṁ sabbaṁ tapaṁ garahissāmi, sabbaṁ vā tapassiṁ lukhājīviṁ ekaṁsena upakkosissāmi upavadissāmi?
4. Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vāḷavedhirūpā vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Tehi'pi me saddhiṁ ekaccesu ṭhānesu sameti2 ekaccesu ṭhānesu na sameti2. Yante ekaccaṁ vadenti sādhū'ti, mayampi taṁ ekaccaṁ vadema sādhū'ti. Yante ekaccaṁ vadenti na sādhū'ti, mayampi taṁ ekaccaṁ vadema na sādhū'ti. Yante ekaccaṁ vadenti sādhū'ti, mayaṁ taṁ ekaccaṁ vadema na sādhū'ti. Yante ekaccaṁ vadenti na sādhū'ti, mayaṁ taṁ ekaccaṁ vadema sādhū'ti. Yaṁ mayaṁ ekaccaṁ vadema sādhū'ti, pare'pi taṁ ekaccaṁ vadenti na sādhū'ti. Yaṁ mayaṁ ekaccaṁ vadema na sādhū'ti, pare'pi taṁ ekaccaṁ vadenti na sādhū'ti. [page 163] yaṁ mayaṁ ekaccaṁ vadema na sādhū'ti, pare'pi taṁ ekaccaṁ vadenti sādhū'ti. Yaṁ mayaṁ ekaccaṁ vadema sādhū'ti. Pare'pi taṁ ekaccaṁ vadenti na sādhū'ti.
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: yesu no āvuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthārā vā satthāraṁ saṅghena vā saṅghaṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, ko ime dhamme anavasesaṁ pahāya vattati, samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.
1. Te bhindantā. Machasaṁ.
2. Samenti. Syā.
[BJT Page 360]
Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṁ pahāya vattati, yaṁ vā pana bhonto pare gaṇācariyā"ti.
Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
5. Aparampi no kassapa viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthāraṁ saṅghena vā saṅghaṁ: "ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṁ samādāya vattati samaṇo vā gotamo pare vā pana bhonto gaṇācariyā?"Ti.
Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ [page 164] vadeyyuṁ: "ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, samaṇo gotamo ime dhamme anavasesaṁ samādāya vattati yaṁ vā pana bhonto pare gaṇācariyā"ti.
Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
6. Aparampi no kassapa viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthārā vā satthāraṁ saṅghena vā saṅghaṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā ko ime dhamme anavasesaṁ pahāya vattati gotamasāvakasaṅgho vā pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.
[BJT Page 362]
Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā kaṇhā kaṇhasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṁ pahāya vattati, yaṁ vā pana bhonto pare gaṇācariyasāvakasaṅghā"ti.
Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
7. Aparampi no kassapa viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ satthārā vā satthāraṁ saṅghena vā saṅghaṁ: "ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, ko ime dhamme anavasesaṁ samādāya vattati? Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā?"Ti.
Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ viññū samanuyuñjantā [page 165] samanugāhantā samanubhāsantā evaṁ vadeyyuṁ "ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkasaṅkhātā, gotamasāvakasaṅgho ime dhamme anavasesaṁ samādāya vattati, yaṁ vā pana bhonto pare gaṇācariyasāvakasaṅgho"ti.
Itiha kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
8. Atthi kassapa maggo atthi paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṁ dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī"ti.
Katamo ca kassapa maggo katamā paṭipadā yathā paṭipanno sāmaññeva ñassati sāmaṁ dakkhiti "samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī?"Ti.
[BJT Page 364]
Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
Ayaṁ kho kassapa maggo ayaṁ paṭipadā, yathā paṭipanno sāmaññeva ñassati sāmaṁ dakkhiti 'samaṇo'va gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī'ti.
9. Evaṁ vutte acelo kassapo bhagavantaṁ etadavoca:
"Ime'pi kho āvuso gotama tapopakkamā ekesaṁ [page 166] samaṇabrāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissakaṭaṁ, na nimantanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ. Na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
[BJT Page 366]
10. Ime'pi kho āvuso gotama tapopakkamā ekesaṁ samaṇabrāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
11. Ime'pi kho āvuso gotama tapopakkamā ekesaṁ samaṇabrāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṁsukūlāni pi dhāreti, tirīṭāni pi dhāreti, [page 167] ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, elakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocako'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi1 udakorohaṇānuyogamanuyutto viharatī"ti.
12. "Acelako ce'pi kassapa hoti muttacāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissakaṭaṁ, na nimittanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ. Na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ. Na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṁ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā, ārakā'va brahmaññā.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva [page 168] dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.
1. Sāyaṁtatiyakanti pi pāṭho.
[BJT Page 368]
13. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṁ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo itī'pi.
14. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paṁsukūlāni 'pi kassapa dhāreti, tirīṭāni 'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati, tassa cāyaṁ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.
15. Evaṁ vutte acelo kassapo bhagavantaṁ etadavoca: dukkaraṁ bho gotama sāmaññaṁ dukkaraṁ brahmaññanti.
"Pakati kho esā kassapa lokasmiṁ dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti. "
"Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissakaṭaṁ, na nimantanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ. Na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya dukkaraṁ sāmaññaṁ dukkaraṁ brahmañña"nti.
16. Sakkā ca panetaṁ abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyā'pi: "handāhaṁ acelako homi muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissakaṭaṁ, na nimantanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ. Na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī"ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti. Brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti.
[BJT Page 370]
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo [page 169] iti'pi.
17. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti'.
Sakkā ca panetaṁ abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaṁ sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti'.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.
18. Sāṇāni ce'pi kassapa dhāreti, masāṇāni 'pi kassapa dhāreti, chavadussāni 'pi kassapa dhāreti, paṁsukūlāni 'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi kassapa dhāreti, vālakambalampi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti'.
Sakkā ca panetaṁ abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'handāhaṁ sāṇānipi dhāremi, māsāṇānipi kassapa dhāremi, chavadussāni 'pi kassapa dhāremi, paṁsukūlāni 'pi kassapa dhāremi, tirīṭāni 'pi kassapa dhāremi, ajinampi kassapa dhāremi, ajinakkhipampi kassapa dhāremi, kusacīrampi kassapa dhāremi, vākacīrampi kassapa dhāremi, elakacīrampi kassapa dhāremi, kesakambalampi kassapa dhāremi, vālakambalampi kassapa dhāremi, ulūkapakkhikampi kassapa dhāremi, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharāmī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti'.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.
[BJT Page 372]
19. [page 170] evaṁ vutte acelo kassapo bhagavantaṁ etadavoca: "dujjāno bho gotama samaṇo dujjāno brāhmaṇo"ti.
"Pakati kho esā kassapa lokasmiṁ 'dujjāno samaṇo dujjāno brāhmaṇo"ti.
20. "Acelako ce'pi kassapa hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissakaṭaṁ, na nimantanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati, imāya kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.
Sakkā ca paneso abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbha dāsiyā'pi: ayaṁ acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissakaṭaṁ, na nimantanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ. Na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīpi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatīti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti. Brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya dujjāno samaṇo dujjāno brāhmaṇo'ti.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ [page 171] bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pīti.
21. Sākabhakkho ce'pi kassapa hoti sāmākabhakkho ce'pi kassapa hoti nīvārabhakkho ce'pi kassapa hoti daddulabhakkho ce'pi kassapa hoti haṭabhakkho ce'pi kassapa hoti kaṇabhakkho ce'pi kassapa hoti ācāmabhakkho ce'pi kassapa hoti piññākabhakkho ce'pi kassapa hoti tiṇabhakkho ce'pi kassapa hoti gomayabhakkho ce'pi kassapa hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca kassapa
Mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.
Sakkā ca panetaṁ abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi: 'ayaṁ sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī'ti. Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.
[BJT Page 374]
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.
22. Sāṇāni ce'pi kassapa dhāreti, masāṇāni ce'pi kassapa dhāreti, chavadussāni ce'pi kassapa dhāreti, paṁsukūlāni ce'pi kassapa dhāreti, tirīṭāni ce'pi kassapa dhāreti, ajinampi kassapa dhāreti, ajinakkhipampi kassapa dhāreti, kusacīrampi kassapa dhāreti, vākacīrampi kassapa dhāreti, elakacīrampi ce'pi kassapa dhāreti, kesakambalampi ce'pi kassapa dhāreti, vālakambalampi ce'pi kassapa dhāreti, ulūkapakkhikampi kassapa dhāreti, kesamassulocako 'pi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhako'pi hoti āsanapaṭikkhitto, ukkuṭiko'pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko'pi hoti, kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassasayiko'pi hoti, rajojalladharo abbhokāsiko'pi hoti yathāsanthatiko, vekaṭiko'pi hoti vikaṭabhojanānuyogamanuyutto, apānako'pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Imāya ca kassapa mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo'ti.
Yato kho kassapa bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati kassapa bhikkhu samaṇo iti'pi brāhmaṇo iti'pi.
23. Evaṁ vutte acelo kassapo bhagavantaṁ etadavoca: "katamā pana sā bho gotama sīlasampadā, katamā cittasampadā, katamā paññāsampadā?"Ti.
"Idha kassapa tathāgato loke uppajjati arahaṁ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
23.(29) Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
24.(29) Kathañca kassapa bhikkhu sīlasampanno hoti? Idha kassapa bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
24.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
24.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
24.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
24.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
24.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
24.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
24.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
24.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idamassa hoti sīlasampadāya.
24.(48) Sa kho1 so kassapa bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi kassapa rājā khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho kassapa bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho kassapa bhikkhu sīlasampanno hoti.
25.(49) Kathañca kassapa bhikkhu indriyesu guttadvāro hoti? Idha kassapa bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ. Sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho kassapa bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
26.(50) Kathañca kassapa bhikkhu satisampajaññena samannāgato hoti? Idhāvuso bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho kassapa bhikkhu satisampajaññena samannāgato hoti.
[BJT Page 378]
27.(51) Kathañca āvuso bhikkhu santuṭṭho hoti? Idhāvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kassapa pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho āvuso bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho āvuso bhikkhu santuṭṭho hoti.
28.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
29.(53) So loke abhijjhaṁ pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
29.(54) Seyyathāpi āvuso puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
29.(55) Seyyathāpi āvuso puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
29.(56) Seyyathāpi āvuso puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
29.(57) Seyyathāpi āvuso puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
29.(59) Seyyathāpi āvuso puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
29.(60) Evameva kho āvuso bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi āvuso ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho āvuso bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
[BJT Page 380]
30(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi [page 173] savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Seyyathāpi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya3 sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi -
Evameva kho āvuso bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
Puna ca paraṁ āvuso bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Seyyathāpi āvuso udakarabhado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa -
Evameva kho āvuso bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Puna ca paraṁ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati.
So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Seyyathāpi āvuso uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.
Evameva kho āvuso bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Puna ca paraṁ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idampi'ssa hoti cittasampadāya. Ayaṁ kho sā kassapa cittasampadā.
31. So evaṁ samāhite citte - pe -
[BJT Page 380]
32. [page 174] imāya ca kassapa sīlasampadāya imāya ca cittasampadāya imāya ca paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttarītarā vā paṇītatarā vā natthi.
33. Santi kassapa eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṁ bhāsanti. Yāvatā kassapa ariyaṁ paramaṁ sīlaṁ, nāhaṁ tattha attano samasamaṁ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṁ adhisīlaṁ.
34. Santi kassapa eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaṁ bhāsanti. Yāvatā kassapa ariyā paramā tapojigucchā, nāhaṁ tattha attano samasamaṁ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṁ adhijegucchaṁ.
35. Santi kassapa eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇaṇaṁ bhāsanti. Yāvatā kassapa ariyā paramā paññā, nāhaṁ tattha attano samasamaṁ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṁ adhipaññā.
36. Santi kassapa eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇaṇaṁ bhāsanti. Yāvatā kassapa ariyā paramā vimutti, nāhaṁ tattha attano samasamaṁ samanupassāmi. Kuto bhiyyo? Atha kho ahameva tattha bhiyyo yadidaṁ adhimutti.
[BJT Page 382]
37. [page 175] ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādaṁ kho samaṇo gotamo nadati. Tañca kho suññāgāre nadati no parisāsū"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī'ti. Evamassu kassapa vacanīyā.
38. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. No ca kho visārado nadatī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī"ti. Evamassu kassapa vacanīyā.
39. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṁ pañhaṁ pucchantī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaṁ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca naṁ pucchantī"ti. Evamassu kassapa vacanīyā.
40. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādaṁ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṁ ca naṁ pucchanti, no ca kho nesaṁ pañhaṁ puṭṭho byākarotī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṁ ca naṁ pucchanti. Pañhañca nesaṁ puṭṭho byākarotī"ti. Evamassu kassapa vacanīyā.
41. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati. Visārado ca nadati, pañhaṁ ca naṁ pucchanti, no ca kho pañhañca nesaṁ puṭṭho byākaroti, no ca kho pañhassa veyyākaraṇena cittaṁ ārādhetī"ti. Te 'mā hevanti'ssu vacanīyā "sīhanādaṁ ca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhaṁ ca naṁ pucchanti, no ca kho nesaṁ pañhassa ca veyyākaraṇena cittaṁ ārādhetī"ti evamassu kassapa vacanīyā.
42. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, no ca kho sotabbaṁ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Sotabbañcassa maññantī"ti. Evamassu kassapa vacanīyā.
[BJT Page 384]
43. Ṭhānaṁ kho panetaṁ vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, no ca kho sotabbaṁ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Sotabbañcassa maññanti. No ca kho sutvā cassa pasīdanatī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Sotabbañcassa maññanti. Sutvā cassa pasīdantī"ti. Evamassu kassapa vacanīyā.
44. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, no ca kho sotabbaṁ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Sutvā cassa pasīdanti, no ca kho pasannā pasannākāraṁ karontī"ti. Te mā' hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, no ca kho sotabbaṁ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Sutvā cassa pasīdati, pasannā ca pasannākāraṁ karontī"ti evamassu kassapa vacanīyā.
45. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādaṁ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, no ca kho sotabbaṁ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Pasannā ca pasannākāraṁ karoti. No ca kho tathattāya paṭipajjantī"ti. Te 'mā hevanti"ssu vacanīyā "sīhanādaṁ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, no ca kho sotabbaṁ maññantī"ti. Te 'mā hevanti'ssu vacanīyā: "sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti. Pasannā ca pasannākāraṁ karonti. Tathattāya ca paṭipajjantī"ti evamassu kassapa vacanīyā.
46. Ṭhānaṁ kho panetaṁ kassapa vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: "sīhanādaṁ ca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhassa ca veyyākaraṇena cittaṁ ārādheti, sotabbaṁ ca maññanti, tathattāya ca paṭipajjanti, no ca kho paṭipannā ārādhentī"ti. Te 'mā hevanti'ssu vacanīyā. "Sīhanādañca samaṇo gotamo nadati. Parisāsu ca nadati, visārado ca nadati, pañhañca taṁ pucchanti, pañhañca nesaṁ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṁ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannā ca pasannākāraṁ karonti, tathattāya ca paṭipajjanti paṭipannā ca ārādhentī"ti. Evamassu kassapa vacanīyā.
47. Ekamidāhaṁ kassapa samayaṁ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṁ aññataro tapabrahmacārī [page 176] nigrodho nāma adhijegucche pañhaṁ pucchi. Tassāhaṁ adhijegucche pañhaṁ puṭṭho byākāsiṁ. Byākato ca pana me attamano ahosi. Paraṁ viya mattāyāti.
[BJT Page 386]
48. "Ko hi bhante bhagavato dhammaṁ sutvā na attamano assa paraṁ viya mattāya? Bhante bhagavato dhammaṁ sutvā attamano paraṁ viya mattāya, abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhante bhagavato santike pabbajjaṁ, labheyyaṁ upasampadanti".
49. "Yo kho kassapa aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū taṁ pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti.
50. "Sace bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū taṁ pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi. Catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū maṁ pabbājentu, upasampādentu bhikkhubhāvāyā'ti.
51. Alattha kho acelo kassapo bhagavato santike pabbajjaṁ [page 177] alatthupasampadaṁ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ. Nāparaṁ itthattāyā"ti abbhaññāsi.
