Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīghanikāya

Volume III

Suttas 24-34

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[BJT Page 002]

Suttantapiṭake

Dīghanikāyo

Tatiya bhāgo

Pāthikavaggo1

Namo tassa bhagavato arahato sammā sambudadhassa

1.

Pāthikasuttaṁ

Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā mallesu viharati, anupiyā nāma mallānaṁ nigamo.

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya anupiyaṁ2 piṇḍāya pāvisi. Atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaṁ3 piṇḍāya carituṁ, yannūnāhaṁ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavaggotto paribbājako tenupasaṅkameyyanti."

2. Atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkami. [page 002] atha kho bhaggavagotto paribbājako bhagavantaṁ etadavoca: "etu kho bhante bhagavā. Svāgataṁ bhante bhagavato, cirassaṁ kho bhante bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṁ paññattanti. " Nisīdi bhagavā paññatte āsane. Bhaggavagotto"pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

- - - - - - - - - - - - - - - - -
1. Pātheyya vaggo (sīmu) 2. Anuppiyam (syā), anupiyaṁ (kāmi) 3. Anupiyaṁ (kām)

[BJT Page 004]

3. Ekamantaṁ nisinno kho bhaggavagotto paribbājako bhagavantaṁ etadavoca:

"Purimāni bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami, upasaṅkamitvā maṁ etadavoca: 'paccakkhāto'dāni mayā bhaggava bhagavā, nadānāhaṁ bhaggava bhagavantaṁ uddissa viharāmī'ti. Kaccetaṁ bhante tatheva, yathā sunakkhatto licchaviputto avacā?"Ti.

4. "Tatheva kho etaṁ bhaggava, yathā sunakkhatto licchaviputto avaca. Purimānī bhaggava divasāni puramatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhaggava, sunakkhatto licchaviputto maṁ etadavoca: 'paccakkhāmi'dānāhaṁ bhante bhagavantaṁ, nāhaṁ bhante, bhagavantaṁ uddissa viharissāmī'ti. Evaṁ vutte ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ:

"Api nu tyāhaṁ1 sunakkhatta, evaṁ avacaṁ: ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhī' ti?"

"No hetaṁ bhante."

[page 003] "Tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante, bhagavantaṁ uddissa viharissāmī' ti?".

"No hetaṁ bhante."

"Iti kira sunakkhatta, nevāhantaṁ vadāmi:

Ehi tvaṁ sukkhatta, mamaṁ uddissa viharāhī' ti. Napi kira maṁ tvaṁ vadesi: ahaṁ bhante, bhagavantaṁ uddissa viharissāmī' ti. Evaṁ sante moghapurisa, ko santo kaṁ paccācikkhasi? Passa moghapurisa, yāvañca2 te idaṁ aparaddhanti."

5. "Na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī"tī.

"Api nu tyāhaṁ sunakkhatta, evaṁ avacaṁ: ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṁ karissāmī' ti?"

- - - - - - - - - - - - - - - -
1. Tāhaṁ, (sīmu, [pts]. 2. Yāva ca (machasaṁ)

[BJT Page 006]

No hetaṁ bhante."

"Tvaṁ ca pana maṁ evaṁ acaca:

Ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṁ karissatī' ti?"

"No hetaṁ bhante."

"Iti kira sunakkhatta, nevāhantaṁ vadāmi: ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṁ karissāmī' ti. Na pi kira maṁ tvaṁ vadesi: ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttarimanussadhammā iddhipāṭihāriyaṁ karissatī' ti. Evaṁ sante moghapurisa, ko santo kaṁ paccācikkhasi? Taṁ kimmaññasi sunakkhatta? Kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā?"Ti.

[page 004]
"Kate vā bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā"ti. "Iti kira sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti, tatra sunakkhatta, kiṁ uttarimanussadhammā iddhipāṭihāriyaṁ kataṁ karissati? Passa moghapurisa, yāvañca te idaṁ aparaddhanti."

6. "Na hi pana me bhante, bhagavā aggaññaṁ paññapetī"ti.

"Api nu tyāhaṁ sunakkhatta, evaṁ avacaṁ. Ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante aggaññaṁ paññapessāmī tī?"

"No hetaṁ bhante."

"Tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatī' ti?"

"No hetaṁ bhante."

"Iti kira sunakkhatta, nevāhantaṁ vadāmi:

[BJT Page 008]

"Ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante aggaññaṁ paññapessāmī'ti. Na pi kira maṁ tvaṁ vadesi: ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatī' ti. Evaṁ sante moghapurisa, ko santo kaṁ paccācikkhasi? Taṁ kimmaññasi sunakkhatta? Paññatte vā aggaññe appaññatte vā aggaññe yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā?"Ti.

'Paññatte vā bhante, aggaññe appaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti.

[PTS Page 005. ']Iti kira sunakkhatta, paññatte vā aggaññe appaññatte vā aggaññe, yassatthāya māyā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra sunakkhatta, kiṁ aggaññaṁ paññattaṁ karissati. ? Passa moghapurisa, yāvañca te idaṁ aparaddhaṁ. Anekapariyāyena kho te sunakkhatta, mama vaṇṇo bhāsito vajjigāme: iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā' ti. Iti kho te sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigame.

Anekapariyāyena kho te sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme; svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṁ veditabbo viññūhī"ti. Iti kho te sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme. Anekapariyāyena kho te sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme: supaṭipanno2 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato3 sāvakasaṅgho, ñāyapaṭipanno4 bhagavato sāvakasaṅgho, sāmicipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti. Iti kho te sunakkhatta, anekapariyāyena saṅghassa vaṇeṇā bhāsito vajjigāme. Ārocayāmi kho te sunakkhatta, paṭivedayāmi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattāro: no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṁ carituṁ. So avisahanto sikkhaṁ paccakkhāya hināyāvatto' ti. Iti kho te sunakkhatta, bhavissanti vattāro'ti. [page 006] Evaṁ kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṁ āpāyiko nerayiko.

- - - - - - - - - - - - - -
1. Opaneyyako (machasaṁ)
2. Suppaṭipanno. (Machasaṁ)
3. Ujupapaṭipanno, (machasaṁ) 4. Ñāyapapaṭipanno. (Machasaṁ)

[BJT Page 010]

Korakkhattiyavatthu

7. Ekamidāhaṁ bhaggava, samayaṁ khulūsu viharāmi, uttarakā nāma khulūnaṁ nigamo. Atha khavāhaṁ bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṁ piṇḍāya pāvisiṁ. Tena kho pana samayena acelo korakkhattiyo kukkuravatiko cātukuṇḍiko chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādati mukheneva bhuñjati addasā kho bhaggava, sunakkhatto licchavi putto acelaṁ korakkhattiyaṁ kukkuravatikaṁ cātukuṇḍikaṁ chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādannaṁ mukheneva bhuñjantaṁ. Disvānassa etadahosi: sādhurūpo vata bho arahaṁ samaṇo cātukuṇḍiko1 chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādati mukheneva bhuñjatī' ti.

8. Atha khvāhaṁ bhaggava, sunakkhattassa licchaviputtassa cetasā ceto parivitakkamaññāya sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?'Ti.

'Kiṁ pana maṁ bhante, bhagavā evamāha:' [page 007] Tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissī' ti?'

"Nanu te sunakkhatta, imaṁ acelaṁ korakkhattiyaṁ kukkuravatikaṁ cātukuṇḍikaṁ chamā nikkiṇṇaṁ bhakkhasaṁ mukheneva khādantaṁ mukheneva bhuñjantaṁ. Disvāna etadahosi: sādhurūpo vata bho arahā2 samaṇo cātukuṇḍiko chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādati mukheneva bhuñjatī' ti?"

"Evaṁ bhante. Kiṁ pana bhante, bhagavā arahattassa maccharāyatī?"Ti.

- - - - - - - - - - - - -
1. Catukuṇḍhīko (sī), catukoṇaḍiko (sīmu) 2. Arahaṁ (sīmu).

[BJT Page 012]

"Na kho'haṁ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha, mā te ahosi dīgharattaṁ ahitāya dukkhāya. Yaṁ kho panetaṁ sunakkhatta, maññasi acelaṁ korakkhattiyaṁ: sādhurūpo arahaṁ samaṇo' ti, so sattamaṁ divasaṁ alasakena kālaṁ karissati, kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṁ bīraṇatthambhake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṁ sunakkhatta, acelaṁ korakkhattiyaṁ upasaṅkamitvā puccheyyāsi: jānāsi āvuso acela korakkhattiya, attano gatinti? Ṭhānaṁ kho panetaṁ sunakkhatta, vijjati, yante acelo korakkhattiyo byākarissati: jānāmi āvuso sunakkhatta attano gatiṁ - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatramhi upapanno"ti.

9. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṁ korakkhattiyaṁ etadavoca: byākato kho'si āvuso korakkhattiya, samaṇena gotamena; acelo korakkhattiyo sattamaṁ divasaṁ alasakena kālaṁ karissati, kālakato [page 008] Ca kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. Kālakatañca naṁ bīraṇatthambhake susāne chaḍḍessantī"ti. Yena tvaṁ āvuso korakkhattiya, mattamattañca bhattaṁ1 bhuñjeyyāsi, mattamattañca pānīyaṁ piveyyāsi, yathā samaṇassa gotamassa micchā assa vacananti". Atha kho bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṁ tathāgatassa asaddahamāno.

Atha kho bhaggava, acelo korakkhattiyo sattamaṁ divasaṁ alasakena kālamakāsi. Kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajji. Kālakatañca naṁ bīraṇatthambhake susāne chaḍḍhesuṁ. Assosi kho bhaggava, sunakkhatto licchaviputto acelo kira korakkhattiyo alasakena kālakato bīraṇatthambhake susāne chaḍḍhito'ti.

- - - - - - - - - - - - -
1. Mattamattañca sīmu.

[BJT Page 014]

Atha kho bhaggava, sunakkhatto licchaviputto yena bīraṇatthambhakaṁ susānaṁ yena acelo korakkhattiyo tenupasaṅkami. Upasaṅkamitvā acelaṁ korakkhattiyaṁ tikkhattuṁ pāṇinā ākoṭesi: "jānāsi āvuso, korakkhattiya attano gatinti?". Atha kho bhaggava, acelo korakhattiyo pāṇīnā piṭṭhiṁ paripuñjanto vuṭṭhāsi 'jānāmi āvuso sunakkhatta, attano gatiṁ - kālakañjikā nāma asurā - sabba nihīno asurakāyo, tatramhi upapanno'ti vatvā tattheva uttāno paripati.

10. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: taṁ kimmaññasi sunakkhatta? Yatheva te ahaṁ acelaṁ korakkhattiyaṁ ārabbha byākāsiṁ, tatheva taṁ vipakkaṁ1 aññathā vā?Ti.

"Yatheva me bhante, bhagavā acelaṁ korakkhattiyaṁ ārabbha byākāsi, tatheva taṁ vipakkaṁ no aññathā?Ti.

[page 009] "Taṁ kimmaññasi sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttarimanussadhammā iddhipāṭihāriyaṁ akataṁ vā?"Ti. "Addhā kho bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ no akatanti. " Evampi kho maṁ tvaṁ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī'ti. Passa moghapurisa, yāvañca te idaṁ aparaddhanti. Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.

Kaḷāramaṭṭhukavatthu

11. Ekamidāhaṁ bhaggava, samayaṁ vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena acelo kaḷāramaṭṭhuko2 vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappattova vajjigāme tassa satta vatapadāni samattāni samādinnāni honti:

Yāvajīvaṁ acelako assaṁ na vatthaṁ paridaheyyaṁ.

Yāvajīvaṁ brahmacārī assaṁ na methunaṁ dhammaṁ paṭiseveyyaṁ.

Yāvajīvaṁ surāmaṁseneva yāpeyyaṁ na odanakummāsaṁ bhuñjeyyaṁ.

- - - - - - - - - - - - - - -
1. Vipākaṁ (sīmu)
2. Koramaṭṭhako simu. Kaṇḍaramasuko [pts] kalāramaṭṭhako, machasaṁ

[BJT Page 016]

Puratthimena vesāliṁ udenaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ

Dakkhiṇena vesāliṁ gotamakaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ

Pacchimena vesāliṁ sattambaṁ nāma cetiyaṁ [page 010] Taṁ nātikkameyyaṁ

Uttarena vesāliṁ bahuputtaṁ nāma cetiyaṁ taṁ nātikkameyyanati" .

So imesaṁ sattannaṁ vatapadānaṁ1 samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme. Atha kho bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭhuko tenupasaṅkami, upasaṅkamitvā acelaṁ kaḷāramaṭṭhukaṁ pañhaṁ pucchi. Tassa acelo kaḷāramaṭṭhuko pañhaṁ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi "sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase, mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā"ti.

12. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?Ti.

"Kiṁ pana maṁ bhante, bhagavā evamāha: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?"Ti.

"Nanu tvaṁ sunakkhatta, acelaṁ kaḷāramaṭṭhukaṁ upasaṅkamitvā pañhaṁ pucchi? Tassa te acelo kaḷāramaṭṭhuko pañhaṁ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi: sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase. Mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā"ti

"Evaṁ bhante. Kiṁ pana bhante, bhagavā arahantassa maccharāyatī?"Ti.

- - - - - - - - - - - - - - -
1. Vattapadāni [pts]

[BJT Page 018]

[page 011] "Na kho ahaṁ moghapurisa, arahattassa maccharāyāmi. Api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha, mā te ahosi dīgharattaṁ ahitāya dukkhāya. Yaṁ kho panetaṁ sunakkhatta maññasi acelaṁ kaḷāramaṭṭhukaṁ 'sādhurūpo arahaṁ samaṇo?Ti, so na cirasseva parihito1 sānucariyo2 vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo3 kālaṁ karissatī"ti.

13. Atha kho bhaggava, acelo kaḷāramaṭiṭhuko na cirasseva parihito sānucariyo vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālamakāsi. Assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira kaḷāramaṭṭhuko parihito sānucariyo vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṁ kato'ti. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ bhaggava sunakkhattaṁ licchaviputtaṁ etadavocaṁ:

Taṁ kimmaññasi sunakkhatta, yatheva te ahaṁ acelaṁ kaḷāramaṭṭhukaṁ ārabbha byākāsiṁ, tatheva taṁ vipakkaṁ aññathā vā?Ti.

"Yatheva me bhante, bhagavā acelaṁ kaḷāramaṭṭhukaṁ ārabbha byākāsi, tatheva taṁ vipakkaṁ no aññathā"ti.

"Taṁ kimmaññasi sunakkhatta, yadi evaṁ sante [page 012] Kataṁ vā hoti uttarimanussadhammā iddhipaṭihāriyaṁ, akataṁ vā?"Ti,

"Addhā kho bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ, no akatanti."

"Evampi kho maṁ tvaṁ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī"ti. Passa moghapurisa, yāvañca te idaṁ aparaddhanti."

Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.

- - - - - - - - - - - - - - - -
1. Paridahito sīmu 2. Sānuvariko, machasaṁ 3. Nikiṇṇe (sīmu. Kam)

[BJT Page 020]

Pāthikaputtavatthu

14. Ekamidāhaṁ bhaggava, samayaṁ tattheva vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena acelo pāthikaputto1 vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So ca vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati: samaṇo gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ [page 013] Karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ2 karissāmī"ti .

15. "Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkhami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhaggava, sunakkhatto licchaviputto maṁ etadavoca: acelo bhante, pāthikaputto vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. So vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati: 'samaṇo gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo gotamo ce upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ2 karissāmī"ti

- - - - - - - - - - - - - - - -
1. Pāthika sīmu. Pāvika (syā [pts] 2. Taddiguṇaṁ [pts]

[BJT Page 022]

16. Evaṁ vutto ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: abhabbo kho sunakkhatta, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhīhāvaṁ āgantuṁ. Sacepi'ssa evamassa 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa samamukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti.

"Rakkhatetaṁ bhante, bhagavā vācaṁ, rakkhatetaṁ sugato vācanti."

[page 014] "Kimpana maṁ tvaṁ sunakkhattaṁ evaṁ vadesi: rakkhatetaṁ bhante, bhagavā vācaṁ, rakkhatetaṁ sugato vācanti?".

"Bhagavatā cassa bhante, esā vācā ekaṁsena odhāritā1 'abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Acelo ca bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṁ āgaccheyya, tadassa bhagavato musā"ti.

"Api nu sunakkhatta, tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvayagāmīnī?"Ti.

"Kiṁ pana bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya ti diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ, sace pi'ssa evamassa taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti. Udāhu devatā bhagavato etamatthaṁ ārocesuṁ, abhabbo bhante, ca acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa; ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyāti?"

- - - - - - - - - - - - - - - - - - - -
1. Ovāditā, sīmu.

[BJT Page 024]

17. ' Cetasā ceto paricca vidito ceva me sunakkhatta, acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama samamukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti. Devatā pi me etamatthaṁ ārocesuṁ: [page 015] Abhabbo bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ, sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti muddhā pi tassa vipateyyā 'ti.

Ajito' pi nāma licchavīnaṁ senāpati adhunā kālakato tāvatiṁsakāyaṁ upapanno. So pi maṁ upasaṅkamitvā evamārocesi: ' alajjī bhante, acelo pāthikaputto musāvādī bhante, acelo pāthikaputto mampi bhante, acelo pāthikaputto byākāsi vajjigāme ' ajito licchavī senāpati mahānirayaṁ upapanno 'ti. Na kho panāhaṁ bhante, mahānirayaṁ upapanno tāvatisaṅkāyamhi upapanno. Alajjī bhante, acelo pāthikaputto, musāvādi bhante, acelo pāthikaputto, abhabbo ca bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā 'ti.

Iti kho sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammūkhībhāvaṁ gaccheyyanti muddhāpi tassa vipateyyā'ti. Devatā'pi me etamatthaṁ ārocesuṁ abhabbo bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti. So kho panāhaṁ sunakkhatta, vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassa dāni tvaṁ sunakkhatta, icchasi, tassa ārocehī"ti. [page 016]

[BJT Page 026]
Iddhipāṭihāriyakathā

[PTS Page 016. 18.] Atha khvāhaṁ1 bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisiṁ. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁ divāvihārāya. Atha kho bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṁ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca: esāvuso, bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto. Sādhurūpānaṁ samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissatī 'ti.

Atha kho bhaggava, abhiññātānaṁ abhiññātānaṁ licchavīnaṁ etadahosi: sādhurūpānaṁ kira bho samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissati. Handa vata bho gacchāmā 'ti.

Atha kho bhaggava, sunakkhatto licchaviputto yena abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā2 tenupasaṅkami, upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: esāvuso bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abikkamathāyasmanto. Sādhurūpānaṁ samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissatī' ti. Atha kho bhaggava, abhiññātānaṁ abhiññātānaṁ nānātitthiyānaṁ samaṇabrāhmaṇānaṁ etadahosi: sādhurūpānaṁ kira bho samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissati. Handa vata bho gacchāmā 'ti.

[page 017]
19. Atha kho bhaggava, abhiññātā abhiññātā licchavī abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁsu. Sā esā bhaggava, parisā hoti3 anekasatā anekasahassā. Assosi kho bhaggava, acelo pāthikaputto 'abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo mayhaṁ ārāme divāvihāraṁ nisinno 'ti. Sutvānassa bhayaṁ chambhitattaṁ lomahaṁso udapādi.

- - - - - - - - - - - - - - - -
1. Atha kho savāhaṁ (syā) 2. Nānātitthiya samaṇabrāhmaṇā (syā)
3. Mahā hoti (machasaṁ)

[BJT Page 028]

20. Atha kho bhaggava, acelo pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo1 tenupasaṅkami. Assosi kho bhaggava, sā parisā 'acelo kira pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto'ti. Atha kho bhaggava, sā parisā aññataraṁ purisaṁ āmantesi: ehi tvaṁ bho purisa, yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṁ pāthikaputtaṁ evaṁ vadehi: abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo pi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. [PTS Page 018 .] Samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ karissāmī 'ti. Abhikkamasseva2 kho āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno'ti.

- - - - - - - - - - - - - - - -
1. Tiṇaḍukakhāṇu (machasaṁ)
2. Abhikkamayeva [pts]

[BJT Page 030]

"Evaṁ bho "ti kho bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: abhikkamāmuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ve samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati tandiguṇaṁ tanduguṇāhaṁ karissāmī "ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno "ti.

21. Evaṁ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, [page 019] Āyāmi āvuso, 'ti vatvā tattheva saṁsappati. Na sakkoti āsanāpi vuṭṭhātuṁ. Atha kho bhaggava, so puriso acelaṁ pāthikaputtaṁ etadavoca: kiṁsu nāma te āvuso pāthikaputta, pāvaḷā1 su nāma te pīṭhakasmiṁ allīnā pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā pi vuṭṭhātunti. Evampi kho bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso, āyāmi āvuso'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātuṁ. Yadā kho so bhaggava, puriso aññāsi 'parābhūtarūpo ayaṁ acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṁsappati. Na sakko'ti āsanā'pi vuṭṭhātunti, atha taṁ parisaṁ āgantvā evamārocesi: parabhūtarūpo bho ayaṁ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

Evaṁ vutte ahaṁ bhaggava, taṁ parisaṁ etadavocaṁ: abhabbo kho āvuso acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti. Muddhā pi tassa vipateyyā 'ti.

Paṭhamabhāṇavāro niṭṭhito.

- - - - - - - - - - - - - - - - - -
1. Pāvuḷā sīmu

[BJT Page 032]

22. Atha kho bhaggava, aññataro licchavi mahāmatto uṭṭhāyāsanā taṁ parisaṁ etadavoca: tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi. [page 020] Appevanāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetunti. Atha kho so bhaggava, licchavi mahāmatto yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca. Abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā mahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā 'samaṇo pi gotamo ñāṇavādo ahamipi ñāṇavādo, ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipaṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ karissāmī 'ti. Abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divā vihāraṁ nisinno. Bhāsitā kho panesā āvuso pāthikaputta, samaṇena gotamena parisatiṁ vācā: 'abhabbo kho acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhaṁ pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa gotamassa parājayanti. '

Evaṁ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati na [page 021] Sakko'ti āsanā' pi vuṭṭhātuṁ. Atha kho bhaggava, licchavi mahāmatto acelaṁ pāthikaputtaṁ etadavoca: kiṁ su nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappasi, na sakkosi āsanā'pi vuṭṭhātunti.

Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko' ti āsanā'pi vuṭṭhātuṁ. Yadā kho so bhaggava, licchavi mahāmatto aññāsi parābhūtarūpo ayaṁ acelo pāthikaputto, āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātunti, atha taṁ parisaṁ āgantvā evamārocesi: parābhūtarūpo bho acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātunti.

[BJT Page 034]

23. Evaṁ vutte ahaṁ bhaggava, taṁ parisaṁ etadavocaṁ: abhabbo kho āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyya. Sace pāyasmantānaṁ licchavīnaṁ evamassa: 'mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñjeyyāmā'ti1. Tā varattā chijjeraṁ pāthikaputto vā. Abhabbo acelo pāthikaputto taṁ vācaṁ appahāya [page 022] Taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyyā'ti.
Atha kho bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṁ parisaṁ etadavoca: tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi, appevanāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetunti. Atha kho bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo. Abhikkantā abhiññātā abhiññātā licchavi abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā: samaṇo' pi gotamo ñāṇavādo ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ karissāmī' ti. Abhikkamasseva āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esāvuso pāthikaputta, samaṇena gotamena parisatiṁ vācā: "abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyya'nti. Muddhā'pi tassa vipateyya. Sace'pāyasmantānaṁ licchavīnaṁ evamassa: mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñjeyyāmā 'ti. Tā varattā chijjeraṁ pāthikaputto vā. Abhabbo ācelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ āgaccheyya'nti muddhā' pi tassa vipateyyā 'ti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa gotamassa parājayanti.

- - - - - - - - - - - - - - - -
1. Āviññeyyāmāti (sīmu)

[BJT Page 036]

[page 023] Evaṁ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātuṁ. Atha kho bhaggava, jāliyo dārupattikantevāsī acelaṁ pāthikaputtaṁ etadavoca: "kiṁsu nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ. 'Āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappasi, na sakkosi āsanā' pi vuṭṭhātunti?"

Evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Yadā kho bhaggava, jāliyo dārupattikantevāsī aññāsi parābhūtarūpo ayaṁ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātunti. Atha naṁ etadavoca:

24. 'Bhūtapubbaṁ āvuso pāthikaputta, sīhassa migarañño etadahosi: yannūnāhaṁ aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ, tatrāsayaṁ kappetvā sāyaṇhasamayaṁ āsayaṁ nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ, so varaṁ varaṁ vigasaṅghe1 vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupeyyanti. Atha kho so sīho migarājā aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. Tatrāsayaṁ kappetvā sāyaṇhasamayaṁ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadi. Tikkhattuṁ sīhanādaṁ naditvā gocarāya pakakami. So varaṁ varaṁ vigasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupesi.

- - - - - - - - - - - - - - -
1. Migasaṅgā (sīmu. Syā. Kam)

[BJT Page 038]

[page 024] Tasseva kho āvuso pāthikaputta, sīhassa migarañño vighāse saṁvaddho jarasigālo1 ditto ceva balavā ca. Atha kho āvuso tassa jarasigālassa etadahosi " ko cāhaṁ ko sīho migarājā? Yannūnāhampi aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ, tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijamhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ, so varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tamevāsayaṁ ajjhupeyyanti.
Atha kho so āvuso jarasigālo aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. Tatrāsayaṁ kappetvā sāyaṇhasamayaṁ āsayā nikkhami. Āsayā nikkhamitvā vijambhi. Vijambhitvā samantā catuddisā anuvilokesi. Samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadissāmī ti segālakaṁ yeva anadi, bheraṇḍakaṁ2 yeva anadi. Ko ca chavo segālako ko pana sīhanādo!3

"Evameva kho tvaṁ āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ko ca chavo pāthikaputto4 kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā!"Ti.

25. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha naṁ etadavoca:

- - - - - - - - - - - - - - - - -
1. Jarasiṅgālo (machasaṁ) 2. Bhedaṇḍakaṁ yeva (kam) 3. Ke ca jave siṅgāle ke pana sīhanādehi (machasaṁ) 4. Ke ca chave pāthikaputte (machasaṁ)

[BJT Page 040]

[page 025] Sīho'ti attānaṁ samekkhiyāna
Amaññi kotthu migarājā, hamasmi,
Tatheva so segālakaṁ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

Evameva kho tvaṁ āvuso pāthikaputto, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ko ca chavo pāṭikaputto kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā! 'Ti,

26. Yato kho bhaggava, jāliyo dārupattikantevāsi iminā'pi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha naṁ etadavoca:

Amaññi anucaṅkamanaṁ
Attānaṁ vighāse samekkhiya
Yāvattānaṁ na passati
Kotthu tāva byaggho ti maññati
Tatheva so segālakaṁ1 anadi
Ko ca chavo segālo2 ko pana sīhanādo! 'Ti.

Evameva kho tvaṁ āvuso pāthikaputta, sugatāpadānesu jivamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ko ca chavo pāthikaputto kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā! 'Ti.

27. Yato kho bhaggava, jāliyo dārupattikantevāsī iminā'pi [page 026] Opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha naṁ etadavoca:

Bhutvāna bheke3 khaḷamūsikāyo
Kaṭasīsu khittāni ca koṇapāni4,
Mahāvane suññavane vivaḍḍho
Amaññi kotthu migarājāhamasmi.
Tatheva so segālakaṁ anadi
Ko ca chavo segālo ko pana sīhanādo!Ti.

Evameva kho tvaṁ āvuso pātikaputta, sugatapadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ko ca chavo pāthikaputto, kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā! 'Ti.

- - - - - - - - - - - - - - - -
1. Sigālakaṁ - machasaṁ 2. Segālo - machasaṁ, sīmu 3. Hiṅge (kam)
4. Kuṇapānī - syā

[BJT Page 042]

Yato kho bhaggava, jāliyo dārupattikantevāsī iminā' pi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha taṁ parisaṁ āgantvā evamārocesi: 'parābhūtarupo bho acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātunti. Evaṁ vutte ahaṁ bhaggava, taṁ parisaṁ etadavocaṁ:

"Abhabbo kho āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyya'. Sace' pāyasmantānaṁ licchavīnaṁ evamassa: mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi [page 027] Āviñjeyyāmāti, tā varattā chijjeraṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyyā"ti.

28. Atha khvāhaṁ bhaggava, taṁ parisaṁ dhammiyā kathāya
Sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ. Taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahābhandhanā mokkhaṁ karitvā, caturāsītipāṇasahassāni mahāviduggā uddharitvā, tejodhātuṁ samāpajjitvā sattatālaṁ vehāsaṁ abbhuggantvā aññaṁ sattatālampi acciṁ1 abhinimminitvā pajjalitvā dhūmāyitvā2 mahāvane kūṭāgārasālāya paccuṭṭhāsiṁ. Atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: taṁ kimmaññasi sunakkhatta, yatheva te ahaṁ acelaṁ pāthikaputtaṁ ārabbha byākāsiṁ, tatheva taṁ vipakkaṁ aññathā vā? Ti. "Yatheva me bhante, bhagavā acelaṁ pāthikaputtaṁ ārabbha byākāsi, tatheva taṁ vipakkaṁ no aññathā" ti.

- - - - - - - - - - - - - - - - - - -
1. Aggī. (Syā) 2. Dhumāyitvā (machasaṁ)

[BJT Page 044]

"Taṁ kimmaññasi sunakkhatta, yadi evaṁ sante kataṁ vā hoti, uttarimanussadhammā iddhipāṭihāriyaṁ akataṁ vā? "Ti.

"Addhā kho pana bhante, evaṁ sante kataṁ hoti, uttarimanussadhammā iddhipāṭihāriyaṁ [page 028] No akatanti."

"Evampi kho maṁ tvaṁ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī' ti. Passa moghapurisa, tañca te idaṁ aparaddhanti."

Evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṁ āpāyiko nerayiko.

Aggaññapaññattikathā

29. Aggaññañcāhaṁ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.

Santi bhaggava, eke samaṇabrāhmaṇā issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññāpenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: "saccaṁ kira tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā? "Ti. Te ca me evaṁ puṭṭhā 'āmo'ti1 paṭijānanti. Tyāhaṁ evaṁ vadāmi: "kathaṁvihitakaṁ pana2 tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā"ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi:

- - - - - - - - - - - - - - - - - - - -
1. Āmāti (syā) 2. Kathaṁ vihikataṁ no pana (kam)

[BJT Page 046]

30. Hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti. Hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati, vivaṭṭamāne loke suññaṁ brahmavimānaṁ pātubhavati. Atha kho [page 029] Aññataro1 satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjati. So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyi, ciraṁ dīghamaddhānaṁ tiṭṭhati. Tassa tattha ekakassa dīgharattaṁ nivusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṁ āgaccheyyunti". Atha aññatare pi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjanti tassa sattassa sahabyataṁ. Te pi tattha honti manomayā pītibhakkhā sayampahā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti. Tatrā'vuso yo so satto paṭhamaṁ upapanno, tassa evaṁ hoti: ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā2 sajitā3 vasī pitā bhūtabhavyānaṁ. Mayā ime sattā nimmitā. Taṁ kissa hetu? Mamañhi pubbe etadahosi: "aho vata aññe' pi sattā itthattaṁ āgaccheyyunti. Iti mamañca manopaṇidhi, ime ca sattā itthattaṁ āgatā"ti.

- - - - - - - - - - - - - - - - - - - - -
1. Atha aññataro (syā [pts] 2. Seṭṭho (sababatva) 3. Sañjitā [pts] sajjitā (syā, kam)

[BJT Page 048]

Ye pi te sattā pacchā upapannā, tesampi evaṁ hoti: 'ayaṁ kho bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṁ. Iminā mayaṁ bhotā brahmunā nimmitā. Taṁ kissa hetu? Imañhi mayaṁ addasāma idha paṭhamaṁ uppannaṁ, mayaṁ panamhā pacchā uppannā'ti. [page 030] Tatrā'vuso, yo so satto paṭhamaṁ uppanno. So dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā uppannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. Ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathā samāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussaratī' ti. So evamāha: yo kho so bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṁ, yena mayaṁ bhotā brahmunā nimmitā, so nicco dhuvo sassato1 avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati. Ye pana mayaṁ ahumhā tena bhotā brahmunā nimmitā, te mayaṁ aniccā addhuvā2 appāyukā cavanadhammā itthattaṁ āgatā' ti. Evaṁvihitakaṁ no tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññāpethā"ti. Te evamāhaṁsu: "evaṁ kho no āvuso gotama sutaṁ yathevāyasmā gotamo āhā"ti aggaññañcāhaṁ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.

- - - - - - - - - - - - - - - - - -
1. Sassato dighāyuko (syā. Kam) 2. Addhuvā asassatā. (Syā. Kam)

[BJT Page 050]

31. Santi bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññāpenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññāpethā? Ti" te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. [page 031] Tyāhaṁ evaṁ vadāmi: kathaṁvihitakaṁ no pana tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññāpethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi: santāvuso, khiḍḍāpadosikā nāma devā. Te ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ, 1 viharataṁ sati sammussati.
Satiyā sammosā2 te devā tamhā kāyā cavanti. Ṭhānaṁ kho panetaṁ āvuso vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ pubbenivāsaṁ anussarati tato paraṁ nānussaratī' ti. So evamāha: ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ na ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na sammussati.
Satiyā asammosā te devā tamhā kāyā na cavanti. Niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. Ye pana mayaṁ ahumhā khiḍḍāpadosikā te mayaṁ ativelaṁ hasasakhiḍaḍāratidhamamasamāpananā viharataṁ. Hassakhiḍḍāratidhammasamāpannānā viharimhā. Tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussi. Satiyā sammosā evaṁ3 mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā"ti.

- - - - - - - - - - - - - - - - - - - -

1. Hāsakhiḍḍārati dhammasamāpannā (kam)
2. Satiyā sammosāya (syā) 3. Sammosā evaṁ [pts.]

[BJT Page 052]

Evaṁvihitakaṁ [page 032] No tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? Ti. Te evamāhaṁsu: evaṁ kho no āvuso, gotama sutaṁ yathevāyasmā gotamo āhā' ti. Aggaññañcāhaṁ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.

31. Santi bhaggava, eke samaṇabrāhmaṇā manopadosikaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? Ti. Te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṁ evaṁ vadāmi: kathaṁvihitakaṁ no pana tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? Ti. Te mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi: santāvuso, manopadosikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavanti. Ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anāgariyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ pubbenivāsaṁ anussarati tato paraṁ nānussaratī ti. So evamāha: ye kho te bhonto devā na manopadosikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Aññamaññamhi1 appaduṭṭhacittā akilantakāyā akilantacittā2 te devā [page 033] Tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā
Sassatisamaṁ tatheva ṭhassanti. Ye pana mayaṁ ahumhā manopadosikā te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā.

- - - - - - - - - - - - - - - - - - - - -
1. Aññamaññaṁ - sīmu 2. Akilantacittā tamhā - machasaṁ

[BJT Page 054]

Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññambhi cittāni padūsayimhā1. Te mayaṁ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṁ mayaṁ2 tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavanadhammā itthattaṁ āgatā"ti. Evaṁvihitakaṁ no tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? "Ti. Te evamāhaṁsu: "evaṁ kho no āvuso gotama, sutaṁ yathecāyasmā gotamo āhā"ti.

Aggaññañcāhaṁ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.

32. Santi bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā? Ti. Te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. Tyāhaṁ evaṁ vadāmi: kathaṁvihitakaṁ no pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā? Ti. Te ca mayā puṭṭhā na sampāyanti. Asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi: santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṁ kho panetaṁ āvuso vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ saññuppādaṁ anussarati tato paraṁ nānussaratī' ti. So evamāha: adhiccasamuppanno attā ca loko ca. Taṁ kissa hetu? [page 034] Ahaṁ pubbe nāhosiṁ, so'mhi etarahi ahutvā santatāya3 pariṇato"ti. Evaṁvihitakaṁ no pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā"ti. Te evamāhaṁsu: 'evaṁ kho no āvuso, gotama sutaṁ yathecāyasmā gotamo āhā "ti. Aggaññañcāhaṁ bhaggava, pajānāmi, tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañcapajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.

- - - - - - - - - - - - - - - - - - - - -
1. Padosayimhā (syā) 2. Kilantacittā eva mayaṁ [pts] kilantacittā (machasaṁ) 3. Satatatāya [pts]

[BJT Page 056]

33. Evaṁvādiṁ kho maṁ bhaggava, evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: "viparīto samaṇo gotamo bhikkhavo ca. Samaṇo gotamo evamāha: yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati sabbaṁ tasmiṁ samaye asubhantveva1 pajānātī ti. Na kho panāhaṁ bhaggava evaṁ vadāmi: yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati. Sabbaṁ tasmiṁ samaye asubhanteva pajānātī'ti2. Evaṁ ca khvāhaṁ bhaggava, vadāmi: yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja
Viharati, subhantveva tasmiṁ samaye pajānātī'ti.

"Te' ca bhante, viparītā ye bhagavantaṁ viparītato dahanti bhikkhavo ca. Evaṁ pasanno ahaṁ bhante bhagavati, [page 035] Pahoti ca me bhagavā tathā dhammaṁ desetuṁ yathā ahaṁ subhaṁ vimokkhaṁ upasampajja vihareyyanti."

"Dukkaraṁ kho evaṁ bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ. Iṅgha tvaṁ bhaggava, yo ca te ayaṁ mayi pasādo, tameva tvaṁ sādhukamanurakkhā "ti.

"Sace taṁ bhante, mayā dukkaraṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatra ācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ, yo ca me ayaṁ bhante, bhagavati pasādo, tamevāhaṁ sādhukamanurakkhissāmī "ti.

Idamavo ca bhagavā. Attamano bhaggavagotto paribbājako bhagavato bhāsitaṁ abhinandi' ti.

Pāthikasuttaṁ niṭṭhitaṁ paṭhamaṁ.

- - - - - - - - - - - - - - - -
1. Asubhanetava (syā - [pts] 2. Sañjānātīti [pts] 3. Divādivasseca(syā [pts]

[BJT Page 058]

2.

Udumbarikasuttaṁ.

1. [page 036] evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ tiṁsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa1 rājagahā nikkhami bhagavantaṁ dassanāya. Atha kho sandhānassa gahapatissa etadahosi: akālo kho tāva bhagavantaṁ dassanāya, paṭisallīno bhagavā, manobhāvaniyānampi bhikkhūnaṁ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yannūnāhaṁ yena udumbarikāya paribbajākārāmo yena nigrodho paribbājako tenupasaṅkameyyanti.

2. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami. Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādinīyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā - seyyathīdaṁ: rājakathaṁ corakathaṁ [page 037] mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ
Vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakataṁ
Sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakataṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā. Addasā kho nigrodho paribbājako sandhānaṁ gahapatiṁ dūrato' va āgacchantaṁ. Disvā sakaṁ parisaṁ saṇṭhapesi: appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṁ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṁ tesaṁ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā ti. Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.

- - - - - - - - - - - - - - - -
1. Divā divasseva. (Syā [pts]

[BJT Page 060]

9. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sandhāno gahapati nigrodhaṁ paribbājakaṁ etadavoca: aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā [page 038] anekavihitaṁ tiracchānakathaṁ iti vā anuyuttā viharanti - seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ
Vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakataṁ
Sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakataṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ aññathā kho1 pana so bhagavā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānī'ti.

Evaṁ vutte nigrodho paribbājako sandhānaṁ gahapatiṁ etadavoca: yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṁ sallapati? Kena sākacchaṁ samāpajjati? Kena paññāveyyattiyaṁ āpajjati. Suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya. So antamantāneva1 sevati. Seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya. So antamantāneva sevati. Iṅgha gahapati, samaṇo gotamo imaṁ parisaṁ āgaccheyya, ekapañheneva naṁ saṁsādeyyāma2 tucchakumbhica naṁ maññe orodheyyāmā'ti.

4. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho bhagavā gijjhakuṭā pabbatā orohitvā yena [page 039] sumāgadhāya tīre moranivāpo tenupasaṅkami. Upasaṅkamitvā sumāgadhāya tīre moranivāpe abhokāse caṅkami. Addasā kho nigrodho paribbājako bhagavantaṁ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ. Disvāna sakaṁ parisaṁ saṇṭhapesi: appasaddā bhonto bhontu, mā bhonto saddamakattha. Ayaṁ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyya. Sace samaṇo gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma 'ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti? Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.

- - - - - - - - - - - - - - - - - 1. Aññathā ca pana [pts] antapantāneva (syā) 2. Saṁhareyyāma (kam)

[BJT Page 062]

Tapojigucchāvādā

5. Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako bhagavantaṁ etadavoca: etu kho bhante bhagavā, svāgataṁ bhante bhagavato. Cirassaṁ kho bhante, bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṁ paññattanti.
Nisīdi bhagavā paññatte āsane. Nigrodho pi kho paribbājako aññataraṁ nicaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nigrodhaṁ paribbājakaṁ bhagavā etadavoca: 'kāyanuttha nigrodha etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā? Ti. [page 040] evaṁ vutte nigrodho paribbājako bhagavantaṁ etadavoca: "idha mayaṁ bhante, addasāma bhagavantaṁ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ. Disvāna evaṁ avocumhā: sace samaṇo gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma: ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti? "Ayaṁ kho no bhante, antarā kathā vippakatā, atha bhagavā anuppatto"ti.

"Dujjānaṁ kho panetaṁ nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena 'yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti. Iṅgha, tvaṁ maṁ nigrodha sake ācāriyake adhijegucche pañhaṁ puccha "kathaṁ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā? "Ti.

6. Evaṁ vutte te paribbājakā unnādino uccāsaddā mahāsaddā ahesuṁ, "acchariyaṁ vata bho abbhūtaṁ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṁ ṭhapessati, paravādena pavāressatī "ti. Atha kho nigrodho paribbājako te paribbājake appasadde katvā, bhagavantaṁ etadavoca: "mayaṁ kho bhante tapo jigucchāvādā tapojigucchāsārā1 tapojigucchaṁ allīnā2 viharāma. Kathaṁ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā? "Ti

- - - - - - - - - - - - - - - - -
1. Tapojigucchā sārodā (kam) 2. Tapojigucajā allinā (machasaṁ)

[BJT Page 064]

"Idha nigrodha tapassī acelako hoti, muttācāro hatthāpalekhano,1 naehibhadantiko, natiṭṭhabhadantiko, nābhihaṭaṁ [page 041] na uddissakaṭaṁ na nimantanaṁ sādiyati. So na kumbhimukhā paṭigaṇhāti, na kalopimukhā paṭigaṇhāti. Na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā uṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ, na suraṁ, na merayaṁ, na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvā lopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvihi pi dattīhi yāpeti, tīhi pi dattīhi yāpeti, catūhi pi dattīhi yāpeti, pañcahi pi dattīhi yāpeti, chahi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. Ekāhikampi āhāraṁ āhāreti, dvāhikampi2 āhāraṁ āhāreti, tīhikampi āhāraṁ āhāreti, catūhikampi āhāraṁ āhāreti, pañcāhikampi āhāraṁ āhāreti, chāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nivārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

- - - - - - - - - - - - - - - - - - - -
1. Hatthāvalekhano (kam) 2. Dvīhitampi (machasaṁ)

[BJT Page 066]

7. So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṁsukulānipi dhāreti, tirīṭāni pi dhāreti, ajināni pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti,
Vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti.

Kesamassulocako pi hoti kesamassulocanānuyogamanuyutto, [page 042] ubbhaṭṭhako pi1 hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpasse seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhokāsiko[C1] pi hoti yathāsatthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, āpānako pi hoti āpānakattamanuyutto, sāyaṁtatiyakampi udakorohanānuyogamanuyutto viharati.

Taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā? Ti.

Addhā kho bhante, evaṁ sante tapojigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.

Tapo upakkilesā

8. "Evaṁ paripuṇṇāya pi kho ahaṁ nigrodha, tapojigucchāya anekavihite upakkilese vadāmī"ti.

"Yathākathaṁ pana bhante, bhagavā evaṁ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī? Ti.

"Idha nigrodha, tapassī tapaṁ samādiyati. So tena tapasā attamano hoti paripuṇṇasaṅkappo. Yampi kho nigrodha, tapassī tapaṁ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo, ayampi kho nigrodha, tapassino upakkileso' hoti.

