Majjhima Nikāya
Volume I
Suttas 1-76
The Sri Lanka Buddha Jayanti Tripitaka Series Pali text
Public Domain
Namo tassa Bhagavato arahato Sammāsambuddhassa
NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.
ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.
Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.
Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
1.Mūlapariyāyavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.
1.1.
Mūlapariyāyasuttaṁ
1. Evaṁ me1 sutaṁ ekaṁ samayaṁ bhagavā ukkaṭṭhāyaṁ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
2. Sabbadhammamūlapariyāyaṁ vo bhikkhave desessāmi2. Taṁ suṇātha. Sādhukaṁ manasi karotha. Bhāsissāmī'ti. Evaṁ bhante'ti3 kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
(1)
3. Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī4 ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī4 sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṁ paṭhavito5 sañjānāti. Paṭhaviṁ paṭhavito5 saññatvā paṭhaviṁ maññati paṭhaviyā maññati paṭhavito maññati paṭhaviṁ me'ti6 maññati. Paṭhaviṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ 7 tassā'ti vadāmi.(1)
--------------------
1. Evamme syā,[PTS], sī.1,Sī.2
2. Desissāmi syā
3. Evambhanteti syā, [PTS], sī.1,Sī.2
4. Adassāvī sī.1
5. Pathaviṁ pathavito machasaṁ
6. Paṭhavimmeti syā,[PTS], sī.1,Sī.2
7. Apariññāṇaṁ sī.1
[Note] apariññātaṁ [as the past participle passive form is preferably the better]
[Reading, taking] assa ( [which goes along with it as the genitive of agent.] Karaṇatthe
Sāmivacanaṁ [Ed.])
[BJT Page 004]
4. Āpaṁ āpato sañjānāti. Āpaṁ āpato saññatvā āpaṁ maññati āpasmiṁ maññati āpato maññati āpaṁ me'ti maññati. Āpaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ 1 tassā'ti vadāmi.(2)
5. Tejaṁ tejato sañjānāti. Tejaṁ tejato saññatvā tejaṁ maññati tejasmiṁ maññati tejato maññati tejaṁ me'ti maññati. Tejaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ1 tassā'ti vadāmi.(3)
6. Vāyaṁ vāyato sañjānāti. Vāyaṁ vāyato saññatvā vāyaṁ maññati vāyasmiṁ maññati vāyato maññati vāyaṁ me'ti maññati. Vāyaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ1 [page 002] tassā'ti vadāmi.(4)
7. Bhūte bhūtato sañjānāti. Bhūte bhūtato saññatvā bhūte maññati bhūtesu maññati bhūtato maññati bhūte me'ti maññati. Bhūte abhinandati. Taṁ kissa hetu? Apariññātaṁ 1 tassā'ti vadāmi.(5)
8. Deve devato sañjānāti. Deve devato saññatvā deve maññati devesu maññati devato maññati deve me'ti maññati. Deve abhinandati. Taṁ kissa hetu? Apariññātaṁ1 tassā'ti vadāmi.(6)
9. Pajāpatiṁ pajāpatito sañjānāti. Pajāpatiṁ pajāpatito saññatvā pajāpatiṁ maññati pajāpatismiṁ maññati pajāpatito maññati pajāpatiṁ me'ti maññati. Pajāpatiṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ1 tassā'ti vadāmi.(7)
10. Brahmaṁ brahmato sañjānāti. Brahmaṁ brahmato saññatvā brahmaṁ maññati. Brahmani2 maññati. Brahmato maññati. Brahmaṁ me'ti maññati. Brahmaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ1 tassā'ti vadāmi.(8)
-------------------
1.Apariññāṇaṁ sī.1
2.Brahmasmiṁ machasaṁ.
[BJT Page 006]
11. Ābhassare ābhassarato sañjānāti. Ābhassare ābhassarato saññatvā ābhassare maññati ābhassaresu maññati ābhassarato maññati ābhassare me'ti maññati. Ābhassare abhinandati. Taṁ kissa hetu? Apariññātaṁ1 tassā'ti vadāmi.(9)
12. Subhakiṇṇe2 subhakiṇṇato3 sañjānāti. Subhakiṇṇe subhakiṇṇato saññatvā subhakiṇṇe maññati subhakiṇṇesu maññati subhakiṇṇato maññati subhakiṇṇe me'ti maññati. Subhakiṇṇe abhinandati. Taṁ kissa hetu. Apariññātaṁ tassā'ti vadāmi.(10)
13. Vehapphale vehapphalato sañjānāti. Vehapphale vehapphalato saññatvā vehapphale maññati vehapphalesu maññati vehapphalato maññati vehapphale me'ti maññati. Vehapphale abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(11)
14. Abhibhuṁ abhibhuto4 sañjānāti. Abhibhuṁ abhibhuto saññatvā abhibhuṁ maññati abhibhusmiṁ maññati abhibhuto maññati abhibhuṁ me'ti maññati. Abhibhuṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(12)
15. Ākāsānañcāyatanaṁ ākāsānañcāyatanato sañjānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṁ maññati. Ākāsānañcāyatanasmiṁ maññati. Ākāsānañcāyatanato maññati. Ākāsānañcāyatanaṁ me'ti maññati. Ākāsānañcāyatanaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(13)
16. Viññāṇañcāyatanaṁ viññāṇañcāyatanato sañjānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato saññatvā [page 003] viññāṇañcāyatanaṁ maññati. Viññāṇañcāyatanasmiṁ maññati. Viññāṇañcāyatanato maññati. Viññāṇañcāyatanaṁ me' ti maññati. Viññāṇañcāyatanaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(14)
--------------------
1.Apariññāṇaṁ sī.1
2.Subhakiṇhe machasaṁ, syā, sī,1, sī.2.A.
3.Subhakiṇhato machasaṁ, syā, sī.1, Sī.2
4.[Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.] Abhibhuto [from] ma [and] sī
[BJT Page 008]
17. Ākiñcaññāyatanaṁ ākiñcaññāyatanato sañjānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṁ maññati. Ākiñcaññāyatanasmiṁ maññati. Ākiñcaññāyatanato maññati. Ākiñcaññāyatanaṁ me'ti maññati. Ākiñcaññāyatanaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(15)
18. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato sañjānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṁ maññati. Nevasaññānāsaññāyatanasmiṁ maññati. Nevasaññānāsaññāyatanato maññati. Nevasaññānāsaññāyatanaṁ me'ti maññati. Nevasaññānāsaññāyatanaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(16)
19. Diṭṭhaṁ diṭṭhato sañjānāti. Diṭṭhaṁ diṭṭhato saññatvā diṭṭhaṁ maññati. Diṭṭhasmiṁ maññati. Diṭṭhato maññati. Diṭṭhaṁ me'ti maññati. Diṭṭhaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(17)
20. Sutaṁ sutato sañjānāti. Sutaṁ sutato saññatvā sutaṁ maññati. Sutasmiṁ maññati. Sutato maññati. Sutaṁ me'ti maññati. Sutaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(18)
21. Mutaṁ mutato sañjānāti. Mutaṁ mutato saññatvā mutaṁ maññati. Mutasmiṁ maññati. Mutato maññati. Mutaṁ me'ti maññati. Mutaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(19)
22. Viññātaṁ viññātato sañjānāti. Viññātaṁ viññātato saññatvā viññātaṁ maññati. Viññātasmiṁ maññati. Viññātato maññati. Viññātaṁ me'ti maññati. Viññātaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(20)
[BJT Page 010]
23. Ekattaṁ ekattato sañjānāti. Ekattaṁ ekattato saññatvā ekattaṁ maññati. Ekattasmiṁ maññati. Ekattato maññati. Ekattaṁ me'ti maññati. Ekattaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(21)
24. Nānattaṁ nānattato sañjānāti. Nānattaṁ nānattato saññatvā nānattaṁ maññati. Nānattasmiṁ maññati. Nānattato maññati. Nānattaṁ me'ti maññati. Nānattaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(22)
25. Sabbaṁ sabbato sañjānāti. Sabbaṁ sabbato saññatvā sabbaṁ maññati. Sabbasmiṁ [page 004] maññati. Sabbato maññati. Sabbaṁ me'ti maññati. Sabbaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi (23)
26. Nibbānaṁ nibbānato sañjānāti. Nibbānaṁ nibbānato saññatvā nibbānaṁ maññati. Nibbānasmiṁ maññati. Nibbānato maññati. Nibbānaṁ me'ti maññati. Nibbānaṁ abhinandati. Taṁ kissa hetu? Apariññātaṁ tassā'ti vadāmi.(24)
(Assutavantaputhujjanaha vaseni paṭhamakabhūmi 1 paricchedi2)*
(2)
27. Yopi so bhikkhave bhikkhu sekho3 appattamānaso anuttaraṁ yogakkhemaṁ patthayamāno viharati, sopi paṭhaviṁ paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya4 paṭhaviṁ māmaññi5. Paṭhaviyā māmaññi. Paṭhavito māmaññi. Paṭhaviṁ me'ti māmaññi. Paṭhaviṁ mābhinandi.6. Taṁ kissa hetu? Pariññeyyaṁ7 tassā'ti vadāmi.
--------------------
1. Puthujjanavasena paṭhamanayabhūmi, machasaṁ. Syā. Puthujjanahavaseni paṭhamakabhūmi sī.1
2. Paricchedo syā. Paricchedo niṭṭhitoti, machasaṁ.
3. Sekkho machasaṁ.
4. Abhiññatvā sī.1.
5. Vā maññati, sī.1.
6. Vā abhinandati, sī.1. Mābhinandati, machasaṁ.
7. Apariññeyyaṁ, sī.1. Sī.2.
* Imasmiṁ pāṭhe ceva īdisesu aññesu pāṭhesu ca vessagirisilālipiādisu dissamānehi porāṇikasīhalapadehi sadisāni padāni dissante. Tasmā ete pāṭhā laṅkāyaṁ porāṇikehi sīhalakattherehi nikkhittāti anumātuṁ sakkā.
[BJT Page 012]
28. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ māmaññi. Āpasmiṁ māmaññi. Āpato māmaññi. Āpaṁ me'ti māmaññi. Āpaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejaṁ māmaññi. Tejasmiṁ māmaññi. Tejato māmaññi. Tejaṁ me'ti māmaññi. Tejaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ māmaññi. Vāyasmiṁ māmaññi. Vāyato māmaññi. Vāyaṁ me'ti māmaññi. Vāyaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte māmaññi. Bhūtesu māmaññi. Bhūtato māmaññi. Bhūte me'ti māmaññi. Bhūte mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve māmaññi. Devesu māmaññi. Devato māmaññi. Deve me'ti māmaññi. Deve mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ māmaññi. Pajāpatismiṁ māmaññi. Pajāpatito māmaññi. Pajāpatiṁ me'ti māmaññi. Pajāpatiṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ māmaññi. Brahmani māmaññi. Brahmato māmaññi. Brahmaṁ me'ti māmaññi. Brahmaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare māmaññi. Ābhassaresu māmaññi. Ābhassarato māmaññi. Ābhassare me'ti māmaññi. Ābhassare mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe māmaññi. Subhakiṇṇesu māmaññi. Subhakiṇṇato māmaññi. Subhakiṇṇe me'ti māmaññi. Subhakiṇṇe mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale māmaññi. Vehapphalesu māmaññi. Vehapphalato māmaññi. Vehapphale me'ti māmaññi. Vehapphale mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Abhibhuṁ abhibhuto abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ māmaññi. Abhibhusmiṁ māmaññi. Abhibhuto māmaññi. Abhibhuṁ me'ti māmaññi. Abhibhuṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ māmaññi. Ākāsānañcāyatanasmiṁ māmaññi. Ākāsānañcāyatanato māmaññi. Ākāsānañcāyatanaṁ me'ti māmaññi. Ākāsānañcāyatanaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ māmaññi. Viññāṇañcāyatanasmiṁ māmaññi. Viññāṇañcāyatanato māmaññi. Viññāṇañcāyatanaṁ me'ti māmaññi. Viññāṇañcāyatanaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ māmaññi. Ākiñcaññāyatanasmiṁ māmaññi. Ākiñcaññāyatanato māmaññi. Ākiñcaññāyatanaṁ me'ti māmaññi. Ākiñcaññāyatanaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ māmaññi. Nevasaññānāsaññāyatanasmiṁ māmaññi. Nevasaññānāsaññāyatanato māmaññi. Nevasaññānāsaññāyatanaṁ me'ti māmaññi. Nevasaññānāsaññāyatanaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ māmaññi. Diṭṭhasmiṁ māmaññi. Diṭṭhato māmaññi. Diṭṭhaṁ me'ti māmaññi. Diṭṭhaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ māmaññi. Sutasmiṁ māmaññi. Sutato māmaññi. Sutaṁ me'ti māmaññi. Sutaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ māmaññi. Mutasmiṁ māmaññi. Mutato māmaññi. Mutaṁ me'ti māmaññi. Mutaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ māmaññi. Viññātasmiṁ māmaññi. Viññātato māmaññi. Viññātaṁ me'ti māmaññi. Viññātaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ māmaññi. Ekattasmiṁ māmaññi. Ekattato māmaññi. Ekattaṁ me'ti māmaññi. Ekattaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ māmaññi. Sabbasmiṁ māmaññi. Sabbato māmaññi. Sabbaṁ me'ti māmaññi. Sabbaṁ mābhinandi. Taṁ kissa hetu? Pariññeyyaṁ tassā'ti vadāmi.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ māmaññi1. Nibbānato māmaññi. Nibbānaṁ me'ti māmaññi. Nibbānaṁ mābhinandi2. Taṁ kissa hetu? Pariññeyyaṁ 3 tassā'ti vadāmi.
(Sekhaha4 vivaṭṭavaseni dutiyakabhūmi5 paricchedi6)
(3)
29. Yo'pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto so'pi paṭhaviṁ paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati. Paṭhaviyā na maññati. Paṭhavito na maññati. Paṭhaviṁ me'ti na maññati. Paṭhaviṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
30. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ na maññati. Āpasmiṁ na maññati. Āpato na maññati. Āpaṁ me'ti na maññati. Āpaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejaṁ na maññati. Tejasmiṁ na maññati. Tejato na maññati. Tejaṁ me'ti na maññati. Tejaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā 'ti vadāmi.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ na maññati. Vāyasmiṁ na maññati. Vāyato na maññati. Vāyaṁ me'ti na maññati. Vāyaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati. Bhūtesu na maññati. Bhūtato na maññati. Bhūte me'ti na maññati. Bhūte nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati. Devesu na maññati. Devato na maññati. Deve me'ti na maññati. Deve nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ na maññati. Pajāpatismiṁ na maññati. Pajāpatito na maññati. Pajāpatiṁ me'ti na maññati. Pajāpatiṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ na maññati. Brahmato na maññati. Brahmani na maññati. Brahmaṁ me'ti na maññati. Brahmaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati. Ābhassaresu na maññati. Ābhassarato na maññati. Ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati. Subhakiṇṇato na maññati. Subhakiṇṇesu na maññati. Subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati. Vehapphalesu na maññati. Vehapphalato na maññati. Vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Abhibhuṁ abhibhuto abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ na maññati. Abhibhusmiṁ na maññati. Abhibhuto na maññati. Abhibhuṁ me'ti na maññati. Abhibhuṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ na maññati. Ākāsānañcāyatanasmiṁ na maññati. Ākāsānañcāyatanato na maññati. Ākāsānañcāyatanaṁ me'ti na maññati. Ākāsānañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ na maññati. Viññāṇañcāyatanasmiṁ na maññati. Viññāṇañcāyatanato na maññati. Viññāṇañcāyatanaṁ me'ti na maññati. Viññāṇañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ na maññati. Ākiñcaññāyatanasmiṁ na maññati. Ākiñcaññāyatanato na maññati. Ākiñcaññāyatanaṁ me'ti na maññati. Ākiñcaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ na maññati. Nevasaññānāsaññāyatanasmiṁ na maññati. Nevasaññānāsaññāyatanato na maññati. Nevasaññānāsaññāyatanaṁ me'ti na maññati. Nevasaññānāsaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ na maññati. Diṭṭhasmiṁ na maññati. Diṭṭhato na maññati. Diṭṭhaṁ me'ti na maññati. Diṭṭhaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ na maññati. Sutasmiṁ na maññati. Sutato na maññati. Sutaṁ me'ti na maññati. Sutaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ na maññati. Mutasmiṁ na maññati. Mutato na maññati. Mutaṁ me'ti na maññati. Mutaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ na maññati. Viññātasmiṁ na maññati. Viññātato na maññati. Viññātaṁ me'ti na maññati. Viññātaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ na maññati. Ekattasmiṁ na maññati. Ekattato na maññati. Ekattaṁ me'ti na maññati. Ekattaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ na maññati. Sabbasmiṁ na maññati. Sabbato na maññati. Sabbaṁ me'ti na maññati. Sabbaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati. Nibbānasmiṁ na maññati. Nibbānato na maññati. Nibbānaṁ me'ti na maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ tassā'ti vadāmi.
(Khīṇāsavaha* paṭhamakanaye tatiyakabhūmi7 paricchedi)
---------------------
1. Vā maññati sī.1.
2. Vā + abhinandati sī.1, + Mābhinandati machasaṁ
3. Apariññeyyaṁ sī.1,Sī.11
4. Sekhaha= sekhassa
5. Sekhavasena dutiyanayabhūmi machasaṁ, syā. Sekhāha vivaṭṭavaseni dutiyakaṁ
Bhūmi sī.1
6. Paricchedo syā. Paricchedo niṭṭhito machasaṁ
7. Khīṇāsavavasena tatiyanayabhūmi machasaṁ, syā. Khīṇāsavāhapaṭhamakanaye
Tatiyakabhūmi sī.1 *Khīṇāsavaha=khīṇāsavassa
8. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.]
Abhibhuto [from] ma [and] sī
[BJT Page 014 ]
31. Yo'pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto so'pi paṭhaviṁ [page 005] paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṁ me'ti na maññati. Paṭhaviṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
32. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ na maññati āpasmiṁ na maññati āpato na maññati āpaṁ me'ti na maññati. Āpaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejasmiṁ na maññati tejato na maññati tejaṁ me'ti na maññati. Tejaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ na maññati vāyasmiṁ na maññati vāyato na maññati vāyaṁ me'ti na maññati. Vāyaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Deve devato abhijānāti, deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ na maññati pajāpatismiṁ na maññati pajāpatito na maññati pajāpatiṁ me'ti na maññati. Pajāpatiṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ na maññati brahmato na maññati brahmani na maññati brahmaṁ me'ti na maññati. Brahmaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Abhibhuṁ abhibhuto abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ na maññati abhibhusmiṁ na maññati abhibhuto na maññati abhibhuṁ me'ti na maññati. Abhibhuṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ na maññati ākāsānañcāyatanasmiṁ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṁ me'ti na maññati. Ākāsānañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ na maññati viññāṇañcāyatanasmiṁ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṁ me'ti na maññati. Viññāṇañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti, ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ na maññati ākiñcaññāyatanasmiṁ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṁ me'ti na maññati. Ākiñcaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ na maññati nevasaññānāsaññāyatanasmiṁ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṁ me'ti na maññati. Nevasaññānāsaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ na maññati diṭṭhasmiṁ na maññati diṭṭhato na maññati diṭṭhaṁ me'ti na maññati. Diṭṭhaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ na maññati sutasmiṁ na maññati sutato na maññati sutaṁ me'ti na maññati. Sutaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ na maññati mutasmiṁ na maññati mutato na maññati mutaṁ me'ti na maññati. Mutaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ na maññati viññātasmiṁ na maññati viññātato na maññati viññātaṁ me'ti na maññati. Viññātaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ na maññati ekattasmiṁ na maññati ekattato na maññati ekattaṁ me'ti na maññati. Ekattaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ na maññati sabbasmiṁ na maññati sabbato na maññati sabbaṁ me'ti na maññati. Sabbaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati nibbānasmiṁ na maññati nibbānato na maññati nibbānaṁ me'ti na maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Khayā rāgassa vītarāgattā.
( Khīṇāsavaha dutiyakanaye cataravanaka*bhūmi2 paricchedi2)
(5)
33. Yo'pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto so'pi paṭhaviṁ paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṁ me'ti na maññati. Paṭhaviṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
34. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ na maññati āpasmiṁ na maññati āpato na maññati āpaṁ me'ti na maññati. Āpaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejaṁ na maññati tejasmiṁ na maññati tejato na maññati tejaṁ me'ti na maññati. Tejaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ na maññati vāyasmiṁ na maññati vāyato na maññati vāyaṁ me'ti na maññati. Vāyaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ na maññati pajāpatismiṁ na maññati pajāpatito na maññati pajāpatiṁ me'ti na maññati. Pajāpatiṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ na maññati brahmato na maññati brahmani na maññati brahmaṁ me'ti na maññati. Brahmaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Abhibhuṁ abhibhuto abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ na maññati abhibhusmiṁ na maññati abhibhuto na maññati abhibhuṁ me'ti na maññati. Abhibhuṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ na maññati ākāsānañcāyatanasmiṁ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṁ me'ti na maññati. Ākāsānañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ na maññati viññāṇañcāyatanasmiṁ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṁ me'ti na maññati. Viññāṇañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ na maññati ākiñcaññāyatanasmiṁ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṁ me'ti na maññati. Ākiñcaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ na maññati nevasaññānāsaññāyatanasmiṁ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṁ me'ti na maññati. Nevasaññānāsaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ na maññati diṭṭhasmiṁ na maññati diṭṭhato na maññati diṭṭhaṁ me'ti na maññati. Diṭṭhaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ na maññati sutasmiṁ na maññati sutato na maññati sutaṁ me'ti na maññati. Sutaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ na maññati mutasmiṁ na maññati mutato na maññati mutaṁ me'ti na maññati. Mutaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ na maññati viññātasmiṁ na maññati viññātato na maññati viññātaṁ me'ti na maññati. Viññātaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ na maññati ekattasmiṁ na maññati ekattato na maññati ekattaṁ me'ti na maññati. Ekattaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ na maññati sabbasmiṁ na maññati sabbato na maññati sabbaṁ me'ti na maññati. Sabbaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati nibbānasmiṁ na maññati nibbānato na maññati nibbānaṁ me'ti na maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Khayā dosassa vītadosattā.
(Khīṇāsavaha tatiyakanaye pañcakavanaka* bhūmi3 paricchedi2 )
---------------------
1. Khiṇāsavavasena catutthanayabhūmi machasaṁ, syā
2. Paricchedo syā. Paricchedo niṭṭhito machasaṁ
3. Khīṇāsavavasena pañcamanaya bhūmi machasaṁ, syā * 'cattāravānaka, pañcavānaka,
Iti 'avānaka' 'saddo sabbesu paṭipotthakesu dissati. Tathāpi purātana sīhalasilālipisu 'doavanaka sisaṁ 4. 221, Tiṇavanaka sisaṁ 3. 177, Cataravanaka sisaṁ 5. 85, Iccādisu 'avanaka, saddova āgato.
4. Eda. Abhibhūto [PTS]. [Nld also reads] abhibhūto [but records as var. Lect.]
Abhibhuto [from] ma [and] sī
[BJT Page 016]
35. Yo'pi so bhikkhave bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto so'pi paṭhaviṁ paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṁ me'ti na maññati. Paṭhaviṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
36. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ na maññati āpasmiṁ na maññati āpato na maññati āpaṁ me'ti na maññati. Āpaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejaṁ na maññati tejasmiṁ na maññati tejato na maññati tejaṁ me'ti na maññati. Tejaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ na maññati vāyasmiṁ na maññati vāyato na maññati vāyaṁ me'ti na maññati. Vāyaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ na maññati pajāpatismiṁ na maññati pajāpatito na maññati pajāpatiṁ me'ti na maññati. Pajāpatiṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ na maññati brahmato na maññati brahmani na maññati brahmaṁ me'ti na maññati. Brahmaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Abhibhuṁ abhibhuto7 abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ na maññati abhibhusmiṁ na maññati abhibhuto na maññati abhibhuṁ me'ti na maññati. Abhibhuṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ na maññati ākāsānañcāyatanasmiṁ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṁ me'ti na maññati. Ākāsānañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ na maññati viññāṇañcāyatanasmiṁ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṁ me'ti na maññati. Viññāṇañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ na maññati ākiñcaññāyatanasmiṁ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṁ me'ti na maññati. Ākiñcaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ na maññati nevasaññānāsaññāyatanasmiṁ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṁ me'ti na maññati. Nevasaññānāsaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ na maññati diṭṭhasmiṁ na maññati diṭṭhato na maññati diṭṭhaṁ me'ti na maññati. Diṭṭhaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ na maññati sutasmiṁ na maññati sutato na maññati sutaṁ me'ti na maññati. Sutaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ na maññati mutasmiṁ na maññati mutato na maññati mutaṁ me'ti na maññati. Mutaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ na maññati viññātasmiṁ na maññati viññātato na maññati viññātaṁ me'ti na maññati. Viññātaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ na maññati ekattasmiṁ na maññati ekattato na maññati ekattaṁ me'ti na maññati. Ekattaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ na maññati sabbasmiṁ na maññati sabbato na maññati sabbaṁ me'ti na maññati. Sabbaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati nibbānasmiṁ na maññati nibbānato na maññati nibbānaṁ me'ti na maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Khayā mohassa vītamohattā.
(Khīṇāsavaha catutthakanaye javanaka1 bhūmi 2 paricchedi 3)
(7)
37. Tathāgato'pi bhikkhave arahaṁ sammāsambuddho paṭhaviṁ paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṁ me'ti na maññati. Paṭhaviṁ nābhinandati. [page 006] taṁ kissa hetu? Pariññātaṁ taṁ 4 tathāgatassā'ti vadāmi.
38. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ na maññati āpasmiṁ na maññati āpato na maññati āpaṁ me'ti na maññati. Āpaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ 4 tathāgatassā'ti vadāmi.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejaṁ na maññati tejasmiṁ na maññati tejato na maññati tejaṁ me'ti na maññati. Tejaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ 4 tathāgatassā'ti vadāmi.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ na maññati vāyasmiṁ maññati vāyato na maññati vāyaṁ me'ti na maññati. Vāyaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ tathāgatassā'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ tathāgatassā'ti vadāmi.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ na maññati pajāpatismiṁ na maññati pajāpatito na maññati pajāpatiṁ me'ti na maññati.Pajāpatiṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ 4 tathāgatassā'ti vadāmi.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ na maññati brahmani na maññati brahmato na maññati brahmaṁ me'ti na maññati. Brahmaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇesu na maññati subhakiṇṇato na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ 4 tathāgatassā'ti vadāmi.
Abhibhuṁ abhibhuto7 abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ na maññati abhibhusmiṁ na maññati abhibhuto na maññati abhibhuṁ me'ti na maññati. Abhibhuṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ na maññati ākāsānañcāyatanasmiṁ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṁ me'ti na maññati. Ākāsānañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ na maññati viññāṇañcāyatanasmiṁ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṁ me'ti na maññati. Viññāṇañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ na maññati ākiñcaññāyatanasmiṁ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṁ me'ti na maññati. Ākiñcaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ na maññati nevasaññānāsaññāyatanasmiṁ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṁ me'ti na maññati. Nevasaññānāsaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ na maññati diṭṭhasmiṁ na maññati diṭṭhato na maññati diṭṭhaṁ me'ti na maññati. Diṭṭhaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ na maññati sutasmiṁ na maññati sutato na maññati sutaṁ me'ti na maññati. Sutaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ na maññati mutasmiṁ na maññati mutato na maññati mutaṁ me'ti na maññati. Mutaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ na maññati viññātasmiṁ na maññati viññātato na maññati viññātaṁ me'ti na maññati. Viññātaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ na maññati ekattasmiṁ na maññati ekattato na maññati ekattaṁ me'ti na maññati. Ekattaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ na maññati sabbasmiṁ na maññati sabbato na maññati sabbaṁ me'ti na maññati. Sabbaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati nibbānasmiṁ na maññati nibbānato na maññati nibbānaṁ me'ti na maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Pariññātaṁ taṁ4 tathāgatassā'ti vadāmi.
(Satthāraha paṭhamakanaye sattavanaka5 bhūmi paricchedi3)
(8)
39. Tathāgato'pi bhikkhave arahaṁ sammāsambuddho paṭhaviṁ paṭhavito abhijānāti. Paṭhaviṁ paṭhavito abhiññāya paṭhaviṁ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviṁ me'ti na maññati. Paṭhaviṁ nābhinandati. Taṁ kissa hetu ? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
----------------------
1. Chavānaka bahusu
2.Khīṇāsavavasena chaṭṭhanayabhūmi machasaṁ , syā
3.Paricchedo syā. Paricchedo niṭṭhito machasaṁ
4.Pariññātaṁ sī.1, Sī.11, [PTS.]
5.Sattavānaka bahusu. Satthuvasena sattamanaya bhūmi machasaṁ, syā
6.Nandī machasaṁ, [PTS]
7.Eda. Abhibhūto [PTS]. [Nld also reads Abhibh?To but records as var.Lect.] Abhibhuto
[From] ma [and] sī
[BJT Page 018]
40. Āpaṁ āpato abhijānāti. Āpaṁ āpato abhiññāya āpaṁ na maññati āpasmiṁ na maññati āpato na maññati āpaṁ me'ti na maññati. Āpaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti.Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammā sambodhiṁ abhisambuddho'ti vadāmi.
Tejaṁ tejato abhijānāti. Tejaṁ tejato abhiññāya tejaṁ na maññati tejasmiṁ na maññati tejato na maññati tejaṁ me'ti na maññati. Tejaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammā sambodhiṁ abhisambuddho'ti vadāmi.
Vāyaṁ vāyato abhijānāti. Vāyaṁ vāyato abhiññāya vāyaṁ na maññati vāyasmiṁ maññati vāyato na maññati vāyaṁ me'ti na maññati. Vāyaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammā sambodhiṁ abhisambuddho'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammā sambodhiṁ abhisambuddho'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Pajāpatiṁ pajāpatito abhijānāti. Pajāpatiṁ pajāpatito abhiññāya pajāpatiṁ na maññati pajāpatismiṁ na maññati pajāpatito na maññati pajāpatiṁ me'ti na maññati.Pajāpatiṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Brahmaṁ brahmato abhijānāti. Brahmaṁ brahmato abhiññāya brahmaṁ na maññati brahmato na maññati brahmani na maññati brahmaṁ me'ti na maññati. Brahmaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Abhibhuṁ abhibhūto14 abhijānāti. Abhibhuṁ abhibhuto abhiññāya abhibhuṁ na maññati abhibhusmiṁ na maññati abhibhūto na maññati abhibhuṁ me'ti na maññati. Abhibhuṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaṁ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaṁ na maññati ākāsānañcāyatanasmiṁ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaṁ me'ti na maññati.Ākāsānañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaṁ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaṁ na maññati viññāṇañcāyatanasmiṁ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaṁ me'ti na maññati. Viññāṇañcāyatanaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaṁ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaṁ na maññati ākiñcaññāyatanasmiṁ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaṁ me'ti na maññati. Ākiñcaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammā sambodhiṁ abhisambuddho'ti vadāmi.
Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaṁ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaṁ na maññati nevasaññānāsaññāyatanasmiṁ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaṁ me'ti na maññati.Nevasaññānāsaññāyatanaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Diṭṭhaṁ diṭṭhato abhijānāti. Diṭṭhaṁ diṭṭhato abhiññāya diṭṭhaṁ na maññati diṭṭhasmiṁ na maññati diṭṭhato na maññati diṭṭhaṁ me'ti na maññati. Diṭṭhaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Sutaṁ sutato abhijānāti. Sutaṁ sutato abhiññāya sutaṁ na maññati sutasmiṁ na maññati sutato na maññati sutaṁ me'ti na maññati. Sutaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammā sambodhiṁ abhisambuddho'ti vadāmi.
Mutaṁ mutato abhijānāti. Mutaṁ mutato abhiññāya mutaṁ na maññati mutasmiṁ na maññati mutato na maññati mutaṁ me'ti na maññati. Mutaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Viññātaṁ viññātato abhijānāti. Viññātaṁ viññātato abhiññāya viññātaṁ na maññati viññātasmiṁ na maññati viññātato na maññati viññātaṁ me'ti na maññati. Viññātaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Ekattaṁ ekattato abhijānāti. Ekattaṁ ekattato abhiññāya ekattaṁ na maññati ekattasmiṁ na maññati ekattato na maññati ekattaṁ me'ti na maññati. Ekattaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Sabbaṁ sabbato abhijānāti. Sabbaṁ sabbato abhiññāya sabbaṁ na maññati sabbasmiṁ na maññati sabbato na maññati sabbaṁ me'ti na maññati. Sabbaṁ nābhinandati. Taṁ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmi.
Nibbānaṁ nibbānato abhijānāti. Nibbānaṁ nibbānato abhiññāya nibbānaṁ na maññati nibbānasmiṁ na maññati nibbānato na maññati nibbānaṁ me'ti na maññati. Nibbānaṁ nābhinandati. Taṁ kissa hetu? Nandi2 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho'ti vadāmīti.
(Satthāraha dutiyakanaye aṭṭhavānakabhūmi3 paricchedi.)
Idamavoca bhagavā.4 Na te bhikkhū bhagavato bhāsitaṁ abhinandunti.5
Mūlapariyāyasuttaṁ paṭhamaṁ6
1.1.2.
Sabbāsavasuttaṁ
1. Evaṁ me7sutaṁ. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
2. Sabbāsavasaṁvarapariyāyaṁ vo bhikkhave desissāmi.8 Taṁ [page 007] suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
3. Jānato ahaṁ bhikkhave passato āsavānaṁ khayaṁ vadāmi no ajānato no apassato. Kiñca bhikkhave jānato kiṁ9 passato āsavānaṁ khayo hoti?10 Yoniso ca manasikāraṁ11 ayoniso ca manasikāraṁ. Ayoniso bhikkhave manasikaroto anuppannā ceva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti. Yoniso12 ca kho bhikkhave manasikaroto anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.13.
----------------
1. -Pe- āpaṁ syā, āpaṁ-pe-, [PTS]
2. Nandī machasaṁ, [PTS]
3. Tathāgatavasena aṭṭhamanayabhūmi - machasaṁ, syā
4. Na attamanā te bhikkhū syā. Attamanā te bhikkhū [PTS]
5. Nābhinandunti katthaci
6. Mūlapariyāyasuttaṁ niṭṭhitaṁ paṭhamaṁ machasaṁ
7. Evamme syā, [PTS]
8. Desessā, sīmu.
9. Kiñca, machasaṁ.
10. Khayaṁ vadāmi, machasaṁ.
11. Manasikāro, katthaci.
12. Yoniso ca bhikkhave, syā.
13. Pahiyyanti, syā.
14. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.]
Abhibhuto [from] ma [and] sī
[BJT Page 020]
4. Atthi bhikkhave āsavā dassanā pahātabbā atthi āsavā saṁvarā pahātabbā atthi āsavā paṭisevanā pahātabbā atthi āsavā adhivāsanā pahātabbā atthi āsavā parivajjanā pahātabbā atthi āsavā vinodanā pahātabbā atthi āsavā bhāvanā pahātabbā.
5. Katame ca bhikkhave āsavā dassanā pahātabbā? Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme nappajānāti amanasikaraṇīye dhamme nappajānāti. So manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasi karoti, ye dhammā manasikaraṇīyā te dhamme na manasi karoti.
6. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime dhammā na manasikaraṇīyā ye dhamme manasi karoti.
7. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo na uppajjati, uppanno kāmāsavo pahīyati1, anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime dhammā manasikaraṇīyā ye dhamme na manasi karoti.
8. Tassa [page 008] amanasikaraṇīyānaṁ dhammānaṁ manasikārā manasikaraṇīyānaṁ dhammānaṁ amanasikārā anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhanti.
---------------
1. Pahiyyati syā.
[BJT Page 022] \[\\x[0-9][0-9]\/\]
9. So evaṁ ayoniso manasi karoti: ahosiṁ nu kho ahaṁ atītamaddhānaṁ. Na nu kho ahosiṁ atītamaddhānaṁ. Kinnu kho ahosiṁ atītamaddhānaṁ. Kathannu kho ahosiṁ atītamaddhānaṁ. Kiṁ hutvā kiṁ ahosiṁ nu kho ahaṁ atītamaddhānaṁ. Bhavissāmi nu kho ahaṁ anāgatamaddhānaṁ. Na nu kho bhavissāmi anāgatamaddhānaṁ. Kinnu kho bhavissāmi anāgatamaddhānaṁ. Kathannu kho bhavissāmi anāgatamaddhānaṁ. Kiṁ hutvā kiṁ bhavissāmi nu kho ahaṁ anāgatamaddhānanti.1 Etarahi vā paccuppannaṁ2 addhānaṁ ajjhattaṁ kathaṅkathī hoti: ahaṁ nu kho'smi no nu kho'smi kinnu kho'smi kathaṁ nu kho'smi ayaṁ nu kho satto kuto āgato so kuhiṁ gāmī bhavissatī'ti.
10. Tassa evaṁ ayoniso manasi karoto channaṁ diṭṭhīnaṁ aññatarā diṭṭhi uppajjati: atthi me attā'ti vā'ssa saccato thetato diṭṭhi uppajjati, natthi me attā'ti vā'ssa saccato thetato diṭṭhi uppajjati, attanā' va attānaṁ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati, attanā'va anattānaṁ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati, anattanā'va attānaṁ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati. Atha vā pana'ssa evaṁ diṭṭhi hoti. Yo3 me ayaṁ attā vado vedeyyo4 tatra tatra kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedeti. So kho pana me ayaṁ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassatī'ti. Idaṁ vuccati bhikkhave diṭṭhigataṁ diṭṭhigahanaṁ5 diṭṭhikantāro6 diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ. Diṭṭhisaṁyojanasaṁyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena7 sokehi paridevehi dukkhehi domanassehi upāyāsehi,8 na parimuccati dukkhasmā'ti vadāmi.
11. Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti. So manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā [page 009] na manasikaraṇīyā te dhamme na manasi karoti, ye dhammā manasikaraṇīyā te dhamme manasi karoti.
-------------------
1.Anāgatamaddhānaṁ katthaci.
2. Paccuppannamaddhānaṁ machasaṁ.
3. So, katthaci.
4. Attāva vedeyyo, syā.
5. Diṭṭhigahaṇaṁ, syā.
6. Diṭṭhikantāraṁ siṁ, [PTS]
7. Jarāya maraṇena, machasaṁ. Syā.
8. Sokaparidevadukkhadomanassupāyāsehi, syā.
[BJT Page 024]
12. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati. Anuppanno vā bhavāsavo1 uppajjati, uppanno vā bhavāsavo pavaḍḍhati. Anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime dhammā na manasikaraṇīyā ye dhamme na manasi karoti.
13. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati. Anuppanno vā bhavāsavo2 na uppajjati, uppanno vā bhavāsavo pahīyati. Anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime dhammā manasikaraṇīyā ye dhamme manasi karoti.
14. Tassa amanasikaraṇīyānaṁ dhammānaṁ amanasikārā manasikaraṇīyānaṁ dhammānaṁ manasikārā anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti. So idaṁ dukkhanti yoniso manasi karoti, ayaṁ dukkhasamudayo'ti yoniso manasi karoti, ayaṁ dukkhanirodho'ti yoniso manasi karoti, ayaṁ dukkhanirodhagāminīpaṭipadā'ti yoniso manasi karoti. Tassa evaṁ yoniso manasikaroto tīṇi saṁyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.3 Ime vuccanti bhikkhave āsavā dassanā pahātabbā.
15. Katame ca bhikkhave āsavā saṁvarā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṁvarasaṁvuto viharati. Yaṁ4 hi'ssa bhikkhave cakkhundriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā cakkhundriyasaṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaṁvarasaṁvuto viharati. Yaṁ hi'ssa bhikkhave sotindriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā sotindriyasaṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso ghānindriyasaṁvarasaṁvuto viharati. Yaṁ hi'ssa bhikkhave ghānindriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā ghānindriyasaṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso jivhindriyasaṁvarasaṁvuto viharati. Yaṁ4 hi'ssa bhikkhave jivhindriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā jivhindriyasaṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso kāyindriyasaṁvarasaṁvuto viharati. Yaṁ hi'ssa bhikkhave kāyindriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā kāyindriyasaṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso manindriyasaṁvarasaṁvuto viharati. Yaṁ hi'ssa bhikkhave manindriyasaṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā vighātapariḷāhā manindriyasaṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Yaṁ hi'ssa bhikkhave saṁvaraṁ asaṁvutassa viharato uppajjeyyuṁ āsavā [page 010] vighātapariḷāhā saṁvarasaṁvutassa viharato evaṁsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saṁvarā pahātabbā.
-------------------
1.Uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā, machasaṁ. Syā. 2. Na uppajjati, uppanno vā bhavāsavo pahīyati. Anuppanno vā, machasaṁ. Syā
3. Sīlabbatta syā.
4. Yañhi'ssa, machasaṁ. Syā.
[BJT Page 026]
16. Katame ca bhikkhave āsavā paṭisevanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraṁ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ1 paṭighātāya yāvadeva hirikopīnapaṭicchādanatthaṁ. Paṭisaṅkhā yoniso piṇḍapātaṁ paṭisevati: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā2 brahmacariyānuggahāya. Iti purāṇañca vedanaṁ paṭihaṅkhāmi navañca vedanaṁ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti3. Paṭisaṅkhā yoniso senāsanaṁ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ paṭighātāya yāvadeva utuparissayavinodanaṁ4 paṭisallānārāmatthaṁ.
Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṁ paṭisevati: yāvadeva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya abyāpajjhaparamatāya.5, Yaṁ hissa bhikkhave apaṭisevato6 uppajjeyyuṁ āsavā vighātapariḷāhā. Paṭisevato evaṁsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.
17. Katame ca bhikkhave āsavā adhivāsanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ7 kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko 8 hoti. Yaṁ hissa bhikkhave anadhivāsayato uppajjeyyuṁ āsavā vighātapariḷāhā adhivāsayato evaṁsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.
18. Katame ca bhikkhave āsavā parivajjanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaṁ hatthiṁ parivajjeti. Caṇḍaṁ assaṁ parivajjeti. Caṇḍaṁ goṇaṁ parivajjeti. Caṇḍaṁ kukkuraṁ parivajjeti ahiṁ khāṇuṁ [page 011] kaṇṭakādhānaṁ9 sobbhaṁ papātaṁ candanikaṁ oḷigallaṁ. Yathārūpe anāsane nisinnaṁ yathārūpe agocare carantaṁ yathārūpe pāpake mitte bhajantaṁ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṁ. So tañca anāsanaṁ tañca agocaraṁ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. Yaṁ hissa bhikkhave aparivajjayato uppajjeyyuṁ āsavā vighātapariḷāhā. Parivajjayato evaṁsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.
---------------------
1. Sarīsapa machasaṁ.
2. Vihiṁsuparatiyā syā
3. Phāsuvihāro ca, machasaṁ
4. Vinodana, machasaṁ.
Ca1. Vinodanaṁ paṭisallānārāmatthaṁ [BJT], [PTS]. Vinodanapaṭisallānārāmatthaṁ [Nld]
5. Abyāpajja katthaci
Ca2. Abyāpajjha [BJT]. Abyābajjha [PTS], abyābajjha [Nld]
( [Note. We correct the 'p' in ] abyāpajjha [of the BJT text to 'b' in agreement with the PTS and Nld readings. We regard] abyābajjha [as the correct reading because it is derived from the basic Pali word] vyābādha vyābādhya vyābajjha.( [In view of this process of derivation, we opt the final reading to be ] avyābajjha. [At the same time it is astonishing to find the derivative from the Pali word ] vyāpāda [written as] -vyāpajjha( [with an unjustifiable 'jjh' in the combination ] avyāpajjha. [The two words appear to be the result of a considerable amount of mutual confusion].
6. Appaṭisevato machasaṁ, syā
7. Tibbānaṁ machasaṁ
8. Adhivāsikajātiko syā
9. Kaṇṭakaṭṭhānaṁ machasaṁ, syā
[BJT Page 028]
19. Katame ca bhikkhave āsavā vinodanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti1. Anabhāvaṁ gameti. Uppannaṁ vyāpādavitakkaṁ2 nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Yaṁ hissa bhikkhave avinodayato uppajjeyyuṁ āsavā vighātapariḷāhā. Vinodayato evaṁsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.
20. Katame ca bhikkhave āsavā bhāvanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ3. Paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Paṭisaṅkhā yoniso viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ3. Paṭisaṅkhā yoniso pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Paṭisaṅkhā yoniso passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Paṭisaṅkhā yoniso samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Paṭisaṅkhā yoniso upekkhā sambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Yaṁ hissa bhikkhave abhāvayato uppajjeyyuṁ āsavā vighātapariḷāhā bhāvayato evaṁsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.
21. Yato5 ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti. Ye āsavā saṁvarā pahātabbā te saṁvarā pahīnā honti. Ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti. Ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti. Ye āsavā parivajjanā [page 012] pahātabbā te parivajjanā pahīnā honti. Ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti. Ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti. Ayaṁ vuccati bhikkhave bhikkhu sabbāsavasaṁvarasaṁvuto viharati, acchecchi taṇhaṁ, vāvattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā'ti.
22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Sabbāsavasuttaṁ dutiyaṁ.
-----------------
1. Byantiṁ karoti katthaci, byantikaroti [PTS]
Ca1 byantīkaroti [BJT], byantīkaroti [Nld]
2. Byāpādavitakkaṁ machasaṁ, [PTS], syā
3. Vossaggapariṇāmaṁ syā
4. Upekhā sīmu
5. Yato kho machasaṁ, [PTS]
[BJT Page 030]
1.1.3.
Dhammadāyādasuttaṁ
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.
2. Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṁ no āmisadāyādā'ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā. Tumhe'pi tena ādissā bhaveyyātha āmisadāyādā satthusāvakā viharanti no dhammadāyādā. Ahampi tena ādisso bhaveyyaṁ āmisadāyādā satthusāvakā viharanti no dhammadāyādā1'ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhe'pi tena na ādissā bhaveyyātha dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Ahampi tena na ādisso bhaveyyaṁ dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Tasmā tiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṁ no āmisadāyādā'ti.
3. Idhāhaṁ bhikkhave bhuttāvī assaṁ pavārito paripuṇṇo pariyosito suhito yāvadattho. Siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo. Atha dve bhikkhū āgaccheyyuṁ [page 013] jighacchādubbalyaparetā. Tyāhaṁ evaṁ vadeyyaṁ. Ahaṁ kho'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi ca me ayaṁ piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace ākaṅkhatha bhuñjatha. Sace tumhe na bhuñjissatha idānāhaṁ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmī'ti.
4. Tatrekassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace mayaṁ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati. Vuttaṁ kho panetaṁ bhagavatā dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā'ti. Āmisaññataraṁ kho panetaṁ yadidaṁ piṇḍāpāto. Yannūnāhaṁ imaṁ piṇḍapātaṁ abhuñjitvā iminā'va jighacchādubbalyena evaṁ imaṁ rattindivaṁ vītināmeyyanti. So taṁ piṇḍapātaṁ abhuñjitvā teneva jighacchādubbalyena evaṁ taṁ rattindivaṁ vītināmeyya.
[BJT Page 032]
5. Atha dutiyassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace mayaṁ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati. Yannūnāhaṁ imaṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinetvā evaṁ imaṁ rattindivaṁ vītināmeyyanti. So naṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinetvā evaṁ rattindivaṁ vītināmeyya. Kiñcāpi so bhikkhave bhikkhu naṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinetvā evaṁ taṁ rattindivaṁ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṁsataro ca. Taṁ kissa hetu: taṁ hi tassa bhikkhave bhikkhuno dīgharattaṁ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saṁvattissati. Tasmātiha bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā: 'kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā'ti.
6. Idamavoca bhagavā. Idaṁ vatvā sugato uṭṭhāyāsanā vihāraṁ pāvisi.
7. Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho [page 014] te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca.
8. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantīti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī ti. Dūrato pi kho mayaṁ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. Sādhu vatāyasmantaṁ yeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. " Tenahāvuso suṇātha sādhukaṁ manasi karotha bhāsissāmīti." Evamāvuso ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:
[BJT Page 034]
9. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti. Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahanti. Bāhulikā ca honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Tatrāvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī'ti iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
10. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
Tatrāvuso navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
Ettāvatāvuso satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti.
11. Kittāvatā ca panāvuso satthu pavivittassa viharato sāvakā [page 015] vivekamanusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti. Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme pajahanti. Na ca bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatrāvuso therā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena therā bhikkhū pāsaṁsā bhavanti. 'Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti.
[BJT Page 036]
12. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaṁsā bhavanti. 'Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena majjhimā bhikkhū pāsaṁsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena majjhimā bhikkhū pāsaṁsā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti.
Tatrāvuso navā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti:'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū pāsaṁsā bhavanti. 'Yesañca dhammānaṁ satthā pahānamāha, te ca dhamme pajahantī'ti iminā dutiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. Navā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti.
Ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti.
13. Tatrāvuso lobho ca pāpako, doso ca pāpako. Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammā samādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
14. Tatrāvuso kodho ca pāpako, upanāho ca pāpako. Kodhassa ca pahānāya upanāhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
Tatrāvuso makkho ca pāpako, palāso ca pāpako. Makkhassa ca pahānāya palāsassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
Tatrāvuso issā ca pāpikā, maccherañca ca pāpakaṁ. Issāya ca pahānāya maccherassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
Tatrāvuso māyā ca pāpikā sāṭheyyañca ca pāpakaṁ. Māyāya ca pahānāya sāṭheyyassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
Tatrāvuso thambho ca pāpako [page 016] sārambho ca pāpako. Thambhassa ca pahānāya sārambhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
Tatrāvuso māno ca pāpako, atimāno ca pāpako. Mānassa ca pahānāya atimānassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
Tatrāvuso mado ca pāpako, pamādo ca pāpako. Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvattati.
15. Idamavoca āyasmā sāriputto attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti.
Dhammadāyādasuttaṁ tatiyaṁ.
[BJT Page 038]
1.1.4.
Bhayabheravasuttaṁ
1. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṁ etadavoca.
2. Ye'me bho gotama kulaputtā bhavantaṁ gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā bhavaṁ tesaṁ gotamo pubbaṅgamo. Bhavaṁ tesaṁ gotamo bahukāro bhavaṁ tesaṁ gotamo samādapetā. Bhoto ca gotamassa sā janatā diṭṭhānugatiṁ āpajjatīti.
3. "Evametaṁ brāhmaṇa, evametaṁ brāhmaṇa. Ye te brāhmaṇa, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā ahaṁ tesaṁ pubbaṅgamo. Ahaṁ tesaṁ bahukāro. Ahaṁ tesaṁ samādapetā. Mamañca pana sā janatā diṭṭhānugatiṁ āpajjatīti.
4. Durabhisambhavāni hi bho gotama, araññe vanapatthāni pantāni senāsanāni. Dukkaraṁ pavivekaṁ. Durabhiramaṁ ekatte. Haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhunoti.
5. Evametaṁ brāhmaṇa, evametaṁ brāhmaṇa. Durabhisambhavāni hi brāhmaṇa araññe vanapatthāni pantāni senāsanāni. Dukkaraṁ pavivekaṁ. Durabhiramaṁ ekatte. Haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhunoti. Mayhampi kho brāhmaṇa, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: " durabhisambhavāni hi kho araññe vanapatthāni pantāni senāsanāni. Dukkaraṁ pavivekaṁ. Durabhiramaṁ ekatte. Haranti maññe mano vanāni samādhiṁ alabhamānassa [page 017] bhikkhuno"ti.
[BJT Page 040]
6. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 kāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3, na kho panāhaṁ aparisuddha2 kāyakammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhakāyakammantohamasmi. Ye hi vo ariyā parisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa parisuddhakāyakammantataṁ5 attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
7. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 vacīkammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3, na kho panāhaṁ aparisuddha2 vacīkammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhavacīkammantohamasmi. Ye hi vo ariyā parisuddhavacīkammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa parisuddhavacīkammantanaṁ5 attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhamanokammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 manokammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3, na kho panāhaṁ aparisuddha2 manokammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhamanokammantohamasmi. Ye hi vo ariyā parisuddhamanokammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa parisuddhamanokammantataṁ5 attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
Tassa mayhaṁ brāhmaṇa, etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhājīvā araññe vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti, na kho panāhaṁ aparisuddhājīvo araññe vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhājīvohamasmi. Ye hi vo ariyā parisuddhājīvā araññe vanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo. Etamahaṁ brāhmaṇa parisuddhājīvataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
8. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, abhijjhālū kāmesu tibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ abhijjhālū kāmesu tibbasārāgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, anabhijjhāluhamasmi. Ye hi vo ariyā anabhijjhālū araññe [page 018] vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa anabhijjhālutaṁ5 attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
-----------------
1." Araññavanapatthāni" syā. Machasaṁ. 2. "Apparisuddha" syā. 3. "Avhāyanti" machasaṁ, 4. "Aññataro" machasaṁ. Syā 5."Parisuddhakāyakammataṁ" machasaṁ.
[BJT Page 042]
9. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, vyāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ byāpannacitto paduṭṭhamanasaṅkappo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, mettacitto hamasmi. Ye hi vo ariyā mettacittā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa mettacittataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
10. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ thīnamiddhapariyuṭṭhito araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatathīnamiddhohamasmi. Ye hi vo ariyā vigatathīnamiddhā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa vigatathīnamiddhataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
11. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā uddhatā avupasanta1 cittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, uddhataavupasannacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ uddhato avupasantacitto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vūpasantacittohamasmi. Ye hi vo ariyā vūpasantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa vūpasantacittataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
12. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī2 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kaṅkhāvicikicchā3 sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ kaṅkhī vecikicchī4 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, tiṇṇavicikicchohamasmi. Ye hi vo ariyā tiṇṇavicikicchā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa tiṇṇavicikicchataṁ attani [page 019] sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
------------------
1." Uddhatāvupasanta" syā. 2. "Vicikicchī" machasaṁ syā 3."Kaṅkhivicikicchi" machasaṁ 4. "Kaṅkhivicikicchī" syā.
[BJT Page 044]
13. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā attukkaṁsakā1 paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, attukkaṁsana2 paravambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ attukkaṁsako3 paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, anattukaṁsako aparavambhīhamasmi. Ye hi vo ariyā anattukkaṁsakā3 aparavambhī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa anattukkaṁsakataṁ4 aparavambhitaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
14. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīruka 5 jātikā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, chambhī bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ chambhī bhīrukajātiko araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatalomahaṁsohamasmi. Ye hi vo ariyā vigatalomahaṁsā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa vigatalomahaṁsataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
15. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ nikāmayamānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, lābhasakkārasilokaṁ nikāmayamāna6 sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ lābhasakkārasilokaṁ nikāmayamāno araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, appicchohamasmi. Ye hi vo ariyā appicchā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa appicchataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
-------------
1.Attukkaṁsanakā, katthaci 2. Attukkaṁsanakā,katthaci
3. Attukkaṁsanako, katthaci. Attukkaṁsanakā, katthaci
4. Anattukkaṁsanakā, katthaci. Anattukkaṁsanakataṁ, katthaci. 5.Chambhībhiruka, syā. 6. Nikāmayamānā,[PTS.] Nikāmana,machasaṁ.
[BJT Page 046]
16. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā1 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kusītahīna viriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ kusīto hīnaviriyo2 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, āraddhaviriyohamasmi. Ye hi vo ariyā āraddhaviriyā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa āraddhaviriyataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
17. Tassa mayhaṁ brāhmaṇa etadahosi [page 020] ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassati asampajānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, muṭṭhassati asampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ muṭṭhassati asampajāno araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, upaṭṭhitasatihamasmi.3 Ye hi vo ariyā upaṭṭhitasatī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa upaṭṭhisatitaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
18. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ asamāhito vibbhantacitto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, samādhisampannohamasmi. Ye hi vo ariyā samādhisampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa samādhisampadaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
19. Tassa mayhaṁ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā duppaññā elamūgā4 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, duppañña elamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhayanti3. Na kho panāhaṁ duppañño elamūgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, paññāsampannohamasmi. Ye hi vo ariyā paññāsampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaṁ aññatamo4. Etamahaṁ brāhmaṇa paññāsampadaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
Soḷasapariyāyaṁ5.
-------------------
1.Hīnavīriyā-machasaṁ 2 hīnavīriyo - machasaṁ
3. Upaṭaṭhitassatihamasami - machasaṁ. 4 Eḷamūgā - machasaṁ
5. Soḷasapariyāyaṁ niṭṭhitaṁ - machasaṁ. Syā.
[BJT Page 048]
20. Tassa mayhaṁ brāhmaṇa etadahosī: yannūnāhaṁ yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu1 yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni2 salomahaṁsāni, tathārūpesu senāsanesu vihareyyaṁ, appevanāma3 taṁ bhayabheravaṁ passeyyanti. So kho ahaṁ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni, tathārūpesu senāsanesu viharāmi. Tatra ca me4 brāhmaṇa viharato mago5 vā āgacchati, moro vā [page 021] kaṭṭhaṁ pāteti, vāto vā paṇṇasaṭaṁ6 ereti,7 tassa mayhaṁ8 evaṁ hoti:9 etaṁ nūna taṁ bhayabheravaṁ āgacchatīti.
21. Tassa mayhaṁ brāhmaṇa etadahosi: kinnu kho ahaṁ aññadatthu bhayapāṭikaṅkhī viharāmi, yannūnāhaṁ yathābhūtayathābhūtassa10 me taṁ bhayabheravaṁ āgacchati, tathābhūtatathābhūto va taṁ bhayabheravaṁ paṭivineyyanti. Tassa mayhaṁ brāhmaṇa caṅkamantassa taṁ bhayabheravaṁ āgacchati, so kho ahaṁ brāhmaṇa neva tāva tiṭṭhāmi, na nisīdāmi, na nipajjāmi, yāva caṅkamantova taṁ bhayabheravaṁ paṭivinemi. Tassa mayhaṁ brāhmaṇa ṭhitassa taṁ bhayabheravaṁ āgacchati, so kho ahaṁ brāhmaṇa neva tāva caṅkamāmi, na nisīdāmi, na nipajjāmi, yāva ṭhitova taṁ bhayabheravaṁ paṭivinemi. Tassa mayhaṁ brāhmaṇa nisinnassa taṁ bhayabheravaṁ āgacchati, so kho ahaṁ brāhmaṇa neva tāva nipajjāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nisinnova taṁ bhayabheravaṁ paṭivinemi. Tassa mayhaṁ brāhmaṇa nipannassa taṁ bhayabheravaṁ āgacchati, so kho ahaṁ brāhmaṇa neva tāva nisīdāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nipannova taṁ bhayabheravaṁ paṭivinemi.
22. Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṁyeva samānaṁ divāti sañjānanti, divāyeva samānaṁ rattīti sañjānanti, idamahaṁ tesaṁ samaṇabrāhmaṇānaṁ sammohavihārasmiṁ vadāmi. Ahaṁ kho pana brāhmaṇa rattiṁyeva samānaṁ rattīti sañjānāmi, divāyeva samānaṁ divāti sañjānāmi. Yaṁ kho taṁ brāhmaṇa sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti, mameva naṁ sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti.
----------------------
1. Rattīsu-machasaṁ.Syā. 2. Hīsanakāni-machasaṁ, 3.Appevanāmāhaṁ-machasaṁ 4. Tattha ca me, machasaṁ. Syā. 5. Migo vā, syā. 6. Paṇṇakasaṭaṁ-machasaṁ.
7. Pāteti-katthaci 8.Tassa mayhaṁ brāhmaṇa-machasaṁ. Syā. 9. Etadahosi-machasaṁ, 10. Yathābhūtaṁ yathābhūtassa-machasaṁ.[PTS.] Yathābhūtassa yathābhūtassa-syā.
11. Tathābhūtaṁ tathābhūtova-machasaṁ.[PTS] tathābhūto tathābhūtova -syā. 12. Lokānukampakāya-sīmu.[PTS]
[BJT Page 050]
23. Āraddhaṁ kho pana me brāhmaṇa viriyaṁ ahosi asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā.1 Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. So kho ahaṁ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ2 upasampajja vihāsiṁ. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ [page 022] avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ3 upasampajja vihāsiṁ. Pītiyā ca virāgā upekhako4 ca vihāsiṁ sato ca sampajāno, sukhañca kāyena paṭisaṁvedesiṁ, yaṁ taṁ ariyā ācikkhanti 'upekhako4 satimā sukhavihārīti tatiyaṁ jhānaṁ5 upasampajja vihāsiṁ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ6 asukhaṁ upekhā7 satipārisuddhiṁ catutthaṁ jhānaṁ8 upasampajja vihāsiṁ
24. So evaṁ samāhite citte - parisuddhe, pariyodāte, anaṅgaṇe, vigatūpakkilese, mudubhūte, kammaniye, ṭhite, āneñjappatte9, pubbenivāsānussatiñāṇāya10 cittaṁ abhininnāmesiṁ. So11 anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathīdaṁ: ekampi jātiṁ, dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi12 jātiyo, tiṁsampi jātiyo, cattārīsampi13 jātiyo, paññāsampi jātiyo, jātisatampi jātisahassampi, jātisatasahassampi, anekepi saṁvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṁvaṭṭavivaṭṭakappe, 'amutrāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ.14 Tatrāpāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
--------------------
1. Apammuṭṭhā-syā. 2. Paṭhamajjhānaṁ-sīmu
3. Dutiyajjhānaṁ-sīmu 4. Upekkhako-machasaṁ.Syā 5.Tatiyajjhānaṁ-sīmu. 6. Adukkhamasukhaṁ-machasaṁ syā 7.Upekkhā - machasaṁ.Syā 8.Catutthajjhānaṁ-sīmu.