Aññataro ca kho panāyasmā kassapo arahataṁ ahosīti.
Sīhanādasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.
[BJT Page 388]
9. [page 178] poṭṭhapādasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ tiṁsamattehi paribbājakasatehi.
2. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ, yannūnāhaṁ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.
3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā - seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ gandhakathaṁ mālākathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ [page 179] janapadakathaṁ itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ, iti vā'ti.
4. Addasā kho poṭṭhapādo paribbājako bhagavantaṁ dūrato'va āgacchantaṁ. Disvāna sakaṁ parisaṁ saṇṭhapesi:1 "appasaddā bhonto hontu. Mā bhonto saddamakattha. Ayaṁ samaṇo gotamo āgacchati. Appasaddakāmo kho so panāyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā"ti. Evaṁ vutte te paribbājakā tuṇhī ahesuṁ. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaṁ etadavoca: etu kho bhante bhagavā. Svāgataṁ2 bhante bhagavato. Cirassaṁ kho bhante bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu bhante bhagavā. Idamāsanaṁ paññattanti. Nisīdi bhagavā paññatte āsane. Poṭṭhapādo'pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho poṭṭhapādaṁ paribbājakaṁ bhagavā etadavoca: "kāya nu'ttha poṭṭhapāda etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā?"Ti.
1. Saṇṭhāpesi, [PTS]
2. Sāgataṁ, [PTS]
[BJT Page 390]
5. Evaṁ vutte poṭṭhapādo paribbājako bhagavantaṁ etadavoca: tiṭṭhatesā bhante kathā, yāya maṁ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṁ samaṇabrahmaṇānaṁ kutūhalasālāya sannisinnānaṁ sannipatitānaṁ abhisaññānirodhe [page 180] kathā udapādi "kathaṁ nu kho bho abhisaññānirodho hotī?"Ti.
(1) Tatrekacce evamāhaṁsu: "ahetu appaccayā purisassa saññā uppajjanti'pi nirujjhanti'pi. Yasmiṁ samaye uppajjanti, saññi tasmiṁ samaye hoti. Yasmiṁ samaye nirujjhanti, asaññi tasmiṁ samaye hotī"ti ittheke abhisaññānirodhaṁ paññāpenti.
(2) Tamañño evamāha: "na kho pana me'taṁ bho evaṁ bhavissati. Saññā hi bho purisassa attā. Sā ca kho upeti'pi apeti'pi. Yasmiṁ samaye upeti, saññī tasmiṁ samaye hoti. Yasmiṁ samaye apeti, asaññī tasmiṁ samaye hotī"ti ittheke abhisaññānirodhaṁ paññāpenti.
(3) Tamañño evamāha: "na kho pana me'taṁ bho evaṁ bhavissati. Santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṁ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṁ samaye upakaḍḍhanti, saññī tasmiṁ samaye hoti. Yasmiṁ samaye apakaḍḍhanti. Asaññi tasmiṁ samaye hotī"ti ittheke abhisaññānirodhaṁ paññāpenti.
(4) Tamañño evamāha: "na kho pana me'taṁ bho evaṁ bhavissati. Santi hi bho devatā3 mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṁ upakaḍḍhanti'pi apakaḍḍhanti'pi. Yasmiṁ samaye upakaḍḍhanti, saññiṁ tasmiṁ samaye hoti. Yasmiṁ samaye apakaḍḍhanti, asaññi tasmiṁ samaye hotī"ti ittheke abhisaññānirodhaṁ paññāpenti.
6. Tassa mayhaṁ bhante bhagavantaṁ yeva ārabbha sati udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṁ dhammānaṁ sukusalo'ti. Bhagavā kusalo bhagavā pakataññū abhisaññānirodhassa. Kathaṁ nu kho bhante abhisaññānirodho hotī?"Ti.
1. Paññāpenti, [PTS]
2. Na kho nāmetaṁ, [PTS]
3. Devā, syāma.
4. Te, syāma.
[BJT Page 392]
7. Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṁsu: ahetū appaccayā purisassa saññā uppajjanti'pi nirujhantipī'ti. Ādito'va tesaṁ aparaddhaṁ. Taṁ kissa hetu? Sahetū hi poṭṭhapāda sappaccayā purisassa [page 181] saññā uppajjanti'pi nirujjhanti'pi. Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti".
"Kā ca sikkhā"ti bhagavā avoca:
Idha poṭṭhapāda tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
8.(29) Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
9. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
10.(29) Kathañca poṭṭhapāda bhikkhu sīlasampanno hoti? Idha poṭṭhapāda bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
1. Rajāpatho,syāma.
[BJT Page 394]
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
11.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
11.(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
11.(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
12.(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
13.(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
14.(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
15.(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
16.(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 396]
17.(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
18.(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
19.(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
20.(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
21.(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
22.(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
23.(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
24.(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 398]
25.(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
26.(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
27.(48) Sa kho1 so poṭṭhapāda bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi poṭṭhapāda khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho poṭṭhapāda bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho poṭṭhapāda bhikkhu sīlasampanno hoti.
28.(49) Kathañca poṭṭhapāda bhikkhu indriyesu guttadvāro hoti? Idha poṭṭhapāda bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye [page 182] saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ. Sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho poṭṭhapāda bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
29(50) Kathañca poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti? Idha poṭṭhapāda bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho poṭṭhapāda bhikkhu satisampajaññena samannāgato hoti.
30.(51) Kathañca poṭṭhapāda bhikkhu santuṭṭho hoti? Idha poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi poṭṭhapāda pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho poṭṭhapāda bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho poṭṭhapāda bhikkhu santuṭṭho hoti.
31.(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
[BJT Page 400]
32.(53) So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
32.(54) Seyyathāpi poṭṭhapāda puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
32.(55) Seyyathāpi joṭṭhapāda puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
32.(56) Seyyathāpi poṭṭhapāda puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
32.(57) Seyyathāpi poṭṭhapāda puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
32.(59) Seyyathāpi poṭṭhapāda puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
32.(60) Evameva kho poṭṭhapāda bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi poṭṭhapāda ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
33.(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ3 upasampajja viharati. Tassa yā purimā kāmasaññā sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṁ samaye hoti. Vivekajapītisukhasukhumasaccasaññī yeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 4 Sikkhā ekā saññā nirujjhati. 5 'Ayaṁ sikkhā'ti bhagavā avoca.
1. Pāmujjaṁ, [PTS]
2. Paṭisaṁvedeti, syā.
3. Paṭhamajjhānaṁ, kesuci.
4. Uppajjanti, [PTS]
5. Nirujhanti, [PTS]
[BJT Page 402]
"Puna ca paraṁ poṭṭhapāda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ1 upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā2 sā nirujjhati. Samādhipītisukhasukhumasaccasaññā tasmiṁ samaye [page 183] hoti. Samādhijapītisukhasukhumasaccasaññī yeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujhati. Ayampi sikkhā"ti bhagavā avoca.
"Puna ca paraṁ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyañjhānaṁ3 upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṁ samaye hoti. Upekkhāsukhasukhumasaccasaññī yeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
"Puna ca paraṁ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthagamā4 adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ5 upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṁ samaye hoti. Adukkhamasukhasukhumasaññī yeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
"Puna ca paraṁ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Tassa yā purimā rūpasaññā sā nirujhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṁ samaye hoti. Ākāsānañcāyatanasukhumasaccasaññiyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
1. Dutiyajjhānaṁ, [PTS]
2. Vivekajaṁ pītisukhaṁ sukhumasaññā, [PTS]
3. Tatiyajjhānaṁ, kesuci potthakesu.
4. Atthaṅgamā kesuci.
5. Catutthajjhānaṁ, kesuci.
[BJT Page 404]
"Puna ca paraṁ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṁ [page 184] samatikkamma, 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṁ samaye hoti. Viññāṇañcāyatanasukhumasaccasaññī yeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. 1 Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
"Puna ca paraṁ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṁ samaye hoti. Ākiñcaññāyatanasukhumasaccasaññiyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati. Sikkhā ekā saññā nirujjhati. Ayampi sikkhā"ti bhagavā avoca.
"Yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṁ phusati. Tassa saññagge ṭhitassa evaṁ hoti: 'cetayamānassa me pāpiyo2 acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṁ abhisaṅkhareyyaṁ, imā ca me saññā nirujjheyyuṁ, aññā ca oḷārikā saññā uppajjeyyuṁ. Yannūnāhaṁ 'na ceva3 ceteyyaṁ na cābhisaṅkhareyya'nti. So na ceva ceteti na cābhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṁ phusati. Evaṁ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hoti. Taṁ kimmaññasi poṭṭhapāda? Api nu4 te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā?"Ti.
1. Upapajjati kesuci.
2. Pāpiyyo, kesucipi potthakesu.
3. Na ca, syā.
4. Nu kho, syā.
[BJT Page 406]
"No hetambhante. Evaṁ kho ahaṁ bhante bhagavato bhāsitaṁ ājānāmi1: yato kho poṭṭhapāda bhikkhu idha sakasaññī hoti. So tato amutra tato amutra anupubbena saññaggaṁ phusati. Tassa saññagge ṭhitassa evaṁ hoti: [PTS Page 185 '@]catayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṁ abhisaṅkhareyyaṁ. Imā ca me saññā nirujjheyyuṁ, aññā ca oḷārikā saññā uppajjeyyuṁ. Yannūnāhaṁ na ceva ceteyyaṁ na ca abhisaṅkhareyya'nti. So na ceva ceteti. Na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto2 tā ceva saññā nirujjhanti. Aññā ca oḷārikā saññā na uppajjanti. So nirodhaṁ phusati. Evaṁ kho poṭṭhapāda anupubbābhisaññānirodhasampajānasamāpatti hotī"ti.
"Evaṁ kho poṭṭhapādā"ti.
"Ekaññeva3 nu kho bhante bhagavā saññaggaṁ paññapeti udāhu puthū'pi saññagge paññapetī?"Ti.
"Ekampi kho ahaṁ poṭṭhapāda4 saññaggaṁ paññapemi. Puthū'pi saññagge paññapemī"ti.
"Yathākathaṁ pana bhante bhagavā ekampi saññaggaṁ paññapeti? Puthūpi saññagge paññapetī?"Ti.
"Yathā yathā kho poṭṭhapāda nirodhaṁ phusati, tathā tathā'haṁ5 saññaggaṁ paññapemi. Evaṁ kho ahaṁ poṭṭhapāda ekampi saññaggaṁ paññapemi, puthū'pi saññagge paññapemī"ti.
"Saññā nu kho bhante paṭhamaṁ uppajjati, pacchā ñāṇaṁ. ? Udāhu ñāṇaṁ paṭhamaṁ uppajjati, pacchā saññā. ? Udāhu saññā ca ñāṇañca apubbaṁ acarimaṁ uppajjantī?"Ti.
1. Bhagavatā dhammaṁ desitaṁ anujānāmīti, syā.
2. Nābhisaṅkharoto, machasaṁ.
3. Ekaṁ yeva (kesuci potthakesu)
4. Poṭṭhapāda ahaṁ, syā
5. Tathā ahaṁ, syā.
[BJT Page 408]
"Saññā kho poṭṭhapāda paṭhamaṁ uppajjati pacchā ñāṇaṁ. Saññuppādā ca pana ñāṇuppādo hoti. So evaṁ pajānāti: idappaccayā kira me ñāṇaṁ udapādīti. Iminā1 kho etaṁ poṭṭhapāda pariyāyena veditabbaṁ, yathā saññā paṭhamaṁ uppajjati pacchā ñāṇaṁ, saññuppādo ca pana ñāṇuppādo hotī"ti.
"Saññā nu kho bhante purisassa attā? Udāhu aññā saññā, añño attā?"Ti.
Kiṁ pana2 tvaṁ poṭṭhapāda attānaṁ paccesī?"Ti.
[page 186] "oḷārikaṁ kho ahaṁ bhante attānaṁ paccemi rūpiṁ cātummahābhūtikaṁ3 kabalīkārāhārabhakkhanti"4.
Oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko3 kabalīkārāhārabhakkho, 4 evaṁ santaṁ kho te poṭṭhapāda aññā' va5 saññā bhavissati, 6 añño attā7. Tadamināpetaṁ8 poṭṭhapāda pariyāyena veditabbaṁ, yathā aññā'va saññā bhavissati, añño attā.
Tiṭṭhatevasāyaṁ9 poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabalīkārāhārabhakkho. Atha imassa purisassa aññā'va saññā uppajjanti10 aññā'va saññā nirujjhanti11. Iminā 12 kho etaṁ poṭṭhapāda pariyāyena veditabbaṁ, yathā aññā'va saññā bhavissati, añño attā"ti.
"Manomayaṁ kho ahaṁ bhante attānaṁ paccemi sabbaṅga paccaṅgiṁ13 ahīnindriyanti".
"Manomayo ca te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṁ santampi kho te poṭṭhapāda aññā'va saññā bhavissati, añño attā. Tadamināpetaṁ poṭṭhapāda pariyāyena veditabbaṁ, yathā aññā'va saññā bhavissati, añño attā".
"Tiṭṭhatevāyaṁ poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṁ poṭṭhapāda pariyāyena veditabbaṁ, yathā aññā'va saññā bhavissati, añño attā 'ti".
1. Iminā ca kho etaṁ, machasaṁ. Imināpetaṁ, [PTS]
2. Kiṁ, sīmu.
3. Cātumahābhūtikaṁ, machasaṁ.
4. Kabalīkārāhāraṁ, syā.
5. Ca, syā.
6. Abhavissa, sīmu.
7. Attāti, sīmu.
8. Tadaminā, [PTS]
9. Tiṭṭhate ca, ayaṁ.
10. Uppajjati, syā.
11. Nirujjhati, syā.
12. Imināpi kho, [PTS]
13. Paccaṅga, syā.
[BJT Page 410]
[page 187] "arūpiṁ kho ahaṁ bhante attānaṁ paccemi saññāmayanti"
"Arūpī ca te poṭṭhapāda attā abhavissa saññāmayo, evaṁ santampi kho te poṭṭhapāda aññā'va saññā bhavissati. Añño attā. Tadamināpetaṁ poṭṭhapāda pariyāyena veditabbaṁ yathā aññā'va saññā bhavissati, añño attā. Tiṭṭhatevāyaṁ poṭṭhapāda arūpī attā saññāmayo. Atha imassa purisassa aññā'va saññā uppajjanti, aññā'va saññā nirujjhanti. Imināpi kho etaṁ poṭṭhapāda pariyāyena veditabbaṁ yathā aññā'va saññā bhavissati, añño attā'ti".
"Sakkā panetaṁ bhante mayā ñātuṁ saññā purisassa attā'ti vā, aññā saññā, añño1 attā'ti?".
"Dujjānaṁ kho etaṁ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena3 aññatrācariyakena4 saññā purisassa attā'ti vā, aññā saññā, añño attā'ti vā"ti.
"Sace taṁ bhante mayā dujjānaṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrācariyakena 'saññā purisassa attā'ti vā, 'aññā saññā, añño attā'ti vā. 'Kiṁ pana bhante sassato loko idameva saccaṁ moghamaññanti?".
"Abyākataṁ5 kho etaṁ poṭṭhapāda mayā: sassato loko idameva saccaṁ moghamaññanti".
"Kiṁ pana bhante asassato loko idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'asassato loko idameva saccaṁ moghamaññanti".
"Kiṁ pana bhante antavā loko. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'antavā loko idameva saccaṁ moghamaññanti?".
"Kiṁ pana bhante anantavā loko. Idameva saccaṁ moghamaññanti?".
[page 188] "etampi kho poṭṭhapāda mayā abyākataṁ 'anantavā loko idameva saccaṁ moghamaññanti?".
1. Aññā ca, syā
2. Añño ca, syā.
3. Aññattha āyogena, syā.
4. Aññatthāvariyakena, syā.
5. Avyākataṁ, sabbattha.
[BJT Page 412]
"Kiṁ pana bhante taṁ jīvaṁ taṁ sarīraṁ. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'taṁ jīvaṁ taṁ sarīraṁ idameva saccaṁ moghamaññanti?".
"Kiṁ pana bhante anantavā aññaṁ jīvaṁ aññaṁ sarīraṁ. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'aññaṁ jīvaṁ aññaṁ sarīraṁ. Idameva saccaṁ moghamaññanti?".