- - - - - - - - - - - - - - - -
1. Ubhaṭṭhakopi (syā) ubbhaṭako pi (kam)

[BJT Page 068]

Puna ca paraṁ nigrodha, tapassi tapaṁ samādiyati. So tena tapasā attānukkaṁseti paraṁ vambheti. Yampi nigrodha, tapassī tapaṁ samādiyati. So tena tapasā attānukkaṁseti paraṁ vambheti, ayampi nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā majjati mucchati pamādamāpajjati1 yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā [page 043] majjati mucchati pamādamāpajjati, ayampi ko nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti. Yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti, paraṁ vambheti. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi kho nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasīlokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamāda māpajjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati, bhojanesu vodāsaṁ āpajjati 'idaṁ me khamati, idaṁ me nakkhamatī'ti. So yañca2 khvassa nakkhamati taṁ sāpekkho pajahati, yaṁ panassa khamati taṁ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati yampi kho nigrodha, tapassī tapaṁ samādiyati, bhojanesu vodāsaṁ āpajjati 'idaṁ me khamati, idaṁ me nakkhamatī'ti. So yañca2 khvassanakkhamati taṁ sāpekkho pajahati, yaṁpanassa khamati taṁ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati. Ayampi kho nigrodha, tapassino upakkileso hoti.

- - - - - - - - - - - - - - - -
1. Madamāpajjati - syā 2. Yaṁhi [pts 3.] Gathito (sīmu)

[BJT Page 070]

[page 044] puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṁ rājāno rājamahāmattakhattiyā brāhmaṇā gahapatikā titthiyā'ti. Yampi nigrodha, tapassī tapaṁ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṁ rājāno rājamahāmattiyā brāhmaṇā gahapatikā titthiyā'ti. Ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā apasādetā1 hoti: kimpanāyaṁ sambahulājivo2 sabbaṁ sambhakkheti seyyathīdaṁ mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ asanivicakkaṁ dantākuṭaṁ samaṇappavādenāti yampi nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā apasādetā1 hoti: kimpanāyaṁ sambahulājivo2 sabbaṁ sambhakkheti seyyathīdaṁ mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ asanivicakkaṁ dantākūṭaṁ samaṇappavādenāti ayampi kho nigrodha, tapassino upakkileso hoti.

9. Puna ca paraṁ nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ disvā tassa evaṁ hoti' 'imañhi nāma sambahulājīvaṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garukaronti na mānenti na pūjentī'ti. Iti so issāmacchariyaṁ kulesu uppādetā hoti. Yampi kho nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ disvā tassa evaṁ hoti 'imañhi nāma sambahulājīvaṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garu karonti na mānenti na pūjentī'ti. Iti so issāmacchariyaṁ kulesu uppādenā hoti. Ayamapi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha tapassī āpātakanisādī3 hoti. Yampi kho nigrodha, tapassī āpātakanisādī hoti. Ayampī kho nigrodha, tapassino no upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī attānaṁ ādassayamāno kulesu carati idampi me tapasmiṁ idampi me tapasminti. Yampi kho nigrodha, tapassī attānaṁ ādassayamāno kulesu carati idampi me tapasmiṁ idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti.

[page 045] puna ca paraṁ nigrodha, tapassī kiñcideva paṭicchannaṁ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṁ āha 'khamatī'ti khamamānaṁ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti. Yampi kho nigrodha, tapassī kiñcideva paṭicchannaṁ sevati so 'khamati te idanti?' Puṭṭho samano akkhamamānaṁ āha 'khamatī'ti khamamānaṁ āha 'nakkhamatī'ti. Iti so sampajānamusā bhāsitā hoti ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī tathāgatassa santaññeva pariyāyaṁ anuññeyyaṁ nānujānāti. Yampi kho nigrodha tapassī tathāgatassa santaññeva pariyāyaṁ anuññeyyaṁ nānujānāti. Ayampi kho nigrodha, tapassino upakkileso hoti.

- - - - - - - - - - - - - - -
1. Apasāretā (kam) 2. Bahulājivo [pts] 3. Āpāthakanisādi (sīmu)

[BJT Page 072]

Puna ca paraṁ nigrodha, tapassī kodhano hoti upanāhī. Yampi nigrodha, tapassī kodhano hoti upanāhī, ayampī kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī makkhi hoti paḷāsī1. Yampi nigrodha, tapassī makkhī hoti paḷāsi, ayampi kho nigrodha, tapassino upakkileso hoti.

Puna ca paraṁ nigrodha, tapassī ussukī hoti maccharī. Yampi nigrodha, tapassī ussukī hoti maccharī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṁ nigrodha, tapassī saṭho hoti māyāvī. Yampi nigrodha, tapassī saṭho hoti māyāvī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṁ nigrodha, tapassī thaddho hoti atimānī. Yampi nigrodha, tapassī thaddho hoti atimānī, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṁ nigrodha, tapassī pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato. Yampi nigrodha, tapassī pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṁ nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, ayampi kho nigrodha, tapassino upakkileso hoti.
Puna ca paraṁ nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī. Yampi nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī, ayampi kho nigrodha, tapassino upakkileso hoti.

Taṁ kimmaññasi nigrodha, yadi me tapojigucchā upakkilesā vā anupakkilesā vā? Ti.

"Addhā kho ime bhante, tapojigucchā upakkilesā no anupakkilesā. Ṭhānaṁ kho panetaṁ bhante vijjati, yaṁ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa, ko pana vādo aññataraññatarenā? "Ti.

Parisuddhapapaṭikappattikathā

10. Idha nigrodha, tapassī tapaṁ samādiyati. So tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attamano [page 046] hoti na paripuṇṇasaṅkappo. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā na attānukkaṁseti, na paraṁ vambheti. Yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attānukkaṁseti, na paraṁ vambheti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

11. Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati so tena tapasā na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaṁ samādiyati. So tena tapasā na majjati na mucchati na pamādamāpajjati, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

- - - - - - - - - - - - - - - - - - -
1. Palāsi (syā, [pts] 2. Upakkilesā hoti (kam)

[BJT Page 074]

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. Yampi nigrodha, tapassī tapaṁ samādiyati so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. Yampi nigrodha, tapassī tapaṁ samādiyati so tena tapasā lābhasakkārasilokaṁ abhinibbatteti so tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. So tena tapasā lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati. Yampi nigrodha, tapassī tapaṁ samādiyati so tena tapasā lābhasakkārasilokaṁ abhinibbatteti so tena lābhasakkārasalokena na majjati na mucchati na pamādamāpajjati. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati bhojanesu na vodāsaṁ āpajjati 'idaṁ me khamati, idaṁ me nakkhamatī'ti. So yañca khvassa nakkhamati taṁ anapekkho pajahati, yaṁ panassa khamati taṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī na tapaṁ samādiyati, lābhasakkārasilokanikantihetu 'sakkarissanti maṁ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

[BJT Page 076]

Puna ca paraṁ nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā nāpasāretā hoti: kimpanāyaṁ [page 047] sambahulājivo sabbaṁ sambhakkheti seyyathīdaṁ, mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ, asanivicakkaṁ dantakūṭaṁ samaṇappavādenāti, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ. Disvā tassa na evaṁ hoti: imañhi nāma sambahulājīviṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lukhājiviṁ kulesu na sakkaronti na garukaronti na mānenti na pūjentī ti, iti so issāmacchariyaṁ kulesu anuppādetā hoti, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī na āpātakanisādī hoti evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī na attānaṁ ādassayamāno kulesu carati ' idampi me tapasmiṁ, idampi me tapasminti', evaṁ so tasmiṁ ṭhāne parisuddho hotī.

Puna ca paraṁ nigrodha, tapassī na kiñcideva paṭicchannaṁ sevati, so 'khamati te idanti?' Puṭṭho samāno akkhamamānaṁ āha nakkhamatī ti, khamamānaṁ āha khamatī ti, iti so sampajānamusā na bhāsitā hoti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ anujānāti. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī akkodhano hoti anupanāhī. Yampi nigrodha, tapassī akkodhano hoti anupanāhī. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

[BJT Page 078]

Puna ca paraṁ nigrodha, tapassī amakkhī hoti apalāsī. Yampi nigrodha, tapassī amakkhī hoti apalāsī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī anussukī hoti amaccharī. Yampi nigrodha, tapassī anussukī hoti amaccharī. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī asaṭho hoti amāyāvī. Yampi nigrodha, tapassī asaṭho hoti amāyāvī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī atthaddho hoti [page 048] anatimānī. Yampi nigrodha, tapassī atthaddho hoti anatimānī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato, yampi nigrodha, tapassī na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato. Yampi nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

Puna ca paraṁ nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, yampi nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.

"Taṁ kimmaññasi nigrodha? Yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhāvā? "Ti

Addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho papaṭikappattā va1 hotī "ti.

Parisuddhatacappattakatā - kathā

12. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca. Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti?

- - - - - - - - - - - - - - - -

1. Papaṭikapattāva (kam)

[BJT Page 080]

Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño [page 049] hoti, na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṁsati, na bhāvitamāsiṁsāpeti, na bhāvitamāsiṁsato samanuñño hoti. Evaṁ kho nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati. Ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena [page 050] mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

[BJT Page 082]

Taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti. No aparisuddhā,

"Addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā' cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca, api ca kho tacappattā hotī "ti.

Parisuddhapheggupattakatā - kathā.

13. "Kittāvatā ca kho pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Kathañca pana nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṁsati, na bhāvitamāsiṁsāpeti, na bhāvitamāsiṁsato samanuñño hoti. Evaṁ kho nigrodha, tapassī evaṁ cātuyāmasaṁvarasaṁvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi [page 051] jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

Taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.

[BJT Page 084]

"Addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.

"Na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. Api ca kho phegaguppattā hotī "ti.

Parisuddha agagappattasārappattakatā - kathā

14. "Kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.

"Idha nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Kathañca nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti?
Idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṁsati, na bhāvitamāsiṁsāpeti, na bhāvitamāsiṁsato samanuñño hoti. Evaṁ kho nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Yato kho nigrodha, tapassī cātuyāsamasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati.

So vivittaṁ sonāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekāni pi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno "ti. Iti sākāraṁ sauddesaṁ [page 052] anekavihitaṁ pubbenivāsaṁ anussarati.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā "ti.
Taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "Ti.

[BJT Page 086]

"Addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā "ti.

"Ettavatā kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho nigrodha1, yaṁ maṁ tvaṁ avacāsi; ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti, iti ko taṁ nigrodha, ṭhānaṁ uttaritarañca paṇītatarañca yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti".

Evaṁ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṁ "ettha mayaṁ anassāma sācariyakā, ettha mayaṁ panassāma sācariyakā na mayaṁ ito bhīyyo uttaritaraṁ pajānāmā "ti.

Nigrodhassa pajjhāyanaṁ.

15. [page 053] yadā aññāsi sandhāno gahapati 'aññadatthu kho' dānime aññatitthiyā paribbājakā bhagavato bhāsitaṁ sussūsanti, sotaṁ odahanti, aññācittaṁ upaṭṭhapentī 'ti. Atha nigrodhaṁ paribbājakaṁ etadavoca: iti kho bhante nigrodha, yaṁ maṁ tvaṁ avacāsi, 'yagghe gahapati, jāneyyāsi kena samaṇo gotamo saddhiṁ sallapati? Kena sākacchaṁ samāpajjati? Kena paññāveyyattiyaṁ samāpajjati? Suññāgārahatā samaṇassagotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya, so antamantāneva sevati, seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati, evameva suññāgārahataṁ samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya, so antamantāneva sevati. Iṅgha ca gahapati, samaṇo gotamo imaṁ parisaṁ āgaccheyya, ekapañheneva naṁ saṁsādeyyāma, tucchakumbhī 'va naṁ maññe orodheyyāmā "ti. Ayaṁ kho so bhante, bhagavā arahaṁ sammāsambuddho idhānuppatto. Aparisāvacaraṁ pana naṁ karotha, gokāṇaṁ pariyantacāriniṁ karotha, ekapañheneva naṁ saṁsādetha, tucchakumbhī 'va naṁ maññe orodhethā "ti.

- - - - - - - - - - - - - - - -
1. Atha naṁ nigrodhaṁ (kam)

[BJT Page 088]

16, "Evaṁ vutte nigrodho paribbājako tunhībhūto maṅkubhūto pattakkhandho adhomuko pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā nigrodhaṁ paribbājakaṁ tunhībhūtaṁ maṅkubhūtaṁ pattakkhavandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā nigrodhaṁ paribbājakaṁ etadavoca: "saccaṁ kira nigrodha, bhāsitā te esā vācā "ti.

[page 054] "saccaṁ bhante, bhāsitā me esā vācā yathā bālena yathā mūḷhena yathā akusalenā "ti.

"Taṁ kimmaññasi nigrodha, kinti te sutaṁ paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, evaṁ su te bhagavanto saṅgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā vihariṁsu, seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ
Annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ
Itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ
Pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā, seyyathāpi tvaṁ etarahi sācariyako? Udāhu evaṁ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhaṁ etarahī? "Ti.

"Sutaṁ metaṁ bhante, paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: 'ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, na evaṁ su te bhagavanto saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ
Mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ
Pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā, seyyathāpāhaṁ etarahi sācariyako, evaṁ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpi bhagavā etarahī "ti.

- - - - - - - - - - - - - - - - -
1. Nāssu [pts]

[BJT Page 090]

"Tassa te nigrodha, viññussa sato mahallakassa na etadahosi: buddho so bhagavā bodhāya dhammaṁ deseti, danto so bhagavā damathāya dhammaṁ deseti, santo so bhagavā samathāya dhammaṁ deseti, tiṇṇo so bhagavā [page 055] taraṇāya dhammaṁ deseti, parinibbuto so bhagavā parinibbānāya dhammaṁ deseti? "Ti.

Brahmacariyapariyosāna - sacchikiriyā

17. "Evaṁ vutte nigrodho paribbājako bhagavantaṁ etadavoca: "accayo me bhante, accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, svāhaṁ evaṁ bhagavantaṁ avacāsiṁ. Tassa me bhante, bhagavā accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyā "ti.

"Taggha tvaṁ nigrodha, accayo accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yo maṁ tvaṁ evaṁ avacāsi. Yato ca kho tvaṁ nigrodha, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, tante mayaṁ paṭigaṇhāma, vuddhi hesā nigrodha, ariyassa vinaye, yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati. Ahaṁ kho pana nīgrodha, evaṁ vadāmi: "etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta vassāni.

Tiṭṭhantu nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha vassāni.

Tiṭṭhantu nigrodha cha vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati pañca vassāni.

Tiṭṭhantu nigrodha pañca vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cattāri vassāni.

Tiṭṭhantu nigrodha cattāri vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati tīṇi vassāni.

Tiṭṭhantu nigrodha, tīṇi vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati dve vassāni.

Tiṭṭhantu nigrodha, dve vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati ekaṁ vassaṁ.

[BJT Page 092]

Tiṭṭhatu nigrodha, ekaṁ vassaṁ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta māsāni.

Tiṭṭhantu nigrodha, satta māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha māsāni.

Tiṭṭhantu nigrodha, cha māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati pañca māsāni.

Tiṭṭhantu nigrodha, pañca māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati [page 056] cattāri māsāni.

Tiṭṭhantu nigrodha, cattāri māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati tīṇi māsāni.

Tiṭṭhantu nigrodha, tīṇi māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati dve māsāni.

Tiṭṭhantu nigrodha, dve māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati ekamāsaṁ.

Tiṭṭhatu nigrodha, ekamāsaṁ etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati aḍḍhamāsaṁ.

Tiṭṭhatu nigrodha, aḍḍhamāso etu viññū puriso asaṭho amāyāvī ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattāhaṁ.

Paribbājakānaṁ pajjhāyanaṁ

18. Siyā kho pana te nigrodha, evamassa: antevāsikamyatā no samaṇo gotamo evamāhā' ti. Na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ, yo eva te ācariyo so eva te ācariyo hotu.

Siyā kho pana te nigrodha, evamassa: uddesā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ. Yo eva te uddeso, so eva te uddeso hotu.

Siyā kho pana te nigrodha, evamassa: ājīvā no vācetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ. So eva te ājīvo so eva te ājīvo hotu.

[BJT Page 094]

Siyā kho pana te nigrodha, evamassa: ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṁ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ akusalā ceva vo dhammā1 hontu akusalasaṅkhātā ca sācariyakānaṁ.

Siyā kho pana te nigrodha, evamassa; ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṁ, tehi vivecetukāmo samaṇo gotamo evamāhā' ti. Na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ, kusalā ceva vo dhammā hontu kusalasaṅkhātā ca sācariyakānaṁ.
Iti khvāhaṁ nigrodha, neva antevāsikamyatā evaṁ vadāmi, napi uddesā cāvetukāmo [page 057] evaṁ vadāmi. Napi ājīvā cāvetukāmo evaṁ vadāmi, napi ye ca vo dhammā2 akusalā akusalasaṅkhātā sācariyakānaṁ tesu patiṭṭhāpetukāmo evaṁ vadāmi. Napi ye ca vo dhammā kusalā kusalasaṅkhātā sācariyakānaṁ tehi vivecetukāmo evaṁ vadāmi. Santi ca kho nigrodha, akusalā dhammā appahīṇā saṅkilesikā ponobhavikā3 sadarā4 dukkhavipākā āyatiṁ jātijarāmaraṇiyā, yesāhaṁ pahānāya dhammaṁ desemi yathā paṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhassanti, paññāpāripūriṁ vepullattañca diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā "ti.

19. " Evaṁ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisidiṁsu, yathā taṁ mārena pariyuṭṭhitacittā. Atha kho bhagavato etadahosi: sabbe pi me moghapurisā phuṭṭhā pāpimatā, yatra hi nāma ekassapi na evaṁ bhavissati "handa mayaṁ aññāṇatthampi samaṇe gotame brahmacariyaṁ carāma, kiṁ karissati sattāho "ti.

Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṁ naditvā, vehāsaṁ ababhuggantvā, gijjhakūṭe pabbate paccuṭṭhāsi5. Sandhāno pana gahapati tāvadeva rājagahaṁ pāvisī ti.

Udumbarikasuttaṁ niṭṭhitaṁ dutiyaṁ (25)

- - - - - - - - - - - - - - - - - -
1. Co ne dhammā [pts] 2. Na pi ye ne dhammā (syā) 3. Ponobabhavikā (majasaṁ) 4. Sadadarā [pts] kam), sadarathā, (syā) 5. Paccupaṭṭhāsi, (machasaṁ)

[BJT Page 96]

3.

Cakkavattisuttaṁ
[page 058]
1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā magadhesu viharati mātulāyaṁ. Tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca pana bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?

Idha bhikkhave, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Idha bhikkhave, bhikkhu vedanāsu vedanā passī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Idha bhikkhave, bhikkhu citte cittānupassī, viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Idha bhikkhave, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ. Kusalānaṁ bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhati.

[BJT Page 98]

2. [page 059] bhūtapubbaṁ bhikkhave, rājā daḷhanemi nāma ahosi, cakkavatatī dhammiko rājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni ahesuṁ, seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ ko panassa puttā ahesuṁ, sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena1 abhivijiya ajjhāvasi. Atha kho bhikkhave, rājā daḷhanemi bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, atha me āroceyyāsī"ti. 'Evaṁ devā'ti kho bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṁ daḷhanemiṁ etadavoca: yagghe deva, jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutanti.

3. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadāvoca: dibbaṁ kira me tāta, kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ ko pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho [page 060] pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta, kumāra imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. Atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajjesamanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.

- - - - - - - - - - - - -
1. Dhammena samena (syā kami) 2. Āmantapetvā (machasaṁ)

[BJT Page 100]

Sattāhapabbajite kho pana bhikkhave, rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva, jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṁ etadavoca: yagegha deva, jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Evaṁ vutte bhikkhave rājisi rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca: 'mā kho tvaṁ tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī. Na hi te tāta, dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta, ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūra"niti.

[page 061]

4. "Katamaṁ pana taṁ deva, ariyaṁ cakkavattivattanti"?

"Tenahi tvaṁ tāta, dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu4
- - - - - - - - - - - - - - - - - - - - - - - - -
1. Muddhāvasitetā ( sayyā [pts] 2. Sīsaṁ nahātasasa [pts], sīsanahānasasa (syā)
3. Garuṁ karonetā (machasaṁ) 4. Anuyanetasu (machasaṁ)

[BJT Page 102]

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.

Mā ca te tāta, vijite adhammakāro pavattittha.

Ye ca te tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante, kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya assā?"Ti. Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.

Idaṁ kho tāta, ariyaṁ cakkavattivatta"nti.

"Evaṁ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi, sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ kho pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati.

- - - - - - - - - - - - - - - -
1. Dhanamanuppadajjeyyāsi (syā [pts]
2. Ariyaṁ cakkavatativattaṁ (kami)

[BJT Page 104]

Sahassāraṁ sanemika sanābhikaṁ sabbākāraparipūraṁ, [page 062] so hoti rājā cakkavattīti. Assaṁ nukho ahaṁ rājā cakkavatatī"ti.

5. Atha kho bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Atha kho taṁ bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaṁ nādātabbaṁ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.

Atha kho taṁ bhikkhave, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaṁ nādātabbaṁ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

- - - - - - - - - - - - - - - - -
1. Anusantā (sīmu)

[BJT Page 106]

Rājā cakkavatatī evamāha:

Pāṇo na hantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā1 ahesuṁ.

Atha kho taṁ bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave, padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa [page 063] anuyuttā ahesu.
6. Atha kho taṁ bhikkhave, cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.

Dutiyopi kho bhikkhave, rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, atha me āroceyyāsī"ti. 'Evaṁ devā'ti kho bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: yagghe deva, jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutanti.

3. Atha kho bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadavoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ kho pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. Atha ko bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādukaṁ rajje samanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.

Sattāhapabbajite ko pana bhikkhave rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etadavoca: 'mā kho tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkarata pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"nti.

4. "Katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?

"Tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"Ti. Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ ta samādāya vatteyyāsi.

Idaṁ kho tāta ariyaṁ cakkavattivatta"nti.

"Evaṁ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati, sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti. Assaṁ nukho ahaṁ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Athakho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave, cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.

[BJT Page 106]

Rājā cakkavattī evamāha:

Pāṇo na hantabbo. Adinnaṁ nādātabbaṁ. Kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ ke bhikkhave padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṁ bhikkhave cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.

Tatiyo pi kho bhikkhave rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī"ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: yagghe deva jāneyyāsi dibbaṁ te cakkaratanaṁ
Osakkitaṁ ṭhānā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā etadavoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ ko pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁsamuddapariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādukaṁ rajjesamanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.

Sattāhapabbajite ko pana bhikkhava rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etadavoca: 'mā ko tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁpātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.
4. "Katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?

"Tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"Ti. Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.

Idaṁ ko tāta ariyaṁ cakkavattivatta"nti.

"Evaṁ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati, sahassāraṁ sanemika sanābhikaṁ sabbākāraparipūraṁ, sohoti rājā cakkavattīti. Assaṁ nukho ahaṁ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁabbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.
Atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṁ bhikkhave cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.

Catuttho pi kho bhikkhave rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī"ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: yagghe deva jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadavoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ ko pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.

Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Evaṁ vutte bhikkhave rājisi rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca: 'mā ko tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratana pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.

4. "Katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?

"Tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3 dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu,

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Te kālena kāla upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"Ti. Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.

Idaṁ ko tāta ariyaṁ cakkavattivatta"nti.

"Evaṁ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati. Sahassāraṁ sanemika sanābhikaṁ sabbākāraparipūraṁ, sohoti rājā cakkavattīti. Assaṁ nukho ahaṁ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁabbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:

Pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṁ bhikkhave cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.

Pañcamo pi kho bhikkhave rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī"ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṁ daḷhanemiṁ etadavoca: yagghe deva jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadāvoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ kho pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. Atha bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādukaṁ rajjesamanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.

Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etadavoca: 'mā ko tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.

4. "Katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?

"Tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu
[T] dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"Ti. Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.

Idaṁ kho tāta ariyaṁ cakkavattivatta"nti.

"Evaṁ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati. Sahassāraṁ sanemika sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti. Assaṁ nukho ahaṁ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁabbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Athakho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāṇo nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāṇo na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ. Cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāṇo na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. Rājā cakkavattī evamāha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṁ bhikkhave cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.

Chaṭṭhopi kho bhikkhave rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī"ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: yagghe deva jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutanti.

3. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadavoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ ko pana metaṁ 'yasa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁsamuddapariyantaṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. Atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādukaṁ rajjesamanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthā acchādetvā, agārasmā anagāriyaṁ pabbaji.

Sattāhapabbajite ko pana bikkhave rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.

Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami. Upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etadavoca: 'mā ko tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.

4. "Katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?

"Tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,

Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.

Mā ca te tāta vijite adhammakāro pavattittha.

Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.

Ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"Ti. Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.

Idaṁ kho tāta ariyaṁ cakkavattivatta"nti.

"Evaṁ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati.

Sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, sohoti rājā cakkavattīti. Assaṁ nukho ahaṁ rājā cakkavatatī"ti.

5. Atha kho bhikkhave rājā khattiye muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁabbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Athakho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavattī evamāha:

Pāno nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.

Atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatatī evamāha:

Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. Ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.
Atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
Rājā cakkavattī evamāha:
Pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañca bhuñjathā'ti.

Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.

6. Akho taṁ bhikkhave cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.

- - - - - Sattamo pi ko bhikkhave rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī ti. 'Evaṁ devā'ti ko bhikkhave so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, disvāna yena rājācakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: [page 064] yagghe deva jāneyyāsi dibbante cakkaratanaṁ osakkitaṁ ṭhānā vutanti.

1. Anuyanatā (machasaṁ) 2. Sāgataṁ [pts] 3. Paṭhaviṁ )machasaṁ) 4. Aṭaṭakaraṇapapamukhe(sīmu)

[BJT Page 108]
7. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā etadavoca: "dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ kho pana me taṁ yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā ko pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra, imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja, ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī"ti. Atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenupasaṅkami. Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. Atha kho bhikkhave rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṁvedesi. No ca kho rājisiṁ upasaṅkamitvā ariyaṁ cakkavattivattaṁ pucchi. So samateneva sudaṁ janapadaṁ pasāsati. Tassasamatena janapadaṁ pasāsato pubbenāparaṁ janapada na pabbanti yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavattivatte vattamānānaṁ.

8. Atha kho bhikkhave amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino sannipatitvā rājānaṁ khattiyaṁ muddhābhasittaṁ upasaṅkamitvā etadavocuṁ: " [page 065] na kho te deva samatena sudaṁ janapadaṁ pāsāsato pubbenāparaṁ janapadā pabbanti yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavattivatte vattamānānaṁ. Saṁvijjanti ko tedeva vijite amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantassājivino, mayañceva aññe ca, ye mayaṁ ariyaṁ cakkavattivattaṁ dhārema. Iṅgha tvaṁ deva amhe ariyaṁ cakkavattivattaṁ puccha, tassa te mayaṁ ariyaṁ cakkavattivattaṁ puṭṭhā byākarissāmā"ti.

Āyuvaṇṇādiparihāṇikathā

Atha kho bhikkhave rājā khattiyo muddhābhisitto amacce pārisajje gaṇake mahāmatte anīkaṭṭhe dovārike mantassājivino sannipātāpetvā ariyaṁ cakkavattittaṁ pucchi.
[BJT Page 110]

Tassa te ariyaṁ cakkavattivattaṁ puṭṭhā byākariṁsu. Tesaṁ sutvā dhammikaṁ hiko rakkhāvaraṇaguttiṁ saṁvidahi. No ca kho adhanānaṁ dhanamanuppādāsi1 adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ2 vepullamagamāsi. Dāḷiddiye vepullaṁ gate aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ gahetvā rañño khattiyassa muddhābisittassa dassesuṁ ayaṁ deva puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī'ti. Evaṁ vutte bhikkhave rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca:"saccaṁ kiratvaṁ amho purisa paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī?3"Ti. "Saccaṁ devā"ti. "Kiṁ kāranā?"Ti. " Na hi deva jīvāmī"ti.

9. [page 066] atha kho bhikkhave rājā khattiyo muddhābhisatto tassa purisassa dhanamanuppādāsi "iminā tvaṁ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapehi4 sovaggikaṁ sukhavipākaṁ saggasaṁvattanikanti?. "Evaṁ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābisittassa paccassosi. Aññataro pi khobhikkhave puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ "ayaṁ deva puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī"ti. Evaṁ vutte bhikkhave rājā khattiyo muddhābhisittotaṁ purisaṁ etadavoca: "saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī"ti. "Saccaṁ devā"ti. "Kiṁ kāraṇā?"Ti. "Nahi deva jīvāmī"ti. Atha kho bhikkhave rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppādāsi "iminā tvaṁ ambho purisa dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu5 uddhaggikaṁ dakkhiṇaṁ patiṭṭhapehi, sovagagikaṁ sukhavipākaṁ saggasaṁvattanikanti. ' "Evaṁ devā"ti kho bhikkhaveso puriso rañño khattiyassa muddhābhisittassa paccassosi.

Assosuṁ ko bhikkhave manussā: ye kira bho paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyanti, tesaṁ rājā dhanamanuppadetī6ti. Sutvāna tesaṁ etadahosi "yannūna mayampi paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyeyyāmā"ti.

1. Dhanamanuppadāsi (machasaṁ) 2. Dalidadadisaṁ. [Pts] dalidadisaṁ (syā) 3. Ādiyayi
(Syā) 4. Patiṭṭhāpeti (machasaṁ) 5. Samaṇesu brāhmaṇesu (bahusu) 6. Dhanamanuppadesī [pts]

[BJT Page 112]

Atha kho bhikkhave aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Taneṁ aggahesuṁ gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ "ayaṁ deva puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyīti.

[page 067] evaṁ vutte bhikkhave rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca: "saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī"ti. "Saccaṁ devā"ti. "Kiṅkāraṇā?"Ti. " Na hi deva jivāmī"ti. Atha kho bhikkhave rañño khattiyassa muddhābhisittassa etadahosi: "sace kho ahaṁ yo yo pi paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṁ adinnādānaṁ pavaḍḍhissati. Yannūnāhaṁ imaṁ purisaṁ sunisedhaṁ nisedheyyaṁ mūlachessaṁ1 kareyyaṁ, sīsamassa candeyya"nti.

10. Atha kho bhikkhave rājā khattiyo muddhābhisitto purise āṇāpesi: " tena hi bhaṇe imaṁ purisaṁ dakhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā, kharassarena paṇavenarathiyā rathiṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sunisedhaṁ nisedhetha, mūlachejjaṁ karotha, sīsamassa chāndathā"ti. 'Evaṁ devā'ti kho bhikkhave te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ2 gāḷhakhandhanaṁ khandhitvā khuramuṇḍaṁ karitvā, kharassarena paṇavena rathiyā4 rathiṁ siṅghāṭakena siṅghāṭakaṁ parinetvā, dakkhiṇena dvārena nikkhāmetvā, 5 dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ mūlachejjaṁ akaṁsu, sīsamassa chindiṁsu. Assosuṁ kho bhikkhave manussā, "ye kira bho paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyanti, te rājā sunisedhaṁ nisedheti, mūlachejjaṁ karoti, sīsāni tesaṁ chindatī"ti. Sutvāna tesaṁ etadahosi: yannūna mayampi tiṇhāni satthāni kārāpessāma6 tiṇhāni satthāni kārāpetvā yesaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissāma, te [page 068] sunisedhaṁ nisedhessāma, mūlachejjaṁ karissāma, sīsāni tesaṁ chindissāmā"ti. Te tiṇhāni satthāni kārāpesuṁ, tiṇhāni satthāni kārāpetvā gāmaghātakampi upakkamiṁsu kātuṁ, nigamaghātampi upakkamiṁsu kātuṁ, nagaraghātampi upakkamiṁsu kātuṁ, patthaduhanampi3 upakkamiṁsu kātuṁ. Yesaṁ te adinnaṁ theyyasaṅkhātaṁ ādiyanti, te sunisedhaṁ nisedhenti, mūlachejjaṁ karonti, sīsāni tesaṁ chandanti. Iti kho bhikkhave adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullamagamāsi. Dāḷiddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṁ gate tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ asītivassasahassāyukānaṁ manussāṁ puttā cattārīsaṁ vassasahassākā ahesuṁ.

1. Mūlaghaccaṁ (machasaṁ) 2. Pacchābāhuṁ (syā) 3. Patthaduhanamapi (machasaṁ) 4. Rathiyāya rathiyaṁ (syā) 5. Nikakhamatva (sīmu. Machasaṁ, [pts] 6. Kārāpeyakama (syā

[BJT Page 114]

11. Cattārīsaṁvassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ, gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ. "Ayaṁ deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī"ti. Evaṁ vutte bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca; "saccaṁ kira tvaṁ ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi?"Ti. "Na hi devā"ti sampajānamusā abhāsi. Iti kho bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāḷiddiyaṁ vepullamagamāsi. Dāḷiddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi. Adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi. Pāṇātipate vepullaṁ gate musāvādo vepullamagamāsi. [page 069] musāvāde vepullaṁ gate tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇo pi parihāyi, tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ cattārīsavassasahassāyukānaṁ manussānaṁ vīsativassasahassāyukā puttā ahesuṁ. Vīsativassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aññataro purisorañño khattiyassa muddhābhisittassa ārocesi: "itthannāmo deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī"ti pesuññamakāsi. Iti kho bhikkhave, adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullamagamāsi. Dāḷiddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi. Adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi. Musāvāde vepullaṁ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṁ gatāya tesaṁ sattānaṁ āyu pi parihāyi vaṇṇo pi parihāyi. Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ vīsativassasahassāyukānaṁ manussānaṁ dāsavassasahassāyukā puttā ahesuṁ.

12. Dāsavassasahassāyukesu bhikkhave manussesu ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijajhāyantā paresaṁ dāresu cārittaṁ āpajjiṁsu. Iti kho bhikkhave adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullamagamāsi, dāḷiddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi. Adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre vepullaṁ gate tesaṁ sattānaṁ āyu pi parihāyi. Vaṇṇo pi parihāyi. Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ dāsavassasahassāyukānaṁ manussānaṁ pañcavassasahassāyukā puttā ahesuṁ.

- - - - - - - - - - - - - - - -
1. Vaṇṇavanatā. (Syā)

[BJT Page 116]

13. Pañcavassasahassāyukesu bhikkhave, manussesu dve dhammā vepullamagamaṁsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ pañcavassasahassāyukānaṁ [page 070] manussānaṁ appekacce aḍḍhateyyavassasahassāyukā appekacce dvevassasahassāyukā puttā ahesuṁ. Aḍḍhateyyayassasahassāyukesu bhikkhave, manussesu abhijjhāvyāpādā1 vepullamagamaṁsu. Abhijjhāvyāpādesu vepullaṁ gatesu tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ aḍḍhateyyayassasahassāyukānaṁ manussānaṁ vassasahassāyukā puttā ahesuṁ. Vassasahassāyukesu bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṁ gatāya tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇo pi parihāyi. Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ vassasahassāyukānaṁ manussānaṁ pañcavassasatāyukā puttā ahesuṁ. Pañcavassasatāyukesu bhikkhave, manussesu tayo dhammā vepullamagamaṁsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ pañca vassasatāyukānaṁ manussānaṁ appekacce aḍḍhateyyavassasatāyukā appekacce dvevassasatāyukā puttā ahesuṁ. Aḍḍhateyyavassasatāyukesu bhikkhave, manussesu ime dhammā vepullamagamaṁsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā.

14. Iti kho bhikkhave, adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullamagamāsi, dāḷiddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi. Adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi. Musāvāde vepullaṁ gate pusuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṁ gatāya kāmesu micchācāro vepullamagamāsi. Kāmesu micchācāre [page 071] vepullaṁ gate dve dhammā vepullamagamaṁsu. Pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṁ gatesu abhijjhāvyāpādā' vepullamagamaṁsu, abhijjhāvyāpādesu vepullaṁ

- - - - - - - - - - - - - - - - - - -
1. Abhijjhāvāpādo [pts]

[BJT Page 118]

Gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṁ gatāya tayo dhammā vepullamagamaṁsu. Adhammarāgo visamalobho micchādhammo tīsu dhammesu vepullaṁ gatesu ime dhammā vepullamagamaṁsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kulejeṭṭhāpacāyitā. Imesu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyu pi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ aḍḍhateyyavassasatāyukānaṁ manussānaṁ vassasatāyukā puttā ahesuṁ.

Dāsavassāyukasamayo

15. Bhavissati bhikkhave, so samayo yaṁ imesaṁ manūssānaṁ dāsavassāyukā puttā bhavissanti. Dāsavassāyukesu bhikkhave, manussesu pañcavassikā1 kumārikā alampateyyā bhavissanti. Dāsavassāyukesu bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathīdaṁ sappi navanītaṁ telaṁ madhu phānitaṁ loṇaṁ. Dāsavassāyukesu bhikkhave, manussesu kudrūsako aggaṁ bhojanānaṁ, 2 bhavissati. Seyyathāpi bhikkhave, etarahi sālimaṁsodano aggaṁ bhojanānaṁ, evameva kho bhikkhave, dāsavassāyukesu manussesu kudusako aggaṁ bhojanānaṁ bhavissati. Dāsavassāyukesu bhikkhave, manussesu dasakusalakammapathā sabbena sabbaṁ antaradhāyissanti, dasaakusalakammapathā atibyā3 dippissanti. Dāsavassāyukesu bhikkhave, manussesu kusalantipi na bhavissati. Kuto pana kusalassa kārako. Dāsavassāyukesu bhikkhave, manussesu ye te bhavissantī amatteyyā [page 072] apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca4 bhavissanti pāsaṁsā ca. Seyyathāpi bhikkhave, etarahi matteyyā5 petteyyā sāmaññā brahmaññā kule jeṭṭhā pacāyino pujjā ca pāsaṁsā ca, evameva kho bhikkhave, dāsavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṁsā ca. Dāsavassāyukesu bhikkhave, manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācariyabhariyā ti vā 6 garūnaṁ dāro7 ti vā sambhedaṁ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā8.

- - - - - - - - - - - - - - - - - -
1. Pañcamāsikā (kami) 2. Agagabhojanaṁ 3. Ativiya[pts]syā ) 4. Pūjā. (Syā) 5. Metatasyā [pts] 6. 'Pitā tivā putucchati' vā iti adhiko pāṭho syāmapotthakesu dussati. 7. Dāro (sīmu) 8. Ghoṇasiṅgālā (machasaṁ)

[BJT Page 120]

16. Dāsavassāyukesu bhikkhave, manussesu tesaṁ sattānaṁ aññamaññambhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṁ vadhakacittaṁ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi puttassa pi pitari, bhātu pi bhātari bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. Seyyathāpi bhikkhave, māgavikassa mīgaṁ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ evameva kho bhikkhave, dāsavassāyukesu manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari, tibbo [page 073] āghāto paccupaṭṭhito bhavissati, tibbo byāpādo, tibbo manopadoso, tibbaṁ vadhakacittaṁ. Dāsavassāyukesu bhikkhave, manussesu sattāhaṁ satthantarakappo bhavissati. Te aññamaññamahi migasaññaṁ paṭilabhissanti tesaṁ tiṇhāni satthāni hatthesu pātubhavissanti. Te tiṇhena satthena 'esa migo esa migo'ti aññamaññaṁ jīvitā voropessanti1.

Āyuvaṇṇādivaḍḍhanakathā

17. Atha kho tesaṁ bhikkhave, sattānaṁ ekaccānaṁ evaṁ bhavissati, 'mā ca mayaṁ kañci2. Mā ca amhe kocī, yannūna mayaṁ tiṇagahaṇaṁ vā vanagahaṇaṁ vā rukkhagahaṇaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā'ti. Te tiṇagahaṇaṁ vā vanagahaṇaṁ vā rukkhagahaṇaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā pavisitvā sattāhaṁ vana mūlaphalāhārā yāpessanti3. Te tassa4 sattāhassa accayena tiṇagahaṇā vanagahaṇā rukkhagahaṇā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṁ āliṅgitvā sahāgāyissanti samassāsissanti 'diṭṭhā bho satta, jīvasi, diṭṭhā bho satta jīvasī'ti. Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati 'mayaṁ ko akusalānaṁ dhammānaṁ samādānahetu evarūpaṁ āyataṁ ñātikkhayaṁ pattā yannūna mayaṁ kusalaṁ kareyyāma.

- - - - - - - - - - - - - - - -
1. Poropissatti(syā) 2. Kiñci (kām) 3. Yāpeyyatti. [Pts 4.] Tattha (sīmu)

[BJT Page 122]

Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ pāṇātipātā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā"ti. Te pāṇātipātā viramissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunā pi vaḍḍhissanti vaṇṇena pi vaḍḍhissanti. Tesaṁ āyunā pi vaḍḍhamānānaṁ vaṇṇena pi [page 074] vaḍḍhamānānaṁ dāsavassāyukānaṁ manussānaṁ vīsativassāyukā puttā bhavissanti. Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati, "yaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunā pi vaḍḍhāma, vaṇṇena pi vaḍḍhāma. Yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ adinnādānā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti adinnādānā viramissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunā'pi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ vīsativassāyukānaṁ manussānaṁ cattālīsativassāyukā puttā bhavissanti.

Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati 'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi paḍḍhāma. Yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyama. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ kāmesu micchācārā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchacārā viramissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ cattālīsavassāyukānaṁ manussānaṁ asītivassāyukā puttā bhavissanti.

18. Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati 'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma. Vaṇṇenapi vaḍḍhāma. Yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ musāvādā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'tī. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti.

[BJT Page 124]

Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ asītivassāyukānaṁ manussānaṁ saṭṭhivassasatāyukā puttā bhavissanti. Atha kho tesaṁ bhikkave, sattānaṁ evaṁ bhavissati 'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ pisuṇāya vācāya virameyyāma idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti. Musāvādā viramissanti. Pisuṇāya vācāya viramissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna hetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ saṭṭhivassasatāyukānaṁ manussānaṁ vīsaṁ tivassasatāyukā puttā bhavissanti.

Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati 'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṁ mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ pharusāya vācāya virameyyāma. Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti. Ida kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ vīsaṁtivassasatāyukānaṁ manussānaṁ cattārīsañjabbassasatāyukā puttā bhavissanti.

Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati 'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma vaṇṇenapi paḍḍhāma. Yannūnaṁ mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ sampapphalāpā virameyyāma. Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, sampapphalāpā viramissanti. Ida kusalaṁ dhammaṁ samādāya vattissatti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ cattārīsañchabbassasatāyukānaṁ manussānaṁ dvesahassayukā puttā bhavissanti.
[BJT Page 126]

19. Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ abhijjhaṁ pajaheyyāma. Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahissanti, idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ dvevassasahassāyukānaṁ manussānaṁ cattārivassasahassāyukā puttā bhavissanti.

Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ vyāpādaṁ pajaheyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahissanti, vyāpādaṁ pajahissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ cattārivassasahassāyukānaṁ1 manussānaṁ aṭṭhavassasahassāyukā puttā bhavissanti.

Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ micchādiṭṭhiṁ pajaheyyāma. Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahissanti, vyāpādaṁ pajahissanti, micchādiṭṭhiṁ pajahissanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ aṭṭhavassasahassāyukānaṁ manussānaṁ vīsativassasahassāyukā puttā bhavissanti.
- - - - - - - - - - - - - - - - - - - - -
1. Cattārivassasahassāyukānaṁ (machasaṁ[pts] [BJT Page 128 20.] Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma, yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ tayo dhamme pajaheyyāma. Adhammarāgaṁ visamalobhaṁ micchādhammaṁ, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahissanti, vyāpādaṁ pajahissanti, micchādiṭṭhiṁ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṁ visamalobhaṁ micchādhammaṁ. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ vīsativassasahassāyukānaṁ manussānaṁ cattārivassasahassāyukā [page 075] puttā bhavissanti.

21. Atha kho tesaṁ bhikkhave, sattānaṁ evaṁ bhavissati'mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yannūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yannūna mayaṁ matteyyā assāma petteyyā assāma sāmaññā brahmaññā kulejeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇātipātā viramissanti, adinnādānā viramissanti, kāmesu micchācārā viramissanti, musāvādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahissanti, vyāpādaṁ pajahissanti, micchādiṭṭhiṁ pajahissanti, tayo dhamme pajahissanti: adhammarāgaṁ visamalobhaṁ micchādhammaṁ. Matteyyā bhavissanti petteyyā sāmaññā brahmaññā kulejeṭṭhāpacāyino. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ cattārīsaṁvassasahassāyukānaṁ manussānaṁ asītivassasahassāyukā puttā bhavissanti. Asītivassa sahassāyukesu bhikkhave, manussesu pañcavassasatika kumārikā alampateyyā bhavissanti. Asītivassasahassāyukesu bhikkhave, manussesu tayo ābādhā bhavissanti icchā anasanaṁ jarā.