9. Ānejjappatte-sīmu11.
10. Pubbenivāsānussatiññāṇāya-machasaṁ 11. Sohaṁ, katthaci
12. Vīsatimapi-sīmu.13. Cattāḷīsampi - syā. Cattālīsampi - machasaṁ 14. Uppādiṁ - katthaci.
[BJT Page 052]
25. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya1 cittaṁ abhininnāmesiṁ, so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṁ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā2. Ime vā pana bhonto sattā kāyasucaritena [page 023] samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṁ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi. Ayaṁ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
26. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya3 cittaṁ abhininnāmesiṁ. So idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhanirodhoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ: ime āsavāti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsavasamudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsavanirodhoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha. Bhavāsavāpi cittaṁ vimuccittha. Avijjāsavāpi cittaṁ vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti abbhaññāsiṁ. Ayaṁ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
-----------------
1. Cutupapātaññāṇāya - katthaci 2.Uppannā- katthaci. 3. Khayaññāṇāya-katthaci.
[BJT Page 054]
27. Siyā kho pana te brāhmaṇa evamassa: ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho, tasmā araññe vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho panetaṁ brāhmaṇa evaṁ daṭṭhabbaṁ. Dve kho ahaṁ brāhmaṇa atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraṁ sampassamāno, pacchimañca janataṁ anukampamānoti.
28. Anukampitarūpāyaṁ1 bhotā gotamena pacchimā [page 024] janatā, yathā taṁ arahatā sammāsambuddhena. Abhikkantaṁ bho gotama. Abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti2 evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ3 gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ4 gatanti.
Bhayabheravasuttaṁ catutthaṁ.
1.1.5
Anaṅgaṇasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti.5 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:
2. Cattāro'me āvuso puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Idhāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti. Idha panāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti. -
-------------------
1. Anukampitarūpā vatāyaṁ - machasaṁ. Syā. 2. Dakkhantīti machasaṁ syā 3. Bhagavantaṁ - machasaṁ 4. Saraṇagatanti - katthaci. 5. Bhikkhaveti - machasaṁ. 6. Saṅgaṇova - syā.
[BJT Page 056]
Idhāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti. Idha panāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti. Tatrāvuso 'yvāyaṁ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ hīnapuriso akkhāyati. Tatrāvuso yvāyaṁ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ seṭṭhapuriso akkhāyati. Tatrāvuso yvāyaṁ puggalo anaṅgaṇova [page 025] samāno'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ hīnapuriso akkhāyati. Tatrāvuso yvāyaṁ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ seṭṭhapuriso akkhāyatīti.
3. Evaṁ vutte āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: ko nu kho āvuso sāriputta hetu ko paccayo, yenimesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyati? Ko panāvuso sāriputta hetu ko paccayo, yenimesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyatīti?
4. Tatrāvuso yvāyaṁ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti, tasse taṁ pāṭikaṅkhaṁ: na chandaṁ janessati, na vāyamissati, na viriyaṁ1 ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. Seyyathāpi āvuso kaṁsapāti2 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamenaṁ sāmikā na ceva paribhuñjeyyuṁ, na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ, evaṁ hi sā āvuso kaṁsapāti aparena samayena saṅkiliṭṭhatarā assa malaggahītāti.3 Evamāvusoti. Evameva kho āvuso yvāyaṁ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ: na chandaṁ janessati, na vāyamissati, na viriyaṁ ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati.
-------------------
1.Vīriyaṁ - machasaṁ 2. Kaṁsapātī-[PTS. 3.] Malaggahitāti-syā.
[BJT Page 058]
5. Tatrāvuso yvāyaṁ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ: chandaṁ janessati, vāyamissati viriyaṁ ārabhissati tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. Seyyathāpi āvuso kaṁsapāti1 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamenaṁ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṁ2 rajāpathe nikkhipeyyuṁ [page 026] evaṁ hi sā āvuso kaṁsapāti aparena samayena parisuddhā3 assa pariyodātāti. Evamāvusoti. Evameva kho āvuso yvāyaṁ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ: chandaṁ janessati, vāyamissati, viriyaṁ ārabhissati tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati.
6.Tatrāvuso yvāyaṁ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ: subhanimittaṁ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. Seyyathāpi āvuso kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṁ sāmikā na ceva paribhuñjeyyuṁ, na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ, evaṁ hi sā āvuso kaṁsapāti aparena samayena saṅkiliṭṭhā assa malaggahītāti. Evamāvusoti. Evameva kho āvuso yvāyaṁ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ: subhanimittaṁ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati.
7. Tatrāvuso yvāyaṁ puggalo anaṅgaṇova samāno'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ: subhanimittaṁ na manasi karissati. Tassa subhanimittassa amanasikārā4 rāgo cittaṁ nānuddhaṁsessati. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. Seyyathāpi āvuso kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṁ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṁ rajāpathe nikkhipeyyuṁ, evaṁ hi sā āvuso kaṁsapāti aparena samayena parisuddhatarā assa pariyodātāti. Evamāvusoti.
--------------------
1. Kaṁsapāti-[PTS 2.]Neva naṁ-katthaci.
3. Parisuddhatarā-machasaṁ[PTS 3.]Na manasikarā - syā.
[BJT Page 060]
Evameva kho āvuso1 yvāyaṁ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṁ aṅgaṇa'nti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ: subhanimittaṁ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati.
8. Ayaṁ kho āvuso [page 027] moggallāna, hetu, ayaṁ paccayo, yenimesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati. Ayaṁ panāvuso moggallāna hetu, ayaṁ paccayo, yenimesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.
9. Aṅgaṇaṁ aṅgaṇanti āvuso vuccati. Kissa nu kho etaṁ āvuso adhivacanaṁ yadidaṁ aṅgaṇanti? Pāpakānaṁ kho etaṁ āvuso akusalānaṁ icchāvacarānaṁ adhivacanaṁ yadidaṁ aṅgaṇanti.
10. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: āpattiñca vata2 āpanno assaṁ, na ceva maṁ bhikkhū jāneyyuṁ: āpattiṁ āpannoti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ taṁ bhikkhuṁ bhikkhū jāneyyuṁ: āpattiṁ āpannoti, 'jānanti maṁ3 bhikkhū āpattiṁ āpanno'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
11. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: āpattiñca vata āpanno assaṁ, anuraho maṁ bhikkhū codeyyuṁ, no saṅghamajjheti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ taṁ bhikkhuṁ bhikkhū saṅghamajjhe codeyyuṁ, no anuraho, 'saṅghamajjhe maṁ bhikkhū codenti, no anuraho'ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
12. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: āpattiñca vata āpanno assaṁ, sappaṭipuggalo maṁ codeyya, no appaṭipuggaloti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ taṁ bhikkhuṁ appaṭipuggalo codeyya, no sappaṭipuggalo, 'appaṭipuggalo maṁ codeti, no sappaṭipuggalo'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
------------------
1.Panāvuso-syā. 2. Vatāhaṁ-katthaci 3. Na ca maṁ - machasaṁ. Syā
[BJT Page 062]
13. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: "aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya, na aññaṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyyā"ti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ aññaṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya, na taṁ [page 028] bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya. "Aññaṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseti. Na maṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ desetī"ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
14. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: "aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ, na aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyu"nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ, na taṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ. " Aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya pavisanti. Na maṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya pavisantī"ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
15. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: " aho vata ahameva labheyyaṁ bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ. Na añño bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍa"nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, na so bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ. "Añño bhikkhu labhati bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ. Nāhaṁ labhāmi bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍa"nti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
[BJT Page 064]
16. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: 'aho vata ahameva bhattagge bhuttāvī anumodeyyaṁ. Na añño bhikkhu bhattagge bhuttāvī anumodeyyā'ti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu bhattagge bhuttāvī anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya. 'Añño bhikkhu bhattagge bhuttāvī anumodati. Nāhaṁ bhattagge bhuttāvī anumodāmī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
17. Ṭhānaṁ kho panetaṁ āvuso vijjati -yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: 'aho vata ahameva ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyyaṁ. Na añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyyā'ti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyya, na so bhikkhu [page 029] ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyya. 'Añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseti. Nāhaṁ ārāmagatānaṁ bhikkhūnaṁ dhammaṁ desemī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
18. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: 'aho vata ahameva ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ deseyyaṁ na añño bhikkhu ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ deseyyā'ti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ deseyya, na so bhikkhu ārāmagatānaṁ " añño bhikkhu ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ deseti. Nāhaṁ ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ desemī" ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ
Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya : 'aho vata ahameva ārāmagatānaṁ upāsakānaṁ dhammaṁ deseyyaṁ na añño bhikkhu ārāmagatānaṁ upāsakānaṁ dhammaṁ deseyyā'ti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu ārāmagatānaṁ upāsakānaṁ dhammaṁ deseyya. Na so bhikkhu ārāmagatānaṁ upāsakānaṁ dhammaṁ deseyya. " Añño bhikkhu ārāmagatānaṁ upāsakānaṁ dhammaṁ deseti nāhaṁ ārāmagatānaṁ upāsakānaṁ dhammaṁ desemī" ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: ' aho vata ahameva ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyyaṁ na añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyyā'ti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyya, na so bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyya. 'Añño bhikkhū ārāmagatānaṁ upāsikānaṁ dhammaṁ deseti. Nāhaṁ ārāmagatānaṁ upāsikānaṁ dhammaṁ desemī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṁ aṅgaṇaṁ.
[BJT Page 066]
19. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: 'aho vata mameva bhikkhū sakkareyyuṁ garu kareyyuṁ1 māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyu'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, na taṁ bhikkhuṁ bhikkhū sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ.'Aññaṁ bhikkhuṁ bhikkhū sakkaronti garukaronti mānenti pūjenti. Na maṁ bhikkhū sakkaronti garukaronti mānenti pūjentī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṁ aṅgaṇaṁ.
20. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: ' aho vata mameva bhikkhuniyo sakkareyyuṁ garu kareyyuṁ 1 māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuniṁ bhikkhunī sakkareyyuṁ garu kareyyuṁ māneyyuṁ pūjeyyu'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ aññaṁ bhikkhuniṁ bhikkhunī sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ , na taṁ bhikkhuniṁ bhikkhunī sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ. ' Aññaṁ bhikkhuniṁ bhikkhunī sakkaronti garu karonti mānenti pūjenti, na maṁ bhikkhunī sakkaronti garukaronti mānenti pūjentī'ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ,ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ āvuso vijjati -yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: ' aho vata mameva upāsakā sakkareyyuṁ garu kareyyuṁ māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ upāsakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyu'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ aññaṁ bhikkhuṁ upāsakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, na taṁ bhikkhuṁ upāsakā sakkareyyuṁ garu kareyyuṁ māneyyuṁ pūjeyyuṁ. ' Aññaṁ bhikkhuṁ upāsakā sakkaronti garukaronti mānenti pūjenti, na maṁ upāsakā sakkaronti garukaronti mānenti pūjentī'tī iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṁ aṅgaṇaṁ.
21. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: ' aho vata ahameva lābhī assaṁ3 paṇītānaṁ cīvarānaṁ, na añño bhikkhu lābhī assa paṇītānaṁ cīvarāna'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ [page 030] añño bhikkhu lābhī assa paṇītānaṁ cīvarānaṁ, na so bhikkhu lābhī assa paṇītānaṁ cīvarānaṁ. ' Añño bhikkhu lābhī 3 paṇītānaṁ cīvarānaṁ, nāhaṁ lābhī paṇītānaṁ cīvarāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṁ aṅgaṇaṁ.
-----------------------
1. Garuṁ kareyyuṁ, machasaṁ. 2.Upāsikāyo, syā. 3. Lābhī assa, katthaci.
[BJT Page 068]
22. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: ' aho vata ahameva lābhī assaṁ paṇītānaṁ piṇḍapātānaṁ , na añño bhikkhu lābhī assa paṇītānaṁ piṇḍapātāna'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ añño bhikkhu lābhī assa paṇītānaṁ piṇḍapātānaṁ, na so bhikkhu lābhī assa paṇītānaṁ piṇḍapātānaṁ.'Añño bhikkhu lābhī3 paṇītānaṁ piṇḍapātānaṁ nāhaṁ lābhī paṇītānaṁ piṇḍapātāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhaya metaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: 'aho vata ahameva lābhī assaṁ paṇītānaṁ senāsanānaṁ ,na añño bhikkhu lābhī assa paṇītānaṁ snosana'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati -yaṁ añño bhikkhu lābhī assa paṇītānaṁ senāsanānaṁ, na so bhikkhu lābhī assa paṇītānaṁ senāsanānaṁ. 'Añño bhikkhu lābhī3 paṇītānaṁ senāsanānaṁ, nāhaṁ lābhī paṇītānaṁ senāsana'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ āvuso vijjati - yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: ' aho vata ahameva lābhī assaṁ paṇītānaṁ gilānapaccaya bhesajjaparikkhārānaṁ, na añño bhikkhu lābhī assa paṇītānaṁ gilānapaccayabhesajjaparikkhārāna'nti. Ṭhānaṁ kho panetaṁ āvuso vijjati yaṁ añño bhikkhu lābhī assa paṇītānaṁ gilānapaccayabhesajjaparikkhārānaṁ, na so bhikkhu lābhī assa paṇītānaṁ gilānapaccayabhesajjaparikkhārānaṁ. 'Añño bhikkhu lābhī assa paṇītānaṁ gilānapaccayabhesajjaparikkhārānaṁ, nāhaṁ lābhī assaṁ paṇītānaṁ gilānapaccayabhesajjaparikkhārāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaṁ aṅgaṇaṁ.
23. Imesaṁ kho etaṁ āvuso pāpakānaṁ akusalānaṁ icchāvacarānaṁ adhivacanaṁ yadidaṁ aṅgaṇanti.
24. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī neva sakkaronti, na [page 031] garukaronti, na mānenti, na pūjenti. Taṁ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṁ sāmikā ahikuṇapaṁ vā kukkurakuṇapaṁ vā manussakuṇapaṁ vā racayitvā aññissā kaṁsapātiyā paṭikujjitvā antarāpaṇaṁ paṭipajjeyyuṁ, tamenaṁ jano disvā evaṁ vadeyya: ambho kimevidaṁ harīyati1 jaññajaññaṁ2 viyāti. Tamenaṁ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena amanāpatā ca saṇṭhaheyya. Paṭikkūlatā3 ca saṇṭhaheyya. Jigucchatā4 ca saṇṭhaheyya. Jighacchitānampi na bhottukamyatā assa, pageva suhitānaṁ. Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī,5 paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī neva6 sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṁ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyantī ca.
----------------------
1. Hariyyati, syā 2. Jaññañjaññaṁ, syā.
3. Pāṭikulyatā, syā machasaṁ paṭikulyatā[PTS 4.]Jegucchitā, [PTS 5.] Sāpadānacārī, katthaci. 6. Na ceva, machasaṁ.
[BJT Page 070]
25. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taṁ kissa hetu? Tehi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaṁ sāmikā sālīnaṁ odanaṁ vicitakāḷakaṁ1 anekasūpaṁ anekabyañjanaṁ racayitvā aññissā kaṁsapātiyā paṭikujjitvā antarāpaṇaṁ paṭipajjeyyuṁ, tamenaṁ jano disvā evaṁ vadeyya: ambho kimevidaṁ harīyati jaññajaññaṁ viyāti. Tamenaṁ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena manāpatā ca saṇṭhaheyya. Appakkuṭilatā2 ca saṇṭhaheyya. Ajegucchatā3 ca saṇṭhaheyya. Suhitānampi bhottukamyatā assa, pageva jighacchitānaṁ. Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taṁ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti cāti.
26. Evaṁ vutte āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: " upamā maṁ āvuso sāriputta paṭibhātī"ti. "Paṭibhātu taṁ āvuso moggallānā"ti.
Ekamidāhaṁ āvuso samayaṁ rājagahe viharāmi giribbaje. Atha khvāhaṁ āvuso pubbanhasamayaṁ4 nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisiṁ. Tena kho pana samayena sāmītiyānakāraputto5 rathassa nemiṁ tacchati.6 Tamenaṁ paṇḍuputto ājīvako7 purāṇayānakāraputto paccupaṭṭhito hoti. Atha kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaṁ cetaso parivitakko udapādi: aho vatāyaṁ sāmītiyānakāraputto imissā nemiyā imañca vaṅkaṁ imañca jimhaṁ imañca dosaṁ taccheyya, evāyaṁ nemi apagatavaṅkā apagatajimhā apagatadosā suddhāssa8 sāre [page 032] patiṭṭhitāti. Yathā yathā kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakkitaṁ9 hoti, tathā tathā sāmītiyānakāraputto tassā nemiyā tañca vaṅkaṁ tañca jimhaṁ tañca dosaṁ tacchati.
-----------------------
1.Vicinitakāḷakā, katthaci. 2. Appāṭikulyatā, machasaṁ,
3. Ajegucchitā, [PTS 4.]Pubbaṇhasamayaṁ, machasaṁ syā
5. Samītiyānakāraputto, machasaṁ. Syā 6. Taccheti, syā
7. Ājīvako, machasaṁ syā 8. Suddhā assa, machasaṁ syā
9. Parivitakko, machasaṁ. Syā.
[BJT Page 072]
Atha kho āvuso paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṁ nicchāresi: 'hadayā hadayaṁ maññe aññāya tacchatī'ti. Evameva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino keṭubhino,1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto2 sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, tesaṁ āyasmā sāriputto iminā dhammapariyāyena hadayaṁ maññe aññāya tacchati.
27. Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe ghasanti maññe vacasā manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
28. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁ nahāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya.
---------------------
1. Ketubhino, machasaṁ. 2. Punapekhavanto ,[PTS]
[BJT Page 074]
Evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca. Sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
Iti ha te ubho mahānāgā aññamaññassa subhāsitaṁ samanumodiṁsūti.
Anaṅgaṇasuttaṁ pañcamaṁ [page 033]
1.1.6
Ākaṅkheyyasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā. Aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu.
2. Ākaṅkheyya ce bhikkhave bhikkhu 'sabrahmacārīnaṁ piyo cassaṁ manāpo garu bhāvanīyo cā'ti sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(1)
[BJT Page 076]
3. Ākaṅkheyya ce bhikkhave bhikkhu "lābhī assaṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti, sīlesvevassa paripūrakārī ajjhattaṁ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(2)
4. Ākaṅkheyya ce bhikkhave bhikkhu " yesāhaṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ paribhuñjāmi, tesaṁ te kārā mahapphalā assu mahānisaṁsā"ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ (3)
5. Ākaṅkheyya ce bhikkhave bhikkhu "ye me ñātisālohitā petā kālakatā pasannacittā anussaranti, tesaṁ taṁ mahapphalaṁ assa mahānisaṁsanti, " .1Sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(4)
6. Ākaṅkheyya ce bhikkhave bhikkhu "aratiratisaho assaṁ, na ca maṁ arati saheyya, uppannaṁ aratiṁ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(5)
7. Ākaṅkheyya ce bhikkhave bhikkhu " bhayabheravasaho assaṁ, na ca maṁ bhayabheravaṁ saheyya, uppannaṁ bhayabheravaṁ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(6)
8. Ākaṅkheyya ce bhikkhave bhikkhu " catunnaṁ jhānānaṁ ābhicetasikānaṁ1 diṭṭhadhammasukhavihārānaṁ1 nikāmalābhī assaṁ akicchalābhī akasiralābhī"ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(7)
9. Ākaṅkheyya ce bhikkhave bhikkhu " ye te santā vimokkhā2 atikkamma rūpe āruppā, te kāyena phassitvā3 vihareyya"nti, sīlesvevassa paripūrakārī [page 034] ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(8)
------------------
1. Abhicetasikānaṁ, katthaci, 2. Vimokhā, [PTS] 3.Phusitvā, machasaṁ, syā.
[BJT Page 078]
10. Ākaṅkheyya ce bhikkhave bhikkhu " tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno assaṁ avinipātadhammo niyato sambodhiparāyaṇo"ti sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(9)
11. Ākaṅkheyya ce bhikkhave bhikkhu "tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī assaṁ, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ kareyya"nti sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(10)
12. Ākaṅkheyya ce bhikkhave bhikkhu " pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko assaṁ, tattha parinibbāyī anāvatti dhammo tasmā lokā"ti sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(11)
13. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ, ekopi hutvā bahudhā assaṁ, bahudhāpi hutvā eko assaṁ, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ1 kareyyaṁ seyyathāpi udake, udakepi abhijjamāne2 gaccheyyaṁ seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kameyyaṁ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike mahānubhāve pāṇinā parimaseyyaṁ3 parimajjeyyaṁ, yāva brahmalokāpi kāyena vasaṁ vatteyya"nti sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(12)
14. Ākaṅkheyya ce bhikkhave bhikkhu: 'dibbāya sotadhātuyā visuddhāya atikkantamānusakāya4 ubho sadde suṇeyyaṁ: dibbe ca mānuse ca, ye dūre santike cā"ti sīlesvevassa paripūrakārī ajjhattaṁ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(13)
15. Ākaṅkheyya ce bhikkhave bhikkhu " parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajāneyyaṁ, sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ, samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ, -
----------------------
1. Ummujjanimmujjaṁ, syā 2. Abhijjamāno, machasaṁ
3. Parāmaseyyaṁ, machasaṁ, syā. 4. Attikkantamānusikāya, machasaṁ. Syā,[PTS.]
[BJT Page 080]
Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajāneyyaṁ, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ, samāhitaṁ vā cittaṁ [page 035] samāhitaṁ cittanti pajāneyyaṁ, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ, vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyya"nti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(14)
16. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe 'amutrāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ1. Tatrāpāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhuppanno'ti iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyya"nti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(15)
17. Ākaṅkheyya ce bhikkhave bhikkhu: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyyaṁ: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā -
------------------
1.Udapādiṁ, machasaṁ, syā, [PTS]
[BJT Page 082]
Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajāneyya"nti sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.(16)
18. Ākaṅkheyya ce bhikkhave bhikkhu "āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā1 [page 036] sacchikatvā upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ(17)
19 "Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesū"ti iti yantaṁ vuttaṁ idametaṁ paṭicca vuttanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Ākaṅkheyyasuttaṁ chaṭṭhaṁ.
1.1.7
Vatthūpamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Seyyathāpi bhikkhave vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ, tamenaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya,2 durattavaṇṇamevassa. Aparisuddhavaṇṇamevassa. Taṁ kissa hetu?Aparisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā.
--------------------
1. Abhiññāya, [PTS] 2. Mañjaṭṭhakāya, machasaṁ
[BJT Page 084]
3. Seyyathāpi bhikkhave vatthaṁ parisuddhaṁ pariyodātaṁ, tamenaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇamevassa. Parisuddhavaṇṇamevassa. Taṁ kissa hetu? Parisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.
4. Katame ca bhikkhave cittassa upakkilesā: abhijjhāvisamalobho cittassa upakkileso. Byāpādo cittassa upakkileso. Kodho cittassa upakkileso. Upanāho cittassa upakkileso. Makkho cittassa upakkileso. Paḷāso cittassa upakkileso. Issā cittassa upakkileso. Macchariyaṁ cittassa upakkileso. Māyā cittassa upakkileso. Sāṭheyyaṁ cittassa upakkileso. Thambho cittassa upakkileso. Sārambho cittassa upakkileso. Māno cittassa upakkileso. Atimāno cittassa upakkileso. Mado [page 037] cittassa upakkileso. Pamādo cittassa upakkileso.
5. Sa kho so bhikkhave bhikkhu abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaṁ cittassa upakkilesaṁ pajahati. Byāpādo cittassa upakkilesoti iti viditvā byāpādaṁ cittassa upakkilesaṁ pajahati. Kodho cittassa upakkilesoti iti viditvā kodhaṁ cittassa upakkilesaṁ pajahati. Upanāho cittassa upakkilesoti iti viditvā upanāhaṁ cittassa upakkilesaṁ pajahati. Makkho cittassa upakkilesoti iti viditvā makkhaṁ cittassa upakkilesaṁ pajahati. Paḷāso cittassa upakkilesoti iti viditvā paḷāsaṁ cittassa upakkilesaṁ pajahati. Issā cittassa upakkilesoti iti viditvā issaṁ cittassa upakkilesaṁ pajahati. Macchariyaṁ cittassa upakkilesoti iti viditvā macchariyaṁ cittassa upakkilesaṁ pajahati. Māyā cittassa upakkilesoti iti viditvā māyaṁ cittassa upakkilesaṁ pajahati. Sāṭheyyaṁ cittassa upakkilesoti iti viditvā sāṭheyyaṁ cittassa upakkilesaṁ pajahati. Thambho cittassa upakkilesoti iti viditvā thambhaṁ cittassa upakkilesaṁ pajahati. Sārambho cittassa upakkilesoti iti viditvā sārambhaṁ cittassa upakkilesaṁ pajahati. Māno cittassa upakkilesoti iti viditvā mānaṁ cittassa upakkilesaṁ pajahati. Atimāno cittassa upakkilesoti iti viditvā atimānaṁ cittassa upakkilesaṁ pajahati. Mado cittassa upakkilesoti iti viditvā madaṁ cittassa upakkilesaṁ pajahati. Pamādo cittassa upakkilesoti iti viditvā pamādaṁ cittassa upakkilesaṁ pajahati.
[BJT Page 086]
6. Yato ca kho bhikkhave bhikkhuno abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo cittassa upakkilesoti iti viditvā byāpādo cittassa upakkileso pahīno hoti, kodho cittassa upakkilesoti iti viditvā kodho cittassa upakkileso pahīno hoti, upanāho cittassa upakkilesoti iti viditvā upanāho cittassa upakkileso pahīno hoti, makkho cittassa upakkilesoti iti viditvā makkho cittassa upakkileso pahīno hoti, paḷāso cittassa upakkilesoti iti viditvā paḷāso cittassa upakkileso pahīno hoti, issā cittassa upakkilesoti iti viditvā issā cittassa upakkileso pahīno hoti, macchariyaṁ cittassa upakkilesoti iti viditvā macchariyaṁ cittassa upakkileso pahīno hoti, māyā cittassa upakkilesoti iti viditvā māyā cittassa upakkileso pahīno hoti, sāṭheyyaṁ cittassa upakkilesoti iti viditvā sāṭheyyaṁ cittassa upakkileso pahīno hoti, thambho cittassa upakkilesoti iti viditvā thambho cittassa upakkileso pahīno hoti, sārambho cittassa upakkilesoti iti viditvā sārambho cittassa upakkileso pahīno hoti, māno cittassa upakkilesoti iti viditvā māno cittassa upakkileso pahīno hoti, atimāno cittassa upakkilesoti iti viditvā atimāno cittassa upakkileso pahīno hoti, mado cittassa upakkilesoti iti viditvā mado cittassa upakkileso pahīno hoti, pamādo cittassa upakkilesoti iti viditvā pamādo cittassa upakkileso pahīno hoti.
7. So buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti.
[BJT Page 088]
8. Yatopi1 kho panassa cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ. So buddhe aveccappasādena samannāgatomahīti labhati atthavedaṁ. Labhati dhammavedaṁ. Labhati dhammūpasaṁhitaṁ pāmujjaṁ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. Dhamme aveccappasādena samannāgatomhīti labhati atthavedaṁ. Labhati dhammavedaṁ. Labhati dhammūpasaṁhitaṁ pāmujjaṁ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ [page 038] samādhiyati. Saṅghe aveccappasādena samannāgatomhīti labhati atthavedaṁ. Labhati dhammavedaṁ. Labhati dhammūpasaṁhitaṁ pāmujjaṁ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati. 'Yatopi1 kho pana me cattaṁ vantaṁ pahīnaṁ paṭinissaṭṭha'nti labhati atthavedaṁ. Labhati dhammavedaṁ. Labhati dhammūpasaṁhitaṁ pāmujjaṁ. Pamuditassa pīti, jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
9. Sa kho so bhikkhave bhikkhu evaṁ sīlo evaṁ dhammo evaṁ pañño sālīnañcepi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, nevassa naṁ hoti antarāyāya. Seyyathāpi bhikkhave vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ acchaṁ udakaṁ āgamma parisuddhaṁ hoti pariyodātaṁ, ukkāmukhaṁ vā panāgamma jātarūpaṁ parisuddhaṁ hoti pariyodātaṁ, evameva kho bhikkhave bhikkhu evaṁ sīlo evaṁ dhammo evaṁ pañño sālīnañcepi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, nevassa naṁ hoti antarāyāya.
10. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
------------------
1. Yathodhi - sīmu " aṭṭhakathāyaṁ 'yathodhi'iti pāṭhantaravasena niddiṭṭhaṁ.
[BJT Page 090]
11. 'So atthi idaṁ, atthi hīnaṁ, atthi paṇītaṁ, atthi imassa saññāgatassa uttariṁ nissaraṇa'nti pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti [page 039] pajānāti. Ayaṁ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.
12. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti. Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca: gacchati pana bhavaṁ gotamo bāhukaṁ nadiṁ sināyitunti?
13. Kiṁ brāhmaṇa bāhukāya nadiyā? Kiṁ bāhukā nadī karissatīti? Lobyasammatā hi bho gotama bāhukā nadī bahujanassa. Puññasammatā hi bho gotama bāhukā nadī bahujanassa. Bāhukāya ca pana nadiyā bahujano pāpakaṁ kataṁ kammaṁ pavāhetīti.
Atha kho bhagavā sundarīkabhāradvājaṁ brāhmaṇaṁ gāthāhi ajjhabhāsi:
Bāhukaṁ adhikakkañca gayaṁ sundarikāmapī,
Sarassatiṁ payāgañca atho bāhumatiṁ nadiṁ.
Niccampi bālo pakkhanno kaṇhakammo na sujjhati,
Kiṁ sundarikā karissati kiṁ payāgo kiṁ bāhukā nadī,
Veriṁ katakibbisaṁ naraṁ na hi naṁ sodhaye pāpakamminaṁ.
Suddhassa ve sadā phaggu suddhassuposatho sadā,
Suddhassa sucikammassa sadā sampajjate vataṁ,
Idhe va sināhi brāhmaṇa sabbabhūtesu karohi khemataṁ.
Sace musā na bhaṇasi sace pāṇaṁ na hiṁsasi,
Sace adinnaṁ nādiyasi saddahāno amaccharī,
Kiṁ kāhasi gayaṁ gantvā udapānopi te gayāti.
[BJT Page 092]
14. Evaṁ vutte sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama. Abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ labheyyaṁ upasampadanti.
15. Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṁ. Alattha upasampadaṁ [page 040] acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā bhāradvājo arahataṁ ahosīti.
Vatthūpamasuttaṁ sattamaṁ.
1.1.8.
Sallekha suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahācundo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahācundo bhagavantaṁ etadavoca:
2. Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṁyuttā vā lokavādapaṭisaṁyuttā vā, ādimeva nu kho bhante bhikkhuno manasi karoto evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti? Evametāsaṁ diṭṭhīnaṁ paṭinissaggo hotīti?
[BJT Page 094]
Yā imā cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaṁyuttā vā lokavādapaṭisaṁyuttā vā, yattha cetā diṭṭhiyo uppajjanti, yattha cetā anusenti, yattha cetā samudācaranti, taṁ netaṁ mama, neso'hamasmi, na me'so attāti evametaṁ yathābhūtaṁ sammappaññāya passato evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti. Evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
3. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti, na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
4. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā [page 041] ete ariyassa vinaye vuccanti.
5. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno, sukhañca kāyena paṭisaṁvedeyya, yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṁ jhānaṁ upasampajja vihareyya, tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
6. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajjavihareyya, tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
[BJT Page 096]
7. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
8. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
9. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja vihareyya tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
10. Ṭhānaṁ kho panetaṁ cunda vijjati - yaṁ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti [page 042] na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
(1. Sallekhapariyāyo:)
1. Idha kho pana vo cunda sallekho karaṇīyo: pare vihiṁsakā bhavissanti. Mayamettha avihiṁsakā bhavissāmāti sallekho karaṇīyo.
2. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo.
3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti sallekho karaṇīyo.
4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti sallekho karaṇīyo.
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti sallekho karaṇīyo.
6. Pare pisuṇavācā bhavissanti: mayamettha pisuṇā vācā paṭiviratā bhavissāmāti sallekho karaṇīyo.
[BJT Page 098]
7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti sallekho karaṇīyo.
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
9. Pare abhijjhālu bhavissanti, mayamettha anabhijjhālū bhavissāmāti sallekho karaṇīyo.
10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti sallekho karaṇīyo.
11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti sallekho karaṇīyo
12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti sallekho karaṇīyo.
13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti sallekho karaṇīyo.
14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti sallekho karaṇīyo.
15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti sallekho karaṇīyo.
16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti sallekho karaṇīyo.
18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti sallekho karaṇīyo.
19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti sallekho karaṇīyo.
20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo.
21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti sallekho karaṇīyo.
22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti sallekho karaṇīyo.
23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti sallekho karaṇīyo.
-----------------
1.Pharusavācā, machasaṁ 2.Pharusāya vācāya, machasaṁ, syā
3. Samaphappalāpā, katthaci 4. Micchādiṭṭhikā, syā.
5. Sammādiṭaṭhikā, syā. 6. Vicikicchī, machasaṁ.
[BJT Page 100]
24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti sallekho karaṇīyo.
25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti [page 043] sallekho karaṇīyo.
26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti sallekho karaṇīyo.
27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti sallekho karaṇīyo.
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti sallekho karaṇīyo.
29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti sallekho karaṇīyo.
30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti sallekho karaṇīyo.
31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti sallekho karaṇīyo.
32. Pare thaddhā bhavissanti, mayamettha atthaddhā1 bhavissāmāti sallekho karaṇīyo.
33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti sallekho karaṇīyo.
34. Pare dubbacā bhavissanti, mayamettha subbacā2 bhavissāmāti sallekho karaṇīyo.
35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo.
36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti sallekho karaṇīyo.
37. Pare assaddhā3 bhavissanti, mayamettha saddhā bhavissāmāti sallekho karaṇīyo.
38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo.
39. Pare anottāpī4 bhavissanti, mayamettha ottāpī5 bhavissāmāti sallekho karaṇīyo.
40. Pare appassutā6 bhavissanti, mayamettha bahussutā bhavissāmāti sallekho karaṇīyo.
---------------------
1.Athaddhā, syā 2. Suvacā, machasaṁ 3. Asaddhā, syā. 4. Anottappī, syā. 5.Ottappī, syā. 6. Appasutā, syā
[BJT Page 102]
41. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti sallekho karaṇīyo.
42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī1 bhavissāmāti sallekho karaṇīyo.
43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti sallekho karaṇīyo.
44. Pare sandiṭṭhiparāmāsī2 ādhānagāhī3 duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī4 anādhānagāhī5 suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.
2.( Cittuppādapariyāyo:)
1. Cittuppādampi kho ahaṁ cunda kusalesu dhammesu bahukāraṁ6 vadāmi. Ko pana vādo kāyena vācāya7 anuvidhīyanāsu.8.
2. Tasmātiha cunda pare vihiṁsakā bhavissanti, mayamettha avihiṁsakā bhavissāmāti. Cittaṁ uppādetabbaṁ. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ
3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ
4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti cittaṁ uppādetabbaṁ
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ
6. Pare pisuṇāvācā bhavissanti: mayamettha pisuṇāvācā paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ
7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti cittaṁ uppādetabbaṁ
9. Pare abhijjhālū bhavissanti, mayamettha anabhijjhālū bhavissāmāti cittaṁ uppādetabbaṁ
10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti cittaṁ uppādetabbaṁ.
11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti cittaṁ uppādetabbaṁ
12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti cittaṁ uppādetabbaṁ.
13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti cittaṁ uppādetabbaṁ.
14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti cittaṁ uppādetabbaṁ.
15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti cittaṁ uppādetabbaṁ.
16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti cittaṁ uppādetabbaṁ.
17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti cittaṁ uppādetabbaṁ.
18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti cittaṁ uppādetabbaṁ.
19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti cittaṁ uppādetabbaṁ.
20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti cittaṁ uppādetabbaṁ.
21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti cittaṁ uppādetabbaṁ.
22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti cittaṁ uppādetabbaṁ.
23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti cittaṁ uppādetabbaṁ.
24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti cittaṁ uppādetabbaṁ.
25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti cittaṁ uppādetabbaṁ.
26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti cittaṁ uppādetabbaṁ.
27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti cittaṁ uppādetabbaṁ.
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti cittaṁ uppādetabbaṁ.
29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti cittaṁ uppādetabbaṁ.
30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti cittaṁ uppādetabbaṁ.
31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti cittaṁ uppādetabbaṁ.
32. Pare thaddhā bhavissanti, mayamettha atthaddhā bhavissāmāti cittaṁ uppādetabbaṁ.
33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti cittaṁ uppādetabbaṁ.
34. Pare dubbacā bhavissanti, mayamettha subbacā bhavissāmāti cittaṁ uppādetabbaṁ.
35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti cittaṁ uppādetabbaṁ.
36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti cittaṁ uppādetabbaṁ.
37. Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmāti cittaṁ uppādetabbaṁ.
38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti cittaṁ uppādetabbaṁ.
39. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti cittaṁ uppādetabbaṁ.
40. Pare appassutā bhavissanti, mayamettha bahussutā bhavissāmāti cittaṁ uppādetabbaṁ.
41.. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti cittaṁ uppādetabbaṁ.
42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī bhavissāmāti cittaṁ uppādetabbaṁ.
43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti cittaṁ uppādetabbaṁ.
44. Pare sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggī bhavissāmāti cittaṁ uppādetabbaṁ. (44)
3.( Parikkamanapariyāyo:)
1. Seyyathāpi cunda visamo9 maggo, tassāssa10 añño samo maggo parikkamanāya, seyyathāpi11 pana cunda visamaṁ titthaṁ 12, tassāssa aññaṁ samaṁ titthaṁ parikkamanāya [page 044]
2. Evameva kho cunda vihiṁsakassa purisapuggalassa avihiṁsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī13 hoti parikkamanāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya. Pisuṇavācassa14 purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti parikkamanāya. Pharusavācassa16 purisapuggalassa pharusāya vācāya17 veramaṇī hoti parikkamanāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya. (1-10)
--------------------
1. Upaṭṭhitassatī, machasaṁ. 2. Sandiṭṭhiparāmāsi, syā.[PTS 3.] Ādhānagāhī, syā.[PTS.] Ādhānaggāhī, machasaṁ. 4.Asandiṭṭhiparāmāsi, syā.[PTS.] 5. Anādhānagāhī, syā. 6. Bahūpakāraṁ, katthaci. 7.Vācā, katthaci.
8. Anuvidhīyamānāsu, katthaci. Anuvidhiyanāsu, syā. 9. Maggo assa, machasaṁ. 10. Tassa, machasaṁ 11.Seyyathā vā, machasaṁ. 12. Nitthaṁ assa, machasaṁ. 13.Brahmacariyaṁ, sīmu. 14.Pisuṇāvācassa, sīmu. 15. Pisuṇāvācā, sīmu.
16. Pharusāvācassa, sīmu. 17. Pharusāvācā sīmu.
[BJT Page 104]
3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parikkamanāya. Micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya. Micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya micchā satissa purisapuggalassa sammāsati hoti parikkamanāya micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṁ hoti parikkamanāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya. (11-20)
4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parikkamanāya. Uddhatassa purisapuggalassa anuddhaccaṁ hoti parikkamanāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya. Kodhanassa purisapuggalassa akkodho hoti parikkamanāya. Upanāhissa purisapuggalassa anupanāho hoti parikkamanāya. Makkhissa purisapuggalassa amakkho hoti parikkamanāya. Paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya. Issukissa purisapuggalassa anissā2 hoti parikkamanāya. Maccharissa purisapuggalassa amacchariyaṁ hoti parikkamanāya. Saṭhassa purisapuggalassa asāṭheyyaṁ hoti parikkamanāya. Māyāvissa purisapuggalassa amāyā hoti parikkamanāya. Thaddhassa purisapuggalassa atthaddhiyaṁ hoti parikkamanāya. Atimānissa purisapuggalassa anatimāno hoti parikkamanāya. Dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya. Pamattassa purisapuggalassa appamādo hoti parikkamanāya. Assaddhassa purisapuggalassa saddhā hoti parikkamanāya. Ahirikassa purisapuggalassa hiri3 hoti parikkamanāya. Anottāpissa purisapuggalassa ottappaṁ hoti parikkamanāya. Appassutassa purisapuggalassa bāhusaccaṁ hoti parikkamanāya. Kusītassa purisapuggalassa viriyārambho hoti parikkamanāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parikkamanāya. Duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parikkamanāya. (21-44)
(4.Uparibhāvapariyāyo:)
1. Seyyathāpi cunda ye keci akusalā dhammā sabbe te adhobhāvaṁ gamanīyā4 yo keci kusalā dhammā sabbe te uparibhāvaṁ5 gamanīyā.
Evameva kho cunda vihiṁsakassa purisapuggalassa avihiṁsā hoti uparibhāvāya. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti uparibhāvāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī13 hoti uparibhāvāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti uparibhāvāya. Pisuṇavācassa14 purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti uparibhāvāya. Pharusavācassa16 purisapuggalassa pharusāya vācāya17 veramaṇī hoti uparibhāvāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti uparibhāvāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti uparibhāvāya. Byāpannacittassa purisapuggalassa abyāpādo hoti uparibhāvāya. (1-10)
Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti uparibhāvāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti uparibhāvāya. Micchāvācassa purisapuggalassa sammāvācā hoti uparibhāvāya. Micchākammantassa purisapuggalassa sammākammanto hoti uparibhāvāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti uparibhāvāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti uparibhāvāya micchā satissa purisapuggalassa sammāsati hoti uparibhāvāya. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti uparibhāvāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṁ hoti uparibhāvāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti uparibhāvāya. (11-20)
Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti uparibhāvāya. Uddhatassa purisapuggalassa anuddhaccaṁ hoti uparibhāvāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti uparibhāvāya. Kodhanassa purisapuggalassa akkodho hoti uparibhāvāya. Upanāhissa purisapuggalassa anupanāho hoti uparibhāvāya. Makkhissa purisapuggalassa amakkho hoti uparibhāvāya. Paḷāsissa purisapuggalassa apaḷāso hoti uparibhāvāya. Issukissa purisapuggalassa anissā2 hoti uparibhāvāya. Maccharissa purisapuggalassa amacchariyaṁ hoti uparibhāvāya. Saṭhassa purisapuggalassa asāṭheyyaṁ hoti uparibhāvāya. Māyāvissa purisapuggalassa amāyā hoti uparibhāvāya. Thaddhassa purisapuggalassa atthaddhiyaṁ hoti uparibhāvāya. Atimānissa purisapuggalassa anatimāno hoti uparibhāvāya. Dubbacassa purisapuggalassa sovacassatā hoti uparibhāvāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti uparibhāvāya. Pamattassa purisapuggalassa appamādo hoti uparibhāvāya. Assaddhassa purisapuggalassa saddhā hoti uparibhāvāya. Ahirikassa purisapuggalassa hiri3 hoti uparibhāvāya. Anottāpissa purisapuggalassa ottappaṁ hoti uparibhāvāya. Appassutassa purisapuggalassa bāhusaccaṁ hoti uparibhāvāya. Kusītassa purisapuggalassa viriyārambho hoti uparibhāvāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti uparibhāvāya. Duppaññassa purisapuggalassa paññāsampadā hoti uparibhāvāya. Sandiṭṭhiparāmāsi ādhānagāhi duppaṭinissaggissa [page 045] purisapuggalassa asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggitā hoti uparibhāvāya. (44)
-------------------
1. Vicikicachissa, machasaṁ 2. Anissukitā, machasaṁ. 3. Hiri, machasaṁ. [PTS.] 4. Gamaniyā, katthaci. 5. Uparibhāvāya -pe-machasaṁ.
[BJT Page 106]
(5 Parinibbānapariyāyo:)
1. So vata cunda attanā palipapalipanno paraṁ palipapalipannaṁ uddharissatīti netaṁ ṭhānaṁ vijjati. So vata cunda, attanā apalipapalipanno paraṁ palipapalipannaṁ uddharissatīti ṭhānametaṁ vijjati. So vata cunda attanā adanto avinīto aparinibbuto paraṁ damessati vinessati parinibbāpessatīti netaṁ ṭhānaṁ vijjati. So vata cunda attanā danto vinīto parinibbuto paraṁ damessati vinessati parinibbāpessatīti ṭhānametaṁ vijjati.
2. Evameva kho cunda vihiṁsakassa purisapuggalassa avihiṁsā hoti parinibbānāya. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya. Pisuṇavācassa purisapuggalassa pisuṇāyavācāya veramaṇī hoti parinibbānāya. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. (1-10)
3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parinibbānāya. Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya. Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya micchā satissa purisapuggalassa sammāsati hoti parinibbānāya micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṁ hoti parinibbānāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya. (11-20)
[BJT Page 108]
4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parinibbānāya. Uddhatassa purisapuggalassa anuddhaccaṁ hoti parinibbānāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya. Kodhanassa purisapuggalassa akkodho hoti parinibbānāya. Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya. Makkhissa purisapuggalassa amakkho hoti parinibbānāya. Paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya. Issukissa purisapuggalassa anissā2 hoti parinibbānāya. Maccharissa purisapuggalassa amacchariyaṁ hoti parinibbānāya. Saṭhassa purisapuggalassa asāṭheyyaṁ hoti parinibbānāya. Māyāvissa purisapuggalassa amāyā hoti parinibbānāya. Thaddhassa purisapuggalassa atthaddhiyaṁ hoti parinibbānāya. Atimānissa purisapuggalassa anatimāno hoti parinibbānāya. Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya. Pamattassa purisapuggalassa appamādo hoti parinibbānāya. Assaddhassa purisapuggalassa saddhā hoti parinibbānāya. Ahirikassa purisapuggalassa hiri3 hoti parinibbānāya. Anottāpissa purisapuggalassa ottappaṁ hoti parinibbānāya. Appassutassa purisapuggalassa bāhusaccaṁ hoti parinibbānāya. Kusītassa purisapuggalassa viriyārambho hoti parinibbānāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parinibbānāya. Duppaññassa [page 046] purisapuggalassa paññāsampadā hoti parinibbānāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parinibbānāya. (21-44)
5. Iti kho cunda desito mayā sallekhapariyāyo. Desito cittuppādapariyāyo. Desito parikkamanapariyāyo. Desito uparibhāvapariyāyo. Desito parinibbānapariyāyo. Yaṁ kho cunda satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha cunda mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī "ti.
Idamavoca bhagavā. Attamano āyasmā mahācundo bhagavato bhāsitaṁ abhinandī "ti.
*Catuttārīsa1 padā vuttā sandhayo2 pañca desitā
Suttanto sallekho3 nāma gambhīro sāgarūpamo.4
Sallekhasuttaṁ aṭṭhamaṁ.
-----------------------
1. Catuttālīsa, machasaṁ catuttāḷīsa, syā. 2. Sandhiyo, katthaci. 3. Sallekho nāma suttatto, machasaṁ syā.
4. Sāgarūpamo'ti machasaṁ syā. *(Iṅgalīsapotthake esā gāthā na dissate.)
[BJT Page 110 ]
1.1.9.
Sammādiṭṭhisuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:
2. Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati, kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi1 hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti ? 2.
3. Dūratopi kho mayaṁ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ, sādhu vatāyasmantaṁ yeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho, āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. Tenahāvuso3 suṇātha sādhukaṁ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:
4. Yato kho āvuso ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti. Kusalañca pajānāti, kusalamūlañca [page 047] pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
5. Katamaṁ panāvuso akusalaṁ? Katamaṁ akusalamūlaṁ? Katamaṁ kusalaṁ 4 ? Katamaṁ kusalamūlanti 6 ?
6. Pāṇātipāto kho āvuso akusalaṁ, adinnādānaṁ akusalaṁ, kāmesumicchācāro akusalaṁ, musāvādo akusalaṁ, pisuṇāvācā akusalaṁ, pharusāvācā akusalaṁ, samphappalāpo akusalaṁ, abhijjhā akusalaṁ, byāpādo akusalaṁ, micchādiṭṭhi akusalaṁ, idaṁ vuccatāvuso akusalaṁ.
7. Katamañcāvuso akusalamūlaṁ ? Lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ. Idaṁ vuccatāvuso akusalamūlaṁ.
---------------------
1. Sammādiṭṭhi, syā. 2. Saddhammaṁ, machasaṁ 3. Tena hi āvuso, machasaṁ. Syā 4. Katamaṁ panāvuso kusalaṁ, syā. 5. Kusalamūlaṁ, machasaṁ. [T.]
[BJT Page 112 ]
8. Katamañcāvuso kusalaṁ ? Pāṇātipātā veramaṇī kusalaṁ, adinnādānā veramaṇī kusalaṁ, kāmesu micchācārā veramaṇī kusalaṁ, musāvādā veramaṇī kusalaṁ, pisuṇāvācā veramaṇī kusalaṁ, pharusāvācā veramaṇī kusalaṁ, samphappalāpā veramaṇī kusalaṁ, anabhijjhā kusalaṁ, abyāpādo kusalaṁ, sammādiṭṭhi kusalaṁ, idaṁ vuccatāvuso kusalaṁ.
9. Katamañcāvuso kusalamūlaṁ ? Alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ, idaṁ vuccatāvuso kusalamūlaṁ.
10. Yato kho āvuso ariyasāvako evaṁ akusalaṁ pajānāti, evaṁ akusalamūlaṁ pajānāti, evaṁ kusalaṁ pajānāti, evaṁ kusalamūlaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro 1 hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṁ saddhammanti.
11. Sādhāvusoti 2 kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ 3: siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato 'āgato imaṁ saddhammanti?.
12. Siyā āvuso 4 yato kho āvuso ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṁ 5 paṭipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato [page 048] āgato imaṁ saddhammanti.
13. Katamo panāvuso āhāro ? Katamo āhārasamudayo ? Katamo āhāranirodho ? Katamo āhāra nirodhagāminī paṭipadāti 6 ?.
14. Cattāro me āvuso āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya. Katame cattāro ? Kabaliṅkāro 7 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā 3, viññāṇaṁ catutthaṁ 9. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāra nirodhagāminī paṭipadā. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
--------------------
1. Dukkhassantakaro, machasaṁ syā.[Pps.] 2. Sādhu āvusoti, katthaci. 3. Apucchuṁ, machasaṁ. Apucchiṁsu, syā. 4. Siyāvuso'ti āyasmā sāriputto avoca, syā.
5. Nirodhagāmini, [PTS]
6. Paṭipadā, machasaṁ [PTS]
7. Kabaḷīkāro, machasaṁ kavaḷiṅkāro, syā. 8. Tativo, [PTS] 9. Catuttho. [PTS.]
[BJT Page 114 ]
15. Yato kho āvuso ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sababaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(2. Āhāravāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ :1 " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato 'āgato imaṁ saddhammanti ?
2. Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamaṁ panāvuso dukkhaṁ 5 katamo dukkhasamudayo ? Katamo dukkhanirodho ? Katamā dukkhanirodhagāminī paṭipadā'ti.
Jātipi dukkhā, jarāpi dukkhā, vyādhipi dukkho, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā. Idaṁ vuccatāvuso dukkhaṁ.*
Katamo cāvuso dukkhasamudayo ? Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī - seyyathīdaṁ: kāmataṇhā [page 049] bhavataṇhā vibhavataṇhā - ayaṁ vuccatāvuso dukkhasamudayo.
Katamo cāvuso dukkhanirodho ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo - ayaṁ vuccatāvuso dukkhanirodho.
Katamā cāvuso dukkhanirodhagāminī paṭipadā ? Ayameva ariyo aṭṭhaṅgi komaggo dukkhanirodhagāminī paṭipadā - seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
-------------------
1. Āpucchiṁsu, aṭṭhakathā
* Asmiṁ dukkhasaccaniddese pariyāya dukkhadhammāva vuttā. Tathāpi" appiyehi sampayogo dukkho - piyehi vippayogo dukkho"ti aññatra niddiṭṭhāni pariyāya dukkhāni idha aniddiṭṭhāni. Tānipi syāma - maramma potthakesu dissanti. Tesu pana " vyādhipi dukkho" ti na dissati.
[BJT Page 116]
4. Yato kho āvuso ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(3 Saccavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamaṁ panāvuso jarāmaraṇaṁ? Katamo jarāmaraṇasamudayo? Katamo jarāmaraṇanirodho? Katamā jarāmaraṇanirodhagāminī paṭipadā?Ti. Yā tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā, jīraṇatā, khaṇḍiccaṁ, pāliccaṁ, valittacatā, āyuno saṁhāni, indriyānaṁ paripāko ayaṁ vuccatāvuso jarā. Katamañcāvuso maraṇaṁ? Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti, cavanatā, bhedo, antaradhānaṁ, maccumaraṇaṁ, kālakiriyā, khandhānaṁ bhedo, kalebarassa nikkhepo idaṁ vuccatāvuso maraṇaṁ. Iti ayañca jarā, idañca maraṇaṁ - idaṁ vuccatāvuso jarāmaraṇaṁ. Jāti samudayā jarāmaraṇasamudayo. Jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇa -nirodhagāminī paṭipadā - seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(4 Jarāmaraṇavāro.)
[BJT Page 118]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso [page 050] aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamā panāvuso jāti? Katamo jātisamudayo? Katamo jātinirodho? Katamā jātinirodhagāminī paṭipadā?Ti. Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti, sañjāti, okkanti, abhinibbatti, khandhānaṁ, pātubhāvo, āyatanānaṁ paṭilābho - ayaṁ vuccatāvuso jāti. Bhavasamudayā jāti samudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(5. Jātivāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
[BJT Page 120]
3. Katamo panāvuso bhavo? Katamo bhavasamudayo? Katamo bhavanirodho? Katamā bhavanirodhagāminī paṭipadā?Ti. Tayo me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. Upādānasamudayā bhavasamudayo. Upādāna nirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(6. Bhava vāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamaṁ panāvuso upādānaṁ? Katamo upādānasamudayo? Katamo upādānanirodho? Katamā upādānanirodhagāminī paṭipadā?Ti. Cattārimāni [page 051] āvuso upādānāni: kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Taṇhāsamudayā upādānasamudayo. Taṇhā nirodhā upādāna nirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā seyyathīdaṁ:
Sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(7.Upādānavāro.)
[BJT Page 122]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamā panāvuso taṇhā? Katamo taṇhāsamudayo? Katamo taṇhānirodho? Katamā taṇhānirodhagāminī paṭipadā? Chayime āvuso taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā poṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhārodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(8.Taṇhāvāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamā panāvuso vedanā? Katamo vedanāsamudayo? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā?Ti. Chayime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasampassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo. Phassa nirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi [page 052]
[BJT Page 124]
4. Yato kho āvuso ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(9. Vedanāvāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamo panāvuso phasso? Katamo phassasamudayo? Katamo phassanirodho? Katamā phassanirodhagāminī paṭipadā'ti?. Chayime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī - paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(10.Phassavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
[BJT Page 126]
3. Katamaṁ panāvuso saḷāyatanaṁ? Katamo saḷāyatanasamudayo? Katamo saḷāyatananirodho? Katamā saḷāyatananirodhagāminī paṭipadā?Ti. Chayimāni āvuso āyatanāni: cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ [page 053] pajānāti, evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(11. Saḷāyatanavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamaṁ panāvuso nāmarūpaṁ? Katamo nāmarūpasamudayo? Katamo nāmarūpanirodho? Katamā nāmarūpanirodhagāminī paṭipadā?Ti. Vedanā, saññā, cetanā, phasso, manasikāro - idaṁ vuccatāvuso nāmaṁ. Cattāri ca mahābhūtāni catunnañca mahābhūtānaṁ upādāya rūpaṁ. Idaṁ vuccatāvuso rūpaṁ. Iti idañca nāmaṁ idañca rūpaṁ - idaṁ vuccatāvuso nāmarūpaṁ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā -seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(12. Nāmarūpavāro.)
[BJT Page 128]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamaṁ panāvuso viññāṇaṁ? Katamo viññāṇasamudayo? Katamo viññāṇanirodho? Katamā viññāṇanirodhagāminī paṭipadā?Ti. Chayime āvuso viññāṇakāyā: cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ, saṅkhārasamudayā viññāṇasamudayo saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā - seyyathīdaṁ :sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ [page 054] pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(13. Viññāṇavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katame panāvuso saṅkhārā? Katamo saṅkhārasamudayo? Katamo saṅkhāranirodho? Katamā saṅkhāranirodhagāminī paṭipadā?Ti. Tayome āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
[BJT Page 130]
4. Yato kho āvuso ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(14.Saṅkhāravāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi [PTS Page 55] pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamā panāvuso avijjā? Katamo avijjāsamudayo? Katamo avijjānirodho? Katamā avijjānirodhagāminī paṭipadāti? Yaṁ kho āvuso dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ - ayaṁ vuccatāvuso avijjā. Āsavasamudayā avijjāsamudayo. Āsavanirodhā avijjānirodho. Ayameva ariyo aṭṭhaṅgiko maggo avijjā nirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto sammāājīvo sammāvāyāmo, sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(15Avijjāvāro.)
[BJT Page 132]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchuṁ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaṁ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṁ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
3. Katamo panāvuso āsavo? Katamo āsavasamudayo? Katamo āsavanirodho? Katamā āsavanirodhagāminī paṭipadāti.? Tayo'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo. Avijjānirodhā āsavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā -seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya paṭighānusayaṁ paṭivinodetvā asmīti diṭṭhimānānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaṁ saddhammanti.
(16 Āsavavāro.)
Idamavoca āyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti,
Sammādiṭṭhisuttaṁ navamaṁ.
(Bhāṇakatherānaṁ uddānagāthā:)
Dukkhaṁ jarāmaraṇaṁ upādānaṁ saḷāyatanaṁ nāmarūpaṁ
Viññāṇaṁ chapade 'katamaṁ panāvuso' vadānake.
Jāti taṇhā ca vedanā avijjāto catukkamo
Yā cattāripade 'katamā panāvuso' vadānake.
Āhāro ca bhavo phasso saṅkhāro āsavapañcamo
Yo pañcapade 'katamo panāvuso' vadānake.
Katamanti chabbidhaṁ vuttaṁ katamāti catubbidhā
Katamo pañcavidho vutto sabbasaṅkhānaṁ1 pañcadasa padāni cāti.
----------------------
1. Saṅkhārānaṁ, sīmu.
[BJT Page 134]
1.1.10
Satipaṭṭhānasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kurūsu viharati kammāssadammaṁ nāma kurūnaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Ekāyano ayaṁ bhikkhave maggo sattānaṁ visuddhiyā [page 056] sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya - yadidaṁ cattāro satipaṭṭhānā. Katame cattāro?
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
(Uddesavāro,)
(1.Kāyānupassanāsatipaṭṭhānaṁ:)
Kathañca bhikkhave bhikkhu kāye kāyānupassī viharati?
1. Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati, sato passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati . Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati.
[BJT Page 136]
Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaṁ vā añchanto dīghaṁ añchāmīti pajānāti, rassaṁ vā añchanto rassaṁ añchāmīti pajānāti, evameva kho bhikkhave bhikkhu dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(1. Ānāpānapabbaṁ.)
2. Puna ca paraṁ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti. Ṭhito vā ṭhitomhīti pajānāti. Nisinno [page 057] vā nisinnomhīti pajānāti. Sayāno vā sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṁ pajānāti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(2.Iriyāpathapabbaṁ)
3. Puna ca paraṁ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(3.Sampajaññapabbaṁ)
[BJT Page 138]
4. Puna ca paraṁ bhikkhave bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhimiñjaṁ1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pīhakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti.
Seyyathāpi bhikkhave ubhatomukhā mūtoḷī2 pūrā nānāvihitassa dhaññassa-seyyathīdaṁ: sālīnaṁ vīhīnaṁ muggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ, tamenaṁ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti, evameva kho bhikkhave bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pīhakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(4 Paṭikkūlamanasikārapabbaṁ.)