"Kiṁ pana bhante tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'hoti tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
"Kiṁ pana bhante na hoti tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'na hoti tathāgato parammaraṇā idameva saccaṁ moghamaññanti?".
"Kiṁ pana bhante hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'hoti ca na hoti ca tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
"Kiṁ pana bhante neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
"Etampi kho poṭṭhapāda mayā abyākataṁ 'neva hoti na na hoti tathāgato parammaraṇā. Idameva saccaṁ moghamaññanti?".
[BJT Page 414]
Kasmā panetaṁ bhante bhagavatā abyākatanti?
Na hetaṁ poṭṭhapāda atthasaṁhitaṁ na dhammasaṁhitaṁ [page 189] nādibrahmacariyakaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Tasmā taṁ mayā abyākatanti.
"Idaṁ dukkhanti' kho poṭṭhapāda mayā byākataṁ. 'Ayaṁ dukkhasamudayo'ti kho poṭṭhapāda mayā byākataṁ. 'Ayaṁ dukkhanirodho'ti kho poṭṭhapāda mayā byākataṁ. 'Ayaṁ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā byākatanti".
"Kasmā panetaṁ bhante bhagavatā byākatanti?".
"Etaṁ hi kho poṭṭhapāda atthasaṁhitaṁ etaṁ dhammasaṁhitaṁ etaṁ ādibrahmacariyakaṁ. Etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmā etaṁ mayā byākatanti".
"Evametaṁ bhagavā, evametaṁ sugata, yassadāni bhante bhagavā kālaṁ maññatī"ti.
Atha kho bhagavā uṭṭhāyāsanā pakkāmi.
Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṁ paribbājakaṁ samantato vācāsattitodakena1 sañjambhariṁ2 akaṁsu: "evameva panāyaṁ bhavaṁ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati taṁ tadevassa abbhanumodati. 'Evametaṁ bhagavā, evametaṁ sugatā'ti. Na kho pana mayaṁ kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti [page 190] vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti.
1. Vācāsattitodakehi. (Katthaci) vācāya santitodagena, sīmu.
2. Sasañjabbhariṁ. Machasaṁ.
[BJT Page 416]
Evaṁ vutte poṭṭhapādo paribbājako te paribbājake etadavoca: "ahampi kho bho na kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma: 'sassato loko'ti vā 'asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā"ti. Api ca samaṇo gotamo bhūtaṁ tacchaṁ tathā paṭipadaṁ paññāpeti1 dhammaṭṭhitaṁ2 dhammaniyāmakaṁ3. Bhūtaṁ kho pana tacchaṁ tathaṁ paṭipadaṁ paññāpentassa dhammaṭṭhitaṁ dhammaniyāmakaṁ. Kathaṁ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodeyyā'?Ti.
Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā citto hatthisāriputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ4 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho poṭṭhapādo paribbājako bhagavantaṁ etadavoca: tadā maṁ bhante te paribbājakā acirapakkantassa bhagavato samantato vācāsattitodakena sañjambhariṁ akaṁsu: evameva panāyaṁ bhavaṁ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṁ tadevassa abbhanumodati 'evametaṁ bhagavā, evametaṁ sugatā'ti. Na kho pana mayaṁ kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti [page 191] tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā ti. Evaṁ vutto'haṁ bhante te paribbājake etadavocaṁ: "ahampi kho bho na kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma: sassato loko'ti vā asassato loko'ti vā, antavā loko'ti vā, anantavā loko'ti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇā'ti vā, na hoti tathāgato parammaraṇā'ti vā, hoti ca na ca hoti tathāgato parammaraṇā'ti vā, neva hoti na na hoti tathāgato parammaraṇā'ti vā. Api ca samaṇo gotamo bhūtaṁ tacchaṁ tathaṁ paṭipadaṁ paññāpeti1 dhammaṭṭhitaṁ5 dhammaniyāmakaṁ6 bhūtaṁ kho pana tacchaṁ tathaṁ paṭipadaṁ paññapentassa dhammaṭṭhitaṁ5 dhammaniyāmakaṁ6. Kathaṁ hi nāma mādiso viññu samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodeyyā'ti.
1. Paññapeti, kesuci.
2. Dhammaṭṭhitataṁ, sīmu.
3. Dhammaniyāmataṁ, sīmu.
4. Sāraṇīyaṁ, machasaṁ. Saṁrañjanīyāṁ (mahāyāna pothi)
5. Dhammaṭṭhitaṁ, [PTS] Dhammaṭṭhitataṁ, sīmu.
6. Dhammaniyāmataṁ, sīmu. Dhammaniyāmakaṁ [PTS] (Taduppādakaṁ, ṭīkā. )
[BJT Page 418]
Sabbeva kho ete poṭṭhapāda paribbājakā andhā acakkhukā. Tvaṁ yeva nesaṁ eko cakkhumā. Ekaṁsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā. Anekaṁsikā'pi hi kho poṭṭhapāda mayā dhammā desitā paññattā.
Katame ca te poṭṭhapāda mayā anekaṁsikā dhammā desitā paññattā? 'Sassato loko'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Asassato loko'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Antavā loko'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Anantavā loko'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Taṁ jīvaṁ taṁ sarīranti' vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Aññaṁ jīvaṁ aññaṁ sarīranti' vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Hoti ca na ca hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto. 'Neva hoti na na hoti tathāgato parammaraṇā'ti vā kho poṭṭhapāda mayā anekaṁsiko dhammo desito paññatto.
Kasmā ca te poṭṭhapāda mayā anekaṁsikā dhammā desitā paññattā? Na hete poṭṭhapāda atthasaṁhitā na dhammasaṁhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Tasmā te mayā anekaṁsikā dhammā desitā paññattā.
Katame ca te poṭṭhapāda mayā ekaṁsikā dhammā desitā paññattā? 'Idaṁ dukkha'nti kho poṭṭhapāda mayā [page 192] ekaṁsiko dhammo desito paññatto. 'Ayaṁ dukkhasamudayo'ti kho poṭṭhapāda mayā ekaṁsiko dhammo desito paññatto. 'Ayaṁ dukkhanirodho'ti kho poṭṭhapāda mayā ekaṁsiko dhammo desito paññatto. 'Ayaṁ dukkhanirodhagāminīpaṭipadā'ti kho poṭṭhapāda mayā ekaṁsiko dhammo desito paññatto.
Kasmā ca te poṭṭhapāda mayā ekaṁsikā dhammā desitā paññattā? Ete poṭṭhapāda atthasaṁhitā, ete dhammasaṁhitā, ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Tasmā te mayā ekaṁsikā dhammā desitā paññattā.
[BJT Page 420]
Santi kho poṭṭhapāda eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: 'ekantasukhī attā hoti. Arogo parammaraṇā'ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: 'saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino 'ekantasukhī attā hoti, arogo parammaraṇā'ti? Te ce me evaṁ puṭṭhā 'āmā'ti1 paṭijānanti, tyāhaṁ evaṁ vadāmi: 'api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṁ evaṁ vadāmi 'api ca pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sampajānāthā?'Ti. Iti puṭṭhā 'no'ti vadanti, tyāhaṁ evaṁ vadāmi 'api pana tumhe āyasmanto jānātha: 'ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā?'Ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṁ evaṁ vadāmi 'api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha: 'supaṭipannāttha mārisā, ujupaṭipannāttha mārisā ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā evampaṭipannā ekantasukhaṁ lokaṁ upapannā'ti? [page 193] iti puṭṭhā 'no'ti vadanti.
Taṁ kiṁ maññasi poṭṭhapāda, "nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bhante evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
"Seyyathāpi poṭṭhapāda puriso evaṁ vadeyya: 'ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi, taṁ kāmemī'ti. Tamenaṁ evaṁ vadeyyuṁ: ambho purisaṁ yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ khattiyī vā brāhmaṇī vā vessī vā suddī vā? Ti. Iti puṭṭho 'no'ti vadeyya, tamenaṁ evaṁ vadeyyuṁ: ambho purisa yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ evannāmā evaṅgottā'ti vā, dīghā vā rassā vā majjhimā vā, kāḷī vā sāmā vā maṅguracchavī vā'ti, 'amukasmiṁ gāme vā nigame vā nagare vā'ti? Iti puṭṭho 'no'ti vadeyya, tamenaṁ evaṁ vadeyyuṁ: ambho purisa yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī?'Ti. Iti puṭṭho 'āmā'ti vadeyya.
Taṁ kiṁ maññasi poṭṭhapāda, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bhante evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
1. Āmoti, [PTS]
[BJT Page 422]
"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" Te ce1 me evaṁ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā"ti. [page 194] iti puṭṭhā 'no'ti vadanti.
Tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti.
Tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti.
Tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṁ paṭipannā ekantasukhaṁ lokaṁ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.
Taṁ kiṁ maññasi poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bhante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṁ kareyya pāsādassa ārohaṇāya, tamenaṁ evaṁ vadeyyuṁ: ambho purisa yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttārāya vā disāya, ucco vā nīco vā majjhimo vā?Ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa yaṁ tvaṁ na jānāsi na passasi, tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī?"Ti. Iti puṭṭho 'āmā'ti vadeyya.
Taṁ kiṁ maññasi poṭṭhapāda, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bhante evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
1. Ca [PTS]
[BJT Page 424]
"Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti, tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino 'ekantasukhī attā hoti arogo parammaraṇā'ti?" [page 195] te ce me evaṁ puṭṭhā 'āmā'ti paṭijānanti, tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā"ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sampajānāthā'ti. Iti puṭṭhā 'no'ti vadanti. Tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto jānātha 'ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Itipuṭṭhā 'no'ti vadanti. Tyāhaṁ evaṁ vadāmi: api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha: supaṭipannāttha mārisā, ujupaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya. Mayampi hi mārisā, evaṁ paṭipannā ekantasukhaṁ lokaṁ upapannā'ti. Iti puṭṭhā 'no'ti vadanti.
Taṁ kimmaññasi poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bhante evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
"Tayo kho'me poṭṭhapāda attapaṭilābhā: oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho'ti.
Katamo ca poṭṭhāpāda oḷāriko attapaṭilābho? Rūpī cātummahābhūtiko kabalīkārāhārabhakkho, ayaṁ oḷāriko attapaṭilābho.
Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṁ manomayo attapaṭilābho.
Katamo ca arūpo attapaṭilābho? Arūpī saññāmayo, ayaṁ arūpo attapaṭilābho.
[BJT Page 426]
Oḷārikassapi kho ahaṁ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṁ desemi yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca1 diṭṭheva [page 196] dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissantī2ti.
Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.
Na kho panetaṁ poṭṭhapāda evaṁ daṭṭhabbaṁ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
Manomayassa pi kho ahaṁ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṁ desemi yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vīharissathāti. 3
Siyā kho pana te poṭṭhapāda evamassa: saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.
Na kho panetaṁ poṭṭhapāda evaṁ daṭṭhabbaṁ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati sampajaññañca sukho ca vihāro.
Arūpassapi kho ahaṁ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṁ desemi yathā paṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [page 197] abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti.
Siyā kho pana te poṭṭhapāda evamassa: 'saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissāma. Dukkho ca kho vihāro'ti.
Na kho panetaṁ poṭṭhapāda evaṁ daṭṭhabbaṁ. Saṅkilesikā ceva dhammā pahīyissanti. Vodāniyā dhammā abhivaḍḍhissanti. Paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha. Pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
1. Vepullataṁ, [PTS]
2. Vihārissatī, (bahusu)
3. Viharissati, (bahusu)
[BJT Page 428]
Pare ce poṭṭhapāda amhe evaṁ puccheyyuṁ: 'katamo pana so āvuso oḷāriko attapaṭilābho yassa tumhe pahāṇāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākaryoma: "ayaṁ vā so āvuso oḷāriko attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
Pare ce poṭṭhapāda amhe evaṁ puccheyyuṁ: 'katamo pana so āvuso manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṁ mayaṁ puṭṭhā evaṁ byākareyyāma: "ayaṁ vā so āvuso manomayo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā [page 198] abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
Pare ce poṭṭhapāda amhe evaṁ puccheyyuṁ: 'katamo pana so āvuso arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṁ mayaṁ puṭṭhā evaṁ byākareyyāma: "ayaṁ vā so āvuso arūpo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti
Taṁ kimmaññasi poṭṭhapāda, nanu evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī?Ti.
1. Viharissatīti. Sīmu. Viharissathāti [PTS]
[BJT Page 430]
"Addhā kho bhante evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
Seyyathāpi poṭṭhapāda puriso nisseṇiṁ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṁ evaṁ vadeyyuṁ: 'ambho purisa yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā'ti? So ce evaṁ vadeyya: 'ayaṁ so āvuso pāsādo, yassāhaṁ ārohaṇāya nisseṇiṁ karomi tasseva pāsādassa heṭṭhā'ti.
Taṁ kiṁ maññasi poṭṭhapāda? Nanu evaṁ sante tassa purisassa sappāṭihīrakataṁ bhāsitaṁ sampajjatī?Ti.
"Addhā kho bhante evaṁ sante tassa purisassa sappāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
[page 199] evameva kho poṭṭhapāda amhe evaṁ puccheyyuṁ: 'katamo pana so āvuso oḷāriko attapaṭilābho? Yassa tumhe pahāṇāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma:
Evameva kho poṭṭhapāda amhe evaṁ puccheyyuṁ: 'katamo pana so āvuso manomayo attapaṭilābho? Yassa tumhe pahānāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṁ mayaṁ puṭṭhā evaṁ byākareyyāma:
Evameva kho poṭṭhapāda amhe evaṁ puccheyyuṁ: 'katamo pana so āvuso arūpo attapaṭilābho? Yassa tumhe pahānāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā'ti. Tesaṁ mayaṁ puṭṭhā evaṁ byākareyyāma:
"Ayaṁ vā so āvuso oḷāriko attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti
"Ayaṁ vā so āvuso manomayo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti
"Ayaṁ vā so āvuso arūpo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti
Taṁ kimmaññasi poṭṭhapāda, nanu evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī?Ti.
"Addhā kho bhante evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
Evaṁ vutte citto hatthisāriputto bhagavantaṁ etadavoca: yasmiṁ bhante samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṁ samaye manomayo atta paṭilābho hoti, mogho arūpo attapaṭilābho hoti. Oḷāriko vāssa attapaṭilābho tasmiṁ samaye sacco hoti.
[BJT Page 432]
Yasmiṁ bhante samaye manomayo attapaṭilābho hoti, moghassa tasmiṁ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṁ samaye sacco hoti.
Yasmiṁ bhante samaye arūpo attapaṭilābho hoti, moghassa tasmiṁ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho. Manomayo ca attapaṭilābho tasmiṁ samaye sacco hotī"ti.
"Yasmiṁ citta samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābho'ti saṅkhaṁ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṁ [page 200] gacchati. Oḷāriko attapaṭilābho' tveva tasmiṁ samaye saṅkhaṁ gacchati.
Yasmiṁ citta samaye manomayo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābho'ti saṅkhaṁ gacchati, na 'arūpo attapaṭilābho ti saṅkhaṁ gacchati. Manomayo attapaṭilābho' tveva tasmiṁ samaye saṅkhaṁ gacchati.
Yasmiṁ citta samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābho'ti saṅkhaṁ gacchati, na 'oḷāriko' attapaṭilābho ti saṅkhaṁ gacchati. Arūpo attapaṭilābho' tveva tasmiṁ samaye saṅkhaṁ gacchati.
Sace taṁ citta evaṁ puccheyyuṁ: ahosi tvaṁ atītamaddhānaṁ, na tvaṁ nāhosi? Bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi? Atthi tvaṁ etarahi, na tvaṁ natthīti evaṁ puṭṭho tvaṁ citta kinti byākareyyāsī?"Ti.