[BJT Page 130]

Saṅkharājuppatti

22. Asītivassasahassāyukesu bhikkhave, manussesu ayaṁ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā1 gāmanigamajanapadarājadhāniyo2. Asītivassasahassāyukesu bhikkhave, manussesu ayaṁ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṁ saravanaṁ3 vā.

Asītivassasahassāyukesu bhikkhave, manussesu ayaṁ bārāṇasī ketumatī nāma rājadhāni bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Asītivassasahassāyukesu bhikkhave, manussesu imasmiṁ jambudipe caturāsīti nagarasahassāni bhavissanti ketumatīrājadhānipamukhāni. Asītivassasahassāyukesu bhikkhave, manussesu ketumatiyā rājadhāniyā saṅkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappattā sattaratanasamannāgato. Tassimāni sattaratanāni bhavissanti, seyyathīdaṁ, cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.

Metteyyabuddhuppādo

23. Asītivassasahassāyukesu bhikkhave, manussesu [page 076] metteyyo nāma bhagavā loke uppajjissati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. Seyyathāpahaṁ etarahi loke uppanno arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedemi. So dhammaṁ desessati ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsessati. Seyyathāpahaṁ etarahi dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi. So anekasatasahassaṁ bhikkhusaṅghaṁ pariharissati seyyathāpahaṁ etarahi anekasataṁ bhikkhusaṅghaṁ pariharāmi.

- - - - - - - - - - - - - - - -
1. Kukakuṭasamyātitā (syā) 2. Gāmanigama janapadā rājadhāniyo (kam), gāmanigamarājadhāniyo (machasaṁ) 3. Sāravanaṁ (syā)

[BJT Page 132]

24. Atha kho bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena karāpito, taṁ yūpaṁ ussāpetvā ajjhāvasitvā taṁ datvā vissajjetvā1 samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ dānaṁ datvā2 metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassūṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati. So evaṁ pabbajito samāno eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā [page 077] anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhava dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati.

25. Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?.

Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathā
26. Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhisassatha, sukhena pi vaḍḍhissatha, bhogana pi vaḍḍhissatha, balena pi vaḍḍhissatha. Kiñca bhikkhave, bhikkhuno āyusmiṁ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ - iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So imesaṁ catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Idaṁ kho bhikkhave, bhikkhuno āyusmiṁ.

- - - - - - - - - - - - - - - - - - -
1. Visasajajitva (machasaṁ) 2. Daditvā [pts]

[BJT Page 134]

Kiñca bhikkhave, bhikkhuno vaṇṇasmiṁ? Idha bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto [page 078] viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaṁ kho bhikkhave, bhikkhuno vaṇṇasmiṁ.

Kiñca bhikkhave, bhikkhuno sukhasmiṁ? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyajjhānaṁ1 upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Idaṁ kho pana bhikkhave, bhikkhuno sukhasmiṁ.

Kiñca bhikkhave, bhikkhuno bhegasmiṁ? Idha bhikkhave, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idha bhikkhave, bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena2 pharitvā viharati. Idaṁ kho bhikkhave, bhikkhuno bhogasmiṁ.

Kiñca bhikkhave, bhikkhuno balasmiṁ? Idha bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimutti paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ kho bhikkhave, bhikkhuno balasmiṁ.

Nāhaṁ bhikkhave, aññaṁ ekabalampi samanupassāmi yaṁ evaṁ duppasahaṁ yathayidaṁ bhikkhave, mārabalaṁ. [page 079] kusalānaṁ bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhatīti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Cakkavatatisīhanādasuttaṁ niṭṭhitaṁ tatiyaṁ.
- - - - - - - - - - - - - - - - - - - - -
1. Paṭhamajjhānaṁ sīmu. [Pts] 2. Abyapajjhenaṁ (sīmu.[Pts] )
[BJT Page 136]
[page 080]
Aggaññasuttaṁ

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṁ ākaṅkhamānā. Atha kho bhagavā sāyaṇhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaṁ2 abbhokāse caṅkamati. Addasā kho vāseṭṭho bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ. Disvāna bhāradvājaṁ āmantesi: "ayaṁ āvuso bhāradvāja, bhagavā sāyaṇhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati. Āyāmāvuso bhāradvāja, yena bhagavā tenupasaṅkamissāma. Appevanāma labheyyāma bhagavato santikā3 dhammiṁ kathaṁ savaṇāyā"ti. 'Evamāvuso'ti kho bhāradvājo vāseṭṭhassa paccassosi. Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu.

2. Atha kho bhagavā vāseṭṭhaṁ āmantesi: ' [page 081] tumhe khvattha vāseṭṭhā, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṁ pabbajitā. Kacci vo vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī'ti.

"Taggha no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.

"Yathā kathaṁ pana vo vāseṭṭhā, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā'ti."

- - - - - - - - - - - - - - - - - - -
1. Paṭivasati - sīmu. 2. Pāsādacchāyāyaṁ - kam. 3. Samamukhā - syā kam.

[BJT Page 138]

Brāhmaṇā bhante, evamāhaṁsu: "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Te tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā, yadidaṁ muṇaḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṁ na sādhu, tayidaṁ nappaṭirūpaṁ, yaṁ tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā, yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce"ti. Evaṁ kho no bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā"ti.

"Taggha vo vāseṭṭhā, brāhmaṇā porāṇaṁ asarantā evamāhaṁsu: brāhmano'va seṭṭho vaṇṇo, hīnā aññe vaṇṇā, brāhmaṇo' sukko vaṇṇo, kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā"ti. Dissanti kho pana vāseṭṭhā, brāhmaṇānaṁ brāhmaṇiyo utuniyo'pi gabbhiniyo'pi [page 082] vijāyamāna'pi jāyamānā'pi. Te ca brāhmaṇā yonijā'va samānā evamāhaṁsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo, kaṇhā aññe vaṇṇā1. Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Te ca brāhmaṇañceva abbhācikkhanti [C1] musā va bhāsanti bahuñca apuññaṁ pasavanti.

Cātuvaṇṇasuddhi

3. Cattāro' me vāseṭṭhā, vaṇṇā, khattiyā brāhmaṇā vessā suddā. Khattiyo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, khattiye'pi te idhekacce sandissanti. Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, brāhmaṇo'pi te idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, vesso'pi te idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī hoti adinnādāyī kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco sampapphalāpī abhijjhālū byāpannacitto micchādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhavipākā viññūgarahitā, sudde'pi te idhekacce sandissanti.

- - - - - - - - - - - - - - - - - -
1. Kaṇehā añño vaṇṇo - [pts]

[BJT Page: 140 ]

Khattiyo pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, khattiye'pi te vāseṭṭhā, idhekacce sandissanti.

Brāhmaṇo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, brāhmaṇo pi te vāseṭṭhā idhekacce sandissanti. Vesso'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, vesso'pi te vāseṭṭhā, idhekacce sandissanti. Suddo'pi kho vāseṭṭhā, idhekacco pāṇātipātī paṭivirato hoti adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, [page 083] anabhijjhālū abyāpannacitto sammādiṭṭhi. Iti kho vāseṭṭhā, ye'me dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā, sukkā sukkavipākā viññūppasatthā, sudde'pi te vāseṭṭhā, idhekacce sandissanti
.
Imesu kho vāseṭṭhā, catusu vaṇṇesu evaṁ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññūgarahitesu ceva viññūppasatthesu ca. Yadettha brāhmaṇā evamāhaṁsu; brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā, brāhmaṇo'va sukko vaṇṇo kaṇhā aññe vaṇṇā, brāhmaṇā'va sujjhanti no abrāhmaṇā, brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda"ti, taṁ tesaṁ viññū nānujānanti. Taṁ kissa hetu? Imesaṁ hi vāseṭṭhā, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, sonesaṁ2 aggamakkhāyati. Dhammeneva no adhammena. Dhammo hi vāseṭṭhā, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyeca3.

- - - - - - - - - - - - - - - - - - - -
1. Viññūpasatthā (syā) 2. Tesaṁ. [Pts. 3.] Abhisamaparāyañca. (Machasaṁ [pts]

[BJT Page 142]

4. Tadamināpetaṁ vāseṭṭhā, pariyāyena veditabbaṁ yathā dhammova seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāye1ca. Jānāti kho pana vāseṭṭhā, rājā pasenadī kosalo "samaṇo gotamo anuttaro sakyakulā pabbajito"ti. Sakyā kho pana vāseṭṭhā, rañño pasenadino kosalassa anantarā anuyuttā bhavanti. Karonti kho vāseṭṭhā, sakyā raññe pasenadimhi kosale nipaccakāraṁ abhivādanaṁ paccuṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Iti kho vāseṭṭhā, yaṁ karonti sakyā raññe pasenadimhi kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, [page 084] karoti taṁ rājā pasenadī kosalo tathāgate nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Nanu2 'sujāto samaṇo gotamo, dujjāto3 ' hamasmi, balavā samaṇo gotamo dubbalo'hamasmi, pāsādiko samaṇo gotamo dubbaṇṇo' hamasmi, mahesakkho samaṇo gotamo, appesakkho' hamasmi"ti. Atha kho naṁ dhammaṁ yeva sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno evaṁ rājā pasenadi kosalo tathāgate nipaccakāraṁ karoti abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Iminā'pi kho etaṁ vāseṭṭhā, pariyāyena veditabbaṁ yathā dhammo'va seṭṭho jane'tasmiṁ diṭṭhe ceva dhamme abhisamparāye1ca. Tumhe khvattha vāseṭṭhā, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṁ pabbajitā. 'Ke tumhe?'Ti puṭṭhā samānā, 'samaṇā sakyāputtiyamhā'ti paṭijānātha. Yassa kho panassa vāseṭṭhā, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā4 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, tassetaṁ kallaṁ vacanāya: bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo'ti. Taṁ kissa hetu? Tathāgatassa hetaṁ vāseṭṭhā, adhivacanaṁ dhammakāyo itipi, brahmakāyo itipi, dhammabhuto iti pi, brahmabhuto iti pi.

- - - - - - - - - - - - - - - - - - -
1. Abhisamparāyañca (machasaṁ. Sīmu) 2. Nanaṁ, machasaṁ 3.Dujāto. Syā 4. Asaṁhārikā [pts]

[BJT Page 144]

5. Hoti kho so vāseṭṭhā, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti manomayā pītibhakkhā sayampabhā attalikkhavarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti. Hoti kho so vāseṭṭhā, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā [page 085] cavitvā itthattaṁ āgacchanti. Te'dha honti manomayā pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino. Ciraṁ dīghamaddhānaṁ tiṭṭhanti.

Rasapaṭhavipātubhāvo.

6. Ekodakībhūtaṁ kho pana vāseṭṭhā, tena samayena hoti andhakāro andhakāratimisā. Na candimasuriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaddhamāsā1 paññāyanti, na utusaṁvaccharā paññāyanti, na itthipumā2 paññāyanti. Sattā sattātveva saṅkhaṁ gacchanti. Atha kho tesaṁ vāseṭṭhā, sattānaṁ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṁ samatāni3 seyyathāpi nāma payaso3 tattassa5 nibbāyamānassa upari santānakaṁ hoti, eva meva kho sā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ, evaṁ vaṇṇā ahosi, seyyathāpi nāma khuddamadhu6 aneḷakaṁ7 evamassādā ahosi.

Atha kho vāseṭṭhā, aññataro satto lolajātiko, 'ambho kimevidaṁ bhavissatī'ti rasaṁ paṭhaviṁ aṅguliyā sāyi. Tassa rasaṁ paṭhaviṁ aṅguliyā sāyato acchādesi, taṇhā cassa8 okkami. Aññe'pi kho vāseṭṭhā, sattā tassa sattassa diṭṭhānugatiṁ āpajjamānā rasaṁ paṭhaviṁ aṅguliyā sāyiṁsu. Nesaṁ rasaṁ paṭhaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ okkami.

- - - - - - - - - - - - - - - - - - -
1. Māsaḍḍhamāsā - machasaṁ 2. Na itthipurisā. Syā 3.Samatani - machasaṁ, samantānī. Syā 4. Pāyāso (sī) 5. Takkassa (sīmu) 6. Khuddaṁ madhu - kam, khuddamadhuṁ - machasaṁ. 7.Anelakaṁ - [pts 8.] Passa. Syā.

[BJT Page 146]

Candimasuriyādipātubhāvo

Atha kho te vāseṭṭhā, sattā rasaṁ paṭhaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribuñjituṁ. Yatho [page 086] kho te1 vāseṭṭhā, sattā rasaṁ paṭhaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. Atha kho tesaṁ vāseṭṭhā, sattānaṁ sayampabhā antaradhāyi. Sayampabhāya antarahitāya candimasuriyā pāturahesuṁ. Candimasuriyesu pātubhutesu, nakkhattāni tārakārūpāni pāturahesuṁ, rattindivā paññāyiṁsu. Rattindivesu paññāyamānesu, māsaddhamāsā paññāyiṁsu. Māsaddhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. Ettāvatā kho vāseṭṭhā, ayaṁ loko puna vivaṭṭo hoti.

7. Atha kho te vāseṭṭhā, sattā rasaṁ paṭhaviṁ paribhuñjantā tambhakkhā2 tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te vāseṭṭhā, sattā rasaṁ paṭhaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ vāseṭṭhā, sattānaṁ rasaṁ paṭhaviṁ paribhuñjantānaṁ kharattañceva kāyasmiṁ okkami, vaṇṇacevaṇṇatā3 ca paññāyittha. Ekidaṁ sattā vaṇṇavanto honti. Ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti. 'Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti. Tesaṁ vaṇṇatimānappaccayā mānātimānajātikānaṁ rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya sannipatiṁsu, santipatitvā anutthuniṁsu ahorasaṁ ahorasanti. Tadetarahi pi manussā kiñcideva surasaṁ4 labhitvā evamāhaṁsu ahorasaṁ ahorasanti. Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti natvevassa atthaṁ ājānanti.

- - - - - - - - - - - - - - - - - - - -
1. Yato kho vāseṭṭha (sīmu) 2. Tabbhakkhā - syā. 3. Vaṇṇavevajjatā ca - kesuci 4. Sādhurasaṁ - syā - [pts]

- - - - - - - - - - - - - - -
[BJT Page 148]

Bhūmipappaṭakapātubhāvo 8. Atha kho tesaṁ vāseṭṭhā, sattānaṁ rasāya paṭhaviyā [page 087] antarahitāya bhūmipappaṭako1 pāturahosi. Seyyathāpi nāma ahicchattako evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno. Seyyathāpi nāma sampannaṁ vā sappī sampannaṁ vā navanītaṁ evaṁvaṇṇo ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṁ evamassādo ahosi.

Atha kho te vāseṭṭhā, sattā bhūmipappaṭakaṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te vāseṭṭhā, sattā bhūmipappaṭakaṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ vāseṭṭhā, sattānaṁ bhīyyo somattāya kharattañce'va kāyasmiṁ okkami, vaṇṇavevaṇṇatāca paññāyittha. Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā'ti, tesaṁ vaṇṇātimānappaccayā mānātimānajātikānaṁ bhūmipappaṭako antaradhāyi.

Badālatāpātubhāvo.

9. Bhūmipappaṭake antarahite badālatā2 pāturahosi. Seyyathāpi nāma kalambukā, 3 evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ, evaṁvaṇṇā ahosi. Seyyathāpi nāma khuddamadhu aneḷakaṁ, evamassādā ahosi. Atha kho te vāseṭṭhā, sattā badālataṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te vāseṭṭhā, sattā badālataṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ vāseṭṭhā, sattānaṁ bhīyyo somattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca4 paññāyittha. [page 088] ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇavantatarā, ambhehete dubbaṇṇatarā'ti. Tesaṁ vaṇṇātimānappaccayā mānātimānajātikānaṁ badālatā antaradhāyi. Badālatāya antarahitāya sannipatiṁsu, sannipatitvā anutthuniṁsu 'ahu vata no, ahāyi vata no badālatā'ti. Tadetarahipi manussā kenacideva dukkhadhammena phuṭṭhā evamāhaṁsu: 'ahu vata no, ahāyi vata no'ti. Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti5, natvevassa atthaṁ ājānanti.

- - - - - - - - - - - - - - - -
1. Bhūmipappāṭikā - syā 2. Padālatā - machasaṁ 3. Kalamabakā - syā 4. Vaṇṇavejjatā - machasaṁ 5. Anupatanti [pts,] anussarantisyā

[BJT Page 150]

Akaṭṭhapākasālipātubhāvo

8. Atha kho tesaṁ vāseṭṭhā, sattānaṁ badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaṁ taṁ sāyaṁ sāyamāsāya āharanti. Pāto taṁ hoti pakkaṁ paṭiviruḷhaṁ, yaṁ taṁ pāto pātarāsāya āharanti. Sāyaṁ taṁ hoti pakkaṁ paṭiviruḷhaṁ, nāpadānaṁ paññāyati. Atha kho te vāseṭṭhā, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.

Liṅgapātubhāvo.

9. Yathā yathā kho te vāseṭṭhā, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ vāseṭṭhā, sattānaṁ bhīyyo somattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Itthiyā ca itthiliṅgaṁ pāturahosi, purisassa ca purisaliṅgaṁ. Itthi ca sudaṁ 'purisaṁ ativelaṁ upanijjhāyati, puriso ca itthiṁ. Tesaṁ ativelaṁ aññamaññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami. Te parilāhapaccayā methunaṁ dhammaṁ paṭiseviṁsu. Ye kho pana te vāseṭṭhā, tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante, aññe paṁsuṁ khipanti, aññe seṭṭhiṁ [page 089] khipanti, aññe gomayaṁ khipanti. 'Nassa vasalī nassa vasalī2, kathaṁ hi nāma satto sattassa evarūpaṁ karissatī'ti. Tadetarahi'pi manussā ekaccesu janapadesu vadhuyā3 nibbuyahamānāya4 aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti. Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, natvessa atthaṁ ājānanti.

Methunadhammasamācāro.

10. Adhammasammataṁ kho5 pana vāseṭṭhā, yaṁ tena samayena hoti, tadetarahi dhammasammataṁ. Ye kho pana vāseṭṭhā, tena samayena sattā methunaṁ dhammaṁ paṭisevanti, temāsampi dvemāsampi na labhanti gāmaṁ vā nigamaṁ vā pavisituṁ. Yato kho pana te vāseṭṭhā, sattā tasmiṁ samaye asaddhamme ativelaṁ pātabyataṁ āpajjiṁsu, atha kho agārāni upakkamiṁsu kātuṁ, tasseva asaddhammassa paṭicchādanatthaṁ.

- - - - - - - - - - - - - -
1. Taṇḍulatthalo - machasaṁ 2. Nassa asuci nassa asuci ti. - Machasaṁ 3. Vadhaniyā - syā 4. Nivayahamānāya, machasaṁ niggayhamānāya - kam. 5. Adhammasammataṁ taṁ kho - syā.

[BJT Page 152]

Atha kho vāseṭṭhā, aññatarassa sattassa alasajātikassa etadahosi: "ambho kimevāhaṁ vihaññāmi sāliṁ āharanto sāyaṁ sāyamāsāya pāto pātarāsāya? Yannūnāhaṁ sāliṁ āhareyyaṁ sakideva1 sāyapātarāsāyā"ti. Atha kho so vāseṭṭhā, satto sāliṁ āhāsi sakideva sāyapātarāsāya. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taṁ sattaṁ etadavoca: "ehi bho satta sālāhāraṁ gamissāmā"ti. "Alaṁ bho satta, āhaṭo2 me sāli sakideva sāyapātarāsāya"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva dvīhāya, 'evampi kira bho sādhū"ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā [page 090] taṁ sattaṁ etadavoca: "ehi bho sālāhāraṁ gamissāyā"ti. "Alaṁ bho satta āhaṭo me sāli sakideva davīhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva catuhāya, 'evampī kira bho sādhū'ti. Atha kho vāseṭṭhā, aññataro satto yena so satto tenupasaṅkami, upasaṅkamitvā taṁ sattaṁ etadavoca: "ehi bho sālāhāraṁ gamissāyā"ti. "Alaṁ bho satta āhaṭo me sāli sakideva catuhāyā"ti. Atha kho so vāseṭṭhā, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva aṭṭhāhāya, 'evampi kira bho sādhū'ti. Yatho kho te vāseṭṭhā, sattā sannidhikārakaṁ sāliṁ upakkamiṁsu paribhuñjituṁ, atha kaṇo'pi taṇḍulaṁ pariyonaddhi, thuso'pi taṇḍulaṁ pariyonaddhi, lūnampi nappaṭiviruḷhaṁ apadānaṁ paññāyittha, saṇḍasaṇḍā sālayo3 aṭṭhaṁsu.

Sālivibhāgo

Atha kho te vāseṭṭhā, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu, 'pāpakā vata bho dhammā sattesu pātubhūtā, mayaṁ hi pubbe manomayā ahumha, pītibhakkhā sayampabhā antalikkhavarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ aṭṭhamha4. Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṁ samatānī. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṁ rasaṁ paṭhaviṁ hatthehi āluppakārakaṁ upakkamimha paribhuñjituṁ, tesaṁ no rasapaṭhaviṁ hatthehi āluppakārakaṁ upakkamataṁ paribhuñjituṁ sayampabhā antaradhāyi.

- - - - - - - - - - - - -
1. Sakiṁdeva - kam. 2. Āhato - machasaṁ. 3. Sāliyo [pts 4.]Aṭṭhamhā - machasaṁ

[BJT Page 154]

Tāya antarahitāya candimasuriyā1 pāturahesuṁ. Candimasuriyesu pātubhutesu nakkhattāni [page 091] tārakarūpāni pāturahesuṁ, nakkhattesu tārakarūpesu pātubhutesu rattindivā paññāyiṁsu. Rattindivesu paññāyamānesu māsaddhamāsā paññāyiṁsu, māsaddhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. Te mayaṁ rasaṁ paṭhaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamha. Tesaṁ no pāpakānaññeva akusalānaṁ dhammānaṁ pātubhāvā rasā paṭhavī antaradhāyi. Rasāya paṭhaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno, te mayaṁ bhūmipappaṭakaṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamha. Tesaṁ no pāpakānaññeva akusalānaṁ dhammānaṁ pātubhāvā bhūmipappaṭako antaradhāyi. Bhūmipappaṭake antarahite badālatā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṁ badālataṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamha. Tesaṁ no pāpakānaññeva akusalānaṁ dhammānaṁ pātubhāvā badālatā antaradhāyi. Badālatāya antarahitāya akaṭṭhapāko sāli pāturahosi, akaṇo athuso suddho sugandho taṇḍulaphalo. Yaṁ taṁ sāyaṁ sāyamāsāya āharāma, pāto taṁ hoti pakkaṁ paṭiviruḷhaṁ. Yaṁ taṁ pāto pātarāsāya ahārāma, sāyantaṁ hoti pakkaṁ paṭiviruḷhaṁ. Nāpadānaṁ paññāyittha. Te mayaṁ akaṭṭhapākaṁ sāḷiṁ paribhuñjantā tambhakkhā tādāhārā ciraṁ dīghamaddhānaṁ aṭṭhamha. Tesaṁ no pāpakānañceva akusalānaṁ dhammānaṁ pātubhāvā kaṇo'pi taṇḍulaṁ pariyonaddhi, thuso'pi taṇḍulaṁ pariyonaddhi, lūnampi nappaṭiviruḷhaṁ, apadānaṁ paññāyittha, saṇḍasaṇḍā [page 092] sālayo ṭhitā. Yannūna mayaṁ sāliṁ vibhajeyyāma, mariyādaṁ ṭhapeyyāmā'ti. Atha kho te vāseṭṭhā, sattā sāliṁ vibhajiṁsu, mariyādaṁ ṭhapesuṁ.

11. Atha kho vāseṭṭhā, aññataro satto lolajātiko sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ: 'pāpakaṁ vata bho satta karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjissasi2. Māssu bho satta punapi evarūpamakāsī'ti.

- - - - - - - - - - - - -
1. Candimasūriyā - machasaṁ 2. Paribhuñji - syā, paribhuñjasi (sīmu)

[BJT Page 156]
'Evaṁ bho'ti kho vāseṭṭhā, so satto tesaṁ sattānaṁ paccasesāsi. Dutiyampi kho vāseṭṭhā so satto sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ: 'pāpakaṁ vata bho satta karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjissasi. Māssu bho satta punapi evarūpamakāsī'ti. Tatiyampi kho vaseṭṭhā sattā sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ: 'pāpakaṁ vata bho satta karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjissasi. Māssū bho satta punapi evarūpamakāsī'ti. Aññe pāṇinā pahariṁsu, aññe leḍḍunā1 pahariṁsu, aññe daṇḍena pahariṁsu. Tadagge kho pana vāseṭṭhā adinnādānaṁ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṁ paññāyati.

Mahāsammatarājā.

12, Atha kho te vāseṭṭhā sattā sannipatiṁsu, sannipatitvā anutthuniṁsu "pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati. Yannūna mayaṁ ekaṁ sattaṁ sammanneyyāma, yo2 no sammā khīyitabbaṁ khīyeyya, sammā gaharitabbaṁ garaheyya, sammā pabbājetabbaṁ pabbājeyya. Mayaṁ panassa sālīnaṁ bhāgaṁ anuppadassāmā"ti. [page 093] atha kho te vāseṭṭhā sattā yo nesaṁ satto abhirūpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca, taṁ sattaṁ upasaṅkamitvā etadavocuṁ: ehi bho3 satta, sammā khīyitabbā khīyaṁ, sammā garahitabbaṁ garahaṁ, sammā pabbājetabbaṁ pabbājehi. Mayaṁ pana te sālīnaṁ bhāgaṁ anuppadassāmā"ti. 'Evaṁ bho'ti kho vāseṭṭhā so satto tesaṁ sattānaṁ paṭissunitvā, sammā khīyitabbaṁ khīyi, sammā gaharitabbaṁ garahi, sammā pabbājetabbaṁ pabbājesi. Te panassa sālīnaṁ bhāgaṁ anuppadaṁsu. Mahājanasammato'ti kho vāseṭṭhā 'mahāsammato mahāsammato' tveva paṭhamaṁ akkharaṁ upanibbattaṁ.

- - - - - - - - - - - - - 1. Leṇḍunā - syā 2. Kho - [pts. 3.] So - [pts]

[BJT Page 158]

Khettānaṁ adhipati' ti kho vāseṭṭhā 'khattiyo khattiyo'tveva dutiyaṁ akkharaṁ upanibbattaṁ. Dhammena pare1 rañjatīti kho vāseṭṭhā 'rājā rājā' tveva tatiyaṁ akkharaṁ upanibbattaṁ. Iti kho vāseṭṭhā evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti ahosi. Te saññeva sattānaṁ anaññesaṁ, 2sadisānaññeva no dasadisānaṁ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭheceva dhamme abhisamparāyeca.
Brāhmaṇamaṇḍalaṁ

13. Atha kho tesaṁ vāseṭṭhā sattānaññeva ekaccānaṁ etadahosi: pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati, pabbājanaṁ paññāyissati. Yannūna mayaṁ pāpake akusale dhamme vāheyyāmā"ti. Te pāpake akusale dhamme [page 094] bāhesuṁ3. Pāpake akusale dhamme bāhentī'ti kho vāseṭṭhā 'brāhmaṇā brāhmaṇā'tveva paṭhamaṁ akkharaṁ upanibbattaṁ. Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vitaṅgārā vītadhūmā pannamūsalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānā4 te ghāsaṁ paṭilabhitvā punadve araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaṁ manussā disvā evamāhaṁsu: 'ime kho bho sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vitadhūmā pannamūsalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesānaṁ. Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti jhāyantī'ti kho pana vāseṭṭhā 'jhāyakā jhāyakā'tveva dutiyaṁ akkharaṁ upanibbattaṁ. Tesaññeva kho vāseṭṭhā sattānaṁ ekacce sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti. Tamenaṁ manussā disvā evamāhaṁsu: ime kho bho sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisamabhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti! Na'dāni me jhāyanti, na'dāni me jhāyantī ti kho vāseṭṭhā 'ajjhāyakā ajjhāyakā' tveva tatiyaṁ akkharaṁ upanibbattaṁ.

- - - - - - - - - - - - - - - - - -
1. Paresaṁ - syā 2. Aññesaṁ - syā 3. Vāhesuṁ - machasaṁ 4. Ghāsamesamānā machasaṁ, ghāsamesanā - syā

[BJT Page 160]

Hīnasammataṁ kho pana vāseṭṭhā yaṁ tena samayena hoti, tadetarahi seṭṭhasammataṁ. Iti kho vāseṭṭhā evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva [page 095] sattānaṁ anaññesaṁ, sadisānaññeva no asadisānaṁ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe ceva dhamme abhisamparāyeca.

Vessamaṇḍalaṁ.

14. Tesaññeva kho vāseṭṭhā sattānaṁ ekacce sattā methunaṁ dhammaṁ samādāya vissutaṁ kammante1 payojesuṁ. Methunaṁ dhammaṁ samādāya visuṁ kammante payojentī'ti kho vāseṭṭhā vessā vessātveva akkharaṁ upanibbattaṁ. Iti kho vāseṭṭhā evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi, tesaññeva sattānaṁ anaññesaṁ sadisānaññeva no asadisānaṁ dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe ceva dhamme abhisamparāyeca.

Suddamaṇḍalaṁ

15. Tesaññeva kho vāseṭṭhā sattānaṁ ye te sattā avasesā te ḷuddācārā2 khuddācārā ahesuṁ ḷuddācārā khuddācārā ti kho vāseṭṭhā suddā suddātveva akkharaṁ upanibbattaṁ. Iti kho vāseṭṭhā evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. Tesaññeva sattānaṁ anaññesaṁ, sadisānaññeva no asadisānaṁ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe ceva dhamme abhisamparāyeca.

16. Ahu kho so vāseṭṭhā samayo yaṁ khattiyo pi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati, 'samaṇo bhavissāmī'ti. Brāhmaṇo pi kho vāseṭṭhā sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati 'samaṇo bhavissāmī'ti, vessopi kho vāseṭṭhā sakaṁ dhammaṁ garahamāno [page 096] agārasmā anagāriyaṁ pabbajati, 'samaṇo bhavissāmī'ti. Suddo pi kho vāseṭṭhā sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati 'samaṇo bhavissāmī'ti. Imehi kho vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi. Tesaññeva sattānaṁ anaññesaṁ, sadisānaññeva no asadisānaṁ, dhammeneva no adhammena. Dhammo hi vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe ceva dhamme abhisamparāyeca.

- - - - - - - - - - - - - - -
1. Visasutakamamanetā [pts.] Visuṁ kamamaneta - (sīmu) 2. Luddacāra. (Sī)

[BJT Page 162]

Duccaritādikathā

Khattiyo pi kho vāseṭṭhā kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Brāhmaṇo pi kho vāseṭṭhā kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Vesso pi kho vāseṭṭhā kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Suddo pi kho vāseṭṭhā kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Samaṇo pi kho vāseṭṭhā kāyena duccaritaṁ caritvā, vācāya duccaritaṁ caritvā, manasā duccaritaṁ caritvā, micchādiṭṭhiko, micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Khatitiyopi kho vāseṭṭhā kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Brāhmaṇo kho vāseṭṭhā kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Vesso kho vāseṭṭhā kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Suddo kho vāseṭṭhā kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Samaṇo kho vāseṭṭhā kāyena sucaritaṁ caritvā, vācāya sucaritaṁ caritvā, manasā sucaritaṁ caritvā, sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Khattiyo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṁvedī1 hoti. Brāhmaṇo pi kho [page 097] vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṁvedī1 hoti. Vesso pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṁvedī1 hoti. Suddo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṁvedī1 hoti. Samaṇo pi kho vāseṭṭhā kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā parammaraṇā sukhadukkhapaṭisaṁvedī1 hoti.

Bodhipakkhiyabhāvanā

16. Khattiyo pi kho vāseṭṭhā kāyena saṁvuto, vācāya saṁvuto, manasā saṁvuto, sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya, diṭṭheva dhamme parinibbāti2.

- - - - - - - - - - - - - - -
1. Sukhadukkhappaṭisaṁvedi - machasaṁ 2. Parinibbāyati - machasaṁ.

[BJT Page 164]

Brāhmaṇo pi kho vāseṭṭhā, vesso pi kho vāseṭṭhā, suddopi kho vāseṭṭhā, samaṇo pi kho vāseṭṭhā kāyena saṁvuto, vācāya saṁvuto, manasā saṁvuto, sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāti. Imesaṁ hi vāseṭṭhā catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto, so nesaṁ aggamakkhāyati. Dhammeneva no adhammena, dhammohi vāseṭṭhā seṭṭho jane' tasmiṁ diṭṭhe ceva dhamme abhisamparāyeca. Brahmunā pi vāseṭṭhā sanaṅkumārena gāthā bhāsitā:

17. "Khattiyo seṭṭho jane'tasmiṁ ye gottapaṭisārino, 1
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.

Sā kho panesā vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṁhitā2 no anatthasaṁhitā, anumatā mayā, ahampi vāseṭṭhā evaṁ vadāmi:

[page 098] "khattiyo seṭṭho jane'tasmiṁ ye gottapaṭisārino,
Vijjācaraṇasampaṇṇo so seṭṭho devamānuse"ti.

Idamavoca bhagavā. Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṁ abhinandunti.

Aggaññasuttaṁ niṭṭhitaṁ catutthaṁ.

- - - - - - - - - - - - - - - - - -
1. Paṭisāriṇo [pts 2.] Atthasañhitā

[BJT Page 166]

5.

[page 099] sampasādaniya suttaṁ

Sāriputta - sihanādo1

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā nāḷandāyaṁ2 viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "evaṁ pasanno ahaṁ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇovā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyanti".

"Uḷārā kho te ayaṁ sāriputta āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito: 'evaṁ pasanno ahaṁ bhante bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṁ samambodhiyanti', kiṁ te3 sāriputta ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, evaṁsīlā te bhagavanto ahesuṁ iti pi, evaṁdhammā te bhagavanto ahesuṁ itipi, [page 100] evaṁpaññā te bhagavanto ahesuṁ iti pi, evaṁvihārī te bhagavanto ahesuṁ iti pi, evaṁvimuttā te bhagavanto ahesuṁ itipī?Ti".

"No hetaṁ bhante".

"Kiṁ pana te sāriputta ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā, ecaṁsīlā te bhagavanto bhavissanti iti pi, evaṁdhammā te bhagavanto ahesuṁ itipi, evaṁpaññā. Evaṁvihārī. Evaṁvimuttā te bhagavanto bhavissanti itipī?Ti?.

- - - - - - - - - - - - - - - -
1. Dutiyabhāge dīgha11 130 piṭheṭa. 2. Nālandāyaṁ - machasaṁ 3. Kiṁnu - [pts] kiṁ nu kho te - syā.

[BJT Page 168]

"No hetaṁ bhante".

" Kiṁ pana te sāriputta ahaṁ etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito evaṁ sīlo bhagavā iti pi evaṁdhammo evaṁpañño evaṁvihārī evaṁvimutto bhagavā itipī"? Ti.

"No hetaṁ bhante".

"Ettha hi1 te sāriputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ natthi. Atha kiñcarahi te ayaṁ sāriputta uḷārā āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito "evaṁ pasanno ahaṁ bhante bhagavati, na cāhu naca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro yadidaṁ sambodhiyanti?".

" Na kho meṁ2 bhante atītānāgatapaccuppannesu aharantesu sammāsambuddhesu cetopariyañāṇaṁ atthi. Api ca kho me bhante dhammanvayo vidito. Seyyathāpi [page 101] bhante rañño paccantimaṁ nagaraṁ daḷahuddāpaṁ3 daḷhapākāratoraṇaṁ ekadvāraṁ, tatrassadovāriko paṇḍito byatto4 medhāvī aññātānaṁ nivāretā, ñātānaṁ pavesetā, so tassa nagarassa samantā5 anupariyāyapathaṁ anukkamamāno6 na passeyya pākārasandhiṁ vā pākāravivaraṁ vā antamaso biḷāranissakkanamattampi, tassa evamassa, ye keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te iminā' dvārena pavisanti vā nikkhamanti vā'ti, evameva kho me bhante dhammanvayo vidito. Ye te bhante ahesuṁ atītamaddhānaṁ aharanto sammā sambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu7 satipaṭṭhānesu suppatiṭṭhitacittā, sattasambojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu.

- - - - - - - - - - - - - - - - - -
1. Ettha ca hi. Machasaṁ 2. Na kho panetaṁ. Sīmu. Syā. 3. Daḷahuddhāpa. Machasaṁ, daḷahaddhālaṁ. Syā. 4. Vitto. Syā, [pts 5.] Sāmantā. Sīmu. Syā. 6. Anukkamante. [Pts 7.] Catusuṁ [pts.]

[BJT Page 170]

Ye pi te bhavissanti. Anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacittā satta sambojjhaṅge1 yathābhūtaṁ bhāvetvā, anuttaraṁ sammāsambodhiṁ abhisambujjhissanni. Bhagavā pi bhante etarahi arahaṁ sammāsambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhanesu suppatiṭṭhitacitto satta sambojjhaṅge yathābhūtaṁ bhāvetvā, anuttaraṁ sammāsabbodhiṁ abhisambuddho.

2. Idāhaṁ2 bhante yena [page 102] bhagavā tenupasaṅkamiṁ dhammasavaṇāya. 3 Tissa me bhante bhagavā dhammaṁ desesi. 4 Uttaruttaraṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ. Yathā yathā me bhante bhagavā dhammaṁ desesi uttaruttaraṁ5 paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ, tathā tathāhaṁ tasmiṁ dhamme abhiññā idhekaccaṁ dhammaṁ dhammesu niṭṭhamagamaṁ, satthari pasīdiṁ, 'sammāsambuddho vata so bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno6 bhagavato sāvakasaṅgho'ti.

Kusaladhammadesanā

3. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti kusalesu dhammesu. Tatrime kusalā dhammā: seyyathīdaṁ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañcabalāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha bhante bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Etadānuttariyaṁ bhante kusalesu dhammesu taṁ bhagavā asesamabhijānāti taṁ bhagavato asesamabhijānato uttariṁ abhiññeyyaṁ natthi, yadabhijānaṁ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaṁ kusalesu dhammesu.

- - - - - - - - - - - - - - - -
1. Bojjhaṁpe. [Pts 2.] Idhāhaṁ. Machasaṁ 3. Dhammassavaṇaya. Machasaṁ, dhamma savanāya. [Pts. 4.] Deseti. Machasaṁ 5. Uttāruttariṁ syā. [Pts 6.] Suppaṭipanno sāvakasaṅgho machasaṁ

[BJT Page 172]

Āyatanapaññatti 4. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammā deseti āyatanapaṇṇattīsu1. Chayimāni bhante ajjhattikabāhirāni āyatanāni: cakkhuñca2 rūpāni ca sotañca3 saddāca, ghāṇañca4 gandhā ca jivhā ca5 rasā ca, kāyo ca6 phoṭṭhabbā ca7 mano ca8 dhammā ca. Etadānuttariyaṁ bhante āyatanapaṇṇattīsu. Taṁ bhagavā asesamabhijānāti taṁ bhagavato asesamabhijānato uttariṁ abhiññeyyaṁ natthi, [page 103] yadabhijānaṁ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo' bhiññataro assa yadidaṁ āyatanapaṇṇattīsu.

Gabbhāvakkantidesanā

5. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti gabbhāvakkantisu. Catasso imā bhante gabbhāvakkantiyo: idha bhante ekacco asampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati. Ayaṁ paṭhamā gabbhāvakkanti. Puna ca paraṁ bhante idhekacco sampajāne mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchīmhā nikkhamati. Ayaṁ dutiyā gabbhāvakkanti. Puna ca paraṁ bhante idhekacco sampajāno9 mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimbhā 10 nikkhamati. Ayaṁ tatiyā gabbhāvakkanti. Puna ca paraṁ bhante idhekacco sampajāno mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, sampajāno mātukucchimhā nikkhamati. Ayaṁ catutthi11 gabbhāvakkanti. Etadānuttariyaṁ bhante gabbhāvakkantisu

Ādesanavidhā desanā

6. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti ādesanavidhāsu. Catasso imā bhante ādesanavidhā. Idha bhante ekacco nimittena ādisati 'evampi te mano, itthampi te mano, iti pi te cittanti'. So bahuṁ cepi ādisati tatheva taṁ hoti, no aññathā. Ayaṁ paṭhamā ādesanavidhā.

- - - - - - - - - - - - - - -
1. Āyatanapaññattīsu - [pts 2.] Cakkhuñceva - sīmu. Machasaṁ 3. So tañceva - [pts 4.] Ghāṇañceva - [pts 5.] Jivhāceva - [pts 6] kāyoceva - [pts 7.] Phoṭṭhabba ceva. - Sīmu 8. Manoceva - [pts 9.] Samapajāno pi - [pts 10.] Mātutucchismā [pts 11.] Catuttha - machasaṁ

[BJT Page 174]

Puna ca paraṁ bhante idhekacco na heva kho nimittena ādisati, api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati'. Evampi te mano, itthampī te mano, itipi te cittanti', so bahuṁ cepi ādisati, tatheva taṁ hoti, no aññathā. Ayaṁ dutiyā ādasanavidhā. Puna ca paraṁ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, [page 104] api ca kho vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati ' evampi te mano, itthampi te mano, itipi te cittanti'. So bahuṁ ce pi ādisati tatheva taṁ hoti no aññathā. Ayaṁ tatiyā ādesanavidhā. Puna ca paraṁ bhante idhekacco na heva kho nimittena ādisati, nāpi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati, api ca kho vitakkavicārasamādhisamāpannassa cetasā ceto paricca pajānāti - yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā imaṁ nāma vitakkaṁ vitakkessatīti. So bahuñcepi ādisati, tatheva taṁ hoti no aññathāti. Ayaṁ catutthā ādesanavidhā. Etadānuttariyaṁ bhante ādesanavidhāsu.

Dassanasamāpatti - desanā

7. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti dassanasamāpattisu. Catasso imā bhante dassanasamāpattiyo: idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthī imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Ayaṁ paṭhamā dassanasamāpattī.

- - - - - - - - - - - - - - - - - -
1. Nahāru. Syā [pts 2.] Aṭṭhī. Syā [pts 3.] Aṭṭhīmiñjaṁ machasaṁ

[BJT Page 176]
Puna [page 105] ca paraṁ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte imañceva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthī imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṁsa lohitaṁ aṭṭhiṁ paccavekkhati. Ayaṁ dutiyādassanasamāpatti.

Puna ca paraṁ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte imañceva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthī imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṁsa lohitaṁ aṭṭhiṁ paccavekkhati. Purisassa ca viññāṇasotaṁ pajānāti ubhayato abbocchinnaṁ idha loke patiṭṭhitaṁ ca paraloke patiṭṭhitaṁ ca. Ayaṁ tatiyā dassanasamāpatti.

Puna ca paraṁ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthako tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthī imasmiṁ kāya kesā lomā nakhā dantā taco maṁsaṁ nahāra1 aṭṭhi2 aṭṭhimiñjā3 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti. Atikkamma ca purisassa chavimaṁsa lohitaṁ aṭṭhiṁ paccavekkhati. Purisassa ca viññāṇasotaṁ pajānāti ubhayato abbocchinnaṁ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṁ catutthā dassanasamāpatti. Etadānuttariyaṁ bhante dassanasamāpattisu.

Puggalapaṇṇatatidesanā

8. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti puggalapaṇṇattīsu.1 Sattime bhante puggalā: ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī. Etadānuttariyaṁ bhante puggalapaññattīsu.

Padhānadesanā.

9. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā [page 106] dhammaṁ deseti padhānesu. Sattime bhante sambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriya2 sambojjhaṅgo, pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Etadānuttariyaṁ bhante padhānesu.

- - - - - - - - - - - - - - - -
1.. Puggalapaññattisu - sīmu. 2. Viriyaṁ. - Machasaṁ

[BJT Page 178]

Paṭipadādesanā

10. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti paṭipadāsu. Catasso imā bhante paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā'ti. Tatra bhante yāyaṁ paṭipadā dukkhā dandhābhiññā, ayaṁ bhante paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra bhante yāyaṁ paṭipadā dukkhā khippābhiññā, ayaṁ pana bhante paṭipadā dukkhattā hīnā akkhāyati. Tatra bhante yāyaṁ paṭipadā sukhā dandhābhiññā, ayaṁ pana bhante paṭipadā dandhattā hīnā akkhāyati. Tatra bhante yāyaṁ paṭipadā sukhā khippābhiññā, ayaṁ pana bhante paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khīppattā ca. Etadānuttariyaṁ bhante paṭipadāsu.

Bhassasamācārādi - desanā

11. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti bhassasasamācāre. Idha bhante ekacco na ceva musāvādūpasaṁhitaṁ vācaṁ bhāsati, na ca vebhūtiyaṁ na ca pesuṇiyaṁ1 na ca sārambhajaṁ jayāpekkho, mantā mantā vācaṁ bhāsati nidhānavatiṁ kālena, etadānuntariyaṁ bhante bhassasamācāre.

12. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti purisasīlasamācāre. Idha bhante ekacco cassa saddho ca. Na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca [page 107] lābhena lābhaṁ nijihisanako2 indriyesu guttadvāro, bhojane mattaññu, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhaviriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā na ca kāmesu giddho, sato ca nipako ca.

Etadānuttariyaṁ bhante purisasīlasamācāre.

- - - - - - - - - - - - - - - - -
1. Pesuniyaṁ - machasaṁ 2. Nicigīṁsanako, syā, nijigīnako machasaṁ.

[BJT Page 180]

Anusāsanavidhādesanā

13. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti anusāsanavidhāsu. Catasso imā bhante anusāsanavidhā. Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yoniso manasikārā, 'ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno, tiṇṇaṁ saññojanānaṁ pari-k-khayā sotāpanto bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṁ1 puggalaṁ paccattaṁ yonisomanasikārā, - ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī bhavissati, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatīti.

Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yoniso manasikārā, ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno, pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammā tasmā lokāti.

Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yoniso manasikārā, - ayaṁ puggaloyathānusiṭṭhaṁ tathā paṭipajjamāno āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti.

Etadānuttariyaṁ bhante anusāsanavidhāsu.

Parapuggalavimuttiñāṇadesanā

14. [page 108] aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti parapuggalavimuttiñāṇe. Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā, ayaṁ puggalo tiṇṇaṁ saññojanānaṁ pari-k-khayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo'ti. Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yoniso manasikārā, ayaṁ puggalo tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakādāgimī bhavissati sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī'ti.

- - - - - - - - - - - - - - - - - - -
1. Aparā '(majasaṁ) parapuggalaṁ - [pts.]

[BJT Page 182]

Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yoniso manasikārā, 'ayaṁ puggalo pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko bhavissati tattha parinibbāyī anāvattidhammā tasmā lokā'ti.

Jānāti bhante bhagavā paraṁ puggalaṁ paccattaṁ yoniso manasikārā 'ayaṁ puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatī'ti. Etadānuttariyaṁ bhante parapuggalavimuttiñāṇe.

Sassatavādadesanā

15. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammāṁ deseti sassatavādesu. Tayo me bhante sassatavādā. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamatvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi1 jātiyo tiṁsampi jātiyo cattāḷīsampi2 jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī [page 109] evamāyupariyanto. So tato cuto amutra udapādiṁ3. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evamāha. Atītampāhaṁ4 addhānaṁ jānāmi 'saṁvaṭṭī5 pi loke vivaṭṭi pi ' ti, anāgatampāhaṁ addhānaṁ jānāmi 'saṁvaṭṭissati vā loko vivaṭṭissati vā'ti. Sassato attā ca loko ca vañjho kuṭaṭṭho6 esikaṭṭhāyī ṭhito te' va sattā sandhāvanti saṁsaranti vacanti upapajjanti, atthitveva sassatisamanti. Ayaṁ paṭhamo sassatavādo.

- - - - - - - - - - - - - - - - -
1. Vīsatimpi - [pts 2.] Cattālisampi. Syā cattārisaṁ - [pts 3.] Uppādi - [pts 4.] Atītaṁ vāhaṁ, syā atītampihaṁ - [pts 5.] Saṁvaṭṭi vā, . . . . Vivaṭṭi vā - sīmu 6. Kuṭaṭṭo - syā

[BJT Page 184]

Punaca paraṁ bhante idhekacco samaṇo vā brāhmaṇo vā ātappavanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ1 ekampi saṁvaṭṭavivaṭṭaṁ dve pi saṁvaṭṭavivaṭṭāni tīni pi saṁvaṭṭavivaṭṭāni cattārī pi saṁvaṭṭavivaṭṭāni pañca pi saṁvaṭṭavivaṭṭāni dasa pi saṁvaṭṭavivaṭṭāni amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto idhuppanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evamāha: atītampāhaṁ addhānaṁ jānāmi 'saṁvaṭṭi vā loko vivaṭṭī vā loko, anāgatañca khvāhaṁ addhānaṁ [page 110] jānāmi saṁvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito te'va sattā sandhāvanti saṁsaranti cavanti upapajjanti. Atthitveva sassatisamanti. Ayaṁ bhante dutiyo sassatavādo.

Puna ca paraṁ bhante idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ1 ekampi saṁvaṭṭavivaṭṭaṁ dve pi saṁvaṭṭavivaṭṭāni tīni pi saṁvaṭṭavivaṭṭāni cattārī pi saṁvaṭṭavivaṭṭāni pañca pi saṁvaṭṭavivaṭṭāni dasa pi saṁvaṭṭavivaṭṭāni amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhuppanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evamāha: atītampāhaṁ addhānaṁ jānāmi 'saṁvaṭṭī pi loko vivaṭṭī pī'ti. Anāgatampāhaṁ addhānaṁ jānāmi 'saṁvaṭṭissati pi loko vivaṭṭissati pī'ti. 'Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyī ṭhito, te'va sattā sandhāvanti saṁsaranti cavanti upapajjanti. Atthitveva sassatisamanti'. Ayaṁ bhante tatiyo sassatavādo, etadānuttariyaṁ bhante sassatavādesu.

- - - - - - - - - - - - - - - - -
1. Seyyathīdaṁ - machasaṁ

[BJT Page 186]

Pubbenivāsānussatiñāṇadesanā

13. Aparaṁ pana bhante etadānuttariyaṁ, yathā bhagavā dhammaṁ deseti pubbenivāsānussatiñāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathā rūpaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo satampi jātiyo sahassampi jātiyo satasahassampi jātiyo aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe, 'amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādi. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. [page 111] iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Santi bhante devā1 yesaṁ na sakkā gaṇanāya vā saṅkhānena2 vā āyuṁ saṅkhātuṁ, api ca yasmiṁ yasmiṁ attabhāve abhinivutthapubbo3 hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññisu yadi vā nevasaññināsaññisu. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Etadānuttariyaṁ bhante pubbenivāsānussati ñāṇe.

Cutupapātañāṇadesanā

14. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti sattānaṁ cūtupapātañāṇe. Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti; ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā [page 112] parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaṁ bhante sattānaṁ cutupapātañāṇe.

- - - - - - - - - - - - - - - - - -
1. Sattā - syā. 2. Saṅkhāto - [pts 3.] Abhinivuṭṭhapubebā - machasaṁ

[BJT Page 188]

Iddhividhadesanā

15. Aparaṁ pana bhante etadānuttariyaṁ yathā bhagavā dhammaṁ deseti iddhividhāsu. Dve'mā bhante iddhividhāyo.1 Atthi bhante iddhi yā sāsavā saupadhikā no ariyā'ti vuccati. Atthi bhante iddhi yā anāsavā anupadhikā ariyā'ti. Katamā ca bhante iddhi yā sāsavā2 saupadhikā no ariyā'ti vuccati? Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte anekavihitaṁ iddhividhaṁ paccanuhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṁ tirobhavaṁ tirokuḍḍaṁ3 tiropākāraṁ tiropabbataṁ asajjamāno4 gacchati seyyathāpi ākāse. Paṭhaviyā pi ummujjanimujjaṁ karoti seyyathāpi udake, udake pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse pi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Ime pi candima suriye5 evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati6 parimajjati. Yāva brahmalokā pi kāyena vasaṁ vatteti. Ayaṁ bhante iddhi yā sāsavā saupadhikā no ariyā ti vuccati.

Katamā pana bhante iddhi yā anāsavā anupadhikā ariyā ti vuccati? Idha bhante bhikkhu sace ākaṅkhati paṭikule appaṭikūlasaññi vihareyyanti, appaṭikūlasaññi tattha viharati. Sace ākaṅkhati appaṭikūle [page 113] paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññi vihareyyanti appaṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññi vihareyyanti, paṭikūlasaññi tattha viharati. Sace ākaṅkhati paṭikūlañca appaṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti, upekkhako tattha viharati sato sampajāno. Ayaṁ pana bhante iddhi anāsavā anupadhikā ariyā ti vuccati. Etadānuttariyaṁ bhante iddhividhāsu. Taṁ bhagavā asesamabhijānāti. Taṁ bhagavato asesamabhijānato uttariṁ abhiññeyyaṁ natthi, yadabhijānaṁ añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro assa yadidaṁ iddhividhāsu.

- - - - - - - - - - - - - - - -
1. Iddhiye - [pts 2.] Iddhisāsavā - machasaṁ 3. Tirokaṭṭaṁ - machasaṁ 4. Abhijjamāno - [pts 5.] Mūriye - machasaṁ 6. Parāmasati - (sīmu)

[BJT Page 190]

16. Yantaṁ bhante saddhena kulaputtena pattabbaṁ āraddhaviriyena thāmavatā purisathāmena purisaviriyena purisaparakkamena purisadhorayhena, anuppattaṁ taṁ bhagavatā. Na ca bhante bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyutto dukkhaṁ anariyaṁ anatthasaṁhitaṁ, catunnaṁ ca bhagavā jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.

Anuyogadānappakāro

Sace maṁ bhante evaṁ puccheyya 'kinnu kho āvuso sāriputta, ahesuṁ atītamaddhānaṁ aññe samaṇo vā brāhmaṇā vā bhagavatā bhiyyo' bhiññatarā sambodhiyanti? Evaṁ puṭṭho ahaṁ bhante no'ti vadeyyaṁ. 'Kiṁ panāvuso sāriputta bhavissanti anāgatamaddhānaṁ aññe samaṇā vā brāhmaṇā vā bhagavatā bhiyyo'bhiññatarā sabbodhiyanti?' Evaṁ puṭṭho ahaṁ bhante 'no'ti [page 114] vadeyyaṁ. 'Kiṁ panāvuso sāriputta atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo'bhiññataro sambodhiyanti?" Evaṁ puṭṭho ahaṁ bhante 'no'ti vadeyyaṁ. Sace pana maṁ bhante evaṁ puccheyya "kinnu kho āvuso sāriputta ahesuṁ atītamaddhānaṁ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṁ puṭṭho ahaṁ bhante 'evanti' vadeyyaṁ. 'Kiṁ panāvuso sāriputta, bhavissanti anāgatamaddhānaṁ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṁ puṭṭho ahaṁ bhante 'evanti' vadeyyaṁ. 'Kaṁ panāvuso sāriputta atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti?' Evaṁ puṭṭho ahaṁ bhante'no'ti vadeyyaṁ. Sace pana maṁ bhante evaṁ puccheyya, 'kiṁ panāyasmā sāriputto ekaccaṁ abbhanujānāti ekaccaṁ nābbhanujānātī?'Ti evaṁ puṭṭho ahaṁ bhante evaṁ byākareyyaṁ 'sammukhā metaṁ āvuso bhagavato sutaṁ, sammukhā paṭiggahitaṁ.' Ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṁ āvuso bhagavato sutaṁ, sammukhā paṭiggahitaṁ: bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā mayā samasamā sambodhiyanti. Sammukhā metaṁ āvuso bhagavato sutaṁ sammukhā paṭiggahitaṁ:

[BJT Page 192]

"Aṭṭhānametaṁ anavakāso yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṁ acarimaṁ uppajeyyuṁ. Netaṁ ṭhānaṁ vijjatī"ti. Ekaccāhaṁ bhante [page 115] evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaṁ abhutena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko. Vādānupāto1 gārayhaṁ ṭhānaṁ āgacchatī?Ti".

17. "Tagagha tvaṁ sāriputta evaṁ puṭṭho evaṁ byākaramāno vuttavādi ceva me hoti na ca maṁ abhutena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati"ti.

Acchariyabbhūtāni

18. Evaṁ vutte āyasmā udāyī bhagavantaṁ etadavoca: "acchariyaṁ bhante abbhūtaṁ bhante tathāgatassa apapicchatā santuṭṭhitā sallekhatā yatra hī nāma tathāgato evaṁmahiddhiko evaṁmahānubhāvo, atha ca pana nevattānaṁ pātukarissati. Ekamekaṁ cepi ito bhante dhammaṁ aññatitthiyā paribbājakā attani samanupasseyyuṁ, te tāvatakeneva paṭākaṁ parihareyyuṁ. Acchariyaṁ bhante abbhūtaṁ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṁmahiddhiko evaṁmahānubhavo, atha ca pana nevattānaṁ pātukarissatī"ti.

19. "Passa kho tvaṁ udāyi: tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṁ mahiddhiko evaṁmahānubhāvo, atha ca pana nevattānaṁ pātukarissati. Ekamekaṁ cepi ito udāyi dhammaṁ aññatitthiyā paribbājakā attani samanupasseyyuṁ, te tāvatakeneva paṭākaṁ parihareyyuṁ. Passa kho tvaṁ udāyi: tathāgatassa apapicchatā santuṭṭhitā sallekhatā, yatra hi nāma tathāgato evaṁmahiddhiko evaṁmahānubhāvo, atha ca pana nevattānaṁ pātukarissatī"ti.

20, [page 116] atha kho bhagavā āyasmantaṁ, sāriputtaṁ āmantesi: "tasmātiha2 tvaṁ sāriputta imaṁ dhammapariyāyaṁ abhikkhaṇaṁ bhāseyyāsi bhikkhunaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Yesampi hi sāriputta moghapurisānaṁ bhavissati tathāgate kaṅkhā vā vimati vā tesamimaṁ3 dhammapariyāyaṁ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatī"ti. Itihidaṁ āyasmā sāriputto bhagavato sammukhā sampasādaṁ pavedesi. Tasmā imassa veyyākaraṇassa sampasādaniyantveva adhivacananti.

Sampasādaniyasuttaṁ nīṭṭhitaṁ pañcamaṁ.

- - - - - - - - - - - - - - -
1. Vādānuvāde - machasaṁ 2. Yasmā - syā. 3. Tesampi imaṁ - [pts] tesampi maṁ - syā.

[BJT Page 194]

6
[page 117] pāsādikasuttaṁ

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā sakkesu viharati, vedhaññā nāma sakyā, tesaṁ ambavane pāsāde.

Nigaṇṭhanātaputtakālakiriyā

Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṁ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti "na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, aviciṇṇante viparāvattaṁ, āropito te vādo, niggahito tvamasi cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho2 maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye pi nigaṇṭhassa nātaputtassa sāvakā gihī [page 118] odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

- - - - - - - - - - - - - - - -
1. Nāṭaputto - machasaṁ 2. Vadho yeveko - kami.

[BJT Page 196]

2. Atha kho cundo samaṇuddeso pāvāyaṁ vassaṁ vuttho, 1 yena sāmagāmo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cundo samaṇuddeso āyasmantaṁ ānandaṁ etadavoca: nigaṇṭho bhante nātaputto pāvāyaṁ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti "na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, aviciṇṇante viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
Evaṁ vutte āyasmā ānando cundaṁ samaṇuddesaṁ etadavoca: atthi kho idaṁ āvuso cunda kathāpābhataṁ bhagavantaṁ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma. Upasaṅkamitvā bhagavato etamatthaṁ ārocessāmā'ti2

'Evaṁ bhante'ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: ayaṁ bhante cundo samaṇuddeso evamāha:"nigaṇṭho bhante nātaputto pāvāyaṁ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti "na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitamme, asahitante, pūre vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, aviciṇṇante viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī"ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati ye pi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

Asammā sambuddhappavedita - dhammavinayo

3. "Evaṁ hetaṁ cunda asammāsambuddhappavedite dhammavinaye hoti durakkhāte dhammavinaye [page 119] duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite. Idha cunda satthāca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddheppavedito, sāvako ca tasmiṁ dhamme na dhammānudhammappaṭipanno viharati na sāmicipaṭipanno na anudhammacāri, vokkamma ca tamhā dhammā vattati.

- - - - - - - - - - - - - - -
1. Massaṁ vuṭṭhe - machasaṁ 2. Āroceyyāmā - syā.

[BJT Page 198]

So evamassa vacanīyo "tassa te āvuso lābhā, tassa te suladdhaṁ, tatthā ca te asammāsambuddho dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito, tvañca tasmiṁ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaṁ pāsaṁso. Yo kho cunda evarūpaṁ sāvakaṁ evaṁ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto"ti, yo ca taṁ samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṁ apuññaṁ pasavanti. Taṁ kissa hetu? Evaṁ hetaṁ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite.

4. Idha pana cunda satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito, sāvako ca tasmiṁ dhamme dhammānudhammappaṭipanno viharati sāmīcipaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattati. So evamassa vacanīyo "tassa te āvuso alābhā, tassa te dulladdhaṁ, satthā ca te asammāsambuddho [page 120] dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito tvañca tasmiṁ dhamme dhammānudhammappaṭipanno viharasi sāmīcipaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattasī"ti.

Iti kho cunda satthāpi tattha gārayehā, dhammo pi tattha gārayho, sāvako pi tattha evaṁ gārayho. Yo kho cunda evarūpaṁ sāvakaṁ evaṁ vadeyya. "Addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca passati yañca pasaṁsati yo ca pasaṁsito bhiyyosomattāya viriyaṁ ārabhati sabbe te bahuṁ apuññaṁ pasavanti. Taṁ kissa hetu? Evaṁ hetaṁ cunda hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite.

[BJT Page 200]

Sammāsambuddhappavedita - dhammavinayo

5. Idha pana cunda satthā ca hoti sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, sāvako ca tasmiṁ dhamme na dhammānudhammapaṭipanno viharati na sāmīcipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattati. So evamassa vacanīyo. "Tassa te āvuso alābhā, tassa te dulladdhaṁ, satthā ca te sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, tvañca tasmiṁ dhamme na dhammānudhammapaṭipanno viharasi na sāmicipaṭipanno na anudhammacārī, vokkamma ca tambhā dhammā vattasī"ti. Iti kho cunda satthā pi tattha pāsaṁso, dhammo pi tattha pāsaṁso, sāvako ca tattha evaṁ gārayho, yo kho cunda evarūpaṁ sāvakaṁ evaṁ vadeyya "etāyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto" ti. Yo ca samādapeti yaṁ ca samādapeti ye ca samādapito tathattāya paṭipajjati, sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu? Evaṁ hetaṁ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṁvattanike sammāsambuddhappavedite.

6. [page 121] idha pana cunda satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, sāvako ca tasmiṁ dhamme dhammānudhammapaṭipanno viharati, sāmīcipaṭipanno anudhammacārī, sāmadāya taṁ dhammaṁ vattati, so evamassa vacanīyo: tassa te āvuso lābhā, tassa te suladdhaṁ, satthā ca te sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, tvañca tasmiṁ dhamme dhammānudhammapaṭipanno viharasi, sāmīcipaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattasī"ti. Iti kho cunda satthā pi tattha pāsaṁso, dhammo pi tattha pāsaṁso, sāvako pi tattha evaṁ pāsaṁso.

[BJT Page 202]

Yo kho cunda evarūpaṁ sāvakaṁ evaṁ vadeyya "addhāyasmā ñāyapaṭipanno ñāyamārādhessatī"ti, yo ca pasaṁsati yaṁ ca pasaṁsati, yo ca pasaṁsito bhiyyo somattāya viriyaṁ ārabhati, sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu? Evaṁ hetaṁ cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṁvattanike sammāsambuddhappavedite.

Sāvakānutāpakarā satthukālakiriyā

7. Idha pana cunda satthā ca loke udapādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattanikā sammāsambuddhappavedito, aviññāpitatthā cassa honti sāvakā saddhimme na ca nesaṁ kevalaparipūraṁ brahmacariyaṁ āvīkataṁ hoti unnānikataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ [page 122] yāva devamanussehi suppakāsitaṁ, atha nesaṁ satthuno antaradhānaṁ hoti. Evarūpo kho cunda satthā sāvakānaṁ kālaṁ kato ānutappo hoti. Taṁ kissa hetu? Satthā ca no loke udāpādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Aviññāpitatthā camha saddhamme, na ca no kevalaparipūraṁ brahmacariyaṁ āvīkataṁ he hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ, atha no satthuno antaradhānaṁ hotī" ti. Evarūpo kho cunda satthā sāvakānaṁ kālakato ānutappo hoti.

[BJT Page 204]

Sāvakānaṁ anānutappā satthukālakiriyā

8. Idha pana cunda satthā ca loke udapādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyāniko upasamasaṁvattaniko sammāsambuddhappavedito, viññāpitatthā cassa honti sāvakā saddhamme. Kevalañca tesaṁ paripūraṁ brahmacariyaṁ āvīkataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yā ca devamanussehi suppakāsitaṁ. Atha nesaṁ satthuno antaradhānaṁ hoti evarūpo kho cunda satthā sāvakānaṁ kālakato anānutappo hoti. Taṁ dissa hetu? Satthā ca no loke udapādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito viññāpitatthā camhā saddhamme, kevakalañca no paripūraṁ brahmacariyaṁ āvīkataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ, [page 123] atha no satthuno antaradhānaṁ hotī"ti. Evarūpo kho cunda satthā sāvakānaṁ kālakato anānutappo hoti.

Brahmacariyaaparipūranādi kathā

9. Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, no ca kho satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena. Yato ca kho cunda etehi ce pi aṅgehi samannāgataṁ brahmacariyaṁ hoti satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, evaṁ taṁ brahmacariyaṁ parapūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, no ca khvassa therā bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

[BJT Page 206]

10. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa majjhimā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhu sāvakā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa navā bhikkhū sāvakā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa therā bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, [page 124] no ca khvassa majjhimā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁtaṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ cariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinīta visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhamamaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhamamaṁ desetuṁ, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ nigagahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa navā bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhamamaṁ desetuṁ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, no ca khvassa brahmacariyaṁ hoti iddhañceva phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā
Visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ nigagahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, brahmacariyaṁ cassa hoti iddhañceva phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

Etehi ce pi cunda aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyantā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhuniyo sāvikā honti vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhamamaṁ desetuṁ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, brahmacariyaṁ cassa hoti iddhañceva phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, no ca kho lābhaggayasaggappattaṁ, evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.

[BJT Page 208]

11. Yato ca kho cunda etehi dvehi pi aṅgehi samannāgataṁ brahmacariyaṁ hoti, satthā ca hoti thero rattaññū cirapabbajito addhagato vayo anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, therā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, majjhimā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, navā cassa bhikkhuniyo sāvikā honti viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, [page 125] upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo vyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa alaṁ uppannaṁ parappavādaṁ saha dhammehi suniggahītaṁ nigagahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ, brahmacariyaṁ cassa hoti iddhañceva phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, lābhaggappattañca yasaggappattañca, evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.

12. Ahaṁ kho pana cunda etarahi satthā loko appanno arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyayāniko upasamasaṁvattaniko sammāsambuddhappavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaṁ paripūraṁ brahmacariyaṁ āvīkataṁ uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ. Ahaṁ kho pana cunda etarahi satthā thero rattaññū cirapabbajito. Addhagato vayo anuppatto. Santi kho pana me cunda etarahi therā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi majjhimā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi navā bhikkhu sāvakā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi therā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi majjhimā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi navā bhikkhuniyo sāvikā viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī ocadātavasanā brahmacārino viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo viyattā vinītā visāradā pattayogakkhemā, alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggitaṁ niggahetvā sappāṭihāriyaṁdhammaṁ desetuṁ. Santi kho [page 126] pana me cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo.

[BJT Page 210]

Etarahi kho pana me cunda brahmacariyaṁ iddhaṁ ceva phītañca vitthāritaṁ bāhujaññaṁ puthubhūtaṁ yāvadeva manussehi suppakāsitaṁ.

Yāvatā kho cunda etarahi satthāro loke uppannā, nāhaṁ cunda aññaṁ ekasatthārampi samanussami evaṁ lābhaggayasaggappattaṁ yatharivāhaṁ. Yāvatā kho pana cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṁ cunda aññaṁ ekasaṅghampī samanupassāmi evaṁ lābhaggayasaggappattaṁ yatharivāyaṁ cunda bhijhusaṅgho. Yaṁ kho taṁ cunda sammā vadamāno vadeyya sabbākāraparipūraṁ anūnaṁ anadhikaṁ svākkhātaṁ kevalaparipūraṁ buhmacariyaṁ suppakāsitanti, idameva taṁ sammā vadamāno vadeyya sabbākārasampannaṁ anūnaṁ anadhikaṁ svākkhātaṁ kevalaparipūraṁ brahmacariyaṁ suppakāsitanti.

13. Uddako sudaṁ1 cunda rāmaputto evaṁ vācaṁ bhāsati: passaṁ na passatīti. Kiñca passaṁ na passatī?Ti. Khurassa sādhu nisitassa talamassa passati, dhārañca khvassa na passati. Idaṁ vuccati cunda passaṁ na passati. Yaṁ kho panetaṁ cunda uddakena rāmaputtena bhāsitaṁ hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ khūrameva sandhāya, yañcetaṁ cunda sammāvadamāno vadeyya [PTS Page 127 ']passaṁ na passatī'ti, idamevetaṁ sammā vadamāno vadeyya 'passaṁ na passatī'ti.

Kiñca passaṁ na passatī?Ti: evaṁ sabbākārasampannaṁ sabbākāraparipūraṁ anūnaṁ anadhikaṁ svākkhātaṁ kevalaparipūraṁ brahmacariyaṁ suppakāsitanti, iti hetaṁ passati. Idamettha apakaḍḍheyya, evaṁ taṁ parisuddhataraṁ assāti, iti hetaṁ na passati. Idamettha upakaḍḍheyya, evaṁ taṁ parisuddhataraṁ assāti iti hetaṁ na passati. Idaṁ vuccati passaṁ na passatī'ti.

- - - - - - - - - - - - - - -
1. Udako sudaṁ - machasaṁ

[BJT Page 212]

Yaṁ kho taṁ cunda sammā vadamāno vadeyya "sabbākārasampannaṁ anūnaṁ anadhikaṁ svākkhātaṁ kevalaparipūraṁ buhmacariyaṁ suppakāsitanti, idameva taṁ sammā vadamāno vadeyya sabbākārasampannaṁ anūnaṁ anadhikaṁ svākkhātaṁ kevalaparipūraṁ brahmacariya suppakāsitanti.

Saṅgāyitabbā dhammā.

14. Tasmātiha cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma samāgamma atthena atthaṁ byañjanena byāñjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ. Yathayidaṁ brahmacarayaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame ca vo cunda dhammā mayā abhiññā desitā yattha sabbeheva saṅgamma samāgamma atthena atthaṁ byañjanena byañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ buhmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ seyyathīdaṁ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcinduyāni, pañca balāni, satta [page 128] bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime kho te cunda dhammā mayā abhiññā desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaṁ byañjanena byañjanaṁ saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahūjanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Saññāpetabba vidhi

15. Tesaṁ ca vo cunda samaggāna sammodamānānaṁ avivadamānānaṁ sikkhitabbaṁ aññataro sabrahmacārī saṅgho dhammaṁ bhāseyya, tatra ce tumhākaṁ evamassa "ayaṁ kho āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī"ti, tassa neva abhinanditabbaṁ, nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imassa nu kho āvuso atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarāni imesaṁ vā byañjanānaṁ ayaṁ vā attho eso vā attho, katamo opāyikataro?Ti."

[BJT Page 214]

So ce evaṁ vadeyya "imassa kho āvuso atthassa imāneva byañjanānī opāyikatarānī yāneva etānī' imesaṁ byañjanānaṁ, ayameva attho opāyikataro yāneva eso'ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṁ saññāpetabbo, tassa ca atthassa tesaṁ ca byañjanānaṁ nisantiyā.

Aparo pi ce cunda sabrahmacārī saṅghe dhammaṁ bhāseyya, tatra ce tumhākaṁ evamassa "ayaṁ kho āyasmā atthaṁ hi kho micchā gaṇhāti, byañjanāni [page 129] sammā ropetī"ti, tassa neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaṁ nu kho āvuso byañjanānaṁ ayaṁ vā attho eso vā attho, katamo opāyikataro?"Ti, so ce evaṁ vadeyya "imesaṁ kho āvuso byañjanānaṁ ayameva attho opāyikataro, yo ceva eso"ti, so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṁ saññāpetabbo tasseva atthassa nisantiyā.

Aparo pana cunda sabrahmacārī saṅghe dhammaṁ bhāseyya, tatra ce tumhākaṁ evamassa "ayaṁ kho āyasmā atthaṁ hi kho sammā gaṇhāti, byañjanāni micchā ropetī"ti, tassa neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā so evamassa vacanīyo "imesaṁ nu kho āvuso atthassa imāneva byañjanāni etāni vā byāñjanāni, katamāni opāyikatarānī?"Ti, so ce evaṁ vadeyya "imassa nu kho āvuso atthassa imāneva opāyikatarāva, yāni ceva etānī"ti, 1 so neva ussādetabbo na apasādetabbo. Anussādetvā anapasādetvā sveva sādhukaṁ saññāpetabbo tesaññeva byañjanānaṁ nisantiyā.

Aparo pi ce cunda sabrahmacārī saṅghe dhammaṁ bhāseyya, tatra ce tumhākaṁ evamassa "ayaṁ kho āyasmā atthañceva sammā gaṇhāti, byañjanāni ca sammā ropetī"ti, tassa 'sādhū'ti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ. Tassa'sādhū'ti bhāsitaṁ abhinanditvā anumoditvā so evamassa vacanīyo "lābhā no āvuso suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ brahmacāriṁ passāma evaṁ atthupetaṁ byañjanūpetanti."

- - - - - - - - - - - - - -
1. Yāceva otāni - sīmu

[BJT Page 216]

Paccayānuññātakāraṇaṁ

16. Na vo ahaṁ cunda diṭṭhadhammakānaṁ yeva [page 130] āsavānaṁ saṁvarāya dhammaṁ desemi, na panāhaṁ cunda samparāyikānaṁ yeva āsavānaṁ paṭighātāya dhammaṁ desemi. Diṭṭhadhammikānaṁ cevāhaṁ cunda asāvānaṁ saṁvarāya dhammaṁ desemi samparāyikānañca āsavānaṁ paṭighātāya. Tasmātiha cunda yaṁ vo mayā cīvaraṁ anuññātaṁ, alaṁ ve taṁ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ parighātāya, yāvadeva hirikopīnapaṭicchādanatthaṁ. Yo vo mayā piṇḍapāto anuññāto, alaṁ ve so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya.

Iti purāṇañca vedanaṁ paṭihaṅkhāmi. Navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yaṁ vo mayā senāsanaṁ anuññātaṁ, alaṁ vo taṁ yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ paṭighātāya yāvadeva utuparissayavinodanaṁ paṭisallānārāmatthaṁ.

Yo vo mayā gilānappaccayabhesajjaparikkhāro anuññāto, alaṁ vo so yāvadeva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya abyāpajjhaparamatāyā ti.

Sukhallikānuyogā

17. Ṭhānaṁ kho panetaṁ cunda vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ "sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī"ti. Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "katamo so avuso sukhallikānuyogo? Sukhallikānuyogā hi bahū anekavihitā nānāppakārakā"ti.

[BJT Page 218]

Cattāro'me cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Katame cattāro? Idha cunda ekacco bālo pāṇe vadhitvā vadhitvā attānaṁ sukheti pīṇeti. Ayaṁ paṭhamo sukhallikānuyogo. Puna ca paraṁ cunda idhekacco [page 131] adinnaṁ ādiyitvā ādisitvā attānaṁ sukheti pīṇeti. Ayaṁ dutiyo sukhallikānuyogo. Puna ca paraṁ cunda idhekacco musā bhaṇitvā bhaṇitvā attānaṁ sukheti pīṇeti. Ayaṁ tatiyo sukhallikānuyogo. Puna ca paraṁ cunda idhekacco pañcahi kāmaguṇehi samappito samaṅgībhuto paricāreti, ayaṁ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti.

18. Ṭhānaṁ kho panetaṁ cunda vijjati. Yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ 'ime cattārā sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā"ti. Te vo 'mā hevantissuvacanīyā. Na te sammā vadamānā vadeyyuṁ abbhācikkheyyuṁ asatā abhutena.

Cattāro'me cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Katame cattāro? Idha cunda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ paṭhamo sukhallikānuyogo. Puna ca paraṁ cunda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ dutiyo sukhallikānuyogo.

[BJT Page 220]

Puna ca paraṁ cunda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ tatiyo sukhallikānuyogo. Puna ca paraṁ cunda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. [page 132] ayaṁ catuttho sukhallikānuyogo. Ime kho cunda cattāro sukhallikānuyogā ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.

18. Ṭhānaṁ, kho panetaṁ cunda vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ "ime cattāro sukhallikānuyogā anuyuttā samaṇā sakyaputtiyā viharanti"ti. Te vo evaṁ ti'ssu vacanīyā sammā te vo vadamānā vadeyyuṁ. Na te vo abbhācikkheyyuṁ asatā abhutena.

Sukhallikānuyogānisaṁsā

Ṭhānaṁ kho panetaṁ cunda vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ 'ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ kati phalāni katānisaṁsā pāṭikaṅkhā?"Ti. Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ cattāri phalāni cattāro ānisaṁsā pāṭikaṅkhā, katame cattāro? Idhāvuso bhikkhu tiṇṇaṁ saññojanānaṁ pari-k-khayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Idaṁ paṭhamaṁ phalaṁ paṭhamo ānisaṁso. Puna ca paraṁ āvuso bhikkhu tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmi hoti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Idaṁ dutiyaṁ phalaṁ dutiyo ānisaṁso. Puna ca paraṁ āvusā bhikkhu pañcannaṁ orambhāgiyānaṁ saññojanānaṁ parikkhāya opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā'ti. Ida tatiyaṁ phalaṁ tatiyo ānisaṁso. Puna ca paraṁ āvuso bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ catutthaṁ phalaṁ catuttho ānisaṁso. Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ imāni cattāri phalāni cattāro ānisaṁsā pāṭikaṅkhā"ti.

[BJT Page 222]

Khīṇāsavānaṁ abhabbaṭṭhānāni.

19, Ṭhānaṁ kho panetaṁ cunda vijjati, yaṁ aññatitthiyaṁ [page 133] paribbājakā evaṁ vadeyyuṁ "aṭṭhitadhammā samaṇā sakyaputtiyā viharantī"ti. Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṁ dhammā desitā paññattā yāvajivaṁ anatikkamanīyā. Seyyathāpi āvuso indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto acalo asampavedhī, evameva kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṁ dhammā desitā paññattā yāvajivaṁ anatikkamanīyā. Yo so āvuso bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto abhabbo so nava ṭhānāni ajjhācarituṁ:abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ. Abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ, seyyathāpi pubbe agārikabhuto. Abhabbo khīṇāsavo bhikkhu chandāgatiṁ gantuṁ, abhabbo khīṇāsavo bhikkhu dosāgatiṁ gantuṁ, abhabbo khīṇāsavo bhikkhu mohāgatiṁ gantuṁ, abhabbo khīṇasavo bhikkhu bhayāgatiṁ gantuṁ. Yo so āvuso bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritu"nti.

Pañhabyākaraṇāni

20. [page 134] ṭhānaṁ kho panetaṁ cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ " atītaṁ kho addhānaṁ ahabbha samaṇo gotamo atīrakaṁ1 ñāṇadassanaṁ paññapeti, noca kho anāgataṁ addhānaṁ arabbha atirakaṁ ñāṇadassanaṁ paññapeti. Tayidaṁ kiṁsu, tayidaṁ kathaṁsū?"Ti.

- - - - - - - - - - - - - - - - - - -
1. Atirekaṁ - sīmu

[BJT Page 224]

Te ca aññatitthiyā paribbājakā aññavihitakena ñāṇadassanena aññavihitakaṁ ñāṇadassanaṁ paññāpetabbaṁ maññanti, yathariva bālā abyattā. Atītaṁ kho cunda addhānaṁ ārabbha tathāgatassa satānusāri ñāṇaṁ hoti. So yāvatakaṁ ākaṅkhati tāvatakaṁ anussarati. Anāgatañca kho addhānaṁ ārabbha tathāgatassa bodhijaṁ ñāṇaṁ uppajjati 'ayamantimā jāti, natthidāni punabbhavo'ti. Atītañcepi kho cunda hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ tathāgato byākaroti. Atītañcepi cunda hoti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tampi tathāgato na byākaroti. Atītañcepi cunda hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgataṁ cepi cunda hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ tathāgato byākaroti. Anāgataṁ ce pi cunda hoti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tampi tathāgato na byākaroti. Anāgataṁ ce pi cunda hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya. Paccuppannaṁ cepi cunda hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ tathāgato byākaroti. Paccuppannañcepi cunda hoti bhūtaṁ [page 135] tacchaṁ anatthasaṁhitaṁ tampi tathāgato na byākaroti. Paccuppannañcepi cunda hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū tathāgato hoti tassa pañhassa veyyākaraṇāya.

21. Iti kho cunda atītānāgatapaccuppannesu dhammesu tathāgato kālāvādī bhūtavādi atthavādī dhammāvadi vinayavādī, tasmā 'tathāgato'ti. Vuccati. Yañca kho cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, sabbaṁ tathāgatena abhisambuddhaṁ. Tasmā 'tathāgato'ti vuccati. Yañca cunda rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abisambujjhati, yañca cunda rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāti, yaṁ etamasmiṁ antare bhāsati lapati niddisati, sabbaṁ taṁ tatheva hoti no aññathā. Tasmā 'tathāgato'ti vuccati. Yathāvādi cunda tathāgato tathākārī, yathākārī tathāvādī iti yathāvādi tathākārī, yathākārī tathāvādī, tasmā 'tathāgato'ti vuccati. Sadevake loke cunda samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhu anabhibhuto aññadatthudaso vasavatti. Tasmā 'tathāgato'ti vuccati.

- - - - - - - - - - - - - - -
1. Kālavādi saccavādi - syā.

[BJT Page 226]

Abyākataṭṭhānāni

22. Ṭhānaṁ kho panetaṁ cunda vijjati, yaṁ'aññatitthiyā paribbājakā evaṁ vadeyyuṁ "kinnū kho āvuso hoti tathāgato parammaraṇā? Idameva saccaṁ, moghamaññanti? Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā "abyākataṁ kho āvuso [page 136] bhagavatā: hoti tathāgato parammaraṇā, idameva saccaṁ, moghamaññanti?" Ṭhānaṁ kho panetaṁ cunda vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ "kiṁ panāvuso na hoti tathāgato parammaraṇā. Idameva saccaṁ, moghamaññanti?" Evaṁvādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: evampi kho āvuso bhagavatā abyākataṁ; na hoti tathāgato parammaraṇā, idameva saccaṁ moghamaññanti. Ṭhānaṁ kho panetaṁ cunda vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ "kiṁ panāvuso hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaṁ moghamaññanti." Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "abyākataṁ kho panetaṁ āvuso bhagavatā hoti ca na hoti ca tathāgato parammaraṇā, idameva saccaṁ moghamaññanti"
Ṭhānaṁ kho panetaṁ cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ 'kimpanāvuso neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṁ moghamaññanti. Evaṁ vādino cunda aññatitthiyā paribbājakā evamassū vacanīyā " evampi kho āvuso bhagavatā abyākataṁ: neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṁ moghamaññanti". Ṭhānaṁ kho panetaṁ cunda vijjati yaṁ. Aññatittiyā paribbājakā evaṁ vadeyyuṁ: "kasmā panetaṁ āvuso samaṇena gotamena abyākatanti? "Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "nahetaṁ āvuso atthasaṁhitaṁ na dhammasaṁhitaṁ na ādibrahmacariyakaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Tasmā naṁ bhagavatā abyākatanti."

[BJT Page 228]

Byākataṭṭhānāni

23. Ṭhānaṁ kho panetaṁ cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ "kiṁ panāvuso samaṇena gotamena byākatanti? "Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "idaṁ dukkhanti kho āvuso bhagavatā byākataṁ. Ayaṁ dukkhasamudayoti'kho āvuso bhagavatā byākataṁ, ayaṁ dukkhanirodho'ti kho āvuso bhagavatā byākataṁ, ayaṁ dukkhanirodhagāminī paṭipadā'ti kho āvuso bhagavatā byākatanti".

24. [page 137] ṭhānaṁ kho panetaṁ cunda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ "kasmā panetaṁ āvuso samaṇena gotamena byākatanti? "Evaṁ vādino cunda aññatitthiyā paribbājakā evamassu vacanīyā: "etañhi āvuso atthasaṁhitaṁ, etaṁ dhammasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmā taṁ bhagavatā byākatanti."

Pubbantasahagatā diṭṭhinissayā

Ye pi te cunda pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā yathā te byākātabbā. Yathā ca te na byākātabbā kiṁ vo ahaṁ te tattha byākarissāmi? Ye pi te cunda aparantasahagatā diṭṭhinissayā, te pi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā kiṁ vo ahaṁ te tattha byākarissāmi.

25. Katame ca te cunda pubbannasahagatā diṭṭhinissayā ye vo mayā byākatā yathā te byākātabbā? Santi kho cunda eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: 'sassato attā ca loko ca' idameva saccaṁ moghamaññanti. Santi pana cunda ekesamaṇabuhmaṇā evaṁ vādino evaṁ diṭṭhino: 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaṅkato attā ca loko ca, parakato attā ca loko ca, sayaṁ kato ca para kato ca attā ca loko ca, [page 138] asayaṅkāro aparakāro adhiccasamuppanno attā ca loko ca, idameva saccaṁ, moghavaññanti. Sassataṁ sukhadukkhaṁ, asassataṁ sukhadukkhaṁ, sassatañca asassatañca sukhadukkhaṁ, neva sassataṁ nāsassataṁ sukhadukkhaṁ, sayaṅkata sukhadukkhaṁ, paraṅkataṁ sukhadukkhaṁ, sayaṅkatañca paraṅkatañca sukhadukkhaṁ, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ, idameva saccaṁ moghamaññanti.
[BJT Page 230]

26. Tatra cunda ye te samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino sassato attā ca loko ca, idameva saccaṁ moghamaññanti. Tyāhaṁ upasaṅkamitvā evaṁ vādami: atthinu kho idaṁ āvuso, vuccati sassato attā ca leko cā? "Ti yañca kho te evamāhaṁsu 'idameva saccaṁ. Moghamaññanti, taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaṁ cunda paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṁ adhippaññatti.

27. Tatra cunda ye te samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino "sassato attā ca loko ca, 'asassato attā ca loko ca, sassato ca asassato ca attā ca loko ca, neva sassato nāsassato attā ca loko ca, sayaṅkato attā ca loko ca, paraṅkato attā ca loko ca, sayaṅkato ca parakato ca attā ca loko ca, asayaṅkāro aparakāro adhiccasamuppanno attā ca loko ca, sassataṁ sukhadukkhaṁ, [page 139] asassataṁ sukhadukkhaṁ, sassatañca asassatañca sukhadukkhaṁ, neva sassataṁ nāsassataṁ sukhadukkhaṁ, sayaṅkataṁ sukhadukkhaṁ, paraṅkataṁ sukhadukkhaṁ, sayaṅkataṁ ca paraṅkataṁ ca sukhadukkhaṁ, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ, idameva saccaṁ moghamaññanti. " Tyāhaṁ upasaṅkamitvā evaṁ vadāmi "atthi kho idaṁ āvuso vuccati asayaṅkāraṁ aparakāraṁ adhiccasamuppannaṁ sukhadukkhanti?" Yañca kho te evamāhaṁsu idameva saccaṁ, moghamaññanti', taṁ tesaṁ nānujānāmi, taṁ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāya pi kho ahaṁ cunda paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṁ adhipaññatti. Ime kho te cunda pubbantasahagatā diṭṭhinissayā, ye te mayā byākatā yathā te byākātabbā yathā ca te na byākātabbā, kiṁ vo ahaṁ te tattha byākarissamī?"Ti.

[BJT Page 232]

Aparantasahagatā diṭṭhinissayā

28. Katame ca cunda aparantasahagatā diṭhinissayā ye te mayā byākatā yathā te byākātabbā? Yathā ca te na byākātabbā, kiṁ vo ahaṁ te tattha byākarissāmī?"Ti. Santi cunda eko samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: "rūpī attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Santi pana cunda eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino "nārūpī attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti, " rūpi ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Neva rūpī nānarūpī attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " [page 140] saññi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Nevasaññīnāsaññī attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṁ, moghamaññanti. " Tatra cunda ye te samaṇabuhmaṇā evaṁ vādino evaṁ diṭṭhino, rūpī attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: atthi kho idaṁ āvuso, vuccati "rūpī attā hoti arogo parammaraṇā?"Ti. Yaṁ kho te evamāhaṁsu "idameva saccaṁ, moghamaññanti" taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaṁ cunda paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṁ adhippaññatti.