5. Puna ca paraṁ bhikkhave bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti [page 058] seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(5. Dhātumanasikārapabbaṁ)
(Navasīvathikāpabbaṁ:)
6. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ, so imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁ dhammo evambhāvī evaṁ anatīto'ti. Iti ajjhattaṁ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(1)
---------------------
1.Aṭṭhimiñjā, bahusu. 2. Mutoli, katthaci. Mutoḷi, [PTS.]
[BJT Page 140]
7. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ supāṇehi vā khajjamānaṁ sigālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ, so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatītoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(2)
8. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nahārusambandhaṁ, so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatītoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(3)
9. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ nimmaṁsalohitamakkhittaṁ nahārusambandhaṁ, so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatītoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(4)
10. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nahārusambandhaṁ, so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatītoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(5)
11. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ - aṭṭhikāni apagatasambandhāni disā vidisāsu vikkhittāni aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ aññena kaṭaṭṭhikaṁ aññena piṭṭhikaṇṭakaṁ aññena sīsakaṭāhaṁ, so imameva kāyaṁ upasaṁharati : ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatītoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(6)
12. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatītoti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(7)
[BJT Page 142]
13. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni puñjakitāni terovassikāni , so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatīto'ti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(8)
14. Puna ca paraṁ bhikkhave bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni pūtīni [page 059] cuṇṇakajātāni , so imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁ dhammo evambhāvī etaṁ anatīto'ti. Iti ajjhattaṁ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati. Vayadhammānupassī vā kāyasmiṁ viharati. Samudayavayadhammānupassī vā kāyasmiṁ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(9)
Evaṁ kho bhikkhave bhikkhu kāye kāyānupassī viharati.
(Kāyānupassanā satipaṭṭhānaṁ)
(2. Vedanānupassanāsatipaṭṭhānaṁ:)
Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati?
1. Idha bhikkhave bhikkhu sukhaṁ vedanaṁ vediyamāno 'sukhaṁ vedanaṁ vediyāmī'ti pajānāti. Dukkhaṁ vedanaṁ vediyamāno 'dukkhaṁ vedanaṁ vediyāmī'ti pajānāti. Adukkhamasukhaṁ vedanaṁ vediyamāno 'adukkhamasukhaṁ vedanaṁ vediyāmī'ti pajānāti. Sāmisaṁ vā sukhaṁ vedanaṁ vediyamāno 'sāmisaṁ sukhaṁ vedanaṁ vediyāmī'ti pajānāti. Nirāmisaṁ vā sukhaṁ vedanaṁ vediyamāno 'nirāmisaṁ sukhaṁ vedanaṁ vediyāmī'ti pajānāti. Sāmisaṁ vā dukkhaṁ vedanaṁ vediyamāno 'sāmisaṁ dukkhaṁ vedanaṁ vediyāmī'ti pajānāti. Nirāmisaṁ vā dukkhaṁ vedanaṁ vediyamāno 'nirāmisaṁ dukkhaṁ vedanaṁ vediyāmī'ti pajānāti. Sāmisaṁ vā adukkhamasukhaṁ vedanaṁ vediyamāno 'sāmīsaṁ adukkhamasukhaṁ vedanaṁ vediyāmī'ti pajānāti. Nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vediyamāno 'nirāmisaṁ adukkhamasukhaṁ vedanaṁ vediyāmī'ti pajānāti. (1-9)
Iti ajjhattaṁ vā vedanāsu vedanānupassī viharati. Bahiddhā vā vedanāsu vedanānupassī viharati. Ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati. Vayadhammānupassī vā vedanāsu viharati. Samudayavayadhammānupassī vā vedanāsu viharati. Atthi vedanāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.
Evaṁ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.
(Vedanānupassanāsatipaṭṭhānaṁ.)
[BJT Page 144]
(3. Cittānupassanāsatipaṭṭhānaṁ:)
Kathañca bhikkhave bhikkhu citte cittānupassī viharati?
1. Idha bhikkhave bhikkhu sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti. (1-16)
Iti ajjhattaṁ vā citte cittānupassī viharati. Bahiddhā vā citte cittānupassī viharati. Ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṁ viharati. Vayadhammānupassī vā cittasmiṁ viharati [page 060] samudayavayadhammānupassī vā cittasmiṁ viharati. Atthi cittanti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.
Evaṁ kho bhikkhave bhikkhu citte cittānupassī viharati.
(Cittānupassanāsatipaṭṭhānaṁ)
(4. Dhammānupassanāsatipaṭṭhānaṁ:)
Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati?
1. Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?
Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ 'atthi me ajjhattaṁ kāmacchando'ti pajānāti. Asantaṁ vā ajjhattaṁ kāmacchandaṁ 'natthi me ajjhattaṁ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañca pajānāti. Yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti.(1)
Santaṁ vā ajjhattaṁ byāpādaṁ 'atthi me ajjhattaṁ byāpādo'ti pajānāti. Asantaṁ vā ajjhattaṁ byāpādaṁ 'natthi me ajjhattaṁ byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa byāpādassa pahānaṁ hoti, tañca pajānāti. Yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañca pajānāti,(2)
[BJT Page 146]
Santaṁ vā ajjhattaṁ thīnamiddhaṁ'atthi me ajjhattaṁ thīnamiddhanti' pajānāti. Asantaṁ vā ajjhattaṁ thīnamiddhaṁ 'natthi me ajjhattaṁ thīnamiddhanti, pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahānaṁ hoti, tañca pajānāti. Yathā ca pahīnassa thīnamiddhassa āyatiṁ anuppādo hoti, tañca pajānāti.(3)
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ 'atthi me ajjhattaṁ uddhaccakukkucca'nti pajānāti. Asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ'natthi me ajjhattaṁ uddhaccakukkucca'nti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti, tañca pajānāti. Yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañca pajānāti,(4)
Santaṁ vā ajjhattaṁ vicikicchaṁ 'atthi me ajjhattaṁ vicikicchā'ti pajānāti. Asantaṁ vā ajjhattaṁ vicikicchaṁ'natthi me ajjhattaṁ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti. Yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañca pajānāti. Yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañca pajānāti.(5)
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
(Nīvaraṇa pabbaṁ.)
2. Puna ca paraṁ bhikkhave bhikkhu dhammesu [page 061] dhammānupassī viharati pañcasupādānakkhandhesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.?
Idha bhikkhave bhikkhu " iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Itisaññā, iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ. Atthagamo. Iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.(1-5).
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. -
[BJT Page 148]
Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudaya -vayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.
(Khandhapabbaṁ)
3. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?
Idha bhikkhave bhikkhu cakkhuñca pajānāti. Rūpe ca pajānāti. Yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ, tañca pajānāti. Yathā ca anuppannassa saṁyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṁyojanassa pahānaṁ hoti. Tañca pajānāti. Yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti, tañca pajānāti. Sotañca pajānāti. Sadde ca pajānāti yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ, tañca pajānāti. Yathā ca anuppannassa saṁyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṁyojanassa pahānaṁ hoti. Tañca pajānāti. Yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti, tañca pajānāti. Ghāṇañca pajānāti. Gandhe ca pajānāti yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ, tañca pajānāti. Yathā ca anuppannassa saṁyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṁyojanassa pahānaṁ hoti. Tañca pajānāti. Yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti, tañca pajānāti. Jivhañca pajānāti. Rase ca pajānāti yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ, tañca pajānāti. Yathā ca anuppannassa saṁyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṁyojanassa pahānaṁ hoti. Tañca pajānāti. Yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti, tañca pajānāti. Kāyañca pajānāti. Phoṭṭhabbe ca pajānāti yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ, tañca pajānāti. Yathā ca anuppannassa saṁyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṁyojanassa pahānaṁ hoti. Tañca pajānāti. Yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti, tañca pajānāti. Manañca pajānāti. Dhamme ca pajānāti yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ, tañca pajānāti. Yathā ca anuppannassa saṁyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṁyojanassa pahānaṁ hoti. Tañca pajānāti. Yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti, tañca pajānāti.
(1-6)
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evaṁ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
(Āyatanapabbaṁ)
4. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?
Idha bhikkhave bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ atthi me ajjhattaṁ satisambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ [page 062] 'natthi me ajjhattaṁ satisambojjhaṅgo'ti pajānāti -
[BJT Page 150]
Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti, tañca pajānāti.(1)
Santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ 'atthi me ajjhattaṁ dhammavicayasambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ 'natthi me ajjhattaṁ dhammavicayasambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāpāripūrī hoti, tañca pajānāti.(2)
Santaṁ vā ajjhattaṁ viriyasambojjhaṅgaṁ atthi me 'ajjhattaṁ viriyasambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ viriyasambojjhaṅgaṁ 'natthi me ajjhattaṁ viriyasambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa viriyasambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa viriyasambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(3)
Santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ atthi me 'ajjhattaṁ pītisambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ 'natthi me ajjhattaṁ pītisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa pītisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(4)
Santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ atthi me' ajjhattaṁ passaddhisambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ 'natthi me ajjhattaṁ passaddhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(5)
Santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ atthi me ajjhattaṁ samādhisambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ 'natthi me ajjhattaṁ samādhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(6)
Santaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ atthi me' ajjhattaṁ upekkhāsambojjhaṅgo'ti pajānāti. Asantaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ 'natthi me ajjhattaṁ upekkhāsambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(7)
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
(Bojjhaṅgapabbaṁ.)
[BJT Page 152]
5. Puna ca paraṁ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu?
Idha bhikkhave bhikkhu 'idaṁ dukkhanti yathābhūtaṁ pajānāti' ayaṁ dukkhasamudayo'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodho'ti yathābhūtaṁ pajānāti. 'Ayaṁ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṁ pajānāti.
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu.
(Saccapabbaṁ)
1. Yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya satta vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi [page 063] ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya chabbassāni1 tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave chabbassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya pañcavassāni1 tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave pañcavassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya cattāri vassāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cattāri vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya tīṇi vassāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave tīṇi vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya dve vassāni1 tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave dve vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya ekaṁ vassaṁ tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave ekaṁ vassaṁ, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya satta māsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya cha māsāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cha māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya' pañca māsāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave pañca māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya' cattāri māsāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cattāri māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya' tīṇi māsāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya' dve māsāni tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave dve māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya' māsaṁ2 tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhatu bhikkhave māsaṁ , yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaṁ bhāveyya' addhamāsaṁ , tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā, tiṭṭhatu bhikkhave addhamāso, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
"Ekāyano ayaṁ bhikkhave maggo sattānaṁ visuddhiyā sokapariddavānaṁ samatikkamāya dukkhadomanassānaṁ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā"ti, iti yantaṁ vuttaṁ idametaṁ paṭicca vuttanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Satipaṭṭhānasuttaṁ3 dasamaṁ.
Mūlapariyāyavaggo paṭhamo.
--------------------
1.Chavassāni,[PTS.] Machasaṁ. 2, Ekaṁ māsaṁ,machasaṁ 3. Mahāsatipaṭṭhānasuttaṁ,machasaṁ
[BJT Page 154]
(Tassavaggassa1 uddānaṁ:)
1. Ajaraṁ amaraṁ amatādhigamaṁ phalamagganidassana dukkhanudaṁ,
Sahitatthamahārahabhassakarabbhutapītikaraṁ thavato suṇatha.
2. Taḷakāva supūritaghammapathe tividhaggipalepitanibbapanā,
Bhavabyādhipanodanaosadhiyo dhuva majjhimasuttavaraṭṭhapitā.
3. Madhavīva mandarasā amarānaṁ khiḍḍaratījananaṁ samarūnaṁ,
Tā sutaveyyakaraṭṭhapitāsuṁ sakyasutānamabhīramaṇatthā
4. Paññasatyādi satañca diyaḍḍhaṁ veyyakarāna duve apare ca,
Tesamahaṁ anupubba bravīmi ekamanā nisametha mudaggā.
5. Pabhavāsavadāyadapubbagamo agatīgatiaṅgaṇasabbhayako,
Piyagāravapaṇḍarasallikhano tathadiṭṭhi satī dasamo paṭhamo.*
1.2.1.
Cūḷasīhanādasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:
2. Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā [page 064] samaṇehi aññeti2. Evameva3 bhikkhave sammā sīhanādaṁ nadatha. Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ idha aññatitthiyā paribbājakā evaṁ vadeyyuṁ: ko panāyasmantānaṁ assāso? Kiṁ balaṁ? Yena tumhe āyasmanto4 evaṁ vadetha: idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo suññā parappavādā samaṇehi aññe'ti.
--------------------
1. Tassuddānaṁ syā, machasaṁ. *Gāthāyo panetā sabbattha vyākulā dissanti. 2. "Aññehīti" syā machasaṁ. 3. 'Evamevaṁ'sīmu. 4. 'Āyasmanto attani sampassamānā' syā.
[BJT Page 156]
3. Evaṁ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṁ attani sampassamānā evaṁ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti. Katame cattāro? Atthi kho no āvuso satthari pasādo. Atthi dhamme pasādo. Atthi sīlesu paripūrakāritā sahadhammikā kho pana piyā1 manāpā gahaṭṭhā ceva pabbajitā ca. Ime kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṁ attani sampassamānā evaṁ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti.
4. Ṭhānaṁ kho panetaṁ bhikkhave vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: amhākampi kho āvuso atthi satthari pasādo yo amhākaṁ satthā. Amhākampi atthi dhamme pasādo yo amhākaṁ dhammo. Mayampi sīlesu paripūrakārino yāni amhākaṁ sīlāni. Amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca. Idha no āvuso ko viseso ko adhippāyo2 kiṁ nānākaraṇaṁ yadidaṁ tumhākañceva amhākañcāti.
5. Evaṁ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: kimpanāvuso ekā niṭṭhā? Udāhu puthu tiṭṭhā'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: ekā hāvuso niṭṭhā, na puthu niṭṭhā'ti.
6. Sā panāvuso niṭṭhā sarāgassa? Udāhu vītarāgassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: vītarāgassāvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti.
Sā panāvuso niṭṭhā sadosassa? Udāhu vītadosassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: vītadosassāvuso sā niṭṭhā, na sā niṭṭhā sadosassāti.
------------------
1. No piyā -[PTS 2.] Adhippāyaso - aṭṭhakathā.
[BJT Page 158]
Sā panāvuso niṭṭhā samohassa? Udāhu vītamohassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: vītamohassāvuso sā niṭṭhā, na sā niṭṭhā samohassāti.
Sā panāvuso niṭṭhā sataṇhassa? Udāhu vītataṇhassāti? [page 065] sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: vītataṇhassāvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti.
Sā panāvuso niṭṭhā saupādānassa? Udāhu anupādānassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: anupādānassāvuso sā niṭṭhā, na sā niṭṭhā saupādānassāti.
Sā panāvuso niṭṭhā viddasuno? Udāhu aviddasuno'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno'ti.
Sā panāvuso niṭṭhā anuruddhapaṭiviruddhassa? Udāhu ananuruddha appaṭiviruddhassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: ananuruddhaappaṭiviruddhassāvuso sā niṭṭhā, na sā niṭṭhā anuruddhapaṭiviruddhassāti.
Sā panāvuso niṭṭhā papañcārāmassa papañcaratino? Udāhu nippapañcārāmassa nippapañcaratino?'Ti. Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaṁ vyākareyyuṁ: nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino papañcaratino. Na sā niṭṭhā papañcārāmassa papañcaratino "ti.
7. Dvemā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiṁ allīnā bhavadiṭṭhiṁ upagatā bhavadiṭṭhiṁ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṁ allīnā vibhavadiṭṭhiṁ upallīgatā vibhavadiṭṭhiṁ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhapaṭiviruddhā te papañcaratino te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi1. Na parimuccanti dukkhasmāti vadāmi.
--------------------
1.'Jarāmaraṇena sokaparideva dukkhadomanassupāyāsehi', syā 'jarāmaraṇena'si.
[BJT Page 160]
8. Ye ca kho keci1 bhikkhave samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthagamañca2 assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti [page 066] vadāmi.
Cattārimāni bhikkhave upādānāni. Katamāni cattāri? Kāmūpādānaṁ diṭṭhūpādānaṁ sīlabbatūpādānaṁ attavādūpādānaṁ. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṁ paññāpenti. Kāmūpādānassa pariññaṁ paññāpenti na diṭṭhūpādānassa pariññaṁ paññāpenti.3Na sīlabbatūpādānassa pariññaṁ paññāpenti. Na attavādūpādānassa pariññaṁ paññāpenti. Taṁ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṁ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṁ paññāpenti. Kāmūpādānassa pariññaṁ paññāpenti na diṭṭhūpādānassa pariññaṁ paññāpenti. Na sīlabbatūpādānassa pariññaṁ paññāpenti. Na attavādūpādānassa pariññaṁ pariññāpenti.
10. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaṁ paññāpenti. Kāmūpādānassa pariññaṁ paññāpenti. Diṭṭhūpādānassa pariññaṁ paññāpenti. Na sīlabbatupādānassa pariññaṁ paññāpenti. Na attavādūpādānassa pariññaṁ paññāpenti. Taṁ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṁ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaṁ paññāpenti. Kāmūpādānassa pariññaṁ paññāpenti. Diṭṭhūpādānassa pariññaṁ paññāpenti. Na sīlabbatupādānassa pariññaṁ paññāpenti. Na attavādūpādānassa pariññaṁ paññāpenti.
11. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaṁ paññāpenti. Kāmūpādānassa pariññaṁ paññāpenti. Diṭṭhūpādānassa pariññaṁ paññāpenti. Sīlabbatupādānassa pariññaṁ paññāpenti. Na attavādūpādānassa pariññaṁ paññāpenti. Taṁ kissa hetu? Imaṁ hi te bhonto samaṇabrāhmaṇā ekaṁ ṭhānaṁ yathābhūtaṁ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaṁ paññāpenti. Kāmupādānassa pariññaṁ paññāpenti diṭṭhūpādānassa pariññaṁ paññāpenti. Sīlabbatupādānassa pariññaṁ paññāpenti. Na attavādūpādānassa pariññaṁ paññāpenti.
-------------------
1. Ye ca keci samaṇā cā'sī. 2. 'Atthaṅgamañca' machasaṁ, syā. 3. 'Paññapenti' machasaṁ 4. 'Sabbupādānassa' syā.
[BJT Page 162]
12. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so na sammaggato akkhāyati. Yo dhamme pasādo, so na sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā na sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā na sammaggatā akkhāyati. Taṁ kissa hetu: evaṁ hetaṁ bhikkhave hoti yathā taṁ [page 067] durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite.
13. Tathāgato ca kho bhikkhave arahaṁ sammāsambuddho sabbūpādānapariññāvādo paṭijānamāno sammā sabbūpādānapariññaṁ paññāpeti. Kāmūpādānassa pariññaṁ paññāpeti. Diṭṭhūpādānassa pariññaṁ paññāpeti. Sīlabbatūpādānassa pariññaṁ paññāpeti. Attavādūpādānassa pariññaṁ paññāpeti.
14. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so sammaggato akkhāyati. Yo dhamme pasādo, so sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā sammaggatā akkhāyati. Taṁ kissa hetu: evaṁ hetaṁ bhikkhave hoti yathā taṁ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṁvattanike sammāsambuddhappavedite.
15. Ime ca bhikkhave cattāro upādānā kiṁnidānā? Kiṁsamudayā? Kiñjātikā? Kiṁpabhavā? Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṁ bhikkhave kiṁnidānā? Kiṁsamudayā? Kiñjātikā? Kiṁpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṁ bhikkhave kiṁnidānā? Kiṁsamudayā? Kiñjātikā? Kiṁpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṁ bhikkhave kiṁ nidāno? Kiṁsamudayo? Kiñjātiko? Kiṁpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo. -
[BJT Page 164]
Saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṁ bhikkhave kiṁnidānaṁ? Kiṁsamudayaṁ? Kiñjātikaṁ? Kiṁpabhavaṁ? Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ. Nāmarūpañcidaṁ bhikkhave kiṁnidānaṁ? Kiṁsamudayaṁ? Kiñjātikaṁ? Kiṁpabhavaṁ? Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ. Viññāṇañcidaṁ bhikkhave kiṁnidānaṁ? Kiṁsamudayaṁ? Kiñjātikaṁ? Kiṁpabhavaṁ? Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ. Saṅkhārācime bhikkhave kiṁnidānā? Kiṁsamudayā? Kiñjātikā? Kiṁpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
16. Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti vijjā uppannā. So avijjāvirāgā vijjuppādā neva kāmūpādānaṁ upādiyati. Na diṭṭhūpādānaṁ upādiyati. Na sīlabbatūpādānaṁ upādiyati. Na attavādupādānaṁ upādiyati. Anupādiyaṁ na paritassati. Aparitassaṁ paccattaṁyeva parinibbāyati. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti. [page 068]
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Cūḷasīhanādasuttaṁ paṭhamaṁ.
1.2.2.
Mahāsīhanādasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati bahi nagare avarapure 1 vanasaṇḍe, tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā. So vesāliyaṁ parisatiṁ2 evaṁ3 vācaṁ bhāsati: " natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānaṁ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
-----------------------
1. Aparapure, machasaṁ 2.Parisati, machasaṁ 3. Ekaṁ, [stp.]
[BJT Page 166]
2. Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya vesāliṁ piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsamānassa: " natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānaṁ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
3. Atha kho āyasmā sāriputto vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: sunakkhatto bhante licchaviputto acirapakkanto imasmā dhammavinayā, so vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānaṁ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
4. Kodhano1 sāriputta sunakkhatto moghapuriso. Kodhā ca panassa esā vācā bhāsitā 'avaṇṇaṁ bhāsissāmī'ti. So sāriputta sunakkhatto moghapuriso vaṇṇaṁyeva tathāgatassa [page 069] bhāsati. Vaṇṇo heso sāriputta tathāgatassa, yo evaṁ vadeyya: 'yassa ca khvāssa atthāya 'dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā'ti.
5. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā"ti.
6. Ayampi hi nāma sāriputta sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā anekavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati. Seyyathāpi ākāse. Paṭhaviyampi2 ummujjanimujjaṁ karoti. Seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vattetī "ti.
--------------------
1. ' Kodhano heso' - machasaṁ, 'kodhano kho' - syā 2. Paṭhaviyāpi, syā. Paṭhaviyāpi, machasaṁ.
[BJT Page 168]
7. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cā"ti.
8. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: "itipi so bhagavā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti."
9. Dasa kho panimāni sāriputta tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti. Katamāni dasa? Idha sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti. Yampi sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
10. Puna ca paraṁ sāriputta tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti. Yampi sāriputta, tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi sāriputta, [page 070] tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
[BJT Page 170]
11. Puna ca paraṁ sāriputta, tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti. Yampi sāriputta, tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti. Idampi sāriputta, tathāgatassa tathāgata balaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
12. Puna ca paraṁ sāriputta, tathāgato anekadhātunānādhātulokaṁ yathābhūtaṁ pajānāti. Yampi sāriputta, tathāgato anekadhātu nānādhātulokaṁ yathābhūtaṁ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
13. Puna ca paraṁ sāriputta, tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti. Yampi sāriputta tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
14. Puna ca paraṁ sāriputta, tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti. Yampi sāriputta tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
15. Puna ca paraṁ sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti. Yampi sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaṁ, hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
16. Puna ca paraṁ sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi1 jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, " amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra upapādiṁ.
----------------------
1.Visampi, machasaṁ.
[BJT Page 172]
Tatrāpāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yampi sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi1 jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, " amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra upapādiṁ.Tatrāpāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi sāriputta tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
17. Puna ca paraṁ sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa [page 071] bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Yampi sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti, idampi sāriputta tathāgatassa tathāgatabalaṁ hoti. Yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati. Brahmacakkaṁ pavatteti.
18. Puna ca paraṁ sāriputta tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Yampi sāriputta tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idampi sāriputta tathāgatassa tathāgatabalaṁ hoti yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
19. Imāni kho sāriputta dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
[BJT Page 174]
20. Yo kho maṁ sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhāna"nti. Taṁ sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
21. Cattārimāni sāriputta tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti, katamāni cattāri?
22. " Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā "ti, tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ [page 072] sahadhammena paṭicodessatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
23. " Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā" ti, tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
24. " Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṁ antarāyāyā"ti, tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
25. "Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā"ti, tatra vata maṁ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ sahadhammena paṭicodessatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
[BJT Page 176]
26. Imāni kho sāriputta cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.
27. Yo kho maṁ sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhāna"nti. Taṁ sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
28. Aṭṭha kho imā sāriputta parisā: katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṁsaparisā māraparisā brahmaparisā. Imā kho sāriputta aṭṭha parisā. Imehi kho sāriputta catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati.
29. Abhijānāmi kho panāhaṁ sāriputta anekasataṁ khattiyaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
30. Abhijānāmi kho panāhaṁ sāriputta anekasataṁ brāhmaṇaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṁ sāriputta anekasataṁ gahapatiparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṁ sāriputta anekasataṁ samaṇaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṁ sāriputta anekasataṁ cātummahārājikaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṁ sāriputta anekasataṁ tāvatiṁsaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṁ sāriputta anekasataṁ māraparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaṁ sāriputta anekasataṁ brahmaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maṁ bhayaṁ vā sārajjaṁ vā okkamissatīti nimittametaṁ sāriputta na samanupassāmi. Etampahaṁ sāriputta nimittaṁ asamanupassanto khemappatto abhayappatto [page 073] vesārajjappatto viharāmi.
31. Yo kho maṁ sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhāna"nti. Taṁ sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
[BJT Page 178]
32. Catasso kho imā sāriputta yoniyo. Katamā catasso? Aṇḍajā yoni, jalābujā yoni, saṁsedajā yoni, opapātikā yoni, katamā ca sāriputta aṇḍajā yoni? Ye kho te sāriputta sattā aṇḍakosaṁ abhinibbhijja jāyanti, ayaṁ vuccati sāriputta aṇḍajā yoni. Katamā ca sāriputta jalābujā yoni? Ye kho te sāriputta sattā vatthikosaṁ abhinibbhijja jāyanti, ayaṁ vuccati sāriputta jalābujā yoni. Katamā ca sāriputta saṁsedajā yoni? Ye kho te sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaṁ vuccati sāriputta saṁsedajā yoni. Katamā ca sāriputta opapātikā yoni? Devā nerayikā ekacce ca manussā ekacce ca vinipātikā. Ayaṁ vuccati sāriputta opapātikā yoni. Imā kho sāriputta catasso yoniyo.
33. Yo kho maṁ sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya: natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānanti. Taṁ sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye.
34. Pañca kho imā sāriputta gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā. Nirayañcāhaṁ sāriputta pajānāmi, nirayagāmiñca maggaṁ, nirayagāminiñca paṭipadaṁ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tañca pajānāmi. Tiracchānayoniñcāhaṁ sāriputta pajānāmi tiracchānayonigāmiñca ca maggaṁ , tiracchānayonigāminiñca paṭipadaṁ. Yathā paṭipanno ca kāyassa bhedā parammaraṇā tiracchānayoniṁ upapajjati, tañca pajānāmi. Pettivisayañcāhaṁ sāriputta pajānāmi pettivisayagāmiñca maggaṁ pettivisayagāminiñca paṭipadaṁ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā pettivisayaṁ upapajjati, tañca pajānāmi. Manusse cāhaṁ sāriputta pajānāmi, manussalokagāmiñca maggaṁ, manussalokagāminiñca paṭipadaṁ, yathāpaṭipanno ca kāyassa bhedā parammaraṇā manussesu upapajjati, tañca pajānāmi. Deve cāhaṁ sāriputta pajānāmi. Devalokagāmiñca maggaṁ, devalokagāminiñca paṭipadaṁ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjati, tañca pajānāmi-
[BJT Page 180]
Nibbānañcāhaṁ sāriputta pajānāmi nibbānagāmiñca maggaṁ [page 074] nibbānagāminiñca paṭipadaṁ. Yathāpaṭipanno ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, tañca pajānāmi.
35. Idāhaṁ sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ ekantadukkhā tippā kaṭukā vedanā vediyamānaṁ. Seyyathāpi sāriputta aṅgārakāsu sādhikaporisā pūraṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: tathāyaṁ bhavaṁ puriso paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā imaṁ yeva aṅgārakāsuṁ āgamissatīti. Tamenaṁ passeyya aparena samayena tassā aṅgārakāsuyā patitaṁ ekantadukkhā tippā kaṭukā vedanā vediyamānaṁ. Evameva kho ahaṁ sāriputta idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ ekantadukkhā tippā kaṭukā vedanā vediyamānaṁ.
36. Idha panāhaṁ sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: 'tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṁ uppannaṁ dukkhā tippā kaṭukā vedanā vediyamānaṁ. Seyyathāpi sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: tathāyaṁ bhavaṁ puriso paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā imaṁ yeva gūthakūpaṁ āgamissatīti. Tamenaṁ passeyya aparena samayena tasmiṁ gūthakūpe patitaṁ dukkhā tippā kaṭukā vedanā vediyamānaṁ -
[BJT Page 182]
Evameva kho ahaṁ sāriputta idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati, tañca maggaṁ samārūḷho, yathā kāyassa bhedā parammaraṇā tiracchānayoniṁ upapajajissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniṁ upapannaṁ dukkhā tippā kaṭukā vedanā vediyamānaṁ.
37. Idha panāhaṁ sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi:'tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā kāyassa bhedā parammaraṇā pettivisayaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaṁ uppannaṁ dukkhabahulā vedanā vediyamānaṁ.Seyyathāpi sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto [page 075] ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: tathāyaṁ bhavaṁ puriso paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā imaṁ yeva rukkhaṁ āgamissatīti. Tamenaṁ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṁ vā nipannaṁ vā dukkhabahulā vedanā vediyamānaṁ. Evameva kho ahaṁ sāriputta idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati, tañca maggaṁ samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisayaṁ upapajajissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaṁ upapannaṁ dukkhabahulā vedanā vediyamānaṁ.
38. Idha panāhaṁ sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: 'tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā kāyassa bhedā parammaraṇā manussesu upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu uppannaṁ sukhabahulā vedanā vediyamānaṁ. Seyyathāpi sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: tathāyaṁ bhavaṁ puriso paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā imaṁ yeva rukkhaṁ āgamissatīti. Tamenaṁ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaṁ vā nipannaṁ vā sukhabahulā vedanā vediyamānaṁ.
[BJT Page 184]
Evameva kho ahaṁ sāriputta idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati, tañca maggaṁ samārūḷho, yathā kāyassa bhedā parammaraṇā manussesu upapajajissatīti. Tamenaṁ passāmi
Aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu upapannaṁ sukhabahulā vedanā vediyamānaṁ. [page 076]
39. Idha panāhaṁ sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: 'tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppannaṁ ekantasukhā vedanā vediyamānaṁ.
Seyyathāpi sāriputta pāsādo tatrassa kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phussitaggaḷaṁ pihitavātapānaṁ. Tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhatolohita kūpadhāno. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: tathāyaṁ bhavaṁ puriso paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā imaṁ yeva pāsādaṁ āgamissatīti.Tamenaṁ passeyya aparena samayena tasmiṁ pāsāde tasmiṁ kūṭāgāre tasmiṁ pallaṅke nisinnaṁ vā nipannaṁ vā ekantasukhā vedanā vediyamānaṁ. Evameva kho ahaṁ sāriputta idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati, tañca maggaṁ samārūḷho, yathā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajajissatīti. Tamenaṁ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ ekantasukhā vedanā vediyamānaṁ.
40. Idha panāhaṁ sāriputta ekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati tañca maggaṁ samārūḷho yathā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaṁ passāmi aparena samayena āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantaṁ ekantasukhā vedanā vediyamānaṁ.
[BJT Page 186]
Seyyathāpi sāriputta pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā, avidūre cassā tīre vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiṁ paṇidhāya. Tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: tathāyaṁ bhavaṁ puriso paṭipanno tathā ca irīyati, tañca maggaṁ samārūḷho, yathā imaṁyeva pokkharaṇiṁ āgamissatīti. Tamenaṁ passeyya aparena samayena taṁ pokkharaṇiṁ ogāhetvā nahāyitvā pītvā ca sabbadarathakiḷamathapariḷāhaṁ paṭippassamhetvā paccuttaritvā tasmiṁ vanasaṇḍe nisinnaṁ [page 077] vā nipannaṁ vā ekantasukhā vedanā vediyamānaṁ. Evameva kho ahaṁ sāriputta idhekaccaṁ puggalaṁ evaṁ cetasā ceto paricca pajānāmi: tathāyaṁ puggalo paṭipanno tathā ca irīyati, tañca maggaṁ samārūḷho, yathā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaṁ passāmi aparena samayena āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantaṁ ekantasukhā vedanā vediyamānaṁ. Imā kho sāriputta pañca gatiyo.
41. Yo kho maṁ sāriputta evaṁ jānantaṁ evaṁ passantaṁ evaṁ vadeyya:" natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataṁ samaṇo gotamo dhammaṁ deseti vīmaṁsānucaritaṁ sayampaṭibhānanti." Taṁ sāriputta vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṁ ārādheyya, evaṁ sampadamidaṁ sāriputta vadāmi: taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā yathābhataṁ nikkhitto evaṁ niraye
42. Abhijānāmi kho panāhaṁ sāriputta caturaṅgasamannāgataṁ brahmacariyaṁ caritā: tapassissudaṁ homi paramatapassī. Lūkhassudaṁ homi paramalūkho. Jegucchī sudaṁ homi paramajegucchī. Pavivittassudaṁ homi paramapavivitto.
[BJT Page 188]
43. Tatrassu me idaṁ sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko. Na abhihaṭaṁ na uddissakaṭaṁ na nimantanaṁ sādiyāmi. So na kumbhimukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ. Na suraṁ na merayaṁ na thusodakaṁ pivāmi.
So ekāgāriko vā homi ekālopiko, [page 078] dvāgāriko vā homi dvālopiko, sattāgāriko vā homi sattālopiko. Ekissāpi dattiyā yāpemi. Dvīhipi dattīhi yāpemi. Sattahipi dattīhi yāpemi. Ekāhikampi āhāraṁ āhāremi. Dvīhikampi āhāraṁ āhāremi sattāhikampi āhāraṁ āhāremi. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmi.
So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi. Vanamūlaphalāhāro vā yāpemi pavattaphalabhojī.
So sāṇānipi dhāremi, masāṇānipi dhāremi, tirīṭānipi dhāremi, ajinampi dhāremi, ajinakkhipampi dhāremi, kusacīrampi dhāremi, vākacīrampi dhāremi. Phalakacīrampi dhāremi, kesakambalampi dhāremi, vālakambalampi dhāremi, ulūkapakkhampi dhāremi.
So kesamassulocakopi homi, kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi1 homi āsanapaṭikkhitto. Ukkuṭikopi homi ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaṁ kappemi. Sāyatatiyakampi udakorohanānuyogamanuyutto viharāmi.
Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaṁ su me sāriputta tapassitāya hoti.
------------------------
1.Ubbhaṭaṭhiko pi, katthaci.
[BJT Page 190]
44. Tatrassu me idaṁ sāriputta lūkhasmiṁ hoti: nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ. Seyyathāpi sāriputta tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evamevassu me sāriputta nekavassagaṇikaṁ rajojallaṁ kāye sannicitaṁ hoti papaṭikajātaṁ. Tassa mayhaṁ sāriputta na evaṁ hoti: ahovatāhaṁ imaṁ rajojallaṁ pāṇinā parimajjeyyaṁ, aññe vā pana me imaṁ rajojallaṁ pāṇinā parimajjeyyunti. Evampi me sāriputta na hoti. Idaṁ su me sāriputta lūkhasmiṁ hoti.
45. Tatrassu me idaṁ sāriputta jegucchismiṁ hoti: so kho ahaṁ sāriputta satova abhikkamāmi sato paṭikkamāmi. Yāva udabindumhipi me dayā paccupaṭṭhitā hoti: māhaṁ khuddake pāṇe visamagate saṅghātaṁ āpādessanti idaṁ su me sāriputta jegucchismiṁ hoti.
46. Tatrassu me idaṁ sāriputta pavivittasmiṁ hoti: [page 079] so kho ahaṁ sāriputta aññataraṁ araññāyatanaṁ ajjhogahetvā viharāmi, yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā, vanena vanaṁ gahane na gahanaṁ ninnena ninnaṁ thalena thalaṁ papatāmi. Taṁ kissa hetu: mā maṁ te addasaṁsu, ahañca vā ne addasanti. Seyyathāpi sāriputta āraññako migo manusse disvā vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ papatati, evameva kho ahaṁ sāriputta yadā passāmi gopālakaṁ vā pasupālakaṁ vā tiṇahārakaṁ vā kaṭṭhahārakaṁ vā vanakammikaṁ vā, vanena vanaṁ gahanena gahanaṁ ninnena ninnaṁ thalena thalaṁ papatāmi. Taṁ kissa hetu: mā maṁ te addasaṁsu, ahañca vā ne addasanti. Idaṁ su me sāriputta pavivittasmiṁ hoti.
47. (Tatrassu me idaṁ sāriputta mahāvikaṭa bhojanasmiṁ hoti:) so kho ahaṁ sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaṁ taruṇakānaṁ dhenupakānaṁ gomayāni, tāni sudaṁ āhāremi yāvakīvañca me sāriputta sakaṁ muttakarīsaṁ apariyādiṇṇaṁ hoti, sakaṁ yeva sudaṁ muttakarīsaṁ āhāremi. Idaṁ su me sāriputta mahāvikaṭabhojanasmiṁ hoti.
[BJT Page 192]
48. So kho ahaṁ sāriputta aññataraṁ bhiṁsanakaṁ vanasaṇḍaṁ ajjhogāhetvā viharāmi. Tatra sudaṁ sāriputta bhiṁsanakassa vanasaṇḍassa bhiṁsanakatasmiṁ hoti: yo ko ci avītarāgo taṁ vanasaṇḍaṁ pavisati yebhuyyena lomāni haṁsanti. So kho ahaṁ sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye, tathārūpāsu rattisu rattiṁ abbhokāse viharāmi divā vanasaṇḍe. Gimhānaṁ pacchime māse divā abbhokāse viharāmi rattiṁ vanasaṇḍe. Apissu maṁ sāriputta ayaṁ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:
Sotatto sosīno eko bhiṁsanake vane.
Naggo na vaggimāsīno esanā pasuto munīti.
48. So kho ahaṁ sāriputta, susāne seyyaṁ kappemi chavaṭṭhikāni upadhāya. Apissu maṁ sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paṁsukenapi okiranti. Kaṇṇasotesu'pi salākaṁ pavesenti. Na kho panāhaṁ sāriputta abhijānāmi tesu pāpakaṁ cittaṁ uppādetā. Idaṁ su me sāriputta upekkhāvihārasmiṁ hoti.
[page 080]
50. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: āhārena suddhīti. Te evamāhaṁsu: kolehi yāpemāti. Te kolampi khādanti, kolacuṇṇampi khādanti, kolodakampi pivanti, anekavihitampi kolavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ sāriputta ekaṁyeva kolaṁ āhāraṁ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena kolo ahosīti. Na kho panetaṁ sāriputta evaṁ daṭṭhabbaṁ. Tadāpi eta paramoyeva kolo ahosi, seyyathāpi etarahi. Tassa mayhaṁ sāriputta ekaṁyeva kolaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ, evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samaphuṭītā hoti sammilātā, tāyevappāhāratāya.
[BJT Page 194]
51. So kho ahaṁ sāriputta udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṁ parimasissāmiti udaracchaviṁyeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ sāriputta, vaccaṁ vā muttaṁ vā karissāmīti tattheva avakujjo papatāmi. Tāyevappāhāratāya. So kho ahaṁ sāriputta tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
52. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: āhārena suddhīti. Te evamāhaṁsu: muggehi yāpemāti. Te muggampi khādanti, [page 081] muggacuṇṇampi khādanti, muggodakampi pivanti, anekavihitampi muggavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ sāriputta ekaṁyeva muggaṁ āhāraṁ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena muggo ahosīti. Na kho panetaṁ sāriputta evaṁ daṭṭhabbaṁ.Tadāpi eta paramoyeva muggo ahosi, seyyathāpi etarahi. Tassa mayhaṁ sāriputta ekaṁyeva muggaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ, evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaṁ sāriputta, udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṁ parimasissāmīti udaracchaviṁ yeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ sāriputta vaccaṁ vā muttaṁ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ sāriputta , tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: āhārena suddhīti. Te evamāhaṁsu: tilehi yāpemāti. Te tilampi khādanti, tilacuṇṇampi khādanti, tilokampi pivanti, anekavihitampi tilehivikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ sāriputta ekaṁyeva tilaṁ āhāraṁ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena tilo ahosīti. Na kho panetaṁ sāriputta evaṁ daṭṭhabbaṁ. Tadāpi eta paramoyeva tilo ahosi, seyyathāpi etarahi.
Tassa mayhaṁ sāriputta ekaṁyeva tilaṁ āhāraṁ āhārayato adhimattakasimānaṁ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ, evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti,evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaṁ sāriputta, udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁyeva parigaṇhāmi. Piṭṭhikaṇṭakaṁ parimasissāmīti udaracchaviṁ yeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ sāriputta, vaccaṁ vā muttaṁ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ sāriputta, tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: āhārena suddhīti. Te evamāhaṁsu: taṇḍulehi yāpemāti. Te taṇḍulampi khādanti, taṇḍulacuṇṇampikhādanti, taṇḍulodakampi pivanti, anekavihitampi taṇḍulavikatiṁ paribhuñjanti. Abhijānāmi kho panāhaṁ sāriputta ekaṁyeva taṇḍulaṁ āhāraṁ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho panetaṁ sāriputta evaṁ daṭṭhabbaṁ.Tadāpi eta paramoyeva taṇḍulo ahosi, seyyathāpi etarahi.
53. Tassa mayhaṁ sāriputta ekaṁyeva taṇḍulaṁ āhāraṁ āhārayato adhimattakasīmānaṁ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ, evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaṁ sāriputta udaracchaviṁ parimasissāmīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṁ parimasissāmiti udaracchaviṁyeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ sāriputta, vaccaṁ vā muttaṁ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ sāriputta tameva kāyaṁ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaṁ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
[BJT Page 196]
54. Tāyapi kho ahaṁ sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamaṁ uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Taṅkissahetu: imissāyeva ariyāya paññāya anadhigamā yāyaṁ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.
55. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: saṁsārena suddhīti. Na kho paneso sāriputta saṁsāro sulabharūpo yo mayā [page 082] asaṁsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṁ sāriputta deve saṁsareyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
56. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: upapattiyā suddhīti. Na kho panesā sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṁ sāriputta deve upapajjeyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
57. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: āvāsena suddhīti. Na kho paneso sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaṁ sāriputta deve vaseyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
58. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: yaññena suddhīti. Na kho paneso sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā mahāsālena.
59. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: aggiparicariyāya suddhīti.Na kho paneso sāriputta aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā mahāsālena.
60. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: yāvadevāyaṁ bhavaṁ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvadeva paramena paññāveyyattiyena samannāgato hoti. Yato ca kho ayaṁ bhavaṁ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto: āsītiko vā nāvutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatī ti. Na kho panetaṁ sāriputta evaṁ daṭṭhabbaṁ. Ahaṁ kho pana sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati.
[BJT Page 198]
61. Idha me assu sāriputta cattāro sāvakā vassasatāyukā vassasatajīvino paramāya gatiyā satiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi sāriputta daḷhadhammo dhanuggāho sikkhito katahattho katupāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya, evaṁ adhimattasatimanto evaṁ adhimattagatimanto [page 083] evaṁ adhimattadhitimanto evaṁ paramena paññāveyyattiyena samannāgatā. Te maṁ catunnaṁ satipaṭṭhānānaṁ upādāyupādāya pañhaṁ puccheyyuṁ, puṭṭho puṭṭho cāhaṁ tesaṁ vyākareyyaṁ. Vyākatañca me vyātato dhāreyyuṁ. Na ca maṁ dutiyakaṁ uttariṁ paṭipuccheyyuṁ aññatra asitapītakhāyitasāyitā, aññatra uccārapassāvakammā, aññatra niddākiḷamathapaṭivinodanā, apariyādiṇṇā yevassa sāriputta tathāgatassa dhammadesanā. Apariyādiṇṇaṁ yevassa tathāgatassa dhammapada byañjanaṁ. Apariyādiṇṇaṁ yevassa tathāgatassa pañhapaṭibhānaṁ. Atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṁ kareyyuṁ. Mañcakena cepi maṁ sāriputta pariharissatha nevatthi tathāgatassa paññāveyyattiyassa aññathattaṁ.
62. Yaṁ kho panetaṁ sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti, mameva taṁ sammā vadamāno vadeyya: asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti.
63. Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaṁ vījayamāno. Atha kho āyasmā nāgasamālo bhagavantaṁ etadavoca: " acchariyaṁ bhante, abbhutaṁ bhante. Api ca me bhante imaṁ dhammapariyāyaṁ sutvā lomāni haṭṭhāni. Ko nāmo ayaṁ bhante dhammapariyāyo"ti. Tasmātiha tvaṁ nāgasamāla imaṁ dhammapariyāyaṁ lomahaṁsanapariyāyo tveva naṁ dhārehīti.
Idamavoca bhagavā. Attamano āyasmā nāgasamālo bhagavato bhāsitaṁ abhinandīti.
Mahāsīhanādasuttaṁ dutiyaṁ.
[BJT Page 200]
1.2.3.
Mahādukkhakkhandha suttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaṁ nivāsetvā pattacīvaraṁ [page 084] ādāya sāvatthiyaṁ piṇḍāya pavisiṁsu. Atha kho tesaṁ bhikkhūnaṁ etadahosi: atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ, yannūna mayaṁ yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmāti.
2. Atha kho te bhikkhū yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamiṁsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṁ: samaṇo āvuso gotamo kāmānaṁ pariññaṁ paññāpeti. Mayampi kāmānaṁ pariññaṁ paññāpema. Samaṇo āvuso gotamo rūpānaṁ pariññaṁ paññāpeti. Mayampi rūpānaṁ pariññaṁ paññāpema. Samaṇo āvuso gotamo vedanānaṁ pariññaṁ paññāpeti. Mayampi vedanānaṁ pariññaṁ paññāpema. Idha no āvuso ko viseso ko adhippāyo kiṁ nānākaraṇaṁ, samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsaninti?
3. Atha kho te bhikkhū tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandiṁsu. Nappaṭikkosiṁsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṁsu bhagavato santike etassa bhāsitassa atthaṁ ājānissāmāti.
4. Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: idha mayaṁ bhante pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiyaṁ piṇḍāya pāvisimha. Tesaṁ no bhante amhākaṁ etadahosi: " atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ, yannūna mayaṁ yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkameyyāmā"ti. Atha kho mayaṁ bhante yenaññatitthiyānaṁ paribbājakānaṁ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṁ sammodimha sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdimha. Ekamantaṁ nisinne kho bhante te aññatitthiyā paribbājakā amhe etadavocuṁ: samaṇo āvuso gotamo kāmānaṁ pariññaṁ paññāpeti. Mayampi kāmānaṁ pariññaṁ paññāpema. Samaṇo āvuso gotamo rūpānaṁ pariññaṁ paññāpeti. Mayampi rūpānaṁ pariññaṁ paññāpema.
[BJT Page 202]
Samaṇo āvuso gotamo vedanānaṁ pariññaṁ paññāpeti. Mayampi vedanānaṁ pariññaṁ [page 085] paññāpema. Idha no āvuso ko viseso ko adhippāyo kiṁ nānākaraṇaṁ, samaṇassa vā gotamassa amhākaṁ vā yadidaṁ dhammadesanāya vā dhammadesanaṁ, anusāsaniyā vā anusāsaninti? Atha kho mayaṁ bhante tesaṁ aññatitthiyānaṁ paribbājakānaṁ bhāsitaṁ neva abhinandimha. Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha " bhagavato santike etassa bhāsitassa atthaṁ ājānissāmā"ti.
5. Evaṁ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: ko panāvuso kāmānaṁ assādo? Ko ādīnavo? Kiṁ nissaraṇaṁ ko rūpānaṁ assādo? Ko ādīnavo? Kiṁ nissaraṇaṁ? Ko vedanānaṁ assādo? Ko ādīnavo? Kiṁ nissaraṇanti? Evaṁ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti. Uttariñca vighātaṁ āpajjissanti. Taṁ kissa hetu? Yathā taṁ bhikkhave avisayasmiṁ. Nāhaṁ taṁ bhikkhave passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
6. Ko ca bhikkhave kāmānaṁ assādo? Pañcime bhikkhave kāmāguṇā. Katame pañca ? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā. Saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā ime kho bhikkhave pañca kāmaguṇā. Yaṁ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ kāmānaṁ assādo.
7. Ko ca bhikkhave kāmānaṁ ādīnavo? Idha bhikkhave kulaputto yena sippaṭṭhānena1 jīvikaṁ kappeti: yadi muddāya, yadi gaṇanāya, yadi saṅkhānena, yadi kasiyā, yadi gorakkhena, yadi issatthena, yadi rājaporisena, yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṁsamakasavātātapasiriṁsapasamphassehi rissamāno2, khuppipāsāya mīyamāno.3 Ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ [page 086] kāmādhikaraṇaṁ kāmānameva hetu.
-----------------------
1. Sippuṭṭhānena, syā, 2. Īrayamāno, katthaci, 3. Miyyamāno syā.
[BJT Page 204]
8. Tassa ce bhikkhave kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati: " moghaṁ vata me uṭṭhānaṁ, aphalo vata me vāyāmoti." Ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
9. Tassa ce bhikkhave kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṁ bhogānaṁ ārakkhādhikaraṇaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti: " kinti me bhoge neva rājāno hareyyuṁ na corā hareyyuṁ na aggi ḍaheyya na udakaṁ vaheyya1 na appiyā dāyādā hareyyu"nti. Tassa evaṁ ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā ḍahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati: 'yampi me ahosi tampi no natthī'ti. Ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
10. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gapahatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṁ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti. Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ. Ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
-----------------------
1. Vāheyya, katthaci.
[BJT Page 206]
11. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā ubhato viyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti. Sattiyāpi vijjhanti, asināpi sīsaṁ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
12. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānāsu sattīsupi [page 087] khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, ahivaggenapi omaddanti, asināpi sīsaṁ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ. Ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhirakaraṇaṁ kāmānameva hetu.
13. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaṁ rājāno gahetvā vividhā kammakāraṇā3 kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti eṇeyyakampi karonti, baḷisamaṁsikampi karonti kahāpaṇakampi karonti -
-------------------
1. Aṭṭāvalepanā, syā, 2. Chākaṇakāyapi, machasaṁ 3. Vividhāni kammakaraṇāni, syā.
[BJT Page 208]
Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapīṭhakampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaṁ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ. Ayampi bhikkhave kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
14. Puna ca paraṁ bhikkhave kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti. Te kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Ayaṁ1 bhikkhave kāmānaṁ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
15. Kiñca bhikkhave kāmānaṁ nissaraṇaṁ? Yo kho 2 bhikkhave kāmesu chandarāgavinayo, chandarāgappahānaṁ, idaṁ kāmānaṁ nissaraṇaṁ.
16. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti. Te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti netaṁ ṭhānaṁ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā [page 088] vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti. Te vata sāmaṁ vā kāme parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti ṭhānametaṁ vijjati.
17. Ko ca bhikkhave rūpānaṁ assādo? Seyyathāpi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā paṇṇarasa vassuddesikā vā soḷasa vassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī3 nāccodātā, paramā sā bhikkhave tasmiṁ samaye subhā vaṇṇanibhāti? Evaṁ bhante. Yaṁ kho bhikkhave subhaṁ vaṇṇanibhaṁ paṭicca uppajjati sukhaṁ somanassaṁ. Ayaṁ rūpānaṁ assādo.
-----------------------
1.Ayampi, machasaṁ. 2. Yoca kho, katthaci 3. Nātikāḷikā, syā.
[BJT Page 210]
18. Ko ca bhikkhave rūpānaṁ ādīnavo? Idha bhikkhave tameva bhaginiṁ passeyya aparena samayena āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā, jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantiṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ1 palitakesaṁ2 vilūnaṁ khalitaṁ siraṁ3 valitaṁ4 tilakāhata gattaṁ.5 Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
19. Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ6 taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
20. Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā, uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ. Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
21. Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ7 suvāṇehi vā8 khajjamānaṁ sigālehi vā8 khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ. Taṁ kiṁ maññatha [page 089] bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
22. Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nahārusambandhaṁ taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhisaṅkhalikaṁ nimmaṁsalohitamakkhitaṁ nahārusambandhaṁ. Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nahārusambandhaṁ. Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni10 aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ11 aññena kaṭaṭṭhikaṁ12 aññena piṭṭhikaṇṭakaṁ13 aññena sīsakaṭāhaṁ. Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
-----------------------
1. Khaṇḍadantiṁ sīmu: 2. Palitakesiṁ,sīmu. 3. Khalitasīraṁ, sīmu. Khalalitasīraṁ, syā 4. Valinaṁ, sīmu' 5. Tilakaṁhatagattiṁ, sīmu:
6.Sampavesiyamānaṁ, syā 7. Kaṅkehi vā khajjamānaṁ, machasaṁ. 8. Supāṇehi, sīmu, sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ, dīpīhi vā khajjamānaṁ, machasaṁ, 9. Siṅgālehi, machasaṁ. 10. Disāvidisāsu vikkhittāni, katthaci, 11. Ūruṭṭhikaṁ, machasaṁ. 12. Kaṭiṭṭhakaṁ, machasaṁ, 13. Piṭṭhiṭṭhikaṁ .. Dantaṭṭhikaṁ, machasaṁ.
[BJT Page 212]
23. Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto1ti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni pūñjakitāni terovassikāni. Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? Evaṁ bhante. Ayampi bhikkhave rūpānaṁ ādīnavo.
Puna ca paraṁ bhikkhave tameva bhaginiṁ passeyya sarīraṁ sīvathikāya chaḍḍitaṁ aṭṭhikāni pūtīni cuṇṇakajātāni. Taṁ kiṁ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaṁ bhante ayampi bhikkhave rūpānaṁ ādīnavo.
24. Kiñca bhikkhave rūpānaṁ nissaraṇaṁ? Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṁ. Idaṁ rūpānaṁ nissaraṇaṁ
25. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti, te vata sāmaṁ vā rūpe parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti netaṁ ṭhānaṁ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā rūpe parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti ṭhānametaṁ vijjati.
26. Ko ca bhikkhave vedanānaṁ assādo? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Yasmiṁ samaye bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhaya [page 090] vyābādhāya ceteti. Abyāpajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Abyāpajjhaparamāhaṁ bhikkhave vedanānaṁ assādaṁ vadāmi.
27. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.Yasmiṁ samaye bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Abyāpajjhaparamāhaṁ bhikkhave vedanānaṁ assādaṁ vadāmi.
Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti, taṁ tatiyaṁ jhānaṁ upasampajja viharati. Yasmiṁ samaye bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihirīti taṁ tatiyaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Abyāpajjhaparamāhaṁ bhikkhave vedanānaṁ assādaṁ vadāmi.
Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Yasmiṁ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Abyāpajjhaparamāhaṁ bhikkhave vedanānaṁ assādaṁ vadāmi.
-----------------------
1. Saṅkhavaṇṇa paṭibhāgāti, machasaṁ.
[BJT Page 214]
28. Ko ca bhikkhave vedanānaṁ ādīnavo? Yaṁ1 bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanānaṁ ādīnavo.
29. Kiñca bhikkhave vedanānaṁ nissaraṇaṁ? Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanānaṁ nissaraṇaṁ.
30. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti, te vata sāmaṁ vā vedanā2 parijānissanti, paraṁ vā tathattāya samādapessanti, yathā paṭipanno vedanā parijānissatīti netaṁ ṭhānaṁ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā vedanā parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno vedanā parijānissatīti ṭhānametaṁ vijjatīti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. [page 091]
Mahādukkhakkhandhasuttaṁ tatiyaṁ.
1.2.4.
Cūḷadukkhakkhandha suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:
2. Dīgharattāhaṁ bhante bhagavatā evaṁ dhammaṁ desitaṁ ajānāmi: lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso'ti. Evañcāhaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāmi: lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkilesoti. Atha ca pana me ekadā lobhadhammāpi cittaṁ pariyādāya tiṭṭhanti. Dosadhammāpi cittaṁ pariyādāya tiṭṭhanti. Mohadhammāpi cittaṁ pariyādāya tiṭṭhanti. Tassa mayhaṁ bhante evaṁ hoti: ko su nāma me dhammo ajjhattaṁ appahīno yena me ekadā lobhadhammāpi cittaṁ pariyādāya tiṭṭhanti, dosadhammāpi cittaṁ pariyādāya tiṭṭhanti, mohadhammāpi cittaṁ pariyādāya tiṭṭhantīti.
----------------------
1. Yā, katthaci, 2.Vedanaṁ, machasaṁ.
[BJT Page 216]
3. So eva kho te mahānāma dhammo ajjhattaṁ appahīno yena te ekadā lobhadhammāpi cittaṁ pariyādāya tiṭṭhanti, dosadhammāpi cittaṁ pariyādāya tiṭṭhanti, mohadhammāpi cittaṁ pariyādāya tiṭṭhanti so ca hi te mahānāma dhammo ajjhattaṁ pahīno abhavissa, na tvaṁ agāraṁ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. Yasmā ca kho te mahānāma so eva dhammo ajjhattaṁ appahīno, tasmā tvaṁ agāraṁ ajjhāvasasi, kāme paribhuñjasi.
4. Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti iti cepi mahānāma ariyasāvakassa yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, atha kho so neva tāva anāvaṭṭī kāmesu hoti.
5. Yato ca kho mahānāma ariyasāvakassa appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, atha kho so anāvaṭṭī kāmesu hoti.
6. Mayhampi [page 092] kho mahānāma pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi,1 so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ nājjhagamaṁ aññaṁ vā tato santataraṁ, atha khvāhaṁ neva tāva anāvaṭṭī. Kāmesu paccaññāsiṁ.
----------------------
1.Hoti, machasaṁ. Syā
[BJT Page 218]
7. Yato ca kho me mahānāma: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo" ti evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ aññañca tato santataraṁ, athāhaṁ anāvaṭṭī kāmesu paccaññāsiṁ.
8. Ko ca mahānāma kāmānaṁ assādo? Pañcime mahānāma kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho mahānāma pañca kāmaguṇā. Yaṁ kho mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ kāmānaṁ assādo.
9. Ko ca mahānāma kāmānaṁ ādīnavo? Idha mahānāma kulaputto yena sippaṭṭhānena jīvikaṁ kappeti: yadi muddāya yadi gaṇanāya yadi saṁṅkhātena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaṁsamakasavātātapasiriṁsapasamphassehi rissamāno, khuppipāsāya mīyamāno. Ayampi mahānāma kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
10. Tassa ce mahānāma kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati: " moghaṁ vata me uṭṭhānaṁ. Aphalo vata me vāyāmoti". Ayampi mahānāma kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
11. Tassa ce mahānāma kulaputtassa evaṁ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṁ bhogānaṁ ārakkhādhikaraṇaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti: " kinti me bhoge neva rājāno hareyyuṁ, na corā hareyyuṁ, na aggi ḍaheyya, na udakaṁ vaheyya, na appiyā dāyādā hareyyunti."
[BJT Page 220]
12. Tassa evaṁ ārakkhato gopayato te bhoge rājāno vā haranti. Corā vā haranti. Aggi vā ḍahati. Udakaṁ vā vahati. Appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati: yampi me ahosi tampi no natthīti. Ayampi mahānāma kāmānaṁ ādīnavo.Sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
13. Puna ca paraṁ mahānāma kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṁ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti. Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ. Ayampi mahānāma kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
14. Puna ca paraṁ mahānāma kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā ubhato viyūḷhaṁ saṅgāmaṁ pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaṁ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ. Ayampi mahānāma kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
15. Puna ca paraṁ mahānāma kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, abhivaggenapi omaddanti, asināpi sīsaṁ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ. Ayampi mahānāma kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
----------------------
1.Aṭṭāvalepatā, syā 2. Chakaṇakāyapi, machasaṁ.
[BJT Page 222]
16. Puna ca paraṁ mahānāma kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaṁ rājāno gahetvā vividhā1 kammakāraṇā2 kārenti. Kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, biḷaṅgathālikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ. Ayampi mahānāma kāmānaṁ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
17. Puna ca paraṁ mahānāma kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti. Te kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Ayaṁ mahānāma kāmānaṁ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṁ kāmādhikaraṇaṁ kāmānameva hetu.