"Sace maṁ bhante evaṁ puccheyyuṁ: ahosi tvaṁ atītamaddhānaṁ na tvaṁ na bhavissasi? Atthi tvaṁ etarahi, na tvaṁ natthī?'Ti evaṁ puṭṭho 'haṁ bhante evaṁ byākareyyaṁ: ahosāhaṁ1 atītamaddhānaṁ, nāhaṁ na ahosiṁ. Bhavissāmahaṁ anāgatamaddhānaṁ, nāhaṁ na bhavissāmi. Atthāhaṁ etarahi, nāhaṁ natthīti. Evaṁ puṭṭho 'haṁ bhante evaṁ byākareyyanti. "
Sace pana taṁ citta evaṁ puccheyyuṁ: yo te ahosi atīto attapaṭilābho sveva2 te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te3 bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno attapaṭilābho. Sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti evaṁ puṭṭho tvaṁ citta kinti byākareyyāsī?"Ti.
1. Ahosahaṁ,
2. Soyeva, (syāma)
3. Yo vā te, [PTS]
[BJT Page 434]
Sace pana maṁ bhante evaṁ puccheyyuṁ: yo te [page 201] ahosi atīto attapaṭilābho, sveva te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo te bhavissati anāgato attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo te etarahi paccuppanno attapaṭilābho, sveva te attapaṭilābho sacco, mogho atīto, mogho anāgato? Ti. Evaṁ puṭṭho ahaṁ bhante evaṁ byākareyyaṁ: yo me ahosi atīto attapaṭilābho, sveva me attapaṭilābho tasmiṁ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo1 me bhavissati anāgato attapaṭilābho, sveva me attapaṭilābho tasmiṁ samaye sacco bhavissati, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sveva me attapaṭilābho sacco, mogho atīto, mogho anāgato?Ti. Evaṁ puṭṭho ahaṁ bhante evaṁ byākareyyanti.
"Evameva kho citta yasmiṁ samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābho'ti saṅkhaṁ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṁ gacchati. Oḷāriko attapaṭilābho'tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ citta samaye manomayo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābho'ti saṅkhaṁ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṁ gacchati. Manomayo attapaṭilābho'tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ citta samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābho'ti saṅkhaṁ gacchati, na manomayo attapaṭilābho'ti saṅkhaṁ gacchati. Arūpo attapaṭilābho'tveva tasmiṁ samaye saṅkhaṁ gacchati.
Seyyathāpi citta gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiṁ samaye khīraṁ hoti, neva tasmiṁ samaye dadhīti saṅkhaṁ gacchati. Na navanītanti saṅkhaṁ gacchati. Na sappīti saṅkhaṁ gacchati. Na sappimaṇḍoti saṅkhaṁ gacchati. Khīraṁ tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmi samaye dadhi hoti, neva tasmiṁ samaye navanītanti saṅkhaṁ gacchati. Na sappīti saṅkhaṁ gacchati. Na sappimaṇḍoti saṅkhaṁ gacchati. Yasmiṁ samaye navanītaṁ hoti, neva tasmiṁ samaye sappinti saṅkhaṁ gacchati. Na sappimaṇḍoti saṅkhaṁ gacchati. Na khīranti saṅkhaṁ gacchati. Yasmiṁ samaye sappi hoti, neva tasmiṁ samaye sappimaṇḍoti saṅkhaṁ gacchati. Na khīranti saṅkhaṁ gacchati. Na dadhīti saṅkhaṁ gacchati. Yasmiṁ samaye sappimaṇḍo hoti, neva tasmiṁ samaye khīranti saṅkhaṁ gacchati. Na dadhīti saṅkhaṁ gacchati. Na navanītanti saṅkhaṁ gacchati. 'Sappimaṇḍo'tveva tasmiṁ samaye saṅkhaṁ gacchati. [page 202] yasmiṁ samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābho'ti saṅkhaṁ gacchati. Na arūpo attapaṭilābho'ti saṅkhaṁ gacchati. 'Oḷāriko attapaṭilābho'tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ citta samaye manomayo attapaṭilābho hoti, neva tasmiṁ samaye arūpo attapaṭilābho'ti saṅkhaṁ gacchati. Na oḷāriko attapaṭilābho'ti saṅkhaṁ gacchati. 'Manomayo attapaṭilābho'tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ citta samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābho'ti saṅkhaṁ gacchati. Na manomayo attapaṭilābho'ti saṅkhaṁ gacchati. 'Arūpo attapaṭilābho'tveva tasmiṁ samaye saṅkhaṁ gacchati.
1. Yo ca, syā yo vā, [PTS]
[BJT Page 436]
Imā1 kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi tathāgato voharati aparāmasanti.
Evaṁ vutte poṭṭhapādo paribbājako bhagavantaṁ etadavoca: abhikkantaṁ bhante. Abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhante bhagavā2 dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Citto pana hatthisāriputto bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evameva bhante bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhante bhagavato santike pabbajjaṁ, labheyyaṁ upasampadanti.
Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṁ. Alattha upasampadaṁ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ [page 203] pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattayā'ti abbhaññāsi. Aññataro ca kho panāyasmā citto hatthisāriputto arahataṁ ahosīti.
Poṭṭhapādasuttaṁ niṭṭhitaṁ navamaṁ.
1. Itimā, [PTS]
2. Bhagavā. Syā, bhavaṁ gotamo, sīmu.
[BJT Page 438]
10
[page 204] subhasuttaṁ
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ āyasmā ānando sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṁ paṭivasati kenacideva karaṇīyena.
2. Atha kho subho māṇavo todeyyaputto aññataraṁ māṇavakaṁ āmantesi: ehi tvaṁ māṇavaka, yena samaṇo ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṁ ānandaṁ appabādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha "subho māṇavo tedeyyaputto bhavantaṁ ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī"ti. Evaṁ ca vadehi "sādhu kira bhavaṁ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.
3. 'Evaṁ bho'ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ1 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so māṇavako āyasmantaṁ ānandaṁ etadavoca: subho māṇavo todeyyaputto bhavantaṁ ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evaṁ ca vadeti "sādhu kira bhavaṁ ānando yena subhassa māṇavassa todeyyaputtassa [page 205] nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā"ti.
4. Evaṁ vutte āyasmā ānando taṁ māṇavakaṁ etadavoca: akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyāti. 'Evaṁ bho'ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami. Upasaṅkamitvā subhaṁ māṇavaṁ todeyyaputtaṁ etadavoca: "avocumha2 kho mayaṁ bhoto vacanena taṁ bhavantaṁ ānandaṁ: subho māṇavo todeyyaputto bhavantaṁ ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evaṁ ca vadeti 'sādhu kira bhavaṁ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā'ti. Evaṁ vutte bho samaṇo ānando maṁ etadavoca: 'akālo kho māṇavaka. Atthi me ajja bhesajjamattā pītā. Appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti. "Ettāvatāpi kho bho katameva etaṁ, yato so bho bhavaṁ3 ānando okāsamakāsi svātanāyapi upasaṅkamanāyā"ti.
1. Kathāṁ saṁrañjanīyāṁ (mahāyānagatthesu)
2. Avocumhā, sīmu.
3. Kho so bhavaṁ, [PTS]
[BJT Page 440]
5. Atha kho āyasmā ānando tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
6. Ekamantaṁ nisinno kho subho māṇavo todeyyaputto āyasmantaṁ ānandaṁ etadavoca: [page 206] "bhavaṁ hi ānando tassa bhoto gotamassa dīgharattaṁ upaṭṭhāko santikāvacaro samīpacārī. Bhavaṁ etaṁ ānando jāneyya yesaṁ so bhavaṁ gotamo dhammānaṁ vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Katamesānaṁ kho bho ānanda dhammānaṁ so bhavaṁ gotamo vaṇṇavādī ahosi? Kattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī?"Ti.
7. "Tiṇṇaṁ kho māṇava khandhānaṁ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Katamesaṁ tiṇṇaṁ? Ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa paññākkhandhassa. Imesaṁ kho māṇava tiṇṇaṁ khandhānaṁ so bhagavā vaṇṇavādī ahosi. Ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī"ti.
8. "Katamo pana so bho ānanda ariyo sīlakkhandho yassa so bhavaṁ gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī?"Ti.
9. "Idha māṇava tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti.
[BJT Page 442] (108)
10(29) Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
11.So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
12.(29) Kathañca māṇava bhikkhu sīlasampanno hoti? Idha māṇava bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
13.Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
14.Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
15.Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 444 16.]Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
17.Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
18.Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
19.(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
[BJT Page 446]
20(31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
21 (32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
22(33) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
23(34) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 448]
24(35) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
25(36) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
26(37) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
27(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 450]
28(39) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
29(40) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
30(41) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
31(42) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 452]
32(43) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
33(44) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundubhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
34(45) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 454]
35(46) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
36(47) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
37(48) Sa kho1 so māṇava bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho māṇava bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho māṇava bhikkhu sīlasampanno hoti.
38. Ayaṁ kho so māṇava ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṁ karaṇiyanti."
[BJT Page 456]
39. "Acchariyaṁ bho ānanda, abbhutaṁ bho ānanda, sopāyaṁ bho ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo. Evamparipuṇṇañcāhamho ānanda ariyaṁ [page 207] sīlakkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evamparipuṇṇañca bho ānanda ariyaṁ sīlakkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu 'alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇiya'nti. Atha ca pana bhavaṁ ānando evamāha: atthi cevettha uttariṁ karaṇīya"nti.
Paṭhamakabhāṇavāraṁ. 40. "Katamo pana so bho ānanda ariyo samādhikkhandho yassa so bhavaṁ gotamo vaṇṇavādī ahosi yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī?" Ti.
41(49) Kathañca māṇava bhikkhu indriyesu guttadvāro hoti? Idha māṇava bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ. Sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho māṇava bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
[BJT Page 458]
42(50) Kathañca māṇava bhikkhu satisampajaññena samannāgato hoti? Idha māṇava bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho māṇava bhikkhu satisampajaññena samannāgato hoti.
43(51) Kathañca māṇava bhikkhu santuṭṭho hoti? Idha māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi māṇava pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho māṇava bhikkhu santuṭṭho hoti.
44(52) So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
45(53) So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
[BJT Page 460]
46(54) Seyyathāpi māṇava puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
47(55) Seyyathāpi māṇava puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
48(56) Seyyathāpi māṇava puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
49(57) Seyyathāpi māṇava puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
50(59) Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
[BJT Page 462]
51(60) Evameva kho māṇava bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi māṇava ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
52(61) Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
53. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
54. Seyyathāpi māṇava dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇī, evameva kho māṇava bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanneti parisenneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
55. Yampi māṇava bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, so imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti, idampi'ssa hoti samādhismiṁ.
56. Puna ca paraṁ māṇava bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
[BJT Page 464]
57. Seyyathāpi māṇava udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa, evameva kho māṇava bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
58. Yampi māṇava bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, so imameva kāyaṁ samādhijenapītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. [page 208] idampi'ssa hoti samādhismiṁ.
59. Puna ca paraṁ māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
60. Seyyathāpi māṇava uppaliniyaṁ vā paduminiyaṁ vā puṇḍarikiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa. Evameva kho māṇava bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
[BJT Page 466]
61. Yampi māṇava bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārītitaṁ tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti, idampi'ssa hoti samādhismiṁ.
62. Puna ca paraṁ māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhosatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Seyyathāpi māṇava puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho mahārāja bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
63. Yampi māṇava bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, so imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti, idampi'ssa hoti samādhismiṁ. Ayaṁ kho so māṇava ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttariṁ karaṇīyanti.
64. "Acchariyaṁ bho ānanda. So cāyaṁ bho ānanda ariyo samādhikkhandho paripuṇeṇā no aparipuṇṇo. Evaṁ paripuṇṇañcāhaṁ bho ānanda ariyaṁ samādhikkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṁ paripuṇṇañca bho ānanda ariyaṁ samādhikkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṁ karaṇīyanti.
[BJT Page 468]
65. Atha ca pana bhavaṁ ānando evamāha: atthi cevettha uttariṁ karaṇiyanti. Katamo pana so bho ānanda ariyo paññakkhandho, yassa so bhavaṁ gotamo vaṇṇavādī ahosi yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī?"Ti.
66. "Puna ca paraṁ māṇava so bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
67. Seyyathāpi māṇava maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti. Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhinnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
68. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte [page 209] kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti, idampi'ssa hoti paññāya.
[BJT Page 470]
69. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya1 cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ abhinindriyaṁ.
70. Seyyathāpi māṇava puriso muñjamhā isikaṁ pavāheyya, tassa evamassa: ayaṁ muñjo ayaṁ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṁ kosiyā pavāheyya. Tassa evamassa: ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana mahārāja puriso ahaṁ karaṇḍā uddhareyya. Tassa evamassa: ayaṁ ahi ayaṁ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
71. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya1 cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ abhinindriyaṁ, idampi'ssa hoti paññāya.
72. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
[BJT Page 472]
73. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṁ yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
74. Seyyathāpi vā pana māṇava dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
75. Seyyathāpi vā pana māṇava dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
76. Evavema kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti.
77. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti, idampi'ssa hoti paññāya.
78. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
79. Seyyathāpi māṇava puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
[BJT Page 474]
80. Evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.
81. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittantipajānāti. Sadesāsaṁ vā cittaṁ sadosaṁ cittatanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cintanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ
Asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
82. Seyyathāpi māṇava itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya, evameva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāta. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
[BJT Page 476]
83. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāta. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti, idampi'ssa hoti paññāya.
84. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṁmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
85. Seyyathāpi māṇava puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya tamhā'pi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇahī ahosiṁ. Tamhāpi gāmā agacchiṁ tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mpi tamhā gāmā sakaññeva gāmaṁ paccāgato'ti. Evameva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto -
[BJT Page 478]
So tato cuto amutra upapādiṁ tātrapāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
86. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto
So tato cuto amutra upapādiṁ tātrapāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi'ssa hoti paññāya.
87. So evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātaṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.
88. Seyyathāpi māṇava majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saṅghāṭake nisinnā'ti.
[BJT Page 480]
89. Evameva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
90. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.
92. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsa vāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānāti.
[BJT Page 482]
Seyyathāpi māṇava pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambūkampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambūkā'pi sakkharakaṭhalā'pi macchagumbā'pi carantipi tiṭṭhantipīti. Evameva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayāñāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhāgāminīpaṭipadā'ti yathābhūtaṁ pajānāti.
92. Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati, bhavāsavā'pī cittaṁ vimuccati, avijjāsavā'pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ kariṇiyaṁ nāparaṁ itthattāyāti pajānāti. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsa vāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānāti, idampi'ssa hoti paññāya.
93. Ayaṁ kho māṇava so ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttariṁ karaṇīyanti.
94. [page 210] acchariyaṁ bho ānanda, abbhutaṁ bho ānanda, so cāyaṁ bho ānanda ariyo paññākkhandho paripuṇṇo. Evamparipuṇṇañcāhaṁ bho ānanda ariyaṁ paññākkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natti cettha uttariṁ karaṇīyanti. Abhikkantaṁ bho ānanda, abhikkantaṁ bho ānanda, seyyathāpi bho ānanda, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva kho bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṁ bho ānanda, bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ ānando dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Subhasuttaṁ niṭṭhitaṁ dasamaṁ.
[BJT Page 484]
11
[page 211] kevaḍḍha suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā nāḷandāya viharati pāvārikambavane. Atha kho kevaḍḍho gahapatiputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kevaḍḍho gahapatiputto bhagavantaṁ etadavoca: 'ayaṁ bhante nāḷandā iddhā ceva thitā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṁ bhikkhuṁ samādisatu yo uttarimanussadhammā iddhipāṭibhāriyaṁ karissati. Evāyaṁ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.
2. Evaṁ vutte bhagavā kevaḍḍhaṁ gahapatiputtaṁ etadavoca: na kho ahaṁ kevaḍḍha bhikkhūnaṁ evaṁ dhammaṁ desemi 'etha tumhe bhikkhave gihīnaṁ odātavasanānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ karothā'ti.
3. Dutiyampi kho kevaḍḍho gahapatiputto bhagavantaṁ etadavoca: nāhaṁ bhante bhagavantaṁ dhaṁsemi. Api ca evaṁ vadāmi: "ayaṁ bhante nāḷanda iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṁ bhikkhuṁ samādisatu yo uttarimanussadhammā [page 212] iddhipāṭihāriyaṁ karissati. Evāyaṁ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti. Dutiyampi kho bhagavā kevaḍḍhaṁ gahapatiputtaṁ etadavoca: na kho ahaṁ kevaḍḍha bhikkhūnaṁ evaṁ dhammaṁ desemi 'etha tumhe bhikkhave gihīnaṁ odātavasanānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ karothā'ti.