29. Tatra cunda ye te samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino arūpi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Rūpī ca arūpī ca attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Neva rūpi nārūpi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Saññi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Asaññi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " Nevasaññināsaññi attā hoti arogo parammaraṇā, idameva saccaṁ, moghamaññanti. " "Attā ucchijjati vinassati, na hoti parammaraṇā, idameva saccaṁ, moghamaññanti, tyāhaṁ upasaṅkamitvā evaṁ vadāmi: atthi kho idaṁ āvuso, vuccati "attā ucchijjati vinassati, na hoti parammaraṇā ti" mañca kho te cunda evamāhaṁsu: idameva saccaṁ moghamaññanti, taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññino pi hettha cunda santeke sattā. Imāyapi kho ahaṁ cunda paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo, atha kho ahameva tattha bhiyyo yadidaṁ adhippaññatti. Ime kho te cunda aparantasahagatā diṭṭhinissayā, ye te mayā byākatā [page 141] yathā te byākātabbā. Yathā ca te na byākātabbā kiṁ vo ahaṁ te tattha byākarissāmī"ti.

[BJT Page 234]

30. Imesaṁ ca cunda pubbantasahagatānaṁ diṭṭhinassayānaṁ imesaṁ ca aparantasahagatānaṁ diṭṭhinissayānaṁ pahānāya samatikkamāya evaṁ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha cunda bhikkhu kāye kāyāyanupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṁ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā domanassaṁ, imesaṁ ca cunda pubbantasahagatānaṁ diṭṭhinissayānaṁ imesaṁ ca aparantasahagatānaṁ diṭṭhinissayānaṁ pahānāya samatikkamāya evaṁ mayā ime cattāro satipaṭṭhānā desitā paññattā ti.

31. Tena kho pana samayena āyasmā upavāno bhagavato piṭṭhito hoti bhagavantaṁ vījayamāno. Atha kho āyasmā upavāno bhagavantaṁ etadavoca: acchariyaṁ bhante abbhūtaṁ bhante, pāsādiko vatāyaṁ bhante dhammapariyāyo, supāsādiko vatāyaṁ bhante dhammapariyāyo. Ko nāmāyaṁ bhante dhammapariyāyo?"Ti. "Tasmā tiha tvaṁ upavāna imaṁ dhammapariyāyaṁ pāsādikotveva naṁ dhārehī"ti.

Idamavoca bhagavā attamano āyasmā upavāno bhagavato bhāsitaṁ abhinandīti.

Pāsādikasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.

[BJT Page 236]
7.
[page 142]

Lakkhaṇasuttaṁ

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti1 te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Dvattiṁsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve gatiyo bhavanti anaññā: sace agāraṁ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti sammāsambuddho loke vivattacchado2 katamāni tāni bhikkhave dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa [page 143] dveva gatiyo bhavanti anaññā? Sace agāraṁ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena samena abhivijīya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti sammāsambuddho loke vivattacchado2

2. Idha bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Yampi bhikkhave mahāpuriso suppatiṭṭhitapādo hoti. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.

- - - - - - - - - - - - -
1. Bhaddante ti - machasaṁ. 2. Vivaṭacchado - syā, kam. Vivaṭṭacchado - machasaṁ

[BJT Page 238]

Puna ca paraṁ bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. 1 Yampi bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.

Puna ca paraṁ bhikkhave mahāpuriso āyatapaṇhī hoti yampi bhikkhave mahāpuriso āyatapaṇhī hoti, idampi bhikkhave mahāpurissa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso dīghaṅgulī hoti. Yampi bhikkhave mahāpuriso dīghaṅgulī hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso mudutalunahatthapādo hoti. Yampi bhikkhave mahāpuriso mudutaḷunahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso jālahatthapādo hoti. Yampi bhikkhave mahāpuriso jālahatthapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso ussaṅkhapādo hoti. Yampi bhikkhave mahāpuriso ussaṅghapādo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso eṇijaṅgho hoti. Yampi bhikkhave mahāpuriso eṇijaṅgho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati. Yampi bhikkhave mahāpuriso ṭhitako'va anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimaccati, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso kosohitavatthaguyho hoti. Yampi bhikkhave mahāpuriso kosohitavatthaguyho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti. Yampi bhikkhave mahāpuriso suvaṇṇavaṇṇo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso kañcanasannibhattaco hoti. Yampi bhikkhave mahāpuriso kañcanasannibhattaco hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso sukhumacchavi hoti. Yampi bhikkhave mahāpuriso sukhumacchavi hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso sukhumattā chaviyā rajojallaṁ kāye na upalippati. Yampi bhikkhave mahāpuriso sukhumattā chaviyā rajojallaṁ kāye na upalippati, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni honti. Yampi bhikkhave mahāpuriso [page 144] ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni padakkhiṇāvattakajātāni honti. Yampi bhikkhave mahāpuriso uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍaḍalāvattāni2 padakkhiṇāvattakajātāni honti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso brahmujjugatto hoti. Yampi bhikkhave mahāpuriso brahmujjugatto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso sattussado hoti. Yampi bhikkhave mahāpuriso sattussado hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati puna ca paraṁ bhikkhave mahāpuriso sīhapubbaddhakāyo hoti. Yampi bhikkhave mahāpuriso sīhapubbaddhakāyo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso citantaraṁso hoti. Yampi bhikkhave mahāpuriso citantaraṁso hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, yampi bhikkhave mahāpuriso nigrodhaparimaṇḍalo hoti, yāvatakavassa kāyo, tāvatakvassa byāmo, yāvatakvassa byāmo tāvatakvassa kāyo, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso samavattakkhandho hoti. Yampi bhikkhave mahāpuriso samavattakkhandho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso rasaggasaggī hoti. Yampi bhikkhave mahāpuriso rasaggasaggī hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso sīhahanu hoti. Yampi bhikkhave mahāpuriso sīhahanu hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso cattāḷīsadanto hoti. Yampi bhikkhave mahāpuriso cattāḷīsadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso samadanto hoti. Yampi bhikkhave mahāpuriso samadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso aviraḷadanto hoti. Yampi bhikkhave mahāpuriso aviraḷadanto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso susukkadāṭho hoti. Yampi bhikkhave mahāpuriso susukkadāṭho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso pahūtajivho hoti. Yampi bhikkhave mahāpuriso pahūtajivho hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso buhmassaro hoti, karavīkabhiṇī. Yampi bhikkhave mahāpuriso brahmassaro hoti, karavīkabhāṇī. Idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso abhinīlanetto hoti. Yampi bhikkhave mahāpuriso ahīnīlanetto hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso gopamukho hoti. Yampi bhikkhave mahāpuriso gopakhumo hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Puna ca paraṁ bhikkhave mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutūlasannibhā. Yampi bhikkhave mahāpuriso uṇṇā bhamukantare jātā hoti odātā mudutulasannibhā, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. [page 145] puna ca paraṁ bhikkhave mahāpuriso uṇhīsasīso hoti. Yampi bhikkhave mahāpuriso unhīsasīso hoti, idampi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
- - - - - - - - - - - -
1. Sabbākāra paripūrāṇi suvibhattantarāṇi - [pts 2.] Kuṇḍalāvaṭṭāni - machasaṁ.

[BJT Page 240]

Imāni kho tāni bhikkhave dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado.

3. Imāni kho bhikkhave dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakā pi isayo dhārenti. No ca kho te jānanti 'imassa kammassa katattā imaṁ lakkhaṇaṁ paṭilabhantī'ti.

Suppatiṭṭhitapādalakkhaṇaṁ (1)

Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ puramaṁ niketaṁ pubbe manussabhūto samāno daḷhasamādāno ahosi, kusalesu dhammesu avatthitasamādāno, kāyasucarite vacīsucarite manosucarite, dānasaṁvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu [page 146] dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulantā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, suppatiṭṭhitapādo hoti, samaṁ pādaṁ bhūmiyaṁ nikkhipati, samaṁ uddharati, samaṁ sabbāvantehi pādatalehi bhūmiṁ phusati. So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ.

[BJT Page 242]

Parosahassaṁ kho panassa puttā bhavanti surā vīraṅgarūpā parasenappamaddanā, so imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Avikkhamhiyo hoti kenaci manussabhūtena paccattikena paccāmittena. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado, buddho samāno kiṁ labhati? Avikkhamabhiyo1 hoti. Abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena [page 147] vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā avoca.

Tatthetaṁ vuccati:

Sacce ca dhamme ca dame ca saṁyame
Soceyya sīlālayuposathesu ca,
Dāne ahiṁsāya asāhase rato
Daḷhaṁ samādāya samattamācari2

So tena kammena divaṁ apakkami3
Sukhaṁ ca khiḍḍāratiyo ca anvahi
Tato cavitvā punarāgato idha
Samehi pādehi phusī vasundharaṁ.

Byākaṁsu veyyañjanikā samāgatā
Samappatiṭṭhassa na hoti khambhanā,
Gihissa vā pabbajitassa vā puna4
Taṁ lakkhaṇaṁ bhavati tadatthajotakaṁ.

Akkhambhiyo hoti agāramāvasaṁ
Parābhibhu sattubhī sattumaddano,
Manussabhūtenidha hoti kenaci
Akkhambhiyo tassa phalena kammuno

- - - - - - - - - - - - -
1. Akakhamabhiyo - machasaṁ
2. Samanatamācari - syā. Kam

3. Samakakami. Machasaṁ 4. Bana - syā.

[BJT Page 244]

Sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Aggo na so gacchati jātu khambhataṁ
Naruttamo esahi tassa dhammatā'ti.

Pādatalesu cakkalakkhaṇaṁ (2)

4. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno [page 148] bahujanassa sukhāvaho ahosi, ubbegaṁ uttāsaṁ bhayaṁ apanuditā dhammikaṁ ca rakkāvaraṇaguttiṁ saṁvidhātā saparivāraṁ ca dānaṁ adāsi. So tassakammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati. Heṭṭhā pādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvihattantarāni. So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavatatī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ.
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati.

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Mahāparivāro hoti, mahā'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca tatthetaṁ vuccati:

Pure puratthā purimāsu jātisu
Manussabhūto bahunaṁ sukhāvaho,
Ubbegauttāsabhayāpanūdano
Guttīsu rakkhāvaraṇesu ussuko.

[page 149] so tena kammena divaṁ samakkami
Sukhañca khiḍḍā ratiyo ca anvabhī,
Tato civitvā punarāgato idha
Cakkāni pādesu duvesu vindati
Samantanemīni sahassarāni ca.

[BJT Page 246]

Byākaṁsu veyyañjanikā samāgatā,
Disvā kumāraṁ satapuññalakkhaṇaṁ
Parivāravā hessati sattumaddano
Tathā hi cakkāni samantanemini.

Sace na pabbajjamupeti tādiso,
Vatteti cakkaṁ paṭhaviṁ pasāsati
Tassānuyuttā'dha1 bhavanti khattiyā
Mahāyasaṁ samparivārayanti naṁ.

Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo
Devāmanussā surasakka2 rakkhasā
Gandhabbanāgā vihagā catuppadā
Anuttaraṁ devamanussapūjitaṁ
Mahāyasaṁ samparivārayanti nanti.

Āyatapaṇahitādini tīni lakkhaṇāni (3 - 5)

5. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosi, nihitadaṇeḍā nihitasattho lajjī dayāpanto sabbapāṇabhūtahitānukampi vihāsi, so tassa kammassa katattā upacitattā ussantattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni tīṇi māhāpurisalakkhaṇāni [page 150] paṭilabhati, āyatapaṇhī ca hoti dīghaṅgulī ca brahmujugatto ca. So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ.
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Dīghāyuko hoti viraṭṭhitiko, dīghamāyumpāleti. Na sakkā hoti antarā jīvitā vorepetuṁ kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyumpāleti, na sakkā hoti antarā jīvitā voropetuṁ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā avoca. Tatthetaṁ vuccati:
- - - - - - - - - -
1. Tassānu yattā ca - machasaṁ 2. Satta (kam)

[BJT Page 248]

Maraṇavadha1 bhayattano viditvā
Paṭivirato paramāraṇāyahosi2
Tena sucaritena saggamagamā3
Sukataphalavipākamanuhosi.

Caviya punaridhāgato samāno
Paṭilabhati idha tīṇi lakkhaṇāni,
Bhavati vipuladīghapāsaṇabhiko
Brahmā'va sūju subho sujātagatto.

Subhujo susu susaṇṭhito sujāto
Mudutaḷuṇaṅguliyassa honti dīghā,
[page 151] tīhi purisavaraggalakkhaṇehi
Cirayapanāya4 kumāramādiyanti.

Bhavati yadi gihī ciraṁ yapeti
Cirataraṁ pabbajati yadi tato hi
Yāpayati vasiddhi bhāvanāya
Iti dīghāyukatāya tannimittanti.

Satatussadatālakkhaṇaṁ (6)

6. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno dātā ahosi paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, sattussado hoti. Sattassa ussadā honti: uhosu hatthesu ussadā honti, uhosu pādosu ussadā honti, uhosu aṁsakūṭesu ussadā honti, khandhe ussadā hoti. So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. Rājā samāno idaṁ labhati. Buddho samāno kiṁ labhati? Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. Buddho samāno idaṁ labhati. [page 152] etamatthaṁ bhagavā avoca. Tatthetaṁ vuccati:

- - - - - - - - - - -
1. Maraṇa (machasaṁ) 2. Māraṇāya hoti (machasaṁ) 3. Tena so sucaritena saggamagamāsi (syā) 4. Cirayāpatāya (syā)

[BJT Page 250]

Khajjabhojanaṁ atha leyyasāyiyaṁ
Uttamaggarasadāyako ahu.
Tena so sucaritena kammunā
Nandane ciramahippamodati.

Sattavussado idhādhigacchati
Hatthapādamudutalañca vindati,
Āhu byañjananimittakovidā
Khajja bhojja rasalābhitāya naṁ.

Taṁ gihissapi tadatthajotakaṁ
Pabbajampi ca tadādhigacchati,
Khajjabhojanassa lābhiruttamaṁ
Āhu sabbagihibandhanacchidanti.

Karacaraṇamudutājālatālakkhaṇāni (7 - 8)

7. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janaṁ saṅgāhako ahosi dānena peyyavajjena1 atthacariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve [page 153] mahāpurisalakkhaṇāni paṭilabhati, mudutaḷuṇahatthapādo ca hoti jālahatthapādo ca. So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā, so imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Buddho samāno kiṁ labhati? Susaṅgahitaparijano hoti, susaṅgahitā'ssa honti bhikkhū bhikkhūṇiyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā avoca. Tatthetaṁ vuccati:

Dānampi catthacariyatañca2
Piyavadanaṁ ca samānachandataṁ ca3
Kariya cariya susaṅgahaṁ bahunnaṁ4
Anavamatena guṇena yāti saggaṁ.

- - - - - - - - - - - -
1. Piyavāvena (syā kam)
2. Dānampi ca atthacariyatamapi ca [pts] 3. Piyavāditaṁ ca samānāttataṁ ca (machasaṁ) 4. Bahūnaṁ (machasaṁ)

[BJT Page 252]

Vacīya punaridhāgato samāno
Karacaraṇamudutalañca jālino ca,
Atirucirasuvaggudassaneyyaṁ
Paṭilabhati daharo susu kumāro.

[page 154] bhavati parijanassavo vidheyyo
Mahimiva māvasate1 susaṅgahīto,
Piyavadu hitasukhataṁ jigiṁsamāno2
Abhirucitāni guṇāni ācaranto. 3

Yadi ca jahati sabbakāmabhogaṁ
Kathayati dhammakathaṁ jino janassa,
Vacanapaṭikarassabhippasannā
Sutvā dhammanudhammamācarantī4ti

Ussaṅkhapāda uddhaggalomatālakkhaṇāni (9 - 10)

8. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno bahuno janassa atthūpasaṁhitaṁ dhammūpasaṁhitaṁ vācambhāsitā ahosi, bahujanaṁ nidaṁsesi, pāṇīnaṁ hitasukhāvaho dhammayāgī, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ussaṅkhapādo ca hoti uddhaggalomo ca. So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ.
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaroca kāmabhogīnaṁ. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṁ. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

[page 155] atthadhammasaṁhitaṁ5 pure giraṁ
Erayaṁ bahujanaṁ nidaṁsayī,
Pāṇīnaṁ hitasukhāvaho ahū
Dhammayāgamayajī6 amaccharī.

- - - - - - - - - - - - -
1. Mahimaṁ āvayate (sīmu. Machasaṁ) 2. Jīgīsamāno(machasaṁ) 3. Ācarati (sīmu. Machasaṁ) 4. Sutvāna dhammānudhamma mācaranati (machasaṁ) 5. Atthadhammasaṁhitaṁ (kam. [Pts] 6. Dhammayāgaṁ asasaji (kam)

[BJT Page 254]

Tena so sucaritena kammunā
Sugatiṁ vajati tattha modati
Lakkhaṇāni ca duve idhāgato
Uttamappamukhatāya1 vindati.

Ubbhamuppatitalomavāsaso
Pādagaṇṭhirahū sādu saṇṭhitā,
Maṁsalohitā citā tacotthaṭā
Uparivaraṇā ca sohanā2ahu.

Gehamāvasati ce tathāvidho
Aggataṁ vajati kāmabhoginaṁ,
Tena uttarītaro na vijjati
Jambudīpamahibhuyya irīyati.

[page 156] pabbajampi ca anomanikkamo
Aggataṁ vajati sabbapāṇinaṁ,
Tena uttarītaro na vijjati
Sabbalokamahibhuyya viharatī'ti.

Eṇījaṅghalakkhaṇaṁ (11)

9. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno sakkaccaṁ vācetā ahosi sippaṁ vā vijjaṁ vā caraṇaṁ vā kammaṁ vā, 'kinti me khippaṁ vijāneyyuṁ, kinti'me khippaṁ paṭipajjeyyuṁ na ciraṁ kilisseyyunti.
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno idaṁ mahāpurisalakkhaṇaṁ paṭilabhati, eṇijaṅgho hoti. So tena lakkhaṇe samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ.
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājanucchavikāni, tāni khippaṁ paṭilabhati. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Yāni tāni samaṇārahāni samaṇaṅgāni samanūpabhogāni samaṇānucchavikāni, tāni khippaṁ paṭilabhati. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Sippesu vijjācaraṇesu kammasu3
Kathaṁ vijāneyyu3 lahunti icchati.
[page 157] yadūpaghātāya na hoti kassaci
Vāceti khippaṁ na ciraṁ kilissati.

- - - - - - - - - - - -
1. Utatama sukhatāya (sayyā. Utatama pamukakhatāya (kam) utatamapamukhatāya sukhāni (sīmu)
2. Uparijānu sobanā (syā). Papari ca pana sobhatā [pts] 3. Kammesu - (machasaṁ)
3. Vijāneyyuṁ - (machasaṁ)

[BJT Page 256]

Taṁ kammaṁ katvā kusalaṁ sukhudrayaṁ1
Chaṅghā manuññā labhate susaṇṭhitā,
Vaṭṭā sujātā anupubbamuggatā
Uddhaggalomā sukhumattacotthaṭā.

Eṇeyyajaṅgho'ti tamāhu puggalaṁ
Sampattiyā khippamidāhu lakkhaṇaṁ,
Gehānulomāni yadābhikaṅkhati
Apabbajaṁ khippamidhādhigacchati.

Sace va pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇo,
Anucchavikassa yadānulomikaṁ
Taṁ vindati khippamanomavikkamo'ti. 2

Subumacchavilakkhaṇaṁ (12)

10. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā ahosi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ nasevitabbaṁ, kimme karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya assā?Ti. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno idaṁ mahāpurisalakkhaṇaṁ paṭilabhati, sukhumacchavī hoti, sukhumattā chaviyā rajojallaṁ kāye na upalippati. [page 158] so tena lakkhaṇena samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ.
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā, seṭṭho vā kāmabhoginaṁ. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Mahāpañño hoti, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Nāssa hoti koci paññāya sadiso vā, seṭṭho vā sabbasattānaṁ. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Pure puratthā purimāsu jātisu
Aññātukāmo paripucchitā ahu,
Sussūsitā pabbajitaṁ upāsitā
Atthantaro atthakathaṁ nisāmayi.

- - - - - - - - - - -
1. Sukhinadriyaṁ - (kam) 2. Khippamanomanikkamo - (syā. [Pts]

[BJT Page 258]

Paññāpaṭilābhagatena1 kammunā
Manussabhūto sukhumacchavī ahu,
Byākaṁsu uppādanimittakovidā
Sukhumāni atthāni avecca dakkhati.

Sace na pabbajjamupeti tādiso
Vatteti cakkaṁ paṭhaviṁ passāti.
Atthānusatthīsu pariggahesu ca
Na tena seyyo sadiso va vijjati.

[page 159] sace ca pabbajjamupeti tādiso
Nekkhammachandābhirato vicakkhaṇe,
Paññāvisiṭṭhaṁ labhate anuttaraṁ
Pappoti bodhiṁ varabhurimedhaso'ti.

Suvaṇṇavaṇṇatālakkhaṇaṁ (13)

11. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji, na kuppi, na byāpajji, nappatitthayi, na kopañca dosañca appaccayañca pātvākāsi. Dātā ca ahosi sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ2 khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno idaṁ mahāpurisalakkhaṇaṁ paṭilabhati, suvaṇṇavaṇṇo hoti kañcanasannibhattaco. So tena lakkhaṇe samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

1. Akkodhañca adhiṭṭhahī adāsi3
Dānañca vatthāni sukhumāni succhavini.
[page 160] purimatarabhave ṭhito'bhivissaji4 mahimiva suro abhivassaṁ,
- - - - - - - - -
1. Paññapaṭilābhakatena - [pts] 2. Pāravuṇānaṁ - (machasaṁ) 3. Adāsī ca - [pts] 4. Abhivisasaji (machasaṁ)

[BJT Page 260]

2. Taṁ katvāna ito cuto divaṁ
Uppajja1 sukataphalavipākamanubhutvā,
Kaṇakatanusannibho idhābhibhavati
Suravarataroriva indo.

3. Gehamāvasati naro apabbajja
Micchāmahatimahiṁ anusāsatī
Pasayha sa hī ca sattaratanaṁ
Paṭilabhati vimala2 sukhumacchaviṁ suciñca.

4. Lābhī acchādanavatthamokkhapāpuraṇānaṁ3
Bhavati sadi anagāriyataṁ upeti.
Sa hi4 purimakataphalaṁ anubhavati
Na bhavati katassa panāso'ti.

Kosohitavatthaguyhatālakkhaṇaṁ (14)

12. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbemanussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātī mitte suhajje sakhino samānetā ahosi, mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampī [page 161] puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, samaṅgīkatvā ca abbhanumoditā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno idaṁ mahāpurisalakkhaṇaṁ paṭilabhati, kosohitavatthaguyho hoti. So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Pahūtaputto hoti, parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Pahūtaputto hoti anekasahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Pure puratthā purimāsu jātisu
Cirappanaṭṭhe sucirappavāsino,
Ñātī suhajje sakhino samānayī
Samaṅgikatvā5 anumoditā ahu

- - - - - - - - - - -
1. Uppajji - (machasaṁ) 2. Vipula - (syāma) vipulaṁ - [pts 3.] Pāvuraṇānaṁ - (machasaṁ) 4. Sāhito - (machasaṁ) 5. Samaggiṁ katvā - (syā [pts]

[BJT Page 262]

So tena1 kammena divaṁ apakkami2
Sukhañca khiḍḍā ratiyo ca aṇvabhī.
Tato cavitvā punarāgato idha
Kosohitaṁ vindati vatthachādiyaṁ.

[page 162] pahūtaputto bhavatī tathāvidho
Parosahassaṁ ca bhavanti atrajā.
Sūrā ca vīrā ca3 amittatāpanā
Gihissa pītiṁ jananā piyaṁvadā.

Bahutarā pabbajitassa irīyato
Bhavanti puttā vacanānusārino.
Gihissa vā pabbajitassa vā puna
Taṁ lakkhaṇaṁ bhavati5 tadatthajotakanti.

Paṭhamabhāṇavāro niṭṭhito.

Parimaṇḍala - anonama - ja'ṇṇuparimasanalakkhaṇāni (15, 16)

13. Yampī bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno mahājanasaṅgahaṁ samekkhamāno samaṁ jānāti, sāmaṁ jānāti, purisaṁ jānāti, purisavisesaṁ jānāti ayamidamarahati ayamidamarahatī'ti. Tattha tattha purisavisesakaro pure ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako'va anonamanto ubhohī pāṇītalehi jaṇṇukāni parimasati parimajjati, so tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ [page 163] labhati? Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittupakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Aḍḍho hoti mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathīdaṁ saddhādhanaṁ sīladhanaṁ hirīdhanaṁ ottappadhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ, buddho samāno idaṁ labhati. Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

- - - - - - - - - -
1. Sa tena - (kam) 2. Samakkami - (machasaṁ) 3. Viraṅgarūpā - (kam) 4. Jāyati - (machasaṁ) 5. Mahāṇasaṅgāhataṁ samapekkhamāno (kam)

[BJT Page 264]

Tuliya paṭiviciya1 cinnayitvā
Mahajanasaṅgahanaṁ2 samekkhamāno,
Ayamidamarahatīti tattha tattha
Purisavisesakaro pure ahosi.

3Sa hi ca pana ṭhito anonamanto
Phusati karehi ubhohi jaṇṇukāni,
Mahiruhaparimaṇḍalo ahosi
Sucaritakammavipākasesakena.

Bahuvividha nimitta lakkhaṇaññū
Abhinipuṇā manujā viyākariṁsu,
Bahuvividhāni gihīnamarahāni
Paṭilabhati daharo susū kumāro,

[page 164] idha mahīpati'ssa kāmabhogī
Gihipaṭirūpakā bahū bhavanti,
Yadi ca jahati sabbakāmabhogaṁ
Labhati anuttaramuttamaṁ dhanagganti.

Sīhapubbaddhakāyādīni tīṇi lakkhaṇāni (17 - 19)

14. Yampī bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno bahuno janassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo 'kinti me saddhāya vaḍḍheyyuṁ, sīlena vaḍḍheyyuṁ, sutena vaḍḍheyyuṁ, 4 cāgena caḍḍheyyuṁ, dhammena vaḍḍheyyuṁ, paññāya vaḍḍheyyuṁ dhanadhaññena caḍḍheyyuṁ, khettavatthunā vaḍḍheyyuṁ, dvipadacatuppadehi vaḍḍheyyuṁ, puttadārehi vaḍḍheyyuṁ, dāsakammakaraporisehi vaḍḍheyyuṁ, ñātīhi vaḍḍheyyuṁ, mittehi vaḍḍheyyuṁ, bandhavehi vaḍḍheyyunti.

- - - - - - - - - - - - - -
1. Paṭivicaya - (machasaṁ) 2. Mahājanaṁ saṅgāhataṁ - (kam) 3. Mahiñca - (machasaṁ) ghamā ca pana (syā) 4. Sutena vaḍḍheyyuṁ(syā)

[BJT Page 266]

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaddhakāyo ca hoti citantaraṁso ca samavattakkhandho ca. So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? [page 165] aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dīpadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi. Na parihāyati sabbasampattiyā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāye na parihāyati sabbasampattiyā. Buddho samāno idaṁ labhati.
Etamatthaṁ bhagavā avoca. Tatthetaṁ vuccati:

Saddhāya sīlena sutena buddhiyā
Cāgena dhammena bahūhi sādhuhi
Dhanena dhaññena ca khettavatthunā
Puttehi dārehi catuppadehi ca.

Ñātīhi mittemi ca bandhavehi ca
Balena vaṇṇena sukhena cūbhayaṁ,
Kathaṁ na hāyyeṁ pare'ti icchati
Idaṁ samiddhaṁ ca2 panābhikaṅkhati.

Sa sīhapubbaddhasusaṇṭhito ahu
Samavattakkhandho ca citantaraṁso
Pubbe suciṇṇena katena kammunā
Aha niyaṁ pubbanimittamassataṁ.

Gihī pi dhaññena dhanena vaḍḍhati
Puttehi dārehi catuppadehi ca,
Akiñcano pabbajito anuttaraṁ
Pappoti sambodhimahānadhammatanti. 1

- - - - - - - - - - - -
1. Atthassa midadhi ca - (machasaṁ) addhaṁ samidhaṁ ca (syā)
2. Pappeṁti boyiṁ asahāna dhammatanti (machasaṁ)

[BJT Page 268]

Rasaggasaggitālakkhaṇaṁ (20)

15. [page 166] yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno sattānaṁ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya jātā honti samāvāhiniyo. 1 So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaniyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Buddho samāno idaṁ labhati.

Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Na pāṇidaṇḍehi panātha leḍḍunā
Satthena vā maraṇavadhena vā puna,
Ubbādhanāya paritajjanāya vā
Na heṭhayī janatamaheṭhako ahu.

Teneva so sugatisu pecca modati
Sukhapphalaṁ kariya sukhāni vindati,
[page 167] samojasā2 rasaharaṇī susaṇaṭhitā
Idhāgato labhati rasaggasaggitaṁ.

Tenāhu naṁ atinipuṇā vicakkhaṇā
Ayaṁ naro sukhabahulo bhavissati
Gihissa vā pabbajitassa vā puna3
Taṁ lakkhaṇaṁ bhavati tadatthajotakanti.

- - - - - - - - - - -
1. Samābhivāhitva yo (machasaṁ) 2. Sampajjasā [pts] pā muñjasā (syā) sāmañcasā (kam) 3. Pana (syaṁ)

[BJT Page 270]

Abhinīlanetta - gopakhumalakkhaṇāni (21, 22)

16. Yampī bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno na ca visaṭaṁ na ca visācī1 na ca pana viceyya pekkhitā, ujū. Tathā pasaṭamujumano piyacakkhunā bahujanaṁ udikkhitā ahosi. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, abhinīlanetto ca hoti gopakhumo ca. So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo brāhmaṇagahapatikānaṁ negamajānapadānaṁ [page 168] gaṇakānaṁ mahāmattānaṁ anīkaṭṭhānaṁ dovārikānaṁ amaccānaṁ pārisajjānaṁ rājūnaṁ bhogiyānaṁ kumārānaṁ, rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Piyadassano hoti, bahuno janassa piyo hoti manāpo bhikkhunaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ devānaṁ manussānaṁ asurānaṁ nāgānaṁ gandhabbānaṁ. Buddho samāno idaṁ labhati.

Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Na ca visaṭaṁ na ca visācī2
Na ca pana viceyya pekkhitā
Ujuṁ tathā pasaṭamujumano
Piyacakkhunā bahujanaṁ udikkhitā.

Sugatīsu so phalavipākaṁ
Anubhavati tattha modati.
Idha ca pana bhavati gopakhumo
Abhinīlanettanayano sudassano.

Abhiyogino ca nipuṇā
Bahū pana nimittakovidā
Sukhumanayanakusala manujā
Piyadassano'ti abhiniddisanti naṁ.

- - - - - - - - - - - - -
1. Na ca visācitaṁ [pts], na ca visāvī (syā) 2. Na ca visāvitaṁ [pts], na ca visāvi (syā)

[BJT Page 272]

Piyadassano gihī pi santo ca
Bhavati bahujanapiyāṭhito,
[page 169] yadi ca na bhavati gihī samano hoti
Piyo bahūnaṁ sokanāsano'ti.

Uṇhīsasīsalakkhaṇaṁ (23)

17. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno bahujanapubbaṅgame ahosi kusalesu dhammesu bahujanānaṁ pāmokkho kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu. So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, uṇhīsasīso hoti. So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Mahā'ssa jano anvāyiko hoti, brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.

Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Pubbaṅgamo sucaritesu ahū
Dhammesu dhammacariyāya1 abhirato,
Anavāyiko bahujanassa ahū
Saggesu vedayittha puññaphalaṁ.

[page 170] vediyitvā so sucaritassa phalaṁ
Uṇhīsa sīsattamidhajjhagamā
Byākaṁsu byañjana nimittadharā
Pubbaṅgamo bahujanassa2 hessati.

Paṭibhogiyā manujesu idha
Pubbeva tassa abhiharanati tadā
Yadikhattiyo bhavati bhūmipati
Paṭihārakabahujane3 labhati.

- - - - - - - - - - - -
1. Dhammacariyābhirato (machasaṁ) 2. Pubbaṅgamo bahujanaṁ (machasaṁ) 3. Paṭihārakaṁ bahujano (machasaṁ)

[BJT Page 274]

Atha ce pi pabbajati so manujo
Dhammesu hoti paguno visāvī.
Tassānusāsaniguṇābhirato
Anvāyiko bahujano bhavatī ti.

Ekekalomatāuṇṇālakkhaṇādīni. (24, 25)

18. Yampī bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno musāvādaṁ pahāya musāvādā paṭivirato ahosi saccavādī saccasandho theto paccayiko avisaṁvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, ekekalomo ca hoti, uṇṇā ca bhamukantare jātā hoti odātā mudutūlasannihā. So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Mahā'ssa jano upavattati brāhmaṇagahapatikā negamajānapadā [page 171] gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Mahā'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati,

Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Saccappaṭiñño purimāsu jātisu
Advejjhavāco alikaṁ avajjayī
Na so visaṁvādayitā pi kassaci
Bhūtena tacchena tathena bhāsayi. 1

Setā susukkā mudutūlasannibhā
Uṇṇāsujātā2 bhamukantare ahū
Na lomakūpesu duve ajāyisuṁ
Ekekalomūpacitaṅgavā ahū.

- - - - - - - - - - - - -
1. Tosayi [pts] 2. Uṇṇasujātā (machasaṁ)

[BJT Page 276]

Taṁ lakkhaṇaññū bahavo samāgatā
Byākaṁsu uppādanimittakovidā.
Uṇṇā ca lomā ca yathā susaṇṭhitā
Upavattatī īdisakaṁ bahujjano.

Gihimpi santaṁ upavattatī jano
Bahū puratthā pakatena kammunā
Akiñcanaṁ pabbajitaṁ anuttaraṁ
Buddhampī santaṁ upavattatī jano'ti.

Cattāḷīsadanta - aviraladanta - lakkhaṇādīni (26, 27)

19. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesambhedāya, amutra vā sutvā na imesaṁ akkhātā amūsambhedāya. Iti bhinnānaṁ vā sandhātā [page 172] saṁhitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandi samaggakaraṇiṁ vācaṁ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, cattāḷīsadanto ca hoti aviraḷadanto ca. So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Abhejjapariso hoti abhejjā'ssa honti parisā brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Abhejjapariso hoti abejjā'ssa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.
Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Vebhūtiyaṁ saṁhitabhedakāriṁ1
Bhedappavaḍḍhana vivādakāriṁ
Kalahappavaḍḍhana akiccakāriṁ
Saṁhitānaṁ bhedajananīṁ na bhaṇi.

- - - - - - - - - - - - - -
1. Sahitabhedakāriṁ (machasaṁ)

[BJT Page 278]

Avivādavaḍḍhanakāriṁ sugiraṁ
Bhinnānaṁ sandhijanniṁ ahaṇi.
[page 173] kalahaṁ janassa panudi samaṅgi
Saṁhitehi nandati pamodati ca.

Sugatīsu so phalavipākaṁ
Anubhavati tattha modati.
Dantā idha honti aciraḷā sahitā
Caturo dasassa mukhajā susaṇṭhitā.

Yadi khattiyo bhavati bhūmipati
Avibhediyā'ssa parisā bhavanti
Samano ca hoti virajo vītamalo
Parisā'ssa hoti anugatā acalā'ti.

Pahūtajivhā - brahmassara lakkhaṇāni (28, 29)

20. Yampi bhikkhave purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārupiṁ vācaṁ bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīkabhāṇī. So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tāni dvattiṁsa sace ratanāni rājā samāno kiṁ labhati? Ādeyyavāco hoti, ādīyanti'ssa vacanaṁ brāhmaṇagahapatikā negamajānapadā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? [page 174] ādeyyavāco hoti, ādiyanti'ssa vacanaṁ bhikkhū bhakkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.

Etamatthaṁ bhagavā āvoca. Tatthetaṁ vuccati:

Akkosabhaṇḍanavihesakāriṁ
Ubbādhakaṁ1 bahujanamaddanaṁ
Bāḷhaṁ2 giraṁ so na bhaṇi pharusaṁ
Madhuraṁ bhaṇī sūsañhitaṁ sakhilaṁ.

- - - - - - - - - - - - - - - - - - 1. Ubbādhakaraṁ (machasaṁ)
2. Abāḷhaṁ (machasaṁ)

[BJT Page 280]

Manaso piyā hadayagāminiyo
Vācā so erayati kaṇṇasubā
Vācā suciṇṇaphalamanubhavi.
Saggesu vedaya puññaphalaṁ.

Veditvā so sucaritassa phalaṁ
Brahmassarattamidhajjhagamā.
Jivhā'ssa hoti vipulā puthulā
Ādeyyavākyavacano bhavati.

Gihino'pi ijjhati yathā bhaṇato
Atha ce pabbajati so manujo
[page 175] ādiyantī'ssa vacanaṁ janatā
Bahuno bahuṁ subhaṇitaṁ2 bhaṇato'ti.

Sīhahanulakkhaṇaṁ (30)

21. Yampi bikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosi, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyannavatiṁ atthasaṁhitaṁ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, sīhahanu hoti. So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamaṇimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati. Tassimāni rājā samāno kiṁ labhati? Appadhaṁsiyo hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammasambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Appadhaṁsiyo hoti abbhantarehi vā bāhirehi vā paccattikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati.

Etamatthaṁ bhagavā avoca. Tatthetaṁ vuccati:

Samphappalāpaṁ na abuddhatantiṁ3
Avikiṇṇavacanabyappato ahosi.
Ahitampi ca apanudi
Hitampi ca bahujanasukhañca abhaṇi.

- - - - - - - - - - - - - - - - -
2. Susahitaṁ (syā) 3. Na samphappalāpaṁ na muddhataṁ (machasaṁ)

[BJT Page 282]

[page 176] taṁ katvā ito cuto divamupapajji
Sukataphalavipākamanubhosi
Caviya punaridhāgato samāno
Dviduggamavaratarahanuttamalattha.

Rājā hoti suduppadhaṁsiyo
Manujindo manujādhipatī mahānubhāvo,
Tidivapuravarasamo bhavati
Suravarataroriva indo.

Gandhabbāsurayakkharakkhasehi
Surehi na hi bhavati suppadhaṁsiyo,
Tathatto yadi bhavati tathāvidho
Idha disā ca paṭidisā ca vidisācāti.

Samadanta - susukkadāṭhā - lakkhaṇāti ( 31, 32)

22. Yampi bhikkhave tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe munassabhūto samāno micchāājīvaṁ pahāya sammāājīvena jivikaṁ kappesi. Tulākūṭa - kaṁsakūṭa - mānakūṭa - ukkoṭana - vañcana - nikati - - sāciyoga - chedana - vadhabandhana viparāmosa - ālopa - sahasākārā paṭivirato ahosi, so tassa kammassa [page 177] katattā upacitattā ussannattā vipulattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, samadanto ca hoti susukkadāṭho ca.
[BJT Page 284]
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti, sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ akhīlamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena ahivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Suviparivāro hoti, sucī'ssa honti parivārā brāhmaṇagahapatikā negama jānapadā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti sammāsambuddho loke vivattacchado. Buddho samāno kiṁ labhati? Suciparivāro hoti, suci'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati.

Etamatthaṁ bhagavā avoca. Tatthetaṁ vuccati:

Micchājīvañca avassaji samena vuttiṁ
Suvinā so janayittha dhammikena
[page 178] ahitampi ca apānudi1
Hitampi ca bahujanasukhañca ācari.2
Sagge vedayati naro sukhaphalāni
Karitvā nipuṇehi vudūhi
Sabbhī vaṇṇitāni tidivapuravarasamo
Abhiramati ratikhiḍḍāsamaṅgī.

Laddhā3 mānusakaṁ bhavaṁ tato
Cavitvā4 sukataphalavipākaṁ
Sesakena paṭilabhati lapanajaṁ
Samamapi suci susukkaṁ.5
- - - - - - - - - - - - - - - - -
1. Apanudī (machasaṁ) 2. Acari (machasaṁ) 3. Laddhāna (machasaṁ) 4. Cavitvāna (machasaṁ) 5. Laddhāna manussakaṁ bhavaṁ tato caviya puna sukata, phalavipāka, ye sakena paṭilabhati lapanajaṁ samamapi suci ca suvisuddha susukkaṁ (syā)

[BJT Page 286]

Taṁ veyyañjanikā samāgatā
Bahavo byākaṁsu nipuṇasammatā manujā
Sucijanaparivāragaṇo bhavati
Dijasamasukkasucisobhanadanto.

Rañño hoti bahujano
Suciparivāro mahatiṁ mahiṁ anusāsako,
[page 179] pasayha na ca janapadatudanaṁ
Hitampi ca bahujanasukhañca caranti.

Atha ce pabbajati bhavati vipāpo
Samaṇo samitarajo vivattachaddo,
Vigatadarathakilamatho
Imampi ca parampi ca1 passati lokaṁ.

Tassovādakarā bahū gihī ca pabbajitā ca
Asucigarahitaṁ2 dhunanti pāpaṁ,
Sa hi sucihi parivuto bhavati
Malakhīlakalikilese panudetī ti. 3

Lakkhaṇasuttaṁ niṭṭhitaṁ sattamaṁ.

- - - - - - - - - - - - - - - -
1. Imamaji ca paramaphi ca [pts], paramapi paramapi ca (syā) 2. Apuciṁ garahitaṁ (machasaṁ) 3. Tassovādakā bahugihī ca. Pabbajito ca asucīvigarahita - panudi pāsasasa hi sucihi parivuto, bhavati malakhilaka kilase panudeti (syā)

[BJT Page 288]

8.
[page 180]
Sīgālasuttaṁ.

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā rājagahe viharati veṭavane kalandakanivāpe. Tena kho pana samayena sigālako1 gahapatiputto kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā2 namassati, purattimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ.

2. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Addasā kho bhagavā sigālakaṁ gahapatiputtaṁ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattaṁ allakesaṁ pañjalikaṁ puthudadisā namassantaṁ, puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ. Disvāna sigālakaṁ gahapatiputtaṁ etadavoca: kinnu kho tvaṁ gahapatiputta kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā [page 181] namassasi, puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disanti?".

"Pitā maṁ bhante kālaṁ karonto evaṁ avaca: 'disā tāta namasseyyāsī'ti. So kho ahaṁ bhante pituvacanaṁ sakkaronto garukaronto mānento pūjento kālasseva vuṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthuddisā namassāmi, puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disanti".

"Na kho gahapatiputta ariyassa vinaye evaṁ chaddisā namassitabbā"ti.
"Yathākathaṁ pana bhante ariyassa vinaye chaddisā namassitabbā? Sādhu me bhante bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye chaddisā namassitabbā"ti.

- - - - - - - - - - - - -
Lakkhaṇasuttaṅko(machasaṁ) 2. Puthudisā(machasaṁ)

[BJT Page 290]

Chaddisā

3. Tena hi gahapatiputta suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī'ti.

'Evaṁ bhante'ti kho sigālo gahapatiputto bhagavato paccassosi.

Bhagavā etadavoca:

"Yato kho gahapatiputta ariyasāvakassa cattāro kammakilesā pahīṇā honti, catūhi ṭhānehi pāpakammaṁ na karoti, cha ca bhogānaṁ apāyamukhāni na sevati, so evaṁ cuddasapāpakāpagato, chaddisāpaṭicchādī,1 ubhayalokavijayāya paṭipanno hoti, tassa ayaṁ ceva loko āraddho hoti paro ca loko. So kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Kammakilesā

4. Katamassa cattāro kammakilesā pahīṇā honti? Pāṇātipāto kho gahapatiputta kammakileso, adinnādānaṁ kammakileso, kāmesu micchācāro kammakiloso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīṇā hontī"ti. Idamavoca bhagavā. Idaṁ vatvā2 sugato, athāparaṁ etadavoca satthā:

[page 182] pāṇātipātaṁ adinnādānaṁ musāvādo ca vuccati
Paradāragamanañceva nappasaṁsanti paṇḍitā'ti.

Agatigamanāni

5. Katamehi catūhi ṭhānehi pāpakammaṁ karoti? Chandāgatiṁ gacchanto pāpakammaṁ karoti, dosāgatiṁ gacchanto pāpakammaṁ karoti, mohāgataṁ gacchanto pāpakammaṁ karoti, bhayāgatiṁ gacchanto pāpakammaṁ karoti. Yato kho gahapatiputta ariyasāvako neva chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, imehi catūhi ṭhānehi pāpakammaṁ na karotī'ti. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Chandā dosā bhayā mohā yo dhammaṁ ativattati,
Nihīyati tassa yaso3 kāḷapakkhe'va candimā.

- - - - - - - - - - - - - -
1. Chaddisā paṭicchādi hoti (syā) 2. Vatvāna (machasaṁ) 3. Yaso tassa (machasaṁ)

[BJT Page 292]

Chandā dosā bhayā mohā yo dhammaṁ nātivattati,
Āpūrati tassa yaso1 sukkapakkhe'va2 candimā'ti.