18. Ekamidāhaṁ mahānāma samayaṁ rājagahe viharāmi gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā isigilipasse kāḷasilāyaṁ ubbhaṭṭhakā honti āsanapaṭikkhittā. Opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha khohaṁ mahānāma sāyanhasamayaṁ paṭisallānā vuṭṭhito yena isigili passe kāḷasilā yena te nigaṇṭhā tenupasaṅkamiṁ. Upasaṅkamitvā te nigaṇṭhe etadavocaṁ: kinnu tumhe āvuso nigaṇṭhā, ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā tippā kaṭukā vedanā vediyathāti? Evaṁ vutte mahānāma te nigaṇṭhā maṁ etadavocuṁ: nigaṇṭho āvuso nātaputto sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa [page 093] ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti -
---------------------
1. Vividhāni. 2. Kammakarāṇāni, syā.
[BJT Page 224]
So evamāha: "atthi vo nigaṇṭhā, pubbe pāpaṁ kammaṁ kataṁ taṁ imāya kaṭukāya dukkarakārikāya nijjaretha. Yaṁ panettha etarahi kāyena saṁvutā vācāya saṁvutā manasā saṁvutā taṁ āyatiṁ pāpassa kammassa akaraṇaṁ. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā, navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo. Āyatiṁ anavassavā kammakkhayo. Kammakkhayā dukkhakkhayo. Dukkhakkhayā vedanākkhayo. Vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī"ti. Tañca panamhākaṁ ruccati ceva khamati ca tena camhā attamanāti.
19. Evaṁ vutte ahaṁ mahānāma te nigaṇṭhe etadavocuṁ: kimpana tumhe āvuso nigaṇṭhā jānātha: 'ahuvamheva mayaṁ pubbe na nāhuvamhāti ? No hidaṁ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: akaramheva mayaṁ pubbe pāpaṁ kammaṁ. Nākaramhāti? No hidaṁ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: evarūpaṁ vā pāpaṁ kammaṁ akaramhāti? No hidaṁ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjaretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti? No hidaṁ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadanti? No hidaṁ āvuso. Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvamheva mayaṁ pubbe na nāhuvamhāti. Na jānātha: akaramheva mayaṁ pubbe pāpaṁ kammaṁ na nākaramhāti. Na jānātha: evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhāti. Na jānātha: ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjaretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti. Na jānātha: diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ kusalānaṁ dhammānaṁ upasampadaṁ. Evaṁ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurūrakammantā manussesu paccājātā, te nigaṇṭhesu pabbajantīti.
20. Na kho āvuso gotama sukhena sukhaṁ adhigantabbaṁ, dukkhena kho sukhaṁ adhigantabbaṁ. Sukhena [page 094] ca hāvuso gotama sukhaṁ adhigantabbaṁ abhavissa, rājā māgadho seniyo bimbisāro sukhaṁ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.
[BJT Page 226]
21. Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: " na kho āvuso gotama, sukhena sukhaṁ adhigantabbaṁ. Dukkhena kho sukhaṁ adhigantabbaṁ. Sukhena ca hāvuso gotama, sukhaṁ adhigantabbaṁ abhavissa, rājā māgadho seniyo bimbisāro sukhaṁ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti.
22. Api ca ahameva tattha paṭipucchitabbo: ko nu kho āyasmantānaṁ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?
23. Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: "na kho āvuso gotama sukhena sukhaṁ adhigantabbaṁ. Dukkhena kho sukhaṁ adhigantabbaṁ sukhena ca hāvuso gotama, sukhaṁ adhigantabbaṁ abhavissa, rājā māgadho seniyo bimbisāro sukhaṁ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti. Api ca tiṭṭhatetaṁ, idānipi mayaṁ āyasmantaṁ gotamaṁ pucchāma: ko nu kho āyasmantānaṁ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?
24. Tena hāvuso nigaṇṭhā tumheva tattha paṭipucchissāmi. Yathā vo khameyya, tathā naṁ byākareyyātha: taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro. Aniñjamāno kāyena abhāsamāno vācaṁ satta rattindivāni ekantasukhapaṭisaṁvedi1 viharitunti? No hidaṁ āvuso. Taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṁ charattindivāni ekantasukhapaṭisaṁvedī1 viharitunti? No hidaṁ āvuso. Taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṁ pañca rattindivāni ekantasukhapaṭisaṁvedī1 viharitunti? No hidaṁ āvuso. Taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṁ cattāri rattindivāni ekantasukhapaṭisaṁvedī1 viharitunti? No hidaṁ āvuso. Taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṁ tīṇi rattindivāni ekantasukhapaṭisaṁvedī1 viharitunti? No hidaṁ āvuso. Taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṁ dve rattindivāni ekantasukhapaṭisaṁvedī1 viharitunti? No hidaṁ āvuso. Taṁ kiṁ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṁ ekaṁ rattindivaṁ ekantasukhapaṭisaṁvedī viharitunti? No hidaṁ āvuso.
25. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ ekaṁ rattindivaṁ ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ dve rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ tīṇi rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ cattāri rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ pañca rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ cha rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Ahaṁ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaṁ satta rattindivāni ekantasukhapaṭisaṁvedī viharituṁ. Taṁ kiṁ maññathāvuso nigaṇṭhā, evaṁ sante ko sukhavihāritaro rājā vā māgadho seniyo bimbisāro ahaṁ vāti? Evaṁ sante āyasmāva [page 095] gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.
Idamavoca bhagavā. Attamano mahānāmo sakko bhagavato bhāsitaṁ abhinandīti.
Cūḷadukkhakkhandhasuttaṁ catutthaṁ.
---------------------
1. Ekantasukhaṁ paṭisaṁvedi, machasaṁ.
[BJT Page 228]
1.2.5.
Anumānasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā mahāmoggallāno bhaggesu viharati suṁsumāragire bhesakalāvane 2 migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ. Āyasmā mahāmoggallāno etadavoca: pavāreti cepi āvuso bhikkhū vadantu maṁ āyasmanto, vacanīyomhi āyasmantehīti. So ca hoti dubbaco dovacassakaraṇīyehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṁ. Atha kho naṁ sabrahmacārī na ceva vattabbaṁ maññanti. Na ca anusāsitabbaṁ maññanti na ca tasmiṁ puggale vissāsaṁ āpajjitabbaṁ maññanti.
2. Katame cāvuso dovacassakaraṇā dhammā?
Idhāvuso bhikkhu pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato. Yampāvuso bhikkhu pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato, ayampi dhammo dovacassakaraṇo.(1)
3. Puna ca paraṁ āvuso bhikkhu attukkaṁsako hoti paravambhī. Yampāvuso bhikkhu attukkaṁsako hoti paravambhī, ayampi dhammo dovacassakaraṇo. (2)
4. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhābhibhūto. Yampāvuso bhikkhu kodhano hoti kodhābhibhūto, ayampi dhammo dovacassakaraṇo. (3)
5. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhahetu upanāhī.Yampāvuso bhikkhu kodhano hoti kodhahetu upanāhī, ayampi dhammo dovacassakaraṇo. (4)
6. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī yampāvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī, ayampi dhammo dovacassakaraṇo. (5)
7. Puna ca paraṁ āvuso bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā.Yampāvuso bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā, ayampi dhammo dovacassakaraṇo. (6)
----------------------
1. Susumāragire, machasaṁ, 2. Bhesakaḷāvane, machasaṁ. Syā. Bhesalāvane - aṭṭha.
[BJT Page 230]
8. Puna ca paraṁ āvuso bhikkhu cudito1 codakena codakaṁ paṭippharati. Yampāvuso bhikkhu cudito codakena codakaṁ paṭippharati, ayampi dhammo dovacassakaraṇo. (7)
9. Puna ca paraṁ āvuso bhikkhu cudito1 codakena codakaṁ apasādeti. Yampāvuso bhikkhu cudito codakena codakaṁ apasādeti, ayampi dhammo dovacassakaraṇo. (7)
10. Puna [page 096] ca paraṁ āvuso bhikkhu cudito1 codakena codakassa paccāropeti. Yampāvuso bhikkhu cudito codakena codakassa paccāropeti, ayampi dhammo dovacassakaraṇo. (9)
11. Puna ca paraṁ āvuso bhikkhu cudito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena aññenaññaṁ paṭicarati, bahiddhā kataṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayampi dhammo dovacassakaraṇo.(10)
12. Puna ca paraṁ āvuso bhikkhu codakena apadāne na sampāyati. Yampāvuso bhikkhu cudito codakena apadāne na sampāyati, ayampi dhammo dovacassakaraṇo.(11)
13. Puna ca paraṁ āvuso bhikkhu makkhī hoti paḷāsī. Yampāvuso bhikkhu makkhī hoti paḷāsī, ayampi dhammo dovacassakaraṇo.(12)
14. Puna ca paraṁ āvuso bhikkhu issukī hoti maccharī. Yampāvuso bhikkhu issukī hoti maccharī, ayampi dhammo dovacassakaraṇo.(13)
15. Puna ca paraṁ āvuso bhikkhu saṭho hoti māyāvī.Yampāvuso bhikkhu saṭho hoti māyāvī, ayampi dhammo dovacassakaraṇo.(14)
16. Puna ca paraṁ āvuso bhikkhu thaddho hoti atimānī. Yampāvuso bhikkhu thaddho hoti atimānī, ayampi dhammo dovacassakaraṇo.(15)
17. Puna ca paraṁ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī2. Duppaṭinissaggī. Yampāvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī, ayampi dhammo dovacassakaraṇo. (16)
---------------------
1. Codito, machasaṁ 2. Ādhānaggāhī, machasaṁ
[BJT Page 232]
Ime vuccantāvuso dovacassakaraṇā dhammā.
18. No cepi āvuso bhikkhu pavāreti: vadantu maṁ āyasmanto, vacanīyomhi āyasmantehīti. So ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ. Atha kho naṁ sabrahmacārī vattabbañceva maññanti. Anusāsitabbañca maññanti. Tasmiñca puggale vissāsaṁ āpajjitabbaṁ maññanti.
19. Katame cāvuso sovacassakaraṇā dhammā?
Idhāvuso bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato. Yampāvuso bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato, ayampi dhammo sovacassakaraṇo.
20. Puna ca paraṁ āvuso bhikkhu anattukkaṁsako hoti aparavambhī. Yampāvuso bhikkhu anattukkaṁsako hoti aparavambhī, ayampi dhammo sovacassakaraṇo.
21. Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhābhibhūto. Yampāvuso bhikkhu na kodhano hoti na kodhābhibhūto, ayampi dhammo sovacassakaraṇo.
22. Puna ca paraṁ āvuso bhikkhu kodhano hoti na kodhahetu upanāhī. Yampāvuso bhikkhu na kodhano hoti na kodhahetu upanāhī, ayampi dhammo sovacassakaraṇo.
23. Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yampāvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī, ayampi dhammo sovacassakaraṇo.
24. Puna ca paraṁ āvuso bhikkhu na kodhano hoti na kodhasāmantā sāmantā vācaṁ nicchāretā.Yampāvuso bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā, ayampi dhammo sovacassakaraṇo.
25. Puna ca paraṁ āvuso bhikkhu cudito codakena codakaṁ na paṭippharati.Yampāvuso bhikkhu cudito codakena codakaṁ na paṭippharati, ayampi dhammo sovacassakaraṇo.
[BJT Page 234]
26. Puna ca paraṁ āvuso bhikkhu cudito codakena codakaṁ na apasādeti. Yampāvuso [page 097] bhikkhu cudito codakena codakaṁ na apasādeti, ayampi dhammo sovacassakaraṇo.
27. Puna ca paraṁ āvuso bhikkhu cudito codakena codakassa na paccāropeti, yampāvuso bhikkhu cudito codakena codakassa na paccāropeti ayampi dhammo sovacassakaraṇo.
28. Puna ca paraṁ āvuso bhikkhu cudito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, ayampi dhammo sovacassakaraṇo.
29. Puna ca paraṁ āvuso bhikkhu cudito codakena apadāne sampāyati. Yampāvuso bhikkhu cudito codakena apadāne sampāyati. Ayampi dhammo sovacassakaraṇo.
30. Puna ca paraṁ āvuso bhikkhu amakkhī hoti apaḷāsī. Yampāvuso bhikkhu amakkhī hoti apaḷāsī. Ayampi dhammo sovacassakaraṇo.
31. Puna ca paraṁ āvuso bhikkhu anissukī hoti amaccharī. Yampāvuso bhikkhu anissukī hoti amaccharī, ayampi dhammo sovacassakaraṇo.
32. Puna ca paraṁ āvuso bhikkhu asaṭho hoti amāyāvī. Yampāvuso bhikkhu asaṭho hoti amāyāvī. Ayampi dhammo sovacassakaraṇo.
33. Puna ca paraṁ āvuso bhikkhu atthaddho hoti anatimānī. Yampāvuso bhikkhu atthaddho hoti anatimānī, ayampi dhammo sovacassakaraṇo.
[BJT Page 236]
34. Puna ca paraṁ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. Yampāvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī, ayampi dhammo sovacassakaraṇo,
Ime vuccantāvuso sovacassakaraṇā dhammā.
35. Tatrāvuso bhikkhunā attanāva attānaṁ evaṁ anuminitabbaṁ:1 " yo khvāyaṁ puggalo pāpiccho pāpikānaṁ icchānaṁ vasaṁ gato, ayaṁ me puggalo appiyo amanāpo. Ahañceva kho panassaṁ pāpiccho pāpikānaṁ icchānaṁ vasaṁ gato, ahampassaṁ2 paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā na pāpiccho bhavissāmi na pāpikānaṁ icchānaṁ vasaṁ gatoti cittaṁ uppādetabbaṁ.
36. "Yo khvāyaṁ puggalo attukkaṁsako paravambhī, ayaṁ me puggalo appiyo amanāpo. Ahañceva kho panassaṁ attukkaṁsako paravambhī, ahampassaṁ paresaṁ appiyo amanāpo"ti. Evaṁ jānantenāvuso bhikkhunā 'anattukkaṁsako bhavissāmi aparavambhī 'ti cittaṁ uppādetabbaṁ.
37. "Yo khvāyaṁ puggalo kodhano kodhābhibhūto ayaṁ me puggalo appiyo amanāpo. Ahañceva kho panassaṁ kodhano kodhābhibhūto, ahampassaṁ paresaṁ appiyo amanāpo"ti. Evaṁ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhābhibhūto'ti cittaṁ uppādetabbaṁ.
38. "Yo khvāyaṁ puggalo kodhano kodhahetu upanāhī, ayaṁ me puggalo appiyo amanāpo. Ahañceva kho panassaṁ kodhano kodhahetu upanāhī, ahampassaṁ paresaṁ appiyo amanāpo"ti. Evaṁ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu upanāhī'ti cittaṁ uppādetabbaṁ.
39. "Yo khvāyaṁ puggalo kodhano kodhahetu abhisaṅgī, ayaṁ me puggalo appiyo amanāpo. Ahañceva kho panassaṁ kodhano kodhahetu abhisaṅgī, ahampassaṁ paresaṁ appiyo amanāpo"ti. Evaṁ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu abhisaṅgī'ti cittaṁ uppādetabbaṁ.
--------------------
1. Anumānitabbaṁ, syā. 2. Ahampāssaṁ, machasaṁ.
[BJT Page 238]
40. "Yo khvāyaṁ puggalo kodhano kodhasāmantā vācaṁ nicchāretā, ayaṁ me puggalo appiyo amanāpo. Ahañceva kho panassaṁ kodhano kodhasāmantā vācaṁ nicchāretā, ahampassaṁ paresaṁ appiyo amanāpo"ti. Evaṁ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi. Na kodhasāmantā vācaṁ nicchāressāmī"ti cittaṁ uppādetabbaṁ.
41. "Yo khvāyaṁ puggalo cudito codakena paṭippharati ayaṁ [page 098] me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaṁ paṭipphareyyaṁ, ahampassaṁ paresaṁ appiyo amanāpo"ti, evaṁ jānantenāvuso bhikkhunā 'cudito codakena codakaṁ na paṭippharissāmī"ti cittaṁ uppādetabbaṁ.
42. "Yo khvāyaṁ puggalo cudito codakena codakaṁ apasādeti. Ayaṁ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaṁ apasādeyyaṁ, ahampassaṁ paresaṁ appiyo amanāpo"ti, evaṁ jānantenāvuso bhikkhunā 'cudito codakena codakaṁ na apasādessāmī"ti cittaṁ uppādetabbaṁ.
43. "Yo khvāyaṁ puggalo cudito codakena codakassa paccāropeti, ayaṁ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakassa paccāropeyyaṁ, ahampassaṁ paresaṁ appiyo amanāpo"ti, evaṁ jānantenāvuso bhikkhunā 'cudito codakena codakassa na paccāropessāmī"ti cittaṁ uppādetabbaṁ.
44. "Yo khvāyaṁ puggalo cudito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṁ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena aññenaññaṁ paṭicareyyaṁ bahiddhā kathaṁ apanāmeyyaṁ kopañca dosañca appaccayañca pātukareyyaṁ, ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā "cudito codakena na aññenaññaṁ paṭicarissāmi. Na bahiddhā kathaṁ apanāmessāmi. Na kopañca dosañca appaccayañca pātukarissāmī"ti cittaṁ uppādetabbaṁ.
[BJT Page 240]
45. " Yo khvāyaṁ puggalo cudito codakena apadāne na sampāyati, ayaṁ me puggalo appiyo amanāpo. Ahañceva kho pana cudito codakena apadāne na sampāyeyyaṁ, ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā "cudito codakena apadāne sampāyissāmi"ti cittaṁ uppādetabbaṁ.
46. "Yo khvāyaṁ puggalo makkhī paḷāsi, ayaṁ me puggalo appiyo amanāpo, ahañceva kho panassaṁ makkhī paḷāsī, ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā " amakkhī bhavissāmi apaḷāsī"ti cittaṁ uppādetabbaṁ.
47. "Yo khvāyaṁ puggalo issukī maccharī, ayaṁ me puggalo appiyo amanāpo, ahañceva kho panassaṁ issukī maccharī , ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā "anissukī bhavissāmi amaccharī"ti cittaṁ uppādetabbaṁ.
48. "Yo khvāyaṁ puggalo saṭho māyāvī , ayaṁ me puggalo appiyo amanāpo, ahañceva kho panassaṁ saṭho māyāvī, ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā "asaṭho bhavissāmi amāyāvī"ti cittaṁ uppādetabbaṁ.
49. "Yo khvāyaṁ puggalo thaddho atimānī , ayaṁ me puggalo appiyo amanāpo, ahañceva kho panassaṁ thaddho atimānī , ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā "atthaddho bhavissāmi anatimānī"ti cittaṁ uppādetabbaṁ.
50. "Yo khvāyaṁ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ayaṁ me puggalo appiyo amanāpo, ahañceva kho panassaṁ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ahampassaṁ paresaṁ appiyo amanāpo"ti evaṁ jānantenāvuso bhikkhunā" asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggīti" cittaṁ uppādetabbaṁ.
[BJT Page 242]
51. Tatrāvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi pāpiccho pāpikānaṁ icchānaṁ vasaṁ gato"ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "pāpiccho khomhi pāpikānaṁ icchānaṁ vasaṁ gato"ti. Tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " na khomhi pāpiccho na pāpikānaṁ icchānaṁ vasaṁ gato"ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
52. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi attukkaṁsako paravambhī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: " attukkaṁsako khomhi paravambhī "ti. Tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ sace panāvuso [page 099] bhikkhu paccavekkhamāno evaṁ jānāti: " anattukkaṁsako khomhi aparavambhī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
53. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi kodhano kodhābhibhūto 'ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "kodhano khomhi kodhābhibhūto"ti. Tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: "na khomhi kodhano na kodhābhibhūto"ti,1 tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
54. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi kodhano kodhahetu upanāhī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "kodhano khomhi kodhahetu upanāhī"ti. Tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: "na khomhi kodhano na kodhahetu upanāhī"ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
-------------------
1. Na khomhi kodhano kodhābhibhūtoti, sīmu. Machasaṁ.
[BJT Page 244]
55. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi kodhahetu abhisaṅgī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "kodhano khomhi kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: "na khomhi kodhano na kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā
Teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
56. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi kodhano kodhasāmantā vācaṁ nicchāretā"ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "kodhano khomhi kodhasāmantā vācaṁ nicchāretā"ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: "na khomhi kodhano na kodhasāmantā vācaṁ nicchāretā"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
57. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi cudito codakena codakaṁ paṭippharāmī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cudito khomhi codakena codakaṁ paṭippharāmi "ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " cūdito khomhi codakena codakaṁ na paṭipparāmi"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
58. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi cudito codakena codakaṁ apasādemī"ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cūdito khomhi codakena codakaṁ apasādemī"ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cudito khomhi codakena codakaṁ na apasādemī"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
[BJT Page 246]
59. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi cudito codakena codakassa paccāropemi"ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cudito khomhi codakena codakassa paccāropemī "ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " cudito khomhi codakena codakassa na paccāropemī"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
60. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi cudito codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cudito khomhi codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cudito khomhi codakena na aññenaññaṁ paṭicarāmi. Na bahiddhā kathaṁ apanāmemi. Na kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
61. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi cudito codakena apadāne na sampāyāmī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "cudito khomhi codakena apadāne na sampāyāmī"ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " cudito khomhi codakena apadāne sampāyāmī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
[BJT Page 248]
62. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi makkhī paḷāsī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: "makkhī khomhi paḷāsī"ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " amakkhī khomhi apaḷāsī" ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
63. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi issukī maccharī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: " issukī khomhi maccharī" ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhū paccavekkhamāno evaṁ jānāti:" anissukī khomhi amaccharī "ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
64. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi saṭho māyāvī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: " saṭho khomhi māyāvī "ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " asaṭho khomhi amāyāvī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
65. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: " kinnu khomhi thaddho atimānīti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: " thaddho khomhi atimānī "ti, tenāvuso bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " atthaddho khomhi anatimānī "ti, tenāvuso bhikkhunā teneva pīti pāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
[BJT Page 250]
66. Puna ca paraṁ āvuso bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ: "kinnu khomhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī "ti. Sace āvuso bhikkhu paccavekkhamāno evaṁ jānāti: " sandiṭṭhiparāmāsī khomhi ādhānagāhī duppaṭinissaggī "ti, tenāvuso [page 100] bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno evaṁ jānāti: " asandiṭṭhiparāmāsī khomhi anādhānagāhī suppaṭinissaggī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
67. Sace āvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesaṁ yeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
68. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko1 ādāse vā pariyodāte acche vā udapatte2 sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṁ vā aṅgaṇaṁ vā teneva attamano hoti: " lābhā vata me, parisuddhaṁ vata me"ti. Evameva kho āvuso sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesaṁ yeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesūti.
Idamavocāyasmā mahāmoggallāno, attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti. [page 101]
Anumānasuttaṁ pañcamaṁ.
--------------------
1. Maṇḍanajātiko, machasaṁ 2. Udakapatte, machasaṁ.
[BJT Page 252]
1.2.6
Cetokhilasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā1 appahīnā, pañca cetaso vinibandhā2 asamucchinnā, so vatimasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti netaṁ ṭhānaṁ vijjati.
3. Katamassa3 pañca cetokhilā appahīnā honti ?
Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetokhilo appahīno hoti.
4. Puna ca paraṁ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ dutiyo cetokhilo appahīno hoti.
5. Puna ca paraṁ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati, ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ tatiyo cetokhilo appahīno hoti.
---------------------
1. Cetokhīlā, syā. 2.Vinibaddhā, sīmu. 3. Katamāssa, machasaṁ.
[BJT Page 254]
6. Puna ca paraṁ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ catuttho cetokhilo appahīno hoti.
7. Puna ca paraṁ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto1. Yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ pañcamo cetokhilo appahīno hoti.
Imassa2 pañca cetokhilā appahīnā honti.
8. Katamassa pañca cetaso vinibandhā asamucchinnā honti?
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando3 avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhātāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetaso vinibandho asamucchinno hoti. [page 102]
9. Puna ca paraṁ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ dutiyo cetaso vinibandho asamucchinno hoti.
-----------------------
1. Khīlajāto, syā. 2. Imāssa, machasaṁ. 3.Avigatacchando, machasaṁ.
[BJT Page 256]
10. Puna ca paraṁ bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ tatiyo cetaso vinibandho asamucchinno hoti.
11. Puna ca paraṁ bhikkhave bhikkhu yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ1 middhasukhaṁ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ catuttho cetaso vinibandho asamucchinno hoti.
12. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: imināhaṁ sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vāti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ pañcamo cetaso vinibandho asamucchinno hoti.
Imassa pañca cetaso vinibandhā asamucchinnā honti.
13. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vatimasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ āpajjissatīti netaṁ ṭhānaṁ vijjati.
---------------------
1.Phassasukhaṁ, katthaci.
[BJT Page 258]
14. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vatimasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti ṭhānametaṁ vijjati.
15. Katamassa pañca cetokhilā pahīnā honti?
Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati. Adhimuccati, sampasīdati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ paṭhamo cetokhilo pahīno hoti.
16. Puna ca paraṁ bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ dutiyo cetokhilo pahīno hoti.
17. Puna ca paraṁ bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ tatiyo cetokhilo pahīno hoti.
18. Puna ca paraṁ bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati [page 103] ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ catuttho cetokhilo pahīno hoti.
[BJT Page 260]
19. Puna ca paraṁ bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto.1 Yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ pañcamo cetokhilo pahīno hoti.
Imassa pañca cetokhilā pahīnā honti.
20. Katamassa pañca cetaso vinibandhā susamucchinnā honti?
Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātacacāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ paṭhamo cetaso vinibandho susamucchinno hoti.
21. Puna ca paraṁ bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ dutiyo cetaso vinibandho susamucchinno hoti.
22. Puna ca paraṁ bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ tatiyo cetaso vinibandho susamucchinno hoti.
----------------------
1. Na anattamano anāhatacitto akhilajāto, machasaṁ. Na anattamano na āhatacitto na akhilajāto, sasa syā,
[BJT Page 262]
23. Puna ca paraṁ bhikkhave bhikkhu na yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ1 middhasukhaṁ anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṁ catuttho cetaso vinibandho susamucchinno hoti.
24. Puna ca paraṁ bhikkhave bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu na aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati: imināhaṁ sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vāti, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṁ pañcamo cetaso vinibandho susamucchinno hoti.
Imassa pañca cetaso vinibandhā susamucchinnā honti.
25. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetaso vinibandhā susumucchinnā, so vatimasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatīti ṭhānametaṁ vijjati.
26. So chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ussoḷhiyeva1 pañcamī.
27. Sa kho so bhikkhave evaṁ ussoḷhī [page 104] pannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,2 bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa va dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya: aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyunti. Atha kho bhabbāva te kukkuṭa potakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ. Evameva kho bhikkhave evaṁ ussoḷhī pannarasaṅgasamannāgato bhikkhu bhabbo sambodhāya, bhabbo abhinibbhidāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Cetokhilasuttaṁ chaṭṭhaṁ.
---------------------
1. Ussoḷhīyeva, machasaṁ 2.Abhinibbidāya, machasaṁ.
[BJT Page 264]
1.2.7
Vanapatthasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhavā etadavoca:
2. Vanapatthapariyāyaṁ vo bhikkhave desissāmi taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
3. Idha bhikkhave bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati. Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca khome 1 pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti [page 105] paṭisañcikkhitabbaṁ: " ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasa bhāgaṁ vā tamhā vanapatthā pakkamitabbaṁ, na vatthabbaṁ.
4. Idha pana bhikkhave bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati. Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ,"ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi.Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.
----------------------
1.Yecime katthaci.
[BJT Page 266]
Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṁ, na vatthabbaṁ.
5. Idha pana bhikkhave bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati. Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā , te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: [page 106] "ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṁ vanapatthe vatthabbaṁ, na pakkamitabbaṁ.
6. Idha pana bhikkhave bhikkhu aññataraṁ vanapattha upanissāya viharati. Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ.
[BJT Page 268]
"Ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṁ vanapatthe vatthabbaṁ, na pakkamitabbaṁ.
7. Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati. Tassa taṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: " ahaṁ kho imaṁ gāmaṁ upanissāya viharāmi. Tassa me imaṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasa bhāgaṁ vā tamhā gāmā pakkamitabbaṁ, na vatthabbaṁ
Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati. Tassa taṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ,"ahaṁ kho imaṁ gāmaṁ upanissāya viharāmi.Tassa me imaṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana imaṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā gāmantā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati. Tassa taṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: "ahaṁ kho imaṁ gāmaṁ upanissāya viharāmi. Tassa me imaṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana imaṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṁ gāme vatthabbaṁ, na pakkamitabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati. Tassa taṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ.
"Ahaṁ kho imaṁ gāmaṁ upanissāya viharāmi. Tassa me imaṁ gāmaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṁ gāme vatthabbaṁ, na pakkamitabbaṁ.
Idha bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati. Tassa taṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime 1 pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: " ahaṁ kho imaṁ nigamaṁ upanissāya viharāmi. Tassa me imaṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā tamhā nigamā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati. Tassa taṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ,"ahaṁ kho imaṁ nigamaṁ upanissāya viharāmi.Tassa me imaṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā nigamā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati. Tassa taṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: "ahaṁ kho imaṁ nigamaṁ upanissāya viharāmi. Tassa me imaṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṁ nigame vatthabbaṁ, na pakkamitabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati. Tassa taṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ.
"Ahaṁ kho imaṁ nigamaṁ upanissāya viharāmi. Tassa me imaṁ nigamaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṁ nigame vatthabbaṁ, na pakkamitabbaṁ.
Idha bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati. Tassa taṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: " ahaṁ kho imaṁ nagaraṁ upanissāya viharāmi. Tassa me imaṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā tamhā nagarā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati. Tassa taṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ,"ahaṁ kho imaṁ nagaraṁ upanissāya viharāmi. Tassa me imaṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā nagarā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati. Tassa taṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: "ahaṁ kho imaṁ nagaraṁ upanissāya viharāmi. Tassa me imaṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṁ nagare vatthabbaṁ, na pakkamitabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati. Tassa taṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ. "Ahaṁ kho imaṁ nagaraṁ upanissāya viharāmi. Tassa me imaṁ nagaraṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṁ nagare vatthabbaṁ, na pakkamitabbaṁ.
Idha bhikkhave bhikkhu aññataraṁ janapadaṁ upanissāya viharati. Tassa taṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: " ahaṁ kho imaṁ janapadaṁ upanissāya viharāmi. Tassa me imaṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā tamhā janapadā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ janapadaṁ upanissāya viharati. Tassa taṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ,"ahaṁ kho imaṁ janapadaṁ upanissāya viharāmi.Tassa me imaṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī" ti tena bhikkhave bhikkhunā saṅkhāpi tamhā janapadā pakkamitabbaṁ, na vatthabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ janapadaṁ upanissāya viharati. Tassa taṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: "ahaṁ kho imaṁ janapadaṁ upanissāya viharāmi. Tassa taṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiṁ janapade vatthabbaṁ, na pakkamitabbaṁ.
Idha pana bhikkhave bhikkhu aññataraṁ janapadaṁ upanissāya viharati. Tassa taṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ.
"Ahaṁ kho imaṁ janapadaṁ upanissāya viharāmi. Tassa me imaṁ janapadaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiṁ janapade vatthabbaṁ, na pakkamitabbaṁ.
8. Idha pana pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati. Tassa taṁ puggalaṁ upanissāya viharato [page 107] anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: " ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā puggalo anāpucchā pakkamitabbaṁ1 nānubandhitabbo.
9. Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati. Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:
-------------------
1. Pakkamitabbo, syā pu ci
[BJT Page 270]
"Ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā. Cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaṁ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaṁ1 nānubandhitabbo.
10. Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati. Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti.Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: "ahaṁ kho imaṁ puggalaṁ upanissāya [page 108] viharāmi tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaṁ pabbajito. Na senāsanahetu agārasmā anagāriyaṁ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito. Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaṁ1
--------------------
1. Anāpucchā pakkamitabbo,syā,
[BJT Page 272]
10. Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati. Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ: "ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaṁ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena samudāgacchanti"ti. Tena bhikkhave bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṁ api panujjamānenapīti:
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Vanapatthasuttaṁ sattamaṁ.
1.2.8.
Madhupiṇḍikasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya kapilavatthuṁ piṇḍāya pāvisi, kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena mahāvanaṁ tenupasaṅkami divāvihārāya. Mahāvanaṁ ajjhogahetvā1 beluvalaṭṭhikāya2 mūle divāvihāraṁ nisīdi. Daṇḍapāṇīpi kho sakko jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena mahāvanaṁ tenupasaṅkami. Mahāvanaṁ ajjhogahetvā yena beluvalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā daṇḍamolubbha ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho daṇḍapāṇī sakko bhagavantaṁ etadavoca:
--------------------
1. Ajjhogāhetvā, machasaṁ. 2. Veluvalaṭṭhikāya, syā.
[BJT Page 274]
" Kiṁvādī samaṇo, kimakkhāyī"ti?
" Yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusenti. Evaṁ vādī kho ahaṁ āvuso evamakkhāyī"ti. Evaṁ vutte daṇḍapāṇī sakko sīsaṁ [page 109] okampetvā jivhaṁ nillāḷetvā1 tivisākhaṁ naḷāṭikaṁ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
2. Atha kho bhagavā sāyanhasamayaṁ patisallāṇā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: idhāhaṁ bhikkhave pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya kapilavatthuṁ piṇḍāya pāvisiṁ. Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena mahāvanaṁ tenupasaṅkamiṁ divāvihārāya. Mahāvanaṁ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṁ nisīdiṁ. Daṇḍapāṇīpi kho bhikkhave sakko jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena mahāvanaṁ tenupasaṅkami. Mahāvanaṁ ajjhogahetvā yena beluvalaṭṭhikā yenāhaṁ tenupasaṅkami. Upasaṅkamitvā mama saddhiṁ2 sammodi. Sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā daṇḍamolubbha ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho bhikkhave daṇḍapāṇī sakko maṁ etadavoca: " ki vādī samaṇo, kimakkhāyī"ti?
3. Evaṁ vutte ahaṁ bhikkhave daṇḍapāṇiṁ sakkaṁ etadavocaṁ: "yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusenti, evaṁ vādī kho ahaṁ āvuso evamakkhāyī"ti. Evaṁ vutte bhikkhave daṇḍapāṇī sakko sīsaṁ okampetvā jivhaṁ nillāḷetvā tivisākhaṁ naḷāṭikaṁ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.
4. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: " kiṁvādī pana bhante bhagavā sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati? Kathañca pana bhante bhagavantaṁ kāmehi visaṁyuttaṁ viharantaṁ taṁ brāhmaṇaṁ akathaṅkathiṁ chinnakukkuccaṁ bhavābhave vītataṇhaṁ saññā nānusentī"ti.
-------------------
1. Nillāṭetvā, machasaṁ 2. Mayā saddhiṁ,machasaṁ
[BJT Page 276]
5 Yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ,1 esevanto rāgānusayānaṁ. Esevanto paṭighānusayānaṁ. Esevanto [page 110] diṭṭhānusayānaṁ. Esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti. Idamavoca bhagavā, idaṁ vatvā2 sugato uṭṭhāyāsanā vihāraṁ pāvisi.
6. Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi: " idaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ,1 esevanto rāgānusayānaṁ. Esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ. Esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā"ti.
7. Atha kho tesaṁ bhikkhūnaṁ etadahosi: " ayaṁ ceva āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā"ti.
------------------
1.Ajjhositabbaṁ, machasaṁ 2. Vatvāna, machasaṁ.
[BJT Page 278]
8. Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodiṁsu. Samamodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ: idaṁ kho no āvuso kaccāna bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho. " Yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ, esevanto rāgānusayānaṁ. Esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ.Etthete pāpakā akusalā dhammā aparisesā nirujjhantī"ti. Tesaṁ no āvuso kaccāna amhākaṁ acirapakkantassa bhagavato etadahosi: "idaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ, esevanto rāgānusayānaṁ. Esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ. Esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ.Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ vibhajeyyāti? Tesaṁ no āvuso kaccāna amhākaṁ etadahosi: ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrambhacārīnaṁ. [page 111] pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā "ti. Vibhajatāyasmā mahākaccānoti.
9. Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya, evaṁ sampadamidaṁ, āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha. So hāvuso bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā, pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi, tathāgato. So ceva panetassa kālo ahosi yaṁ bhagavantaṁ yeva etamatthaṁ paṭipuccheyyātha. Yathā no bhagavā vyākareyya, tathā naṁ dhāreyyāthāti.
10. Addhāvuso kaccāna bhagavā jānaṁ jānāti, passaṁ passati. Cakkhubhūto ñāṇabhūto, dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi. Tathāgato. So ceva panetassa kālo ahosi yaṁ bhagavantaṁ yeva etamatthaṁ paṭipuccheyyāma. Yathā no bhagavā vyākareyya, tathā naṁ dhāreyyāma.
[BJT Page 280]
Api cāyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajatāyasmā mahākaccāno agarukatvāti.
11. Tenahāvuso suṇātha, sādhukaṁ manasi karotha, bhāsisasāmī ti. Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ āyasmā mahākaccāno etadavoca: yaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, " yatonidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ, esevanto rāgānusayānaṁ. Esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ. Esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Imassa kho ahaṁ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:
12. Cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Yaṁ vedeti, taṁ [page 112] sañjānāti. Yaṁ sañjānāti taṁ vitakketi. Yaṁ vitakketi taṁ papañceti. Yaṁ papañceti tato nidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañcāvuso paṭicca sadde ca uppajjati sotaviññāṇaṁ tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Yaṁ vedeti, taṁ sañjānāti. Yaṁ sañjānāti taṁ vitakketi. Yaṁ vitakketi taṁ papañceti. Yaṁ papañceti. Tatonidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu sotaviññeyyesu saddesu. Ghānañcāvuso paṭicca gandhe ca uppajjati ghānaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Yaṁ vedeti, taṁ sañjānāti. Yaṁ sañjānāti taṁ vitakketi. Yaṁ vitakketi taṁ papañceti. Yaṁ papañceti. Tatonidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu ghānaviññeyyesu gandhesu. Jivhañcāvuso paṭicca rase ca uppajjati jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Yaṁ vedeti, taṁ sañjānāti. Yaṁ sañjānāti taṁ vitakketi. Yaṁ vitakketi taṁ papañceti. Yaṁ papañceti. Tatonidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu jivhāviññeyyesu rasesu. Kāyañcāvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Yaṁ vedeti, taṁ sañjānāti. Yaṁ sañjānāti taṁ vitakketi. Yaṁ vitakketi taṁ papañceti. Yaṁ papañceti tato nidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu kāyaviññeyyesu phoṭṭhabbesu. Manañcāvuso paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā vedanā. Yaṁ vedeti taṁ sañjānāti. Yaṁ sañjānāti taṁ vitakketi. Yaṁ vitakketi taṁ papañceti. Yaṁ papañceti tatonidānaṁ purisaṁ papañcasaññāsaṅkhā samudācaranti. Atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
13. So vatāvuso cakkhusmiṁ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati.
[BJT Page 282]
14. So vatāvuso sotasmiṁ sati sadde sati sotaviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati.
So vatāvuso ghānasmiṁ sati gandhe sati ghānaviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati.
So vatāvuso jivhāya sati rase sati jivhāviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati.
So vatāvuso kāyasmiṁ sati phoṭṭhabbe sati kāyaviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati.
So vatāvusomanasmiṁ sati dhamme sati manoviññāṇe sati phassapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Phassapaññattiyā sati vedanāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vedanāpaññattiyā sati saññāpaññattiṁ paññāpessatīti ṭhānametaṁ vijjati saññāpaññattiyā sati vitakkapaññattiṁ paññāpessatīti ṭhānametaṁ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññā pessatīti ṭhānametaṁ vijjati.
15. So vatāvuso cakkhusmiṁ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati.
16. So vatāvuso sotasmiṁ asati sadde asati sotaviññāṇe asati phassapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati.
So vatāvuso ghānasmiṁ asati gandhe asati ghānaviññāṇe asati phassapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati.
So vatāvuso jivhāya asati rase asati jivhāviññāṇe asati phassapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati.
So vatāvuso kāyasmiṁ asati phoṭṭhabbe asati kāyaviññāṇe asati phassapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati.
So vatāvuso manasmiṁ asati dhamme asati manoviññāṇe asati phassapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Phassapaññattiyā asati vedanāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vedanāpaññattiyā asati saññāpaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Saññāpaññattiyā asati vitakkapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṁ paññāpessatīti netaṁ ṭhānaṁ vijjati.
[BJT Page 284]
17. Yaṁ kho no āvuso bhagavā [page 113] saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, " yatho nidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ, esevanto rāgānusayānaṁ esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ. Esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Imassa kho ahaṁ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁ yeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha. Yathā no bhagavā vyākaroti tathā naṁ dhāreyyāthāti.
18. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
19. " Yaṁ kho no bhante bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, " yatho nidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ, esevanto rāgānusayānaṁ esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ. Esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Tesaṁ no bhante amhākaṁ acirapakkantassa bhagavato etadahosi: " idaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, ' yatho nidānaṁ bhikkhu purisaṁ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ, esevanto rāgānusayānaṁ esevanto paṭighānusayānaṁ. Esevanto diṭṭhānusayānaṁ esevanto vicikicchānusayānaṁ. Esevanto mānānusayānaṁ. Esevanto bhavarāgānusayānaṁ. Esevanto avijjānusayānaṁ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaṁ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā"ti.
[BJT Page 286]
" Tesaṁ no bhante amhākaṁ etadahosi: ayaṁ kho āyasmā mahā kaccāno satthu ceva saṁvaṇṇito. Sambhāvito ca viññūnaṁ sabrahmacārīnaṁ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā"ti.
21. " Atha kho mayaṁ bhante yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṁ [page 114] mahākaccānaṁ etamatthaṁ paṭipucchimha. Tesaṁ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi byañjanehi attho vibhatto"ti.
22. Paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave mahākaccāno. Mañcepi tumhe bhikkhave etamatthaṁ paṭipuccheyyātha, ahampi naṁ evamevaṁ vyākareyyaṁ, yathā taṁ mahākaccānena vyākataṁ eso cevetassa attho, evañca naṁ dhārethāti.
23. Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: seyyathāpi bhante puriso jighacchādubbalyapareto madhupiṇḍikaṁ adhigaccheyya, so yato yato sāyeyya labhetheva sāduṁ rasaṁ asecanakaṁ, evameva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaṁ upaparikkheyya labhetheva attamanataṁ labhetha cetaso pasādaṁ. Ko nāmo ayaṁ bhante dhammapariyāyoti? Tasmātiha tvaṁ ānanda, imaṁ dhammapariyāyaṁ madhupiṇḍikapariyāyotveva naṁ dhārehīti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
Madhupiṇḍikasuttaṁ aṭṭhamaṁ.
[BJT Page 288]
1.2.9
Dvedhāvitakkasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: yannūnāhaṁ dvedhā1 katvā dvedhā katvā vitakke vihareyyanti. So kho ahaṁ bhikkhave yo cāyaṁ kāmavitakko yo ca byāpādavitakko yo ca vihiṁsāvitakko, imaṁ ekaṁ bhāgamakāsiṁ. Yo cāyaṁ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṁsāvitakko, imaṁ dutiyaṁ bhāgamakāsiṁ.
3. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato [page 115] uppajjati kāmavitakko. So evaṁ pajānāmi: uppanno kho me ayaṁ kāmavitakko. So ca kho attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko. Attavyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. Paravyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati ubhayavyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṁvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. So kho ahaṁ bhikkhave uppannuppannaṁ kāmavitakkaṁ pajahameva2 vinodameva'3 byanteva 4 naṁ akāsiṁ.
4. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko. So evaṁ pajānāmi: uppanno kho me ayaṁ byāpādavitakko. So ca kho attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhayapi saṁvattati, paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko. Attavyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. Paravyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati ubhayavyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṁvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. So kho ahaṁ bhikkhave uppannuppannaṁ byāpādavitakkaṁ pajahameva2 vinodameva'3 byanteva 4 naṁ akāsiṁ.
Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati vihiṁsāvitakko. So evaṁ pajānāmi: uppanno kho me ayaṁ vihiṁsāvitakko. So ca kho attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, saṁvattati, paññānirodhiko vighātapakkhiko anibbānasaṁvattaniko. Attavyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. Paravyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati ubhayavyābādhāya saṁvattatītipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati, paññānirodhiko vighātapakkhiko anibbānasaṁvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaṁ gacchati. So kho ahaṁ bhikkhave uppannuppannaṁ vihiṁsāvitakkaṁ pajahameva2 vinodameva'3 byanteva 4 naṁ akāsiṁ.
------------------
1. Dvidhā, machasaṁ, 2 pajahāmeva, sīmu. Pajjahameva, syā. 3. Vinodemeva, sīmu. Vinodanameva, syā. 4. Byantameva, machasaṁ, syā.
[BJT Page 290]
5. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṁ. Kāmavitakkaṁ bahulamakāsi. Tassa taṁ kāmavitakkāya cittaṁ namati. Byāpādavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi abyāpādavitakkaṁ. Byāpādavitakkaṁ bahulamakāsi. Tassa taṁ byāpādavitakkāya cittaṁ namati. Vihiṁsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṁsāvitakkaṁ. Vihiṁsāvitakkaṁ bahulamakāsi. Tassa taṁ vihiṁsāvitakkāya cittaṁ namati.
6. Seyyathāpi bhikkhave vassānaṁ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya1 sannirundheyya2 sannivāreyya. Taṁ kissa hetu? Passati hi so bhikkhave gopālako tatonidānaṁ vadhaṁ vā bandhaṁ3 vā jāniṁ vā garahaṁ vā. Evameva kho ahaṁ bhikkhave addasaṁ akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ.
[page 116]
7. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaṁ pajānāmi: uppanno kho me ayaṁ nekkhammavitakko. So ca kho nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, paññāvuddhiko avighātapakkhiko nibbānasaṁvattaniko. Rattiñcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Divasañcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Rattindivañcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Api ca kho me aticiraṁ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante4 cittaṁ ūhaññeyya.5 Ūhate 6 citte ārā cittaṁ samādhimhāti. So kho ahaṁ bhikkhave ajjhattameva cittaṁ saṇṭhapemi sannisādemi7 ekodiṁ8 karomi samādahāmi. Taṁ kissa hetu: mā me cittaṁ ūhaññī ti.9
-------------------
1. Paṭikoṭeyya, machasaṁ, paṭikoṭṭeyya, syā, 2 .Sanniruddheyya, syā. 3. Bandhanaṁ,machasaṁ 4. Kilamatte, katthaci 5. Ohaññeyya,syā. 6. Ohate,syā 7.Sannisīdemi. Syā 8. Ekodi,[PTS 9.] Ugghāṭīti, syā. Uhanīti,[PTS]
[BJT Page 292]
8. Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko. So evaṁ pajānāmi: uppanno kho me ayaṁ abyāpādavitakko. So ca kho nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, paññāvuddhiko avighātapakkhiko nibbānasaṁvattaniko. Rattiñcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Divasañcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Rattindivañcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Api ca kho me ciraṁ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṁ ūhaññeyya. Citte ūhate ārā cittaṁ samādhimhāti. So kho ahaṁ bhikkhave ajjhattameva cittaṁ saṇṭhapemi sannisādemi ekodiṁ karomi samādahāmi. Taṁ kissa hetu: mā me cittaṁ ūhaññī ti.
Tassa mayhaṁ bhikkhave evaṁ appamattassa ātāpino pahitattassa viharato uppajjati avihiṁsāvitakko. So evaṁ pajānāmi: uppanno kho me ayaṁ avihiṁsāvitakko. So ca kho nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, paññāvuddhiko avighātapakkhiko nibbānasaṁvattaniko. Rattiñcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Divasañcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Rattindivañcepi naṁ bhikkhave anuvitakkeyyaṁ anuvicāreyyaṁ neva tatonidānaṁ bhayaṁ samanupassāmi. Api ca kho me aticiraṁ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaṁ ūhaññeyya, ūhate citte ārā cittaṁ samādhimhāti. So kho ahaṁ bhikkhave ajjhattameva cittaṁ saṇṭhapemi sannisādemi7 ekodiṁ8 karomi samādahāmi. Taṁ kissa hetu: mā me cittaṁ ūhaññī ti.9
9. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso nekkhammavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṁ. Nekkhammavitakkaṁ bahulamakāsi. Tassa taṁ nekkhammavitakkāya cittaṁ namati. Abyāpāda vitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi byāpādavitakkaṁ. Abyāpādavitakkaṁ bahulamakāsi. Tassa taṁ abyāpādavitakkāya cittaṁ namati. Avihiṁsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi vihiṁsāvitakkaṁ. Avihiṁsāvitakkaṁ bahulamakāsi. Tassa taṁ avihiṁsāvitakkāya cittaṁ namati. Seyyathāpi bhikkhave gimhānaṁ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo [page 117] rakkheyya. Tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti: etaṁ1 gāvoti. Evameva2 kho bhikkhave satikaraṇīyameva ahosi: ete dhammāti.
10. Āraddhaṁ kho pana me bhikkhave viriyaṁ ahosi asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā3. Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. So kho ahaṁ bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.-
--------------------
1. Ete, katthaci. 2. Evamevaṁ, machasaṁ 3. Apammuṭṭhaṁ, syā
[BJT Page 294]
Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Pītiyā ca virāgā upekkhako1 ca vihāsiṁ sato ca sampajāno. Sukhañca kāyena paṭisaṁvedesiṁ. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhā satipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.
11. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe " amutrāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho me bhikkhave rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā. Vijjā uppannā tamo vihato āloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
12. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi:-
------------------
1.Upekhako,samu.
[BJT Page 296]
"Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṁ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṁ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe suggate duggate, yathākammūpage satte pajānāmi. Ayaṁ kho me bhikkhave rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
13. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhanirodhoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ. Ime āsavāti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsavasamudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsavanirodhoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha. Bhavāsavāpi cittaṁ vimuccittha. Avijjāsavāpi cittaṁ vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti abbhaññāsiṁ. Ayaṁ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
14. Seyyathāpi bhikkhave araññe pavane mahantaṁ ninnaṁ pallalaṁ, tamenaṁ mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taṁ maggaṁ pidaheyya vivareyya kummaggaṁ odaheyya okacaraṁ, ṭhapeyya okacārikaṁ. -
[BJT Page 298]
Evaṁ hi so bhikkhave mahāmigasaṅgho aparena samayena anayavyasanaṁ1 tanuttaṁ2 āpajjeyya. Tasseva kho pana bhikkhave mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taṁ maggaṁ vivareyye pidaheyya kummaggaṁ, ūhaneyya okacaraṁ, nāseyya okacārikaṁ. Evaṁ hi so bhikkhave mahāmigasaṅgho aparena samayena vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
15. Upamā kho me ayaṁ bhikkhave katā atthassa viññāpanāya. [page 118] ayañcevettha attho: mahantaṁ ninnaṁ pallalanti kho bhikkhave kāmānametaṁ adhivacanaṁ mahāmigasaṅghoti kho bhikkhave sattānametaṁ adhivacanaṁ puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho bhikkhave mārassetaṁ pāpimato adhivacanaṁ. Kummaggoti kho bhikkhave aṭṭhaṅgikassetaṁ micchāmaggassa adhivacanaṁ seyyathīdaṁ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaroti kho bhikkhave nandirāgassetaṁ adhivacanaṁ. Okacārikāti kho bhikkhave avijjāyetaṁ adhivacanaṁ. Puriso atthakāmo yogakkhemakāmoti kho bhikkhave tathāgatassetaṁ adhivacanaṁ arahato sammāsambuddhassa. Khemo maggo sovatthiko pītigamanīyoti kho bhikkhave ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ. Seyyathīdaṁ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
16. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaṁ bhikkhave satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Dvedhāvitakkasuttaṁ navamaṁ.
----------------------
1.Anayavyasanaṁ , machasaṁ.
2. Tanuttanti padaṁ marammachaṭṭhasaṅgīti piṭaka potthake na dissate.
[BJT Page 300]
1.2.10
Vitakkasaṇṭhānasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti [page 119] te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṁ manasikātabbāni. Katamāni pañca?
3. Idha bhikkhave bhikkhunā yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasikātabbaṁ kusalūpasaṁhitaṁ. Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ, ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti. Te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti1, samādhiyati. Seyyathāpi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinīhaneyya2 abhinīhareyya abhinivajjeyya,3 evameva kho bhikkhave bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasikātabbaṁ kusalūpasaṁhitaṁ. Ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti. Te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (1.Aññanimittapabbaṁ)
4. Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti. Te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati -
---------------------------
1. Hosi, machasaṁ, 2. Abhinihaneyya, machasaṁ, 3. Abhinivatteyya, machasaṁ,
[BJT Page 302]
Seyyathāpi bhikkhave itthī vā vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena [page 120] vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva kho bhikkhave tassa ce bhikkhuno tamhāpi1 nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti. Te abbhatthaṁ gacchanti tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
(2. Ādīnavapabbaṁ)
5. Tassa ce bhikkhave bhikkhuno tesaṁ2 vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tesaṁ3 vitakkānaṁ asati amanasikāro āpajjitabbo. Tassa tesaṁ vitakkānaṁ asati amanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti. Te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa, so nimīleyya4 vā aññena vā apalokeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ asati amanasikāro āpajjitabbo. Tassa tesaṁ vitakkānaṁ asati amanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi* te pahīyanti te abbhatthaṁ gacchanti, tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādiyati.(3 Asatipabbaṁ)
6. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaṁ asati amanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ5 manasi kātabbaṁ tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
-------------------
1. Tamhā va,syā. 2. Tesampi, machasaṁ, 3. Tesaṁ yeva avi 4. Nimmileyyā syā, 5. Vitakka saṅkhāra santhānaṁ, syā. Aṭṭhakathā *'tena bhikkhave -pe- mohupasaṁhitāpi' pāṭhoyaṁ marammachaṭṭhasaṅgītipiṭakapotthake na dissate.
[BJT Page 304]
Seyyathāpi bhikkhave puriso sīghaṁ gaccheyya, tassa evamassa: kinnu kho ahaṁ sīghaṁ gacchāmi, yannūnāhaṁ saṇikaṁ gaccheyyanti. So saṇikaṁ gaccheyya. Tassa evamassa: kinnu kho ahaṁ saṇikaṁ gacchāmi, yannūnāhaṁ tiṭṭheyyanti. So tiṭṭheyya. Tassa evamassa: kinnu kho ahaṁ ṭhito yannūnāhaṁ nisīdeyyanti.,So nisīdeyya. Tassa evamassa: kinnu kho ahaṁ nisinno, yannūnāhaṁ nipajjeyyanti. So nipajjeyya. Evaṁ hi so bhikkhave puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhinivajjetvā1 sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṁ asati amanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ. Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.(4. Vitakkamūlabhedapabbaṁ)
7. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya2 jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ [page 121] abhinippīḷetabbaṁ abhisantāpetabbaṁ. Tassa dante'bhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti. Te abbhatthaṁ gacchantī. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave balavā puriso dubbalataraṁ purisaṁ sīsevā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti. Te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (5.Abhiniggaṇhanapabbaṁ)
--------------------
1. Abhinissajjetvā,syā, 2. Dantehi dantamādhāya, bahusu. " Dante+abhidantaṁ+ādhāyāti ṭīkāyaṁ padacchedo. Dantehīti panettha karaṇattho vutto viya dissati" - machasaṁ. " Dante'bhidantamādhāyāti heṭṭhā dante uparidantaṁ ṭhapetvā" aṭṭhakathā -siridhammārāma suddhi.
[BJT Page 306]
7. Yato kho bhikkhave bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti. Te abbhatthaṁ gacchanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti. Te abbhatthaṁ gacchanti tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaṁ asati amanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti.Te abbhatthaṁ gacchanti tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaṁ vitakkasaṅkhārasanthānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti. Te abbhatthaṁ gacchanti tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Dante'bhidantamādhāya1 jivahāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti. Te abbhatthaṁ gacchanti tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati [page 122] ekodi hoti samādhiyati.
Ayaṁ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu: yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati, yaṁ vitakkaṁ nākaṅkhissati na taṁ vitakkaṁ vitakkessati, acchecchi taṇhaṁ, vāvattayi2 saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Vitakkasaṇṭhānasuttaṁ dasamaṁ.
Sīhanādavaggo dutiyo.
--------------------
1. Dantehi dantamādhāya, syā, machasaṁ[PTS 2.] Vivantayi. Machasaṁ.
[BJT Page 308]
Tassa vaggassa uddānaṁ.
Cūḷamahāmigapopamanādā dukkha duve'pi sahattanumānā
Khīlapathā madhudvedhavitakkā pañcanimittakathesa dutiyo:*
3. Opammavaggo
1.3.1
Kakacūpamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā moliyaphagguno bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho viharati evaṁ saṁsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṁ viharati. Sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati. Tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā āyasmato moliyaphaggunassa avaṇṇaṁ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṁ saṁsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṁ viharati.
-------------------
* " Potthakāgatā pana uddānagāthā sabbathā visadisā aparisuddhā ca"
Siri dhammārāma suddhi-adholipi:
"Cūḷasīhanāda lomahaṁsa varo
Mahācūḷadukkhakkhandhaanumānikasuttaṁ
Khilapattha madhupiṇḍika dvidhāvitakka
Pañcanimittakathā puna vaggo"-machasaṁ . Sīmu.2
[BJT Page 310]
2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: " āyasmā bhante moliyaphagguno bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho viharati. Evaṁ saṁsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṁ viharati: sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati, tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā āyasmato moliyaphaggunassa avaṇṇaṁ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṁ saṁsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhī saddhiṁ viharatī "ti.
3. Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: [page 123] ehi tvaṁ bhikkhu mama vacanena moliyaphaggunaṁ bhikkhuṁ āmantehi: 'satthā taṁ āvuso phagguna āmantetī'ti.'Evambhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moliyaphagguno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ moliyaphaggunaṁ etadavoca: satthā taṁ āvuso phagguna āmantetīti. Evamāvusoti kho āyasmā moliyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ moliyaphaggunaṁ bhagavā etadavoca:
4. Saccaṁ kira tvaṁ phagguna bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho viharasi? Evaṁ saṁsaṭṭho kira tvaṁ phagguna bhikkhunīhi saddhiṁ viharasi: "sace koci bhikkhu tuyhaṁ sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati, tena tvaṁ kupito anattamano adhikaraṇampi karosi. Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā tuyhaṁ avaṇṇaṁ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṁ saṁsaṭṭho kira tvaṁ phagguna bhikkhunīhi saddhiṁ viharasī"ti. 'Evambhante' nanu tvaṁ phagguna kulaputto saddhā agārasmā anagāriyaṁ pabbajitoti?' Evambhante'.
5. Na kho te etaṁ phagguna patirūpaṁ, kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ bhikkhunīhī saddhiṁ ativelaṁ saṁsaṭṭho vihareyyāsi. Tasmātiha phagguna tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya, tatrāpi tvaṁ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṁ sikkhitabbaṁ: " na ceva me cittaṁ vipariṇataṁ bhavissati, na ca pāpikaṁ vācaṁ nicchāressāmi, hitānukampī ca viharissāmi, mettacitto na dosantaro "ti evaṁ hi te phagguna sikkhitabbaṁ.
[BJT Page 312]
6. Tasmātiha phagguna tava cepi koci sammukhā tāsaṁ bhikkhunīnaṁ pāṇinā pahāraṁ dadeyya, leḍḍunā pahāraṁ dadeyya, daṇḍena pahāraṁ dadeyya, satthena pahāraṁ dadeyya, tatrāpi tvaṁ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṁ sikkhitabbaṁ: na ceva me cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṁ hi te phagguna sikkhitabbaṁ.
7. Tasmātiha phagguna tava cepi koci sammukhā avaṇṇaṁ bhāseyya, tatrāpi tvaṁ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṁ sikkhitabbaṁ: na ceva me cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṁ hi te phagguna sikkhitabbaṁ.
8. Tasmātiha phagguna tava cepi koci pāṇinā pahāraṁ dadeyya, leḍḍunā pahāraṁ dadeyya, daṇḍena pahāraṁ dadeyya, satthena [page 124] pahāraṁ dadeyya, tatrāpi tvaṁ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṁ sikkhitabbaṁ: na ceva me cittaṁ vipariṇataṁ bhavissati na ca pāpikaṁ vācaṁ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṁ hi te phagguna sikkhitabbaṁ.
9. Atha kho bhagavā bhikkhu āmantesi: ārādhayiṁsu vata me bhikkhave bhikkhū ekaṁ samayaṁ cittaṁ. Idhāhaṁ bhikkhave bhikkhū āmantesiṁ, 'ahaṁ kho bhikkhave ekāsanabhojanaṁ bhuñjāmi. Ekāsanabhojanaṁ kho ahaṁ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave ekāsana bhojanaṁ bhuñjatha. Ekāsanabhojanaṁ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi. Satuppādakaraṇīyameva me1 bhikkhave tesu bhikkhusu2 ahosi.