4. Tatiyampi kho kevaḍḍho gahapatiputto bhagavantaṁ etadavoca: nāhaṁ bhante bhagavantaṁ dhaṁsemi. Api ca evaṁ vadāmi: 'ayaṁ bhante nāḷandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussā, bhagavati abhippasannā. Sādhu bhante bhagavā ekaṁ bhikkhuṁ samādisatu yo uttarimanussadhammā iddhipāṭihāriyaṁ karissati. Evāyaṁ nāḷandā bhiyyosomattāya bhagavati abhippasīdissatī'ti.
1. Kevaṭṭo sīmu.
[BJT Page 486]
5. "Tīṇi kho imāni kevaḍḍha pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṁ ādesanāpāṭihāriyaṁ. Anusāsanīpāṭihāriyanti. Katamañca kevaḍḍha iddhipāṭihāriyaṁ? Idha kevaḍḍha bhikkhu anekavihitaṁ iddhavidhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ, tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
6. Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ anekavihitaṁ iddhividhaṁ paccanubhonteṁ: ekampi hutvā bahudhā bhontaṁ, bahudhāpi hutvā ekaṁ bhontaṁ, ācībhāvaṁ tirobhāvaṁ tirokuḍḍhaṁ tiropākāraṁ tiropabbataṁ asajjamānaṁ gacchantaṁ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ kārontaṁ seyyathāpi [page 213] udake, udake'pi abhijjamāne gacchantaṁ seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamantaṁ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasantaṁ parimajjantaṁ, yāva brahmalokāpi kāyena vasaṁ vattentaṁ.
7. Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṁ vata bho abbhutaṁ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṁ bhikkhuṁ addasaṁ anekavihitaṁ iddhimidhaṁ paccanubhontaṁ: ekampi hutvā bahudhā bhontaṁ, bahudhāpi hutvā ekampi bhontaṁ, ācībhāvaṁ tirobhāvaṁ tirokuḍḍhaṁ tiropākāraṁ tiropabbataṁ asajjamānaṁ gacchantaṁ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ kārontaṁ seyyathāpi udake, udake'pi abhijjamāne gacchantaṁ seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamantaṁ seyyathāpi pakkhī sakuṇo, ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasantaṁ parimajjantaṁ, yāva brahmalokāpi kāyena vasaṁ vattentanti. Tamesaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya: atthi kho bho gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti. Bahudhā pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ, tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vattetīti. Taṁ kiṁ maññasi kevaḍḍha? Api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya?"Ti. "Vadeyya bhante"ti. "Imaṁ kho ahaṁ kevaḍḍha iddhipāṭihāriye ādīnavaṁ sampassamāno iddhipāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.
1. Eko'pi. (Sīmu. [PTS. ]
[BJT Page 488]
8. Katamañca kevaḍḍha ādesanāpāṭihāriyaṁ? Idha kevaḍḍha bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ parasantānaṁ parapuggalānaṁ cittampi ādisantaṁ cetasikampi ādisantaṁ vitakkitampi ādisantaṁ vicāritampi ādisantaṁ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: acchariyaṁ vata bho [page 214] abbhutaṁ vata bho samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṁ bhikkhuṁ addasaṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ ceteyitampi ādisantaṁ vitakkitampi ādisantaṁ vicāritampi ādisantaṁ: evampi te mano, itthampi te mano, iti'pi te cittanti. Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya: atthi kho bho maṇikā nāma vijjā. Tāya so bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati: evampi te mano, itthampi te mano, itipi te cittanti. Taṁ kiṁ maññasi kevaḍḍha? Api nu so assaddho appasanto taṁ saddhaṁ pasannaṁ evaṁ vadeyyā?"Ti. "Vadeyya bhante"ti. Imaṁ kho ahaṁ kevaḍḍa ādesanā pāṭihāriye ādīnavaṁ sampassamāno ādesanāpāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi.
9. Katamañca kevaḍḍha anusāsanīpāṭihāriyaṁ? Idha kevaḍḍha bhikkhu evamanusāsati: evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasikarotha, mā evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathāti. Idampi vuccati kevaḍḍha anusāsanīpāṭihāriyaṁ.
10. Puna ca paraṁ kevaḍḍha idha tathāgato loko uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti.
[BJT Page 490]
11(29). Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
12 (29) Kathañca kevaḍḍha bhikkhu sīlasampanno hoti? Idha kevaḍḍha bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 492]
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
13(30) Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
14 (31) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Pemaniyā,mamachasaṁ. 2. Evarūpī, [PTS]
[BJT Page 494]
15(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
16(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
17(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
18(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
[BJT Page 496]
19(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
20(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
21(38) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
22(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
[BJT Page 498]
23(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
24(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
25(42)2. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
26(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
[BJT Page 500]
27(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
28(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
29(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
[BJT Page 502]
30(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
31(48). Sa kho1 so kevaḍḍha bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho kevaḍḍha bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho kevaḍḍha bhikkhu sīlasampanno hoti.
32(49). Kathañca kevaḍḍha bhikkhu indriyesu guttadvāro hoti? Idha kevaḍḍha bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ. Sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho kevaḍḍha bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
[BJT Page 504]
33(50). Kathañca kevaḍḍha bhikkhu satisampajaññena samannāgato hoti? Idha kevaḍḍha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho kevaḍḍha bhikkhu satisampajaññena samannāgato hoti.
34(51). Kathañca kevaḍḍha bhikkhu santuṭṭho hoti? Idha kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi kevaḍḍha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho kevaḍḍha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho kevaḍḍha bhikkhu santuṭṭho hoti.
35(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
36(53). So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
[BJT Page 506]
37(54). Seyyathāpi kevaḍḍha puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
38(55). Seyyathāpi kevaḍḍha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
39(56). Seyyathāpi kevaḍḍha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
40(57). Seyyathāpi kevaḍḍha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
[BJT Page 508]
41(59). Seyyathāpi kevaḍḍha puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
42(60). Evameva kho kevaḍḍha bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi kevaḍḍha ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho māṇava bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
43(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
44. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti parisanneti [page 215] paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
45. Seyyathāpi kevaḍḍha dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena na ca paggharaṇi, evameva kho kevaḍḍha bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
[BJT Page 510]
Yampi kevaḍḍha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Idampi'ssa hoti samādhismiṁ.
46. Puna ca paraṁ kevaḍḍha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
47. Seyyathāpi kevaḍḍha udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Yampi kevaḍḍha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Idampi'ssa hoti samādhismiṁ.
48. Puna ca paraṁ kevaḍḍha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati.
[BJT Page 512]
So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
49. Seyyathāpi kevaḍḍha uppaliniyaṁ vā paduminiyaṁ vā puṇḍarikiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa, evameva kho kevaḍḍha bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
50. Puna ca paraṁ kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhosatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Seyyathāpi kevaḍḍha puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho mahārāja bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Yampi kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhosatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Idampi'ssa hoti samādhismiṁ.
[BJT Page 514]
51. Puna ca paraṁ kevaḍḍha so bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
52. Seyyathāpi kevaḍḍha maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti. Evameva kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhinnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
53. Yampi kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhinnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti, idampi'ssa hoti paññāya.
[BJT Page 516]
54. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ abhinindriyaṁ, seyyathāpi kevaḍḍha puriso muñjamhā isikaṁ pavāheyya. Tassa evamassa: ayaṁ muñjo ayaṁ isikā añño muñjo aññā isikā muñjamhātveva isikā pavāḷhāti. Seyyathāpi vā pana mahārāja puriso asiṁ kosiyā pavāheyya. Tassa evamassa: ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana kevaḍḍha puriso ahaṁ karaṇḍā uddhareyya. Tassa evamassa: ayaṁ ahi ayaṁ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Yampi kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ, idampi'ssa hoti paññāya.
55. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
56. Seyyathāpi mahārāja dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṁ yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya -
[BJT Page 518]
Seyyathāpi vā pana kevaḍḍha dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana kevaḍḍha dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya, evavema kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Evavema kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti, idampi'ssa hoti paññāya.
57. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi kevaḍḍha puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
58. Yampi kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi'ssa hoti paññāya.
[BJT Page 520]
59. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittantipajānāti. Sadesāsaṁ vā cittaṁ sadosaṁ cittatanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cintanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
60. Seyyathāpi kevaḍḍha itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya, evameva kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāta. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
61. Yampi kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāta. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti, idampi'ssa hoti paññāya.
[BJT Page 522]
62. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṁmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
63. Seyyathāpi kevaḍḍha puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya tamhā'pi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇahī ahosiṁ. Tamhāpi gāmā agacchiṁ tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mpi tamhā gāmā sakaññeva gāmaṁ paccāgato'ti. Evameva kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tātrapāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yampi kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tātrapāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi'ssa hoti paññāya.
[BJT Page 524]
64. So evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātaṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.
65. Seyyathāpi kevaḍḍha majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe siṅghāṭake nisinnā'ti. Evameva kho kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
[BJT Page 526]
66. Yampi kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi'ssa hoti paññāya.
67. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsa vāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānāti.
68. Idaṁ vuccati kevaḍḍha anusāsanīpāṭihāriyaṁ. Imāni kho kevaḍḍha tīṇi pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni.
69. Bhūtapubbaṁ kevaḍḍha imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atha kho so kevaḍḍha bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathā samāhite citte devayāniyo maggo pāturahosi. Atha kho so kevaḍḍha bhikkhu yena cātummahārājikā devā tenupasaṅkami. Upasaṅkamitvā cātummahārājike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū?Ti. Evaṁ vutte kevaḍḍha cātummahārājikā devā taṁ bhikkhuṁ [page 216] etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu cattāro mahārājāno amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
[BJT Page 528]
70. Atha kho so kevaḍḍha bhikkhu yena cattāro mahārājāno tenupasaṅkami. Upasaṅkamitvā cattāro mahārājo etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu āpodhātu tejodhātu vāyodhātūti?.
71. Evaṁ vutte kevaḍḍha cattāro mahārājāno taṁ bhikkhuṁ etadavocuṁ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ? Paṭhavidhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho bhikkhu tāvatiṁsā nāma devā amhehi abhikkantatarā ca paṇitatarā ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhenti, seyyathīdaṁ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.
72. Atha kho so kevaḍḍha bhikkhu yena tāvatiṁsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiṁse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha tāvatiṁsā devā taṁ bhikkhuṁ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu tejodhātu vāyodhātū'ti.
73. [page 217] atha kho so kevaḍḍha bhikkhu yena sakko devānamindo tenupasaṅkami. Upasaṅkamitvā sakkaṁ devānamindaṁ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti: evaṁ vutte kevaḍḍha sakko devānamindo taṁ bhikkhuṁ etadavocu: ahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu tejodhātu vāyodhātū'ti.
74. Atha kho so kevaḍḍha bhikkhu yena tāvatiṁsā devā tenupasaṅkami. Upasaṅkamitvā tāvatiṁse deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha tāvatiṁsā devā taṁ bhikkhuṁ etadavocu: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sakko nāma devānamindo amhehi abhikkannataro ca paṇītataro ca. So kho jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ paṭhavidhātu tejodhātu vāyodhātū'ti.
[BJT Page 530]
75. Atha kho so kevaḍḍha, bhikkhu yena suyāmo devaputto tenupasaṅkami. Upasaṅkamitvā suyāmaṁ devaputtaṁ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha, suyāmo devaputto taṁ bhikkhuṁ etadavoca: ahampi kho bhikkhu na jānāmi. Yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: [page 218] paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
76. Atha kho so kevaḍḍha, bhikkhu yena tusitā devā tenupasaṅkami. Upasaṅkamitvā tusite deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha tusitā devā taṁ bhikkhuṁ etadavocuṁ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu santusito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṁ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
77. Atha kho so kevaḍḍha, bhikkhu yena santusito nāma devaputto tenupasaṅkhami. Upasaṅkamitvā santusitaṁ devaputtaṁ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṁ vutte kevaḍḍha santusito devaputto taṁ bhikkhuṁ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhanati, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti.
78. Atha kho so kevaḍḍha, bhikkhu yena nimmānaratī devā tenupasaṅkami. Upasaṅkamitvā nimmānaratī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? [page 219] evaṁ vutte kevaḍḍha nimmānaratī devā taṁ bhikkhuṁ etadavocuṁ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu sunimmito nāma devaputto amhehi abhikkannataro ca paṇitataro ca. So kho etaṁ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṁ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti.
[BJT Page 532]
79. Atha kho so kevaḍḍha, bhikkhu yena sunimmito devaputto tenupasaṅkami. Upasaṅkamitvā sunimmitaṁ devaputtaṁ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha sunimmito devaputto taṁ bhikkhuṁ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu paranimmitavasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'tī.
80. Atha kho so kevaḍḍa, bhikkhu yena paranimmitavasavattī devā tenupasaṅkami. Upasaṅkamitvā paranimmitavasavattī deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha paranimmitavasavattī devā taṁ bhikkhuṁ etadavocuṁ: mayampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu vasavattī nāma devaputto amhehi abhikkannataro ca paṇitaro ca. So kho etaṁ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
81. Atha kho so kevaḍḍha, bhikkhu yena vasavattī devaputto tenupasaṅkami. Upasaṅkamitvā vasavattiṁ [page 220] devaputtaṁ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṁ vutte kevaḍḍha vasavatti devaputto taṁ bhikkhuṁ etadavoca: ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṁ: paṭhavidhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmakāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca. Te kho etaṁ jāneyyuṁ yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
82. Atha kho so kevaḍḍha, bhikkhu tathārūpaṁ samādhiṁ samāpajji yathāsamāhite citte brāhmayāniyo maggo pātarahosi. Atha kho so kevaḍḍha bhikkhu yena brahmakāyikā devā tenupasaṅkami. Upasaṅkamitvā brahmakāyike deve etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti? Evaṁ vutte kevaḍḍha brahmakāyikā devā taṁ bhikkhuṁ etadavocuṁ: mahampi kho bhikkhu na jānāma yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ, paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Atthi kho bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā1 vasī pitā bhūtabhavyānaṁ amhehi abhikkannataro ca paṇitataro ca. So kho etaṁ jāneyya yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti.
1. Sañjitā, katthaci.
[BJT Page 534]
83. "Kahaṁ panāvuso etarahi so mahābrahmā?"Ti. "Mayampi kho bhikkhu na jānāma yattha vā brahmā yena vā brahmā yahiṁ vā brahmā'ti. Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṁ pubbanimittaṁ pātubhāvāya yadidaṁ āloko sañjāyati obhāso pātubhavatīti. Atha kho so kevaḍḍha mahābrahmā na cirasseva [page 221] pāturahosi. Atha kho so kevaḍḍha bhikkhu yena mahābrahmā tenupasaṅkami. Upasaṅkamitvā taṁ mahābrahmānaṁ etadavoca: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Evaṁ vutte kevaḍḍha so mahābrahmā taṁ bhikkhuṁ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.
84. Dutiyampi kho so kevaḍḍha, bhikkhu taṁ mahābrahmānaṁ etadavocana: na kho'haṁ taṁ āvuso evaṁ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṁ taṁ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?. Dutiyampi kho kevaḍḍha so mahābrahmā taṁ bhikkhuṁ etadavoca: ahamasmi bhikkhu brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti.
85. Tatiyampi kho so kevaḍḍha, bhikkhu taṁ mahābrahmānaṁ etadavocana: na kho'haṁ taṁ āvuso evaṁ pucchāmi: tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhavyānanti? Evañca kho ahaṁ taṁ āvuso pucchāmi: kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti?.