Cha apāyamukhāni

6. Katamāni cha bhogānaṁ apāyamukhāni na sevati? Surāmerayamajjapamādaṭṭhānānuyogo kho gahapatiputta bhogānaṁ apāyamukhaṁ. Vikālavisikhācariyānuyogo bhogānaṁ apāyamukhaṁ. Samajjābhicaraṇaṁ bhogānaṁ apāyamukhaṁ. Jūtappamādaṭṭhānānuyogo bhogānaṁ apāyamukhaṁ. Pāpamittānuyogo bhogānaṁ apāyamukhaṁ. Ālassānuyogo bhogānaṁ apāyamukhaṁ.

Majjapanādīnavā

Cha kho'me gahapatiputta ādīnavā surāmerayamajjapamādaṭṭhānānuyoge: sandiṭṭhikā dhanajānī, kalahappavaḍḍhanī, rogānaṁ āyatanaṁ, akittisañjananī, [page 183] kopīnanidaṁsanī paññāyadubbalīkaraṇītveva chaṭṭhaṁ padaṁ bhavati. Ime kho gahapatiputta cha ādīnavā surāmerayamajjapamādaṭṭhānānuyoge.

Vikālacariyādīnāvā

Cha kho'me gahapatiputta ādīnavā vikālavisikhācariyānuyoge: attā'pi'ssa agutto arakkhito hoti puttadāro'pi'ssa agutto arakkhito hoti, sāpateyyampi'ssa aguttaṁ arakkhitaṁ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu, abhūtavacanaṁ ca tasmiṁ rūhati, bahūnañca dukkhadhammānaṁ purakkhato hoti. Ime kho gahapatiputta cha ādīnavā vikālavisikhācariyānuyoge.

Samajjābhivaraṇādīnavā

Cha kho'me gahapatiputta ādīnavā samajjābhicaraṇe: kva3 naccaṁ, kva gītaṁ, kva vāditaṁ, kva akkhānaṁ, kva pāṇissaraṁ, kva kumbhathūṇanti? Ime kho gahapatiputta cha ādīnavā samajjābhivaraṇe.

- - - - - - - - - - - - - -
1. Yaso tassa (machasaṁ) 2. Juṇhapakkeva (kam) 3. Kuvaṁ [pts]

[BJT Page 294]

Jūtappamādādīnavā

Cha kho'me gahapatiputta ādīnavā jūtappamādaṭṭhānānuyoge: jayaṁ veraṁ pasavati, jito vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa1 vacanaṁ na rūhati, mittāmaccānaṁ paribhūto hoti, āvāhavivāhakānaṁ apatthito hoti, akkhadhutto ayaṁ purisapuggalo nālaṁ dārabharaṇāyā'ti. Ime kho gahapatiputta cha ādīnavā jūtappamādaṭṭhānānuyoge.

Pāpamittānuyogādīnavā

Cha kho'me gahapatiputta ādīnavā pāpamittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye cañcanikā, ye sāhasikā, tyāssa mittā honti. Te sahāyā. [page 184] ime kho gahapatiputta cha ādīnavā pāpamittānuyoge.

Ālassādīnāvā

Cha kho'me gahapatiputta ādīnavā ālassānuyoge: atisītanti kammaṁ na karoti, atiuṇhanti kammaṁ na karoti, atisāyanti kammaṁ na karoti, atipāto'ti kammaṁ na karoti, atichāto'smīti kammaṁ na karoti, atidhāto'smīti kammaṁ na karoti. Tassa evaṁ kiccāpadesabahulassa viharato anuppannā ceva bhogā nūppajjanti, uppannā ca bhogā parikkhayaṁ gacchanti. Imo kho gahapati putta cha ādīnavā ālassānuyoge"ti.

Idamavoca bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā:

- - - - - - - - - -
1. Sabhāye tassa (kam)

[BJT Page 296]

7. "Hoti pānasakhā nāma hoti sammiyasammiyo
Yo ca atthesu jātesu sahāyo hoti so sakhā. 1

Ussūraseyyā paradārasevanā
Verappasaṅgo1 ca anatthatā ca
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaṁ dhaṁsayanti. 2

Pāpamitto pāpasakho pāpaācāragocaro
Asmā lokā parambhā ca ubhayā dhaṁsate naro. 3.

Akkhitthiyo vāruṇī naccagītaṁ
Divāsoppaṁ pāricariyā akāle
Pāpā ca mittā sukadariyatā ca
Ete cha ṭhānā purisaṁ dhaṁsayanti. 4

Akkhehi dibbanti suraṁ pīvanti
Yantitthiyo pāṇasamā paresaṁ
[page 185] nihīnasevī na ca vuddhasevi2
Nihīyare kāḷapakkhe'va cando. 5

Yo vāruṇī adhano akiñcano
Pipāso pivaṁ pāpaṁ gato3
Udakamiva iṇaṁ vigāhati
Akulaṁ4 kāhiti khippamattano. 6

Na divāsoppasīlena rattimuṭṭhānadessinā5,
Niccaṁ mattena soṇḍena sakkā āvasituṁ gharaṁ. 7

Atisītaṁ atiuṇhaṁ atisāyamidaṁ ahū,
Iti vissaṭṭhakammanne atthā accenti māṇave. 8

Yo'dha sītañca uṇhañca tīṇā bhiyyo na maññati
Karaṁ purisakiccāni so sukhā6 na vihāyatī"ti 9

- - - - - - - - - - - - -
1. Verappasavo (machasaṁ) 2. Vudadhisevi (syā), khudadhisevi (kam)
3. Pipāsosi atthapāgato (syā), pipāsopi samappapāgaso (kam) papagato (machasaṁ)
4. Ākulaṁ (syā, kam) 5. Rattinuṭṭhānadassinā [pts] 6. Sukaṁ (machasaṁ)

[BJT Page 298]

Mittapatirūpakā

8. Cattāro'me gahapatiputta amittā mittapatirūpakā1 veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhānehi aññadatthuharo [page 186] amitto mittapatirūpako veditabbo.

Aññadatthuharo hoti appena bahumicchati,
Bhayassa kiccaṁ karoti sevati atthakāraṇā.

Imehi kho gahapatiputta catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati2 anāgatena paṭisantharatiṁ, niratthakena saṅgaṇhāti, paccuppannesu kivecasu byasanaṁ dasseti. Imehi kho gahapatiputta catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.

Catūhi kho gahapatiputta ṭhanehi anuppiyabhāṇi amitto mittapatirūpako veditabbo. Pāpakampi'ssaṁ3 anujānāti, kalyāṇampi'ssa anujānāti, sammukhā'ssa vaṇṇaṁ bhāsati, parammukhā'ssa avaṇṇaṁ bhāsati. Imehi kho gahapatiputta catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpa veditabbo.

Catūhi kho gahapatiputta ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo: surāmerayamajjapamādaṭṭhānānuyoge sahāyo hoti, vikālavisikhācariyānuyoge sahāyo hoti, samajjābhivaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho gahapatiputta catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo'ti.

- - - - - - - - - - - - -
1. Mittapaṭirūpakā (sīmu) 2. Paṭisandharati (kam) 3. Pāpakammampissa (syā)

[BJT Page 300]
Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

"Aññadatthuharo mitto yo ca mitto vacīparo, 1
Anuppiyañca yo āha apāyesu ca yo sakhā.
Ete amitte cattāro iti viññāya paṇḍito,
Ārakā parivajjeyya maggaṁ paṭibhayaṁ yathā"ti.

Suhadamittā

9. [page 187] cattāro'me gahapatiputta mittā suhadā veditabbā: upakāro2 mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.

Catūhi kho gahapatiputta ṭhānehi upakāro mitto suhado veditabbo. Pamattaṁ rakkhati, pamattassa sāpateyyaṁ rakkhati, bhītassa saraṇaṁ hoti, uppanne kiccakaraṇīye taddiguṇaṁ bhogaṁ anuppadeti. Imehi kho gahapatiputta catūhi ṭhānehi upakāro mitto suhado veditabbo.

Catūhi kho gahapatiputta ṭhānehi samānasukhadukkho mitto suhado veditabbo: guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampi'ssa atthāya pariccattaṁ hoti. Imehi kho gahapatiputta catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.

Catūhi kho pana gahapatiputta ṭhānehi atthakkhāyī mitto suhado veditabbo: pāpā nivāreti, kalyāṇe niveseti, assutaṁ sāveti, saggassa maggaṁ ācikkhati. Imehi kho gahapatiputta catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.

Catūhi kho pana gahapatiputta ṭhānehi ānukampako mitto suhado veditabbo: abhavenassa na nandati, bhavenassa nandati, avaṇṇaṁ bhaṇamānaṁ nivāreti, vaṇṇaṁ bhaṇamānaṁ pasaṁsati. Imehi kho gahapatiputta catūhi ṭhānehi ānukampako mitto suhado veditabbo"ti.

- - - - - - - - - - -
1. Vacīparamo (syā) 2. Upakārako (syā)

[BJT Page 302]

Idamavoca bhagavā. Idaṁ vatvā sugato, athāparaṁ etadavoca satthā:

10. [page 188] "upakāro ca yo mitto yo ca mitto sukhe dukkhe1
Atthakkhāyī ca yo mitato yo ca mitto'nukampako.

Etepi mitte cattāro iti viññāya paṇḍito
Sakkaccaṁ payirupāseyya mātā puttaṁ'va orasaṁ.

Paṇḍito sīlasampanno jalaṁ aggī va bhāsati
Bhoge saṁharamānassa bhamarasseva irīyato
Bhogā sannicayaṁ yanti vammiko'vupacīyatī.

Evaṁ bhoge samāhatvā2 alamatto kule gihī
Catudhā vibhaje bhoge sa ve mittāni ganthati.
Ekena bhoge bhuñjeyya dvīhi kammaṁ payojaye
Catutthañca nidhāpeyya āpadāsu bhavissatī"ti.

Chaddisāpaṭicchādanaṁ

11. Kathañca gahapatiputta ariyasāvako chaddisāpaṭicchādī hoti? Chayimā gahapatiputta disā veditabbā: puratthimā disā mātāpitaro veditabbā. Dakkhiṇā [page 189] disā ācariyā veditabbā. Pacchimā disā puttadārā veditabbā. Uttarā disā mittāmaccā veditabbā. Heṭṭhimā disā dāsakammakarā veditabbā. Uparimā disā samaṇabrāhmaṇā veditabbā.

- - - - - - - - - - -
1. Sukhe dukkhe ca ye sakhā (machasaṁ) 2. Samāharītvā (syā)

[BJT Page 304]

Pañcahi kho gahapatiputta ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā: bhato nesambharissāmi1, kiccaṁ nesaṁ karissāmi, kulavaṁsaṁ ṭhapessāmi, dāyajjaṁ paṭipacchāmi2, atha vā pana petānaṁ kālakatānaṁ dakkhiṇaṁ anuppadassāmī"ti. Imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṁ anukampanti: pāpā nivārenti, kaḷyāṇe nivesenti, sippaṁ sikkhāpenti, patirūpena dārena saṁyojenti, samaye dāyajjaṁ niyyātenti3. Imehi kho gahapatiputta pañcahi ṭhānehi puttena puratthimā disāmātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṁ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

12. Pañcahi kho gahapatiputta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaṁ sippapaṭiggahaṇena4.

Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā, pañcahi ṭhānehi antevāsiṁ anukampanti: suvinītaṁ vinenti, suggahitaṁ gāhāpenti, sabbasippasutaṁ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti5, disāsu parittānaṁ karonti. Imehi kho gahapatiputta pañcahi ṭhānehi antevāsinā [page 190] dakkhiṇā disā ācariyā paccupaṭṭhitā, imehi pañcahi ṭhānehi antevāsiṁ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

- - - - - - - - - - -
1. Nesaṁ harissāmi (machasaṁ) 2. Paṭipajjāmi (machasaṁ) 3. Niyya denati (machasaṁ) 4. Sippaṁ paṭiggahaṇena (syā) sippauggahaṇena (kam) 5. Paṭivedenati ( syā)

[BJT Page 306]

13. Pañcahi kho gahapatiputta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, anavamānanāya, 1 anaticariyāya, issariyavossaggena, alaṅkārānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā, pañcahi ṭhānehi sāmikaṁ anukampati: susaṁvihitakammantā ca hoti, susaṅgahitaparijanā ca2, anaticārinī ca, sambhataṁ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho gahapatiputta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṁ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

14. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyyavajjena3, atthacariyāya, samānattatāya, avisavādanatāya. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṁ anukampanti: pamattaṁ rakkhanti, pamattassa sāpateyyaṁ rakkhanti, bhītassa saraṇaṁ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṁ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

- - - - - - - - - - - - - -
1. Avimānanāya (syā,[pts] 2. Saṅgahita parijanā ca (machasaṁ) 3. Piyavajjena (syā kam)

[BJT Page 308]

15. Pañcahi kho gahapatiputta ṭhānehi ayirakena 1 [page 191] heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā: yathābalaṁ kammantasaṁvidhānena, bhattavetanānuppadānena, gilānupaṭṭhānena, acchariyānaṁ rasānaṁ saṁvibhāgena, samaye vossaggena. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaṁ anukampanti. Pubbuṭṭhāyino ca honti, pacchānipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho gahapatiputta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaṁ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

16. Pañcahi kho gahapatiputta ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā: mettena kāyakammena, mettena vacīkammena, mettena manokammena, anāvaṭadvaratāya, āmisānuppadānena. Imehi kho gahapatiputta pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṁ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṁ sāventi, sutaṁ pariyodapenti, saggassa maggaṁ ācikkhanti. Imehi kho gahapatiputta chahi ṭhānehi kulaputtena uparimā disā samaṇabuhmaṇā paccupaṭṭhitā imehi chabhi ṭhānehi kulaputtaṁ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā"ti.

Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

17. "Mātāpitā disā pubbā ācariyā dakkhiṇā disā
[page 192] puttadārā disā paccā mittāmaccā ca uttarā.

Dāsakammakarā heṭṭhā uddhaṁ samaṇabrāhmaṇā
Etā disā namasseyya alamatto kule gihī.

- - - - - - - - - - - - -
1. Assirakena (machasaṁ)

[BJT Page 310]

Paṇḍito sīlasampanno sanho ca paṭibhānavā,
Nivātavutti atthaddho tādiso labhate yasaṁ.

Uṭṭhānako analaso āpadāsu na vedhati,
Acchinnavutti medhāvī tādiso labhate yasaṁ.

Saṅgāhako mittakaro vadaññū vītamaccharo,
Netā vinetā anunetā tādiso labhate yasaṁ.

Dānañca peyyavajjañca atthacariyā ca yā idha,
Samānattatā ca dhammesu tattha tattha yathārahaṁ.

Ete kho saṅgahā loke rathassāṇī'va yāyato,
Ete ca saṅgahā nāssu na mātā puttakāraṇā,
Labhetha mānaṁ pūjaṁ vā pitā vā puttakāraṇā.

Yasmā ca saṅgahe ete samavekkhanti1 paṇḍitā,
[page 193] tasmā mahattaṁ papponti pāsaṁsā ca bhavanti te"ti.

18. Evaṁ vutte sigālako2 gahapatiputto bhagavantaṁ etadavoca: abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhantīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅgañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

Sigālasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.

- - - - - - - - - - -
1. Sammapekkhanti (machasaṁ) 2. Siṅgālovādasuttaṁtaṁ [pts]

[BJT Page 312]
[page 194]

9.
Āṭānāṭiyasuttaṁ.

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho cattāro mahārājā1 mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya, catuddisaṁ rakkhaṁ ṭhapetvā, catuddisaṁ gumbaṁ ṭhapetvā, catuddisaṁ ovaraṇaṁ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ2 obhāsetvā, yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Te pi kho yakkhā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ panāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

2. Ekamantaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etadavoca:

"Santi hi bhante uḷārā yakkhā bhagavato appasannā. Santi hi bhante uḷārā yakkhā bhagavato pasannā. Santi [page 195] hi bhante majjhimā yakkhā bhagavato appasannā. Santi hi bhante majjhimā yakkhā bhagavato pasannā. Santi hi bhante nīcā yakkhā bhagavato appasannā. Santi hi bhante nīcā yakkhā bhagavato pasannā.

- - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - 1. Mahārājāno - machasaṁ 2. Gijjhakūṭa pabbataṁ - machasaṁ

[BJT Page 314]

Yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taṁ kissa hetu: bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesu micchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti, yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesantaṁ hoti appiyaṁ amanāpaṁ. Santi hi bhante bhagavato sāvakā, araññe vanapatthāni1 pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni2 paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino ye imasmiṁ bhagavato pāvacane appasannā. Tesaṁ pāsādāya! Uggaṇhātu bhante bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā"ti.

3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:

4. "Vipassissa3 namatthu cakkhumantassa sirīmato
Sikhissa pi3 namatthu sabbabhūtānukampino.

Vessabhussa5 namatthu nahātakassa6 tapassino
[page 196] namatthu kakusandhassa mārasenāpamaddino

Koṇāgamanassa namatthu brāhmaṇassa vusīmato,
Kassapassa namatthu vippamuttassa sabbadhi.

- - - - - - - - - - - - - -
1. Araññavanapatthāni (machasaṁ) 2. Rārasseyyakāni (sīmu, machasaṁ) 3. Vipassissa ca (machasaṁ) 4. Sikhissapi ca (machasaṁ); Vessabhussa ca (machasaṁ)
[BJT Page 316]

Aṅgīrasassa namatthu sakyaputtassa sirīmato
Yo imaṁ dhammamadesesi1 sabbadukkhāpanūdanaṁ.

Ye cāpi nibbutā loke yathābhūtaṁ vipassisuṁ
Te janā apisunā' mahantā vītasāradā.

5. Hitaṁ devamanussānaṁ yaṁ namassanti gotamaṁ
Vijjācaraṇasampannaṁ mahantaṁ vītasāradaṁ.

Yato uggacchati suriyo2 ādicco maṇḍalī mahā
Yassa cuggacchamānassa saṁvarī pi nirujjhati.

Yassa cuggate suriye3 divaso'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako

Evaṁ naṁ tattha jānanti samuddo saritodako,
[page 197] ito sā purimā disā iti naṁ ācikkhatī jano
Yaṁ disaṁ abhipāleti mahārājā yasassi so

Gandhabbānaṁ ādhipati dhataraṭṭho'ti nāma so
Ramatī naccagītehi gandhabbehi purakkhato

Puttā pi tassa bahāvo ekanāmā'ti me sutaṁ,
Asītiṁ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Dūrato'va namassanti mahantaṁ vītasāradaṁ
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso tasmā evaṁ vademase

- - - - - - - - - - - -
1. Dhammaṁ desesi - machasaṁ 2. Suriyo - machasaṁ 3. Suriye - machasaṁ

[BJT Page 318]
'Jinaṁ vandatha gotamaṁ 'jinaṁ vandāma gotamaṁ'
"Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamaṁ"

6. Yena petā pavuccanti pisuṇā piṭṭhimaṁsikā,
Pāṇātipātino eddā corā nekatikā janā

[page 198] ito sā dakkhiṇā disā iti naṁ ācikkhatī jano,
Yaṁ disaṁ abhipāleti mahārājā yasassī so

Kumbhaṇḍānaṁ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato.

Puttā pi tassa bahavo ekanāmā'ti me sutaṁ
Asītiṁ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Durato'va namassanti mahantaṁ vītasāradaṁ
'Namo te purisājañña namo te purisuttama'.

Kusalena samekkhasi.
Amanussā pi taṁ vandanti
Sutaṁ netaṁ abhiṇhaso tasmā evaṁ vademase

'Jinaṁ vandatha gotamaṁ jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamaṁ'.

7. Yattha coggacchati suriyo ādicco maṇḍalī mahā
Yassa coggacchamānassa divaso pi nirujjhati.

Yassa coggate suriye saṁvarī'ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.

- - - - - - - - - - - - - - -
1. Luddhā - [pts.] Kam
2. Teṣāmayipati rājā dhatarāṣṭrnaii nāmata:,
Gandharvādhipati rājā devehi sa ca rakṣita:
3. Teṣāmadhipati rājā viruḍhakoti nāmata:,
Kumabhāṇḍādhipati rājā yamena saha rakṣatu
Kumbhaṇḍehī surakṣita: - mahāvasatu.
Putrā pi tasya bahava - ekanāmā vicakṣaṇā:
Aśītirdaśa cekāśva - idranāmā mahābalā: - lalitavistara

[BJT Page 320]

Evaṁ naṁ tattha jānanti samuddo saritodako
Ito sā pacchimā disā iti naṁ ācikkhatī jano
[page 199] yaṁ disaṁ abhipāleti mahārājā yasassī so.

Nāgānañca1 ādhipati virūpakkho'iti nāmaso,
Ramati naccagītehi nāgeheva purekkhato2

Puttā pi tassa bahavo ekanāmā'ti me sutaṁ,
Asītiṁ dasa eko ca indanāmā mahabbalā

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Dūrato'va namassanti mahantaṁ vītasāradaṁ,
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso tasmā evaṁ vademase:

"Jinaṁ vandatha gotamaṁ jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamaṁ"

8. Yena uttarakuru rammā3 mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā

Na te bījaṁ pavapanti napi nīyanti naṅgalā
Akaṭṭhapākimaṁ sāliṁ paribhuñjanti mānusā

Akaṇaṁ athusaṁ suddhaṁ sugandhaṁ taṇḍulapphalaṁ,
[page 200] tuṇḍikīre pacinvāna tato bhuñjanti bhojanaṁ

Gāviṁ ekakhuraṁ katvā anuyanti disodisaṁ,
Pasuṁ ekakhuraṁ katvā anuyanti disodisaṁ

- - - - - - - - - - -
1. Nāgānaṁ - [pts]
2. Virūpakkho iti - [pts]
3. Uttarakuruvho - machasaṁ
4. Itthivāhanaṁ - [pts.] Itthiṁ vā vāhanaṁ - machasaṁ
5. Teṣāmadhipati rājā virūpākṣe iti nāmataḥ
Sa vo nāgādhipo rājā varuṇena saha rakṣatu sarvanāgehi rakṣitaḥ - mahāvastu

[BJT Page 322]

Itthivāhanaṁ katvā anuyanti disodisaṁ,
Purisavāhanaṁ katvā anuyanti disodisaṁ.

Kumārivāhanaṁ katvā anuyanti disodisaṁ,
Kumāravāhanaṁ katvā anuyanti disodisaṁ.

Te yāne abhirūhitvā sabbā disā anupariyanti1
Pacārā tassa rājino:

Hatthiyānaṁ assayānaṁ dibbaṁ yānaṁ upaṭṭhitaṁ.

Pāsādā sivikā ceva mahārājassa yasassino
Tassa ca nagarā ahu antaḷikkhe sumāpitā
Āṭānāṭā kusināṭā parakusināṭā
Nāṭapuriyā2 parakusita nāṭā3.

[page 201] uttarena kapīvanto4 janoghamaparena ca,
Navanavutiyo ambarambaravatiyo āḷakamandā nāma rājadhānī.

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī.
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.

Paccesanto pakāsenti tatolā tattalā tatotalā
Ojasi tejasi tatojasī sūro rājā ariṭṭho nemi.

Rahado pi tattha dharaṇī nāma, yato meghā pavassanti
Vassā yato patāyanti.
Sabhāpi tattha bhagalavatī5 nāma yattha yakkhā payirupāsanti.

Tattha niccaphalā rukkhā nānādijagaṇāyutā
Mayūrakoñcābhirutā6 kokilādīhi vaggubhi.

- - - - - - - - - - - - - - -
1. Anupariyāyanti - machasaṁ 2. Nāṭasuriyā - machasaṁ 3. Parakusiṭanāṭā - machasaṁ 4. Kasīvanto - machasaṁ 5. Sālavanī - machasaṁ 6. Mayurakoñcābhirudā - machasaṁ

[BJT Page 324]

Jīvaṁ jīvakasaddettha atho uṭṭhavacittakā1
[page 202] kukutthakā2 kuḷīrakā vane pokkharasātakā.

Sukasāḷikasaddettha daṇḍamāṇavakāni ca
Sobhati sabbakālaṁ sā kuveranaḷinī sadā.

10. Ito sā uttarā disā iti naṁ ācikkhatī jano
Yaṁ disaṁ abhipāleti mahārājā yasassī so.

Yakkhānaṁ ādhipati kuvero iti nāmaso3
Ramatī naccagītehi yakkhehi purakkhato.

Puttā pi tassa bahavo ekanāmā'ti me sutaṁ,
Asītiṁ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ,
Dūrato'va namassanti mahantaṁ vītasāradaṁ
'Namo te purisājañña namo te purisuttama'.

'Kusalena samekkhasi'
Amanussāpi taṁ vandanti, sutaṁ netaṁ abhiṇhaso.
Tasmā evaṁ vademase:
'Jinaṁ vandatha gotamaṁ' 'jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamanti".

11. [page 203] ayaṁ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattāpariyāputā, 4

- - - - - - - - - - - - - - - -
1, Oṭṭhavacittakā (machasaṁ)
2. Kukkuḷakā (machasaṁ)
3. Nāṣāmadhipati rājā kuvera iti nāmata: sarvayakṣādhipo rājā rākṣasīhi saha rakṣatu yakṣa rākṣasa rakṣita: - mahāvastu.
4. Pariyāpuṭā - kam.

[BJT Page 326]

Tañce amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī1 vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuṇiṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, na me so mārisa amanusso labheyya, gāmesu vā nigamesu vā, sakkāraṁ vā garukāraṁ vā. Na me so mārisa amanusso labheyya, āḷakamandāya rājadhāniyā vatthuṁ vā vāsaṁ vā, na me so mārisa amanussā labheyya, yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ mārisa amanussā, anavayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ mārisa amanussā, attāhi'pi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ mārisa amanussā, rittampissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ mārisa amanussā, sattadhāpi'ssa muddhaṁ phāleyyuṁ.

12. Santi hi mārisa amanussā caṇḍā ruddā rabhasā. Te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te mārisa amanussā mahārājānaṁ [page 204] avaruddhā nāma vuccanti.

- - - - - - - - - - - - - -
1. Nāgī vā (machasaṁ)

[BJT Page 328]

Seyyathāpi mārisa rañño māgadhassa vijite mahācorā, te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti, te kho te mārisa mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te mārisa amanussā mahārājānaṁ avaruddhā nāma vuccanti.

13. Yo hi koci mārisa amanusso, yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuṁ vā bhikkhuṇiṁ vā, upāsakaṁ vā upāsikaṁ vā, gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, imesaṁ yakkhānaṁ mahāyakkhānaṁ, senāpatīnaṁ mahāsenāpatīnaṁ, ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ; "ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī"ti.

14. Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ:

[BJT Page 330]

Indo some varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu nighaṇḍu ca.

Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.

Sātāgiro hemavato puṇṇako karatiyo guḷo,
[page 205] sīvako mucalindo ca vessāmitto yugandharo..

Gopālo suppagedho ca2 hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjanto3 sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako4 saha.

15. Imesaṁ yakkhānaṁ mahāyakkhānaṁ, senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkaditabbaṁ viravitabbaṁ: ayaṁ yakkho gaṇhāti, ayaṁ yakkhā āvisati, ayaṁ yakkho heṭṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī ti.

Ayaṁ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu vihārāyā'ti.

Handa ca dāni mayaṁ mārisa gacchāma, bahukiccā mayaṁ bahukaraṇīyā'ti.

'Yassa' dāni tumhe mahārājāno kālaṁ maññathā'ti.

16, Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā tatthevantaradhāyiṁsu, appekacce [page 206] yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṁsu, appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu, appekacce tuṇhībhūtā tatthevantaradhāyiṁsū'ti.

Paṭhamakabhāṇavāro niṭṭhito.

- - - - - - - - - - - - - -
1. Sivako - machasaṁ 2. Supparodho ca - machasaṁ 3. Pajjunno - machasaṁ 4. Serīsako - machasaṁ

[BJT Page 332]

16. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:

Imaṁ bhikkhave rattiṁ cattāro mahārājāno mahatiyā ca yakkhasenāya, mahatiyā ca gandhabbasenāya, mahatiyā ca kumbhaṇḍasenāya, mahatiyā ca nāgasenaya, catuddisaṁ rakkhaṁ ṭhapetvā, catuddisaṁ gumbaṁ ṭhapetvā, catuddisaṁ ovaraṇaṁ ṭhapetvā, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu, upakaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho bhikkhave yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu: appekacce mama saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu: appekacce yenāhaṁ tenañjalimpaṇāmetvā ekamantaṁ nisīdiṁsu: appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu: appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

17. Ekamantaṁ nisinno kho bhikkhave vessavaṇo mahārājā maṁ etadavoca:

Santi hi bhante uḷārā yakkhā bhagavato appasannā, santi hi bhante uḷārā yakkhā bhagavato pasannā: santi hi bhante majjhimā yakkhā bhagavato appasannā, santi hi bhante majjhimā yakkhā bhagavato pasannā: santi hi bhante nīcā yakkhā bhagavato appasannā, santi hi bhante nīcā yakkhā bhagavato pasannā: yebhuyyena kho pana bhante yakkhā appasannā yeva bhagavato. Taṁ kissa hetu? Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesu micchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana bhante yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṁ taṁ hoti appiyaṁ amanāpaṁ.

[BJT Page 334]

Santi hi bhante bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni.

Tattha santi uḷārā yakkhā nivāsino ye imasmiṁ bhagavato pāvacane appasannā. Tesaṁ pasādāya. Uggaṇhātu bhante bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyāti.

Adhivāsesiṁ kho ahaṁ bhikkhave tuṇhībhāvena.

18, Atha kho bhikkhave vessavaṇo mahārājā maṁ adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:

Vipassissa namatthu cakkhumantassa sirīmato,
Sikhissapi namatthu sabbabhūtānukampino. 1.

Vessabhussa namatthu nahātakassa tapassino,
Namatthu kakusandhassa mārasenappamaddino. 2

Koṇāgamanassa namatthu brāhmaṇassa vusīmato.
Kassapassa ca namatthu vippamuttassa sabbadhi. 3.

Aṅgīrasassa namatthu sakyaputtassa sirīmato,
Yo imaṁ dhammamadesesi sabbadukkhāpanūdanaṁ 4.

Ye cāpi nibbutā loke yathābhūtaṁ vipassisuṁ,
Te janā apisunā mahantā vītasāradā. 5

19, Hitaṁ devamanussānaṁ yaṁ namassanti gotamaṁ,
Vijjācaraṇasampannaṁ mahantaṁ vītasāradaṁ6.

Yato uggacchati suriyo ādicco maṇḍalī mahā,
Yassa cuggacchamānassa saṁvarī pi nirujjhati 7.

[BJT Page 336]

Yassa cuggate suriye divaso ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako. 8

Evaṁ naṁ tattha jānanti samuddo saritodako
Ito sā purimā disā iti naṁ ācikkhatī jano,
Yaṁ disaṁ abhipāleti mahārājā yasassi so. 9

Gandhabbānaṁ ādhipati dhataraṭṭho iti nāmaso,
Ramati naccagītehi gandhabbehi purakkhato, 10

Puttā pi tassa bahavo ekanāmā'ti me sutaṁ.
Asītiṁ dasa eko ca indanāmā mahabbalā11.

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Dūrato'va namassanti mahantaṁ vītasāradaṁ,
Namo te purisājañña namo te purisuttama 12.

Kusalena samekkhasi. Amanussāpi taṁ vandanti,
Sutaṁ netaṁ abhiṇhaso tasmā evaṁ vademase13.

Jinaṁ vadatha gotamaṁ jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vadāma gotamaṁ14

Yena petā pavuccanti pisuṇā piṭṭhimaṁsikā,
Pāṇātipātino eddā corā nekatikā janā 15.

Ito sā dakkhiṇā disā iti naṁ ācikkhatī jano,
Yaṁ disaṁ abhipāleti mahārājā yasassi so16.

Kumbhaṇḍānaṁ ādhipati virūḷho iti nāmaso,
Ramati naccagītehi kumbhaṇḍehi purakkhato 17.

Puttā pi tassa bahavo ekanāmā'ti me sutaṁ,
Asītiṁ dasa eko ca indanāmā mahabbalā18

[BJT Page 338]

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Dūrato'ca namassanti mahantaṁ vītasāradaṁ,
Namo te purisājañña namo te purisuttama.

Kusalena samekkhasi,
Amanussā pi taṁ vandanti, sutaṁ netaṁ abhiṇhaso
Tasmā evaṁ vademase.
Jinaṁ vandatha gotamaṁ jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamaṁ.

21. Yattha coggacchati suriyo ādicco maṇḍalī mahā,
Yassa coggacchamānassa divaso pi nirujjhati.

Yassa coggate suriye saṁvarī ti pavuccati,
Rahado pi tattha gambhīro samuddo saritodako.

Evaṁ naṁ tattha jānanti samuddo sāritodako,
Ito sā pacchimā disā iti naṁ ācikkhatī jano
Yaṁ disaṁ abhipāleti mahārājā yasassī so.

Nāgānaṁ ādhipati virūpakkho iti nāmaso,
Ramati naccagītehi nāgeheva purakkhato,

Puttā pi tassa bahavo ekanāmā'ti me sutaṁ
Asītiṁ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Dūrato'ca namassanti mahantaṁ vītasāradaṁ,
'Namo te purisājañña namo te purisuttama'

Kusalena samekkhasi
Amanussā pi taṁ vandanti, sutaṁ netaṁ abhiṇhaso
Tasmā evaṁ vademase.
Jinaṁ vandatha gotamaṁ jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamaṁ.

[BJT Page 340]

22. Yena uttarakurū rammā mahāneru sudassano,
Manussā tattha jāyanti amamā apariggahā.

Na te bījaṁ pavapanti napi nīyanti naṅgalā,
Akaṭṭhāpākimaṁ sāliṁ paribhuñjanti mānusā.

Akaṇaṁ athusaṁ suddhaṁ sugandhaṁ taṇḍulapphalaṁ,
Tuṇḍikīre pacitvāna tato bhuñjanti bhojanaṁ.

Gāviṁ ekakhuraṁ katvā anuyanti disodisaṁ,
Pasuṁ ekakhuraṁ katvā anuyanti disodisaṁ.

Itthi vāhanaṁ katvā anuyanti disodisaṁ,
Purisa vāhanaṁ katvā anuyanti disodisaṁ

Kumāri vāhanaṁ katvā anuyanti disodisaṁ,
Kumāra vāhanaṁ katvā anuyanti disodisaṁ.

Te yāne abhirūhitvā sabbā disā anupariyanti,
Pacārā tassa rājino.

Hatthiyānaṁ assayānaṁ dibbaṁ yānaṁ upaṭṭhitaṁ
Pāsādā sivikā ceva mahārājassa yasassino.

Tassa ca nagarā ahū antaḷikkhe sumāpitā,
Āṭānāṭā kusināṭā parakusināṭā nāṭapuriyā parakusitanāṭā.

Uttarena kapivanto janoghamaparena ca
Navanavatiyo ambaraambaravatiyo āḷakamandā nāma rājadhānī,

Kuverassa kho pana mārisa mahārājassa visāṇā nāma rājadhānī,
Tasmā kuvero mahārājā vessavaṇo'ti pavuccati.

23. Paccesanto pakāsenti tatolā tattalā tatotalā,
Ojasi tejasi tatojasi sūro rājā ariṭṭho nemi.
[BJT Page 342]

Rahado'pi tattha dharaṇī nāma yato meghā pavassanti
Vassā yato patāyanti,
Sabhā pi tattha bhagalavatī nāma yattha yakkhā payirupāsanti.

Tattha niccaphalā rukkhā nānādijagaṇāyutā,
Mayūrakoñcābhirudā kokilādihi vagguhi.

Jīvañjīvaka saddettha atho uṭṭhavacittakā,
Kukutthakā kuḷīrakā vane pokkharasātakā

Sukasālikasaddettha daṇḍamānavakāni ca,
Sobhati sabbakālaṁ sā kuveranalinī sadā.

Ito sā uttarā disā iti naṁ ācikkhatī jano,
Yaṁ disaṁ abhipāleti mahārājā yasassi so.

Yakkhānaṁ ādhipati kuvero iti nāmaso,
Ramati naccagītehi yakkheheva purakkhato.

Puttāpi tassa bahāvo ekanāmāti me sutaṁ.
Asītiṁ dasa eko ca indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna buddhaṁ ādiccabandhunaṁ
Durato'va namassanti mahantaṁ vītasāradaṁ,
Namo te purisājañña namo te purisuttama

Kusalena samekkhasi.
Amanussā pi taṁ vandanti, sutaṁ netaṁ abhiṇhaso.
Tasmā evaṁ vademase.
Jinaṁ vadatha gotamaṁ jinaṁ vandāma gotamaṁ,
Vijjācaraṇasampannaṁ buddhaṁ vandāma gotamanti.

[BJT Page 344]

24. Ayaṁ kho sā mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyāti. Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā. Tañce amanusso, yakkho vā yakkhiṇī vā yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto, bhikkhuṁ vā bhikkhuṇiṁ vā, upāsakaṁ vā upāsikaṁ vā, gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya. Nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, na me so mārisa, amanusso labheyya, gāmesu vā nigamesu vā, sakkāraṁ vā garukāraṁ vā. Na me so mārisa, amanusso labheyya, āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so mārisa, amanusso labheyya, yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ mārisa, amanussā anavayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ mārisa, amanussā rittampi'ssa pattaṁ sīse nikkujjeyyuṁ, apissu naṁ mārisa, amanussā sattadhā pi'ssa muddhaṁ phāleyyuṁ. Santi hi mārisa, amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

[BJT Page 346]

25. Seyyathāpi mārisa, rañño māgadhassa vijite mahācorā te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti, te kho te mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti, evameva kho mārisa, santi hi amanussā caṇḍā ruddhā rabhasā. Te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti, te kho mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

26. Yo hi koci mārisa amanusso yakkho vā yakkhiṇī vā, yakkhapotako vā yakkhapotikā vā, yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā, gandhabbapotako vā gandhabbapotikā vā, gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā, kumbhaṇḍapotako vā kumbhaṇḍapotikā vā, kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāginī vā, nāgapotako vā nāgapotikā vā, nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto: bhikkhuṁ vā bhikkhuṇiṁ vā, upāsakaṁ vā upāsikaṁ vā, gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya, imesaṁ yakkhānaṁ mahāyakkhānaṁ, senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ; "ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī"ti.

[BJT Page 348]

Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ:

27. Indo some varuṇo ca bhāradvājo pajāpati,
Candano kāmaseṭṭho ca kinnighaṇḍu1 nighaṇḍu ca.

Panādo opamañño ca devasūto ca mātali,
Cittaseno ca gandhabbo naḷo rājā janesabho.

Sātāgiro hemavato puṇṇako karatiyo guḷo,
Sīvako mucalindo ca vessāmitto yugandharo.

Gopālo suppagedho ca hiri netti ca madiyo.
Pañcālacaṇḍo āḷavako pajjunno sumano sumukho dadhīmukho,
Maṇi māṇi caro dīgho atho serissako saha.

28. Imesaṁ yakkhānaṁ mahāyakkhānaṁ, senāpatīnaṁ mahāsenāpatīnaṁ, ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ: ayaṁ yakkho gaṇhāti, ayaṁ yakkhā āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī'ti. Ayaṁ kho sā mārisa āṭānāṭiyā rakkhā bhikkhūnaṁ bikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā'ti. Handa ca dāni mayaṁ mārisa gacchāma bahukiccā mayaṁ bahukaraṇīyā'ti. 'Yassa'dāni tumhe mahārājāno kālaṁ maññathā'ti.

29. Atha kho cattāro mahārājāno uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Te pi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.

- - - - - - - - - - - - - - - -

1. Indraḥ somaḥ sūryyaḥ varuṇaḥ prajāpatiḥ bhāradvājaḥ
Śīra śānaśca vandanaḥ kāmaśreṣṭhaḥ kunikaṇṭho
. . . . . . Nikaṇṭhakaḥ trīśūli ceva mātaliḥ
Citrasenaśca gandharvaḥ nararājo jinarśabhaḥ
Śātāgirir hemavataḥ pūrṇakaḥ khadira kovidhaḥ
Gopāla yakṣo āṭavako pañcālagaṇḍā sumukho
Dīgho yakṣaḥ saparijanaḥ (lalitavistara)

[BJT Page 350]

Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā tatthevantaradhāyiṁsu, appekacce yena bhagavā tenañjalimpaṇāmetvā tatthevantaradhāyiṁsu, appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu, appekacce tuṇhībhūtā tatthevantaradhāyiṁsū'ti.

30. Uggaṇhātha bhikkhave āṭānāṭiyaṁ rakkhaṁ. Pariyāpuṇātha bhikkhave āṭānāṭiyaṁ rakkhaṁ. Dhāretha bhikkhave āṭānāṭiyaṁ rakkhaṁ. Atthasaṁhitā1 bhikkhave āṭānāṭiyā rakkhā, bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Āṭānāṭiyasuttaṁ niṭṭhitaṁ navamaṁ.

- - - - - - - - - - - - -
1. Atthasaṁhitāya (syā)

[BJT Page 352]

10.
[page 207] saṅgītisuttaṁ

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena pāvā nāma mallānaṁ nagaraṁ tadavasarī. Tatra sudaṁ bhagavā pāvāyaṁ viharati cundassa kammāraputtassa ambavane.

2. Tena kho pana samayena pāveyyakānaṁ mallānaṁ ubbhatakaṁ1 navaṁ santhāgāraṁ2 acirakāritaṁ hoti, anajjhāvutthaṁ3 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Assosuṁ kho pāveyyakā mallā: bhagavā kira mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi pāvaṁ anuppatto pāvāyaṁ viharati cundassa kammāraputtassa ambavane'ti. Atha kho pāveyyakā mallā yena bhagavā tenupasaṅkami su, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāveyyakā mallā bhagavantaṁ etadavocuṁ: idha bhante pāveyyakānaṁ mallānaṁ ubbhatakaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. [page 208] taṁ ca bhante bhagavā paṭhamaṁ paribhuñjatu. Bhagavatā paṭhamaṁ paribhuttaṁ paccā pāveyyakā mallā paribhuñjissanti tadassa pāveyyakānaṁ mallānaṁ dīgharattaṁ hitāya sukhāyā"ti.

3. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāveyyakā mallā bhagavato adivāsanaṁ viditvā, uṭṭhāyāsanā bhagavantaṁ abhivādetvā, padakkhiṇaṁ katvā yena santhāgāraṁ tenupasaṅkamiṁsu. Upasaṅkamitvā sabbasanthariṁ4 santhāgaraṁ santharitvā āsanāni paññapetvā, udakamaṇikaṁ patiṭṭhapetvā, telappadīpaṁ āropetvā, yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.

- - - - - - - - - - - - - - - - - - -
1. Ubbhaṭakaṁ [pts] 2. Sandhāgāraṁ (machasaṁ), saṇṭhāgāraṁ (syā, kam) 3. Anajjhāvuṭṭhaṁ (machasaṁ) 4. Sabbasanathariṁ sanathanaṁ [pts,] kam)

[BJT Page 354]

Ekamantaṁ ṭhitā kho te pāveyyakā mallā bhagavantaṁ etadavocuṁ, sabbasanthariṁ santhataṁ bhante santhāgāraṁ, āsanāni paññattāni: udakamaṇiko patiṭṭhāpito, telappadīpo āropito. Yassa'dāni bhante bhagavā kālaṁ maññatī"ti.

4. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena santhāgāraṁ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhimaṁ thamhaṁ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho'pi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho [page 209] nisīdi bhagavantaṁ yeva purakkhatvā. Pāveyyakā'pi kho mallā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁ yeva purakkhatvā. Atha kho bhagavā pāveyyake malle bahudevā rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi; abhikkantā kho vāseṭṭhā ratti. Yassa'dāni tumhe kālaṁ maññathā'ti. 'Evaṁ bhante'ti kho pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

5. Atha kho bhagavā acirapakkantesu pāveyyakesu mallesu tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā āyasmantaṁ sāriputtaṁ āmantesi, 'vigatathinamiddho kho sāriputta bhikkhusaṅgho. Paṭibhātu taṁ sāriputta bhikkhūnaṁ dhammi kathā. Piṭṭhi me āgilāyati, tamahaṁ āyamissāmī"ti. 'Evaṁ bhante'ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkiṇena passena sīhaseyyaṁ kappesi, pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā.

[BJT Page 356]

6. Tena kho pana samayena nigaṇṭho nātaputto [page 210] pāvāyaṁ adhunā kālakato hoti. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā1 bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti: ' na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammaviyanaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno saṁhitamme2 asaṁhitatte, pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṁ durakkhāte dhammavinaye duppavedite aniyyāniko anupasamasaṁvattanike asammāsambuddhappavadite bhinnathūpe appaṭisaraṇe.