10. Seyyathāpi bhikkhave subhūmiyaṁ cātummahāpathe ājaññaratho yutto3 assa ṭhito odhastapatodo, tamenaṁ dakkho yoggācariyo assadammasārathī abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyāpi4 paccāsāreyyāpi,5 evameva kho bhikkhave na me tesu bhikkhusu anusāsanī karaṇīyā ahosi. Satuppādakaraṇīyameva me bhikkhave tesu bhikkhusu2 ahosi. Tasmātiha bhikkhave tumhepi6 akusalaṁ pajahatha. Kusalesu dhammesu āyogaṁ karotha. Evaṁ hi tumhepi imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatha.
------------------
1. Bhikkhave,syā, 2. Bhikkhūsu, machasaṁ syā, 3. Sudanto yutto, syā, 4. Sāreyyapi, machasaṁ. [PTS 5.] Paccāsāreyyapi, machasaṁ [PTS 6.] Tumhe, [PTS:]
[BJT Page 314]
11. Seyyathāpi bhikkhave gāmassa vā nigamassa avidūre mahantaṁ sālavanaṁ, tañcassa phalaṇḍehi sañchannaṁ, tassa kocideva puriso1 uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇīyo2 tā tacchetvā 3 bahiddhā nīhareyya, antovanaṁ suvisodhitaṁ4 visodheyya, yā pana tā sālalaṭṭhiyo ujukā tā sammā5 parihareyya, evaṁ hetaṁ6 bhikkhave sālavanaṁ aparena samayena vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya. Evameva kho bhikkhave tumhepi akusalaṁ pajahatha. Kusalesu dhammesu āyogaṁ karotha. [page 125] evaṁ hi tumhepi imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatha7.
12. Bhūtapubbaṁ bhikkhave imissāyeva sāvatthiyā vedehikā nāma gahipatānī ahosi. Vedehikāya bhikkhave gahapatāniyā evaṁ kalyāṇo kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Vedehikāya kho pana bhikkhave gahapatāniyā kāḷī nāma dāsī ahosi, dakkhā analasā susaṁvihitakammantā.
13. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: mayhaṁ kho ayyāya evaṁ kalyāṇo kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Kinnu kho me ayyā santaṁyeva nu kho ajjhattaṁ kopaṁ na pātukaroti? Udāhu asantaṁ? Udāhu mayhevete8 kammantā susaṁvihitā, yena me ayyā santaṁyeva ajjhattaṁ kopaṁ na pātukaroti? No asantaṁ? Yannūnāhaṁ ayyaṁ vīmaṁseyyanti. Atha kho bhikkhave kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṁ dāsiṁ etadavoca: he je kāḷīti.9 Kiṁ ayyeti?10 Kiṁ je divā uṭṭhāsīti? 'Na kho ayye11 kiñcīti.'12 No vata re kiñci pāpidāsī13 divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiṁ 14 akāsi.
14. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaṁyeva kho me ayyā ajjhattaṁ kopaṁ na pātukaroti no asantaṁ. Mayhevete kammantā susaṁvihitā, yena me ayyā santaṁyeva ajjhattaṁ kopaṁ na pātukaroti no asantaṁ. Yannūnāhaṁ bhiyyosomattāya ayyaṁ vīmaṁseyyanti atha kho bhikkhave kāḷīdāsī divātaraṁ uṭṭhāsi.
-------------------
1. Manusso,katthaci. 2. Ojasāraṇiyo,syā. 3. Chetvā,machasaṁ 4.Susodhitaṁ,syā 5. Sammā,syā. 6. Hi taṁ,syā. 7. Āpajjatha,syā. 8. Mayhamevete, machasaṁ. Mayhaṁpete, syā. 9. Kāḷi,[PTS] sī. 10. Ayye,syā. 11. Nakhvayye, machasaṁ. Syā. 12. Kiñci,[PTS] sī. 13. Pāpadāsī, syā, 14. Bhakuṭiṁ,aṭṭhakathā bhukuṭi,[PTS.S?]Mu 2. Bhakuṭimakāsi, syā
[BJT Page 316]
15. Atha kho bhikkhave vedehikā gahapatānī kāḷiṁ dāsiṁ etadavoca: he je kāḷīti. 'Kiṁ ayye'ti? Kiṁ je divātaraṁ uṭṭhāsīti? 'Na kho ayye kiñci'ti. No vata re kiñci pāpī dāsi, divātaraṁ1 uṭṭhāsīti kupitā anattamanā anattamanavācaṁ nicchāresi. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaṁyeva kho me ayyā ajjhattaṁ kopaṁ na pātukaroti no asantaṁ, mayhevete kammantā susaṁvihitā yena me ayyā santaṁyeva ajjhattaṁ kopaṁ na pātukaroti no asantaṁ, yannūnāhaṁ bhiyyosomattāya ayyaṁ vīmaṁseyyanti atha kho bhikkhave kāḷī dāsī divātaraṁyeva uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṁ dāsiṁ [page 126] etadavoca: he je kāḷīti. 'Kiṁ ayyeti? Kiṁ je divātaraṁ uṭṭhāsīti? Na kho ayye kiñcīti. No vata re kiñci pāpī dāsi, divātaraṁ uṭṭhāsīti kupitā anattamanā aggaḷasūciṁ gahetvā sīse pahāraṁ adāsi. Sīsaṁ vobhindi.2 Atha kho bhikkhave kāḷī dāsī bhinnena sīsena lohitena gaḷantena3 paṭivissakānaṁ ujjhāpesi: 'passathayyā, soratāya kammaṁ passathayyā, nivātāya kammaṁ. Passathayyā, upasantāya kammaṁ kathaṁ hi nāma ekadāsikāya 'divā uṭṭhāsī'ti kupitā anattamanā aggaḷasūciṁ gahetvā sīse pahāraṁ dassati. Sīsaṁ vobhindissatīti?
Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena evaṁ pāpako kittisaddo abbhuggañchi:4 caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānīti.
16. Evameva kho bhikkhave idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantupasanto hoti yāva na naṁ amanāpā5 vacanapathā phusanti. Yato ca kho bhikkhave bhikkhuṁ amanāpā vacanapathā phusanti, atha bhikkhu6 soratoti veditabbo nivātoti veditabbo. Upasantoti veditabbo. Nāhaṁ taṁ bhikkhave bhikkhuṁ suvacoti7 vadāmi, yo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu suvaco hoti. Sovacassataṁ āpajjati. Taṁ kissa hetu: taṁ hi so bhikkhave bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ alabhamāno na suvaco hoti. Na sovacassataṁ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṁyeva sakkaronto dhammaṁ garukaronto8 dhammaṁ apacāyamāno suvaco hoti sovacassataṁ āpajjati, tamahaṁ suvacoti vadāmi. Tasmātiha bhikkhave evaṁ sikkhitabbaṁ: dhammaṁyeva sakkarontā dhammaṁ garukarontā dhammaṁ apacāyamānā suvacā bhavissāma, sovacassataṁ āpajjissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
---------------------
1.Divā, syā[PTS] ca 2. Sīsaṁ te bhindissāmīti, syā 3. Galantena, katthaci. 4.Abbhuggacchi,syā 5. Na amanāpā, machasaṁ syā[PTS. 6.] Kho bhikkhu,[PTS 7.] Subbacoti ,katthaci. 8. Dhammaṁ garuṁ karonto.. Mānento... Pūjento,machasaṁ
[BJT Page 318]
17. Pañcime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṁhitena vā anatthasaṁhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuṁ pharusena vā, atthasaṁhitena vā bhikkhave pare vadamānā vadeyyuṁ [page 127] anatthasaṁhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṁ dosantarā vā. Tatrāpi vo1 bhikkhave evaṁ sikkhitabbaṁ: na ceva no cittaṁ vipariṇataṁ bhavissati. Na ca pāpikaṁ vācaṁ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
18. Seyyathāpi bhikkhave puriso āgaccheyya kuddālapiṭakaṁ2 ādāya, so evaṁ vadeyya: ahaṁ imaṁ mahāpaṭhaviṁ apaṭhaviṁ karissāmīti, so tatra tatra khaṇeyya,3 tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi apaṭhavī bhavasīti. Taṁ kiṁ maññatha bhikkhave: api nu so puriso imaṁ mahāpaṭhaviṁ apaṭhaviṁ kareyyāti? 'No hetaṁ bhante'. Taṁ kissa hetu? Ayaṁ hi bhante mahāpaṭhavī gambhīrā appameyyā. Sā na sukarā apaṭhaviṁ kātuṁ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā, bhūtena vā abhūtena vā saṇhena vā pharusena vā, atthasaṁhitena vā anatthasaṁhitena vā, mettacittā vā dosantarā vā.Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā. Atthasaṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anatthasaṁhitena vā. Mettacittā vā bhikkhave pare vadamānā vadeyyuṁ dosantarā vā. Tatrāpi vo1 bhikkhave evaṁ sikkhitabbaṁ: na ceva no cittaṁ vipariṇataṁ bhavissati. Na ca pāpikaṁ vācaṁ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma -
------------------
1.Kho,[PTS 2.] Kudāla piṭakaṁ,machasaṁ. 3.Vikhaṇeyya,machasaṁ.
[BJT Page 320]
Tadārammaṇañca sabbāvantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
19. Seyyathāpi bhikkhave puriso āgaccheyya lākhaṁ vā haliddiṁ1 vā nīlaṁ vā mañjiṭṭhaṁ2 vā ādāya. So evaṁ vadeyya: ahaṁ imasmiṁ ākāse rūpāni3 likhissāmi rūpapātubhāvaṁ karissāmīti. Taṁ kiṁ maññatha bhikkhave, api nu so puriso imasmiṁ ākāse rūpāni likheyya rūpapātubhāvaṁ kareyyāti? 'No hetaṁ bhante' taṁ kissahetu? 'Ayaṁ hi bhante ākāso arūpī anidassano. Tattha na sukaraṁ rūpaṁ likhituṁ rūpapātubhāvaṁ kātuṁ. Yāvadeva [page 128] ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṁhitena vā anatthasaṁhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuṁ pharusena vā, atthasaṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anatthasaṁhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṁ dosantarā vā. Tatrāpi vo1 bhikkhave evaṁ sikkhitabbaṁ: na ceva no cittaṁ vipariṇataṁ bhavissati. Na ca pāpikaṁ vācaṁ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṁ lokaṁ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
20. Seyyathāpi bhikkhave puriso āgaccheyya ādittaṁ tiṇukkaṁ ādāya, so evaṁ vadeyya: ahaṁ imāya ādittāya tiṇukkāya gaṅgaṁ nadiṁ santāpessāmi samaparitāpessāmīti. Taṁ kiṁ maññatha bhikkhave: api nu so puriso ādittāya tiṇukkāya gaṅgaṁ nadiṁ santāpeyya samparitāpeyyāti? 'No hetaṁ bhante'. Taṁ kissa hetu? 'Gaṅgā hi bhante nadī gambhīrā appameyyā. Sā na sukarā ādittāya tiṇukkāya santāpetuṁ samparitāpetuṁ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuṁ kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṁhitena vā anatthasaṁhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuṁ pharusena vā, atthasaṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anatthasaṁhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṁ dosantarā vā. Tatrāpi vo1 bhikkhave evaṁ sikkhitabbaṁ: na ceva no cittaṁ vipariṇataṁ bhavissati. Na ca pāpikaṁ vācaṁ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṁ lokaṁ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
21. Seyyathāpi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnababbharā,4 atha puriso āgaccheyya kaṭṭhaṁ vā kaṭhalaṁ vā ādāya, so evaṁ vadeyya: ahaṁ imaṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadaditaṁ mudukaṁ tuliniṁ chinnasassaraṁ chinnababbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ karissāmi bharabharaṁ karissāmīti.-
-------------------
1.Haliddaṁ,syā. 2. Mañjeṭṭhaṁ,syā. 3. Rūpaṁ, machasaṁ 4. Chinnabhabbharā, katthaci.
[BJT Page 322]
22. Taṁ kiṁ maññatha bhikkhave, api nu so puriso amuṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadditaṁ mudukaṁ tuliniṁ chinnasassaraṁ chinnabhabbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ kareyya bharabharaṁ kareyyāti? 'No hetaṁ bhante'. Taṁ kissa hetu? Asu hi1 bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnabhabbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṁ kātuṁ bharabharaṁ kātuṁ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṁ: kālena [page 129] vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṁhitena vā anatthasaṁhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā, atthasaṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anatthasaṁhitena vā. Mettacittā vā bhikkhave pare vadamānā vadeyyuṁ dosantarā vā. Tatrāpi vo bhikkhave evaṁ sikkhitabbaṁ: "na ceva no cittaṁ vipariṇataṁ bhavissati. Na ca pāpikaṁ vācaṁ nicchāressāma . Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṁ lokaṁ biḷārabhastāsamena2 cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
23. Ubhatodaṇḍakena pi ce3 bhikkhave kakacena corā ocarakā4 aṅgamaṅgāni okanteyyuṁ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Tatrāpi vo5 bhikkhave evaṁ sikkhitabbaṁ: " naceva no cittaṁ vipariṇataṁ bhavissati. Na ca pāpikaṁ vācaṁ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṁ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaṁ hi vo bhikkhave sikkhitabbaṁ.
24. Imañca tumhe bhikkhave kakacūpamaṁ ovādaṁ abhikkhaṇaṁ manasikareyyātha. Passatha no tumhe bhikkhave taṁ vacanapathaṁ aṇuṁ vā thūlaṁ vā yaṁ tumhe nādhivāseyyathāti? 'No hetaṁ bhante.' Tasmātiha bhikkhave imaṁ kakacūpamaṁ ovāda abhikkhaṇaṁ manasi karotha. Taṁ vo bhavissati dīgharattaṁ hitāya sukhāyāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. [page 130]
Kakacūpamasuttaṁ paṭhamaṁ.
--------------------
1. Amu hi, machasaṁ. Ayañhi, syā. 2. Viḷārabhastasamena, syā 3. Ce pi, machasaṁ[PTS 4.] Vocarakā,syā, 5. Kho,machasaṁ [PTS]
[BJT Page 324]
1.3.2
Alagaddūpamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhi1 pubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: tathāhaṁ bhagavatā dhammā desitaṁ ājānāmi - yathā yeme antarāyikā dhammaṁ antarāyikā vuttā2 bhagavatā, te paṭisevato nālaṁ antarāyāyāti. Assosuṁ kho sambahulā bhikkhū: ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyāti.
2. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiṁsu. Upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavocuṁ: saccaṁ kira te āvuso ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyāti?
3. "Evaṁ vyā3 kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā"ti.
4. Atha kho te bhikkhū ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: " mā hevaṁ4 āvuso ariṭṭha avaca,5 mā hevaṁ āvuso ariṭṭha avaca. Mā bhagavantaṁ abbhācikkhi.6 Na hi sādhu bhagavato abbhakkhānaṁ.7 Na hi bhagavā evaṁ vadeyya. Anekapariyāyenahāvuso8 ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya.
-------------------
1. Gandhavādhi, syā.
2. Dhammā vuttā, machasaṁ. Syā [PTS]
3. Byā, machasaṁ, syā.[PTS ]
4. Evaṁ, [PTS] sī.
5. Avaca, mā bhagavantaṁ, machasaṁ syā. [PTS]
6. Abbhācikkha, syā.
7. Abbhācikkhanaṁ, machasaṁ
8. Anekapariyāyenāvuso. Machasaṁ.
[BJT Page 326]
5. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.
6. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo1 tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tameva2 pāpakaṁ diṭṭhigataṁ thāmasā parāmassa3 voharati: " evaṁ vyā4 kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi. Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṁ antarāyāya"ti.
7. Yato kho te bhikkhū nāsakkhiṁsu ariṭṭhaṁ bhikkhuṁ [page 131] gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha te bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
8. "Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyāti. Assumha kho mayaṁ bhante, ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā"ti.
-------------------
1. Gandhavādhi,syā. 2. Tadeva,machasaṁ.Syā.[PTS. 3.] Parāmāsā, machasaṁ, 4. Byā. Machasaṁ.Syā.
[BJT Page 328]
9. Atha kho mayaṁ bhante yena ariṭṭho bhikkhū gaddhabādhipubbo tenupasaṅkamimha. Upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavocumha: saccaṁ kira te āvuso ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyāti?
10. Evaṁ vutte bhante ariṭṭho bhikkhu gaddhabādipubbo amhe etadavoca: evaṁ vyā1 kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyāti,
11. Atha kho mayaṁ bhante ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimbha: " mā hevaṁ4 āvuso ariṭṭha avaca,5 mā hevaṁ āvuso ariṭṭha avaca. Mā bhagavantaṁ abbhācikkhi.3 Na hi sādhu bhagavato abbhakkhānaṁ.7 Na hi bhagavā evaṁ vadeyya. Anekapariyāyena hāvuso8 ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.
12. Evampi kho bhante ariṭṭho bhikkhu gaddhabādipubbo1 amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva2 pāpakaṁ diṭṭhigataṁ thāmasā parāmassa3 abhinivissa voharati: "evaṁ vyā4 kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi. Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā "ti. Yato kho mayaṁ bhante nāsakkhimha ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ. Atha mayaṁ etamatthaṁ bhagavato ārocemāti.
---------------------
1. Byā, machasaṁ.[PTS 2.] Avaca, mā bhagavantaṁ, machasaṁ, 3. Abbhācikkha,syā. 4. Parāmāsā, machasaṁ.
[BJT Page 330]
13. Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: ehi tvaṁ bhikkhu, mama vacanena ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ āmantehi " satthā taṁ āvuso ariṭṭha āmantetī"ti. [page 132] 'evaṁ bhante'ti kho so bhikkhu bhagavato paṭissutvā yena ariṭṭho bhikkhu gaddhabādipubbo tenupasaṅkami. Upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavoca: 'satthā taṁ āvuso ariṭṭha āmantetī'ti.
14. 'Evamāvuso'ti kho ariṭṭho bhikkhu gaddhabādipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ bhagavā etadavoca: saccaṁ kira te ariṭṭha, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ - tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā'ti?
15. " Evaṁ vyā kho ahaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā"ti.
16. Kassa kho nāma tvaṁ moghapurisa, mayā evaṁ dhammaṁ desitaṁ ājānāsi? Nanu mayā moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya ? Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti. Atha ca pana tvaṁ moghapurisa, attanā duggahītena amhe ceva abbhācikkhasi. Attānañca khaṇasi. Bahuñca apuññaṁ pāsavasi. Taṁ hi te moghapurisa, bhavissati dīgharattaṁ ahitāya dukkhāyāti.
[BJT Page 332]
17. Atha kho bhagavā bhikkhū āmantesi: taṁ kiṁ maññatha bhikkhave api nāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo usmīkatopi imasmiṁ dhammavinayeti? 'Kiṁ hi siyā bhante, no hetaṁ bhante'ti. Evaṁ vutte ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavoca: 'paññāyissasi kho tvaṁ moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaṁ bhikkhū paṭipucchissāmī'ti.
18. Atha kho bhagavā bhikkhū āmantesi: tumhepi [page 133] me bhikkhave evaṁ dhammaṁ desitaṁ ājānātha, yathāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati bahuñca apuññaṁ pasavatīti? " No hetaṁ bhante, anekapariyāyena hi no bhante antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.
19. Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha anekapariyāyena hi vo bhikkhave antarāyikā dhammā antarāyikā vuttā mayā. Alaṁ ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkhalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṁsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaṁ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati.2 Bahuñca apuññaṁ pasavati. Taṁ hi tassa moghapurisassa bhavissati dīgharattaṁ ahitāya dukkhāya. So vata bhikkhave aññatreva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti netaṁ ṭhānaṁ vijjati.
[BJT Page 334]
20. Idha bhikkhave ekacce moghapurisā dhammaṁ pariyāpuṇanti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Te taṁ dhammaṁ pariyāpuṇitvā tesaṁ dhammānaṁ paññāya atthaṁ na upaparikkhanti. Tesaṁ te dhammā paññāya atthaṁ anupaparikkhataṁ na nijjhānaṁ khamanti. Te upārambhānisaṁsā ceva dhammaṁ pariyāpuṇanti itivādappamokkhānisaṁsā ca. Yassa catthāya1 dhammaṁ pariyāpuṇanti tañcassa atthaṁ nānubhonti. Tesaṁ te dhammā duggahītā dīgharattaṁ ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: duggahītattā bhikkhave dhammānaṁ.
21. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṁ caramāno- so passeyya mahantaṁ alagaddaṁ, tamenaṁ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā2 hatthe vā bāhāya vā aññatarasmiṁ vā aṅgapaccaṅge ḍaseyya,3 so [page 134] tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Taṁ kissa hetu: duggahītattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce moghapurisā dhammaṁ pariyāpuṇanti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Te taṁ dhammaṁ pariyāpuṇitvā tesaṁ dhammānaṁ paññāya atthaṁ na upaparikkhanti. Tesaṁ te dhammā paññāya atthaṁ anupaparikkhataṁ na nijjhānaṁ khamanti. Te upārambhānisaṁsā ceva dhammaṁ pariyāpuṇanti itivādappamokkhānisaṁsā ca. Yassa catthāya dhammaṁ pariyāpuṇanti tañcassa atthaṁ nānubhonti. Tesaṁ te dhammā duggahītā dīgharattaṁ ahitāya dukkhāya saṁvattanti. Taṁ kissa hetu: duggahītattā bhikkhave dhammānaṁ.
22. Idha pana bhikkhave ekacce kulaputtā dhammaṁ pariyāpuṇanti: suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ. Te taṁ dhammaṁ pariyāpuṇitvā tesaṁ dhammānaṁ paññāya atthaṁ upaparikkhanti. Tesaṁ te dhammā paññāya atthaṁ upaparikkhataṁ nijjhānaṁ khamanti. Te na ceva upārambhānisaṁsā dhammaṁ pariyāpuṇanti itivādappamokkhānisaṁsā ca. Yassa catthāya dhammaṁ pariyāpuṇanti tañcassa atthaṁ anubhonti. Tesaṁ te dhammā suggahītā dīgharattaṁ hitāya sukhāya saṁvattanti. Taṁ kissa hetu: suggahītattā bhikkhave dhammānaṁ.
---------------------
1.Yassatthāya, syā. 2. Paṭinivattitvā, syā 3.Ḍaṁseyya, machasaṁ,syā.
[BJT Page 336]
24. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṁ caramāno - so passeyya mahantaṁ alagaddaṁ, tamenaṁ ajapadena daṇḍena suniggahītaṁ niggaṇheyya, ajapadena daṇḍena suniggahītaṁ niggahetvā1 gīvāya2 suggahītaṁ gaṇheyya, kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaṁ vā bāhaṁ vā aññataraṁ vā aṅgapaccaṅgaṁ bhogehi paliveṭheyya,3 atha kho so neva tatonidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Taṁ kissa hetu: suggahītattā bhikkhave alagaddassa, evameva kho bhikkhave idhekacce kulaputtā dhammaṁ pariyāpuṇanti, suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ ababhūtadhammaṁ vedallaṁ. Te taṁ dhammaṁ pariyāpuṇitvā tesaṁ dhammānaṁ paññāya atthaṁ upaparikkhanti. Tesaṁ te dhammā paññāya atthaṁ upaparikkhataṁ nijjhānaṁ khamanti. Te na ceva upārambhānisaṁsā dhammaṁ pariyāpuṇanti na itivādappamokkhānisaṁsā ca. Yassa catthāya dhammaṁ pariyāpuṇanti tañcassa atthaṁ anubhonti tesaṁ te dhammā suggahītā dīgharattaṁ hitāya sukhāya saṁvattanti taṁ kissa hetu: suggahītattā bhikkhave dhammānaṁ. Tasmātiha bhikkhave yassa me bhāsitassa atthaṁ ājāneyyātha athā naṁ dhāreyyātha. Yassa ca pana me bhāsitassa atthaṁ na ājāneyyātha ahaṁ vā4 paṭipucchitabbo ye vā panassu viyattā bhikkhū.
24. Kullūpamaṁ vo bhikkhave dhammaṁ desissāmi 5 nittharaṇatthāya no gahaṇatthāya. Taṁ suṇātha, sādhukaṁ manasi karotha. Bhāsissāmīti. Evambhanteti ko te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
25. Seyyathāpi bhikkhave puriso addhānamaggapaṭipanno - so passeyya mahantaṁ udakaṇṇavaṁ, orimaṁ tīraṁ6 sāsaṅkaṁ sappaṭibhayaṁ, pārimaṁ tīraṁ7 khemaṁ appaṭibhayaṁ, na cassa8 nāvā santāraṇī uttarasetu vā apārāpāraṁ gamanāya, tassa evamassa: [page 135] " ayaṁ kho mahā udakaṇṇavo orimaṁ tīraṁ sāsaṅkaṁ sappaṭibhayaṁ. Pārimaṁ tīraṁ khemaṁ appaṭibhayaṁ. Natthi ca nāvā santāraṇī uttarasetu vā apārāpāraṁ gamanāya. Yannūnāhaṁ tiṇakaṭṭhasākhāpalāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttareyyanti."
--------------------
1.Niggahitvā, machasaṁ, 2.Gīvāyaṁ,syā. 3. Palivedheyya,syā. 4. Tattheva, syā. 5. Desessāmi,katthaci. 6. Orimatīraṁ, syā 7. Pārimatīraṁ,syā. 8 Na cāssa,syā.
[BJT Page 338]
26. Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaṁ saṅkaḍḍhitvā kullaṁ bandhitvā taṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttareyya. Tassa purisassa1 uttiṇṇassa2 pāraṁ gatassa3 evamassa: 'bahukāro kho me ayaṁ kullo. Imāhaṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttiṇṇo. Yannūnāhaṁ imaṁ kullaṁ sīse vā āropetvā khandhe vā uccāretvā yena kāmaṁ pakkameyya'nti. Taṁ kiṁ maññatha bhikkhave, api nu so puriso evaṁ kārī tasmiṁ kulle kiccakārī assāti? 'No hetaṁ bhante.
27. Kathaṅkārī ca so bhikkhave puriso tasmiṁ kulle kiccakārī assa? Idha bhikkhave tassa purisassa uttiṇṇassa pāraṁ gatassa evamassa: bahukāro kho me ayaṁ kullo, imāhaṁ kullaṁ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṁ uttiṇṇo, yannūnāhaṁ imaṁ kullaṁ thale vā ussādetvā4 udake vā opilāpetvā yena kāmaṁ pakkameyyanti. Evaṁ kārī kho so bhikkhave puriso tasmiṁ kulle kiccakārī assa. Evameva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaṁ vo bhikkhave dhammaṁ desitaṁ ājānantehi dhammāpi vo pahātabbā, pageva adhammā.
28. Chayimāni bhikkhave diṭṭhiṭṭhānāni. Katamāni cha? Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto -
Rūpaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Saññaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Saṅkhāre 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Yampidaṁ diṭṭhiṭṭhānaṁ 'so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tatheva ṭhassāmī'ti tampi 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati.
-----------------
1. Tassa, syā[PTS 2.] Tiṇṇassa,[PTS] sī 3. Pāragatassa, syā. 4. Ussāpetvā, syā
[BJT Page 340]
29. Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto -
Rūpaṁ 'netaṁ mama, nesohamasmi, na meso me attā'ti samanupassati. Vedanaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Saññaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Saṅkhāre 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Yampidaṁ diṭṭhiṭṭhānaṁ 'so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, [page 136] sassatisamaṁ tatheva ṭhassāmī'ti tampi 'netaṁ mama, nesohamasmi, nameso attā'ti samanupassati.So evaṁ samanupassanto asati na paritassatīti.
30. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: siyā nu kho bhane bahiddhā asati paritassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa evaṁ hoti ahu1 vata me, taṁ vata me natthi, siyā vata me, taṁ vatāhaṁ na labhāmīti. So socati kilamati paridevati, urattāḷiṁ kandati, na sammohaṁ āpajjati. Evaṁ kho bhikkhu bahiddhā asati paritassanā hotī"ti.
31. Siyā pana bhante bahiddhā asati aparitassānāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa na evaṁ hoti 'ahu vata me, taṁ vata me natthi, siyā vata me, taṁ vatāhaṁ na labhāmī'ti. So na socati na kilamati na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Evaṁ kho bhikkhu bahiddhā asati aparitassanā hotī"ti.
32. Siyā nukho bhante ajjhattaṁ asati paritassanāti? Siyā bhikkhūti bhagavā avoca:
---------------------
1. Ahū,[PTS]
[BJT Page 342]
"Idha bhikkhu ekaccassa evaṁ diṭṭhi hoti: 'so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. Sassatisamaṁ tatheva ṭhassāmī'ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa. Tassa 1 evaṁ hoti: 'ucchijjissāmi nāma su,2 vinassissāmi nāma su, na su nāma3 bhavissāmī'ti. So socati kilamati paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Evaṁ kho bhikkhu ajjhattaṁ asati paritassanā hotī"ti.
33. Siyā pana bhante ajjhattaṁ asati aparitassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa na evaṁ diṭṭhi hoti: 'so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. Sassatisamaṁ tatheva ṭhassāmī'ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa. Tassa [page 137] na evaṁ hoti: 'ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmī'ti. So na socati na kilamati na paridevati, na urattāḷiṁ kandati. Na sammohaṁ āpajjati. Evaṁ kho bhikkhu ajjhattaṁ asati aparitassanā hoti."
34. Taṁ bhikkhave pariggahaṁ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tatheva tiṭṭheyya. Passatha no tumhe bhikkhave taṁ pariggahaṁ yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tatheva tiṭṭheyyāti? 'No hetaṁ bhante.' Sādhu bhikkhave, ahampi kho taṁ bhikkhave pariggahaṁ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tatheva tiṭṭheyya.
-----------------------
1. Tassevaṁ,syā. 2. Nāmassu, machasaṁ,syā. 3. Nassu,machasaṁ.Syā.
[BJT Page 344]
35. Taṁ bhikkhave attavādūpādānaṁ upādiyetha yaṁsa attavādūpādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṁ attavādupādānaṁ yaṁsa1 attavādūpādānaṁ upādiyato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti? 'No hetaṁ bhante'. Sādhu bhikkhave, ahampi kho taṁ bhikkhave attavādūpādānaṁ na samanupassāmi yaṁsa attavādūpādānaṁ upādiyato na uppajjeyyuṁ soka parideva dukkhadomanassupāyāsā.
36. Taṁ bhikkhave diṭṭhinissayaṁ nisseyyātha yaṁsa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taṁ diṭṭhinissayaṁ yaṁsa diṭṭhinissayaṁ nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā' ti5 'no hetaṁ bhante.' Sādhu bhikkhave, ahampi kho taṁ bhikkhave diṭṭhinissayaṁ na samanupassāmi yaṁsa diṭṭhinissayaṁ [page 138] nissayato na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.
37. Attani vā bhikkhave sati' attaniyaṁ me'ti assāti? 'Evaṁ bhante.' Attaniye vā bhikkhave sati 'attā me'ti assāti? Evaṁ bhante. Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne2 yampidaṁ3 diṭṭhiṭṭhānaṁ 'so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṁ tatheva ṭhassāmī'ti, nanāya bhikkhave kevalo paripūro bāladhammoti? 'Kiṁ hi no siyā bhante, kevalo paripūro4 bāladhammo'ti.
38. Taṁ kiṁ maññatha bhikkhave rūpaṁ niccaṁ vā aniccaṁ vāti? 'Aniccaṁ bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante.' Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti? 'No hetaṁ bhante.'
39. Taṁ kiṁ maññatha bhikkhave vedanā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante.' Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti? 'No hetaṁ bhante.'
-----------------------
1. Yassa, syā. 2. Anupalabbhiyamāne, syā. Sī 3. Yampi taṁ, machasaṁ 4. Kevalo hi bhante paripūro, machasaṁ.
[BJT Page 346]
40. Taṁ kiṁ maññatha bhikkhave saññā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante.' Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti? 'No hetaṁ bhante.'
41. Taṁ kiṁ maññatha bhikkhave saṅkhārā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante.' Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti? 'No hetaṁ bhante.'
42. Taṁ kiṁ maññatha bhikkhave viññāṇaṁ niccaṁ vā aniccaṁ vāti? 'Aniccaṁ bhante.' Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? 'Dukkhaṁ bhante.' Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti? 'No hetaṁ bhante.'
43. Tasmātiha bhikkhave yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṁ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā, sabbā vedanā 'netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṁ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā, sabbā saññā 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Ye keci saṅkhārā atītānāgatapaccuppannā, ajjhattaṁ vā bahiddhā [page 139] vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yaṁ dūre santike vā, sabbe saṅkhārā 'nete mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ viññāṇaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
44. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpasmiṁ1 nibbindati, vedanāya2 nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṁ nibbindati nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti. Ayaṁ vuccati bhikkhave bhikkhu ukkhittapaligho itipi, saṅkiṇṇaparikho3 itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṁyutto itipi.
------------------
1. Rūpasmimpi, syā. 2. Vedanāyapi, syā. 3. Parikkho,machasaṁ.Syā
[BJT Page 348]
45. Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā1 anabhāvakatā2 āyatiṁ anuppādadhammā. Evaṁ kho bhikkhave bhikkhu ukkhittapaligho hoti.
46. Kathañca bhikkhave bhikkhu saṅkiṇṇaparikho3 hoti? Idha bhikkhave bhikkhuno ponobhaviko jātisaṁsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Evaṁ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.
47. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Evaṁ kho bhikkhave bhikkhu abbūḷhesiko hoti.
48. Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṁ anuppādadhammāni. Evaṁ kho bhikkhave bhikkhu niraggaḷo hoti.
49. Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ [page 140] anuppādadhammo. Evaṁ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṁyutto hoti.
50. Evaṁ vimuttacittaṁ kho bhikkhave bhikkhuṁ saindā devā sabrahmakā4 sapajāpatikā anvesaṁ nādhigacchanti: 'idaṁ nissitaṁ tathāgatassa viññāṇa'nti. Taṁ kissa hetu: diṭṭhevāhaṁ bhikkhave dhamme tathāgataṁ ananuvejjoti5 vadāmi.
-------------------
1. Tālavatthukatā,sī. 2. Anabhāvaṁ katā, machasaṁ. Anabhāvaṁ gatā, syā. 3. Parikkho, machasaṁ.Syā. 4. Sabrahmā, syā. 5. Ananuvijjoti, machasaṁ. Syā.Sī.
[BJT Page 350]
51. Evaṁ vādiṁ kho maṁ bhikkhave evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpetīti. Yathā vāhaṁ1 bhikkhave na,2 yathā vāhaṁ na vadāmi, tathā maṁ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpetīti.
52. Pubbe cāhaṁ bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhaṁ. Tatra ce bhikkhave pare tathāgataṁ akkosanti paribhāsanti rosenti, vihesenti, ghaṭṭenti,3 tatra bhikkhave tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi4 tatra ce bhikkhave pare tathāgataṁ sakkaronti garukaronti5 mānenti pūjenti, tatra bhikkhave tathāgatassa na hoti ānando somanassaṁ na cetaso ubbilāvitattaṁ.6 Tatra ce bhikkhave pare tathāgataṁ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave tathāgatassa evaṁ hoti: yaṁ kho idaṁ pubbe pariññātaṁ, tatrime evarūpā kārā karīyantīti.
53. Tasmātiha bhikkhave tumhe cepi pare akkoseyyuṁ paribhāseyyuṁ roseyyuṁ viheseyyuṁ, ghaṭṭeyyuṁ.7 Tatra tumhehipi8 na āghāto na appaccayo na cetaso anabhiraddhi9 karaṇīyā. Tasmātiha bhikkhave tumhe cepi pare sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ tatra tumhehipi na ānando na somanassaṁ na cetaso ubbilāvitattaṁ karaṇīyaṁ. Tasamātiha bhikkhave tumhe cepi pare sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ tatra tumhepi10 evamassa: yaṁ kho idaṁ pubbe pariññātaṁ, tatrime evarūpā kārā karīyantīti.
54. Tasmātiha bhikkhave yaṁ na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṁ? Rūpaṁ bhikkhave na tumhākaṁ. Taṁ pajahatha. Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṁ [page 141] taṁ pajahatha. Sā vo pahīnā dīgharattaṁ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaṁ. Taṁ pajagahatha. Sā vo pahīnā dīgharattaṁ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṁ. Te pajahatha.-
-------------------
1. Cāhaṁ, syā, 2. Na bhikkhave, machasaṁ 3. 'Ghaṭṭenti'iti na dissati, sīmu. 4. Anabhinandi syā. 5. Garuṁ, machasaṁ. 6. Upapilāvitattaṁ, machasaṁ, 7. 'Ghaṭṭayyuṁ' na dissati,sīmu. 8. Tumhehi, syā. 9.Anabhinandi, syā. 10.Tumhākaṁ, syā. [PTS] machasaṁ.
[BJT Page 352]
Te vo pahīnā dīgharattaṁ hitāya sukhāya bhavisasanti. Viññāṇaṁ bhikkhave na tumhākaṁ. Taṁ pajahatha. Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.
55. Taṁ kiṁ maññatha bhikkhave, yaṁ imasmiṁ jetavane tiṇakaṭṭhasākhāpalāsaṁ, taṁ jano hareyya vā ḍaheyya vā yathāpaccayaṁ vā kareyya, api nu tumhākaṁ evamassa: amhe jano harati vā ḍahati vā yathāpaccayaṁ karotīti? 'No hetaṁ bhante.' Taṁ kissa hetu? 'Na hi no etaṁ bhante attā attaniyaṁ vā'tī. Evameva kho bhikkhave yaṁ na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṁ? Rūpaṁ bhikkhave na tumhākaṁ. Taṁ pajahatha. Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṁ. Taṁ pajahatha. Sā vo pahīnā dīgharattaṁ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaṁ. Taṁ pajahatha. Sā vo pahīnā dīgharattaṁ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṁ. Te pajahatha. Te vo pahīnā dīgharattaṁ hitāya sukhāya bhavissanti. Viññāṇaṁ bhikkhave na tumhākaṁ. Taṁ pajahatha. Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.
56. Evaṁ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, vaṭṭaṁ tesaṁ natthi paññāpanāya.
57. Evaṁ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṁ bhikkhūnaṁ pañcorambhāgiyāni saṁyojanāni pahīnāni, sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
58. Evaṁ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.
[BJT Page 354]
59. Evaṁ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni sabbe te sotāpannā [page 142] avinipātadhammā niyatā sambodhiparāyanā.
60. Evaṁ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.
61. Evaṁ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaṁ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaṁ mayi saddhāmattaṁ pemamattaṁ sabbe te saggaparāyanāti.
62. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Alagaddūpamasuttaṁ dutiyaṁ.
1.3.3.
Vammikasuttaṁ *
1. Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ andhavanaṁ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ kumārakassapaṁ etadavoca.
[BJT Page 356]
2. Bhikkhu, bhikkhu, ayaṁ vammiko1 rattiṁ dhūpāyati2. Divā pajjalati. Brāhmaṇo evamāha. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa laṅgiṁ3. 'Laṅgī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa laṅgiṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa uddhumāyikaṁ. 'Uddhumāyikā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa dvidhāpathaṁ. 'Dvidhāpatho bhadante'ti. Brāhmaṇo evamāha [page 143]. Ukkhipa dvidhāpathaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa caṅgavāraṁ.4 'Caṅgavāraṁ bhadante'ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa kummaṁ. 'Kummo bhadante'ti. Brāhmaṇo evamāha.Ukkhipa kummaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa asisūnaṁ. 'Asisūnā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa asisūnaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa maṁsapesiṁ. 'Maṁsapesī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa maṁsapesiṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa nāgaṁ. 'Nāgo bhadante'ti. Brāhmaṇo evamāha. Tiṭṭhatu nāgo. Mā nāgaṁ ghaṭṭesi. Namo karohi nāgassā'tī.
3. Ime kho tvaṁ bhikkhu pañhe bhagavantaṁ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā byākaroti tathā naṁ dhāreyyāsi. Nāhaṁ taṁ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā'ti. Idamavoca sā devatā idaṁ vatvā tatthe'vantaradhāyi6.
4. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kumārakassapo bhagavantaṁ etadavoca. Imaṁ bhante rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ andhavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho bhante sā devatā maṁ etadavoca.
--------------------
* Vammīkasutta ( [PTS, Nld ]
1.Vammīko sīmu 1, ( [PTS, Nld ]
2.Dhumāyati machasaṁ, syā, [PTS]
3.Palighaṁ, syā
4.Paṅkavāraṁ, syā. Caṅkavāraṁ, katthaci
5.Yathāca, machasaṁ
6.Tattheva antaradhāyi syā, [PTS]
[BJT Page 358]
Bhikkhu, bhikkhu, ayaṁ vammiko rattiṁ dhūpāyati divā pajjalati. Brāhmaṇo evamāha. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa laṅgiṁ. 'Laṅgī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa laṅgiṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa uddhumāyikaṁ. 'Uddhumāyikā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa dvidhāpathaṁ. 'Dvidhāpatho bhadante'ti. Brāhmaṇo evamāha.Ukkhipa dvidhāpathaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa caṅgavāraṁ. 'Caṅgavāraṁ bhadante'ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa kummaṁ. 'Kummo bhadante'ti. Brāhmaṇo evamāha.Ukkhipa kummaṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa asisūnaṁ. 'Asisūnā bhadante'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa maṁsapesiṁ. 'Maṁsapesi bhadante'ti. Brāhmaṇo evamāha.Ukkhipa maṁsapesiṁ. Abhikkhaṇa sumedha satthaṁ ādāyā'ti. Abhikkhaṇanto sumedho satthaṁ ādāya addasa nāgaṁ. 'Nāgo bhadante'ti. Brāhmaṇo evamāha. Tiṭṭhatu nāgo. Mā nāgaṁ ghaṭṭesi. Namo karohi nāgassā'ti.
"Ime kho tvaṁ bhikkhu pañhe bhagavantaṁ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā byākaroti, tathā naṁ dhāreyyāsi. Nāhaṁ taṁ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṁ pañhānaṁ veyyākaraṇena cittaṁ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā'ti. Idamavoca sā devatā. Idaṁ vatvā tatthe'vantaradhāyīti.
5. Ko nu kho bhante vammiko? Kā rattiṁ dhūpāyanā1? Kā divā pajjalanā? Ko brāhmaṇo? Ko sumedho? Kiṁ satthaṁ? Kiṁ abhikkhaṇaṁ? Kā laṅgī? Kā uddhumāyikā? Ko dvidhāpatho? Kiṁ caṅgavāraṁ? Ko kummo? Kā asisūnā? Kā maṁsapesi? Ko nāgoti? [page 144]
6. Vammiko'ti kho bhikkhu imasse'taṁ cātummahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddanabhedanaviddhaṁsanadhammassa.
Yaṁ kho bhikkhu divā kammante2 ārabbha rattiṁ anuvitakketi anuvicāreti ayaṁ rattiṁ dhūpāyanā.
Yaṁ kho bhikkhu rattiṁ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṁ divā pajjalanā.
-------------------
1.Dhūmāyanā machasaṁ, syā, [PTS]
2.Kammantaṁ katthaci.
[BJT Page 360]
Brāhmaṇo'ti kho bhikkhu tathāgatassetaṁ adhivacanaṁ arahato sammā sambuddhassa.
Sumedho'ti kho bhikkhu sekhassetaṁ bhikkhuno adhivacanaṁ.
Satthanti kho bhikkhu ariyāye'taṁ paññāya adhivacanaṁ.
Abhikkhaṇanti kho bhikkhu viriyārambhassetaṁ adhivacanaṁ.
Laṅgīti kho bhikkhu avijjāyetaṁ adhivacanaṁ.
Ukkhipa laṅgiṁ, pajaha avijjaṁ, abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Uddhumāyikā1'ti kho bhikkhu kodhūpāyāsassetaṁ adhivacanaṁ. Ukkhipa uddhumāyikaṁ pajaha kodhūpāyāsaṁ abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Dvidhāpatho'ti kho bhikkhu vicikicchāyetaṁ adhivacanaṁ. Ukkhipa dvidhāpathaṁ pajaha vicikicchaṁ abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Caṅgavāranti kho bhikkhu pañcannetaṁ nīvaraṇānaṁ adhivacanaṁ kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṁ pajaha pañca nīvaraṇe abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Kummo'ti kho bhikkhu pañcannetaṁ upādānakkhandhānaṁ adhivacanaṁ seyyathīdaṁ rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassaca2. Ukkhipa kummaṁ pajaha pañcupādānakkhandhe abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Asisūnā'ti kho bhikkhu pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ: cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, sotaviññeyyānaṁ saddānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, ghānaviññeyyānaṁ gandhānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, jivhāviññeyyānaṁ rasānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ [page 145] rajanīyānaṁ, kāyaviññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Ukkhipa asisūnaṁ pajaha pañcakāmaguṇe abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Maṁsapesī' ti kho bhikkhu nandirāgassetaṁ adhivacanaṁ. Ukkhipa maṁsapesiṁ pajaha nandirāgaṁ abhikkhaṇa sumedha satthaṁ ādāyā'ti ayametassa attho.
Nāgo'ti kho bhikkhu khīṇāsavassetaṁ bhikkhuno adhivacanaṁ. Tiṭṭhatu nāgo mā nāgaṁ ghaṭṭesi namo karohi nāgassā'ti ayametassa attho'ti.
Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṁ abhinandīti.
Vammikasuttaṁ tatiyaṁ.
[BJT Page 362]
1.3.4.
Rathavinīta suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṁ vassaṁ vutthā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:
2." Ko nu kho bhikkhave jātibhūmiyaṁ jātibhūmakānaṁ bhikkhūnaṁ sabrahmacārīnaṁ evaṁ sambhāvito: " attanā ca appiccho appicchakathañca bhikkhūnaṁ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṁ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṁ kattā, attanā ca asaṁsaṭṭho asaṁsaggakathañca bhikkhūnaṁ kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṁ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṁ kattā, attanā ca samādhisampanno samādhi sampadākathañca bhikkhūnaṁ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṁ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṁ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṁ kattā, ovādako viññāpako sandassako samādapako [page 146] samuttejako sampahaṁsako sabrahmacārīna"nti?
3. Puṇṇo nāma bhante āyasmā mantāṇiputto jātibhūmiyaṁ jātibhūmakānaṁ bhikkhūnaṁ sabrahmacārīnaṁ evaṁ sambhāvito: attanā ca appiccho appicchakathañca bhikkhūnaṁ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṁ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṁ kattā, attanā ca asaṁsaṭṭho asaṁsaggakathañca bhikkhūnaṁ kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṁ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṁ kattā, attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaṁ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṁ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṁ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṁ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaṁsako sabrahmacārīna"nti.
[BJT Page 364]
4. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti. Atha kho āyasmato sāriputtassa etadahosi:" lābhā āyasmato puṇṇassa mantāṇiputtassa, yassa viññū sabrahmacārī satthu sammukhā anumāssa anumāssa1 vaṇṇaṁ bhāsanti, tañca satthā abbhanumodati, appevanāma mayaṁ kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiṁ samāgaccheyyāma, appevanāma siyā koci deva kathāsallāpo"ti.
5. Atha kho bhagavā rājagahe yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Assosi kho āyasmā puṇṇo mantāṇiputto " bhagavā kira sāvatthiṁ anuppatto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme"ti.
6. Atha kho āyasmā puṇṇo mantāṇiputto senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho āyasmā puṇṇo mantāṇi putto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena andhavanaṁ tena pakkāmi divāvihārāya.
7. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: " yassa kho tvaṁ āvuso sāriputta puṇṇassa nāma bhikkhuno mantāṇiputtassa abhinhaṁ kittayamāno [page 147] ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavanta abhivādetvā padakkhiṇaṁ katvā yena andhavanaṁ tena pakkanto divāvihārāyā"ti.
------------------
1.Anumassa anumassa, machasaṁ,
[BJT Page 366]
8. Atha kho āyasmā sāriputto taramānarūpo nisīdanaṁ ādāya āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ piṭṭhito piṭṭhito anubandhi sīsānu lokī. Atha kho āyasmā puṇṇo mantāṇiputto andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Āyasmāpi kho sāriputto andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṁ patisallāṇā vuṭṭhito yenāyasmā puṇṇo mantāṇiputto tenupasaṅkami. Upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ etadavoca:
9. Bhagavati no āvuso brahmacariyaṁ vussatī'ti? 'Evamāvuso'ti. Kinnu kho āvuso sīlavisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso'. Kimpanāvuso cittavisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso'. Kinnu kho āvuso diṭṭhivisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso' kimpanāvuso kaṅkhāvitaraṇavisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso'. Kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso.' 'Kampanāvuso paṭipadāñāṇadassanavisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso'. Kinnu kho āvuso ñāṇadassanavisuddhatthaṁ bhagavati brahmacariyaṁ vussatīti? 'No hidaṁ āvuso.'.
10. " Kinnu kho āvuso sīlavisuddhatthaṁ bhagavati brahmacariyaṁ vussatī"ti iti puṭṭho samāno 'no hidaṁ āvuso'ti vadesi. "Kimpanāvuso cittavisuddhatthaṁ bhagavati brahmacariyaṁ vussatī"ti iti puṭṭho samāno'no hidaṁ āvuso'ti vadesi "kinnu kho āvuso diṭṭhivisuddhatthaṁ bhagavati brahmacariyaṁ vussatī"ti iti puṭṭho samāno 'no hidaṁ āvuso'ti vadesi. "Kimpanāvuso kaṅkhāvitaraṇavisuddhatthaṁ bhagavati brahmacariyaṁ vussatī"ti iti puṭṭho samāno'no hidaṁ āvuso'ti vadesi. " Kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṁ bhagavati brahmacariyaṁ vussatī " ti iti puṭṭho samāno ' no hidaṁ āvuso ' ti vadesi. " Kinnu kho āvuso paṭipadāñāṇadassanavisuddhatthaṁ bhagavati brahmacariyaṁ vussatī" iti puṭṭho samāno ' no hidaṁ āvuso 'ti vadesi. " Kinnu kho āvuso ñāṇadassanavisuddhatthaṁ bhagavati brahmacariyaṁ vussatī" ti iti puṭṭho samāno'no hidaṁ āvuso'ti vadesi. Kimatthaṁ carahāvuso bhagavati [page 148] brahmacariyaṁ vussatīti? 'Anupādāparinibbānatthaṁ kho āvuso bhagavati brahmacariyaṁ vussatī'ti.
11. Kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti?'No hidaṁ āvuso.'Kimpanāvuso cittavisuddhi anupādāparinibbānanti? 'No hidaṁ āvuso.' Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti? 'No hidaṁ āvuso.' Kimpanāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti? 'No hidaṁ āvuso.' Kinnu kho āvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti?. 'No hidaṁ āvuso' kimpanāvuso paṭipadāñāṇadassanavisuddhi anupādāparinibbānanti? 'No hidaṁ āvuso.' Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti? 'No hidaṁ āvuso' aññatra imehi dhammehi anupādāparinibbānanti? 'No hidaṁ āvuso.'
[BJT Page 368]
12. " Kinnu ko āvuso sīlavisuddhi anupādāparinibbānanti iti puṭṭho samāno 'no hidaṁ āvuso'ti vadesi. Kimpanāvuso cittavisuddhi, anupādāparinibbānanti iti puṭṭho samāno'no hidaṁ āvuso'ti vadesi. Kinnu kho āvuso diṭṭhivisuddhi, anupādāparinibbānanti iti puṭṭho samāno 'no hidaṁ āvuso'ti vadesi. Kinnu kho āvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti iti puṭṭho samāno ' no hidaṁ āvuso 'ti vadesi. Kimpanāvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno ' no hidaṁ āvuso' ti vadesi. Kimpanāvuso paṭipadāñāṇadassanavisuddhi, anupādāparinibbānanti iti puṭṭho samāno 'no hidaṁ āvuso'ti iti vadesi. Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno'no hidaṁ āvuso'ti vadesi. Kimpanāvuso aññatra imehi dhammehi anupādāparinibbānanti iti puṭṭho samāno 'no hidaṁ āvuso'ti vadesi." Yathā kathaṁ panāvuso imassa bhāsitassa attho daṭṭhabboti?
(Puṇṇatthero:)
13. Sīlavisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa, saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Cittavisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa, saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Diṭṭhivisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa, saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Kaṅkhāvitaraṇavisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa. Saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Maggāmaggañāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa, saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Paṭipadāñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa. Saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Ñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṁ paññāpessa, saupādānaṁyeva samānaṁ anupādāparinibbānaṁ paññāpessa. Aññatra ce āvuso imehi dhammehi anupādāparinibbānaṁ abhavissa, puthujjano parinibbāyeyya. Puthujjano hi āvuso aññatra imehi dhammehi.
14. Tena hāvuso upamaṁ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi āvuso rañño pasenadissa kosalassa sāvatthiyaṁ [page 149] paṭivasantassa sākate kiñcideva accāyikaṁ karaṇīyaṁ uppajjeyya, tassa antarā ca sāvatthiṁ antarā ca sāketaṁ satta rathavinītāni upaṭṭhapeyuṁ. Atha kho āvuso rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṁ rathavinītaṁ abhirūheyya paṭhamena rathavinītena dutiyaṁ rathavinītaṁ pāpuṇeyya, paṭhamaṁ rathavinītaṁ vissajjeyya, dutiyaṁ rathavinītaṁ abhirūheyya. Dutiyena rathavinītena tatiyaṁ rathavinītaṁ pāpuṇeyya, dutiyaṁ rathavinītaṁ vissajjeyya, tatiyaṁ rathavinītaṁ abhirūheyya. Tatiyena rathavinītena catutthaṁ rathavinītaṁ pāpuṇeyya, tatiyaṁ rathavinītaṁ vissajjeyya,
[BJT Page 370]
Catutthaṁ rathavinītaṁ abhirūheyya. Catutthena rathavinītena pañcamaṁ rathavinītaṁ pāpuṇeyya, catutthaṁ rathavinītaṁ vissajjeyya, pañcamaṁ rathavinītaṁ abhirūheyya. Pañcamena rathavinītena chaṭṭhaṁ rathavinītaṁ pāpuṇeyya, pañcamaṁ rathavinītaṁ vissajjeyya, chaṭṭhaṁ rathavinītaṁ abhirūheyya. Chaṭṭhena rathavinītena sattamaṁ rathavinītaṁ pāpuṇeyya, chaṭṭhaṁ rathavinītaṁ vissajjeyya, sattamaṁ rathavinītaṁ abhirūheyya. Sattamena rathavinītena sāketaṁ anupāpuṇeyya antepuradvāraṁ.
15. Tamenaṁ antepuradvāragataṁ samānaṁ mittāmaccāñātisālohitā evaṁ puccheyyuṁ "iminā tvaṁ mahārāja rathavinītena sāvatthiyā sāketaṁ anuppatto antepuradvāranti?" Kathaṁ byākaramāno nu kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti? Evaṁ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya: "idha me sāvatthiyaṁ paṭivasantassa sākete kiñci deva accāyikaṁ karaṇīyaṁ uppajji. Tassa me antarā ca sāvatthiṁ antarā ca sāketaṁ sattarathavinītāni upaṭṭhapesuṁ. Atha khvāhaṁ sāvatthiyā nikkhamitvā antepuradvārā1 paṭhamaṁ rathavinītaṁ abhirūhiṁ. Paṭhamena rathavinītena dutiyaṁ rathavinītaṁ pāpuṇiṁ. Paṭhamaṁ rathavinītaṁ nissajiṁ2. Dutiyaṁ rathavinītaṁ abhirūhiṁ. Dutiyena rathavinītena tatiyaṁ rathavinītaṁ pāpuṇiṁ. Dutiyaṁ rathavinītaṁ nissajiṁ. Tatiyaṁ rathavinītaṁ abhirūhiṁ. Tatiyena rathavinītena catutthaṁ rathavinītaṁ pāpuṇiṁ. Tatiyaṁ rathavinītaṁ nissajiṁ. Catutthaṁ rathavinītaṁ abhirūhiṁ. Catutthena rathavinītena pañcamaṁ rathavinītaṁ pāpuṇiṁ. Catutthaṁ rathavinītaṁ nissajiṁ. Pañcamaṁ rathavinītaṁ abhirūhiṁ. Pañcamena rathavinītena chaṭṭhaṁ rathavinītaṁ pāpuṇiṁ. Pañcamaṁ rathavinītaṁ nissajiṁ. Chaṭṭhaṁ rathavinītaṁ abhirūhiṁ. Chaṭṭhena rathavinītena sattamaṁ rathavinītaṁ pāpuṇiṁ chaṭṭhaṁ rathavinītaṁ nissajiṁ. Sattamaṁ rathavinītaṁ abhirūhiṁ. Sattamena hi rathavinītena3 sāketaṁ anuppatto antepuradvāranti. Evaṁ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti.
16. Evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā. Cittavisuddhi yāvadeva diṭṭhivisuddhatthā. Diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā. Kaṅkhāvitaraṇavisuddhi [page 150] yāvadeva maggāmaggañāṇadassanavisuddhatthā. Maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā. Paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā. Ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā. Anupādāparinibbānatthaṁ kho āvuso bhagavati brahmacariyaṁ vussatīti.
-------------------
1. Antepuradavāre, syā. 2. Vissajjiṁ, machasaṁ, nissajjiṁ. Syā. 3. Sattamena rathavinītena, machasaṁ.[PTS.]
[BJT Page 372]
17. Evaṁ vutte āyasmā sāriputto āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ etadavoca: " ko nāmo āyasmā? Kathañca pana āyasmantaṁ1 sabrahmacārī jānanti"tī? 'Puṇṇo'ti kho me āvuso nāmaṁ. 'Mantāṇiputto'ti ca pana maṁ sabrahmacārī jānantīti.
18. "Acchariyaṁ āvuso, abbhutaṁ āvuso. Yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena, evamevaṁ2 āyasmatā puṇṇena mantāṇiputtena gambhīrā gambhīrā pañhā3 anumāssa4 anumāssa byākatā. Lābhā sabrahmacārīnaṁ, suladdha lābhā5 sabrahmacārīnaṁ, ye āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ muddhanā pariharantā labheyyuṁ dassanāya, labheyyuṁ payirupāsanāya, tesampi lābhā. Tesampi suladdhaṁ, amhākampi lābhā, amhākampi suladdhaṁ, ye mayaṁ āyasmantaṁ puṇṇaṁ mantāṇiputtaṁ labhāma dassanāya, labhāma payirupāsanāyā "ti.
19. Evaṁ vutte āyasmā puṇṇo mantāṇiputto āyasmantaṁ sāriputtaṁ etadavoca: ko nāmo āyasmā? Kathañca pana āyasmantaṁ sabrahmacārī jānantīti? 'Upatisso'ti kho me āvuso nāmaṁ.'Sāriputto'ti ca pana maṁ sabrahmacārī jānantīti.
20. " Satthukappena vata kira bho sāvakena saddhiṁ mantayamānā na jānimha 'āyasmā sāriputto'ti. Sace hi mayaṁ jāneyyāma 'āyasmā sāriputto'ti ettakampi no nappaṭibhāseyya. Acchariyaṁ āvuso, abbhutaṁ āvuso, yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena, evamevaṁ āyasmatā sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaṁ, suladdhalābhā sabrahmacārīnaṁ, ye āyasmantaṁ sāriputtaṁ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaṁ sāriputtaṁ muddhanā pariharantā labheyyuṁ dassanāya, labheyyuṁ payirupāsanāya, [page 151] tesampi lābhā, tesampi suladdhaṁ. Amhākampi lābhā, amhākampi suladdhaṁ, ye mayaṁ āyasmantaṁ sāriputtaṁ labhāma dassanāya. Labhāma payirupāsanāyā"ti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaṁ samanumodiṁsuti.
Rathavinītasuttaṁ catutthaṁ.
---------------------
1. Panāyasmantaṁ, machasaṁ. Syā [PTS 2.] Evameva, machasaṁ. 3. Gambhīrā gambhīrapañhā, machasaṁ sī. Katthaci 4. Anumassa, machasaṁ 5. Suladadhaṁ sabrahmacārīnaṁ, syā. 6. Celaṇḍukena, syā.
[BJT Page 374]
1.3.5
Nivāpasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Na bhikkhave nevāpiko nivāpaṁ nivapati migajātānaṁ " imaṁ me nivāpaṁ nivuttaṁ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṁ dīghamaddhānaṁ yāpentu"ti. Evañca kho bhikkhave nevāpiko nivāpaṁ nivapati migajātānaṁ " imaṁ me nivāpaṁ nivuttaṁ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti. Anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjissanti. Mattā samānā pamādaṁ āpajjissanti. Pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṁ nivāpe"ti.