[BJT Page 536]
86. Atha kho so kevaḍḍha mahābrahmā taṁ bhikkhuṁ bāhāyaṁ gahetvā ekamantaṁ apanetvā taṁ bhikkhuṁ [page 222] etadavoca: ime kho maṁ bhikkhu brahmakāyikā devā evaṁ jānanti: natthi kiñci brahmuno adiṭṭhaṁ, natthi kiñci brahmuno aviditaṁ, natthi kiñci brahmuno asacchikatanti. Tasmāhaṁ tesaṁ sammukhā na byākāsiṁ. Ahampi kho bhikkhu na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Tasmātiha bhikkhu tuyhevetaṁ dukkaṭaṁ tuyhavetaṁ aparaddhaṁ yaṁ tvaṁ taṁ bhagavantaṁ atisitvā bahiddhā pariyeṭṭhiṁ āpajjasi imassa pañhassa veyyākāraṇāya. Gaccha tvaṁ bhikkhu tameva bhagavantaṁ upasaṅkamitvā imaṁ pañhaṁ puccha. Yathā ca te bhagavā byākaroti tathā taṁ dhāreyyāsīti.
87. Atha kho so kevaḍḍha, bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya evameva kho brahmaloke annarahito mama purato pāturahosi. Atha kho kevaḍḍha, bhikkhu maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kevaḍḍha so bhikkhu maṁ etadavoca: kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṁ: paṭhavidhātu āpodhāta tejodhātu vāyodhātū'ti?
88. Evaṁ vutte ahaṁ kevaḍḍha taṁ bhikkhuṁ etadavoca: bhūtapubbaṁ bhikkhu sāmuddikā vāṇijā tīradassiṁ sakuṇaṁ gahetvā nāvāya samuddaṁ ajjhogāhanti. Te atīradassiniyā nāvāya tiradassiṁ sakuṇaṁ muñcanti. So gacchateva puratthimaṁ disaṁ, gacchati dakkhiṇaṁ disaṁ, gacchati pacchimaṁ disaṁ, gacchati uttaraṁ disaṁ, gacchati uddhaṁ, gacchati anudisaṁ. Sace so samantā tīraṁ passati, tathāgatako va1 hoti. Sace pana so samantā tīraṁ na passati, tameva nāvaṁ paccāgacchati. Evameva kho tvaṁ bhikkhu yato yāva [page 223] brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṁ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso bhikkhu pañho evaṁ pucchitabbo: "kattha nu kho bhanto ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṁ: paṭhavidhātu āpodhātu tejodhātu vāyodhātu'ti? Evañca kho ese bhikkhu pañho pucchitabbo:
1. Tathāpakkanto ca, syā.
[BJT Page 538]
Kattha āpo ca paṭhavī tejo vāyo na gādhati.
Kattha dīghañca rassañca aṇuṁ thūlaṁ subhāsubhaṁ,
Katta nāmañca rūpañca asesaṁ uparujjhatīti.
Tatra veyyākaraṇa bhavatī:
Viññāṇaṁ anidassanaṁ anantaṁ sabbato pahaṁ
Ettha āpo ca paṭhavī tejo vāyo na gādhati
Ettha dīghañca rassañca aṇuṁ thūlaṁ subhāsubhaṁ
Ettha nāmañca rūpañca asesaṁ uparujjhati.
Viññāṇassa nirodhena etthetaṁ uparujjhatīti.
Idamavoca bhagavā. Attamano kevaḍḍho gahapatiputto bhagavato bhāsitaṁ abhinandīti.
Kevaḍḍhasuttaṁ niṭṭhitaṁ ekādasamaṁ.
[BJT Page 540]
12
[page 224] lohiccasuttaṁ
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
2. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya. Kiṁ hi paro parassa karissati? Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya? Evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissatī'ti.
3. Assosi kho lohicco brāhmaṇo: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sālavatikaṁ anuppatto. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ [page 225] sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosanakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti.
4. Atha kho lohicco brāhmaṇo bhesikaṁ nahāpitaṁ āmantesi: ehi tvaṁ samma bhesike, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā mama vacanena samaṇaṁ gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: lohicco bho gotama brāhmaṇo bhavantaṁ gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatīti. Evañca vadehi: adhivāsetu kira bhavaṁ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenāti.
[BJT Page 542]
5. Evaṁ bhatteti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhesikā nahāpito bhagavantaṁ etadavoca: lohicco bhante brāhmaṇo bhagavantaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti. Adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
6. Atha kho bhesikā nahāpito bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena lohicco brāhmaṇo tenupasaṅkami. Upasaṅkamitvā lohiccaṁ brāhmaṇaṁ etadavoca: avocumbhā kho mayaṁ bhante tava vacanena taṁ bhagavantaṁ. Lohicco bhante brāhmaṇo bhagavantaṁ [page 226] appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā 'lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti. Adhivutthañca pana tena bhagavatāti.
7. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇitaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhesikaṁ nahāpitaṁ āmantesi: ehi tvaṁ samma bhesike yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇassa gotamassa kālaṁ ārocehi: kālo bho gotama niṭṭhitaṁ bhattanti. Evaṁ bhante'ti kho bhesikā nahāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhīto kho bhesikā nahāpito bhagavato kālaṁ ārocesi: kāle bhante. Niṭṭhitaṁ bhattanti. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sālavatikā tenupasaṅkami.
8. Tena kho pana samayena bhesikā nahāpito bhagavantaṁ piṭṭhito piṭṭhito anubaddho hoti. Atha kho bhesikā nahāpito bhagavantaṁ etadavoca: "lohiccassa bhante brāhmaṇassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya. Kiṁ hi paro parassa karissati. Seyyathāpi purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissatī"ti. Sādhu bhante bhagavā lohiccaṁ brāhmaṇaṁ etasmā pāpakā diṭṭhigatā vivecetū"ti. "Appevanāma siyā bhesike appevanāma siyā bhesike"ti.
[BJT Page 544]
9. Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane [page 227] nisīdi. Atha kho lohicco brāhmaṇo buddhappamukhaṁ bhikkhusaṅghaṁ paṇitena khādanīyena bhojanīyena sahatthā santappesi sampavāresi atha kho lohicco brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīvaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho lohiccaṁ brāhmaṇaṁ bhagavā etadavoca: "saccaṁ kira te lohicca evarūpaṁ pāpakaṁ diṭṭhīgataṁ uppannaṁ: idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa aroceyya, kiṁ hi paro parassa karissati? Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissatī?"Ti.
"Evaṁ bho gotama. "
10. "Taṁ kiṁ maññasi lohicca? Tanu tvaṁ sālavatikaṁ ajjhāvasasī"?Ti.
"Evaṁ bho gotama. "
"Yo nu kho lohicca evaṁ vadeyya 'lohicco brāhmaṇo sālavatikaṁ ajjhāvasati. Yā sālavatikāya samudayasañjāti lohicco'va taṁ brāhmaṇo ekako paribhuñjeyya, na aññesaṁ dadeyyā'ti evaṁvādi so ye taṁ upajīvanti tesaṁ antarāyakaro vā hoti no vā?"Ti.
"Antarāyakaro bho gotama. "
"Antarāyakaro samāno lohicca hitānukampī vā tesaṁ hoti ahitānukampī vā?"Ti.
"Ahitānukampī bho gotama. "
"Ahitānukampissa mettaṁ vā tesu cittaṁ paccupaṭṭhitaṁ hoti sapattakaṁ vā?"Ti.
"Sapattakaṁ bho gotama"
"Sapattake citte paccupaṭṭhike micchādiṭṭhi vā hoti sammādiṭṭhi vā?Ti
Bho gotama. "
"Micchādiṭṭhissa kho ahaṁ lohicca dvinnaṁ gatīnā aññataraṁ gatiṁ vadāmi: nirayaṁ vā tiracchānayoniṁ vā. "
[BJT Page 546]
11. Taṁ kimmaññasi lohicca, tanu rājā pasenadī kosalo kāsikosalaṁ ajjhāvasatī?"Ti.
"Evaṁ bho gotama. "
"Yo nu kho lohicca evaṁ vadeyya: 'rājā pasenadī kosalo kāsikosalaṁ ajjhāvasati. Yā kāsikosalo samudayasañjāti, rājā'va taṁ pasenadī kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā'ti. Evaṁvādī so ye rājānaṁ pasenadiṁ kosalaṁ upajīvanti tumhe ceva aññe ca, tesaṁ antarāyakaro vā hoti, no vā?"Ti.
"Antarāyakaro bho gotama. "
"Antarāyakaro samāno hitānukampī vā tesaṁ hoti ahitānukampī vā?"Ti.
"Ahitānukampī bho gotama. "
"Ahitānukampissa lohicca mettaṁ vā tesu cittaṁ paccupaṭṭhītaṁ sapattakaṁ vā?"Ti.
"Sapattakaṁ bho gotama. "
"Sapattake citte paccupaṭṭhīte micchādiṭṭhi vā hoti sammādiṭṭhi vā?"Ti.
Micchādiṭṭhi bho gotama. "
"Micchādiṭṭhissa kho ahaṁ lohicca dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayaṁ vā tiracchānayoniṁ vā.
12. Iti kira 'lohicca yo evaṁ vadeyya: lohicco brāhmaṇo sālavatikaṁ ajjhāvasati. Yā sālavatikāya samudayañjāti, lohicco'va taṁ brāhmaṇo ekako paribhuñjeyya, na ca aññesaṁ dadeyyā'ti. Evaṁvādī so ye taṁ upajīvanti, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti. Ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṁ vadeyya: "idha samaṇo vā brahmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiṁ hi paro parassa karissati? Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. [page 229] kiṁ hi paro parassa karissatī"ti. Evaṁ vādī so ye te kulaputtā tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbantiyā, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṁ lohicca dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayaṁ vā tiracchānayoniṁ vā.
[BJT Page 548]
13. Iti kira lohicca yo evaṁ vadeyya: rājā pasenadi kosalo kāsikosalaṁ ajjhāvasati. Yā kāsikosale samudayañjāti, rājā'va taṁ pasenadī kosalo ekako paribhuñjeyya, na ca aññesaṁ dadeyyā'ti. Evaṁvādī so ye rājānaṁ pasenadiṁ kosalaṁ upajīvanti tumhe ceva aññe ca, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī [page 230] hoti. Ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhī hoti. Evameva kho lohicca yo evaṁ vadeyya: "idha samaṇo vā brahmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiṁ hi paro parassa karissati? Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissatī"ti. Evaṁ vādī so ye te kulaputtā tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti: sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchīkaronti, arahattampi sacchikaronti, yecime dibbāgabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbantiyā, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampi hoti. Ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti. Sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṁ lohicca dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi nirayaṁ vā tiracchānayoniṁ vā.
14. Tayo kho'me lohicca satthāro ye loke vodanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Katame tayo? Idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti, so taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti: idaṁ vo hitāya 'idaṁ vo sukhāyā'ti. Tassa sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto. Na tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi 'idaṁ vo hitāya idaṁ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti. Na sotaṁ odahanti. Na aññā cittaṁ upaṭṭhapenti vokkamma ca satthusāsanā vattantī"ti. Seyyathāpi nāma ossakkantiyā vā ussakkeyya1, parammukhiṁ vā āliṅgeyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissati?" Ayaṁ kho lohicca paṭhamo satthā yo loke codanāraho, yo ca panevarūpaṁ satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
1. Ussukkeyya, kesu ci.
[BJT Page 550]
15. Puna ca paraṁ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti 'idaṁ vo hitāya idaṁ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṁ [page 231] odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto. Taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi 'idaṁ vo hitāya, idaṁ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi nāma sakaṁ khettaṁ ohāya parakhettaṁ niḍḍāyitabbaṁ1 maññeyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissatī"ti. Ayaṁ kho lohicca dutiyo satthā yo loke codanāraho, yo ca panevarūpaṁ satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
16. Puna ca paraṁ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti 'idaṁ vo hitāya idaṁ vo sukhāyā'ti. Tassa te sāvakā sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo: "āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto. Taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi 'idaṁ vo hitāya, idaṁ vo sukhāyā'ti. Tassa te sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi. Kiṁ hi paro parassa karissatī"ti. Ayaṁ kho lohicca tatiyo satthā yo loke codanāraho, yo ca panevarūpaṁ satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
1. Niddāyitabbaṁ. Kesu ci,
[BJT Page 552]
[page 232] ime kho lohicca tayo satthāro ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā"ti.
17. Evaṁ vutte lohicco brāhmaṇo bhagavantaṁ etadavoca: "atthi pana bho gotama ko ci loke na codanāraho?"Ti.
"Atthi kho lohicca satthā yo loke na codanāraho"ti.
"Katamo pana so bho gotama satthā yo loke na codanāraho"ti.
18. Idha lohicca tathāgato loko uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So
Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
19. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
20(29). Kathañca lohicca bhikkhu sīlasampanno hoti? Idha lohicca bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
21(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. 1.Anācārī, machasaṁ. 2.Ṭheto,syā. 3.Pemaniyā,machasaṁ. 4.Evarūpī,katthaci. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti.
[BJT Page 556]
Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
22(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
23(32). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
24(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 558]
25(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
26(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
27(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
28(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 560]
29(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
30(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
31(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
32(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 562]
33(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
34(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
35(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 564]
36(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
37(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
38(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
[BJT Page 566]
39(48). Sa kho1 so lohicca bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi māṇava khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho lohicca bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho lohicca bhikkhu sīlasampanno hoti.
40(49). Kathañca lohicca bhikkhu indriyesu guttadvāro hoti? Idha lohicca bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ. Sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho lohicca bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
50. Kathañca lohicca bhikkhu satisampajaññena samannāgato hoti? Idha lohicca bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho lohicca bhikkhu satisampajaññena samannāgato hoti.
[BJT Page 568]
51. Kathañca lohicca bhikkhu santuṭṭho hoti? Idha lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi lohicca pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho lohicca bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho lohicca bhikkhu santuṭṭho hoti.
43(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
44(53). So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
45(54). Seyyathāpi lohicca puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
[BJT Page 570]
46(55). Seyyathāpi lohicca puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
47(56). Seyyathāpi lohicca puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
48(57). Seyyathāpi lohicca puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
49(59). Seyyathāpi lohicca puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
50(60). Evameva kho lohicca bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi lohicca ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho lohicca bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
[BJT Page 572]
51(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
52. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
53. Seyyathāpi lohicca dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyavuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya sāyaṁ nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā [page 233] phuṭā snehena na ca paggharaṇi, evameva kho lohicca bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisanteti parisenteti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
54. Yampi lohicca bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisanteti parisanneti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Idampi'ssa hoti samādhismiṁ.
55. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
56. Puna ca paraṁ lohicca bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
[BJT Page 574]
57. Seyyathāpi lohicca udakarahado ubbhidodako, tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya, atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa vārinā sītena apphuṭaṁ assa, evameva kho lohicaca bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
58. Yampi lohicca bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Idampi'ssa hoti samādhismiṁ.
59. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
60. Puna ca paraṁ lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
[BJT Page 576]
61. Seyyathāpi lohicca uppaliniyaṁ vā paduminiyaṁ vā puṇḍarikiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggāni antonimuggaposīni tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni3 paripūrāni, paripphuṭāni nāssā kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa, evameva kho lohicca bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
62. Yampi lohicca bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti, parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti, idampi'ssa hoti samādhismiṁ.
63. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
64. Puna ca paraṁ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhosatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
65. Seyyathāpi lohicca puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa, evameva kho lohicca bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
66. Puna ca paraṁ lohicca bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhosatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Idampi'ssa hoti samādhismiṁ.
[BJT Page 578]
67. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
68. Puna ca paraṁ lohicca so bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti.
69. Seyyathāpi lohicca maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno, tatra'ssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya "ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, accho vippasanno anāvilo sabbākārasampanno. Tatiradaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā"ti. Evameva kho lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhinnāmeti. So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.
70. Yampi lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti: "ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpentikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedaviddhaṁsanadhammo. Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddha'nti, idampi'ssa hoti paññāya.
71. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
[BJT Page 580]
72. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ abhinindriyaṁ,
73. Seyyathāpi lohicca puriso muñjamhā isikaṁ pavāheyya. Tassa evamassa: 'ayaṁ muñjo, ayaṁ isikā. Añño muñjo, aññā isikā. Muñjamhā tveva isikā pabāḷhā'ti. Seyyathāpi vā pana lohicca puriso asiṁ kosiyā pavāheyya, tassa evamassa: 'ayaṁ asi ayaṁ kosi, añño asi aññā kosi, kosiyātveva asi pavāḷho'ti. Seyyathāpi vā pana lohicca puriso ahaṁ karaṇḍā uddhareyya. Tassa evamassa: 'ayaṁ ahi ayaṁ karaṇḍe, añño ahi añño karaṇḍo, karaṇḍātveva ahi ubbhato'ti. Evameva kho lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudrabhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
74. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ abhinindriyaṁ, idampi'ssa hoti paññāya.
75. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
76. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
[BJT Page 582]
77. Seyyathāpi lohicca dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mantikāyaṁ yaṁ yadeva bhājanavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya, seyyathāpi vā pana lohicca dakkho suvaṇṇakāro vā suvaṇṇakārentavāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya taṁ tadeva kareyya abhinipphādeyya, evavema kho lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanuhoti: eko'pi hutvā bahudhā hoti. Bahudhā'pi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāse'pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti: eko'pi hutvā bahudhā hoti bahudhāpi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṁ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti, idampi'ssa hoti paññāya.
78. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
79. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
80. Yampi lehicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā vittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi lohicca puriso addhānamaggapaṭipanno so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi, tassa evamassa: bherisaddo iti'pi mudiṅgasaddo iti'pi saṅkhapaṇavadeṇḍimasaddo iti'pi. Evameva kho mahārāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca, idampi'ssa hoti paññāya.
[BJT Page 584]
81. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
82. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittantipajānāti. Sadesāsaṁ vā cittaṁ sadosaṁ cittatanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cintanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
83. Seyyathāpi lohicca itthi vā puriso vā daharo vā yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya, evameva kho lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāta. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti*. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
84. Yampi lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: "sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittantipajānāti. Sadesāsaṁ vā cittaṁ sadosaṁ cittatanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cintanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti, idampi'ssa hoti paññāya.
[BJT Page 586]
85. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
86. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṁmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
87. Seyyathāpi lohicca puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya tamhā'pi gāmā aññaṁ gāmaṁ gaccheyya, so tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇahī ahosiṁ. Tamhāpi gāmā agacchiṁ tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So'mpi tamhā gāmā sakaññeva gāmaṁ paccāgato'ti. Evameva kho lohicca bhikkhu evaṁ samāhite citte parisuddhe parāyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tātrapāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti.
[BJT Page 588]
Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yampi lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve'pi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tīsaṁmpi jātiyo cattārīsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṁvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi'ssa hoti paññāya.
88. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
89. So evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātaṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti.
90. Seyyathāpi lohicca majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante'pi rathiyā vītisañcarante'pi majjhe siṅghāṭake nisinne'pi, tassa evamassa: ete manussā gehaṁ pavisanti. Ete nikkhamanti. Ete rathiyā vītisañcaranti. Ete majjhe saṅghāṭake nisinnā'ti. Evameva kho lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā.
[BJT Page 590]
Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yampi lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāne anaṅgaṇe vigatu pakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātaṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti, idampi'ssa hoti paññāya.
91. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
92. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsa vāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānāti.
[BJT Page 592]
93. Seyyathāpi lohicca pabbatasaṅkhepe udakarabhado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampī carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukā'pi sakkharakaṭhalā'pi caranti'pi tiṭṭhanti'pīti.
94. Evameva kho lohicca bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti so idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti. Ime āsavā'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodho'ti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti.
95. Tassa evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati avijjāsa vāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānāti.
96. Yasmiṁ kho lohicca satthari sāvako uḷāraṁ visesaṁ adhigacchati ayampi kho lohicca satthā yo [page 234] loke na codanāraho yo ca panevarūpaṁ satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā.
97. Evaṁ vutte lohicco brāhmaṇo bhagavantaṁ etadavoca: seyyathāpi bho gotama puriso purisaṁ narakappapātaṁ papatantaṁ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya, evamevāhaṁ bhotā gotamena narakappapātaṁ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṁ bho gotama. Abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Lohiccasuttaṁ niṭṭhitaṁ dvādasamaṁ.
[BJT Page 594]
13
[page 235] tevijjasuttaṁ
1. Evammesutaṁ: ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena manasākaṭaṁ nāma kosalānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.
2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasati. Seyyathīdaṁ: caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasātī brāhmaṇo jānussonī brāhmano todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
3. Atha kho vāseṭṭha - bhāradvājānaṁ jaṅghāvihāraṁ anucaṅkamantānaṁ anuvicarantānaṁ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaṁ akkhāto brāhmaṇena pokkharasātinā'ti.
4. Bhāradvājo māṇavo evamāha: ayameva ujumaggo [page 236] ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena tārukkhenā'ti. Neva khvāsakkhi1 vāseṭṭho māṇavo bhāradvājaṁ māṇavaṁ saññāpetu. Na panāsakkhi bhāradvājo māṇavo vāseṭṭhaṁ māṇavaṁ saññāpetuṁ.
5. Atha kho vāseṭṭho māṇavo bhāradvājaṁ māṇavaṁ āmantesi: ayaṁ kho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manāsākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā etamatthaṁ samaṇaṁ gotamaṁ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṁ dhāressāmāti. 'Evambho'ti kho bhāradvājo kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
1. Neva kho asakkhi. (Kesuci potthakesu, sīhalakkharamuddinaṭṭhakathāya ca. )
[BJT Page 596]
6. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho vāseṭṭho māṇavo bhagavantaṁ etadavoca: "idha bho gotama amhākaṁ jaṅghāvihāraṁ anucaṅkamantānaṁ anuvivarantānaṁ maggāmagge kathā udapādi. Ahaṁ evaṁ vadāmi: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena tārukkhenā'ti. Ettha bho gotama attheva viggaho atthi vivādo atthi nānāvādo"ti.
7. [page 237] "iti kira vāseṭṭha tvaṁ evaṁ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena tārukkhenāti. Atha kismiṁ pana vo vāseṭṭhā viggaho? Kismiṁ vivādo? Kismiṁ nānāvādo?"Ti.
8. "Maggāmagge bho gotama. Kiñcāpi bho gotama brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā. Chandokā brāhmaṇā, bavahiricā1 brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya. Seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasamosaraṇāni bhavanti. Evameva kho bho gotama kiñcāpi brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāyā"ti.
9. "Niyyantīti vāseṭṭha vadesi?"
"Niyyantīti bho gotama vadāmi"
"Niyyantīti vāseṭṭha vadesi?"
"Niyantīti bho gotama vadāmi. "
1. Bavaharijā, bavaharijjha, bhavyārijjhā, bavahariyā, kesuci. Brahmacariyā [PTS]
[BJT Page 598]
"Niyyantīti vāseṭṭha vādesi?"
"Niyyantīti bho gotama vadāmi. "
10. [page 238] "kiṁ pana vāseṭṭha atthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho?"Ti.
"No hidaṁ bho gotama. "
"Kiṁ pana vāseṭṭha atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyo'pi yena brahmā sakkhi diṭṭho?"Ti.
"Nohidaṁ bho gotama".
"Kiṁ pana vāseṭṭha atthi koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho?"Ti.
"No hidaṁ bho gotama"
"Kiṁ pana vāseṭṭha ye'pi tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaṁsu: mayametaṁ jānāma mayametaṁ passāma yattha vā brahmā yena vā brahmā yahiṁ vā brahmā'ti?".
"No hidaṁ bho gotama. "
11. "Iti kira vāseṭṭha natthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho. Natthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyo'pi yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyapācariyo'pi yena brahmā sakkhidiṭṭho. Natthi [page 239] koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho -
[BJT Page 600]
Ye'pi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaṁsu: mayametaṁ jānāma mayametaṁ passāma yattha vā brahmā yena vā brahmā yahiṁ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṁsu: yaṁ mayaṁ na jānāma yaṁ na passāma, tassa sahavyatāya maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.
12. Taṁ kimmaññasi vāseṭṭha, tanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bho gotama, evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
13. Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṁ na jānanti yaṁ na passanti tassa sahavyatāya maggaṁ desessanti: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṁ ṭhānaṁ vijjati. Seyyathāpi vāseṭṭha andhaveṇiparamparaṁ saṁsattā purimo'pi na passati majjhimo'pi na passati pacchimo'pi na passati, evameva kho vāseṭṭha andhaveṇūpamaṁ maññe tevijjānaṁ brāhmaṇānaṁ bhāsitaṁ. Purimo'pi na [page 240] passati. Majjhimo'pi na passati. Pacchimo'pi na passati. Tesamidaṁ tevijjānaṁ brāhmaṇānaṁ bhāsitaṁ bhassakaññeva sampajjati, nāmakaññeva sampajjati. Rittakaññeva sampajjati, tucchakaññeva sampajjati.
14. "Taṁ kimmaññasi vāseṭṭha, passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattanti?"Ti.
"Evaṁ bho gotama. Passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahūjanā, yato ca candimasuriyā uggacchanti yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattantī"ti.
[BJT Page 602]
15. "Taṁ kimmaññasi vāseṭṭha, yaṁ passantī tevijjā brāhmaṇā candimasuriye aññe cāpi bahujanā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasuriyānaṁ sahavyatāya maggaṁ desetuṁ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa candimasuriyānaṁ sahavyatāyā?"Ti.
"No hidaṁ bho gotama. "
16. Iti kira vāseṭṭha yaṁ passanti tevijjā brāhmaṇā candimasuriye, aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, te'pi nappahonti candimasuriyānaṁ sahavyatāya maggaṁ desetuṁ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa candimasuriyānaṁ sahavyatāyāti. Kiṁ pana, na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Na pi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaṁ [page 241] brāhmaṇānaṁ ācariyapācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugehi brahmā sakkhidiṭṭho. "Ye'pi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā poraṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo māseṭṭho kassapo bhagu. Te'pi na evamāhaṁsu: mayametaṁ jānāma, mayametaṁ passāma, yattha vā brahmā yena vā brahmā yahiṁ vā brahmā'ti. Te vata tevijjā brahmaṇā evamāhaṁsu: yaṁ na jānāma yaṁ na passāma, tassa sahavyatāya maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā"ti.
"Taṁ kimmaññasi vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bho gotama evaṁ satte tevijjānaṁ brāhmaṇānaṁ appāṭīhīrakataṁ bhāsitaṁ sampajjatī"ti.
17. "Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṁ na jānanti yaṁ na passanti tassa sahavyatāya maggaṁ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti netaṁ ṭhānaṁ vijjatī'ti.
[BJT Page 604]
18. Seyyathāpi vāseṭṭha puriso evaṁ vadeyya: ahaṁ kho yā imasmiṁ janapade janapadakalyāṇi, taṁ icchāmi taṁ kāmemīti. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ khattayī1 vā brāhmaṇī2 vā vessī3 vā suddī4 vā?'Ti iti puṭṭho 'no'ti vadeyya tamenaṁ evaṁ vadeyyuṁ: "ambho purisa yaṁ tvaṁ janapadakalyāṇiṁ na jānāsi, na passasi, [page 242] evaṁnāmā vā evaṅgottā vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā'ti, amukasmiṁ gāme vā nigame vā nagare vā"ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṁ evaṁ vadeyyuṁ: "ambho purisa yaṁ tvaṁ na jānāsi, na passasi, taṁ tvaṁ icchasi kāmesī"ti. Iti puṭṭho 'āmo'ti vadeyya. Taṁ kimmaññasi vāseṭṭha nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bho gotama tassa purisassa appāṭībhīrakataṁ bhāsitaṁ sampajjatī"ti.
19. Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṁ brahmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṁ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṁsu: mayametaṁ jānāma mayametaṁ passāma yattha vā brahmā yena vā brahmā yahiṁ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṁsu: yaṁ na jānāma yaṁ na passāma, tassa sahavyatāya maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṁ kimmaññasi vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihirakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bho gotama evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
20. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahavyatāya [page 243] maggaṁ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṁ ṭhānaṁ vijjatī'ti.
1. Khattiyiṁ, syā.
2. Brāhmaṇiṁ syā.
3. Vessiṁ, syā
4. Suddiṁ, syā
[BJT Page 606]
21. Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṁ kareyya pāsādassa ārohaṇāya, tamenaṁ evaṁ vadeyyuṁ: ambho purisa yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāyavā disāya pacchimāya vā disāya uttarāya vā disāya, ucco vā nīco vā majjhimo vā'?Ti iti puṭṭho 'no'ti vadeyya, tamenaṁ evaṁ vadeyyuṁ: ambho purisa yaṁ tvaṁ na jānāsi na passasi tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī?Ti. Iti puṭṭho 'āmo'ti vadeyya. Taṁ kimmaññasi vāseṭṭha, tanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī?Ti.
"Addhā kho bho gotama evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
22. Evameva kho vāseṭṭha na kira tevijjahi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṁ brahmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṁsu: mayametaṁ jānāma mayametaṁ passāma yattha vā brahmā yena vā brahmā yahiṁ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṁsu: yaṁ na jānāma yaṁ na passāma, tassa sahavyatāya [page 244] maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṁ kimmaññasi vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihirakataṁ bhāsitaṁ sampajjatī?"Ti.
"Addhā kho bho gotama evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī"ti.
23. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahavyatāya maggaṁ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṁ ṭhānaṁ vijjatī'ti.
24. Seyyathāpi vāseṭṭha ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṁ taritukāmo, so orime tīre ṭhito pārimaṁ tiraṁ avheyya: ehi pārāpāraṁ, ehi pārapāranti, taṁ kimmaññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṁ tīraṁ orimaṁ tīraṁ āgaccheyyā?"Ti.
[BJT Page 608]
"No hidaṁ bho gotama".
25. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā evamāhaṁsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā'ti. Te vata vāseṭṭha tevijjā [page 245] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhānahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmuṇo1 sahavyupagā bhavissantīti netaṁ ṭhānaṁ vijjati.
26. Seyyathāpi vāseṭṭha ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṁ taritukāmo, so orime tīre daḷhāya anduyā2 pacchābāhaṁ gāḷhabandhanaṁ baddho, taṁ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā?"Ti.
"No hidaṁ bho gotama"
27. "Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye andū'ti'pi vuccanti bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyya rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyya phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūti'pi vuccanti bandhananti'pi vuccanti. Ime kho vāseṭṭha pañcakāmaguṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.
28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye [page 246] dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañcakāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjannā kāmandubandhanabaddhā kāyassa bhedā parammaraṇā brahmuno sabhavyupagā bhavissantīti netaṁ ṭhānaṁ vijjati.
1. Brahmānaṁ [PTS]
2. Rajjuyā, syā.
[BJT Page 610]
29. Seyyathāpi vāseṭṭha ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukamo, so orime tīre sasīsaṁ pārupitvā nipajjeyya, taṁ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā ti.
"No hidaṁ bho gotama"
30. Evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti. Pariyonāhā'ti'pi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṁ vyāpādanīvaraṇaṁ thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Ime kho vāseṭṭha pañcanīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti, pariyonāhā'ti'pi vuccanti. Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ovuṭā1 pariyonaddhā. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā parammaraṇā brahmuṇo [page 247] sahavyupagā bhavissanti'ti netaṁ ṭhānaṁ vijjati.
31. Taṁ kimmaññasi vāseṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:
"Sapariggaho vā brahmā apariggaho vā"ti.
"Apariggaho bho gotama. "
"Saveracitto vā averacitto vā?"Ti.
"Averacitto bho gotama. "
"Savyāpajjhacitto vā avyapajjhacitto vā?"Ti.
"Avyāpajjhacitto bho gotama. "
"Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?"Ti.
"Asaṅkiliṭṭhacitto bho gotama. "
1. Avutā nivutā ophuṭā, kesuci.
[BJT Page 612]
"Vasavatti vā avasavattī vā?"Ti.
"Vasavatti bho gotama. "
32. Taṁ kimmaññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā?"Ti.
"Sapariggahā bho gotama. "
"Saveracittā vā averacittā vā?"Ti.
"Saveracittā bho gotama. "
"Savyāpajjhacittā vā avyāpajjhacittā vā?"Ti.
"Savyāpajjhacittā bho gotama. "
"Saṅkiliṭṭhacittā vā asaṅkiliṭṭhacittā vā?"Ti.
"Saṅkiliṭṭhacittā bho gotama. "
"Vasavattī vā avasavattī vā?"Ti.