7. Atha kho āyasmā sāriputto bhikkhū āmantesi: nigaṇṭho āvuso nātaputto pāvāyaṁ adhunā kālakato, tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti: ' na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammaviyanaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno saṁhitamme asaṁhitatte, pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi ca sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu anuvattati. Ye'pi te nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, te'pi tesu nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe. Evaṁ hetaṁ āvuso hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite. [page 211] ayaṁ kho pana āvuso amhākaṁ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katamocāvuso amhākaṁ bhagavatā dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ. Yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

- - - - - - - - - - - - - - - -
1. Devajjhakajātā (syā. Kam) 2. Sahitaṁ me (machasaṁ)

[BJT Page 358]

Ekakaṁ

8. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto, tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā, sabbe sattā saṅkhāraṭṭhitikā. Ayaṁ kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, [page 212] yathayidaṁ brahmacariyaṁ addhaniyaṁ. Assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
Dukaṁ

9. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katame dve?

Nāmañca rūpañca
Avijjā ca bhavataṇhā ca
Bhavadiṭṭhi ca vibhavadiṭṭhi ca
Ahirikañca anottappañca
Hiri ca ottappañca
Dovacassatā ca pāpamittatā ca,
Sovacassatā ca kalyāṇamittatā ca
Āpattikusalatā ca āpattivuṭṭhānakusalatā ca

[BJT Page 360]

Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca
Dhātukusalatā ca manasikārakusalatā ca
Āyatanakusalatā ca paṭiccasamuppādakusalatā ca
Ṭhānakusalatā ca aṭṭhānakusalatā ca
[page 213]
Ajjavañca lajjavañca
Khantī ca soraccañca
Sākhalyañca paṭisanthāro ca
Avihiṁsā ca soceyyañca
Muṭṭhasaccañca asampajaññañca
Sati ca sampajaññañca
Indriyesu guttadvāratā ca bhojane amattaññutā ca
Indriyesu guttadvāratā ca bhojane mattaññutā ca
Paṭisaṅkhānabalañca1 bhāvanābalañca
Satibalañca samādhibalañca
Samatho ca vipassanāca
Samathanimittañca paggahanimittañca
Paggāho ca avikkhepo ca
Sīlavipatti ca diṭṭhivipatti ca
Sīlasampadā ca diṭṭhisampadā ca
[page 214] sīlavisuddhi ca diṭṭhivisuddhi ca
Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaṁ saṁvego ca saṁvejanīyesu ṭhānesu saṁviggassa ca yoniso padhānaṁ

Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ

Vijjā ca vimutti ca
Khaye ñāṇaṁ anuppāde ñāṇaṁ

- - - - - - - - - - - - - -
1. Paṭisandhāna balañca (syā)

[BJT Page 362]

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Tikaṁ

10. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katame tayo?
Tīni akusalamūlāni: lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ.
Tīṇi kusalamūlāni: alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ.

Taṇi duccaritāni: kāyaduccaritaṁ, vacīduccaritaṁ, manoduccaritaṁ.
[page 215] tīṇi sucaritāni: kāyasucaritaṁ, vacīsucaritaṁ , manosucaritaṁ.
Tayo akusalavitakkā: kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Tayo kusalavitakkā:nekkhammavitakko, abyāpādavitakko, avihiṁsāvitakko.
Tayo akusalasaṅkappā: kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo.
Tayo kusalasaṅkappā: nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkapo.

Tisso akusalasaññā: kāmasaññā, byāpādasaññā, vihiṁsāsaññā.
Tisso kusalasaññā: nekkhammasaññā, abyāpādasaññā, avihiṁsāsaññā.
Tisso akusaladhātuyo: kāmadhātu, byāpādadhātu, vihiṁsādhātu,
Tisso kusaladhātuyo:nekkhammadhātu, abyāpādadhātu, avihiṁsādhātu
Aparā'pi tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu.
Aparā'pi tisso dhātuyo: rūpadhātu, arūpadhātu, nirodhadhātu.
Aparā'pi tisso dhātuyo: hīnadhātu, majjhimadhātu, paṇītadhātu.
[page 216] tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā.

[BJT Page 364]

Aparā'pi tisso taṇhā: kāmataṇhā, rūpataṇhā, arūpataṇhā.
Aparā'pi tisso taṇhā: rūpataṇhā, arūpataṇhā, nirodhataṇhā.
Tīṇi saṁyojanāni: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
Tayo āsavā: kāmāsavo, bhavāsavo, avijjāsavo.
Tayo bhavā: kāmabhavo, rūpabhavo, arūpabhavo.
Tisso esanā: kāmesanā, bhavesanā, brahmacariyesanā.
Tisso vidhā: seyyo'hamasmī'ti vidhā. Sadiso'hamasmī'ti vidhā, hīno'hamasmī'ti vīdhā.
Tayo addhā: atīto addhā, anāgato addhā, paccuppanno addhā.
Tayo antā: sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
Tisso dukkhatā: dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhātā.
[page 217] tayo rāsī: micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.

Tisso kaṅkhā:1 atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.

Tīni tathāgatassa arakkheyyāni: parisuddhakāyasamācāro āvuso tathāgato, natthi tathāgatassa kāyaduccaritaṁ yaṁ tathāgato rakkheyya mā me idaṁ paro aññāsī'ti; parisuddhavacīsamācāro āvuso tathāgato, natthi tathāgatassa vacīduccaritaṁ yaṁ tathāgato rakkheyya 'mā me idaṁ paro aññāsī'ti; parisuddhamanosamācāro āvuso, tathāgato, natthi tathāgatassa manoduccaritaṁ yaṁ tathāgato rakkheyya 'mā me idaṁ paro aññāsī'ti.

- - - - - - - - - - - - - - -
1. Tayo tamā (machasaṁ)
[BJT Page 366]

Tayo kiñcanā: rāgo kiñcanaṁ, doso kiñcanaṁ, moho kiñcanaṁ.
Tayo aggī: rāgaggī, dosaggi, mohaggi.
Apare'pi tayo aggī: āhuneyyaggi, gahapataggi, dakkiṇeyyaggi.

Tividhena rūpasaṅgaho: sanidassanasappaṭighaṁ rūpaṁ, anidassanasappaṭighaṁ rūpaṁ1, anidassanaappaṭighaṁ rūpaṁ.

Tayo saṅkhārā: puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.

[page 218] tayo puggalā: sekkho puggalo, asekkho puggalo nevasekkho nāsekkho puggalo.

Tayo therā: jātithero, dhammathero, sammatithero.2

Tīṇi puññakiriyavatthūni: dānamayaṁ puññakiriyavatthu, sīlamayaṁ puññakiriyavatthu, bhāvanāmayaṁ puññakiriyavatthu.

Tīṇi codanāvatthūni: diṭṭhena, sutena, parisaṅkāya.

Tisso kāmūpapattiyo3: santāvuso sattā paccupaṭṭhitakāmā. Te paccupaṭṭhitesu kāmesu vasaṁ vattenti seyyathāpi manussā ekacco ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā kāmūpapatti. Santāvuso sattā nimmitakāmā. Te nimminitvā nimminitvā kāmesu vasaṁ vattenti seyyathāpi devā nimmāṇaratī. Ayaṁ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā. Te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaṁ tatiyā kāmūpapatti.

- - - - - - - - - - - - - - - -
1. Anidassanasappaṭigharūpaṁ (syā, kam) 2. Sammutithero (machasaṁ) 3. Kāmuppattiyo [pts,] syā, kam)

[BJT Page 368]

Tisso sukhūpapattiyo1 santāvuso sattā uppādetvā uppādetvā sukhaṁ viharanti, seyyathāpi devā brahmakāyikā. Ayaṁ paṭhamā sukhūpapatti. Santāvuso sattā sukhena abhissannā parissannā paripūrā paripphuṭā. Te kadāci karahaci udānaṁ udānenti aho sukhaṁ aho sukhanti, seyyathāpi devā ābhassarā. Ayaṁ dutiyā sukhūpapatti. Santāvuso sattā sukhena abhissannā parissannā paripūrā paripphuṭā, te santaṁ yeva kusitā [page 219] sukhaṁ paṭisaṁvedenti. Seyyathāpi devā subhakiṇhā. Ayaṁ tatiyā sukhūpapatti.

Tisso paññā: sekkhā paññā, asekkhā paññā, nevasekkhā nāsekkhā paññā.

Aparā'pi tisso paññā: cintāmayā paññā, sutamayā paññā bhāvanāmayā paññā.

Tīṇāvudhāni: sutāvudhaṁ, pavivekāvudhaṁ, paññāvudhaṁ.

Tīṇindriyāni: anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ.

Tīṇi cakkhuni: maṁsacakkhu, dibbacakkhu, paññācakkhu.

Tisso sikkhā: adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Tisso bhāvanā: kāyabhāvanā, cittabhāvanā, paññābhāvanā.

Tīṇi anuttariyāni: dassanānuttariyaṁ, paṭipadānuttariyaṁ, vimuttānuttariyaṁ.

Tayo samādhi: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro sāmādhi.

Apare'pi tayo samādhi: suññato samādhi, animitto samādhi, appaṇihito samādhi.

- - - - - - - - - - - - - -
1. Sukhupapattiyo [pts,] syā, kam)

[BJT Page 370]

Tīṇi soceyyāni: kāyasoceyyaṁ vacīsoceyyaṁ manosoceyyaṁ.

[page 220] tīṇi moneyyāni: kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.

Tīṇi kosallāni: āyakosallaṁ apāyakosallaṁ upāyakosallaṁ.

Tayo madā: ārogyamado yebbanamado jīvitamado.

Tīṇi ādhipateyyāni: attādhipateyyaṁ, lokādhipateyyaṁ, dhammādhipateyyaṁ.

Tīṇi kathāvatthūni: atītaṁ vā addhānaṁ ārabbha kathaṁ katheyya, evaṁ ahosi atītamaddhānanti, anāgataṁ vā addhānaṁ ārabbha kathaṁ katheyya, evaṁ bhavissati anāgatamaddhānanti, etarahi vā paccuppannaṁ adhānaṁ ārabbha kathaṁ katheyya, evaṁ hoti etarahi paccuppannaṁ addhānanti.

Tisso vijjā: pubbenivāsānussatiñāṇaṁ vijjā, sattānaṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā.

Tayo vihārā: dibbo vihāro, buhmā vihāro, ariyo vihāro.

Tīṇi pāṭihāriyāni: iddhipāṭihāriyā, ādesanāpāṭihāriyaṁ, anusāsanīpāṭihāriyaṁ.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na viṭaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

[BJT Page 372]

Catukkaṁ

10. [page 221] atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukāya atthāya hitāya sukhāya dvemanussānaṁ katame cattāro?

Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedānānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Cattāro sammappadhānā: idāvuso bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāpāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Cattāro iddhipādā: idhāvuso bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṁ [page 222] iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipadāṁ bhāveti.

[BJT Page 374]

Cattāri jhānāni: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ1 upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yantaṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ3 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ4 upasampajja viharati.

Catasso samādhibhāvanā: atthāvusā samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati, atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati? Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yantaṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassaca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ayaṁ [page 223] āvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati.

Katamā cāvuso samādibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati? Idhāvuso bhikkhu ālokasaññaṁ manasikaroti, divāsaññaṁ adhiṭṭhāti yathā divā tathā rattiṁ yathā rattiṁ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Ayaṁ āvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati.

- - - - - - - - - - - - - - -
1. Paṭhamajjhānaṁ - (syā - kam) 2. Dutiyajjhānaṁ (syā, kam) 3. Tatiyajjhānaṁ (syā, kami) 4. Catutthajjhānaṁ (syā kam)

[BJT Page 376]

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati? Idhāvuso bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Ayaṁ āvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati.

Katamā cāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati? Idhāvuso bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāsu samudayo, iti vedanāssu atthaṅgamo. Iti saññā, iti saññā samudayo, iti saññā atthaṅgamo, iti saṅkhārā, iti saṅkhāro samudayo, iti saṅkhāro atthaṅgamo, iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo. Ayaṁ āvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

Catasso appamaññā: idhāvuso bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho [page 224] tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena1 pharitvā viharati. Idhāvuso bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idhāvuso bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idhāvuso bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati

Cattāro āruppaṁ:2 idhāvuso bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati, sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇanti' viññāṇañcāyatanaṁ upasampajja viharati, sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati, sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati.

- - - - - - - - - - - - - - -
1. Abyāpajjhena [pts] syā, kam) 2. Arūpā [pts,]syā,kam)

[BJT Page 378]

Cattāri apassenāni: idhāvuso bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti.

Cattāro ariyavaṁsā: idhāvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca, cīvarahetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agathito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. So hi tattha dakkho hoti, analaso sampajāno patissato. Ayaṁ vuccatāvuso [page 225] bhikkhu porāṇe aggaññe ariyavaṁse ṭhitoti.

Puna ca paraṁ āvuso bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agathito amucchito anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṁseti na paraṁ vamheti. So hi tattha dakkho hoti analaso sampajāno patissato, ayaṁ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṁse ṭhitoti.

- - - - - - - - - - - - -
1. Agamito (machasaṁ)

[BJT Page 380]

Puna ca paraṁ āvuso bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appaṭirūpaṁ āpajjati, aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agathito amucchito anajjhāpanno ādinavadassāvī nissaraṇapañño paribhuñajati, tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti na paraṁ vamheti. So hi tattha dakkho hoti analaso sampajāno patissato, ayaṁ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṁse ṭhitoti.

Puna ca paraṁ āvuso bhikkhu pahānārāmo hoti pahānarato bhāvanārāmo hoti bhāvanārato, tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā neva attānukkaṁseti na paraṁ vamehati. Yo hi tattha dakkho analaso sampajāno patissato. Ayaṁ vuccatāvuso bhikkhu porāṇe aggaññe ariyavaṁse ṭhitoti.

Cattāri padhānāni: saṁvarappadhānaṁ, pahānappadhānaṁ, bhāvanappadhānaṁ1, anurakkhanappadhānaṁ2.

Katamañcāvuso saṁvarappadhānaṁ? Idhāvuso bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ [page 226] asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvarāya āpajjati, sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotandriyaṁ, sotendriye saṁvaraṁ āpajjati, ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānendriyaṁ, ghānendriye saṁvaraṁ āpajjati, jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati, kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati, manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati, idaṁ vuccatāvuso saṁvarappadhānaṁ.
- - - - - - - - - - - -

1. Bhāvanāppadhānaṁ (syā), bhāvanāpadhānaṁ (machasaṁ) 2. Anurakkhanāppadhānaṁ (syā) anurakkhanāpadhānaṁ (machasaṁ) 3. Byanti karoti (machasaṁ)

[BJT Page 382]

Katamañcāvuso pahānappadhānaṁ? Idhāvuso bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantītaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannaṁ vihiṁsāvitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Idaṁ vuccatāvuso pahānappadhānaṁ.

Katamañcāvuso bhāvanappadhānaṁ? Idhāvuso bhikkhu satisambejjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggaparināmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ: idaṁ vuccatāvuso bhāvanappadhānaṁ.

Katamañcāvuso anurakkhanappadhānaṁ? Idhāvuso bhikkhu uppanna bhaddakaṁ1 samādhinimittaṁ anurakkhati aṭṭhikasaññaṁ pulavakasaññaṁ2 vinīlakasaññaṁ vicchiddakasaññaṁ uddhumātakasaññaṁ. Idaṁ vuccatāvuso anurakkhanappadhānaṁ.

Cattāri ñāṇāni: dhamme ñāṇaṁ, anvaye ñāṇaṁ, pariyāye3 ñāṇaṁ sammutiyā ñāṇaṁ."

[page 227] aparāni'pi cattāri ñāṇāni: dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.

Cattāri sotāpattiyaṅgāni: sappurisasaṁsevo, saddhammasavaṇaṁ, yonisomanasikāro, dhammānudhammappaṭipatti.

Cattāri sotāpannassa aṅgāni: idhāvuso ariyasāvako buddhe aveccappasādena samannāgato hoti: iti pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti.

- - - - - - - - - - - - - - - - -
1. Bhadrakaṁ (machasaṁ) 2. Puḷuvaka saññaṁ (machasaṁ), puḷavaka saññaṁ [pts,] syā, kam) 3. Paricce (kam), paricchede [pts,] syā, kam)

[BJT Page 384]
Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṁ veditabbo viññūhī'ti.

Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni, aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyayā dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti.

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

Cattāri sāmaññaphalāni: sotāpattiphalaṁ, sakadāgāmiphalaṁ, anāgāmiphalaṁ, arahattaphalaṁ,

[page 228] catasso dhātuyo: paṭhavidhātu. Āpodhātu, tejodhātu, vāyodhātu.

Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.

Catasso viññāṇaṭṭhitiyo: rūpūpayaṁ vā āvuso viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, rūpārammaṇaṁ rūpappatiṭṭhaṁ nandupasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati. Vedanūpayaṁ vā āvuso viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, vedanārammaṇaṁ vedanappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati. Saññūpayaṁ vā āvuso viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, saññārammaṇaṁ saññāppatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati. Saṅkhārūpayaṁ vā āvuso viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati, saṅkhārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.

- - - - - - - - - - - - - - - - - -
1. Opaneyiyako (machasaṁ)

[BJT Page 386]

Cattāri agatigamanāni: chandāgatiṁ gacchati, dosāgatiṁ gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati.

Cattāro taṇhuppādā: cīvarahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati,

Catasso paṭipadā: dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā. Sukhā paṭipadā khippābhiññā.

[page 229] aparā'pi catasso paṭipadā: akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā,

Cattāri dhammapadāni: anabhijjhā dhammapadaṁ, abyāpādo dhammapadaṁ, sammāsati dhammapadaṁ, sammāsamādhi dhammapadaṁ.

Cattāri dhammasamādānāni: atthāvuso dhammasamādānaṁ paccuppanna
Dukkhañceva āyatiñca dukkhavipākaṁ, atthāvuso dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, atthāvuso dhammasamādānaṁ paccupannasukhaṁ āyatiṁ dukkhavipākaṁ, atthāvuso dhammasamādānaṁ paccuppannasukhañcava āyatiṁ ca sukhavipākaṁ.

Cattāro dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.

Cattāri balāni: viriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.

Cattāri adhiṭṭhānāni: paññādiṭṭhānaṁ, saccādhiṭṭhānaṁ, cāgādhiṭṭhānaṁ, upasamādhiṭṭhānaṁ.

Cattāri pañhabyākaraṇāni: ekaṁsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, ṭhapaṇīyo pañho.

- - - - - - - - - - - - - - - - -
1. Catatāro pañhābyākaraṇā [pts,] syā. Kam)
[BJT Page 388]
[page 230]

Cattārī kammāni: atthāvuso kammaṁ kaṇhaṁ kaṇhavipākaṁ, atthāvuso kammaṁ sukkaṁ sukkavipākaṁ, atthāvuso kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ. Atthāvuso kammaṁ akaṇhaṁ asukkaṁ akaṇhaasukkavipākaṁ kammakkhayāya saṁvattati.

Cattāro sacchikaraṇīyā dhammā: pubbenivāso satiyā sacchikaraṇīyo, sattānaṁ cutūpapāto cakkhunā sacchikaraṇiyo, aṭṭha vimokkhā kāyena sacchikaraṇīyā, āsavānaṁ khayo paññāya sacchikaraṇīyo.

Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho.

Cattāro yogā: kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Cattāro visaññogā: kāmayogaviññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.

Cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁ saccābhiniveso kāyagantho.

Cattāri upādānāni: kāmūpadānaṁ, diṭṭhupādānaṁ, sīlabbatūpādānaṁ, attavādūpādānaṁ.

Catasso yoniyo: aṇaḍajayoni, jalābujayoni, saṁsedajayoni, opapātikayoni.

[BJT Page 390]

[page 231] catasso gabbhāvakkanatiyo: idhāvuso ekacco asampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṁ paṭhamā gabbhāvakkanti.

Puna ca paraṁ āvuso idhekacco sampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṁ dutiyā gabbhāvakkanti.

Puna ca paraṁ āvuso idhekacco sampajāno mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchismā nikkhamati. Ayaṁ tatiyā gabbhāvakkanti.

Puna ca paraṁ āvuso idhekacco sampajāno ceva mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, sampajāno mātukucchismā nikkhamati. Ayaṁ catutthā gabbhāvakkanti.

Cattāro attabhāvapaṭilābhā: atthāvuso attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe attasañcetanā yeva kamati no parasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe parasañcetanā yeva kamati no attasañcetanā. Atthāvuso attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca. Atthāvuso attabhāvapaṭilābho yasmiṁ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā.

Catasso dakkhiṇāvisuddhiyo: atthāvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato, atthāvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atthāvuso dakkhiṇā neva dāyakato visujjhati [page 232] no paṭiggāhakato, atthāvuso dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

Cattāri saṅgahavatthūni: dānaṁ, peyyavajjaṁ, 1 atthacariyaṁ, samānattatā.

Cattāro anariyavohārā: musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo.

- - - - - - - - - - - - -
1. Piyavajjaṁ (syā. Kam)

[BJT Page 392]

Cattāro ariyavohārā: musāvādā veramaṇī,1 pisuṇāya vācāya veramaṇī, pharāsāya vācāya veramaṇī, samphappalāpā veramaṇī.

Apare'pi cattāro anariyavohārā: adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

Apare'pi cattāro ariyavoharā: adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.

Apare'pi cattāro: anariyavohārā. Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.

Apare'pi cattāro ariyavohārā: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

Cattāro puggalā: idhāvuso ekacco puggalo attannapo hoti attaparitāpanānuyogamanuyutto, idhāvuso ekacce puggalo parantapo hoti paraparitāpanānuyogamanuyutto, idhāvuso ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, idha panāvuso ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanuyogamanuyutto. So anattantapo aparantapo [page 233] diṭṭheva dhamme nicchāto nibbuto sītībhuto2 sukhapaṭisaṁvedi brahmabhutena attanā viharati.

Apare'pi cattāro puggalā: idhāvuso ekacco puggalo attahitāya paṭipanno hoti no parahitāya, idhāvuso ekacco puggalo parahitāya paṭipanno hoti no attahitāya, idhāvuso ekacco puggalo neva attahitāya paṭipanno hoti na parahitāya, idhāvuso ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.

- - - - - - - - - - - - - - - - - -
1. Veramaṇi (kesuci) sītibhuto (kesuci)

[BJT Page 394]

Apare'pi cattāro puggalā: tamotamaparāyano, tamojotiparāyano, jotitamaparāyano, jotijotiparāyano.

Apare'pi cattāro puggalā: samaṇamacalo, samaṇapadumo, samaṇapuṇḍariko, samaṇesu samaṇasukhumālo.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Pañcataṁ

11. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañcadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabaṁ. Yathayidaṁ brahmavariyaṁ addhaniyaṁ assa ciraṭṭhinikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katame pañca: pañcakkhandhā - rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho.

Pañcupādānakkhandhā: rūpūpādānakkhandho2 [page 234] vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho,

Pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,
Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

- - - - - - - - - - - - - - -
2. Rupupādānakkhandhe (machasaṁ)

[BJT Page 396]

Pañca gatiyo: nirayo, tiracchānayoni, pettivisayo, manussā, devā.

Pañca macchariyāni: āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Pañca nīvaraṇāni: kāmacchandanīvaraṇaṁ, byāpādanīvaranaṁ, thīnamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

Pañcorambhāgiyāni saṁyojanānā: sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
Pañcuddhamabhāgiyāni saṁyojanāni: rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā.

[page 235] pañca sikkhāpadāni: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhanā veramaṇī.
Pañca abhabbaṭṭhānāni: abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇā jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe agāriyakabhūto.

Pañca byasanāni: ñātibyasanaṁ, bhogabyasanaṁ, rogabyasanaṁ, sīlabyasanaṁ, diṭṭhibyasanaṁ, nāvuso sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Sīlabyasanahetu vā āvuso sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjanti."

[BJT Page 398]

Pañca sampadā: ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā, nāvuso sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sīlasampadāhetu vā āvuso sattā diṭṭhisampadāhetu vā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Pañca ādīnāvā dussīlassa sīlavipattiyā: idhāvuso [page 236] dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

Punaca paraṁ āvuso dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṁ dutiyo ādīnāvo dussīlassa sīlavipattiyā.

Puna ca paraṁ āvuso dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāmhaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ avisārado upasaṅkamati maṅkubhūto. Ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṁ āvuso dussīlo sīlavipanno sammūḷho kālaṁ karoti. Ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṁ āvuso dussīlo silavipanno kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Pañca ānisaṁsā sīlavato sīlasampadāya: idhāvuso sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya.

Puna ca paraṁ āvuso sīlavato sīlasampannassa kalyāṇo kittisaddo ababhuggacchati. Ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya.
[BJT Page 400]

Puna ca paraṁ āvuso sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparīsaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ visārado upasaṅkamati amaṅkubhūto. Ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya.

Puna ca paraṁ āvuso sīlavā sīlasampanno asammūḷho kālaṁ karoti. Ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya.

Puna ca paraṁ āvuso sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya.

Codakena āvuso bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhepetvā paro codetabbo: kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṁhitena [page 237] vakkhāmi no anatthasaṁhitena, mettacittena1 vakkhāmi no dosantarenā ti. Codakena āvuso bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo.

Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti, saddahati tathāgatassa bodhiṁ: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

- - - - - - - - - - - - - - - - - -
1. Mettācittena (kesuci)

[BJT Page 402]

Pañca suddhāvāsā: avihā atappā sudassā sudassī akaniṭṭhā.

Pañca anāgāmino: antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparibbāyī, uddhaṁsoto akaniṭṭhagāmī.

Pañca cetokhīlā: idhāvuso bhikkhu satthari [page 238] kaṅkhati vivikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccayā padhānāya. Ayaṁ paṭhamo cetokhīlo.

Puna ca paraṁ āvuso bhikkhu dhamme kaṅkhāti vicikicchati, nādhimuccati na sampasīdati. Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.Ayaṁ dutiyo cetokhīlo.

Puna ca paraṁ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya sātaccāya padhānāya. Ayaṁ tatiyo cetokhīlo.
Puna ca paraṁ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ catuttho cotokhīlo. Puna ca paraṁ āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetokhīlo.

Pañca cetaso vinibandhā: idhāvuso bhikkhu kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetaso vinibandho.

[BJT Page 404]

Puna ca para āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu kāye avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ dutiyo cetaso vinibandho.

Puna ca paraṁ āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so āvuso bhikkhu rūpe avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ tatiyo cetaso vinibandho.

Puna ca paraṁ āvuso bhikkhu yāvadatthaṁ udarāvahedakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati. Yo so āvuso bhikkhu yāvadatthaṁ udarāvahedakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ catuttho cetaso vinibandho.
Puna ca paraṁ āvuso [page 239] bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati 'imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmī devaññataro cā'ti. Yo so āvuso bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati 'imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetaso vinibandho.

Pañcindriyāni: cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivahindriyaṁ kāyindriyaṁ.

Aparāni'pi pañcindriyāni: sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, demanassindriyaṁ, upekkhindriyaṁ.

Aparāni'pi pañcindriyāni: saddhindriyaṁ, viriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindiyaṁ.

Pañca nissaraṇiyā1 dhātuyo:idhāvuso bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati nappasīdati santiṭṭhati na vimuccati nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ [page 240] subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi, ye ca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā2, mutto so tehi, na so taṁ vedanaṁ vedeti, idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

- - - - - - - - - - - - - -
[BJT] nissāraṇiyā [pts,] syā, kam) 2. Vighāta pariḷāhā (syā, kam)

[BJT Page 406]

Puna ca paraṁ āvuso bhikkhuno byāpadaṁ manasikaroto byāpāde cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikaroto abyāpade cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ byāpādassa nissaraṇaṁ.

Puna ca paraṁ āvuso bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya. Ye ca vibhesapaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ vihesāya nissaraṇaṁ.

Puna ca paraṁ āvuso bhikkhuno rūpe manasikaroto rūpesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.

[BJT Page 408]
Puna ca paraṁ āvuso bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodho cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā mutto [page 241] so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ sakkāyassa nissaraṇaṁ.

Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhuno satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammappaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ.

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Yathā yathā āvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca tena dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammappaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ dutiyaṁ vimuttāyatanaṁ

[BJT Page 410]

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Yathā yathāvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, tatā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, [page 242] passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ tatiyaṁ vimuttāyatanaṁ.

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā āvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. Idaṁ catutthaṁ vimuttāyatanaṁ.

Puna ca paraṁ āvuso bhikkhuno naheva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ doseti, nāpi yathā sutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati, api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ, sūpadhāritaṁ suppaṭividdhaṁ paññāya, yathā yathā āvuso bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya, tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati. Pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ [page 243] vedeti, sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ.

[BJT Page 412]

Pañca vimutatiparipācaniyā saññā: aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Chakkaṁ

12. Atthi kho āvuso tena bhagavatā janatā passatā arahatā sammā sambuddhena cha dhammā sammadakkhātā. Tattha sabbe heva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame cha:

Cha ajjhattikāni āyatanāni: cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ. Jivhāyatanaṁ. , Kāyātanaṁ, manāyatanaṁ.

Cha bāhirāni āyatanāni: rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ, dhammāyatanaṁ.

Cha viññāṇakāyā: cakkhuviññaṇaṁ, ghānaviññāṇaṁ jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Cha phassakāyā: cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.

Cha vedanākāyā: cakkhusamphassajā vedanā, [page 244] sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Cha saññākāyā: rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.

[BJT Page 414]

Cha sañcetanākāyā: rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.

Cha taṇhākāyā: rūpataṇhā, saddatanhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati appatissavo.

Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati sappatissavo.

Cha somanassūpavicārā: cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā somanassaṭṭhāniyaṁ saddaṁ upavicarati. Ghānena gandhaṁ ghāyitvā somanassaṭṭhāniyaṁ gandhaṁ upavicarati. Jivhāya rasaṁ sāyitvā somanassaṭṭhāniyaṁ rasaṁ upavicarati. Kāyena phoṭṭhabbaṁ phūsitvā somanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati.

[page 245] cha domanassūpavicārā: cakkhunā rūpaṁ disvā domanassaṭṭhāniyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā domanassaṭṭhāniyaṁ saddaṁ upavicarati. Ghānena gandhaṁ ghāyitvā domanassaṭṭhāniyaṁ gandhaṁ upavicarati. Jivhāya rasaṁ sāyitvā demanassaṭṭhāniyaṁ rasaṁ upavicarati. Kāyena phoṭṭhabbaṁ phusitvā demanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Manasā dhammaṁ viññāya domanassaṭṭhāniyaṁ dhammaṁ upavicarati.

Cha upekkhūpavicārā: cakkhunā rūpaṁ disvā upekkhāṭhāniyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā upekkhāṭhāniyaṁ saddaṁ upavicarati. Ghānena gandhaṁ ghāyitvā upekkhāṭhāniyaṁ gandhaṁ upavicarati. Jivhāya rasaṁ sāyitvā upekkhāṭhāniyaṁ rasaṁ upavicarati. Kāyena phoṭṭhabbaṁ phusitvā upekkhāṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Manasā dhammaṁ viññāya upekkhāṭhāniyaṁ1 dhammaṁ upavicarati.

- - - - - - - - - - - - -
1. Upekkhāṭṭhāniyaṁ (machasaṁ)

[BJT Page 416]

Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī1 ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva rahoca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvatti.

Puna ca paraṁ āvuso bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārānīyo piyakaṇo garukaraṇo, saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhuno ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṅgahāya vivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhu yāni tāni sīlāni akhaṇaḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato [page 246] viharati sabrahmacārīhi āvī veva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhu yāyaṁ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya, tathā rūpāya diṭṭhiyā disāṭṭhimaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarano garukarano saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Cha vivādamūlāni: idhāvuso bhikkhu kodhano hoti upanāhī. Yo so āvuso bhikkhu kodhano hoti upanāhī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī2 hoti.

- - - - - - - - - - - - - - - -
1. Āvi (machasaṁ) 2. Paripūrikārī ( syā. Kam)

[BJT Page 418]
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

Puna ca paraṁ āvuso bhikkhu makkhī hoti palāsī. Yo so āvuso bhikkhu [page 247] makkhī hoti palāsī, so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti.
Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

Puna ca paraṁ āvuso bhikkhu issukī hoti maccharī. Yo so āvuso bhikkhu issukī hoti maccharī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

Puna ca paraṁ āvuso bhikkhu saṭho hoti māyāvi, yo so āvuso bhikkhu saṭho hoti māyāvī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

Puna ca paraṁ āvuso bhikkhu pāpiccho hoti micchādiṭṭhi, yo so āvuso bhikkhu pāpiccho hoti micchādiṭṭhī, so satthari'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

Puna ca paraṁ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so sattharī'pi agāravo viharati appatissavo, dhamme'pi agāravo viharati appatissavo, saṅghe'pi agāravo viharati appatissavo, sikkhāya'pi na paripūrakārī hoti. Yo so āvuso bhikkhu sattharī
Agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti, yo hoti vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe āvuso vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

[BJT Page 420]

Cha dhātuyo: paṭhavīdhātu āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Cha nissaraṇiyā dhātuyo: idhāvuso bhikkhu evaṁ vadeyya: mettā hi kho me āvuso cetovimutti bhāvitā [page 248] bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me byāpādo cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya; atha ca panassa byāpādo cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso byāpādassa yadidaṁ mettā cetovimuttī'ti.

Idha pana āvuso bhikkhu evaṁ vadeyya: - karuṇā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatī'ti, so mā hevanti'ssa vacanīyo: mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa vihesā cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso vihesāya yadidaṁ karuṇā cetovimutti.

- - - - - - - - - - - - - - -
[C1] abbhācikkhī (buja)

[BJT Page 422]

Idhāvuso bhikkhu evaṁ vadeyya: "muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī"ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaṁ avaca. Mā bhagavantaṁ abbhācikkhi, [C1] na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya [page 249] anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso aratiyā, yadidaṁ
Ttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukata
Muditā cetovimutti.

Idha panāvuso bhikkhu evaṁ vadeyya: upekkhā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṁ pariyādāya ṭhassatī'ti, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso rāgassa, yadidaṁ upekkhā cetovimutti.
- - - - - - - - - - - - - -

[C11] abbhācikkhī buja
[BJT Page 424]
Idhāvuso bhikkhu evaṁ vadeyya: "animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taṁ nimittānusārī viññāṇaṁ hotī'ti. So 'mā hevanti'ssa vacanīyo, māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārī viññāṇaṁ bhavissati'ti ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso sabbanimittānaṁ yadidaṁ animittā cetovimutti.

Idha panāvuso bhikkhu evaṁ vadeyya: asmī'ti kho me vigataṁ1 ayamahamasmī'ti na samanupassāmi. Atha ca pana me vicikicchā kathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā heva 'ntissa vacanīyo, 'māyasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi [page 250] sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ asmī'ti vigate1 ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso vicikicchākathaṅkathāsallassa, yadidaṁ asmī'ti mānassa samugghāto.

Cha anuttariyāni: dassanānuttariyaṁ, savanānuttariyaṁ lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussatānuttariyaṁ

Cha anussatiṭhānāni: buddhānussati, dhammānussati, saṅghānussati sīlānussati, cāgānussati, devatānussati.

- - - - - - - - - - - - - - - -
1. Visātaṁ )[pts] vighāte (syā)

[BJT Page 426]

Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaṁ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Ghāṇena gandhaṁ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, jivhāya rasaṁ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaṁ phūsitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno,

Chaḷābhijātiyo: idhāvuso ekacco kaṇhābhijātiko [page 251] samāno kaṇhaṁ dhammaṁ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idhāvuso ekacco kaṇhābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno kaṇhaṁ dhammaṁ abhijāyati. Idhāvuso ekacco sukkābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati.

Cha nibbedhabhāgiyā saññā. Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammādakkhātā, tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Sattakaṁ

13. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ
.
Katame satta:

Satta ariyadhanāni: saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ sutadhanaṁ cāgadhanaṁ, paññādhanaṁ.

[BJT Page 428]

Satta sabbojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, [page 252] viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Satta samādhiparikkhārā: sammādiṭṭhi, sammāsaṅkappo sammāvācā sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati.

Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti.

Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti.

Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca.

Satata niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigatapemo. Satinepakke tibbacchando hoti āyatiñca satinapakke avigatapemo. [page 253] diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo.

[BJT Page 430]

Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Satta balāni: saddhābalaṁ, viriyabalaṁ, hiribalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.

Satta viññāṇaṭṭhitiyo: santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.

Santāvuso sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catutthi viññāṇaṭṭhiti.

Santāvuso sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṁ pañcami viññāṇaṭṭhiti.

Santāvuso sattā sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhi viññāṇaṭṭhiti.

Santāvuso sattā sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti.
[BJT Page 432]

Satta puggalā dakkhiṇeyyo: ubhatobhāgavimutto, [page 254] paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

Satta anusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Satta saṁyojanāni: anunayasaṁyojanaṁ,1 paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.

Satta adhikaraṇasamathā: uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṁ, yebhuyyasikā, tassapāpiyyasikā, tiṇavatthārako.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhamamā sammadakkhātā. Sattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Aṭṭhakaṁ

14. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭhadhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katame aṭṭha?

Aṭṭha micchattā: micchādiṭṭhi, micchāsaṅkappo, miccāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. (1)

[page 255] aṭṭha sammattā: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. (2)

Aṭṭha puggalā dakkhiṇeyyā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattaphalasacchikiriyāya paṭipanno. (3)

- - - - - - - - - - - - -
1. Kāmasaññejanaṁ (syā)

[BJT Page 434]

Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hoti: kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmī'ti so nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti: ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ dutiyaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti: maggo kho me gantabbo bhavissati. Maggaṁ kho pana me gacchantassa kāyo kilamissati. Handāhaṁ nipajjāmī'ti. So nipajjati. Na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ tatiyaṁ kusitavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gato hoti. Tassa evaṁ hoti: ahaṁ kho maggaṁ agamāsiṁ. Maggaṁ kho pana me gacchantassa kāyo kilanto. Handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchitakassa sacchikiriyāya. Idaṁ catutthaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti: 'ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya [page 256] caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo kilanto akammañño. Handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ pañcamaṁ kusītavatthu.

[BJT Page 436]

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti:'ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo garuko akammañño. Māsācitaṁ maññe. Handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ chaṭṭhaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti: 'uppanno kho me appamattako ābādho. Atthi kappo nipajjituṁ, handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ sattamaṁ kusītavatthu.

Puna ca paraṁ, āvuso bhikkhu gilānā vuṭṭhito1 hoti, aciravuṭṭhito gelaññā. Tassa evaṁ hoti: ahaṁ kho gilānā vuṭṭhito acitavuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, atthi kappo nipajjituṁ handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ kusītavatthu.

Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hotī; 'kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ. Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārambhavatthu.

- - - - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaṁ)

[BJT Page 438]

Puna ca paraṁ āvuso, bhikkhunā [page 257] kammaṁ kataṁ hoti. Tassa evaṁ hoti: ahaṁ kho kammaṁ akāsiṁ. Kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ. Handāhaṁ virayaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ dutiyaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti: 'maggo kho me gantabbo bhavissati. Maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ. Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ tatiyaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gato hoti. Tassa evaṁ hoti: 'ahaṁ kho maggaṁ agamāsiṁ. Maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ. Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, idaṁ catutthaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti: 'ahaṁ kho gāmaṁ vā nigamaṁ piṇḍāya caranto nālanthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo lahuko kammañño. Handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ pañcamaṁ ārambhavatthu.

[BJT Page 440]

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti: 'ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo balavā kammañño. Handāhaṁ viriyaṁ ārabhāmi, appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ chaṭṭhaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhuno uppanno hoti appamattako ābādho tassa evaṁ hoti: ' uppanno kho me ayaṁ appamattako. Ābādho ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho pavaḍḍheyya, handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. [page 258] idaṁ sattamaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti: 'ahaṁ kho gilānā vuṭṭhito1 aciravuṭṭhito gelaññā. Ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho paccudāvatteyya, handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ ārambhavatthu.

Aṭṭha dānavatthūni: āsajja dānaṁ deti. Bhayā dānaṁ deti. 'Adāsi me'ti dānaṁ deti. 'Dassati me'ti dānaṁ deti. 'Sāhu dānanti dānaṁ deti, 'ahaṁ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṁ na dātu'nti dānaṁ deti. 'Imaṁ me dānaṁ dadato kalyāṇo kittisaddo abbhuggacchatī'ti dānaṁ deti, cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.

- - - - - - - - - - - - -
1. Gilānavuṭṭhito (machasaṁ)
[BJT Page 442]

Aṭṭha dānūpapattiyo: idhāvuso ekacco dānaṁ deti. Samaṇassa vā brāhamaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati. So passati khattiyamahāsālaṁ vā brāhmaṇamahāsālaṁ vā gahapatimahāsālaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti 'ahovatāhaṁ kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ vā brāhmaṇamahāsālānaṁ vā gahapatimahāsālānaṁ vā sahabyataṁ upapajjeyya'nti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. [page 259] tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṁ āvuso idhekacco dānaṁ deti samaṇassa vā buhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati.1 Tassa sutaṁ hoti 'cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaranā cātummahārājikānaṁ2 devānaṁ sahabyātaṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṁ āvuso idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti 'tāvatiṁsā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaranā tāvatiṁsānaṁ devānaṁ sahabyātaṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṁ āvuso idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ vānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati.Tassa sutaṁ hoti 'yāmā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaranā yāmānaṁ devānaṁ sahabyātaṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṁ āvuso idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepana seyyāvasathapadīpaṁ. So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti 'tusitā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahabyātaṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṁ āvuso idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti 'nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā nimmāṇaratīnaṁ devānaṁ sahabyataṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Puna ca paraṁ āvuso idhekaccodānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti 'paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

- - - - - - - - - - - - - - - -
1. Paccāsīsati (machasaṁ) 2. Cātumahārājikānaṁ (machasaṁ)

[BJT Page 444]

Puna ca paraṁ āvuso idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsiṁsati. Tassa sutaṁ hoti 'brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā'ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyanti". So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa taṁ cittaṁ hīne'dhimuttaṁ uttariṁ abhāvitaṁ tatrupapattiyā saṁvattati. Tañca kho [page 260] sīlavato vadāmi no dussīlassa. Vītarāgassa no sarāgassa. Ijjhatāvuso sīlavato cetopaṇidhi visuddhattā.

Aṭṭha parisā: khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiṁsaparisā, māraparisā, brahmaparisā.

Aṭṭha lokadhammā: lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṁsā ca, sukhañca, dukkhañca.

Aṭṭha abhibhāyatanāni: ajjhattaṁ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññi eko bahiddhā rupāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abibhuyya jānāmi passāmīti evaṁ saññi he ti. Idaṁ tatiyaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.

[BJT Page 446]

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni - seyyathāpi nāma ummāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanihāsaṁ seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nilanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati [page 261] nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni - seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanihāsaṁ. Seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ jaṭṭhaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hotī. Idaṁ sattamaṁ abhihāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passatī odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṁ vatthaṁ bārāṇayeyyakaṁ ubhatobhāgavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ.

[BJT Page 448]

Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho. Ajjhattaṁ arūpasaññī [page 262] bahiddhā rūpāni passati. Ayaṁ dutiyo vimokkho.

Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho.

Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho.

Sabbaso ākāsānāñcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho.
Sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthikiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayita nirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Navakaṁ

15. Atthi kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katame nava?

Nava āghātavatthūni: anatthaṁ me acarī'ti āghātaṁ bandhati, anatthaṁ me caratī'ti āghātaṁ bandhati, anatthaṁ me carissatī'ti āghātaṁ bandhati, piyassa me manāpassa anatthaṁ acarī'ti āghātaṁ bandhati, piyassa me manāpassa anatthaṁ caratī'ti āghātaṁ bandhati, piyassa me manāpassa anatthaṁ carissatī'ti āghātaṁ bandhati, appiyassa me amanāpassa atthaṁ acarī'ti āghātaṁ bandhati, appiyassa me amanāpassa atthaṁ caratī'ti āghātaṁ bandhati, appiyassa me amanāpassa atthaṁ carissatī'ti āghātaṁ bandhati.

[BJT Page 450]

Nava āghātapaṭivinayā: anatthaṁ me acarī'ti, taṁ kutettha labbhā'ti āghātaṁ paṭivineti, anatthaṁ [page 263] me caratī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, anātthaṁ me carissatī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, piyassa me manāpassa anatthaṁ acarī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, piyassa me manāpassa anatthaṁ caratī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, piyassa me manāpassa anatthaṁ carissatī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, appiyassa me amanāpassa atthaṁ acarī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, appiyassa me amanāpassa atthaṁ caratī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, appiyassa me amanāpassa atthaṁ carissatī'ti taṁ kutetthe labbhā ti āghātaṁ paṭivineti.