3. Tatra bhikkhave paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te bhikkhave paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
4. Tatra bhikkhave dutiyā migajātā evaṁ samacintesuṁ: " ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā [page 152] pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṁsu. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne tameva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te bhikkhave dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
---------------------
1. Ajjhegāhetvā, machasaṁ. Ajjhogāhitvā, [PTS]
[BJT Page 376]
5. Tatra bhikkhave tatiyā migajātā evaṁ samacintesuṁ: " ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.-
" Yepi te dutiyā migajātā evaṁ samacintesuṁ: 'ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṁsu. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi.Balaviriye parihīne tameva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. -
"Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa [page 153] upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā nappamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe"ti. Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu. Amattā samānā nappamādaṁ āpajjiṁsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
6. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: ' saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu1 nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti. Na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā -
-----------------------
1.Iddhimattāsu, machasaṁ. Syā.
[BJT Page 378]
Yannūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi1 samantā sappadesaṁ anuparivāreyyāma, appevanāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ2 gaccheyyunti. Te amu nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. Addasāsuṁ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ agamaṁsu. Evaṁ hi te bhikkhave tatiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā,
7. Tatra bhikkhave catutthā migajātā evaṁ samacintesuṁ:" yo kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.
"Yepi te dutiyā migajātā evaṁ samacintesuṁ:'ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṁsu. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patetā kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne tameva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. -
---------------------
1.Daṇḍavāgurāhī, syā. 2. Gāhaṁ,syā.
[BJT Page 380]
"Yepi te tatiyā migajātā evaṁ samacintesuṁ: [page 154] ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā ye pi te dutiyā migajātā evaṁ samacintesuṁ: 'ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. Yannūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṁsu. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne tameva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Evaṁ hi te dutiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. 'Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma. Ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma. Amattā samānā nappamādaṁ āpajjissāma appamattā samānā, na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe'ti. Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu. Amattā samānā nappamādaṁ āpajjiṁsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi. 'Saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti. Na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. Yannūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma, appevanāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyu'nti. Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. Addasāsuṁ kho nevāpiko ca nevāpikaparisā ca tatiyānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ agamaṁsu. Evaṁ hi te tatiyāpi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā. -
---------------------
* Ketacino,machasaṁ.
[BJT Page 382]
"Yannūna mayaṁ yattha agati nevāpikassa ca nevāpikaparisāya ca, tatrāsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā nappamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā [page 155] bhavissāma nevāpikassa amuṁ nivāpe"ti. Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāyaṁ kappayiṁsu. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ ājjiṁsu. Amattā samānā nappamādaṁ āpajjiṁsu appamattā samānā na yathākāmakaraṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.
8. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: " saṭhassu nāmime catutthā migajātā keṭubhino. Iddhimantassu nāmime catutthā migajātā parajanā. Imañca nāma nivāpaṁ nivuttaṁ paribhuñjanti. Na ca nesaṁ jānāma āgatiṁ vā gatiṁ vā. Yannūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma appevanāma catutthānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyu"nti. Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ. Neva kho bhikkhave addasāsuṁ nevāpiko ca nevāpikaparisā ca catutthānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ gaccheyyuṁ.
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: "sace kho mayaṁ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭessanti. Tepi ghaṭṭitā aññe ghaṭṭessanti. Evaṁ imaṁ nivāpaṁ nivuttaṁ sabbaso migajātā riñcissanti. Yannūna mayaṁ catutthe migajāte ajjhupekkheyyāmā'ti ajjhupekkhiṁsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. Evaṁ hi te bhikkhave catutthā migajātā parimucciṁsu nevāpikassa iddhānubhāvā.
9. Upamā kho me ayaṁ bhikkhave katā atthassa viññāpanāya ayañcettha1 attho: nivāpoti kho bhikkhave pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. Nevāpikoti kho bhikkhave mārassetaṁ pāpimato adhivacanaṁ. Nevāpikaparisāti kho bhikkhave māraparisāyetaṁ adhivacanaṁ. Migajātāti kho bhikkhave samaṇabrāhmaṇānetaṁ adhivacanaṁ.
10. Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja [page 156] mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,-
---------------------
1. Ayañcacettha, syā.[PTS]
[BJT Page 384]
Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te bhikkhave paṭhamā samaṇabrāhamaṇā na parimucciṁsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave paṭhamā migajātā, tathūpame ahaṁ ime paṭhame samaṇabrāhmaṇe vadāmi.
10. Tatra bhikkhave dutiyā samaṇabrāhmaṇā. Evaṁ samacintesuṁ: " ye kho te paṭhamā samaṇabrāhamaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathā kāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṁsu. Te tattha sākabhakkhāpi ahesuṁ, sāmāka bhakkhāpi ahesuṁ, nīvarabhakkhāpi ahesuṁ, daddulabhakkhāpi ahesuṁ, haṭabhakkhāpi ahesuṁ, kaṇabhakkhāpi ahesuṁ, ācāmabhakkhāpi ahesuṁ, piññākabhakkhāpi ahesuṁ, tiṇabhakkhāpi ahesuṁ, gomayabhakkhāpi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te bhikkhave dutiyāpi samaṇabrāhmaṇā na parimucciṁsu [page 157] mārassa iddhānubhāvā. Seyyathāpi te bhikkhave dutiyā migajātā tathūpame ahaṁ ime dutiye samaṇabrāhmaṇe vadāmi.
11. Tatra bhikkhave tatiyā samaṇabrāhmaṇā. Evaṁ samacintesuṁ: " ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ -
--------------------
1.Ajjhogāhetvā, machasaṁ syā. Ajjhogāhitvā, [PTS]
[BJT Page 386]
" Ye kho te paṭhamā samaṇabrāhamaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathā kāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamaṁ samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.'Yannūna yaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu. Te tattha sākabhakkhāpi ahesuṁ, sāmākabhakkhāpi ahesuṁ, nīvārabhakkhāpi ahesuṁ, daddulabhakkhāpi ahesuṁ. Haṭabhakkhāpi ahesuṁ, kaṇabhakkhāpi ahesuṁ, ācāmabhakkhāpi ahesuṁ, piññākabhakkhāpi ahesuṁ, tiṇabhakkhāpi ahesuṁ, gomayabhakkhāpi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. 'Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā nappamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise'ti. Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu. Amattā samānā nappamādaṁ āpajjiṁsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Api ca kho evaṁ diṭṭhikā ahesuṁ: 'sassato loko itipi, asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṁ jīvaṁ taṁ sarīraṁ itipi, aññaṁ jīvaṁ aññaṁ sarīra itipi, hoti tathāgato parammaraṇā [page 158] itipi, na hoti tathāgato parammaraṇā itipi, neva bhoti na na hoti tathāgato parammaraṇā itipi. -
[BJT Page 388]
Evaṁ hi te bhikkhave tatiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave tatiyā migajātā tathūpame ahaṁ ime tatiye samaṇabrāhmaṇe vadāmi.
12. Tatra bhikkhave catutthā samaṇabrāhmaṇā. Evaṁ samacintesuṁ: " ye kho te paṭhamā samaṇabrāhamaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathā kāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: " ye kho te paṭhamā samaṇabrāhamaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathā kāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. 'Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṁsu. Te tattha sākabhakkhāpi ahesuṁ, sāmāka bhakkhāpi ahesuṁ, nīvarabhakkhāpi ahesuṁ, daddulabhakkhāpi ahesuṁ, haṭabhakkhāpi ahesuṁ, kaṇabhakkhāpi ahesuṁ, ācāmabhakkhāpi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī.Tesaṁ gimhānaṁ pacchime māse tinodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu. Pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Yepi te tatiyā samaṇabrāhmaṇā evaṁ samacintesuṁ: " " ye kho te paṭhamā samaṇabrāhamaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathā kāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṁ samacintesuṁ " ye kho te paṭhamā samaṇabrāhmaṇā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te paṭhamā samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. Yannūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā" ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṁsu. Te tattha sākabhakkhāpi ahesuṁ sāmāka bhakkhāpi ahesuṁ, nīvarabhakkhāpi ahesuṁ, daddulabhakkhāpi ahesuṁ, haṭabhakkhāpi ahesuṁ, kaṇabhakkhāpi ahesuṁ, ācāmabhakkhāpi ahesuṁ, piññākabhakkhāpi ahesuṁ, tiṇabhakkhāpi ahesuṁ, gomayabhakkhāpi ahesuṁ, vanamūlaphalāhārā yāpesuṁ pavattaphalabhojī. Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti. Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu. Mattā samānā pamādaṁ āpajjiṁsu, pamattā samānā yathā kāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā. 'Yannūna mayaṁ amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā, samānā nappamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise'ti. Te amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu. Amattā samānā nappamādaṁ āpajjiṁsu, appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Api ca kho evaṁ diṭṭhikā ahesuṁ: sassato loko itipi asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṁ jīvaṁ taṁ sarīraṁ itipi, aññaṁ jīvaṁ aññaṁ sarīraṁ itipi, hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi. Evaṁ hi te tatiyāpi samaṇabrāhmaṇā na parimucciṁsu mārassa iddhānubhāvā.
[BJT Page 390]
'Yannūna mayaṁ yattha agati mārassa ca māraparisāyā ca tatrāsayaṁ kappeyyāma, tatrāsayaṁ kappetvā amuṁ [page 159] \[\\q [0-9][0-9][0-9]\/\]nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma, amattā samānā nappamādaṁ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṁ nivāpe amusmiñca lokāmise'ti. Te yattha agati mārassa ca māraparisāya ca tatrāsayaṁ kappayiṁsu. Tatrāsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu. Amattā samānā nappamādaṁ āpajjiṁsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṁ mārassa amusmiṁ nivāpe amusmiñca lokāmise. Evaṁ hi te bhikkhave catutthā1 samaṇabrāhmaṇā pamucciṁsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave catutthā migajātā tathūpame ahaṁ ime catutthe samaṇabrāhmaṇe vadāmi.
13. Kathañca bhikkhave agati mārassa ca māraparisāya ca? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ2 upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato."
14. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu "andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato"
15. Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti' upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu, " andhamakāsi māraṁ, apadaṁ vaditvā māracakkhuṁ adassanaṁ gato pāpimato."
16. Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā3 adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitā māracakkhuṁ adassanaṁ gato pāpimato."
----------------------
1.Catutthāpi, syā. 2. Paṭhamajhānaṁ,machasaṁ, syā[PTS. 3.] Atthaṅgamā, machasaṁ, sī . Katthaci.
[BJT Page 392]
17. Puna ca paraṁ bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati.Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato."
18. Puna ca paraṁ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇanti' viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato."
19. Puna ca paraṁ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṁ [page 160] samatikkamma ' natthi kiñcī 'ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato."
20. Puna ca paraṁ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato."
21. Puna ca paraṁ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave bhikkhu " andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato, tiṇṇo loke 1 visattikanti."
22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Nivāpasuttaṁ pañcamaṁ.
---------------------
1. Loko, syā.
[BJT Page 394]
1.3.6
Ariyapariyesanasuttaṁ.*
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavocuṁ: " cirassutā no āvuso ānanda bhagavato sammukhā dhammī kathā. Sādhu mayaṁ āvuso ānanda labheyyāma bhagavato sammukhā dhammiṁ kathaṁ savaṇāyā"ti. Tenahāyasmanto yena rammakassa brāhmaṇassa assamo tenupasaṅkamatha. Appevanāma labheyyātha bhagavato sammukhā dhammiṁ kathaṁ savaṇāyāti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṁ.
2. Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi: āyāmānanda yena pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divā vihārāyāti. Evambhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṁ yena pubbārāmo migāramātu pāsādo tenupasaṅkami divāvihārāya. Atha kho bhagavā sāyanhasamayaṁ patisallāṇā vuṭṭhito āyasmantaṁ ānandaṁ āmantesi: āyāmānanda yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitunti. Evambhanteti kho āyasmā ānando bhagavato paccassosi. [page 161]
3. Atha kho bhagavā āyasmatā ānandena saddhiṁ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṁ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
4. Atha kho āyasmā ānando bhagavantaṁ etadavoca: ayaṁ bhante rammakassa brāhmaṇassa assamo avidūre. Ramaṇīyo bhante rammakassa brāhmaṇassa assamo pāsādiko bhante rammakassa brāhmaṇassa assamo. Sādhu bhante bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
-------------------
*Pāsarāsi sutta, aṭṭhakathā, machasaṁ.
[BJT Page 396]
5. Atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṁ āgamayamāno. Atha kho bhagavā kathāpariyosānaṁ viditvā ukkāsitvā aggaḷaṁ ākoṭesi. Vivariṁsu kho te bhikkhū bhagavato dvāraṁ.
6. Atha kho bhagavā rammakassa brāhmaṇassa assamaṁ pavisitvā paññattena āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi 'kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti. 'Bhagavantameva kho no bhante ārabbha dhammī kathā vippakatā, atha bhagavā anuppatto'ti. Sādhu bhikkhave, etaṁ kho bhikkhave tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṁ vo bhikkhave dvayaṁ karaṇīyaṁ: dhammī vā kathā, ariyo vā tuṇhībhāvo.
7. Dvemā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā.
Katamā ca bhikkhave anariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammaññeva pariyesati, attanā jarādhammo samāno [page 162] jarādhammaññeva pariyesati, attanā byādhidhammo samāno byādhidhammaññeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati, attanā sokadhammo samāno sekādhammaññeva pariyesati, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati.
8. Kiñca bhikkhave jātidhammaṁ vadetha? Puttabhariyaṁ bhikkhave jātidhammaṁ, dāsidāsaṁ jātidhammaṁ, ajeḷakaṁ jātidhammaṁ, kukkuṭasūkaraṁ jātidhammaṁ, hatthigavāssavaḷavaṁ jātidhammaṁ, jātarūparajataṁ jātidhammaṁ. Jātidhammāhete bhikkhave upadhayo. Etthāyaṁ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaññeva pariyesati.
9. Kiñca bhikkhave jarādhammaṁ vadetha? Puttabhariyaṁ bhikkhave jarādhammaṁ, dāsidāsaṁ jarādhammaṁ, ajeḷakaṁ jarādhammaṁ, kukkuṭasūkaraṁ jarādhammaṁ, hatthigavāssavaḷavaṁ jarādhammaṁ, jātarūparajataṁ jarādhammaṁ. Jarādhammāhete bhikkhave upadhayo. Etthāyaṁ gathito mucchito ajjhāpanno attanā jarādhammo samāno jarādhammaññeva parisesati.
[BJT Page 398]
10. Kiñca bhikkhave byādhidhammaṁ vadetha? Puttabhariyaṁ bhikkhave byādhidhammaṁ, dāsidāsaṁ byādhidhammaṁ, ajeḷakaṁ byādhidhammaṁ, kukkuṭasūkaraṁ byādhidhammaṁ, hatthigavāssavaḷavaṁ byādhidhammaṁ. Byādhidhammā hete bhikkhave upadhayo. Etthāyaṁ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaññeva pariyesati.
11. Kiñca bhikkhave maraṇadhammaṁ vadetha? Puttabhariyaṁ bhikkhave maraṇadhammaṁ, dāsidāsaṁ maraṇadhammaṁ, ajeḷakaṁ maraṇadhammaṁ, kukkuṭa sūkaraṁ maraṇadhammaṁ, hatthigavāssavaḷavaṁ maraṇadhammaṁ. Maraṇadhammā hete bhikkhave upadhayo. Etthāyaṁ gathito mucchito ajjhāpanno attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati.
12. Kiñca bhikkhave sokadhammaṁ vadetha? Puttabhariyaṁ bhikkhave sokadhammaṁ, dāsidāsaṁ sokadhammaṁ, ajeḷakaṁ sokadhammaṁ, kukkuṭasūkaraṁ sokadhammaṁ, hatthigavāssavaḷavaṁ sokadhammaṁ. Sokadhammā hete bhikkhave upadhayo etthāyaṁ gathito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaññeva pariyesati.
13. Kiñca bhikkhave saṅkilesadhammaṁ vadetha? Puttabhariyaṁ bhikkhave saṅkilesadhammaṁ, dāsidāsaṁ saṅkilesadhammaṁ, ajeḷakaṁ saṅkilesadhammaṁ, kukkuṭasūkaraṁ saṅkilesadhammaṁ, hatthigavāssavaḷavaṁ saṅkilesadhammaṁ, jātarūparajataṁ saṅkilesadhammaṁ. Saṅkilesadhammā hete bhikkhave upadhayo. Etthāyaṁ gatito mucchito ajjhāpanno attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati. Ayaṁ bhikkhave anariyā pariyesanā.
13. Katamā ca bhikkhave ariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo sāmāno jātidhamme ādīnavaṁ [page 163] viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati. Attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesati. Ayaṁ bhikkhave ariyā pariyesanā.
[BJT Page 400]
15. Ahampi sudaṁ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi.
16. Tassa mayhaṁ bhikkhave etadahosi: "kinnu kho ahaṁ attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi, yannūnāhaṁ attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyyaṁ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyeseyya"nti.
17. So kho ahaṁ bhikkhave aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ. So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ, upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: 'icchāmahaṁ āvuso kālāma imasmiṁ dhammavinaye brahmacariyaṁ caritu'nti.
18. Evaṁ vutte bhikkhave āḷāro kālāmo maṁ etadavoca: " viharatāyasmā, tādiso ayaṁ dhammo yattha viññū [page 164] puriso nacirasseva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṁ bhikkhave nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca . Tassa mayhaṁ bhikkhave etadahosi:
[BJT Page 402]
" Na kho āḷāro kālāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaṁ dhammaṁ jānaṁ passaṁ viharatī"ti. Atha khvāhaṁ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavoca: " kittāvatā no āvuso kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī "ti. Evaṁ vutte bhikkhave āḷāro kālāmo ākiñcaññāyatanaṁ pavedesi. Tassa mayhaṁ bhikkhave etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasseva kālāmassa atthi viriyaṁ, mayhampatthi viriyaṁ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo 'sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti tassa dhammassa sacchikiriyāya padaheyya "nti. So kho ahaṁ bhikkhave nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.
19. Atha khvāhaṁ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: " ettāvatā no āvuso kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī"ti. 'Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemī'ti. " Ahampi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmīti 'ti 'lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma, iti yāhaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi [PTS Page 165 ] yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, tamahaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṁ dhammaṁ jānāmi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, tamahaṁ dhammaṁ jānāmi. Iti yādiso ahaṁ, tādiso tvaṁ. Yādiso tvaṁ, tādiso ahaṁ. Ehidāni āvuso, ubhova santā imaṁ gaṇaṁ pariharāmā'ti . Iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṁ maṁ samānaṁ attano1 samasamaṁ ṭhapesi, uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ bhikkhave etadahosi: " nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaṁ bhikkhave taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.
--------------------
1.Attanā,machasaṁ.
[BJT Page 404]
20. So kho ahaṁ bhikkhave kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena uddako1 rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: " icchāmahaṁ āvuso imasmiṁ dhammavinaye brahmacariyaṁ caritu"nti. Evaṁ vutte bhikkhave uddako rāmaputto maṁ etadavoca 'viharatāyasmā, tādiso ayaṁ dhammo yattha viññū puriso nacirasseva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaṁ bhikkhave nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi, passāmī'ti ca paṭijānāmi ahañceva aññe ca.
21. Tassa mayhaṁ bhikkhave etadahosi: " na kho rāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmīti vedesi. Addhā rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsī"ti. Atha khvāhaṁ bhikkhave yena uddako rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: " kittāvatā no āvuso rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī"ti. Evaṁ vutte bhikkhave uddako rāmaputto nevasaññānāsaññāyatanaṁ pavedesi. Tassa mayhaṁ bhikkhave etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva [page 166] ahosi viriyaṁ, mayhampatthi viriyaṁ. Na kho rāmasseva ahosi sati, mayhampatthi sati. Na kho rāmasseva ahosi samādhi, mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṁ bhikkhave nacirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.
22. Atha khvāhaṁ bhikkhave yena uddako rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: "ettāvatā no āvuso rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti? 'Ettāvatā kho rāmo āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī'ti. Ahampi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī"ti.
--------------------
1. Udako, machasaṁ.
[BJT Page 406]
" Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma. Iti yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, taṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṁ dhammaṁ rāmo aññāsi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi. Taṁ dhammaṁ rāmo aññāsi. Iti yādiso rāmo ahosi. Tādiso tvaṁ, yādiso tvaṁ, tādiso rāmo ahosi. Ehidāni āvuso, tvaṁ imaṁ gaṇaṁ pariharā"ti. Iti kho bhikkhave uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne va maṁ ṭhapesi. Uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ bhikkhave etadahosi: nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na nibbānāya saṁvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyāti. So kho ahaṁ bhikkhave taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.
23. So kho ahaṁ bhikkhave kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno magadhesu anupubbena cārikaṁ caramāno yena uruvelā senānigamo tadavasariṁ. [page 167] tatthaddasaṁ ramaṇīyaṁ bhūmibhāgaṁ, pāsādikañca vanasaṇḍaṁ, nadiñca sandantiṁ1 setakaṁ supatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ.Tassa mayhaṁ bhikkhave etadahosi: "ramaṇīyo vata2 bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṁ vatidaṁ kulaputtassa padhānatthikassa padhānāyā"ti.So kho ahaṁ bhikkhave tattheva nisīdiṁ " alamidaṁ padhānāyā"ti.
24. So kho ahaṁ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ. Attanā jarādhammo samāno jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ. Attanā byādhidhammo samāno byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ.-
-----------------------
1. Sanditiṁ, machasaṁ. 2. Vata bho, machasaṁ.
[BJT Page 408]
Attanā sokadhammo samāno sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ. Attanā saṅkilesadhammo samāno saṅkilesa dhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamāno asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁ. Ñāṇañca pana me dassanaṁ udapādi: 'akuppā me vimutti. Ayamantimā jāti. Natthidāni punabbhavo'ti.
25. Tassa mayhaṁ bhikkhave etadahosi: adhigato kho myāyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṁ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ. [page 168] ahañceva kho pana dhammaṁ deseyyaṁ pare ca me na ājāneyyuṁ, so mamassa kilamatho, sā mamassa vihesāti. Apissu maṁ bhikkhave imā anacchariyā gāthā paṭibhaṁsu pubbe assutapubbā:
Kiccena me adhigataṁ halandāni pakāsituṁ,
Rāgadosaparetehi nāyaṁ dhammo susambudho.
Paṭisotagāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ
Rāgarattā na dakkhinti1 tamokkhandhena āvaṭāti2.
26. Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṁ namati, no dhammadesanāya. Atha kho bhikkhave brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi: nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhammadesanāyāti. Atha kho bhikkhave brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ3 brahmaloke antarahito mama purato pāturahosi.
-----------------------
1. Na dakkhanti, machasaṁ, syā 2. Āvuṭāti, machasaṁ. Āvutā, syā. 3. Evameva machasaṁ kho, syā.
[BJT Page 410]
27. Atha kho bhikkhave brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā * yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca: " desetu bhante bhagavā dhammaṁ. Desetu sugato dhammaṁ. Sanni sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca bhikkhave brahmā sahampati. Idaṁ vatvā athāparaṁ etadavoca:
"Pāturahosi magadhesu pubbe,
Dhammo asuddho samalehi cintito.
Avāpuretaṁ1 amatassa dvāraṁ,
Suṇantu dhammaṁ vimalenānubuddhaṁ.
Sele yathā pabbatamuddhaniṭṭhito,
Yathāpi passe janataṁ samantato,
Tathūpamaṁ dhammamayaṁ sumedha,
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṁ2 janatamapetasoko,
Avekkhassu3 jātijarābhibhūtaṁ [page 169]
Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu4 bhagavā dhammaṁ aññātāro bhavissantī"ti.
28. Atha khvāhaṁ bhikkhave brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca buddhacakkhunā lokaṁ volokesiṁ. Addasaṁ kho ahaṁ bhikkhave buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre suviññāpaye (duviññāpaye),appekacce paralokavajjabhayadassāvine5 viharante, ( appekacce na paralokavajjabhayadassāvine viharante).
Seyyathāpi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni samodakaṁ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti6 anupalittāni udakena. Evameva kho ahaṁ bhikkhave buddhacakkhunā lokaṁ volokento addasaṁ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre (dvākāre), suviññāpaye (duviññāpaye), appekacce paralokavajjabhayadassāvine viharante, ( appekacce na paralokavajjabhayadassāvine viharante)* atha khvāhaṁ bhikkhave brahmānaṁ sahampatiṁ gāthāya paccabhāsiṁ:
---------------------
*Dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ nihantvā yenāhaṁ, mahāvaggapāḷi.
1. Apāpureta, machasaṁ. 2. Sokāvakiṇṇaṁ syā 3. Avekkhasu,syā. 4. Desetu,syā. Paralokāvajjadassavino,syā.6. Ṭhitāni,machasaṁ *(-) antarita padāni sīmu. Potthakesu na dissante.
[BJT Page 412]
Apārutā tesaṁ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṁ
Vihiṁsasaññi paguṇaṁ nabhāsiṁ,
Dhammaṁ paṇītaṁ manujesu brahme ti.
29. Atha kho bhikkhave brahmā sahampati 'katāvakāso khomhi bhagavatā dhammadesanāyāti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
30. Tassa mayhaṁ bhikkhave etadahosi: kassa nu kho ahaṁ paṭhamaṁ dhammaṁ desayyaṁ, ko imaṁ dhammaṁ khippameva ājānissatīti? Tassa mayhaṁ bhikkhave etadahosi: 'ayaṁ kho āḷāro kālāmo paṇḍito byatto medhāvī, dīgharattaṁ apparajakkhajātiko. Yannūnāhaṁ āḷārassa [page 170] kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ, so imaṁ dhammaṁ khippameva ājānissatī'ti. Atha kho maṁ bhikkhave devatā upasaṅkamitvā etadavoca: 'sattāhakālakato1 bhante āḷāro kālāmo'ti. Ñāṇañca pana me dassanaṁ udapādi: 'sattāhakālakato1 āḷāro kālāmo'ti. Tassa mayhaṁ bhikkhave etadahosi: 'mahājāniyo kho āḷāro kālāmo. Sace hi so imaṁ dhammaṁ suṇeyya khippameva ājāneyyā'ti.
31. Tassa mayhaṁ bhikkhave etadahosi: kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissatīti? Tassa mayhaṁ bhikkhave etadahosi: 'ayaṁ kho uddako2 rāmaputto paṇḍito byatto medhāvī, dīgharattaṁ apparajakkhajātiko. Yannūnāhaṁ uddakassa rāmaputtassa paṭhamaṁ dhammaṁ deseyyaṁ, so imaṁ dhammaṁ khippameva ājānissatī'ti. Atha kho maṁ bhikkhave devatā upasaṅkamitvā etadavoca: 'abhidosakālakato3 bhante uddako rāmaputtoti. Ñāṇañca pana me dassanaṁ udapādi: 'abhidosakālakato3 uddako rāmaputto'ti.Tassa mayhaṁ bhikkhave etadahosi: 'mahājāniyo kho uddako rāmaputto. Sace hi so imaṁ dhammaṁ suṇeyya khippameva ājāneyyā'ti.
32. Tassa mayhaṁ bhikkhave etadahosi: kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissatīti? Tassa mayhaṁ bhikkhave etadahosi:
----------------------
1. Sattāhakālaṅkato, machasaṁ 2. Udako, machasaṁ 3. Abhidosakālaṅkato,machasaṁ.
[BJT Page 414]
" Bahukārā kho me pañcavaggiyā bhikkhū ye maṁ padhānapahitattaṁ upaṭṭhahiṁsu. Yannūnāhaṁ pañcavaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyya"nti. Tassa mayhaṁ bhikkhave etadahosi: kahannukho etarahi pañcavaggiyā bhikkhū viharantīti. Addasaṁ kho ahaṁ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṁ viharante isipatane migadāye.
33. Atha khvāhaṁ bhikkhave uruvelāyaṁ yathābhirantaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkamiṁ1. Addasā kho maṁ bhikkhave upako ājīvako2 antarā ca gayaṁ antarā ca bodhiṁ addhānamaggapaṭipannaṁ. Disvāna maṁ etadavoca: vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṁsi tvaṁ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṁ dhammaṁ [page 171] rocesīti? Evaṁ vutte ahaṁ bhikkhave upakaṁ ājīvakaṁ gāthāhi3 ajjhabhāsiṁ:
Sabbāhibhū sabbavidūhamasmī
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaṁ abhiññāya kamuddiseyyaṁ?
Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiṁ lokasmiṁ natthi me paṭipuggalo,
Ahaṁ hi arahā loke ahaṁ satthā anuttaro,
Ekomhi sammāsambuddho sītibhūtosmi nibbuto.
Dhammacakkaṁ pavattetuṁ gacchāmi kāsinaṁ puraṁ,
Andhabhūtasmiṁ4 lokasmiṁ āhañchaṁ5 amatadundubhinti.
34. 'Yathā kho tvaṁ āvuso paṭijānāsi anantajino'ti?
" Mādisā ve jinā honti ye pattā āsavakkhayaṁ,
Jitā me pāpakā dhammā tasmāhaṁ upakā jino"ti.
Evaṁ vutte bhikkhave upako ājīvako 'huveyyapāvuso'ti6 vatvā sīsaṁ okampetvā ummaggaṁ gahetvā pakkāmi.
--------------------
1. Pakkāmiṁ,syā 2.Ājīviko, sīmu.[PTS 3.] Gāthāya, syā 4. Andhībhūtasmiṁ, machasaṁ. 5. Āhaññiṁ, syā. 6 Hūpeyyapāvusoti, machasaṁ. Hūveyyāvuso, syā.
[BJT Page 416]
35. Atha khvāhaṁ bhikkhave anupubbena cārikaṁ caramāno yena bārāṇasī isipatanaṁ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṁ. Addasāsuṁ kho maṁ bhikkhave pañcavaggiyā bhikkhū dūratova āgacchantaṁ. Disvāna aññamaññaṁ saṇṭhapesuṁ: " ayaṁ kho āvuso samaṇo gotamo āgacchati bāhuliko1 padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo nāssa pattacīvaraṁ paṭiggahetabbaṁ. Api ca kho āsanaṁ ṭhapetabbaṁ sace ākaṅkhissati nisīdissatī 'ti yathā yathā kho ahaṁ bhikkhave upasaṅkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṁsu sakāya katikāya saṇṭhātuṁ. Appekacce maṁ paccuggantvā pattacīvaraṁ paṭiggahesuṁ. Appekacce āsanaṁ paññāpesuṁ. Appekacca pādodakaṁ upaṭṭhapesuṁ. Api ca kho maṁ nāmena ca āvusovādena ca samudācaranti.
36. Evaṁ vutte ahaṁ bhikkhave pañcavaggiye bhikkhū etadavocaṁ: " mā bhikkhave tathāgataṁ nāmena ca āvusovādena ca samudācarittha.2 Arahaṁ bhikkhave tathāgato sammāsambuddho. [page 172] odahatha bhikkhave sotaṁ. Amatamadhigataṁ. Ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā3 nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
37. Evaṁ vutte bhikkhave pañcavaggiyā bhikkhū maṁ etadavocuṁ: "tāya'pi kho tvaṁ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti." Evaṁ vutte ahaṁ bhikkhave pañcavaggiye bhikkhū etadavocaṁ: " na bhikkhave tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaṁ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaṁ. Amatamadhigataṁ. Ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭijānamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
----------------------
1. Bāhulliko, machasaṁ. 2. Samudācaratha.Machasaṁ. 3. Yathānusiṭṭhaṁ paṭipajjamānā, syā.
[BJT Page 418]
38. Dutiyampi kho bhikkhave pañcavaggiyā bhikkhū maṁ etadavocuṁ: "tāyapi kho tvaṁ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko1 padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti? " Visesanti?"
39. Dutiyampi kho ahaṁ bhikkhave pañcavaggiye bhikkhū etadavocaṁ:" na bhikkhave tathāgato bāhuliko1 na padhānavibbhanto, na āvatto bāhullāya. Arahaṁ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaṁ. Amatamadhigataṁ. Ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
40. Tatiyampi kho bhikkhave pañcavaggiyā bhikkhū maṁ etadavocuṁ: "tāyapi kho tvaṁ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti?"
41. Evaṁ vutte ahaṁ bhikkhave pañcavaggiye bhikkhū etadavocaṁ" abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṁ vabbhāvitametanti 2. No hetaṁ bhante. Na bhikkhave tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaṁ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaṁ. Amatamadhigataṁ. Ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā [page 173] upasampajja viharissathā"ti.
--------------------
1. Bāhulliko,machasaṁ. 2 Bhāsitametanti, sīmu. Bhāvitametanti, katthaci, pabhāvitametanti, machasaṁ.
[BJT Page 420]
42. Asakkhiṁ kho ahaṁ bhikkhave pañcavaggiye bhikkhū saññāpetuṁ. Dvepi sudaṁ bhikkhave ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṁ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā1 yāpema tayopi sudaṁ bhikkhave bhikkhū ovadāmi. Dve bhikkhū piṇḍāya caranti. Yaṁ dve bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā yāpema.
43. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajātaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Attanā jarādhammā samānā jarādhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā ajaraṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Attanā byādhidhammā samānā byādhidhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā abyādhiṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Attanā maraṇadhammā samānā maraṇadhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā amataṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Attanā sokadhammā samānā sokadhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā asokaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ pariyesamānā asaṅkiliṭṭhaṁ anuttaraṁ yogakkhemaṁ nibbānaṁ ajjhagamaṁsu. Ñāṇañca pana nesaṁ3 dassanaṁ udapādi: " akuppā no vimutti, ayamantimā jāti, natthidāni punabbhavo"ti.
44. Pañcime bhikkhave kāmaguṇā katame pañca? Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviñañeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā.
45. Ye hi keci 4 bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā5 mucchitā ajjhāpannā6 anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā: anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.
-------------------
1. Chabbaggiyā, machasaṁ chabbaggo, [PTS 2.] Evaṁ yāpema,machasaṁ. 3. Tesaṁ, katthaci. 4. Ye keci, syā 6. Ajjhopannā, machasaṁ[PTS]
[BJT Page 422]
46. Seyyathāpi bhikkhave āraññako migo1 baddho pāsarāsiṁ adhisayeyya, so evamassa veditabbo: anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde2 na yena kāmaṁ pakkamissatīti. Evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Te evamassu veditabbā: anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.
47. Ye ca3 kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino [page 174] nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.
48. Seyyathāpi bhikkhave āraññako migo abaddho pāsarāsiṁ adhisayeyya, so evamassa veditabbo: na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yena kāmaṁ pakkamissatīti. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.
49. Seyyathāpi bhikkhave āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṁ kappeti, taṁ kissa hetu? Anāpāthagato bhikkhave luddassa. Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.'
------------------
1.Mago, machasaṁ.[PTS 2.] Āgacchantevaludde, syā.[PTS 3.] Yehi ca, machasaṁ.
[BJT Page 424]
50. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.'
51. Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.'
52. Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.'
53. Puna ca paraṁ bhikkhave bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.' Puna ca paraṁ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato'. Puna ca paraṁ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti (ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ vuccati bhikkhave bhikkhu' andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato'.Puna ca paraṁ bhikkhave bhikkhu sabbaso ) ākiñcaññāyatanaṁ [page 175] samatikkamma anantaṁ viññāṇanti (nevasaññānāsaññāyatanaṁ upasampajja viharati ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato.' Puna ca paraṁ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi māraṁ, apadaṁ vadhitvā māracakkhuṁ adassanaṁ gato pāpimato, tiṇṇo loke visattikaṁ. So vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṁ kappeti. Taṁ kissa hetu? Anāpāthagato bhikkhave pāpimatoti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Ariyapariyesanasuttaṁ chaṭṭhaṁ.
[BJT Page 426]
1.3.7.
Cūḷahatthipadopamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena1 sāvatthiyā niyyāti divā divassa.
2. Addasā kho jāṇussoṇi brāhmaṇo pilotikaṁ paribbājakaṁ dūratova āgacchantaṁ. Disvāna pilotikaṁ paribbājakaṁ etadavoca:
" Handa kuto nu bhavaṁ vacchāyano āgacchati divā divassā"ti.
Ito hi kho ahaṁ bho āgacchāmi samaṇassa gotamassa santikāti.
"Taṁ kiṁ maññati bhavaṁ vacchāyano samaṇassa gotamassa paññāveyyattiyaṁ, paṇaḍito maññe"ti.
Ko cāhaṁ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṁ jānissāmi. Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṁ jāneyyāti.
'Uḷārāya khalu bhavaṁ vacchāyano samaṇaṁ gotamaṁ pasaṁsāya pasaṁsatī"ti.
Ko vāhaṁ bho, ko ca samaṇaṁ gotamaṁ pasaṁsissāmi. Pasatthapasatthova so bhavaṁ gotamo, seṭṭho devamanussānanti.
" Kampana bhavaṁ vacchāyano atthavasaṁ sampassamāno samaṇe gotame evaṁ abhippasanno"ti.2
3. Seyyathāpi bho kusalo nāgavaniko nāgavanaṁ paviseyyā, so passeyya nāgavane [page 176] mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañca vitthataṁ. So niṭṭhaṁ gaccheyya: 'mahā vata bho nāgo'ti. Evameva kho ahaṁ bho yato3 addasaṁ samaṇe gotame cattāri padāni, athāhaṁ niṭṭhamagamaṁ: " sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho"ti.
-----------------
1. Vaḷavābhirathena,machasaṁ, 2. Abhippassanno hotīti, syā. 3. Ahaṁyato,syā. 4. Suppaṭipanto,machasaṁ.
[BJT Page 428]
4. Katamāni cattāri?
Idhāhaṁ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti: imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaṁ vyākarissati, evamassa mayaṁ vādaṁ āropessāma. Evañcepi no puṭṭho evaṁ vyākarissati, evampissa mayaṁ vādaṁ āropessāmāti.
Te suṇanti: samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva samaṇaṁ gotamaṁ pañhaṁ pucchanti, kutassa vādaṁ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṁ bho samaṇe gotame imaṁ paṭhamaṁ padaṁ addasaṁ, athāhaṁ niṭṭhamagamaṁ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti (paṭhamaṁ ñāṇapadaṁ)
5. Puna ca parāhaṁ bho passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanni: samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti: imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaṁ vyākarissati, evamassa mayaṁ vādaṁ āropessāma, evañcepi no puṭṭho evaṁ vyākarissati. Evampissa mayaṁ vādaṁ āropessāmāti.
Te suṇanti: samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭoti, te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.-
------------------------
1.Te bhindantā, machasaṁ. Syā.
[BJT Page 430]
Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva samaṇaṁ gotamaṁ pañhaṁ pucchanti kutassa vādaṁ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṁ bho samaṇe gotame imaṁ dutiyaṁ padaṁ addasaṁ, athāhaṁ niṭṭhamagamaṁ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. (Dutiyaṁ ñāṇapadaṁ)
6. Puna ca parāhaṁ bho passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho gotamo amukaṁ [page 177] nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti: " imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchissāma. Evañce no puṭṭho evaṁ vyākarissati. Evamassa mayaṁ vādaṁ āropessāma. Evañcepi no puṭṭho evaṁ vyākarissati. Evampissa mayaṁ vādaṁ āropessāmā"ti.
Te suṇanti: samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva samaṇaṁ gotamaṁ pañhaṁ pucchanti. Kutassa vādaṁ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṁ bho samaṇe gotame imaṁ tatiyaṁ padaṁ addasaṁ, athāhaṁ niṭṭhamagamaṁ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Tatiyaṁ ñāṇapadaṁ.)
7. Puna ca parāhaṁ bho passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bhe gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti, te pañhaṁ abhisaṅkharonti: " imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchissāma, evañcepi no puṭṭho evaṁ vyākarissati. Evampissa mayaṁ vādaṁ āropessāmā"ti.
[BJT Page 432]
8. Te suṇanti: samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva samaṇaṁ gotamaṁ pañhaṁ pucchanti, kutassa vādaṁ āropessanti. Aññadatthu samaṇaññeva gotamaṁ okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya. Te samaṇo gotamo pabbājeti upasampādeti. Te tattha pabbajitā samānā eko vūpakaṭṭhā appamattā. Nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṁsu: manaṁ vata bho anassāma, manaṁ vata bho panassāma, mayaṁ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha, anarahantova samānā arahantamhāti paṭijānimha. Idāni khomha samaṇā. Idāni khomha brāhmaṇā. Idāni khomha arahantoti. Yadāhaṁ bho samaṇe gotame imaṁ catutthaṁ padaṁ addasaṁ, athāhaṁ niṭṭhamagamaṁ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Catutthaṁ ñāṇapadaṁ)
9. Yato kho ahaṁ bho samaṇe gotame imāni cattāri padāni addasaṁ, athāhaṁ niṭṭhamagamaṁ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭinno bhagavato sāvakasaṅghoti.
10. Evaṁ vutte jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesi. " Namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa" appevanāma mayaṁ kadāci [page 178] karahaci tena bhotā gotamena saddhiṁ samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpoti.
[BJT Page 434]
Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo yāvatako ahosi pilotikāya paribbājakena saddhiṁ kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.
14. Evaṁ vutte bhagavā jāṇussoṇiṁ brāhmaṇaṁ etadavoca: 'na kho brāhmaṇa, ettāvatā hatthipadopamo vitthārena paripūro hoti api ca brāhmaṇa, yathā hatthipadopamo vitthārena paripūro hoti, taṁ suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī'ti. Evaṁ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
15. Seyyathāpi brāhmaṇa, nāgavaniko nāgavanaṁ paviseyya, so passeyya nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañca vitthataṁ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṁ gacchati: 'mahā vata bho nāgo'ti. Taṁ kissa hetu: santi hi brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsampetaṁ padaṁ assāti. So tamanugacchati. Tamanugacchanto passati nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañca vitthataṁ uccā ca nisevitaṁ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṁ gacchati 'mahā vata bho nāgo'ti. Taṁ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā, tāsampetaṁ padaṁ assāti so tamanugacchati, tamanugacchanto passati nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ tiriyañca vitthataṁ uccā ca nisevitaṁ uccā ca dantehi ārañjitāni, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṁ gacchati 'mahā vata bho nāgo'ti. Taṁ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā, tāsampetaṁ padaṁ assāti. So tamanugacchati, tamanugacchanto passati nāgavane mahantaṁ hatthipadaṁ dīghato ca āyataṁ, tiriyañca vitthataṁ, uccā ca nisevitaṁ, uccā ca dantehi ārañjitāni, uccā ca sākhābhaṅgaṁ. Tañca nāgaṁ passati rukkhamūlagataṁ vā abbhokāsagataṁ vā gacchantaṁ vā ṭhitaṁ vā nisinnaṁ vā nipannaṁ vā, so niṭṭhaṁ gacchati: ayameva1 so mahānāgoti.
----------------------
1.Ayaṁva -[PTS.]
[BJT Page 436]
Evameva [page 179] kho brāhmaṇa, idha tathāgato loke upapajjati: arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti: ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ, brahmacariyaṁ pakāseti.
17. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ cā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
18. So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunā vācā1 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusā vācā2 paṭivirato hoti: yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, [page 180] tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
---------------------
1. Pisuṇāya vācāya - machasaṁ,syā.[PTS 2.] Pharusāya vācāya - machasaṁ syā,[PTS.]
[BJT Page 438]
19. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭa mānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
20. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva1 pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho bhikkhu2 santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
21. So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati.Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivihindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati.Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati, [page 181] rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
---------------------
1.Yena - syā,[PTS 2.] Evameva bhikkhu - machasaṁ, syā,[PTS]
[BJT Page 440]
22. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
23. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
24. So pacchābhattaṁ piṇḍapāta paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
25. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ2 itipi. Na tveva tāva ariyasāvako niṭṭhaṁ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti.
---------------------
1. Paṭhamajjhānaṁ - sīmu. 2. Tathāgatarañjitaṁ - sīmu. 1-2
[BJT Page 442]
26. Puna ca paraṁ brāhmaṇa, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Na tveva tāva ariyasāvako [page 182] niṭṭhaṁ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti.
27. Puna ca paraṁ brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Na tveva tāva ariyasāvako niṭṭhaṁ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato savakasaṅgho'ti.
28. Puna ca paraṁ brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā2 adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idampi vuccati brāhmaṇa tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Na tveva tāva ariyasāvako niṭṭhaṁ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno bhagavato sāvakasaṅgho 'ti.
29. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte3 pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati: seyyathīdaṁ- ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, 'amutrāsiṁ evaṁ nāmo evaṁ gotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto,-
----------------------
1.Dutijjhānaṁ- sīmu 2. Atthagamā - sīmu. 3 Ānejjappatte-sīmu.
[BJT Page 444]
So tato cuto amutra upapādiṁ, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Na tveva tāva ariyasāvako niṭṭhaṁ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti. [page 183]
30. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Na tveva tāva ariyasāvako niṭṭhaṁ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipasanno bhagavato sāvakasaṅgho'ti
31. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
[BJT Page 446]
So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti, ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Na tveva tāva ariyasāvako niṭṭhaṁ gato hoti. Api ca kho niṭṭhaṁ gacchati: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti.
32. Tassa evaṁ jānato evaṁ passato kāmasāvāpi cittaṁ [page 184] vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṁ itipi, tathāgatanisevitaṁ itipi, tathāgatārañjitaṁ itipi. Ettāvatā kho brāhmaṇa, ariyasāvako niṭṭhaṁ gato hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti. Ettāvatā brahmaṇa, hatthipadopamo vitthārena paripūro hotīti.
33. Evaṁ vutte jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca: 'abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: 'cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṁ bhavantaṁ1 gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti2.
Cūḷahatthipadopamasuttaṁ sattamaṁ.3
----------------------
1. Bhagavantaṁ-syā. 2. Saraṇagatanti-[PTS 3.] Niṭṭhaṁ sattamaṁ-syā.
[BJT Page 448]
1.3.8
Mahāhatthipadopamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca.
2. Seyyathāpi āvuso yāni kānici jaṅgalānaṁ1 pāṇānaṁ padajātāni sabbāni tāni hatthipade samodhānaṁ gacchanti, hatthipadaṁ tesaṁ aggamakkhāyati yadidaṁ mahattanena2, evameva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaṁ gacchanti. Katamesu catusu: dukkhe [page 185] ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.
3. Katamañcāvuso dukkhaṁ ariyaccaṁ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandho dukkhā.
4. Katame cāvuso pañcupādānakkhandho: seyyathīdaṁ3 rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho.
5. Katamo cāvuso rūpūpādānakkhandho: cattārī ca mahābhūtāni catunnañca mahābhūtānaṁ upādāya4 rūpaṁ. Katame cāvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.
6. Katamā cāvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā paṭhavīdhātu: yaṁ ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādinnaṁ: seyyathīdaṁ kesā lomā nakhā dantā taco maṁsaṁ nahāru 5 aṭṭhi aṭṭhimiñjaṁ6 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādinnaṁ, ayaṁ vuccatāvuso ajjhattikā paṭhavīdhātu.
--------------------
1.Jaṅgamānaṁ-a1.[PTS. 2.] Mahantanteta-sīmu 1-2. Machasaṁ 3. Seyyathīdaṁ-machasaṁ 4. Upādā-syā. 5. Nahāru-machasaṁ 6. Aṭṭhimiñjā - sīmu.
[BJT Page 450]
Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā. 'Taṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati. Paṭhavīdhātuyā cittaṁ virājeti.
7. Hoti kho so āvuso samayo yaṁ bāhirā āpodhātu pakuppati. Antarahitā tasmiṁ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā, paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa'ahanti vā, mamanti vā, asmīti vā'. Atha khvassa1 no cevettha2 hoti.
8. Tañce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti, so evaṁ pajānāti: uppannā kho me ayaṁ sotasamphassajā dukkhā vedanā. Sā ca kho paṭicca no appaṭicca. Kiṁ [page 186] paṭicca? Phassaṁ paṭicca. So phasso3 aniccoti passati. Vedanā aniccāti passati. Saññā aniccāti passati. Saṅkhārā aniccāti passati. Viññāṇaṁ aniccanti passati. Tassa dhātārammaṇameva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.4.
9. Tañce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samudācaranti: pāṇisamphassenapi, leḍḍusamphassenapi, daṇḍasamphassenapi, satthasamphassenapi, so evaṁ pajānāti: " tathābhūto kho ayaṁ kāyo yathābhūtasmiṁ kāye pāṇisamphassāpi kamanti, leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaṁ kho panetaṁ bhagavatā kakacūpamovāde:5 'ubhato daṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,6 tatrāpi yo mano padoseyya na me so tena sāsanakaro'ti. Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ. Upaṭṭhitā sati apammuṭṭhā.7 Passaddho kāyo asāraddho. Samāhitaṁ cittaṁ ekaggaṁ. Kāmaṁdāni imasmiṁ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu karīyati hidaṁ buddhānaṁ sāsana"nti.
-----------------------
1. Athakhvāssa- machasaṁ, 2. No tevettha- machasaṁ, syā. Notvettha-[PTS 3.] Sopi kho phasso-syā 4. Vimuccati-syā. 5 Kakacūpame ovāde-syā. 6 Okkanteyyuṁ-syā.7. Asammuṭṭhā - sīmu. Machasaṁ
[BJT Page 452]
10. Tassa ce āvuso bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saṁvijjati, saṁvegaṁ āpajjati: 'alābhā vata me, na vata me lābhā, dulladdhaṁ vata me, na vata me suladdhaṁ, yassa me evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.
11. Seyyathāpi āvuso suṇisā sasuraṁ1 disvā saṁvijjati saṁvegaṁ āpajjati, evameva kho āvuso tassa ce bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā2 kusalanissitā na saṇṭhāti, so tena saṁvijjati, saṁvegaṁ āpajjati: 'alābhā vata me, na vata me lābhā, dulladdhaṁ vata me, na vata me suladdhaṁ, yassa me evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā2 kusalanissitā na saṇṭhātī'ti.
12. Tassa ce āvuso bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā saṇṭhāti, so tena [page 187] attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
13. Katamā cāvuso āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā āpodhātu? Yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ: seyyathīdaṁ -pittaṁ 1 semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṁ, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ - ayaṁ vuccatāvuso ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. Taṁ 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṁ virājeti.
14. Hoti kho so āvuso samayo yaṁ bāhirā āpodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so āvuso samayo yaṁ mahāsamudde yojanasatikānipi udakāni ogacchanti, dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti, catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti, chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti. -
-----------------------
1 Sassuraṁ - syā, upekhā - [PTS]
[BJT Page 454]
Hoti kho so āvuso samayo yaṁ mahāsamudde sattatālampi udakaṁ saṇṭhāti, chatālampi udakaṁ saṇṭhāti, pañcatālampi udakaṁ saṇṭhāti, catutālampi udakaṁ saṇṭhāti, titālampi udakaṁ saṇṭhāti, dvitālampi udakaṁ saṇṭhāti, tālampi1 udakaṁ saṇṭhāti. Hoti kho so āvuso samayo yaṁ mahāsamudde sattaporisampi udakaṁ saṇṭhāti, chaporisampi udakaṁ saṇṭhāti, pañcaporisampi udakaṁ saṇṭhāti, catuporisampi udakaṁ saṇṭhāti, tiporisampi udakaṁ saṇṭhāti, dviporisampi udakaṁ saṇṭhāti, porisampi2 udakaṁ saṇṭhāti. Hoti kho so āvuso samayo yaṁ mahāsamudde addhaporisampi udakaṁ saṇṭhāti, kaṭimattampi udakaṁ saṇṭhāti, jaṇṇumattampi3 udakaṁ saṇṭhāti, gopphakamattampi udakaṁ saṇṭhāti. Hoti kho so āvuso samayo yaṁ mahāsamudde aṅgulipabbatemanamattampi udakaṁ na hoti. Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya [page 188] aniccatā paññāyissati. Khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā. Paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa 'ahanti vā, mamanti vā, asmīti vā'. Atha khvassa no cevettha hoti.
15. Tassa ce āvuso bhikkhuno (evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato) evaṁ saṅghaṁ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
16. Katamā cāvuso tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā tejodhātu? Yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ - seyyathīdaṁ: yena ca santappati, yena ca jarīyati4, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṁ sammā pariṇāmaṁ gacchati, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ - ayaṁ vuccatāvuso ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taṁ 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā tejodhātuyā nibbindati. Tejo dhātuyā cittaṁ virājeti.
17. Hoti kho so āvuso samayo yaṁ bāhirā tejodhātu pakuppati. Sā gāmampi ḍahati,5 nigamampi ḍahati, nagarampi ḍahati, janapadampi ḍahati, janapadapadesampi ḍahati. Sāharitantaṁ vā panthantaṁ vā selantaṁ vā udakantaṁ vā ramaṇīyaṁ vā bhūmibhāgaṁ āgamma anāhārā nibbāyati. Hoti kho so āvuso samayo yaṁ kukkuṭapattenapi nahārudaddulenapi6 aggiṁ gavesanti. Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mallikāya aniccatā paññāyissati khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā, paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa 'ahanti vā, mamanti vā, asmīti vā.'Atha khvassa no cevettha hoti.
----------------------
1. Tālamattampi - machasaṁ, syā, [PTS 2.] Porisamantampi - machasaṁ.Syā.[PTS 3.] Jāṇukamatta - machasaṁ. Jannumattampi - syā. 4. Jīrīyati - machasaṁ. Jīrati - syā. Jīriyati -[PTS 5.] Dahati - machasaṁ 6. Nhārudadadulenapi - machasaṁ. Nhārudaddalepi -syā.
[BJT Page 456]
18. Tassa ce āvuso bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
19. Katamā cāvuso vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā vāyodhātu? Yaṁ ajjhattaṁ, paccattaṁ vāyo vāyogataṁ upādinnaṁ - seyyathīdaṁ: uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā1 vātā, aṅgamaṅgānusārino vātā, assāso passāso iti vā, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ - ayaṁ vuccatāvuso ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṁ 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṁ virājeti. [page 189]
20. Hoti kho so āvuso samayo yaṁ bāhirā vāyodhātu pakuppati, sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so āvuso samayo yaṁ gimhānaṁ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṁ pariyesanti, ossāvanepi2 tiṇāni na iñjanti.3 Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa 'ahanti vā mamanti vā asmīti vā,' atha khvassa4 no cevettha5 hoti.
21. Tañce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti, so evaṁ pajānāti: uppannā kho me ayaṁ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca. Kiṁ paṭicca? Phassaṁ paṭicca. So phasso6 aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccā passati, viññāṇaṁ aniccanti passati. Tassa dhātārammaṇameva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.7
-----------------------
1. Koṭṭhāsayā-machasaṁ. 2. Ossavanepi - machasaṁ. Syā. [PTS 3.] Icchanti-machasaṁ,[PTS 4.] Khvāssa-machasaṁ. 5. No tevettha - machasaṁ. Syā. Notvettha-[PTS 6.] Yopi kho phasso - syā. Sopi phasso -machasaṁ 7.Vimuccati-syā.
[BJT Page 458]
22. Tañce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samudācaranti: pāṇisamphassenapi leḍaḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So evaṁ pajānāti: tathābhūto kho ayaṁ kāyo yathābhūtasmiṁ kāye pāṇisamphassāpi kamanti, leḍaḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaṁ kho panetaṁ bhagavatā kakacūpamovāde: " ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,1 tatrāpi yo mano padoseyya na me so tena sāsanakaro'ti. Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati apammuṭṭhā2, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. Kāmaṁ dāni imasmiṁ kāye pāṇisamphassāpi kamantu, leḍaḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hidaṁ buddhānaṁ sāsananti.
23. Tassa ce āvuso bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhāti, so tena saṁvijjati saṁvegaṁ āpajjati: 'alābhā vata me na vata me lābhā, dulladdhaṁ vata me na vata me suladdhaṁ, yassa me evaṁ [page 190] buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.
24. Seyyathāpi āvuso suṇisā sasuraṁ3 disvā saṁvijjati saṁvegaṁ āpajjati, evameva kho āvuso tassa ce bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhāti, so tena saṁvijjati saṁvegaṁ āpajjati: 'alābhā vata me na vata me lābhā, dulladdhaṁ vata me na vata me suladdhaṁ, yassa me evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.
25. Tassa ce āvuso bhikkhuno evaṁ buddhaṁ anussarato evaṁ dhammaṁ anussarato evaṁ saṅghaṁ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
26. Seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca tiṇañca paṭicca mattikañca paṭicca ākāso parivārito agāranteva4 saṅkhaṁ5 gacchati, evameva kho āvuso aṭṭhiñca paṭicca nahāruñca paṭicca maṁsañca paṭicca cammañca paṭicca ākāso parivārito rūpanteva 6 saṅkhaṁ gacchati.-
-----------------------
1. Okkanteyyuṁ - syā. 2 Asammuṭṭhā -sīmu, machasaṁ 3. Sassuraṁ-syā. 4. Agārantveva-machasaṁ, syā. 5. Saṅkhyaṁ -syā. 6. Rūpantveva machasaṁ.Syā.
[BJT Page 460]
Ajjhattikañce1 āvuso cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1 āvuso cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañce2 cakkhuṁ aparibhinnaṁ hoti. Bāhirā ca rūpā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ, taṁ rūpūpādānakkhandhe saṅgahaṁ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaṁ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaṁ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaṁ gacchanti. Yaṁ tathābhūtassa viññāṇaṁ, taṁ viññāṇūpādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: " evaṁ kiramesaṁ3 pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hoti. Vuttaṁ kho panetaṁ bhagavatā: 'yo paṭiccasamuppādaṁ [page 191] passati. So dhammaṁ passati. Yo dhammaṁ passati. So paṭiccasamuppādaṁ passatī'ti. Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaṁ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
Ajjhattikañce āvuso sotaṁ aparibhinnaṁ hoti, bāhirā ca saddā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1 āvuso sotaṁ aparibhinnaṁ hoti, bāhirā ca saddā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti.Yato ca kho āvuso ajjhattikañce2 sotaṁ aparibhinnaṁ hoti. Bāhirā ca saddā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ, taṁ rūpūpādānakkhandhe saṅgahaṁ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaṁ gacchati. Yaṁ tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaṁ gacchati.Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaṁ gacchanti. Yaṁ tathābhūtassa viññāṇaṁ, taṁ viññāṇūpādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: " evaṁ kiramesaṁ3 pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hoti. Vuttaṁ kho panetaṁ bhagavatā: 'yo paṭiccasamuppādaṁ passati. So dhammaṁ passati. Yo dhammaṁ passati. So paṭiccasamuppādaṁ passatī'ti. Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaṁ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
Ajjhattikañce āvuso ghānaṁ aparibhinnaṁ hoti, bāhirā ca gandhā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1 āvuso ghānaṁ aparibhinnaṁ hoti, bāhirā ca gandhā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañce2 ghānaṁ aparibhinnaṁ hoti. Bāhirā ca gandhā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ, taṁ rūpūpādānakkhandhe saṅgahaṁ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaṁ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaṁ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaṁ gacchanti. Yaṁ tathābhūtassa viññāṇaṁ, taṁ viññāṇūpādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: " evaṁ kiramesaṁ3 pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hoti. Vuttaṁ kho panetaṁ bhagavatā: 'yo paṭiccasamuppādaṁ passati. So dhammaṁ passati. Yo dhammaṁ passati. So paṭiccasamuppādaṁ passatī'ti. Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaṁ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikā ce jivhā aparibhinnā hoti. Bāhirā ca rūpā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ, taṁ rūpūpādānakkhandhe saṅgahaṁ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaṁ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaṁ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaṁ gacchanti. Yaṁ tathābhūtassa viññāṇaṁ, taṁ viññāṇūpādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: " evaṁ kiramesaṁ3 pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hoti. Vuttaṁ kho panetaṁ bhagavatā: 'yo paṭiccasamuppādaṁ passati. So dhammaṁ passati. Yo dhammaṁ passati. So paṭiccasamuppādaṁ passatī'ti. Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaṁ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko ce kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ taṁ rūpūpādānakkhandhe saṅgahaṁ gacchati. Yā tathābhūtassa vedanā sā vedanūpādānakkhandhe saṅgahaṁ gacchati. Yā tathābhūtassa saññā sā saññūpādānakkhandhe saṅgahaṁ gacchati. Ye tathābhūtassa saṅkhārā te saṅkhārūpādānakkhandhe saṅgahaṁ gacchanti. Yaṁ tathābhūtassa viññāṇaṁ taṁ viññāṇūpādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: " evaṁ kiramesaṁ pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hoti. Vuttaṁ kho panetaṁ bhagavatā: 'yo paṭiccasamuppādaṁ passati so dhammaṁ passati, yo dhammaṁ passati so paṭiccasamuppādaṁ passatī'ti. Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaṁ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho " ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti. Ajjhattiko ce āvuso mano aparibhinno hoti. Bāhirā ca dhammā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso mano aparibhinno hoti, bāhirā ca dhammā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. -
----------------------
1. Ajjhattikañceva - machasaṁ. 2. Ajjhantikañceva-sīmu. 3. Evaṁ hi kira imesaṁ - machasaṁ. Evaṁ kirimesaṁ - syā
[BJT Page 462]
Yato ca kho āvuso ajjhattiko ce1 mano aparibhinno hoti, bāhirā ca dhammā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaṁ tathābhūtassa rūpaṁ, taṁ rūpūpādānakkhandhe saṅgahaṁ gacchati yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaṁ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaṁ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaṁ gacchanti. Yaṁ tathābhūtassa viññāṇaṁ, taṁ viññāṇūpādānakkhandhe saṅgahaṁ gacchati. So evaṁ pajānāti: " evaṁ kiramesaṁ3 pañcannaṁ upādānakkhandhānaṁ saṅgaho sannipāto samavāyo hoti. Vuttaṁ kho panetaṁ bhagavatā: 'yo paṭiccasamuppādaṁ passati. So dhammaṁ passati. Yo dhammaṁ passati. So paṭiccasamuppādaṁ passatī'ti. Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaṁ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataṁ hoti.
Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṁ abhinandunti. [page 192]
Mahāhatthipadopamasuttaṁ aṭṭhamaṁ.
1.3.9.
Mahāsāropamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṁ ārabbha bhikkhū āmantesi.
2. Idha bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṁ pabbajito hoti: 'otiṇṇomhi jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi,3 dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.
----------------------
1.Ceva-machasaṁ syā.[PTS 2.] Jarāya maraṇena - machasaṁ - syā. 3. Sokaparidevadukkhadomanassupāyāsehi - syā.
[BJT Page 464]
3. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṁseti paraṁ vamheti: 'ahamasmi lābhī silokavā.1 Ime panaññe bhikkhū appaññātā appesakkhā'ti. So tena lābhasakkārasilokena majjati, pamajjati, pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati.
4. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: 'na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ. Tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyeyanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato abhikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkhanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatī'ti.
5. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: 'otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṁseti. Paraṁ [page 193] vamheti: 'ahamasmi lābhī silokavā1 ime panaññe bhikkhū appaññātā appesakkhāti. So tena lābhasakkārasilokena majjati pamajjati pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati. Ayaṁ vuccati bhikkhave bhikkhu sākhāpalāsaṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.
6. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: 'otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti so evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.-
--------------------------
1.Lābhasakkārasilokavā - machasaṁ, lābhī sakkārasilokavā - syā.
[BJT Page 466]
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti, na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlayampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṁseti paraṁ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati.
7. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: 'na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ. Tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatī'ti.
8.Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attānukkaṁseti paraṁ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati. [page 194] ayaṁ vuccati bhikkhave bhikkhu papaṭikaṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.
[BJT Page 468]
9. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṁseti na paraṁ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṁseti paraṁ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati.
10. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: 'na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ. Tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatī'ti.
11. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti.-
[BJT Page 470]
Na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṁseti na paraṁ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṁseti, paraṁ vambheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaṁ āpajjati pamatto samāno dukkhaṁ viharati. [page 195] vuccati bhikkhave bhikkhu tacaṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.
12. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṁseti na paraṁ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṁseti na paraṁ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṁ āpajjati appamatto samāno ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṁseti paraṁ vamheti: ahamasmi jānaṁ passaṁ viharāmi. Ime panaññe bhikkhū ajānaṁ apassaṁ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati.
[BJT Page 472]
13. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ phegguṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: 'na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ. Tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ phegguṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatī'ti. [page 196]
14. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṁseti na paraṁ vambheti: so tāya sīlasampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṁseti na paraṁ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṁ āpajjati, appamatto samāno ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṁseti paraṁ vamheti: ahamasmi jānaṁ passaṁ viharāmi, ime panaññe bhikkhū ajānaṁ apassaṁ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṁ āpajjati. Pamatto samāno dukkhaṁ viharati. Ayaṁ vuccati bhikkhave bhikkhu phegguṁ aggahesi brahmacariyassa, tena ca vosānaṁ āpādi.
[BJT Page 474]
15. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti no ca kho paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati.Appamatto samāno sīlasampadaṁ ārādheti.So tāya sīlasampadāya attamano hoti.No ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṁseti na paraṁ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno samādhisampadaṁ ārādheti . So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṁseti na paraṁ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno ñāṇadassanaṁ ārādheti.So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṁseti na paraṁ vamheti: so tena ñāṇadassanena majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno asamayavimokkhaṁ ārādheti. Aṭṭhānametaṁ bhikkhave anavakāso yaṁ so bhikkhu tāya asamayavimuttiyā parihāyetha.
16. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya sāranti jānamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: aññāsi vatāyaṁ bhavaṁ puriso sāraṁ aññāsi phegguṁ, aññāsi tacaṁ, aññāsi papaṭikaṁ, aññāsi sākhāpalāsaṁ. Tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno [page 197] mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ anubhavissatī'ti.
[BJT Page 476]
17. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṁseti na paraṁ vambheti: so tāya sīlasampadāya na majjati nappamajjati nappamādaṁ āpajjati. Appamatto samāno samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṁseti na paraṁ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṁ āpajjati, appamatto samāno ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṁseti na paraṁ vamheti: so tena ñāṇadassanena na majjati nappamajjati nappamādaṁ āpajjati.Appamatto samāno asamayavimokkhaṁ ārādheti. Aṭṭhānametaṁ bhikkhave anavakāso yaṁ so bhikkhu tāya asamayavimuttiyā parihāyetha.
18. Iti kho bhikkhave nayidaṁ brahmacariyaṁ lābhasakkārasilokānisaṁsaṁ, na silasampadā nisaṁsaṁ, na samādhisampadānisaṁsasaṁ, na ñāṇadassanānisaṁsaṁ. Yā ca kho ayaṁ bhikkhave akuppā cetovimutti, etadatthamidaṁ bhikkhave brahmacariyaṁ. Etaṁ sāraṁ. Etaṁ pariyosānanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. [page 198]
Mahāsāropamasuttaṁ navamaṁ.
[BJT Page 478]
1.3.10
Cūḷasāropamasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samasaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho piṅgalakoccho, brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammādanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṁ etadavoca:
2. Yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā2 sādhusammatā bahujanassa, seyyathīdaṁ: pūraṇo kassapo, makkhalī gosālo, ajito kesakambalo,3 pakudho4 kacchāyano, sañjayo belaṭṭhiputto, nigaṇṭho nātaputto, sabbe te sakāya paṭiññāya abbhaññaṁsu: sabbeva nābbhaññaṁsu, udāhu ekacce abbhaññaṁsu, ekacce nābbhaññaṁsūti.
3. Alaṁ brāhmaṇa, tiṭṭhatetaṁ: sabbe te sakāya paṭiññāya abbhaññaṁsu, sabbeva nābbhaññaṁsu, udāhu ekacce abbhaññaṁsu, ekacce nābbhaññaṁsūti.7 Dhammaṁ te brāhmaṇa desissāmi, taṁ suṇāhi, sādhukaṁ manasi karohi, bhāsissāmīti. Evaṁ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi bhagavā etadavoca:
4. Seyyathāpi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ, tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatīti.
-----------------------
1. Piṅgali-katthaci. 2. Titthaṅkarā - syā. 3. Kesakambalī - katthaci. 4. Kakudho - aṭṭhakathā sīmu. 5. Belaṭṭha - katthaci. 6. Nāthaputto - sīmu 7.Nabbhaññaṁsu-[PTS.]
[BJT Page 480]
5. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma [page 199] tacaṁ papaṭikaṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ, tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatīti.
6. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ, tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatīti.
7. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ phegguṁ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ, na aññāsi phegguṁ, na aññāsi tacaṁ, na aññāsi papaṭikaṁ, na aññāsi sākhāpalāsaṁ, tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ phegguṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatīti.
[BJT Page 482]
8. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā [page 200] ādāya pakkameyya sāranti jānamāno, tamenaṁ cakkhumā puriso disvā evaṁ vadeyya: 'aññāsi vatāyaṁ bhavaṁ puriso sāraṁ, aññāsi phegguṁ, aññāsi tacaṁ, aññāsi papaṭikaṁ, aññāsi sākhāpalāsaṁ, tathā hayaṁ bhavaṁ puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno. Yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissatīti.
9. Evameva kho brāhmaṇa idhekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho tiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṁseti paraṁ vamheti: ' ahamasmi lābhī silokavā1. Ime panaññe bhikkhū appaññātā appesakkhā'ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ atikkamma papaṭikaṁ sākhāpalāsaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissati'2 tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.
10. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati.-
-------------------------
1. Lābhasakkārasilokavā, machasaṁ. Lābhī sakkārasilokavā, syā 2. Nānubhavissatīti, syā.
[BJT Page 484]
Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṁseti paraṁ vamheti: 'ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ atikkamma tacaṁ papaṭikaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissati. Tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.
11. Idha pana brāhmaṇa ekacco1 puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṁseti na paraṁ vamheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṁ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṁseti paraṁ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. -
-----------------------
1.Ekacco - pe - antakiriyā, syā.
[BJT Page 486]
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ atikkamma phegguṁ tacaṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissati. Tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.
12. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vamheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṁseti na paraṁ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṁ ārādheti so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṁseti paraṁ vamheti: ahamasmi jānaṁ passaṁ viharāmi. Ime panaññe bhikkhū ajānaṁ apassaṁ viharantīti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ [page 201] dhammānaṁ sacchikiriyāya na chandaṁ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṁ phegguṁ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ nānubhavissati. Tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.
----------------------
1. Jarāya maraṇena, machasaṁ.- Pe - antakiriyā, syā.
[BJT Page 488]
13. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena [page 202] sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṁ pabbajito [page 203] samāno lābhasakkārasilokaṁ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṁ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṁseti na paraṁ vambheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṁ ārādheti.So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṁseti na paraṁ vamheti: samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṁ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṁseti na paraṁ vamheti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchikiriyāya chandaṁ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko.
14. Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca?
Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītatarā ca.
[BJT Page 490]
15. Puna ca paraṁ brāhmaṇa bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
16. Puna ca paraṁ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati. Ayampi [page 204] kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
17. Puna ca paraṁ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā1 adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
18. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
19. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇanti' viññāṇañcāyatanaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
20. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
21. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
-------------------------
1. Atthaṅgamā, machasaṁ - syā.
[BJT Page 492]
22. Puna ca paraṁ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena sārakaraṇīyaṁ tañcassa atthaṁ anubhavissati. Tathūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.
23. Iti kho brāhmaṇa nayidaṁ brahmacariyaṁ lābhasakkārasilokānisaṁsaṁ, na sīlasampadānisaṁsaṁ, na samādhisampadānisaṁsaṁ, na ñāṇadassanānisaṁsaṁ. Yā [page 205] ca kho ayaṁ brāhmaṇa akuppā cetovimutti, etadatthamidaṁ brāhmaṇa brahmacariyaṁ, etaṁ sāraṁ, etaṁ pariyosānanti.
24. Evaṁ vutte piṅgalakoccho brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama1 seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Cūḷasāropamasuttaṁ dasamaṁ.
Opammavaggo tatiyo.
Tassa vaggassa uddānaṁ:
Moliyaphaggunariṭṭha ca nāmo andhavane kathi puṇṇanivāpā
Rāsi kaṇeru mahāgajanāmā sārupamo2 puna piṅgalakoccho,
Esa varo ṭhapito asamoyaṁ cārutaro tatiyo varavaggoti.*
-----------------------
1. Gotama-pe - upāsakaṁ, machasaṁ. Syā. 2. Sāravaro, sīmu.Syā. *Pādoyaṁ machasaṁ potthake nadissati.
[BJT Page 494]
4. Mahāyamakavaggo
1.4.1.
Cūḷagosiṅgasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā nādike1 viharati giñjakāvasathe. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo2 gosiṅgasālavanadāye viharanti. Atha kho bhagavā sāyanhasamayaṁ patisallāṇā3 vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami.
2. Addasā kho dāyapālo bhagavantaṁ dūratova āgacchantaṁ disvāna bhagavantaṁ etadavoca: " mā samaṇa, etaṁ dāyaṁ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti mā tesaṁ aphāsumakāsī"ti.
3. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṁ mantayamānassa. Sutvāna dāyapālaṁ etadavoca: 'mā āvuso dāyapāla, bhagavantaṁ vāresi. Satthā no bhagavā anuppatto'ti.
4. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṁ āyasmantañca kimbilaṁ etadavoca: 'abhikkamathāyasmanto, abhikkamathāyasmanto, satthā [page 206] no bhagavā anuppatto'ti.
5. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṁ paccuggantvā eko bhagavato pattacīvaraṁ paṭiggahesi. Eko āsanaṁ paññāpesi. Eko pādodakaṁ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja4 kho bhagavā pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
6. Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca: kacci vo anuruddhā khamanīyaṁ? Kacci yāpanīyaṁ? Kacci piṇḍakena na kilamathā"ti. "Khamanīyaṁ bhagavā, yāpanīyaṁ bhagavā, na ca mayaṁ bhante piṇḍakena kilamāmā "ti.
-----------------------
1. Nātike, machasaṁ 2. Kimilo, machasaṁ. Syā, 3. Paṭisallāṇā, machasaṁ syā. 4. Nisajja pāde, syā. 5. Kilamitthāti, syā. 6. Kilamimha,syā.
[BJT Page 496]
8. Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti?
9. "Taggha mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā"ti.
10. Yathākathaṁ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti?
11. " Idha mayhaṁ bhante evaṁ hoti: 'lābhā vata me suladdhaṁ vata me, yohaṁ eva rūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī 1 ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante evaṁ hoti: 'yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyya'nti. So kho ahaṁ bhante sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.
Āyasmāpi kho nandiyo bhagavantaṁ etavoca: mayhampi kho bhante evaṁ hoti: 'lābhā vata me, suladdhaṁ vata me, yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante evaṁ hoti: 'yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyanti. So kho ahaṁ bhante sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta'nti. Evaṁ kho mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā"ti.
12. Āyasmāpi kho kimbilo bhagavantaṁ etavoca: mayhampi kho bhante evaṁ hoti: 'lābhā vata me, suladdhaṁ vata me, yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante evaṁ hoti: 'yannūnāhaṁ [page 207] sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyanti. So kho ahaṁ bhante sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta'nti. Evaṁ kho mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā"ti.
13. Sādhu, sādhu, anuruddhā. Kacci pana vo anuruddhā, appamattā ātāpino pahitattā viharathāti?
14. "Taggha mayaṁ bhante appamattā ātāpino pahitattā viharāmā"ti.
15. Yathākathampana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti?
---------------------
1. Āviṁ, syā. Āvī, i.
[BJT Page 498]
16. "Idha pana bhante amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhapeti1. Avakkārapātiṁ upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti. Pānīyaṁ paribhojanīyaṁ paṭisā meti. Avakkārapātiṁ paṭisāmeti. Bhattaggaṁ sammajjati. Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ, so upaṭṭhapeti. Sacassa2 hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhapema. Natveva mayaṁ bhante tappaccayā vācaṁ bhindāma. Pañcāhikaṁ kho pana mayaṁ bhante sabbarattikaṁ3 dhammiyā kathāya sannisīdāma. Evaṁ kho mayaṁ bhante appamattā ātāpino pahitattā viharāmā"ti.
17. Sādhu, sādhu, anuruddhā. Atthi pana vo anuruddhā, evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharataṁ4 uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
18. " Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ5 upasampajja viharāma. Ayaṁ kho no bhante amhākaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharataṁ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
19. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa [page 208] vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
20. "Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ 6 upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
------------------------
1. Upaṭṭhāpeti,[PTS 2.]Sacāssa,machasaṁ.Syā. 3. Sabbarattiyā,[PTS 4.] Viharantānaṁ, machasaṁ 5. Paṭhamajjhānaṁ,sī 6. Dutiyajjhānaṁ,sī.
[BJT Page 500]
21. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
22. "Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā. Sukhañca kāyena paṭisaṁvedema. Yantaṁ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
23. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
24. "Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
25. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
26. "Kiṁ hi no siyā bhante. Idha mayaṁ bhante yāvadeva ākaṅkhāma sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ [page 209] upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
27. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
[BJT Page 502]
28. "Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma, sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.
Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti. ?
Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma, sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.
Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti?
Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma, sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
29. Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
30. "Kiṁ hi no siyā bhante, idha mayaṁ bhante yāvadeva ākaṅkhāma, sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāma. Paññāya ca no disvā āsavā parikkhīṇā.1 Etassa bhante vihārassa samatikakamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro.2 Imasmā ca3 mayaṁ bhante phāsuvihārā aññaṁ phāsuvihāraṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassāmā"ti.
31. Sādhu, sādhu, anuruddhā, etasmā anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti.
32. Atha kho bhagavā āyasmantañca anuruddhaṁ āyasmantañca nandiyaṁ āyasmantañca kimbilaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.4
33. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṁ anusaṁsāvetvaṁ5 tato paṭinivattitvā āyasmā [page 210] ca nandiyo āyasmā ca kimbilo āyasmantaṁ anuruddhaṁ etadavocuṁ:
"Kinnu6 mayaṁ āyasmato anuruddhassa evamārocimha:7 'imāsañca imāsañca vihārasamāpattīnaṁ mayaṁ lābhino'ti yaṁ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṁ khayā pakāsesī"ti?
----------------------
1. Parikkhīṇā honti, syā. 2. Phāsuvihāroti, syā 3. Imasmā, machasaṁ. 4. Pakkami,machasaṁ. 5. Anusaṁyāyitvā, syā. Machasaṁ. 6. Kinnu kho mayaṁ, machasaṁ, syā. [PTS.] Sīmu, 7. Evamārocimhā, syā.
[BJT Page 504]
34. Na kho me āyasmanto evamārocesuṁ: imāsañca imāsañca vihārasamāpattīnaṁ mayaṁ lābhinoti, api ca1 me āyasmantānaṁ cetasā ceto paricca vidito: imāsañca imāsañca vihārasamāpattīnaṁ ime āyasmanto lābhinoti. Devatāpi me etamatthaṁ ārocesuṁ: imāsañca imāsañca vihārasamāpattīnaṁ āyasmanto lābhinoti. Taṁ2 me bhagavatā pañhābhi puṭṭhena byākatanti.
35. Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho dīgho parajano yakkho bhagavantaṁ etadavoca: " lābhā bhante3 vajjīnaṁ, suladdhalābhā vajjipajāya,4 yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayokulaputtā, āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti.
36. Dīghassa parajanassa yakkhassa saddaṁ sutvā bhummā devā saddamanussāvesuṁ: "lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Bhummānaṁ devānaṁ saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ: "lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti cātummahārājikānaṁ devā saddaṁ sutvā tāvatiṁsā devā saddamanussāvesuṁ: " lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Tāvatiṁsānaṁ devānaṁ saddaṁ sutvā yāmā devā saddamanussāvesuṁ: "lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Yāmānaṁ devānaṁ saddaṁ sutvā tusitā devā saddamanussāvesuṁ: " lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Tusitānaṁ devānaṁ saddaṁ sutvā nimmānaratī devā saddamanussāvesuṁ: "lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Nimmānaratīnaṁ devānaṁ saddaṁ sutvā paranimmitavasavattino devā saddamanussāvesuṁ: " lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Paranimmitavasavattīnaṁ devānaṁ5 saddaṁ sutvā brahmakāyikā devā saddamanussāvesuṁ:" lābhā vata bho vajjīnaṁ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva brahmalokā viditā ahesuṁ.
37. Evametaṁ dīgha, evametaṁ dīgha yasmāpi dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañcepi kulaṁ ete tayo kulaputte pasannacittaṁ anussareyya, tassapassa6 kulassa dīgharattaṁ hitāya sukhāya.
38. Dīgha, yasmāpi kulaparivaṭṭā ete tayo kulaputtā agārasmā [page 211] anagāriyaṁ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapassa kulaparivaṭṭassa dīgharattaṁ hitāya sukhāya.
-----------------------------
1. Api kho, syā. 2. Tamenaṁ, machasaṁ, [PTS.S? 3.] Lābhā vata bhante, machasaṁ. 4. Suladdha lābhā vata bho vajjīnaṁ pajāya, syā. 5 Paranimmitavasavatti devā, machasaṁ syā. 6 Tassapāssa, machasaṁ.
[BJT Page 506]
39. Yasmā pi dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 gāmassa dīgharattaṁ hitāya sukhāya.
40. Yasmā pi dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nigamassa dīgharattaṁ hitāya sukhāya.
41. Yasmā pi dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañcepi nagaraṁ ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nagarassa dīgharattaṁ hitāya sukhāya.
42. Yasmā pi dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 janapadassa dīgharattaṁ hitāya sukhāya.
43. Sabbe cepi dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṁ, sabbesānampassa2 khattiyānaṁ dīgharattaṁ hitāya sukhāya.
44. Sabbe cepi dīgha, brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṁ, sabbesānampassa2 brāhmaṇānaṁ dīgharattaṁ hitāya sukhāya.
45. Sabbe cepi dīgha, vessā3 ete tayo kulaputte pasannacittā anussareyyuṁ, sabbesānampassa2 vessānaṁ dīgharattaṁ hitāya sukhāya.
46. Sabbe cepi dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṁ, sabbesānampassa2 suddānaṁ dīgharattaṁ hitāya sukhāya.
47. Sadevako cepi dīgha, loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassa passa lokassa samārakassa sabrahmakassa, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.
48. Passa dīgha, yāvañcete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti.
Idamavoca bhagavā. Attamano dīgho parajano yakkho bhagavato bhāsitaṁ abhinandīti. [page 212]
Cūḷagosiṅgasuttaṁ paṭhamaṁ.
----------------------
1.Pāssa, machasaṁ, 2. Sabbesānaṁ pāssa, machasaṁ. Sabbesaṁ passa, syā. 3. Sabbecepi dīgha brāhmaṇā -pe-, sabbe cepi dīgha vessā pe - machasaṁ.Syā.
[BJT Page 508]
1.4.2.
Mahāgosiṅgasuttaṁ dutiyaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ: āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena - aññehi ca abhiññātehi therehi sāvakehi saddhiṁ.
2. Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallāṇā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca: āyāmāvuso kassapa yenāyasmā sāriputto tenupasaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.
3. Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammasavaṇāya. Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammasavaṇāya. Disvāna yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ revataṁ etadavoca: upasaṅkamantā kho amū āvuso revata sappurisā yenāyasmā sāriputto tena dhammasavaṇāya. Āyāmāvuso revata yenāyasmā sāriputto tenusaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṁsu dhammasavaṇāya.
4. Addasā kho āyasmā sāriputto āyasmantañca revataṁ āyasmantañca ānandaṁ dūratova āgacchante. Disvāna āyasmantaṁ ānandaṁ etadavoca: " etu kho āyasmā ānando, sāgataṁ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaṁ āvuso ānanda gosiṅgasālavanaṁ, dosinā ratti, sabbapāliphullā1 sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṁ sobheyyā"tī?.
--------------------------
1.Sabbaphāliphullā[PTS]
[BJT Page 510]
(Āyasmā ānando:)
5. "Idhāvuso [page 213] sāriputta bhikkhu bahussuto hoti sutadharo sutasannivayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā, vacasā paricitā, manusānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṁ1 parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi appabaddhehi2 anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
6. Evaṁ vutte āyasmā sāriputto āyasmantaṁ revataṁ etadavoca: byākataṁ kho āvuso revata āyasmatā ānandena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ revataṁ pucchāma. Ramaṇīyaṁ āvuso revata gosiṅgasālavanaṁ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso revata bhikkhunā gosiṅgasālavanaṁ sobheyyāti?
(Āyasmā revato:)
7. "Idhāvuso sāriputta, bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṁ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
8. Evaṁ vutte āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca: byākataṁ kho āvuso anuruddha āyasmatā revatena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ anuruddhaṁ pucchāma: ramaṇīyaṁ āvuso anuruddha gosiṅgasālavanaṁ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁ rūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaṁ sobheyyāti.?
(Āyasmā anuruddho:)
9. "Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ oloketi3. Seyyathāpi āvuso sāriputta cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ olokeyya, evameva kho āvuso sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
-------------------------
1.Catunnaṁ,machasaṁ.I. 2. Anuppabaddhehi, machasaṁ, syā. 3. Voloketi, machasaṁ.Syā.
[BJT Page 512]
10. Evaṁ vutte āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca: byākataṁ kho āvuso kassapa āyasmatā anuruddhena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma: ramaṇīyaṁ āvuso kassapa gosiṅgasālavanaṁ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso kassapa [page 214] bhikkhunā gosiṅgasālavanaṁ sobheyyāti?
(Āyasmā mahākassapo:)
11. "Idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī.Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo1 hoti viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
12. Evaṁ vutte āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca: byākataṁ kho āvuso moggallāna āyasmatā mahākassapena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma: ramaṇīyaṁ āvuso moggallāna gosiṅgasālavanaṁ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṁ sobheyyāti?
(Āyasmā mahāmoggallāno:)
13. " Idhāvuso sāriputta dve bhikkhū abhidhammakathaṁ kathenti. Te aññamaññaṁ pañhaṁ pucchanti.2 Aññamaññassa pañhaṁ puṭṭhā vissajjenti no ca saṁsādenti.3 Dhammī ca nesaṁ kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
-----------------------
1. Viriyo - viriyārambhe, machasaṁ. 2. Aññamaññaṁ pucchanti, syā. 3. Saṁsārenti, machasaṁ.
[BJT Page 514]
14. Atha kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: "byākataṁ kho āvuso sāriputta amhehi sabbeheva yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma: ramaṇīyaṁ āvuso sāriputta gosiṅgasālavanaṁ. Dosinā ratti. Sabbapālipullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
(Āyasmā sāriputto:)
15. " Idhāvuso moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā [page 215] ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ1 samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. Seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa, so yaññadeva dussayugaṁ ākaṅkheyya pubbanhasamayaṁ pārupituṁ taṁ tadeva dussayugaṁ pubbanhasamayaṁ pārupeyya, yaññadeva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ taṁ tadeva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya, yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati . So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
16. Atha kho āyasmā sāriputto te āyasmante etadavoca: byākataṁ kho āvuso amhehi sabbeheva yathā sakaṁ paṭibhānaṁ. Āyāmāvuso yena bhagavā tenupasaṅkamitvā etamatthaṁ bhagavato ārocessāma, yathā no bhagavā byākarissati tathā naṁ dhāressāmā'ti. Evamāvusoti kho te āyasmanto āyasmato sāriputtassa paccassosuṁ.
------------------------
1. Majjhanhikasamayaṁ-machasaṁ.
[BJT Page 516]
17. Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: " idha bhante āyasmā ca revato āyasmā ca ānando yenāhaṁ tenupasaṅkamiṁsu dhammasavaṇāya. Addasaṁ kho ahaṁ bhante āyasmantañca revataṁ āyasmantañca ānandaṁ dūratova āgacchante. Disvāna [page 216] āyasmantaṁ ānandaṁ etadavocaṁ: etu kho āyasmā ānando sāgataṁ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaṁ āvuso ānanda gosiṅgasālavanaṁ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
18. Evaṁ vutte bhante āyasmā ānando maṁ etadavoca: "idhāvuso sāriputta bhikkhū bahussuto hoti sutadharo* sutasannicayo. Ye* te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
19. "Sādhu sādhu sāriputa, yathā taṁ ānandova sammā byākaramāno byākareyya. Ānando hi sāriputta bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā,3 vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyā"ti.
20. Evaṁ vutte ahaṁ bhante āyasmantaṁ revataṁ etadavocaṁ: "byākataṁ kho āvuso revata āyasmatā ānandena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ revataṁ pucchāma: ramaṇīyaṁ āvuso revata gosiṅgasālavanaṁ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso revata bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
--------------------------
*Sutadharo - pe- anusayasamugghātāya, machasaṁ * ye -pe- anusayamugghātā, syā, 1. Dhātā-machasaṁ.
[BJT Page 518]
21. Evaṁ vutte bhante āyasmā revato maṁ etadavoca: "idhāvuso sāriputta bhikkhu paṭisallāṇārāmo hoti, paṭisallāṇarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānaṁ. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
22. "Sādhu sādhu sāriputta, yathā taṁ revatova sammā byākaramāno byākareyya. Revato hi sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna"nti. [page 217]
23. Evaṁ vutte ahaṁ bhante āyasmantaṁ anuruddhaṁ etadavocaṁ: " byākataṁ kho āvuso anuruddha āyasmatā revatena* yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ anuruddhaṁ pucchāma: ramaṇīyaṁ āvuso anuruddha gosiṅgasālavanaṁ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
24. Evaṁ vutte bhante āyasmā anuruddho maṁ etadavoca: " idhāvuso sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ oloketi.1 Seyyathāpi āvuso sāriputta cakkhumā puriso* uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ olokeyya2, evameva kho āvuso sāriputta bhikkhu visuddhena atikkantamānusakena sahassaṁ lokānaṁ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
25. " Sādhu sādhu sāriputta, yathā taṁ anuruddhova sammā byākaramāno byākareyya. Anuruddho hi sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ oloketī"ti.
26. Evaṁ vutte ahaṁ bhante āyasmantaṁ mahākassapaṁ etadavocaṁ: " byākataṁ kho āvuso kassapa āyasmatā anuruddhena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma: ramaṇīyaṁ āvuso kassapa gosiṅgasālavanaṁ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso kassapa bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.?
-----------------------
* Revatena - pe- kathaṁrūpena, machasaṁ. Syā 1. Voloketi, sīmu.
* Cakkhumā puriso - pe- evarūpena, machasaṁ. 2. Volokeyya, sīmu.
[BJT Page 520]
Evaṁ vutte bhante āyasmā mahākassapo maṁ etadavoca: "idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī. Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ [page 218] sobheyyā"ti.
27. " Sādhu sādhu sāriputta, yathā taṁ1 kassapova sammā byākaramāno byākareyya. Kassapo hi sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṁsukūliko paṁsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī. Attanā ca pavivitto pavivekassa ca vaṇṇavādī. Attanā ca asaṁsaṭṭho asaṁsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī"ti.
[BJT Page 522]
28. Evaṁ vutte ahaṁ bhante āyasmantaṁ mahāmoggallānaṁ etadavocaṁ: " byākataṁ kho āvuso moggallāna āyasmatā mahākassapena yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma: ramaṇīyaṁ āvuso moggallāna gosiṅgasālavanaṁ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.?
29. Evaṁ vutte bhante āyasmā mahāmoggallāno maṁ etadavoca: "idhāvuso sāriputta dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti no ca saṁsādenti,1 dhammī ca nesaṁ kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
30. "Sādhu sādhu sāriputta, yathā taṁ moggallānova sammā byākaramāno byākareyya. Moggallāno hi sāriputta dhammakathiko'ti.
31. Evaṁ vutte āyasmā mahāmoggallāno bhagavantaṁ etadavoca: atha khvāhaṁ bhante āyasmantaṁ sāriputtaṁ etadavocaṁ: " byākataṁ kho āvuso sāriputta amhehi sabbaheva yathā sakaṁ paṭibhānaṁ. Tatthadāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma: ramaṇīyaṁ āvuso sāriputta gosiṅgasālavanaṁ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṁrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.?
32. Evaṁ vutte bhante āyasmā sāriputto maṁ etadavoca: "idhāvuso moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. -
----------------------
1. Saṁsārenti, machasaṁ.
[BJT Page 524]
Seyyathāpi āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa, so yaññadeva dussayugaṁ ākaṅkheyya pubbanhasamayaṁ [page 219] pārupituṁ taṁ tadeva dussayugaṁ pubbanhasamayaṁ pārupeyya, yaññadeva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ taṁ tadeva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya, yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṁ sobheyyā"ti.
32. "Sādhu sādhu moggallāna, yathā taṁ sāriputtova sammā byākaramāno byākareyya. Sāriputto hi moggallānaṁ3 cittaṁ vasaṁ vatteti. No ca sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā. Ākaṅkhati pubbanhasamayaṁ viharituṁ tāya vihārasamāpattiyā pubbanhasamayaṁ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihārasamāpattiyā majjhantikaṁ samayaṁ viharati yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ tāya vihārasamāpattiyā sāyanhasamayaṁ viharati"ti.
33. Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca: kassa nu kho bhante subhāsitanti?
34. Sabbesaṁ vo sāriputta subhāsitaṁ pariyāyena: api ca mamapi1 suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṁ sobheyya.2 Idha sāriputta bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā 'na tāvāhaṁ imaṁ pallaṅkaṁ bhindissāmi yāva me nānupādāya āsavehi cittaṁ vimuccissatī'ti. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṁ sobheyyāti.
Idamavoca bhagavā. Attamanā te āyasmanto bhagavato bhāsitaṁ abhinandunti. [page 220]
Mahāgosiṅgasuttaṁ dutiyaṁ.
------------------------
1.Mama vacanaṁ, syā.
2. Sobheyyāti, syā.
3 [BJT] mognallānaṁ [corrected to] moggallānaṁ
[BJT Page 526]
1.4.3.
Mahāgopālakasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikattuṁ.1 Katamehi ekādasahi?
Idha bhikkhave gopālako na rūpaññū hoti. Na lakkhaṇakusalo hoti. Na āsāṭikaṁ sāṭetā hoti. Na vaṇaṁ paṭicchādetā hoti. Na dhūmaṁ kattā hoti. Na titthaṁ jānāti. Na pītaṁ jānāti. Na vīthiṁ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikattuṁ.
3. Evameva ko bhikkhave ekādasahi dhammehi2 samannāgato bhikkhu abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Katamehi ekādasahi?
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti.Na āsāṭikaṁ sāṭetā hoti. Na vaṇaṁ paṭicchādetā hoti. Na dhūmaṁ kattā hoti. Na titthaṁ jānāti. Na pītaṁ jānāti. Na vīthiṁ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhū rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tena na atirekapūjāya pūjetā hoti.
(1) Kathañca bhikkhave bhikkhu na rūpaññū hoti? Idha bhikkhave bhikkhu "yaṁ kiñci rūpaṁ sabbaṁ rūpaṁ cattāri mahābhūtāni catunnañca mahābhūtānaṁ upādāya rūpanti" yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave bhikkhu na rūpaññū hoti.
(2) Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu " kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito"ti yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
----------------------
1. Phātiṁ kātuṁ, machasaṁ. Phātikātuṁ - syā. 2. Aṅgehi, syā.
[BJT Page 528]
(3) Kathañca bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme adhivāseti [page 221] nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti. Evaṁ kho bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti.
(4) Kathañca bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati cakkhundriyaṁ, cakkhundriye na saṁvaraṁ āpajjati. Sotena saddaṁ sutvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati sotindriyaṁ, sotindriye na saṁvaraṁ āpajjati. Ghānena gandhaṁ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati ghānindriyaṁ, ghānindriye na saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati jivhindriyaṁ, jivhindriye na saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati kāyindriyaṁ, kāyindriye na saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati, na rakkhati manindriyaṁ, manindriye na saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti.
(5) Kathañca bhikkhave bhikkhu na dhūmaṁ kattā hoti? Idha bhikkhave bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ na vitthārena paresaṁ desetā hoti. Evaṁ kho bhikkhave bhikkhu na dhūmaṁ kattā hoti.
(6) Kathañca bhikkhave bhikkhu na titthaṁ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṁ upasaṅkamitvā na paripucchati na paripañhati: idaṁ bhante kathaṁ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti,1 anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti. Evaṁ kho bhikkhave bhikkhu na titthaṁ jānāti.
(7) Kathañca bhikkhave bhikkhu na pītaṁ jānāti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṁ, na labhati dhammavedaṁ, na labhati dhammūpasaṁhitaṁ pāmojjaṁ2. Evaṁ kho bhikkhave bhikkhu na pītaṁ jānāti.
----------------------
1. Uttāni karonti, machasaṁ uttāni [PTS. 2.] Pāmujjaṁ - sīmu.
[BJT Page 530]
(8) Kathañca bhikkhave bhikkhu na vīthiṁ jānāti? Idha bhikkhave bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ yathābhūtaṁ nappajānāti. Evaṁ kho bhikkhave bhikkhu na vīthiṁ jānāti.
(9) Kathañca bhikkhave bhikkhu na gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṁ nappajānāti. Evaṁ [page 222] kho bhikkhave bhikkhu na gocarakusalo hoti.
(10) Kathañca bhikkhave bhikkhu anavasesadohī1 hoti? Idha bhikkhave bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu na mattaṁ jānāti2 paṭiggahaṇāya. Evaṁ kho bhikkhave bhikkhu anavasesadohī hoti.
(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṁ kāyakammaṁ paccupaṭṭhāpeti āvī3 ceva raho ca, na mettaṁ vacīkammaṁ paccupaṭṭhāpeti āvī ceva raho ca, na mettaṁ manokammaṁ paccupaṭṭhāpeti āvī ceva raho ca evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.
4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikattuṁ. Katamehi ekādasahi?
Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṁ sāṭetā4 hoti, vaṇaṁ paṭicchādetā hoti, dhūmaṁ kattā hoti, titthaṁ jānāti, pītaṁ jānāti, vīthiṁ jānāti, gocarakusalo hoti, sāvassedohī ca hoti, ye te usabhā gopitaro gopariṇāyakā, te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikattuṁ.
----------------------
1.Anavasesadohī ca, syā. 2. Mattaṁ na jānāti, [PTS 3.] Āvi, sīmu 4. Hāretā, machasaṁ.
[BJT Page 532]
5. Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Katamehi ekādasahi?
Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṁ sāṭetā hoti, vaṇaṁ paṭicchādetā hoti, dhūmaṁ kattā hoti, titthaṁ jānāti, pītaṁ jānāti, vīthīṁ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.
(1) Kathañca bhikkhave bhikkhu rūpaññū hoti? Idha bhikkhave bhikkhu yaṁ kiñci rūpaṁ, sabbaṁ rūpaṁ cattāri [page 223] mahābhūtāni catunnañca mahābhūtānaṁ upādāya rūpanti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu rūpaññū hoti.
(2) Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu 'kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
(3) Kathañca bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. Evaṁ kho bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti.
(4) Kathañca bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati. Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati. Rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Evaṁ kho bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti.
(5) Kathañca bhikkhave bhikkhu dhūmaṁ kattā hoti? Idha bhikkhave bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ desetā hoti. Evaṁ kho bhikkhave bhikkhu dhūmaṁ kattā hoti.
[BJT Page 534]
(6) Kathañca bhikkhave bhikkhu titthaṁ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati: idaṁ bhante kathaṁ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti. Evaṁ kho bhikkhave bhikkhu titthaṁ jānāti.
(7) Kathañca bhikkhave [page 224] bhikkhu pītaṁ jānāti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ2. Evaṁ kho bhikkhave bhikkhū pītaṁ jānāti.
(8) Kathañca bhikkhave bhikkhu vīthiṁ jānāti? Idha bhikkhave bhikkhu ariyaṁ aṭaṅgikaṁ maggaṁ yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu vīthiṁ jānāti.
(9) Kathañca bhikkhave bhikkhu gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṁ pajānāti. Evaṁ kho bhikkhave bhikkhu gocarakusalo hoti.
(10) Kathañca bhikkhave bhikkhu sāvasesadohī1 hoti? Idha bhikkhave bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṁ jānāti2 paṭiggahaṇāya. Evaṁ kho bhikkhave bhikkhu sāvasesadohī hoti.
(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atīrekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu mettaṁ kāyakammaṁ paccupaṭṭhāpeti āvī3 ceva raho ca, mettaṁ vacīkammaṁ paccupaṭṭhāpeti āvī ceva raho ca, mettaṁ manokammaṁ paccupaṭṭhāpeti āvī ceva raho ca evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjitunti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. [page 225]
Mahāgopālakasuttaṁ tatiyaṁ.
[BJT Page 536]
1.4.4.
Cūḷagopālakasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vajjīsu viharati ukkacelāyaṁ1 gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Bhūtapubbaṁ bhikkhave māgadhako gopālako duppaññajātiko vassānaṁ pacchime māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ asamavekkhitvā pārimaṁ tīraṁ atittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.2 Atha kho bhikkhave gāvo majjhegaṅgāya nadiyā sote āmaṇḍaliyaṁ3 karitvā tattheva anayabyasanaṁ āpajjiṁsu. Taṁ kissa hetu? Tathā hi so bhikkhave māgadhako gopālako duppaññajātiko vassānaṁ pacchime māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ asamavekkhitvā pārimaṁ tīraṁ atittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.
3. Evameva kho bhikkhave ye keci4 samaṇā vā brāhmaṇā vā akusalā imassa lokassa, akusalā parassa lokassa, akusalā māradheyyassa, akusalā amāradheyyassa, akusalā amaccudheyyassa, tesaṁ ye sotabbaṁ saddahātabbaṁ maññissanti, tesaṁ taṁ bhavissati dīgharattaṁ ahitāya dukkhāya.
4. Bhūtapubbaṁ bhikkhave māgadhako gopālako sappaññajātiko vassānaṁ pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ samavekkhitvā pārimaṁ tīraṁ tittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ. So paṭhamaṁ patāresi ye te usabhā gopitaro gopariṇāyakā. Te tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu. Athāpare patāresi balavagāvo, dammagāvo.5 Tepi tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu. Athāpare patāresi vacchatare6 vacchatariyo. Tepi tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu. Athāpare patāresi vacchake kisabalake7 tepi tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu. -
-----------------------
1.Ukkācelāya, machasaṁ [PTS 2.] Videhānaṁ, yā. 3. Āmaṇḍalikaṁ, syā 4. Yehi keci, machasaṁ. [PTS 5.] Balavagāve dammagāve, syā. [PTS 6.] Vacchatare ca,sī 7. Kisābalake, machasaṁ.
[BJT Page 538]
Bhūtapubbaṁ bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno, sopi tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamāsi. Taṁ kissa hetu? Tathā hi so bhikkhave māgadhako gopālako [page 226] sappaññajātiko vassānaṁ pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaṁ tīraṁ samavakkhitvā pārimaṁ tīraṁ tittheneva gāvo patāresi uttaraṁ tīraṁ suvidehānaṁ.
5. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa, kusalā parassa lokassa, kusalā māradheyyassa, kusalā amāradheyyassa, kusalā maccudheyyassa, kusalā amaccudheyyassa, tesaṁ ye sotabbaṁ saddahātabbaṁ maññissanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya.
6. Seyyathāpi bhikkhave ye te usabhā gopitaro gopariṇāyakā tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evameva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā, te1 tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gatā.2.
7. Seyyathāpi te bhikkhave balavagāvo dammagāvo tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evameva kho bhikkhave ye te bhikkhū pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.
8. Seyyathāpi te bhikkhave vacchatarā vacchatariyo tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamisanti.
9. Seyyathāpi te bhikkhave vacchakā kisabalakā tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamaṁsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaṁ saññojanānaṁ pari-k-khayā sotāpannā avinipātadhammā sambodhiparāyanā, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.
---------------------
1.Tepi, syā[PTS 2.]Gamissanti, sīmu.
[BJT Page 540]
10. Seyyathāpi so bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno tiriyaṁ gaṅgāya sotaṁ chetvā sotthinā pāraṁ agamāsi, evameva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriyaṁ mārassa sotaṁ chetvā sotthinā pāraṁ gamissanti.
11. Ahaṁ kho pana bhikkhave [page 227] kusalo imassa lokassa, kusalo parassa lokassa, kusalo māradheyyassa, kusalo amāradheyyassa, kusalo maccudheyyassa, kusalo amaccudheyyassa tassa mayhaṁ bhikkhave ye sotabbaṁ saddahātabbaṁ maññissanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyāti.
12. Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:
" Ayaṁ loko paro loko1 jānatā suppakāsito,
Yañca mārena samappattaṁ appattaṁ yañca maccunā,
Sabbaṁ lokaṁ abhiññāya sambuddhena pajānatā,
Vivaṭaṁ amatadvāraṁ khemaṁ nibbānapattiyā.
Chinnaṁ pāpimato sotaṁ viddhastaṁ vinaḷīkataṁ,2
Pāmujjabahulā hotha khemaṁ patthetha3 bhikkhavo"ti.
Cūḷagopālakasuttaṁ catutthaṁ.
1.4.5.
Cūḷasaccakasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kuṭāgārasālāya. Tena kho pana samayena saccako nigaṇṭhaputto vesāliyaṁ paṭivasati bhassappavādiko4 paṇḍitavādo sādhusammato bahujanassa. So vesāliyaṁ parisatiṁ5 evaṁ vācaṁ bhāsati: " nāhaṁ taṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā saṅghiṁ gaṇiṁ gaṇācariyaṁ, api6 arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, yo mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ.-
----------------------
1. Paraloko sīmu.[PTS 2.] Vinaṭṭhikataṁ,machasaṁ. 3. Pattatthā"tipi pāṭho aṭṭhakathā, pattattha, machasaṁ.[PTS 4.] Bhassappavādako, machasaṁ 5. Parisati,machasaṁ. 6. Api ca, machasaṁ. Syā.
[BJT Page 542]
Thūṇañce pahaṁ1 acetanaṁ vādena vādaṁ samārabheyyaṁ, sāpi mayā vādena vādaṁ samāraddhā2 saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā"ti.
2. Atha kho āyasmā assaji pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya vesāliṁ piṇḍāya pāvisi. Addasā kho saccako nigaṇṭhaputto vesāliyaṁ jaṅghāvihāraṁ anucaṅkamamāno [page 228] anuvicaramāno āyasmantaṁ assajiṁ dūratova āgacchantaṁ. Disvāna yenāyasmā assaji tenupasaṅkami. Upasaṅkamitvā āyasmatā assajinā saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sārāṇīyaṁ3 vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho saccako nigaṇṭhaputto āyasmantaṁ assajiṁ etadavoca:
"Kathaṁ pana bho assaji samaṇo gotamo sāvake vineti, kathambhāgā ca pana samaṇassa gotamassa sāvakesu anusāsanī bahulā pavattatī"ti.
Evaṁ kho aggivessana bhagavā sāvake vineti, evambhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattati:
"Rūpaṁ bhikkhave aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ. Rūpaṁ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā"ti.
Evaṁ kho aggivessana bhagavā sāvake vineti. Evambhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattatīti.
" Dussutaṁ vata bho assaji assumha, ye mayaṁ evaṁ vādiṁ samaṇaṁ gotamaṁ assumha. Appevanāma mayaṁ kadāci karahaci tena bhotā gotamena saddhiṁ samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpo, appevanāma tasmā pāpakā diṭṭhigatā viveceyyāmā"ti.
3. Tena kho pana samayeta pañcamattāni licchavisatāni santhāgāre sannipatitāni honti kenacideva karaṇīyena. Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami. Upasaṅkamitvā te licchavī etadavoca:
" Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena gotamena saddhiṁ kathāsallāpo bhavissati. Sace me samaṇo gotamo tathā patiṭṭhissati, yathāssa4 me ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṁ, seyyathāpi nāma balavā puriso dīghalomikaṁ eḷakaṁ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍeyya, evamevāhaṁ samaṇaṁ gotamaṁ vādena vādaṁ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. -
----------------------
1. Thūnaṁ pāhaṁ, machasaṁ. 2. Sopi mayā vādena vādaṁ samāraddho, machasaṁ, 3. Sāraṇīyaṁ, machasaṁ 4. Yathāca me, machasaṁ - syā.
[BJT Page 544]
Seyyathāpi nāma balavā soṇḍikākammakaro mahantaṁ soṇḍikākilañjaṁ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṁ samaṇaṁ gotamaṁ vādena vādaṁ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto [page 229] vālaṁ kaṇṇe gahetvā odhuneyya niddhuneyya nicchodeyya,1 evamevāhaṁ samaṇaṁ gotamaṁ vādena vādaṁ odhunissāmi niddhunissāmi nicchodessāmi. Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṁ pokkharaṇiṁ ogahetvā2. Saṇadhovikaṁ3 nāma kīḷitajātaṁ kīḷati, evamevāhaṁ samaṇaṁ gotamaṁ saṇadhovikaṁ maññe kīḷitajātaṁ kīḷissāmi. Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena gotamena saddhiṁ kathāsallāpo bhavissatī "ti.
4. Tatrekacce licchavī evamāhaṁsu: " kiṁ samaṇo gotamo saccakassa nigaṇṭhaputtassa vādaṁ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaṁ āropessatī"ti. Ekacce licchavī evamāhaṁsu: " kiṁ so bhavamāno saccako nigaṇṭhaputto4 bhagavato vādaṁ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaṁ āropessatī"tī.
5. Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṁ kūṭāgārasālā tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho saccako nigaṇṭhaputto yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: kahaṁ nu kho bho etarahi so bhavaṁ gotamo viharati? Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotamanti. " Esaggivessana bhagavā mahāvanaṁ ajjhogahetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisinno"ti.
6. Atha kho saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṁ mahāvanaṁ ajjhogahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Tepi kho licchavī appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ panāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho saccako nigaṇṭhaputto bhagavantaṁ etadavoca: puccheyyāhaṁ bhavantaṁ gotamaṁ kañcideva desaṁ, sace me bhavaṁ gotamo okāsaṁ karoti pañhassa veyyākaraṇāyāti. " Pucchaggivessana [page 230] yadākaṅkhasī"ti.
-----------------------
1. Nipphoṭeyya machasaṁ - nippoṭeyya, syā. - Nicchādeyya, [PTS 2.] Ogāhetvā, machasaṁ. Ogahitvā,[PTS 3.] Saṇadhopikaṁ, sī. 4. Kiṁ so bhavamāno saccako nigaṇṭhaputto yo, machasaṁ,syā. Kiṁ so bhavamāno saccako nigaṇṭhaputto so.Sī.
[BJT Page 546]
7. "Kathaṁ pana bhavaṁ gotamo sāvake vineti, kathambhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatī"tī.
Evaṁ kho ahaṁ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: rūpaṁ bhikkhave aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ. Rūpaṁ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattaṁ. Sabbe saṅkhārā aniccā, sabbe dhammā anattāti. Evaṁ kho ahaṁ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.
8. " Upamā maṁ bho gotama paṭibhātī"ti. "Paṭibhātu taṁ aggivessanā"ti bhagavā avoca.
"Seyyathāpi bho gotama ye kecime bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti. Seyyathāpi vā pana bho gotama ye kecime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bho gotama rūpattāyaṁ purisapuggalo rūpe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati. Vedanattāyaṁ purisapuggalo vedanāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati. Saññattāyaṁ purisapuggalo saññāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati. Saṅkhārattāyaṁ purisapuggalo saṅkhāresu patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati. Viññāṇattāyaṁ purisapuggalo viññāṇe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavatī"ti.
9. Nanu tvaṁ aggivessana evaṁ vadesi: " rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā" ti.
"Ahaṁ hi bho gotama evaṁ vadāmi: rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attāti. Ayañca mahatī janatā"ti.
Kiṁ hi te aggivessana mahatī janatā karissati iṅgha tvaṁ aggivessana sakaṁyeva vādaṁ nibbeṭhehī'ti.
"Ahaṁ hi bho gotama evaṁ vadāmi: rūpaṁ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṁ me attā"ti.
[BJT Page 548]
10. Tena hi aggivessana taṁ yevettha paṭipucchissāmi. Yathā te khameyya, tathā naṁ byākareyyāsi. Taṁ [page 231] kiṁ maññasi aggivessana, vatteyya rañño khattiyassa muddhāvasittassa1 sakasmiṁ vijite vaso: ghātetāyaṁ vā ghātetuṁ, jāpetāyaṁ vā jāpetuṁ, pabbājetāyaṁ vā pabbājetuṁ- seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassāti?
"Vatteyya bho gotama rañño khattiyassa muddhāvasittassa sakasmiṁ vijite vaso: ghātetāyaṁ vā ghātetuṁ, jāpetāyaṁ vā jāpetuṁ, pabbājetāyaṁ vā pabbājetuṁ - seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa. Imesampi hi bho gotama saṅghānaṁ gaṇānaṁ - seyyathīdaṁ: vajjīnaṁ, mallānaṁ vattati sakasmiṁ vijite vaso: ghātetāyaṁ vā ghātetuṁ, jāpetāyaṁ vā jāpetuṁ, pabbājetāyaṁ vā pabbājetuṁ. Kiṁ pana rañño khattiyassa muddhāvasittassa seyyathāpi rañño pasenadissa kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehi puttassa?Vatteyya bho gotama, vattituñca marahatī"ti.
11. Taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: rūpaṁ me attāti, vattati te tasmiṁ rūpe vaso: evaṁ me rūpaṁ hotu, evaṁ me rūpaṁ mā ahosīti? Evaṁ vutte saccako nigaṇṭhaputto tuṇhī ahosi.
Dutiyampi kho bhagavā saccakaṁ nigaṇṭhaputtaṁ etadavoca: taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: rūpaṁ me attāti, vattati te tasmiṁ rūpe vaso: evaṁ me rūpaṁ hotu, evaṁ me rūpaṁ mā ahosīti? Dutiyampi kho saccako nigaṇṭhaputto tuṇhī ahosi.
Atha kho bhagavā saccakaṁ nigaṇṭhaputtaṁ etadavoca: byākarohi'dāni aggivessana, nadāni te tuṇhībhāvassa kālo. Yo koci aggivessana tathāgatena yāvatatiyaṁ sahadhammikaṁ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatīti.
12. Tena kho pana samaye vajirapāṇī yakkho āyasaṁ vajiraṁ ādāya ādittaṁ sampajjalitaṁ sajotibhūtaṁ saccakassa nigaṇṭhaputtassa uparivehāsaṁ ṭhito hoti: " sacāyaṁ saccako nigaṇṭhaputto bhagavatā yāvatatiyaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākarissati. Etthevassa sattadhā muddhaṁ phālessāmī"ti.
------------------------
1.Muddhābhisittassa, machasaṁ.
[BJT Page 550]
Taṁ kho pana vajirapāṇiṁ yakkhaṁ bhagavā ceva passati, saccako ca nigaṇṭhaputto. Atha kho saccako nigaṇṭhaputto bhīto saṁviggo lomahaṭṭhajāto [page 232] bhagavantaṁyeva tāṇaṁ gavesī, bhagavantaṁ etadavoca: pucchatu maṁ bhavaṁ gotamo, byākarissāmīti.
13. Taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: rūpaṁ me attāti, vattati te tasmiṁ rūpe vaso " evaṁ me rūpaṁ hotu. Evaṁ me rūpaṁ mā ahosi" ti. " No hidaṁ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṁ, pacchimena vā purimaṁ.
Taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: vedanā me attāti, vattati te tāyaṁ vedanāyaṁ vaso " evaṁ me vedanā hotu. Evaṁ me vedanā mā ahosi"ti. " No hidaṁ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṁ, pacchimena vā purimaṁ.
Taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: saññā me attāti, vattati te tāyaṁ saññāyaṁ vaso " evaṁ me saññā hotu. Evaṁ me saññā mā ahosi"ti. " No hidaṁ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṁ, pacchimena vā purimaṁ.
Taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: saṅkhārā me attāti, vattati te tāsu saṅkhāresu vaso "evaṁ me saṅkhārā hontu. Evaṁ me saṅkhārā mā ahesunti. " No hidaṁ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṁ, pacchimena vā purimaṁ.
Taṁ kiṁ maññasi aggivessana, yaṁ tvaṁ evaṁ vadesi: viññāṇaṁ me attāti, vattati te tasmiṁ viññāṇe vaso " evaṁ me viññāṇaṁ hotu. Evaṁ me viññāṇaṁ mā ahosi"ti. " No hidaṁ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṁ, pacchimena vā purimaṁ.
[BJT Page 552]
14. Taṁ kiṁ maññasi aggivessana, rūpaṁ niccaṁ vā aniccaṁ vāti aniccaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. 'Dukkhaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etaṁ mama, esohamasmi, eso me attāti. 'No hidaṁ bho gotama.' Taṁ kiṁ maññasi aggivessana, vedanā niccā vā aniccā vāti ' aniccā bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. 'Dukkhaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etaṁ mama, esohamasmi, eso me attāti.'No hidaṁ bho gotama. Taṁ kiṁ maññasi aggivessana, saññā niccā vā aniccā vāti 'aniccā bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. 'Dukkhaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etaṁ mama, esohamasmi, eso me attāti. 'No hidaṁ bho gotama.' Taṁ kiṁ maññasi aggivessana, saṅkhārā niccā vā aniccā vāti ' aniccā bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. 'Dukkhaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etaṁ mama, esohamasmi, eso me attāti.'No hidaṁ bho gotama.Taṁ kiṁ maññasi aggivessana, viññāṇaṁ niccaṁ vā aniccaṁ vāti 'aniccaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti. 'Dukkhaṁ bho gotama.' Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ: etaṁ mama, esohamasmi, [page 233] eso me attāti. 'No hidaṁ bho gotama.
15. Taṁ kiṁ maññasi aggivessana, yo nu kho dukkhaṁ allīno dukkhaṁ upagato dukkhaṁ ajjhosito, dukkhaṁ " etaṁ mama, eso hamasmi, eso me attā"ti samanupassati, api nu kho so sāmaṁ vā dukkhaṁ parijāneyya, dukkhaṁ vā parikkhepetvā vihareyyāti. " Kiṁ hi siyā bho gotama, no hidaṁ bho gotamā"ti. Taṁ kiṁ maññasi aggivessana, na nu tvaṁ evaṁ sante dukkhaṁ allīno dukkhaṁ upagato dukkhaṁ ajjhosito, dukkhaṁ " etaṁ mama, esohamasmi, eso me attā"ti samanupassasīti? " Kiṁ hi no siyā bho gotama, evamidaṁ bho gotamā"ti.1
16. Seyyathāpi aggivessana, puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno tikhiṇaṁ2 kuṭhāriṁ ādāya vanaṁ paviseyya so tattha passeyya mahantaṁ kadalikkhandhaṁ ujuṁ navaṁ akukkukajātaṁ,3 tamenaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṁ vinibbhujeyya, so tattha pattavaṭṭiṁ vinibbhujanto, pheggumpi nādhigaccheyya, kuto sāraṁ. Evameva kho tvaṁ aggivessana mayā sakasmiṁ vāde samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno ritto tuccho aparaddho.
17. Bhāsitā kho pana te esā aggivessana vesāliyaṁ parisatiṁ5 vācā" nāhantaṁ passāmi samaṇaṁ vā brāhmaṇaṁ vā saṅghiṁ gaṇiṁ gaṇācariyaṁ api6 arahantaṁ sammāsambuddhaṁ paṭijānamānaṁ, ye mayā vādena vādaṁ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṁ. Thūnaṁ cepahaṁ7 acetanaṁ vādena vādaṁ samārabheyyaṁ, sāpi mayā vādena vādaṁ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassā"ti.
----------------------
1. Kiṁ hi siyā bho gotama nohidaṁ bho gotamāti, sī, 2. Tiṇhaṁ, machasaṁ syā. - [PTS 3.] Akukkuṭajātaṁ - syā. 4. Samanugāsiyamāno, - syā 5. Parisati, machasaṁ - syā 6. Api ca, machasaṁ, - syā 7. Thūṇa.Pāhaṁ,machasaṁ - thūṇañcepāhaṁ - syā.
[BJT Page 554]
Tuyhaṁ kho panaggivessana appekaccāni sedaphusitāni nalāṭā muttāni1 uttarāsaṅgaṁ vinibhinditvā2 bhūmiyaṁ patiṭṭhitāni. " Mayhaṁ kho panaggivessana, natthi etarahi kāyasmiṁ sedo"ti. - Iti bhagavā tasmiṁ parisatiṁ suvaṇṇavaṇṇaṁ kāyaṁ vivari. [page 234]
Evaṁ vutte saccako nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
18. Atha kho dummukho licchaviputto saccakaṁ nigaṇṭhaputtaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā bhagavantaṁ etadavoca: upamā maṁ bhagavā paṭibhātīti. 'Paṭibhātu taṁ dummukhā'ti bhagavā avoca:
"Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatrassa kakkaṭako, atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṁ, upasaṅkamitvā taṁ pokkharaṇiṁ ogahetvā taṁ kakkaṭakaṁ udakā uddharitvā thale patiṭṭhāpeyyuṁ, yaññadeva hi so bhante kakkaṭako aḷaṁ abhininnāmeyya, tantadeva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṁ sambhañjeyyuṁ sampalibhañjeyyuṁ, evaṁ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṁ pokkharaṇiṁ puna otarituṁ seyyathāpi pubbe. Evameva kho bhante yāni saccakassa nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici, tāni bhagavatā sañchinnāni sambhaggāni sampalibhaggāni. Abhabbovadāni bhante saccako nigaṇṭhaputto puna bhagavantaṁ upasaṅkamituṁ yadidaṁ vādādhippāyo"ti,
19 Evaṁ vutte saccako nigaṇṭhaputto dummukhaṁ licchaviputtaṁ etadavoca:" āgamehi tvaṁ dummukha, mukharosi tvaṁ dummukha.3 Na mayaṁ tayā saddhiṁ mantema. Idha mayaṁ bhotā gotamena saddhiṁ mantema."