"Avasavattī bho gotama. "
33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā. Apariggaho brahmā. Api nu kho sapariggahānaṁ tevijjānaṁ brāhmaṇānaṁ apariggahena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"No hidaṁ bho gotama. "
Sādhu vāseṭṭha. Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassabhedā parammaraṇā apariggahassa [page 248] brahmuno sahavyupagā bhavissantīti netaṁ ṭhānaṁ vijjati.
34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā. Averacitto brahmā. Api nukho averacittānaṁ tevijjāṁ brāhmaṇānaṁ averacittena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"No hidaṁ bho gotama. "
Sādhu vāseṭṭha. Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassabhedā parammaraṇā avera cittassa brahmuno sahavyupagā bhavissantīti netaṁ ṭhānaṁ vijjati.
[BJT Page 614]
35. Iti kira vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā. Avyāpajjhacitto brahmā. Api nukho savyāpajjhacittānaṁ tevijjānaṁ brahmaṇānaṁ avyāpajjhacittena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"No hidaṁ bho gotama. "
Sādhu vāseṭṭha. Te vata vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā kāyassa bhedāparammaraṇā avyāpajjhacittassa brahmuno sahavyupagā bhavissantiti netaṁ ṭhānaṁ vijjati.
36. Iti kira vāseṭṭha saṅkiliṭṭhacittā tevijjā brāhmaṇā. Asaṅkiliṭṭhacitto brahmā. Api nu kho saṅkiliṭṭhacittānaṁ tevijjānaṁ brāhmaṇānaṁ asaṅkiliṭṭhacittena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"No hidaṁ bho gotama. "
Sādhu vāseṭṭha. Te vata vāseṭṭha saṅkiliṭṭhacittā tevijjā brāhmaṇā kāyassa bhedā parammaraṇā asaṅkiliṭṭhacittassa buhmuno sahavyupagā bhavissantīti netaṁ ṭhānaṁ vijjati.
37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā. Vasavattī brahmā. Api nu kho avasavattīnaṁ tevijjānaṁ brāhmaṇānaṁ vasavattinā brahmuno saddhiṁ saṁsandati sametī?'Ti.
"No hidaṁ bho gotama".
Sādhu vāseṭṭha. Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupagā bhavissantīti netaṁ ṭhānaṁ vijjati.
Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṁsīdanti, saṁsīditvā visādaṁ vā pāpuṇanti. Sukkhataraṇaṁ1 maññe pataranti. Tasmā idaṁ tevijjānaṁ brāhmaṇānaṁ tevijjaṁ2 iraṇanti'pi3 vuccati. Tevijjaṁ vipinanti'pi vuccati. Tevijjaṁ vyasananti'pi vuccatī"ti.
38. Evaṁ vutte vāseṭṭho māṇavo bhagavantaṁ etadavoca: "sutaṁ me taṁ bho gotama, samaṇo gotamo brahmuno sahavyatāya maggaṁ jānātī"ti.
Tiṁ kimmaññasi vāseṭṭha āsanena ito manasākaṭaṁ, nayito dūre manasākaṭanti?"
"Evaṁ bho gotama. Āsanena ito manasākaṭaṁ. Nayito dūre manasākaṭanti. "
1. Sukkhataraṁ, kesuci.
2. Tevijjā, bahusu.
3. Īraṇaṁ, dīghaṭīkā.
[BJT Page 616]
39. Taṁ kimmaññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tamenaṁ manasākaṭato tāvadeva [page 249] avasaṭaṁ manasākaṭassa maggaṁ puccheyyuṁ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā?Ti.
"No hidaṁ bho gotama. Taṁ kissa hetu? Asu hi bho gotama puriso manasākaṭe jātavaddho. Tassa sabbāneva manasākaṭassa maggāni suviditānī"ti.
40. "Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā, nattheva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā. Brahmānañcāhaṁ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṁ. Yathāpaṭipanno brahmalokaṁ upapanno, tañcapajānāmī"ti.
41. Evaṁ vutte vāseṭṭho māṇavo bhagavantaṁ etadavoca: "sutaṁ metaṁ bho gotama 'samaṇo gotamo brahmuno sahavyatāya maggaṁ desetī'ti. Sādhu no bhavaṁ gotamo brahmuno sahavyatāya maggaṁ desetu. Ullumpatu bhavaṁ gotamo brāhmaṇiṁ paja"nti. "Tena hi vāseṭṭha suṇāhi. Sādhukaṁ manasikarohi. Bhāsissāmī"ti.
"Tena hi vāseṭṭha suṇāhi. Sādhukaṁ manasikarohi. Bhāsissāmī"ti.
'Evaṁ bho'ti kho vāseṭṭho māṇavo bhagavato paccassosi. Bhagavā etadavoca:
42. Idha vāseṭṭha tathāgato loko uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū [page 250] anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ. Brahmacariyaṁ pakāseti.
[BJT Page 618]
43(29). Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.
1. Rajopatho, katthaci.
44. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.
45(29). Kathañca vāseṭṭha bhikkhu sīlasampanno hoti? Idha vāseṭṭha bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṁ.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṁ.
Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṁ.
Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Idampi'ssa hoti sīlasmiṁ.
Pisuṇaṁ vācaṁ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṁ bhedāya. Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṁ samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
1.Rājapatho,katthaci. 2.Anācāri,machasaṁ. 3.Ṭheto,syā. 4.Pemaniyā,machasaṁ.
[BJT Page 620]
Pharusaṁ vācaṁ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ8 vācaṁ bhāsitā hoti. Idampi'ssa hoti sīlasmiṁ.
Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasañhitaṁ. Idampi'ssa hoti sīlasmiṁ.
1. Anācāri, machasaṁ.
2. Ṭheto, syā.
3. Pisuṇāvācaṁ, [PTS]
4. Anuppādātā, [PTS]
5. Samaggarāmo, machasaṁ.
6. Pharusāvācaṁ, [PTS] Sitira
7. Pemaniyā, machasaṁ. 8. Evarūpiṁ. [PTS] Sitira.
46(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Cullasīlaṁ12 niṭṭhitaṁ
47(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ13 anuyuttā viharanti, seyyathīdaṁ: mūlabījaṁ khandhabījaṁ phalubījaṁ14 aggabījaṁ bijabījameva15 pañcamaṁ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1.Evarūpiṁ,katthaci [BJT Page 622]
32. 48(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti, seyyathīdaṁ: annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Samārabbhā, machasaṁ.
2. Ekaṁ bhattiko, machasaṁ.
3. Rattuparato, machasaṁ.
4. Virato, the. Se.
5. Visūkaṁ, machasaṁ.
6. Pariggahaṇā, (sabbattha)
7. Gavassaṁ, se. Vaḷavaṁ, machasaṁ.
8. Pahiṇa, sīmu. Machasa. Syā.
9. Kūṭaṁ, machasaṁ.
10. Sāvi, machasaṁ.
11. Sahasaṁ, machasaṁ.
12. Cūḷa sīlaṁ, machasaṁ.
13. Samārabbhā, machasaṁ.
14. Phalaṁ, se. Phaluṁ, si. The.
15. Bija bījaṁ eva. The.
16. Iti evarupā, kesuci.
17. Samārabbhā, machasaṁ.
49(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathīdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ sobhanakaṁ1 caṇḍālaṁ vaṁsaṁ dhopanakaṁ2 hatthiyuddhaṁ assayuddhaṁ mahisayuddhaṁ3 usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ4 kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ5 nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
50(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
51(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathīdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Sobhanagarakaṁ, katthaci. Sobhanakarakaṁ, [PTS] Sobhanagharakaṁ, machasaṁ.
2. Dhovanaṁ, katthaci. Dhopanaṁ, sitira.
3. Mahiṁsaṁ, machasaṁ.
4. Meṇḍakaṁ, machasaṁ.
5. Sīhala potthakesu na dissati.
6. Anīka - kesuci.
[BJT Page 624]
52(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhusanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathīdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāvilepanaṁ mukhacuṇṇakaṁ1 mukhalepanaṁ2 hatthabandhaṁ sikhābandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vālavījaniṁ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
53(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ (kumārakathaṁ kumārikathaṁ)3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
54(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṁ anuyuttā viharanti, seyyathīdaṁ: "na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca. Pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
55(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṁ: raññaṁ rājamahāmattānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha. Amutrāgaccha. Idaṁ hara. Amutra idaṁ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Mukhacuṇṇaṁ, machasaṁ.
2. Mukhālepanaṁ, sīmu.
3. Marammapotthakesuyeva dissate
4. Aviciṇṇaṁ, kesuci.
[BJT Page 626]
56(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
Majjhimasīlaṁ niṭṭhitaṁ.
57(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ1 kappenti, seyyathīdaṁ: aṅgaṁ nimittaṁ uppātaṁ2 supiṇaṁ3 lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ5 saraparittānaṁ migacakkaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
58(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti, seyyathīdaṁ: maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ6 asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ7 itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahisalakkhaṇaṁ8 usabhalakkhaṇaṁ golakkhaṇaṁ9 ajalakkhaṇaṁ meṇḍalakkhaṇaṁ10 kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
59(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti seyyathīdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Jīvitaṁ, machasaṁ.
2. Uppādaṁ, sīmu.
3. Supinaṁ, machasaṁ. Supiṇakaṁ, si.
4. Khettaṁ, kesuci.
5. Pakkha, kesuci.
6. Daṇḍalakkhaṇaṁ satthalakkhaṇaṁ, machasaṁ.
7. Āyudha, kesuci.
8. Mahiṁsa, machasaṁ.
9. Goṇa, machasaṁ.
10. Meṇḍaka, kesuci.
[BJT Page 628]
60(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṁ pathagamanaṁ bhavissati. Candimasuriyānaṁ uppathagamanaṁ bhavissati. Nakkhattānaṁ pathagamanaṁ bhavissati. Nakkhattānaṁ uppathagamanaṁ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ1 saṅkilesaṁ vodānaṁ bhavissati. Evaṁvipāko candaggāho bhavissati. Evaṁvipāko suriyaggāho bhavissati. Evaṁvipāko nakkhattaggāho bhavissati. Evaṁvipākaṁ candimasuriyānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ candimasuriyānaṁ uppathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati. Evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati. Evaṁvipāko ukkāpāto bhavissati. Evaṁvipāko disāḍāho bhavissati. Evaṁvipāko bhūmicālo bhavissati. Evaṁvipāko devadundūbhi bhavissati. Evaṁvipāko candimasuriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
61(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṁ bhavissati. Dubbhikkhaṁ bhavissati. Khemaṁ bhavissati. Bhayaṁ bhavissati. Rogo bhavissati. Ārogyaṁ bhavissati. Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
62(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānitthambhanaṁ2 hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumāripañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
1. Oggamanaṁ, kesuci.
2. Jivhānitthaddhanaṁ. Bahusu.
[BJT Page 630]
63(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṁ kappenti. Seyyathīdaṁ: santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhurikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhavirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṁ.
64(48). Sa kho1 so vāseṭṭha bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. Seyyathāpi vāseṭṭha khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṁ samanupassati yadidaṁ paccatthikato, evameva kho vāseṭṭha bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho vāseṭṭha bhikkhu sīlasampanno hoti.
65(49). Kathañca vāseṭṭha bhikkhu indriyesu guttadvāro hoti? Idha vāseṭṭha bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati sotindriyaṁ. Sotindriye saṁvaraṁ āpajjati. Ghāṇena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati. Rakkhati ghāṇindriyaṁ. Ghāṇindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ3 tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ. Manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho vāseṭṭha bhikkhu indriyesu guttadvāro hoti.
1. Atha kho, kesuci.
2. Muddhābhisinto, kesuci.
3. Anvāsaveyyuṁ, anvāssaveyyu, kesuci.
[BJT Page 632]
50. Kathañca vāseṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho vāseṭṭha bhikkhu satisampajaññena samannāgato hoti.
67(51). Kathañca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi vāseṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṁ kho vāseṭṭha bhikkhu santuṭṭho hoti.
68(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
69(53). So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
1. Sammiñjite, kesuci.
2. Paribhārikena, sīmu.
3. Iminā sīlakkhandhena, sabbattha.
[BJT Page 634]
54. Seyyathāpi vāseṭṭha puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evamassa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me te kammantā samijjhiṁsu. So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
71(55). Seyyathāpi vāseṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṁ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattaṁ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
72(56). Seyyathāpi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṁ vayo, tassa evamassa: "ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
73(57). Seyyathāpi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ -
1. Avyayena, [PTS]
74(59). Seyyathāpi vāseṭṭha puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evamassa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhaya"nti. So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ -
[BJT Page 636]
75(60). Evameva kho vāseṭṭha bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi vāseṭṭha ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evameva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.
76(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
77. So mettāsahagatena cetasā ekaṁ disaṁ eritvā [page 251] viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṁ sarena viññāpeyya, evameva kho vāseṭṭha evaṁ bhāvitāya mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno2 sahavyatāya maggo.
78. Puna ca paraṁ vāseṭṭha bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ eritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha saṅkhadhamo appakasireneva cātuddisaṁ sarena viññāpeyya, evameva kho vāseṭṭha evaṁ bhāvitāya mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.
1. Sabbatthatāya. (Kesuci)
2. Brahmānaṁ [P T S]
[BJT Page 638]
79. Puna ca paraṁ vāseṭṭha bhikkhu muditāsahagatena cetasā ekaṁ disaṁ eritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṁ sarena viññāpeyya, evameva kho vāseṭṭha evaṁ bhāvitāya mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.
80. Puna ca paraṁ vāseṭṭha bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ eritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṁ sarena viññāpeyya, evameva kho vāseṭṭha evaṁ bhāvitāya mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.
81. Taṁ kiṁ maññasi vāseṭṭha? Evaṁ vihārī bhikkhu sapariggaho vā apariggaho vā?Ti.
"Apariggaho bho gotama. "
"Saveracitto vā averacitto vā?"Ti.
"Averacitto bho gotama. "
"Sabyāpajjha citto vā abyāpajjhacitto vā?Ti.
"Abyāpajjha citto bho gotama"
"Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?"Ti.
"Asaṅkiliṭṭhacitto bho gotama. "
"Vasavatti vā avasavattī vā?"Ti.
"Vasavatti bho gotama. "
82. [page 252] iti kira vāseṭṭha apariggaho bhikkhu. Apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"Evaṁ bho gotama. "
[BJT Page 640]
"Sādhu vāseṭṭha. So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhānametaṁ vijjati. "
83. Iti kira vāseṭṭha averacitto bhikkhu. Averacitto brahmā. Api nu kho averacittassa bhikkhuno averacittena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"Evaṁ bho gotama"
"Sādhu vāseṭṭha. So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā parammaraṇā averacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṁ vijjati. "
84. Iti kira vāseṭṭha abyāpajjhacitto bhikkhu. Abyāpajjhacitto brahmā. Api nu kho abyāpajjhacittassa bhikkhuno abyāpajjhacittena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"Evaṁ bho gotama"
"Sādhu vāseṭṭha. So vata vāseṭṭha abyāpajjhacitto bhikkhu kāyassa bhedā parammaraṇā abyāpajjhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṁ vijjati. "
85. Iti kira vāseṭṭha asaṅkiliṭṭhacitto bhikkhu. Asaṅkiliṭṭhacitto brahmā. Api nu kho asaṅkiliṭṭhacittassa bhikkhuno asaṅkiliṭṭhacittena brahmunā saddhiṁ saṁsandati sametī?"Ti.
"Evaṁ bho gotama"
"Sādhu vāseṭṭha. So vata vāseṭṭha asaṅkiliṭṭhacitto bhikkhu kāyassa bhedā parammaraṇā asaṅkiliṭṭhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṁ vijjati. "
86. Iti kira vāseṭṭha vasattī bhikkhu. Vasavattī brahmā. Api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṁ saṁsandati sametī?"Ti.
"Evaṁ bho gotama"
[BJT Page 642]
"Sādhu vāseṭṭha. So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhānametaṁ vijjati. "
87. Evaṁ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṁ etadavocuṁ: "abhikkantaṁ bho gotama abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telappajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakisito. Ete mayaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake ne bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgate"ti.
Tevijjasuttaṁ niṭṭhitaṁ terasamaṁ.
Sīlakkhandhavaggo niṭṭhito paṭhamo.