Nava sattāvāsā: santāvuso, sattā nānattakāyā nānatta saññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamo sattāvāso.

Santāvuso, sattā nānāttakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso.

Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā. Ayaṁ tatiyo sattāvāso.

Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṁ catuttho sattāvāso,

Santāvuso, sattā asaññino appaṭisaṁvedino seyyathāpi devā asaññasattā.1 Ayaṁ pañcamo sattāvāso.

Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso.

Sattāvuso, sattā sabbaso akākāsānañcāyatanaṁ samatikkamma anantaṁ viññānaṇanti viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso.

- - - - - - - - - - - - - -
1. Asaññisattā (syā, kam)

[BJT Page 452]

Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṁ aṭṭhamo sattāvāso.

Santāvuso, sattā sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso.

Nava akkhaṇā asamayā brahmacariyavāsāya: [page 264] idhāvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṁ ca puggalo nirayaṁ upapanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho. Dhammo ca desīyati opasamiko parinibbāniko sambodhagāmi sugatappavedito. Ayaṁ ca puggalo tiracchānayoniṁ upapanno hoti. Ayaṁ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṁ ca puggalo pettivisayaṁ upapanno hoti. Ayaṁ tatiyo akkhaṇo asamayo brahvacariyavāsāya.

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṁ ca puggalo asurakāyaṁ upapanno hoti. Ayaṁ catuttho akkhaṇo asamayo brahmacariyavāsāya,

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṁ ca puggalo aññataraṁ dīghāyukaṁ devanikāyaṁ upapanno hoti. Ayaṁ pañcamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṁ ca puggalo paccantimesu janapadesu paccājāto hoti milakkhesu1 aviññātāresu, yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṁ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ2 kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, [page 265] natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṁ ca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Ayaṁ sattamo akkhaṇo asamayo brahmacariyavāsāya.

- - - - - - - - - - - - - -
1. Milakkhakesu (syā, kam) milakakhuṣū (katthaci) 2. Sukatadukkatānaṁ (machasaṁ)

[BJT Page 454]

Puna ca paraṁ āvuso, tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayaṁ ca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamugo na paṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso, tathāgato ca loke na uppanno hoti arahaṁ sammāsambuddho, dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayaṁ ca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo anelamugo paṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ navamo akkhaṇo asamayo brahmacariyavāsāya.

Nava anupubbavihārā: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati.
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati.

Sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati.

Sabbaso viññāṇañcāyatanaṁ samatikkamma [page 266] natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati.

Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati.

[BJT Page 456]

Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati.

Nava anupubbanirodhā: paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā nirāddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti.

Ime kho āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammāsammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Dasakaṁ

16. Atthi kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

Katame dasa:

Dasa nāthakaraṇā dhammā: idhāvuso, bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaṁ āvuso bhikkhu [page 267] sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.

[BJT Page 458]

Puna ca paraṁ āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpa'ssa dhammā bahussutā honti dhatā2 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yampāvuso, bhikkhu bahussuto hoti vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anussāniṁ. Yampāvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ. Ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ. Yampāvuso, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampāvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme ahivinaye uḷārapāmojjo, ayampi dhammo nāthakaraṇo.

- - - - - - - - - - - - - - - -
1. Sātthaṁ sabyañjanaṁ [pts] syā, ) 2. Dhātā (machasaṁ)

[BJT Page 460]

Puna ca paraṁ [page 268] āvuso, bhikkhu santuṭṭho hoti itarītarehi civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi, yampāvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso, bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yampāvuso, bhikkhu āraddhaviriyo virahati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yampāvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, yampāvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

Dasa kasiṇāyatanāni: paṭhavīkasiṇameko1 sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpokasinameko sañjānāti uddhaṁ adho tirayaṁ advayaṁ appamāṇaṁ. Tejokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Vāyokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Nīlakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Pītakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Lohitakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Odātakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Ākāsakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Viññāṇakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.

- - - - - - - - - - - - - -
1. Pathavikasiṇameko (machasaṁ)

[BJT Page 462]

[page 269] dasa akusalakammapathā: pāṇātipāto, adinnādānaṁ, kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.

Dasa kusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, sampappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi,

Dasa ariyavāsā: idhāvuso, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkāro suvimuttacitto suvimuttapañño.

Kathañca āvuso, bhikkhu pañcaṅgavippahīno hoti: idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho āvuso bhikkhu pañcaṅgavippahīno hoti.

Kathañca āvuso, bhikkhu jaḷaṅgasamannāgato hoti: idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Sotena saddaṁ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Ghānena gandhaṁ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Jivhāya rasaṁ sāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Kāyena phoṭṭhabbaṁ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. Evaṁ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.

Kathañca āvuso, bhikkhu ekārakkho hoti: idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho āvuso, bhikkhu ekārakkho hoti.

[BJT Page 464]

[page 270] kathañca āvuso, bhikkhu caturāpasseno hoti, idhāvuso, bhikkhu saṅkhāyekaṁ parisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ vinodeti, saṅkhāyekaṁ parivajjeti. Evaṁ kho āvuso, bhikkhu caturāpasseno hoti.

Kathañca āvuso, bhikkhu panunnapaccekasacco hoti, idhāvuso, bhikkhuno yāni tāni puthuyamaṇabrāhmaṇānaṁ puthupaccekasaccāni sabbāni tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni. Evaṁ kho āvuso, bhikkhu panunnaṁ paccekasacco hoti.

Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti: idhāvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaṁ kho āvuso, bhikkhu samavayasaṭṭhesano hoti,

Kathañcāvuso, bhikkhu anāvilasaṅkappo hoti: idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. Evaṁ kho āvuso, bhikkhu anāvilasaṅkappo hoti.

Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho āvuso, bhikkhu passaddhakāya saṅkhāro hoti.

Kathañcāvuso, bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaṁ vimuttaṁ hoti dosā cittaṁ vimuttaṁ hoti mohā cittaṁ vimuttaṁ hoti. Evaṁ kho āvuso, bhikkhu suvimuttacitto hoti.

[BJT Page 466]

Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso, bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁ gato āyatiṁ anuppādadhammoti pajānāti, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁ [page 271] gato āyatiṁ anuppādadhammoti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁ gato āyatiṁ anuppādadhammoti pajānāti. Evaṁ kho āvuso bhikkhu suvimuttapañño hoti.

Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṁ sammāñāṇaṁ, asekkhā sammāvimutti.
Ime kho āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na vivaditabbaṁ. Yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

17. Atha kho bhagavā vuṭṭhahitvā āyasmantaṁ sāriputtaṁ āmantesi: "sādhu sādhu sāriputta, sādhu kho tvaṁ sāriputta, bhikkhunaṁ saṅgītipariyāyaṁ abhāsī"ti.

Idamavoca āyasmā sāriputto. Samanuñño satthā ahosi. Attamanā ca te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti.

Saṅgītisuttaṁ niṭṭhitaṁ dasamaṁ.

[BJT Page 468]

34.

[page 272] dasuttarasuttaṁ

1. Evaṁ me sutaṁ:

Ekaṁ samayaṁ bhagavā campāyaṁ viharati gaggarāya pokkharaṇīyā tīre mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.

Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:

Dasuttaraṁ pavakkhāmi dhammaṁ nibbānapattiyā,
Dukkhassantakiriyāya sabbaganthappamocanaṁ.

Eko dhammo

2. Eko āvuso dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.

Katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu ayaṁ eko dhammo bahukāro.

Katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaṁ eko dhammo bhāvetabbo.

Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṁ eko dhammo pariññeyyo.

[BJT Page 470]

[page 273] katamo eko dhammo pahātabbo? Asmimāno, ayaṁ eko dhammo pahātabbo.

Katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaṁ eko dhammo hānabhāgiyo.

Katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaṁ eko dhammo visesabhāgiyo.

Katamo eko dhammo duppaṭivijjho? Ānantariko cetosamādhi. Ayaṁ eko dhammo duppaṭivijjho.

Katamo eko dhammo uppādetabbo? Akuppaṁ ñāṇaṁ. Ayaṁ eko dhammo uppādetabbo.

Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaṁ eko dhammo abhiññeyyo.

Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṁ eko dhammo sacchikātabbo.

Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Dvedhammā.

3. Dve dhammā bahukārā, dve dhammā bhāvetabbā? Dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā. Dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.

Katame dve dhammā bahukārā? Sati ca sampajaññaṁ ca. Ime dve dhammā bahukārā.

Katame dve dhammā bhāvatabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.

[BJT Page 472]

Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.

[page 274] katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.

Katame dve dhammā hānabhāgiyā? Dovacassatā ca, pāpamittatā ca. Ime dve dhammā hānabhāgiyā.

Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.

Katame dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṁ saṅkilesāya, yo ca hetu yo ca paccayo sattānaṁ visuddhiyā. Ime dve dhammā duppaṭivijjhā.

Katame dve dhammā uppādetabbā? Dve ñāṇāni khaye ñāṇaṁ anuppāde ñāṇaṁ. Ime dve dhammā uppādetabbā.

Katame dve dhammā abhiññeyyā? Dve dhātuyo: saṅkhatā ca dhātu, asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.

Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.

Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Tayodhammā

4. Tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā bahukārā, tayo dhammā bhāvetabbā, tayo dhammā pariññayyā, tayo dhammā pahātabbā, tayo dhammā hānabhāgiyā, tayo dhammā visesabhāgiyā, tayo dhammā duppaṭivijjhā, tayo dhammā uppādetabbā, tayo dhammā abhiññeyyā, tayo dhammā sacchikātabbā.

Piṭuva:474

Katame tayo dhammā bahukārā? Sappurisasaṁsevo, saddhammasavanaṁ dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.

Katame tayo dhammā bhāvetabbā? Tayo samādhī: savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakka avicāro samādhi. Ime tayo dhammā bhāvetabbā.

[page 275] katame tayo dhammā pariññeyyā? Tisso vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedānā. Ime tayo dhammā pariññeyyā.

Katame tayo dhammā pahātabbā? Tisso taṇhā: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.

Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni: lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ. Ime tayo dhammā hānabhāgiyā.

Katame tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni: alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ, ime tayo dhammā visesabhāgiyā.

Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo: kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ āruppaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ nirodho tassa nissaraṇaṁ. Ime tayo dhammā duppaṭivijjhā.

Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni. Atītaṁse ñānaṁ, anāgataṁse ñāṇaṁ, paccuppannaṁse ñāṇaṁ. Ime tayo dhammā uppādetabbā.

Katame tayo dhammā abhiññeyyā? Tisso dhātuyo: kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.

Katame tayo dhammā sacchikātabbā? Tisso vijjā: pubbenivāsānussatiñāṇaṁ vijjā, sattānaṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā: ime tayo dhammā sacchikātabbā.

[BJT Page 476]

[page 276] iti ime tiṁsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Cattāro dhammā

5. Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā cattāro dhammā pariññeyyā, cattāro dhammā pahātabbā, cattāro dhammā hānabhāgiyā, cattāro dhammā visesabhāgiyā, cattāro dhammā duppaṭivijjhā, cattāro dhammā uppādetabbā, cattāro dhammā abhiññeyyā, cattāro dhammā sacchikātabbā.

Katame cattāro dhammā bahukārā? Cattāri cakkāni: patirūpadesavāso, sappurisūpanissayo,1 attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.

Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, idhāvuso bhikkhu vedanā vedanāsupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, idhāvuso bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, idhāvuso bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ime cattāro dhammā bhāvetabbā.

Katame cattāro dhammā pariññeyyā? Cattāro āhārā: kabalīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime cattāro dhammā pariññeyyā.

Katame cattāro dhammā pahātabbā? Cattāro oghā: kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.

Katame cattāro dhammā hānabhāgiyā? Cattāro yogā: kāma yogo bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.

Katame cattāro dhammā visesabhāgiyā? Cattāro visaṁyogā: kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo. Ime cattāro dhammā visesabhāgiyā.

- - - - - - - - - - - - - -
1. Sappurisupassayo (sayā. Kam)

[BJT Page 478]

[page 277] katame cattāro dhammā duppaṭivijjhā? Cattāro samādhiyo: hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattaro dhammā duppaṭivijjhā.

Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni, dhamme ñāṇaṁ, anavaye ñāṇaṁ, pariye ñāṇaṁ, sammutiyā ñāṇaṁ. Ime cattāro dhammā uppādetabbā.

Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni: dukkhaṁ ariyasaccaṁ, dukkhamudayo ariyasaccaṁ, dukkhanirodho ariyasaccaṁ, dukkhanirodhagāminīpaṭipadā ariyasaccaṁ. Ime cattāro dhammā abhiññeyyā.

Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni: sotāpattiphalaṁ, sakadāgāmiphalaṁ, anāgāmiphalaṁ, arahattaphalaṁ. Ime cattāro dhammā sacchikātabbā.

Iti ime cattārīsaṁ dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Pañca dhammā

6. Pañca dhammā bahukārā, pañca dhammā bhāvetabbā, pañca dhammā pariññeyyā, pañca dhammā pahātabbā, pañca dhammā hānabhāgiyā, pañca dhammā visesabhāgiyā. Pañca dhammā duppaṭivijjhā, pañca dhammā uppādetabbā, pañca dhammā abhiññeyyā, pañca dhammā sacchikātabbā.

Katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni: idhāvuso bhikkhu saddho hoti saddahati tathāgatassa bodhiṁ; iti pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti, appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya, asaṭho hoti amāyāvī yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu, āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā bahukārā.

[BJT Page 480]

Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi; pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, [page 278] ālokapharaṇatā, paccavekkhaṇanimittaṁ. Ime pañca dhammā bhāvetabbā.

Katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā: seyyathīdaṁ rūpūpādānakkhandho, vedanūpādanakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho. Ime pañca dhammā pariññeyyā.

Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni: kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thīnamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ. Ime pañca dhammā pahātabbā.

Katame pañca dhammā hānabhāgiyā? Pañca cetokhīlā: idhāvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccayā padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhīlo.
Puna ca paraṁ āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ dutiyo cetokhīlo.
Puna ca paraṁ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sāccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ tatiyo cetokhīlo.
Puna ca paraṁ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ catuttho cetokhīlo.
Puna ca paraṁ āvuso bhikkhu sabuhmacārīsu kupito hoti anattamano āhatacitto khīlajāto. Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetokhīlo. Ime pañca dhammā hānabhāgiyā.

Katame pañca dhammā visesabhāgiyā? Pañcindriyāni: saddhindriyaṁ, viriyindriyaṁ. Satindriyaṁ, samādhindriyaṁ, paññindriyaṁ. Ime pañca dhammā visesabhāgiyā.

[BJT Page 482]

Katame pañca dhammā duppaṭivijjhā? Pañcanissāraṇīyā dhātuyo: idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi. Yeca kāmappaccayā uppajjanti āsavā vighātā pariḷāhā mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

Puna ca paraṁ āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati, nappasīdati na sanniṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikāroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ byāpādassa nissaraṇaṁ.

Puna ca paraṁ āvuso, bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya. Ye ca vihesappaccā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ vihesāya nissaraṇaṁ.

Puna ca paraṁ āvuso bhikkhuno rūpe manasikāroto rūpesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ rūpehi. Ye ca rūpappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.

[BJT Page 484]

Puna ca paraṁ āvuso bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena. Ye ca sakkāyappaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ sakkāyassa nissaraṇaṁ. Ime pañca dhammā duppaṭivijjhā.

Katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi. Ayaṁ samādhi paccuppannasuko ceva āyatiñca sukhavipāko'ti paccattaññeva ñāṇaṁ uppajjati, ayaṁ samādhi ariyo nirāmiso'ti [page 279] paccattaññeva ñāṇaṁ uppajjati, ayaṁ samādhi akāpurisasevito'ti paccattaññeva ñāṇaṁ uppajjati, ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na saṅkhāraniggayhavāritāvatoti1 paccattaññeva ñāṇaṁ uppajjati, so kho panāhaṁ imaṁ samādhiṁ sato'va samāpajjāmi, sato vuṭṭhahāmī'ti paccattaññeva ñāṇaṁ uppajjati. Ime pañca dhammā uppādetabbā.

Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni: idhāvuso bhikkhuno satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī. Yathā yathā āvuso bhikkhano satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ.

- - - - - - - - - - - - - - -
1. Sasaṅkhāraniggayhavāritagato (machasā)

[BJT Page 486]

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ deseti. Aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Yathā yathā āvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammappaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ dutiyaṁ vimuttāyatanaṁ.

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Tathā tathāvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedi ca hoti dhammappaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ tatiyaṁ vimuttāyatanaṁ.

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathā sutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā āvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammappaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ catutthaṁ vimuttāyatanaṁ.

[BJT Page 488]

Puna ca paraṁ āvuso bhikkhuno na heva kho satthā dhammaṁ desetī, aññataro vā garuṭṭhāniko sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karotī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati. Api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā āvuso bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmujjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ. Ime pañca dhammā abhiññeyyā.

Katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā: sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime pañca dhammā sacchikātabbā.

Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Cha dhammā

7. Cha dhammā bahukārā, cha dhammā bhāvetabbā, cha dhammā pariññeyyā, cha dhammā pahātabbā, cha dhammā hānabhāgiyā, cha dhammā visesabhāgiyā. Cha dhammā duppaṭivijjhā, cha dhammā uppādetabbā, cha dhammā abhiññeyyā, cha dhammā sacchikātabbā.

Katame cha dhammā bahukārā? Cha sārānīyā dhammā: idhāvuso bhikkhuno mettaṁ kāyakammaṁ [page 280] paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

[BJT Page 490]

Puna ca paraṁ āvuso bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampī tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāniyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āviceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati.

Puna ca paraṁ āvuso bhikkhu yā'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sārānīyo piyakaraṇo garukarano saṅgahāya avivādāya avihesāya sāmaggiyā ekībhāvāya saṁvattati. Ime cha dhammā bahukārā,

Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānini: buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.

Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni: cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ. Ime cha dhammā pariññeyyā.

[BJT Page 492]

Katame cha dhammā pahātabbā? Cha taṇhākāyā, rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ima cha dhammā pahātabbā.

Katame cha dhammā hānabhāgiyā? Cha agāravā: idhāvuso bhikkhu satthari agāravo viharati appatissavo, dhamme agāravo viharati appatissavo, saṅghe agāravo viharati appatissavo, sikkhāya agāravo viharati appatissavo, appamāde agāravo viharati appatissavo, paṭisanthāre agāravo viharati appatissavo, ime cha dhammā hānabhāgiyā.

Katame cha dhammā visesabhāgiyā? Cha gāravā: idhāvuso bhikkhu satthari sagāravo viharati sappatissavo, dhamme sagāravo viharati sappatissavo, saṅghe sagāravo viharati sappatissavo, sikkhāya sagāravo viharati sappatissavo, appamāde sagāravo viharati sappatissavo, paṭisanthāre sagāravo viharati sappatissavo. Ime cha dhammā visesabhāgiyā.

Katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo: idhāvuso, bhikkhu evaṁ vadeyya: mettā hi kho me āvuso, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso, yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa byāpādo cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso byāpādassa yadidaṁ mettācetovimutti.

[BJT Page 494]

Idha panāvuso, bhikkhu evaṁ vadeyya: karuṇāhi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso, vihesāya yadidaṁ karuṇā cetovimutti.

Idhāvuso, bhikkhu evaṁ vadeyya: muditā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa muditā cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso aratiyā yadidaṁ muditā cetovimutti.

Idha pana āvuso, bhikkhu evaṁ vadeyya: upekkhāhi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso rāgassa yadidaṁ upekkhā cetovimutti.

Idha panāvuso, bhikkhu evaṁ vadeyya: animittā hi kho me āvuso cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me taṁ nimittānusārī ñāṇaṁ hotī'ti, so 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa animitto cittaṁ pariyādāya ṭhassatī'ti netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso sabbanimittānaṁ yadidaṁ animittā cetovimutti.

[BJT Page 496]

Idha pana āvuso, bhikkhu evaṁ vadeyya: asmī'ti kho me vigataṁ, ayamahasmī'ti na samanupassāmi. Atha ca pana me vicikicchā kathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī'ti. So 'mā hevanti'ssa vacanīyo, mā'yasmā evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ. Na hi bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso, anavakāso, yaṁ asmī'ti vigate ayamahamasmī'ti asamanupassato, atha ca panassa vicikicchā kathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassatī'ti, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ āvuso vicikicchā kathaṅkathāsallassa, yadidaṁ asmī'ti mānassa samugghāto.
Ime cha dhammā duppaṭivijjhā.

[page 281]
Katame cha dhammā uppādetabbā? Cha satatavihārā: idhāvuso bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Sotena saddaṁ sutvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Ghānena gandhaṁ ghāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Jivhāya rasaṁ sāyitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Kāyena phoṭṭhabbaṁ phusitvā neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Manasā dhammaṁ viññāya neva sumano hoti na dummano. Upekkhako ca viharati sato sampajāno. Ime cha dhammā uppādetabbā.

Katame cha dhammā abhiññeyyā? Ca anuttariyāni: dassānānuttariyaṁ, savaṇānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussatānuttariyaṁ. Ime dhammā abhiññeyyā.

Katame cha dhammā sacchikātabbā? Cha abhiññā: idhāvuso, bhikkhu anekavihitaṁ iddhividhaṁ paccanuhoti eko'pi hutvā bahudhā hoti, bahudhā'pi hutvā eko hoti, āvībhāvaṁ tirobhāvaṁ tirokuḍḍhaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyā'pi ummujjanimujja karoti, seyyathā pi udake. Udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ, ākāse'pi pallaṅkena khamati seyyathāpi pakkhisakuṇo. Imepi candima suriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokā'pi kāyena vasaṁ vatteti. Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti. Dibbe ca mānuse ca ye dūre santike vā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ vā cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ vā cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ vā cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Savuttaraṁ vā cittaṁ savuttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ, dve'pi jātiyo, tisso'pi jātiyo, catasso'pi jātiyo, pañca'pi pi jātiyo, dasa'pi pi jātiyo, vīsampi jātiyo, tiṁsampi jātiyo, cattāḷīsampi jātiyo, paññāsampi jātiyo, jātisatampi, jātisahassampi, jātisatasahassampi, anekāni'pi jātisatāni anekāni'pi jātisahassāni, anekāni'pi jātisatasahassāni, aneke'pi saṁvaṭṭakappe, aneke'pi vivaṭṭakappe, aneke'pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacī duccaritena samannāgatā mano duccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhi kamma samādānā, te kāyassabhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, mano sucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma samādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.

[BJT Page 498]

Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitatā anaññathā sammā tathāgatena abhisambuddhā.

Sattadhammā

8. [page 282] satta dhammā bahukārā, satta dhammā bhāvetabbā, satta dhammā pariññeyyā, satta dhammā pahātabbā, satta dhammā hānabhāgiyā, satta dhammā visesabhāgiyā, satta dhammā duppaṭivijjhā, satta dhammā uppādetabbā, sattadhammā abhiññeyyā, satta dhammā sacchikātabbā.

Katame satta dhammā bahukārā? Satta ariyadhanāni: saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ. Ime satta dhammā bahukārā.

Katame satta dhammā bhāvetabbā? Sattasambojjhaṅgā: satisambojjhaṅgo, dhammavicayasambojjhaṅgo, viriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo. Ime satta dhammā bhāvetabbā.

Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo: sattāvuso sattā nānattakāyā nānāttasaññino, seyyathāpi manussā ekacco ca devā ekacco ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.

Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, ayaṁ dutiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catutthā viññāṇaṭṭhiti.

Santāvuso sattā sabbaso rūpasaññānaṁ samatikkamma paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇaṭṭhiti.

[BJT Page 500]

Santāvuso sattā sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhā
Viññāṇaṭṭhiti.

Santāvuso sattā sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.

Katame satta dhammā pahātabbā? Sattānusayā: kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. Ime satta dhammā pahātabbā.

Katame satta dhammā hānabhāgiyā? Satta asaddhammā: idhāvuso bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ime satta dhammā hānabhāgiyā.

Katame satta dhammā visesabhāgiyā? Satta saddhammā: idhāvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.

[page 283] katame satta dhammā duppaṭivijjhā? Satta sappurisadhammā: idhāvuso bhikkhu dhammaññū ca hoti, atthaññūca, attaññū ca, mattaññū ca kālaññū ca, parisaññū ca, puggalaññū ca. Ime satta dhammā duppaṭivijjhā.

Katame satta dhammā uppādetabbā? Satta saññā: aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahāṇasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā. 8

[BJT Page 502]

Katame satta dhammā abhiññeyayā? Satta niddasavatthūni: idhāvuso bhikkhu sikkhāsamādāne tibbachando hoti āyatiñca sikkhāsamādāne avigatapemo, dhammanisantiyā tibbachando hoti āyatiñca dhammanisantiyā avigatapemo, icchāvinaye tibbachando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbachando hoti āyatiñca paṭisallāne avigatapemo, viriyārambhe tibbachando hoti āyatiñca viriyārambhe avigatapemo, satinepakke tibbachando hoti āyatiñca satinepakke avigatapemo, diṭṭhipaṭivedhe tibbachando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo, ime satta dhammā abhiññeyyā.

Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni: idhāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno viveka nintaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāraṁ vivekaṭṭhaṁ nekkhammābhirataṁ vyantibhūtaṁ sabbaso āsavaṭṭhāniyehi dhammehi. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti [page 284] subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

[BJT Page 504]

Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. Yampāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

Puna ca paraṁ āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampāvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti, 'khīṇā me āsavā'ti.

Ime satta dhammā sacchikātabbā.

Iti me sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Aṭṭha dhammā

9. Aṭṭha dhammā bahukārā, aṭṭha dhammā bhāvetabbā, aṭṭha dhammā pariññeyyā, aṭṭha dhammā pahātabbā, aṭṭha dhammā hānabhāgiyā, aṭṭha dhammā visesabhāgiyā, aṭṭha dhammā duppaṭivijjhā, aṭṭha dhammā uppādetabbā, aṭṭha dhammā abhiññeyyā, aṭṭha dhammā sacchikātabbā.

Katame aṭṭha dhammā bahukārā? Aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattanti. Katame aṭṭha:

Idhāvuso bhikkhu satthāraṁ vā upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāraṁ, yatthassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti, pemañca gāravo ca. Ayaṁ paṭhamo hetu, paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya [page 285] paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

Taṁ kho pana satthāraṁ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ yatthassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemaṁ ca gāravo ca, te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati. Idaṁ bhante kathaṁ? Imassa ko attho'ti? Tassa te āyasmanto avivaṭaṁ ceva vivaranti, anuttānikatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti. Ayaṁ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

[BJT Page 506]

Taṁ kho pana dhammaṁ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca. Ayaṁ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

Puna ca paraṁ āvuso bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaṁ catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

Puna ca paraṁ āvuso bhikkhu bahussuto hoti sutadharo sutasananicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyā abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṁ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

Puna ca paraṁ āvuso bhikkhu āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahāṇāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavaṁ daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṁ [page 286] chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhā paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

Puna ca paraṁ āvuso bhikkhu satimā hoti paramena sati nepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Ayaṁ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

[BJT Page 508]

Puna ca paraṁ āvuso bhikkhu pañcasupādānakkhandhesu udayabbayānupassī virahati iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, itisaññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo'ti. Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati. Ime aṭṭha dhammā bahūkārā.

Katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo

Seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammā kammanto, sammāājīvo, sammāvāyāmo, sammāsati sammāsamādhi. Ime aṭṭhadhammā bhāvetabbā.

Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā: lābho ca, alābho ca, ayaso ca, yaso ca, nindā ca, pasaṁsā ca, sukhaṁ ca, dukkhaṁ ca. Ime aṭṭha dhammā pariññeyyā.

Katame aṭṭha dhammā pahātabbā? Aṭṭhamicchattā: [page 287] micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. Ime aṭṭha dhammā pabātabbā.

Katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni: idhāvuso bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hoti: kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusītavatthu.

[BJT Page 510]

Puna ca paraṁ āvuso bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti: ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ dutiyaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gantabbo hoti, tassa evaṁ hoti: maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ tatiyaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gato hoti, tassa evaṁ hoti: ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmī'ti. So nipajjati, na viriyaṁ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ catutthaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti: "ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo kilanto akammañño, handāhaṁ nipajjāmī"ti so nipajjati, na viriyaṁ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ pañcamaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti: "ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo garuko akammañño māsācitaṁ maññe. Handāhaṁ nipajjāmī"ti so nipajjati, na viriyaṁ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ chaṭṭhaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhuno uppanno hoti appamattako ābādho, tassa evaṁ hoti: uppanno kho me ayaṁ appamattako ābādho, atthi kappo nipajjituṁ, handāhaṁ nipajjāmī'ti so nipajjati, na viriyaṁ āhabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ sattamaṁ kusītavatthu.

Puna ca paraṁ āvuso bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā, tassa evaṁ hoti: 'ahaṁ kho gilānā vuṭṭhito, aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, atthi kappo nipajjituṁ, handāhaṁ nipajjāmī'ti so nipajjati, na viriyaṁ ārabhati, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.

[BJT Page 512]

Katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni: idhāvuso bhikkhunā kammaṁ kātabbaṁ hoti tassa evaṁ hoti: 'kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhunā kammaṁ kataṁ hoti, tassa evaṁ hoti: 'ahaṁ kho kammaṁ ākāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi. Appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ dutiyaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti: 'maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ tatiyaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhunā maggo gato hoti. Tassa evaṁ hoti: 'ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ viriyaṁ ārabhāmi', appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ catutthaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti: 'ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo lahuko kammañño handāhaṁ viriyaṁ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ pañcamaṁ ārambhavatthu.

[BJT Page 514]

Puna ca paraṁ āvuso bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti 'ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo balavā kammañño, handāhaṁ viriyaṁ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ chaṭṭhaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti 'uppanno kho me ayaṁ appamattako ābādho, ṭhānaṁ kho panetaṁ vijjati. Yaṁ me ābādho pavaḍḍheyya, handāhaṁ viriyaṁ ārabhāmi' appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṁ sattamaṁ ārambhavatthu.

Puna ca paraṁ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, tassa evaṁ hoti 'ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho paccudāvatteyya, handāhaṁ viriyaṁ ārabhāmi, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā'ti. So viriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyāti. Idaṁ aṭṭhamaṁ ārambhavatthu.

Ime aṭṭha dhammā visesabhāgiyā.

Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sabbodhagāmī sugatappavedito. Ayañca puggalo nirayaṁ upapanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṁ upapanno hoti. Ayaṁ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

[BJT Page 516]

Puna ca paraṁ āvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo pettivisayaṁ upapanno hoti. Ayaṁ tatiyo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo dīghāyukaṁ devanikāyaṁ upapanno hoti. Ayaṁ catuttho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti. Milakkhesu aviññātāresu yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ pañcamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, soca hoti micchādiṭṭhiko viparītadassano 'natthi dinnaṁ, natthi diṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamugo na paṭibalo subhāsitadubbhāsitānaṁ atthamaññātuṁ. Ayaṁ sattamo akkhaṇo asamayo brahmacariyavāsāya.

Puna ca paraṁ āvuso dhammo ca na desīyati opasamiko parinibbāniko sambodhagāmī sugatappavedito, ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññāvā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaṁ atthamaññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

Ime aṭṭha dhammā duppaṭivijjhā.

Katame aṭṭha dhammā uppādetabbā? Aṭṭhamahāpurisavitakkā: appicchassāyaṁ dhammo nāyaṁ dhammo mahicchassa.

[BJT Page 518]

Santuṭṭhassāyaṁ dhammo nāyaṁ dhammo asantuṭṭhassa.

Pavivittassāyaṁ dhammo nāyaṁ dhammo saṅgaṇikārāmassa.

Āraddhaviriyassāyaṁ dhammo nāyaṁ dhammo kusitassa.

Upaṭṭhitasatissāyaṁ dhammo nāyaṁ dhammo muṭṭhassatissa.

Samāhitassāyaṁ dhammo nāyaṁ dhammo asamāhitassa.

Paññavato ayaṁ dhammo nāyaṁ dhammo duppaññassa.

Nippapañcassāyaṁ dhammo nāyaṁ dhammo papañcārāmassa, nippapañcaratino ayaṁ dhammo nāyaṁ dhammo papañcaratino'ti.

Ime aṭṭha dhammā uppādetabbā.

Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni: ajjhattaṁ rūpasaññi eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññi hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.

Ajjhattaṁ arupasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.

Ajjhattaṁ arupasaññī eko bahiddhā rupāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nilavaṇṇāni nīlanidassanāni nīlanibhāsāni, seyyathāpi nāma ummāpupphaṁ nīlaṁ nīlavaṇṇaṁ nilanidassanaṁ nīlanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ, evamevaṁ ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.

[BJT Page 520]

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ, evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati. Pītāni pītavaṇṇāni pītanidassanānā pītanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññi hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohatikanibhāsaṁ seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. - Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ, evamevaṁ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmī'ti evaṁ saññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ.

Ime aṭṭha dhammā abhiññeyyā.

[page 288] katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā: rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati, ayaṁ dutiyo vimokkho.

Subhanteva ayimutto hoti ayaṁ tatiyo vimokkho.

[BJT Page 522]

Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho.

Sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho.

Sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho.

Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho.

Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho.

Ime aṭṭha dhammā sacchikātabbā.

Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Nava dhammā

10. Nava dhammā bahukārā, nava dhammā bhāvetabbā, nava dhammā pariññeyyā, nava dhammā pahātabbā, nava dhammā hānabhāgiyā, nava dhammā visesabhāgiyā, nava dhammā duppaṭivijjhā, nava dhammā uppādetabbā, nava dhammā abhiññeyyā, nava dhammā sacchikātabbā.

Katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā: yoniso manasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhite citte yathābhūtaṁ jānāti. Yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Ime nava dhammā bahukārā.

[BJT Page 524]

Katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni. Sīlavisuddhi pārisuddhipadhāniyaṅgaṁ, cittavisuddhi pārisuddhipadhāniyaṅgaṁ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṁ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṁ, maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ paṭipadāñāṇadassanavisuddhi pārisuddhipadāniyaṅgaṁ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, paññāvisuddhi pārisuddhipadāniyaṅgaṁ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṁ. Ime nava dhammā bhāvetabbā.

Katame nava dhammā pariññeyyā: nava sattāvāsā. Santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātā. Ayaṁ paṭhamo sattāvāso.

Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso.

Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyo sattāvāso.

Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catuttho sattāvāso.

Santāvuso sattā asaññino appaṭisaṁvedino, seyyathāpi devā asaññasattā. Ayaṁ pañcamo sattāvāso.

Santāvuso sattā sabbaso rūpasaññānaṁ samatikkamā, paṭighasaññānaṁ atthāgamā, nānattasaññānaṁ amanasikārā, ananto ākāso'ti akāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso.

Santāvuso sattā sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso.

Santāvuso sattā sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcī'ti ākiñcaññāyatanūpagā, ayaṁ aṭṭhamo sattāvāso.

[BJT Page 526]

Santāvuso sattā sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso.

Ime nava dhammā pariññeyyā.

Katame nava dhammā pahātabbā? Nava taṇhāmūlakā [page 289] dhammā: taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho. Pariggahaṁ
Paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ paṭicca1 daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā, aneke pāpakā akusalā dhammā saṁvattanti. Ime nava dhammā pahātabbā.

Katame nava dhammā hānabhāgiyā? Nava āghātavatthūni: anatthaṁ me acarī'ti āghātaṁ bandhati, anatthaṁ me caratī'ti āghātaṁ bandhati, anatthaṁ me carissatī'ti āghātaṁ bandhati, piyassa me manāpassa anatthaṁ acarī'ti āghātaṁ bandhati, piyassa me manāpassa anatthaṁ caratī'ti āghātaṁ bandhati, piyassa me manāpassa anatthaṁ carissatī'ti āghātaṁ bandhatī, appiyassa me amanāpassa atthaṁ acarī'ti āghātaṁ bandhati, appiyassa me amanāpassa atthaṁ caratī'ti āghātaṁ bandhati, appiyassa me amanāpassa atthaṁ carissatī'ti āghātaṁ khandhati. Ime nava dhammā hānabhāgiyā.

Katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā. Anatthaṁ me acarī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti. Anatthaṁ me caratī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti. Anatthaṁ me carissatī'ti, taṁ kutettha labbhā'ti āghātaṁ paṭivineti, piyassa me manāpassa anatthaṁ acarī'ti taṁ tutettha labbhā'ti āghātaṁ paṭivineti. Piyassa me manāpassa anatthaṁ caratī'ti taṁ tutettha labbhāti āghātaṁ paṭivineti. Piyassa me manāpassa anatthaṁ carissatī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti, appiyassa me amanāpassa atthaṁ acarī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti. Appiyassa me amanāpassa atthaṁ caratī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti. Appiyassa me amanāpassa atthaṁ carassatī'ti taṁ kutettha labbhā'ti āghātaṁ paṭivineti. Ime nava dhammā visesabhāgiyā.

- - - - - - - - - - - - - - - -
1. Ārakkhādhikaraṇaṁ daṇḍādāna. . . . . (Machasaṁ)

[BJT Page 528]

Katame nava dhammā duppaṭivijjhā? Nava nānāttā: dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattaṁ, vedanānānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅgappanānattaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, paṭiḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ, pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ, lābhanānattaṁ paṭicca uppajjati maññanānānattaṁ, ime nava dhammā duppaṭivijjhā.

Katame nava dhammā uppādetabbā? Nava saññā: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anacce dukkhasaññā, [page 290] dukkhe anattasaññā, pahāṇasaññā, virāgasaññā. Ime nava dhammā uppādetabbā.

Katame nava dhammā abhiññeyyā? Nava anupubbavihārā: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyane paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Sabbāso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati, sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati, sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati, sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati, sabbaso nevasaññā nāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ime nava dhammā abhiññeyyā.

[BJT Page 530]

Katame nava dhammā sacchikātabbā? Nava anupubbanirodhā: paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti. Catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā.

Iti ime navutī dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.

Dasa dhammā

11. Dasa dhammā bahukārā. Dasa dhammā bhāvetabbā, dasa dhammā pariññeyyā, dasa dhammā pabhātabbā. Dasa dhammā hānabhāgiyā. Dasa dhammā visesabhāgiyā. Dasa dhammā duppaṭivijjhā. Dasa dhammā uppādetabbā. Dasa dhammā abhiññeyyā. Dasa dhammā sacchikātabbā.

Katame dasa dhammā bahukārā? Dasa nāthakaraṇā dhammā: idhāvuso bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasappanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaṁ āvuso bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yampāvuso bhikkhu bahussuto hoti sutadharo sutasannivayo ye te dhammā ādikalyāṇā, majjhe kalyāṇā, pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathā rūpā'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.
[BJT Page 532]

Puna ca paraṁ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yampāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.
Puna ca paraṁ āvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ, yampāvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ. Yampāvuso bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ. Ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Yampāvuso bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu santuṭṭho hoti itarītarehi civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkārehi. Yampāvuso bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu āraddhaviriyo viharati, akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo, anikkhittadhuro kusalesu dhammesu. Yampāvuso bhikkhu āraddhaviriyo virahati, akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampādaya, thāmavā daḷhaparakkamo, anikkhittadhuro kusalesu dhammesu ayampi dhammo nāthakaraṇo.

[BJT Page 534]

Puna ca paraṁ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā. Yampāvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi sarītā anussaritā, ayampi dhammo nāthakaraṇo.

Puna ca paraṁ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampāvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, ayampi dhammo nāthakaraṇo.

Ime dasa dhammā bahukārā.

Katame dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni: paṭhavīkasiṇameko sañjānāti uddhaṁ adho tirayaṁ advayaṁ appamāṇaṁ, āpokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, tejokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, vāyokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, nīlakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, pītakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, lohitakasiṇameko sañjanāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, odātakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, ākāsakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, viññāṇakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ, ime dasa dhammā bhāvetabbā.

Katame dasa dhammā pariññeyyā? Dasāyatanāni: cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ.

Ime dasa dhammā pariññeyyā.

Katame dasa dhammā pahātabbā? Dasa micchattā: micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṁ, micchāvimutti. Ime dasa dhammā pahātabbā.

Katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā: pāṇātipāto, adinnādānaṁ, kāmesu micchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchidiṭṭhi. Ime dasa dhammā hānabhāgiyā.

[BJT Page 536]
[page 291]
Katame dasa dhammā visesabhāgiyā? Dasakusalakammapathā: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samaphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.

Katame dasa dammā duppaṭivijjhā? Dasa ariyavāsā: idhāvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.

Kathañca āvuso bhikkhu pañcaṅgavippahīno hoti: idhāvuso bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti. Thīnamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho āvuso bhikkhu pañcaṅgavippahīno hoti.

Kathañca āvuso bhikkhu chaḷaṅgasamannāgato hoti: idhāvuso bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, sotena saddaṁ sutvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, ghānena gandhaṁ ghāyitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, kāyena phoṭṭhabbaṁ phusitvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno, evaṁ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.

Kathañca āvuso bhikkhu ekārakkho hoti: idhāvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho āvuso bhikkhu ekārakkho hoti.

Kathañca āvuso bhikkhu caturāpasseno hoti: idhāvuso bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti. Evaṁ kho āvuso bhikkhu caturāpasseno hoti.

[BJT Page 538]

Kathañca āvuso bhikkhu panunnapaccekasacco hoti: idhāvuso bhikkhuno yāni hi puthusamaṇabrāhmaṇānaṁ puthuppaccekasaccāni sabbāni tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni, evaṁ kho āvuso bikkhu panunnapaccekasacco hoti.

Katañca āvuso bhikkhu samavayasaṭṭhesano hoti; idhāvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā hoti. Evaṁ kho āvuso bhikkhu samavayasaṭṭhesano hoti.

Kathañcāvuso bhikkhu anāvilasaṅkappo hoti: idhāvuso bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti, evaṁ kho āvuso bhikkhu anāvilasaṅkappo hoti.

Kathañca āvuso bhikkhu passaddhakāyasaṅkhāro hoti: idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.

Kathañcāvuso bhikkhu suvimuttacitto hoti: idhāvuso bhikkhuno rāgā cittaṁ vimuttaṁ hoti, dosā cittaṁ vimuttaṁ hoti, mohā cittaṁ vimuttaṁ hoti. Evaṁ kho āvuso bhikkhu suvimuttacitto hoti.

Kathañcāvuso bhikkhu suvimuttapañño hoti: idhāvuso bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁ kato āyatiṁ anuppādadhammo'ti pajānāti, doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁ kato āyatiṁ anuppādadhammo'ti pajānāti, moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁ kato āyatiṁ anuppādadhammo'ti pajānāti, evaṁ kho āvuso bhikkhu suvimuttappañño hoti.

Ime dasa dhammā duppaṭivijjhā.

[BJT Page 540]

Katame dasa dhammā uppādetabbā? Dasa saññā: asubhasaññā, maraṇa saññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā nirodhasaññā. Ime dasa dhammā uppādetabbā.

Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni: sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsaṅkappapaccayā ca aneka kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāvācassa micchāvācā nijjiṇṇā hoti, ye ca micchāvācappaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāvācappaccayā ca anekekusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammākammantassa micchākammanto nijjiṇṇo hoti, ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāājīvassa micchāājīvo nijjiṇṇo hoti, ye ca micchāājīvappaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāājīvappaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

[BJT Page 542]

Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammā vāyāmapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāsatissa micchāsati nijjiṇṇā hoti, ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti. Ye ca micchā samādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāñāṇassa micchāñāṇaṁ nijjiṇṇaṁ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāvimuttissa micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti, sammā vimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Ime dasa dhammā abhiññeyyā,

[page 292] katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā: asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammāājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṁ sammāñāṇaṁ, asekkhā sammāvimutti.

Ime dasa dhammā sacchikātabbā.

[BJT Page 544]

Iti ime sata dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā'ti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṁ abhinandunti.

Dasuttarasuttaṁ niṭṭhitaṁ ekādasamaṁ.

Pāthikavaggo1 niṭṭhito.

Tassuddānaṁ:

Pāṭiko ca1 udumbaraṁ2 cakkavatti aggaññakaṁ
[page 293] sampasādaṁ ca pāsādaṁ3 mahāpurisalakkhaṇaṁ
Sigālāṭānāṭiyakaṁ4 saṅgīti ca dasuttaraṁ
Ekādasahi suttehi pāthikavaggo'ti vuccati.

Niṭṭhito dīghanikāyo.

- - - - - - - - - - - - - -
1. Pāṭhikavaggo [PTS,] syā) 2. Pāṭhikañca (syā)pāṭhikodumbarī ceva ( )
3. Sampasaṁdanapāsādaṁ (machasaṁ) 4. Siṅgālāṭānaṭiyakaṁ. (Machasaṁ)


Contact:
E-mail
Copyright Statement