"Tiṭṭhatesā bho gotama, amhākañceva aññesañca puthusamaṇabrāhmaṇānaṁ vācā. Vilāpaṁ vilapitaṁ maññe. Kittāvatā nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī "ti.?
-----------------------
1. Nalāṭamuttāni, syā. 2. Vinibbhinditvā, syā. 3. Āgamehi tvaṁ dummukha, āgamehi tvaṁ dummukha-sīmu.
[BJT Page 556]
20. Idha aggivessana mama sāvako yaṁ kiñci rūpaṁ atītānāgata paccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ " netaṁ mama, neso hamasmi, na meso attā"ti [page 235] evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā " netaṁ mama, neso hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā " netaṁ mama, neso hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā " netaṁ mama, neso hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kiñci viññāṇaṁ atītānāgata paccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ " netaṁ mama, neso hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Ettāvatā kho aggivessana mama sāvako sāsanakaro hoti ovādapatikaro. Tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti.
21. "Kittāvatā pana bho gotama bhikkhu arahaṁ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto"ti?
Idha aggivessana bhikkhu yaṁ kiñci rūpaṁ atītānāgata paccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā subumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre sannike vā, sabbaṁ rūpaṁ 'netaṁ mama, neso hamasmi, na meso attā'ti, evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā vedanā 'netaṁ mama, neso hamasmi, na meso attā'ti, evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti. Yā kāci saññā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā saññā 'netaṁ mama, neso hamasmi, na meso attā'ti, evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti. Ye keci saṅkhārā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre sannike vā, sabbe saṅkhārā 'netaṁ mama, neso hamasmi, nameso attā 'ti, evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti. Yaṁ kiñci viññāṇaṁ atītānāgata paccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre vā santike vā, sabbaṁ viññāṇaṁ ' netaṁ mama neso hamasmi, na meso attā'ti, evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti. Ettāvatā kho aggivessana bhikkhu arahaṁ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto.
22. Evaṁ vimutta citto1 kho aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. -
-----------------------
1. Vimutto, sīmu.
[BJT Page 558]
Evaṁ vimuttacitto kho aggivessana bhikkhu tathāgataññeva sakkaroti, garukaroti, māneti, pūjeti " buddho so bhagavā bodhāya dhammaṁ deseti. Danto so bhagavā damathāya dhammaṁ deseti. Santo so bhagavā samathāya dhammaṁ deseti. Tiṇṇo so bhagavā taraṇāya dhammaṁ deseti. Parinibbuto so bhagavā parinibbānāya dhammaṁ desetī "ti.
23. Evaṁ vutte saccako nigaṇṭhaputto bhagavantaṁ [page 236] etadavoca: " mayameva bho gotama dhaṁsī, mayaṁ pagabbhā, ye mayaṁ bhavantaṁ gotamaṁ vādena vādaṁ āsādetabbaṁ amaññimha. Siyā hi bho gotama hatthippabhinnaṁ āsajja purisassa sotthibhāvo, na tveva bhavantaṁ gotamaṁ āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama pajjalitaṁ aggikkhandhaṁ āsajja purisassa sotthibhāvo, na tveva bhavantaṁ gotamaṁ āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama āsivisaṁ ghoravisaṁ āsajja purisassa sotthibhāvo, na tveva bhavantaṁ gotamaṁ āsajja siyā purisassa sotthibhāvo. Mayameva bho gotama dhaṁsī mayaṁ pagabbhā ye mayaṁ bhavantaṁ gotamaṁ vādena vādaṁ āsādetabbaṁ amaññimha. Adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
24. Atha kho saccako nigaṇṭhaputto bhagavato adhivāsanaṁ viditvā te licchavī āmantesi: " suṇantu me bhonto licchavī, samaṇo me gotamo nimannito svātanāya bhattena saddhiṁ bhikkhusaṅghena. Tena me abhihareyyātha yamassa patirūpaṁ maññeyyāthā"ti. Atha kho te licchavī tassā rattiyā accayena saccakassa nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṁ abhihariṁsu. Atha kho saccako nigaṇṭhaputto sake ārāme paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: kālo bho gotama, niṭṭhitaṁ bhattanti.
25. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena saccakassa nigaṇṭhaputtassa ārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho saccako nigaṇṭhaputto buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho saccako nigaṇṭhaputto bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saccako nigaṇṭhaputto bhagavantaṁ etadavoca: yamidaṁ bho gotama dāne puññaṁ puññamahī ca, taṁ dāyakānaṁ sukhāya hotūti. " Yaṁ kho aggivessana tādisaṁ dakkhiṇeyyaṁ āgamma avītarāgaṁ avītadosaṁ avītamohaṁ, [page 237] taṁ dāyakānaṁ bhavissati. Yaṁ kho aggivessana mādisaṁ dakkhiṇeyyaṁ āgamma vītarāgaṁ vītadosaṁ vītamohaṁ, taṁ tuyhaṁ bhavisasatī"ti.
Cūlasaccakasuttaṁ pañcamaṁ.
[BJT Page 560]
1.4.6.
Mahāsaccakasuttaṁ
Evamme sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālayaṁ. Tena kho pana yamayena bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya vesāliṁ piṇḍāya pavisitukāmo hoti. Atha kho saccako nigaṇṭhaputto jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena mahāvanaṁ kūṭāgarasālā tenupasaṅkami. Addasā kho āyasmā ānando saccakaṁ nigaṇṭhaputtaṁ dūratova āgacchantaṁ. Disvāna bhagavantaṁ etadavoca: " ayaṁ bhante saccako nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante bhagavā muhuttaṁ nisīdatu anukampaṁ upādāyā"ti. Nisīdi bhagavā paññatte āsane. Atha kho saccako nigaṇḍaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saccako nigaṇṭhaputto bhagavantaṁ etadavoca:
2. Santi bho gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogamanuyuttā viharanti. No cittabhāvanaṁ. Phusanti hi te bho gotama sārīrikaṁ dukkhaṁ vedanaṁ. Bhūtapubbaṁ bho gotama sārīrikāya dukkhāya vedanāya puṭṭhassa sato ūrukkhambhopi nāma bhavissati. Hadayampi nāma phālissati, uṇhampi lohitaṁ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaṁ. Tassa kho etaṁ bho gotama kāyanvayaṁ cittaṁ hoti, kāyassa vasena vattati. Taṁ kissa hetu? [page 238] abhāvitattā cittassa. Santi pana bho gotama eke samaṇabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvanaṁ. Phusanti hi te bho gotama cetasikaṁ dukkhaṁ vedanaṁ. Bhūtapubbaṁ bho gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati, hadayampi nāma phālissati, uṇhampi lohitaṁ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaṁ.Tassa kho eso bho gotama cittanvayo kāyo hoti, cittassa vasena vattati. Taṁ kissa hetu? Abhāvitattā kāyassa. Tassa mayhaṁ bho gotama evaṁ hoti: addhā bhoto gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvananti.
[BJT Page 562]
3. Kinti pana te aggivessana kāyabhāvanā sutāti?
"Seyyathīdaṁ: nando vaccho, kiso saṅkicco makkhali gosālo - ete hi bho gotama acelakā muttācārā hatthāpalekhanā,1 na ehi bhadantikā, na tiṭṭha bhadantikā, na abhihaṭaṁ na uddissakaṭaṁ na nimantaṇaṁ sādiyanti. Te na kumbhimukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍacārinī, na macchaṁ, na maṁsaṁ. Na suraṁ na merayaṁ na thusodakaṁ pivanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā,2 sattāgārikā vā honti sattālopikā. Ekissāpi dattiyā yāpenti, dvīhipi dattīhi yāpenti,3 sattahipi dantīhi yāpenti. Ekāhikampi āhāraṁ āhārenti, dvīhikampi āhāraṁ āhārenti,4 sattāhikampi āhāraṁ āhārenti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānu yogamanuyuttā viharantī"ti.
4. Kiṁ pana te aggivessana tāvatakeneva yāpentīti?
"No hidaṁ bho gotama. Appekadā bho gotama uḷārāni uḷārāni khādanīyānī khādanni. Uḷārāni uḷārāni bhojanīyāni bhuñjanti. Uḷārāni uḷārāni sāyaniyāni sāyanti. Uḷārāni uḷārāni pānāni pivanti. Te imaṁ5 kāyaṁ gāhenti nāma, brūhenti nāma, medenti nāmā"ti.
Yaṁ kho te aggivessana purimaṁ pahāya pacchā upacinanti, evaṁ imassa kāyassa ācayāpacayo hoti.
5. Kinni pana te aggivessana cittabhāvanā sutāti? Cittabhāvanāya [page 239] kho saccako nigaṇṭhaputto bhagavatā puṭṭho samāno na sampāyāsi.
----------------------
1. Hatthāvalekhanā,syā. 2 Dvālopikā -- ,machasaṁ .Syā 3. Yāpenti - pe-, machasaṁ.Syā 4. Āharenti - pe-, machasaṁ. Syā 5. Imehi, [PTS]
[BJT Page 564]
6. Atha kho bhagavā saccakaṁ nigaṇṭhaputtaṁ etadavoca: yāpi kho te esā aggivessana purimā kāyabhāvanā bhāsitā, sāpi ariyassa vinaye no dhammikā kāyabhāvanā. Kāyabhāvanaṁ hi1 kho tvaṁ aggivessana na aññāsi, kuto pana tvaṁ cittabhāvanaṁ jānissasi? Api ca aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṁ suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bho'ti kho saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:
7. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?
Idha aggivessana assutavato puthujjanassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti, sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati, sammohaṁ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci aggivessana evaṁ ubhatopakkhaṁ uppannāpi sukhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṁ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṁ kho aggivessana abhāvitakāyo ca hoti abhāvitacitto ca.
8. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?
Idha aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno na sukhasārāgī ca hoti, na sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṁ kandati, na sammohaṁ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci aggivessana evaṁ ubhatopakkhaṁ uppannāpi sukhā vedanā [page 240] cittaṁ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṁ kho aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.
----------------------
1. Kāyabhāvanampi, machasaṁ. 2. Sukhasārāhī hoti, syā.[PTS 3:] sukhasārāhitaṁ, syā. 4. Evaṁ sā, syā.
[BJT Page 566]
9. " Evaṁ pasanno ahaṁ bhoto gotamassa: bhavaṁ hi gotamo bhāvitakāyo ca bhāvitacitto cā"ti. Addhā kho te ayaṁ aggivessana āsajja upanīya vācā bhāsitā. Api ca te ahaṁ byākarissāmi: yato kho ahaṁ aggivessana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, taṁ vata me uppannā vā sukhā vedanā cittaṁ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṁ pariyādāya ṭhassatīti netaṁ kho ṭhānaṁ1 vijjatīti. " Nahanūna2 bhoto gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṁ pariyādāya tiṭheyya, nahanūna2 bhoto gotamassa uppajjati tathārūpā dukkhā vedanā, yathārūpā uppannā dukkhā vedanā cittaṁ pariyādāya tiṭṭheyyāti". Kiṁ hi no siyā aggivessana?
10. Idha me aggivessana pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So kho ahaṁ aggivessana aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
11. So evaṁ pabbajito3 samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ:4 icchāmahaṁ āvuso kālāma imasmiṁ dhammavinaye brahmacariyaṁ caritunti. Evaṁ vutte aggivessana āḷāro kālāmo maṁ etadavoca: 'viharatāyasmā, tādiso ayaṁ dhammo yattha viññū puriso nacirasseva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaṁ aggivessana nacirasse va khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca. 'Jānāmi passāmi'ti ca paṭijānāmi, ahañceva aññe ca.
12. Tassa mayhaṁ aggivessana etadahosi: na kho āḷāro kālāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaṁ dhammaṁ jānaṁ passaṁ viharatīti. Ati khvāhaṁ aggivessana yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: kittāvatā no āvuso kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti? Evaṁ vutte aggivessana āḷāro kālāmo ākiñcaññāyatanaṁ pavedesi:
-----------------------
1. Netaṁ ṭhāna , machasaṁ syā. 2. Nahinūna, machasaṁ 3. So pabbajitā ,syā 4. Etadavoca,syā.
[BJT Page 568]
13. Tassa mayhaṁ aggivessana etadahosi: " na kho āḷārasse va kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasse va kālāmassa atthi viriyaṁ, mayhampatthi viriyaṁ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati, na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi, na kho āḷārasse va kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyyanti," so kho ahaṁ aggivessana na cirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.
14. Atha khvāhaṁ aggivessana yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: ettāvatā no āvuso kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. "Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemī"ti. " Ahampi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī"ti.
15. "Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma: iti yāhaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, tamahaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṁ dhammaṁ jānāmi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, tamahaṁ dhammaṁ jānāmi. Iti yādiso ahaṁ, tādiso tvaṁ. Yādiso tvaṁ, tādiso ahaṁ. Ehidāni āvuso, ubhova santā imaṁ gaṇaṁ pariharāmā"ti.
16. Iti kho aggivessana āḷāro kālāmo ācariyo me samāno antevāsiṁ1 maṁ samānaṁ attano2 samasamaṁ ṭhapesi. Uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ aggivessana etadahosi: nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva ākiñcaññāyatanuppattiyāti. So kho ahaṁ aggivessana taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.
-------------------------
1. Attano antevāsiṁ, machasaṁ 2. Attanā,machasaṁ.
[BJT Page 570]
17. So kho ahaṁ aggivessana kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena uddako1 rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ2 rāmaputtaṁ etadavocaṁ: icchāmahaṁ āvuso imasmiṁ dhammavinaye brahmacariyaṁ caritunti. Evaṁ vutte aggivessana uddako3 rāmaputto maṁ etadavoca: " viharatāyasmā. Tādiso ayaṁ dhammo yattha viññū puriso4 na cirasseva sakaṁ ācariyakaṁ sayaṁ abhiññā5 sacchikatvā upasampajja vihareyyā"ti. So kho ahaṁ aggivessana na cirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca.
18. Tassa mayhaṁ aggivessana etadahosi: na kho rāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmīti6 pavedesi. Addhā rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsīti. Atha khvāhaṁ aggivessana yena uddako7 rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: kittāvatā no āvuso rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesīti. Evaṁ vutte aggivessana uddako rāmaputto nevasaññānāsaññāyatanaṁ pavedesi.
19. Tassa mayhaṁ aggivessana etadahosi: na kho rāmasseva ahosi saddhā, mayhampatthi saddhā, na kho rāmasseva ahosi viriyaṁ, mayhampatthi viriyaṁ, na kho rāmasseva ahosi sati, mayhampatthi sati, na kho rāmasseva ahosi samādhi, mayhampatthi samādhi, na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmīti pavedesi,8 tassa dhammassa sacchikiriyāya padaheyyanti. So kho ahaṁ aggivessana na cirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.
20. Atha khvāhaṁ aggivessana yena uddako rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: ettāvatā9 no āvuso rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesīti. " Ettāvatā kho āvuso rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī"ti.10 Ahampi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmīti.
------------------------
1. Udako, machasaṁ 2. Udakaṁ,machasaṁ 3. Udako, machasaṁ, 4. Viññūpuriso syā. 5. Abhiññāya, katthaci. 6. Viharatīti, syā. 7. Udako, machasaṁ. 8. Pavedeti, syā. 9.Kittāvatā, syā. 10. Pavedemīti, syā.Sīmu,
[BJT Page 572]
21. "Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma: iti yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, taṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṁ dhammaṁ rāmo aññāsi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, taṁ dhammaṁ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṁ. Yādiso tvaṁ, tādiso rāmo ahosi. Ehidāni āvuso, tvaṁ imaṁ gaṇaṁ pariharā1"ti. Iti kho aggivessana uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṁ ṭhapesi, uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ aggivessana etadahosi: nāyaṁ dhammā nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyāti. So kho ahaṁ aggivessana taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.
22. So kho ahaṁ aggivessana kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno magadhesu anupubbena cārikaṁ caramāno yena uruvelā senā-nigamo tadavasariṁ. Tatthaddasaṁ ramaṇīyaṁ2 bhūmibhāgaṁ pāsādikañca vanasaṇḍaṁ, nadiñca sandantiṁ setakaṁ supatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ.3 Tassa mayhaṁ aggivessana etadahosi: ramaṇīyā4 vata bhūmibhāgo, pāsādiko ca vanasaṇḍo. Nadī ca sandati setakā supatitthā ramaṇīyā,5 samantā ca gocaragāmo. Alaṁ6 vatidaṁ kulaputtassa padhānatthikassa7 padhānāyāti. So kho ahaṁ aggivessana tattheva nisīdiṁ alamidaṁ padhānāyāti.
23. Apissu maṁ aggivessana tisso upamā8 paṭibhaṁsu anacchariyā pubbe assutapubbā:
Seyyathāpi aggivessana allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya 'aggiṁ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṁ kiṁ maññasi aggivessana, api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento9 aggiṁ abhinibbatteyya, tejo pātu kareyyāti? " No hidaṁ bho gotama." Taṁ kissa hetu.? " Aduṁ hi bho gotama allaṁ kaṭṭhaṁ sasnehaṁ. Tañca pana [page 241] udake nikkhittaṁ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
------------------------
1. Ubho vasantā imā gaṇaṁ pariharamāti, syā. 2. Ramaṇiyyaṁ, katthaci. 3. Samantā gocaragāmaṁ, syā. 4. Ramaṇiyyo, katthaci. 5. Ramaṇiyyā, katthaci 6. Alamidaṁ, syā. 7. Padhānikassa, syā. 8. Upamāyo,syā. 9.Abhimatthento, syā.
[BJT Page 574]
Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho2 kāmamucchā kāmapipāsā kāma pariḷāho, so ca ajjhattaṁ na suppahīno hoti na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
24. Aparāpi kho maṁ aggivessana dutiyā upamaṁ paṭibhāsi anacchariyā pubbe assutapubbā: seyyathāpi aggivessana allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya 'aggiṁ abhinibbattessāmi, tejo pātu karissāmī'ti. Taṁ kiṁ maññasi aggivessana, api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātu kareyyāti? " No hidaṁ bho gotama" taṁ kissa hetu? " Aduṁ hi bho gotama allaṁ kaṭṭhaṁ sasnehaṁ kiñcāpi ārakā udakā thale nikkhittaṁ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena5 kho kāmehi vūpakaṭṭhā6 viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho7 kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno hoti na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
25. Aparāpi kho maṁ aggivessana tatiyā upamā paṭibhāsi [page 242] anacchariyā pubbe assutapubbā: seyyathāpi aggivessana sukkhaṁ kaṭṭhaṁ koḷāpaṁ8 ārakā udakā thale nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya 'aggiṁ abhinibbattessāmi, tejo pātu karissāmī'ti. Taṁ kiṁ maññasi aggivessana, api nu9 so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento10 aggiṁ abhinibbatteyya, tejo pātu kareyyāti? " Evaṁ bho gotama" taṁ kissa hetu? " Aduṁ hi bho gotama sukkhaṁ kaṭṭhaṁ koḷāpaṁ, tañca pana ārakā udakā thale nikkhittanti."-
----------------------
1. Kāyena ceva cittena ca, machasaṁ, 2. Kāmasineho, katthaci. 3. Tibbā, machasaṁ. 4. Kharā kaṭukā, machasaṁ. 5. Kāyena ceva cittena ca kāmehi, machasaṁ kāyena ceva kāmehi, syā.[PTS 6.] Avupaṭṭhā,[PTS 7.] Kāmasineho, sīmu.Katthaci. 8. Kolāpaṁ, sīmu. 9. Api nu kho, syā. 10. Abhimatthento, syā.
[BJT Page 576]
Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho2 kāmamucchā kāmapipāsā kāma pariḷāho, so ca ajjhattaṁ suppahīno hoti suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti. Bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Imā kho maṁ aggivessana tisso upamā5 paṭibhaṁsu anacchariyā pubbe assutapubbā.
26. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ dante'bhidantamādhāya6 jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyyanti. So kho ahaṁ aggivessana dante'bhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṁ aggivessana dante'bhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhayato7 abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi aggivessana balavā puriso dubbalataraṁ purisaṁ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me aggivessana dante'bhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti, āraddhaṁ kho pana me aggivessana viriyaṁ hoti asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā.8 Sāraddho ca pana [page 243] me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṁ na paridāya tiṭṭhati.
27. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ appāṇakaṁ9 jhānaṁ jhāyeyyanti. So kho ahaṁ aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu10 kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Āraddhaṁ kho pana me aggivessana viriyaṁ hoti asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tena ca dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.
--------------------------
1. Kāyena ceva cittena ca, machasaṁ. 2. Kāmasineho, katapuriso tibbā, machasaṁ. 4. Kharā kaṭukā, machasaṁ. Syā. 5. Upamāyo, syā. 6. Dantehi dantamādhāya, sīmu. Katthaci 7. Abhiniggaṇhato, machasaṁ [PTS.] Sīmu. Katthaci. 8. Appammuṭṭhā, syā 9 appāṇakaṁ yeva machasaṁ syā. Appānanaṁ [PTS] sī katthaci. 10. Uparundhesu, machasaṁ. 11. Appamuṭṭhā, syā.
[BJT Page 578]
28. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ appāṇakaññeva jhānaṁ jhāyeyyanti. So kho ahaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu10 adhimattā vātā muddhāni ūhananti,1 seyyathāpi aggivessana balavā puriso tiṇhena sikharena muddhāni2 abhimantheyya,3 evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhāni ūhananti. Āraddhaṁ kho pana me aggivessana viriyaṁ hoti asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.
29. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ appāṇakaññeva jhānaṁ jhāyeyyanti. So kho ahaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu10 adhimattā sīse sīsavedanā honti. Seyyathāpi aggivessana balavā puriso [page 244] daḷhena varattakabandhanena4 sīse sīsaveṭhaṁ dadeyya, evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṁ kho pana me aggivessana viriyaṁ hoti asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato.Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.
30. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ appāṇakaññeva jhānaṁ jhāyeyyanti. So kho ahaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti. Seyyathāpi aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya, evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti. Āraddhaṁ kho pana me aggivessana viriyaṁ hoti asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati.
-----------------------
1. Muddhānaṁ ūhanti - sīmu. Muddhani ūhannati, machasaṁ. 2. Muddhānaṁ-sīmu.Syā. [PTS 3.] Muddhani abhimantheyya - machasaṁ 4. Varattakkhaṇḍena-machasaṁ.
[BJT Page 580]
31. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ appāṇakaññeva jhānaṁ jhāyeyyanti. So kho ahaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Seyyathāpi aggivessana, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ. Evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Āraddhaṁ kho pana me aggivessana viriyaṁ hoti asallīnaṁ. Upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho tene va dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhati. Apissu maṁ aggivessana [page 245] devatā disvā evamāhaṁsu: kālakato samaṇo gotamoti. Ekaccā devatā evamāhaṁsu: na kālakato samaṇo gotamo, api ca kālaṁ karotī 'ti. Ekaccā devatā evamāhaṁsu: 'na kālakato samaṇo gotamo, napi kālaṁ karoti. Arahaṁ samaṇo gotamo. Vihārotveveso1 arahato evarūpo hotī 'ti.
32. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ sabbaso āhārūpacchedāya paṭipajjeyyanti. Atha kho maṁ aggivessana devatā upasaṅkamitvā etadavocuṁ: mā kho tvaṁ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṁ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ2 lomakūpehi ajjhohāressāma tāva tvaṁ yāpessasīti. Tassa mayhaṁ aggivessana etadahosi: ahañceva kho pana sabbaso ajaddhukā3 paṭijāneyyaṁ, imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohāreyyuṁ, tāya cāhaṁ yāpeyyaṁ, taṁ mama assa musāti. So kho ahaṁ aggivessana tā devatā paccācikkhāmi, halanti vadāmi.
33. Tassa mayhaṁ aggivessana etadahosi: yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ- yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsanti. So kho ahaṁ aggivessana thokaṁ thokaṁ āhāraṁ āhāresiṁ pasataṁ pasataṁ - yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsaṁ. Tassa mayhaṁ aggivessana thokaṁ thokaṁ āhāraṁ āhārayato pasataṁ pasataṁ- yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsaṁ, adhimattakasimānaṁ patto kāyo hoti. Seyyathāpināma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṁ, evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti, tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. -
------------------------
1. Vihārotveva so - machasaṁ. 2. Dibbojaṁ - machasaṁ 3. Ajajjitaṁ - machasaṁ.
[BJT Page 582]
Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālāpu1 [page 246] āmakacchinno vātātapena sampuṭito2 hoti sammilāto, evamevassu me sīsacchavi sampuṭitā hoti sammilātā tāyevappāhāratāya.
34. So kho ahaṁ aggivessana udaracchaviṁ parāmasissāmīti piṭṭhikaṇṭakaṁyeva parigaṇhāmi. Piṭṭhikaṇṭakaṁ parāmasissāmīti udaracchaviññeva parigaṇhāmi . Yāvassu me aggivessana udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ aggivessana vaccaṁ vā muttaṁ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ aggivessana imameva kāyaṁ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṁ aggivessana pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṁ aggivessana manussā disvā evamāhaṁsu: kāḷo samaṇo gotamoti. Ekacce manussā evamāhaṁsu: na kāḷo samaṇo gotamo, sāmo samaṇo gotamoti. Ekacce manussā evamāhaṁsu: na kāḷo samaṇo gotamo napi sāmo, maṅguracchavī samaṇo gotamoti. Yāvassu me aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
35. Tassa mayhaṁ aggivessana etadahosi: " ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā3 kaṭukā4 vedanā vediyiṁsu, etāvaparamaṁ, nayito bhiyyo. Yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaṁ, nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṁ, nayito bhiyyo. Na kho panāhaṁ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Siyā nu kho añño maggo bodhāyā"ti.
36. Tassa mayhaṁ aggivessana etadahosi: abhijānāmi kho paṇāhaṁ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā. Siyā nu kho eso maggo bodhāyāti. Tassa mayhaṁ aggivessana satānusāriviññāṇaṁ ahosi: esova maggo bodhāyāti. -
-----------------------
1. Tittakālābu- machasaṁ 2.Samphuṭito - machasaṁ 3. Tibbā-machasaṁ. 4. Kharā,kaṭukā-machasaṁ.
[BJT Page 584]
Tassa mayhaṁ aggivessana etadahosi: kinnu [page 247] kho ahaṁ tassa sukhassa bhāyāmi yantaṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehīti.
37. Tassa mayhaṁ aggivessana etadahosi: na kho ahaṁ tassa sukhassa bhāyāmi yantaṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehīti. Tassa mayhaṁ aggivessana etadahosi: na taṁ sukaraṁ sukhaṁ adhigantuṁ evaṁ adhimattakasimānaṁ pattakāyena, yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyya odanakummāsanti. So kho ahaṁ aggivessana oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ. Tena kho pana maṁ aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: " yaṁ kho samaṇo gotamo dhammaṁ adhigamissati taṁ no ārocessatī "ti. Yato kho ahaṁ aggivessana oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ, atha kho te1 pañca bhikkhū nibbijja pakkamiṁsu: 'bāhuliko samaṇo gotamo padhānavibbhanto āvatto bāhullāyā'ti.
38. So kho ahaṁ aggivessana oḷārikaṁ āhāraṁ āhārito2 balaṁ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
39. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
40. Pītiyā ca virāgā upekkhako ca vihāsiṁ sato ca sampajāno. Sukhañca kāyena paṭisaṁvedesiṁ. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
41. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
42. Se: evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 3 [page 248] pubbe nivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi seyyathīdaṁ:-
-----------------------
1.Atha mete-machasaṁ. 2.Āhāretvā - machasaṁ 3.Anejjappatte - sīmu.
[BJT Page 586]
" Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, " amutrāsiṁ evaṁnāmo evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra uppādiṁ. Tatrāpāsiṁ evaṁ nāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno"ti - iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho pana me1 aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
43. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte2 sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne, uppajjamāne3 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ayaṁ kho pana me aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, [page 249] tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
---------------------
1. Ayaṁ kho me - machasaṁ. 2. Ānejjappante - sīmu. 3. Upapajjamānemachasaṁ, syā [PTS]
[BJT Page 588]
44. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte2 āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ. Ime āsavāti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavasamudayoti yathābhūtaṁ abbhaññāsiṁ ayaṁ āsavanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha. Bhavāsavāpi cittaṁ vimuccittha. Avijjāsavāpi cittaṁ vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi: 'khīṇā jāti, vusitaṁ brahmacariyaṁ , kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsiṁ. Ayaṁ kho pana me aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṁ na pariyādāya tiṭṭhati.
45. Abhijānāmi kho panāhaṁ aggivessana anekasatāya parisāya dhammaṁ desetā. Apissu maṁ ekameko evaṁ maññati: mameva ārabbha samaṇo gotamo dhammaṁ desetīti. Na kho panetaṁ aggivessana evaṁ daṭṭhabbaṁ. Yāvadeva viññāpanatthāya tathāgato paresaṁ dhammaṁ deseti. So kho ahaṁ aggivessana tassāyeva kathāya pariyosāne tasmiṁyeva purimasmiṁ samādhinimitte ajjhattameva cittaṁ saṇṭhapemi sannisīdāpemi1 ekodiṁ karomi samādahāmi, yena sudaṁ niccakappaṁ viharāmīti.
46. "Okappaniyametaṁ bhoto gotamassa yathātaṁ arahato sammā sambuddhassa. Abhijānāti pana2 bhavaṁ gotamo divā supitā"ti. Abhijānāmahaṁ aggivessana gimhānaṁ pacchime māse pacchābhattaṁ piṇḍapātapaṭikkanto catugguṇaṁ saṅghāṭiṁ paññāpetvā3 dakkhiṇena passena sato sampajāno niddaṁ okkamitāti. " Etaṁ kho bho gotama eke samaṇabrahmaṇā sammohavihārasmiṁ [page 250] vadantī"ti. Na kho aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca aggivessana yathā ca sammūḷho hoti asammūḷho ca, taṁ suṇāhi, sādhukaṁ manasi karohi, bhāsissāmīti. Evaṁ bho gotamāti kho4 saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:
--------------------------
1. Sannisādemi - machasaṁ 2. Kho pana - machasaṁ. 3. Paññapetvā-machasaṁ 4. Evaṁ bhoti kho - machasaṁ.
[BJT Page 590]
47. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā appahīnā, tamahaṁ sammūḷhoti vadāmi. Āsavānaṁ hi aggivessana appahānā sammūḷho hoti. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā pahīnā, tamahaṁ asammūḷhoti vadāmi. Āsavānaṁ hi aggivessana pahānā asammūḷho hoti. Tathāgatassa kho aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā pahīnā ucchinnamūlā tālavatthukatā anabhāvakatā1 āyati anuppādadhammā. Seyyathāpi aggivessana tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho aggivessana tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jāti jarāmaraṇīyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammāti.
48. Evaṁ vutte saccako nigaṇṭhaputto bhagavantaṁ etadavoca: " acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāvañcidaṁ bhoto gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi2 vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammā sambuddhassa."
49. "Abhijānāmahaṁ bho gotama pūraṇaṁ kassapaṁ vādena vādaṁ samārabhitā. Sopi mayā vādena vādaṁ samāraddho aññena aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.
50. "Abhijānāmahaṁ bho gotama makkhaliṁ gosālaṁ vādena vādaṁ samārabhitā. Sopi mayā vādena vādaṁ samāraddho aññena aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.
"Abhijānāmahaṁ bho gotama ajitaṁ kesakambalaṁ vādena vādaṁ samārabhitā. Sopi mayā vādena vādaṁ samāraddho aññena aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.
"Abhijānāmahaṁ bho gotama pakudhaṁ kaccāyanaṁ vādena vādaṁ samārabhitā. Sopi mayā vādena vādaṁ samāraddho aññena aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.
"Abhijānāmahaṁ bho gotama sañjayaṁ belaṭṭhiputtaṁ vādena vādaṁ samārabhitā. Sopi mayā vādena vādaṁ samāraddho aññena aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.
"Abhijānāmahaṁ bho gotama nigaṇṭhaṁ nātaputtaṁ5 vādena vādaṁ samārabhitā. Sopi mayā vādena vādaṁ samāraddho aññena [page 251] aññaṁ paṭicari, bahiddhā kathaṁ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṁ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṁ arahato sammāsambuddhassa.
-------------------------
1. Anabhāvaṁ katā-machasaṁ 2. Upanītehi vacanapathehi - sīmu. Bhoto pana-machasaṁ 4. Belaṭṭhaputtaṁ - machasaṁ 5. Nāṭaputtaṁ-machasaṁ.
[BJT Page 592]
51. Handa ca dāni mayaṁ bho gotama gacchāma, bahukiccā mayaṁ bahukaraṇīyātī.
"Yassadāni tvaṁ aggivessana kālaṁ maññasī"ti.
Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.
Mahāsaccakasuttaṁ chaṭṭhaṁ.
1.4.7.
Cūḷataṇhāsaṅkhayasuttaṁ.
Evamme sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:
2. "Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti."
3. Idha devānaminda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. Evañca taṁ devānaminda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti, so sabbaṁ dhammaṁ abhijānāti. Sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti. Sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca kiñci 1 loke upādiyati. Anupādiyaṁ na paritassati. Aparitassaṁ paccattaññeva [page 252] parinibbāyati. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
----------------------
1. Na kiñci,machasaṁ, syā.[PTS]
[BJT Page 594]
Atha kho sakko1 devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
4. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi: 'kinnu kho so yakkho bhagavato bhāsitaṁ abhisamecca anumodi,2 udāhu no. Yannūnāhaṁ taṁ yakkhaṁ jāneyyaṁ: yadivā so yakkho bhagavato bhāsitaṁ abhisamecca anumodi, yadivā no'ti. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ3 pubbārāme migāramātupāsāde antarahito devesu tāvatiṁsesu pāturahosi.
5. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṁ mahāmoggallānaṁ dūrato va āgacchantaṁ. Disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ etadavoca: ehi kho mārisa moggallāna, sāgataṁ4 mārisa moggallāna. Cirassaṁ kho mārisa moggallāna, imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṁ paññattanti. Nisīdi kho āyasmā mahā moggallāno paññatte āsane. Sakkopi kho devānamindo aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sakkaṁ devānamindaṁ āyasmā mahāmoggallāno etadavoca: yathākathaṁ pana te kosiya bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savaṇāyāti.
6. "Mayaṁ kho mārisa moggallāna bahukiccā, mayaṁ bahukaraṇīyā,5 appeva6 sakena karaṇīyena, api ca devānaṁyeva tāvatiṁsānaṁ karaṇīyena. Api ca mārisa moggallāna ,sussutaṁyeva hoti suggahītaṁ [page 253] sumanasikataṁ sūpadhāritaṁ yaṁ no7 khippameva antaradhāyati. Bhūtapubbaṁ mārisa moggallāna, devāsurasaṅgāmo samūpabbuḷho8 ahosi. Tasmiṁ kho pana mārisa moggallāna saṅgāme devā vijiniṁsu.9 Asurā parājiniṁsu. So kho ahaṁ mārisa moggallāna taṁ saṅgāmaṁ10 abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṁ nāma pāsādaṁ māpesiṁ. Vejayantassa kho pana mārisa moggallāna pāsādassa niyyuhasataṁ. Ekamekasmiṁ niyyuhe satta satta kūṭāgārasatāni.11 Ekamekasmiṁ kūṭāgāre satta satta accharāyo. Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṁ mārisa moggallāna vejayantassa pāsādassa rāmaṇeyyakaṁ daṭṭhunti. Adhivāsesi kho āyasmā mahāmoggallāno tuṇhī bhāvena.
------------------------
1. Atha kho pana sakko, syā atha sakko, katthaci. 2. Anumodati, syā 3. Evameva, katthaci. 4. Svāgataṁ,machasaṁ syā. 5. Bahukiccā bahukaraṇīyā, machasaṁ syā 6. Appevanāma, syā. Appena, [PTS] mu.Si.
7.Yanno kho, syā. 8. Samupabyuḷho, machasaṁ. Samūpabyuḷho, syā. 9. Devā jiniṁsu, machasaṁ. Syā [PTS. 10.] Devāsurasaṅgāmaṁ, syā. 11. Kūṭāgārasatāni, sīmu.
[BJT Page 596]
7. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṁsu. Addasaṁsu1 kho sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ. Disvāna2 ottappamānā hirīyamānā3 sakasakaṁ4 ovarakaṁ pavisiṁsu. Seyyathāpi nāma suṇisā sasuraṁ5 disvā ottapati hirīyati,6 evamevaṁ7 sakkassa devānamindassa paricārikāyo āyasmantaṁ mahāmoggallānaṁ disvā ottappamānā hirīyamānā sakasakaṁ ovarakaṁ pavisiṁsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakaṁ, idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakanti. " Sobhativatidaṁ8 āyasmato kosiyassa yathā taṁ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṁ daṭṭhā9 evamāhaṁsu: sobhati vata bho devānaṁ tāvatiṁsānanti. Tayidaṁ āyasmato kosiyassa sobhati yathātaṁ pubbe katapuññassā"ti.
8. Atha kho āyasmato mahāmoggallānassa etadahosi: atibāḷhaṁ kho ayaṁ yakkho pamatto viharati. Yannūnāhaṁ imaṁ yakkhaṁ saṁvejeyyanti. Atha kho āyasmā mahāmoggallāno tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi10 yathā vejayantaṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi. [page 254] atha kho sakko ca 11 devānamindo vessavaṇo ca mahārājā devā ca tāvatiṁsā acchariyabbhutacittā12 ahesuṁ: acchariyaṁ vata bho, abbhutaṁ vata bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṁ bhavanaṁ13 pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti.
9. Atha kho āyasmā mahāmoggallāno sakkaṁ devānamindaṁ saṁviggaṁ lomahaṭṭhajātaṁ viditvā sakkaṁ devānamindaṁ etadavoca: " yathākathaṁ pana te kosiya14 bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi? Sādhu. Mayampi etissā kathāya bhāgino assāma savaṇāyā"ti.
10. " Idhāhaṁ mārisa moggallāna, yena bhagavā tenupasaṅkamiṁ. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ mārisa moggallāna bhagavantaṁ etadavocaṁ: kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṁ vutte mārisa moggallāna bhagavā maṁ etadavoca:-
-------------------------
1. Addasāsuṁ, katthaci 2.Disvā, machasaṁ 3. Hiriyamānā, katthaci 4. Sakaṁ sakaṁ, machasaṁ syā.[PTS]mu.Sī. 5. Sassuraṁ, syā. 6 .Hiriyati, katthaci. 7. Evameva, katthaci. 8. Sobhati idaṁ, machasaṁ. Sobhatidaṁ syā[PTS. 9.] Diṭṭhā, sīmu. Disvā, machasaṁ.Syā.10.Abhiṅkhāreti, syā. 11.Sakko, sīmu. 12. Acchariyabbhuta cittajātā, machasaṁ.Syā. 13. Dibbabhavanaṁ, machasaṁ.Syā.[PTS. 14.] Pana kho kosiya, machasaṁ. Pana kosiya, syā.
[BJT Page 598]
'Idha devānaminda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. Evañcetaṁ devānaminda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. So sabbaṁ dhammaṁ abhijānāti. Sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti. Sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca1 kiñci loke upādiyati. Anupādiyaṁ na paritassati. Aparitassaṁ paccattaññeva parinibbāyati. ' Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.' Evaṁ2 kho me mārisa moggallāna bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi"ti.
11. Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa [page 255] bhāsitaṁ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evameva3 devesu tāvatiṁsesu antarahito pubbārāme migāramātupāsāde pāturahosi.
12. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṁ devānamindaṁ etadavocuṁ: eso nu kho te mārisa so bhagavā satthāti. Na kho me mārisā4 so bhagavā satthā, sabrahmacārī me eso āyasmā mahāmoggallānoti. Lābhā te mārisa, yassa5 te sabrahmacārī evaṁ mahiddhiko mahānubhāvo,6 aho nūna 7 te so bhagavā satthāti.
13. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
------------------------
1. Na kiñci, machasaṁ syā.[PTS. 2.] Evameva kho, sī, katthaci. 3. Evamevaṁ, sīmu. 4. Mārisa, katthaci. Mārisa, machasaṁ. Syā[PTS 5.] Lābhā te mārisa, suladdhaṁ te mārisa, syā. 6. Evaṁ mahānubhāvo, machasaṁ. Syā.[PTS 7.] Āhu nūna , sī.Katthaci.
[BJT Page 600]
" Abhijānāti no bhante bhagavā ahu ñātaññatarassa1 mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā".
14. "Abhijānāmahaṁ moggallāna: idha sakko devānamindo yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho moggallāna sakko devānamindo maṁ etadavoca: kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṁ vutte ahaṁ moggallāna sakkaṁ devānamindaṁ etadavocaṁ: idha devānaminda bhikkhuno sutaṁ hoti: sabbe dhammā nālaṁ abhinivesāyāti. Evañcetaṁ devānaminda bhikkhuno sutaṁ hoti sabbe dhammā nālaṁ abhinivesāyāti, so sabbaṁ dhammaṁ abhijānāti, sabba1 dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti. Sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca kiñci2 loke upādiyati. Anupādiyaṁ na paritassati. Aparitassaṁ paccattaññeva 3 parinibbāyati. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, [page 256] kataṁ karaṇīyaṁ, nāparaṁ itthattāya'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṁ kho ahaṁ moggallāna abhijānāmi sakkassa devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā"ti. 4.
Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṁ abhinandīti.
Cūḷataṇhāsaṅkhayasuttaṁ sattamaṁ.
-----------------------
1. Ahuññataññatarassa, machasaṁ, āhunaññeva aññatarassa, sī-katthaci. Ahu nāññe ca aññatarassa, sīmu.[PTS] aññātaññatarassa, sīmu. Aṭṭhakathā 2. Na kiñci machasaṁ.Syā.[PTS 3.] Paccattaṁ yeva, sī.Katthaci. 4. Abhāsitthāti, sī-katthaci.
[BJT Page 602]
1.4.8.
Mahātaṇhāsaṅkhayasuttaṁ
Evamme sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti.
2. Assosuṁ kho sambahulā bhikkhū: sātissa kira nāma1 bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: " tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti." Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiṁsu. Upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavocuṁ: "saccaṁ kira te āvuso sāti evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti." "Evaṁ byā kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ajānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti."
3. Atha kho te bhikkhū sātiṁ bhikkhu kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: mā evaṁ āvuso2 sāti avaca, mā bhagavantaṁ abbhācikkhi3. Nahi sādhu bhagavato abbhakkhānaṁ nahi bhagavā evaṁ vadeyya. Anekapariyāyena hāvuso4 sāti paṭiccasamuppannaṁ viññāṇaṁ [page 257] vuttaṁ bhagavatā aññatra paccayā natthi viññāṇassa samhavoti. Evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno 5 samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmassa6 abhinivissa voharati: evaṁ byā kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti. Yato kho te bhikkhū nāsakkhiṁsu sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha7 yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:
----------------------
1. Sātissa nāma, syā.Machasaṁ 2.Evamāvuso, syā, 3.Abbhācikkha, syā.
4. Anekapariyāyenāvuso machasaṁ. Anekapariyāyena āvuso, syā. 5. Samanuggāhiyamāno, syā. 6 Parāmāsā,machasaṁ. 7. Atha kho te bhikkhū, machasaṁ. Syā.
[BJT Page 604]
4. Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: 'tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti.' Assumha* kho mayaṁ bhante: sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti. Atha kho mayaṁ bhante yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha. Upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavocumha: saccaṁ kira te āvuso sāti evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti. Evaṁ vutte bhante sāti bhikkhu kevaṭṭaputto amhe etadavoca: evaṁ byā kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti. Atha kho mayaṁ bhante sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha1 samanubhāsimha: mā evaṁ āvuso sāti avaca. Mā bhagavantaṁ abbhācikkhi. 2 Na hi sādhu bhagavato abbhakkhānaṁ. Na hi bhagavā evaṁ vadeyya. Anekapariyāyena hāvuso3 sāti paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavoti. Evampi kho bhante sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmassa5 abhinivissa voharati: " evaṁ byā kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti." Yato kho mayaṁ bhante nāsakkhimha6 sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha mayaṁ etamatthaṁ bhagavato ārocemāti.
5. Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: [page 258] ehi tvaṁ bhikkhu mama vacanena sātiṁ bhikkhuṁ kevaṭṭaputtaṁ āmantesi: ' satthā taṁ āvuso sāti āmantetī'ti. Evaṁ bhanteti kho so bhikkhu bhagavato paṭissutvā7 yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami. Upasaṅkamitvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavoca: 'satthā taṁ āvuso sāti āmanteti'ti. Evamāvusoti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sātiṁ bhikkhuṁ kevaṭṭaputtaṁ bhagavā etadavoca: saccaṁ kira te sāti evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: tathāhaṁ bhagavatā dhammaṁ desitaṁ ajānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti. " Evaṁ byā kho ahaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññanti."
----------------------
* Assumha kho mayaṁ .. Anaññanti ayaṁ sabbo pāṭho syā. Machasaṁ. Potthakesu na dissati.
1. Samanuggāhimha, machasaṁ .Syā. 2. Abbhācikkha, syā. 3. Anekapariyāyenāvuso, machasaṁ anekapariyāyena āvuso, syā.
4. Samanuggāhiyamāno, machasaṁ syā 5. Parāmāsā, machasaṁ. 6. Nāsakkhamhā ,syā. 7. Paṭisutvā,machasaṁ.
[BJT Page 606]
6. Katamaṁ taṁ sāti viññāṇanti?
" Yvāyaṁ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedetī"ti.
Kassa nu kho nāma tvaṁ moghapurisa mayā evaṁ dhammaṁ desitaṁ ājānāsi? Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca pana tvaṁ moghapurisa attanā duggahītena amhe ceva abbhācikkhasi, attānañca khaṇasi1, khahuñca apuññaṁ pāsavasi. Taṁ hi te moghapurisa bhavissati dīgharattaṁ ahitāya dukkhāyāti.
7. Atha kho bhagavā bhikkhū āmantesi: taṁ kiṁ maññatha bhikkhave, api nayaṁ2 sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiṁ dhammavinayeti. " Kiṁ hi siyā bhante, no hetaṁ bhante"ti. Evaṁ vutte sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno3 nisīdi. Atha kho bhagavā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ 4 viditvā sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etadavoca: " paññāyissasi kho tvaṁ5 moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaṁ bhikkhū paṭipucchissāmi"ti.
8. Atha kho bhagavā bhikkhū āmantesi: tumhepi me bhikkhave evaṁ dhammaṁ desitaṁ ājānātha yathāyaṁ sāti bhikkhu [page 259] kevaṭṭaputtā attanā duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,6 bahuñca apuññaṁ pasavatīti. " No hetaṁ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo"ti. Sādhu7 bhikkhave, sādhu kho me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha. Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ mayā, aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca panāyaṁ sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,8 bahuñca apuññaṁ pasavati. Taṁ hi tassa moghapurisassa bhavissati dīgharattaṁ [page 260] ahitāya dukkhāya.
(Sātikaṇḍaṁ.)
----------------------
1. Khanasi, syā. 2. Nāyaṁ, sīmu. Machasaṁ.Syā.[PTS 3.] Appaṭibhāṇo, syā sī katthaci 4. Appaṭibhāṇaṁ, syā.Sī.Katthaci. 5. Tvaṁ ,sī.Katthaci 6. Khanati, syā. 7.Sādhu sādhu, machasaṁ. 8. Khanati.Syā.
[BJT Page 608]
9. Yaññadeva1 bhikkhave paccayaṁ paṭicca uppajjati viññāṇaṁ tena teneva saṅkhaṁ2 gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṁ, cakkhuviññāṇanteva3 saṅkhaṁ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṁ, sotaviññāṇanteva4 saṅkhaṁ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaṁ, ghānaviññāṇanteva5 saṅkhaṁ gacchati, jivhañca paṭicca rase ca uppajjati viññāṇaṁ, jivhāviññāṇanteva 6 saṅkhaṁ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṁ, kāyaviññāṇanteva7 saṅkhaṁ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṁ, manoviññāṇanteva 8 saṅkhaṁ gacchati.
Seyyathāpi bhikkhave yaññadevāpaccayaṁ paṭicca aggi jalati, tena teneva saṅkhaṁ gacchati: kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggiteva9 saṅkhaṁ gacchati. Sakalikañca paṭicca aggi jalati, sakalikaggiteva saṅkhaṁ gacchati. Tiṇañca paṭicca aggi jalati, tiṇaggiteva saṅkhaṁ gacchati. Gomayañca paṭicca aggi jalati, gomayaggiteva saṅkhaṁ gacchati. Thusañca paṭicca aggi jalati, thusaggiteva saṅkhaṁ gacchati. Saṅkārañca paṭicca aggi jalati, saṅkāraggiteva saṅkhaṁ gacchati. Evameva kho bhikkhave yaññadeva paccayaṁ paṭicca uppajjati viññāṇaṁ tena teneva saṅkhaṁ gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṁ, cakkhuviññāṇanteva saṅkhaṁ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṁ, sotaviññāṇanteva saṅkhaṁ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaṁ, ghānaviññāṇanteva saṅkhaṁ gacchati. Jivhañca paṭicca rase ca uppajjati viññāṇaṁ, jivhāviññāṇanteva saṅkhaṁ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṁ, kāyaviññāṇanteva saṅkhaṁ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṁ, manoviññāṇanteva saṅkhaṁ gacchati.
10. Bhūtamidanti10 bhikkhave passathāti? Evambhante. Tadāhārasambhavanti bhikkhave passathāti.? Evambhante. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti bhikkhave passathāti? Evambhante.
11. Bhūtamidaṁ nossūti bhikkhave kaṅkhāto11 uppajjati vicikicchā'ti? Evambhante. Tadāhārasambhavaṁ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammaṁ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante.
------------------------
1. Yaṁyadeva, machasaṁ 2. Saṅkhyaṁ, machasaṁ, syā. 3. Cakkhuviññāṇaṁtveva, machasaṁ .Syā. 4. Sotaviññāṇaṁtveva, machasaṁ.Syā. 5. Ghāṇaviññāṇaṁtveva, machasaṁ.Syā. 6. Jivhāviññāṇatveva, machasaṁ .Syā.7. Kāyaviññāṇaṁtveva, machasaṁ syā 8. Manoviññāṇaṁtveva, machasaṁ. Syā. 9. Kaṭṭhaggitveva, machasaṁ syā. 10. Bhūtamidaṁ bhikkhave, syā.11. Kaṅkhato, machasaṁ.Sīmu.
[BJT Page 610]
12. Bhūtamidanti bhikkhave yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti bhikkhave yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante.
13. Bhūtamidanti bhikkhave itipi vo ettha nibbicikicchāti1.? Evambhante. Tadāhārasambhavanti bhikkhave itipi vo ettha nibbicikicchāti? Evambhante. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti bhikkhave itipi vo ettha nibbicikicchāti.? Evambhante.
14. Bhūtamidanti bhikkhave yathābhūtaṁ sammappaññāya sudiṭṭhanti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaṁ sammappaññāya sudiṭṭhanti?. Evambhante. Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti bhikkhave yathābhūtaṁ sammappaññāya sudiṭṭhanti? Evambhante.
15. Imañce tumhe bhikkhave diṭṭhiṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ allīyetha keḷāyetha dhanāyetha2 mamāyetha, api nu tumhe bhikkhave kullūpamaṁ dhammaṁ desitaṁ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? No hetambhante. Imañce tumhe bhikkhave diṭṭhiṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ [page 261] na allīyetha na keḷāyetha na dhanāyetha3 na mamāyetha, api nu tumhe4 bhikkhave kullūpamaṁ dhammaṁ desitaṁ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? Evambhante.
16. Cattārome bhikkhave āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya. Katame cattāro? Kabaliṅkāro5 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
17. Ime ca bhikkhave cattāro āhārā kinnidānā kiṁsamudayā kiñjātikā kimpabhavā? Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā,
18. Taṇhā cāyaṁ bhikkhave kinnidānā kiṁsamudayā kiñjātikā kimpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
-----------------------
1. Nivicikicchā, sī.Katthaci. 2. Dhaneyyātha, syā. 3. Na dhaneyyātha, syā. 4. Me tumhe, syā. 5. Kabaḷīkāro, machasaṁ. Kavaḷiṅkāro, syā.[PTS]
[BJT Page 612]
Vedanā cāyaṁ bhikkhave kinnidānā kiṁsamudayā kiñjātikā kimpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassa pabhavā.1
20. Phasso cāyaṁ bhikkhave kinnidāno kiṁsamudayo kiñjātiko kimpabhavo? Phasso saḷāyatananidāno saḷasāyatanasamudayo saḷasāyatanajātiko saḷāyatanappabhavo.2
21. Saḷāyatanañcidaṁ bhikkhave kinnidānaṁ kiṁsamudayaṁ kiñjātikaṁ kimpabhavaṁ?Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpappabhavaṁ3 .
22. Nāmarūpañcidaṁ bhikkhave kiṁ nidānaṁ kiṁ samudayaṁ kiṁ jātikaṁ kiṁ pabhavaṁ? Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇappabhavaṁ.4
23. Viññāṇañcidaṁ bhikkhave kinnidānaṁ kiṁsamudayaṁ kiñjātikaṁ kimpabhavaṁ? Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārappabhavaṁ.5.
24. Saṅkhārā cime bhikkhave kinnidānā kiṁsamudayā kiñjātikā kimpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.6.
25. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
26. Jātipaccayā jarāmaraṇanti iti kho panetaṁ vuttaṁ. Jātipaccayā nu kho bhikkhave jarāmaraṇaṁ no vā, kathaṁ vo ettha hotīti? Jātipaccayā bhante jarāmaraṇaṁ, evaṁ no ettha hoti: jātipaccayā jarāmaraṇanti.
27. Bhavapaccayā jātīti iti kho panetaṁ vuttaṁ. Bhavapaccayā nu kho bhikkhave jāti no vā, kathaṁ vo ettha hotīti? Bhavapaccayā bhante jāti. Evaṁ no ettha hoti: bhavapaccayā [page 262] jātīti.
-----------------------
1. Phassappabhavā, machasaṁ. 2. Saḷāyatanapabhavo, syā. 3. Nāmarūpapabhavaṁ, syā. 4. Viññāṇapabhavaṁ, syā. 5. Saṅkhārapabhavaṁ, syā. 6. Avijjāppabhavā, machasaṁ.
[BJT Page 614]
28. Upādānapaccayā bhavoti iti kho panetaṁ vuttaṁ. Upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṁ vo ettha hotīti? Upādānapaccayā bhante bhavo. Evaṁ no ettha hoti: upādānapaccayā bhavoti.
29. Taṇhāpaccayā upādānanti iti kho panetaṁ vuttaṁ. Taṇhāpaccayā nu kho bhikkhave upādānaṁ no vā, kathaṁ vo ettha hotīti?. Taṇhāpaccayā bhante upādānaṁ. Evaṁ no ettha hoti: taṇhāpaccayā upādānanti.
30. Vedanāpaccayā taṇhāti iti kho panetaṁ vuttaṁ. Vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṁ vo ettha hotīti? Vedanāpaccayā bhante taṇhā. Evaṁ no ettha hoti: vedanāpaccayā taṇhāti.
31. Phassapaccayā vedanāti iti kho panetaṁ vuttaṁ. Phassapaccayā nu kho bhikkhave vedanā no vā, kathaṁ vo ettha hotīti? Phassapaccayā bhante vedanā. Evaṁ no ettha hoti: phassapaccayā vedanāti.
32. Saḷāyatanapaccayā phassoti iti kho panetaṁ vuttaṁ. Saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṁ vo ettha hotīti?. Saḷāyatanapaccayā bhante phasso. Evaṁ no ettha hoti: saḷasāyatanapaccayā phassoti.
33. Nāmarūpapaccayā saḷāyatananti iti kho panetaṁ vuttaṁ. Nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṁ no vā, kathaṁ vo ettha hotīti?. Nāmarūpapaccayā bhante saḷāyatanaṁ. Evaṁ no ettha hoti: nāmarūpapaccayā saḷāyatananti.
34. Viññāṇapaccayā nāmarūpanti iti kho panetaṁ vuttaṁ. Viññāṇapaccayā nu kho bhikkhave nāmarūpaṁ no vā, kathaṁ vo ettha hotīti? Viññāṇapaccayā bhante nāmarūpaṁ. Evaṁ no ettha hoti: viññāṇapaccayā nāmarūpanti.
35. Saṅkhārapaccayā viññāṇanti iti kho panetaṁ vuttaṁ. Saṅkhārapaccayā nu kho bhikkhave viññāṇaṁ no vā, kathaṁ vo ettha hotīti?. Saṅkhārapaccayā bhante viññāṇaṁ, evaṁ no ettha hoti: saṅkhārapaccayā viññāṇanti.
[BJT Page 616]
36. Avijjāpaccayā saṅkhārāti iti kho panetaṁ vuttaṁ avijjā paccayā nu kho bhikkhave saṅkhārā no vā, kathaṁ vo ettha hotīti? Avijjāpaccayā bhante saṅkhārā. Evaṁ no ettha hoti: avijjāpaccayā saṅkhārāti.
37. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaṁ vadetha. Ahampi evaṁ vadāmi: imasmiṁ 1 sati idaṁ hoti, [page 263] imassuppādā idaṁ uppajjati - yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
38. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
39. Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṁ vuttaṁ. Jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṁ vo ettha hotīti? Jātinirodhā bhante jarāmaraṇanirodho. Evaṁ no ettha hoti: jātinirodhā jarāmaraṇanirodhoti.
40. Bhavanirodhā jātinirodhoti iti kho panetaṁ vuttaṁ. Bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṁ vo ettha hotīti? Bhavanirodhā bhante jātinirodho. Evaṁ no ettha hoti. Bhavanirodhā jātinirodhoti.
-----------------------
1. Iti imasmiṁ, sīmu.
[BJT Page 618]
41. Upādānanirodhā bhavanirodhoti iti kho panetaṁ vuttaṁ. Upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṁ vo ettha hotīti? Upādānanirodhā bhante bhavanirodho. Evaṁ no ettha hoti: upādānanirodhā bhavanirodhoti.
42. Taṇhānirodhā upādānanirodhoti iti kho panetaṁ vuttaṁ. Taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṁ vo ettha hotīti? Taṇhānirodhā bhante upādānanirodho. Evaṁ no ettha hoti: taṇhānirodhā upādānanirodhoti.
43. Vedanānirodhā taṇhānirodhoti iti kho panetaṁ vuttaṁ vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṁ vo ettha hotīti? Vedanānirodhā bhante taṇhānirodho. Evaṁ no ettha hoti: vedanānirodhā taṇhānirodhoti.
44. Phassanirodhā vedanā nirodhoti iti kho panetaṁ vuttaṁ. Phassanirodhā nu kho bhikkhave vedanānirodho no vā, kathaṁ vo ettha hotīti? Phassanirodhā bhante vedanānirodho. Evaṁ no ettha hoti: phassanirodhā [page 264] vedanānirodhoti.
45. Saḷāyatananirodhā phassanirodhoti iti kho panetaṁ vuttaṁ. Saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṁ vo ettha hotīti? Saḷāyatananirodhā bhante phassanirodho. Evaṁ no ettha hoti: saḷāyatananirodhā phassanirodhoti.
46. Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṁ vuttaṁ. Nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṁ vo ettha hotīti? Nāmarūpanirodhā bhante saḷāyatananirodho. Evaṁ no ettha hoti: nāmarūpanirodhā saḷāyatananirodhoti.
47. Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṁ vuttaṁ. Viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṁ vo ettha hotīti? Viññāṇanirodhā bhante nāmarūpanirodho. Evaṁ no ettha hoti: viññāṇanirodhā nāmarūpanirodhoti.
[BJT Page 620]
48. Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṁ vuttaṁ. Saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṁ vo ettha hotīti? Saṅkhāranirodhā bhante viññāṇanirodho. Evaṁ no ettha hoti: saṅkhāranirodhā viññāṇanirodhoti.
49. Avijjānirodhā saṅkhāranirodhoti iti kho panetaṁ vuttaṁ. Avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṁ vo ettha hotīti? Avijjānirodhā bhante saṅkhāranirodho. Evaṁ no ettha hoti: avijjānirodhā saṅkhāranirodhoti.
50. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaṁ vadetha. Ahampi evaṁ vadāmi: imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati - yadidaṁ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhā nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarā maraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
51. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā [page 265] pubbantaṁ vā paṭidhāveyyātha: ahosimha1 nu kho mayaṁ atītamaddhānaṁ, na nukho ahosimha atītamaddhānaṁ, kinnu kho ahosimha atītamaddhānaṁ, kathannu kho ahosimha atītamaddhānaṁ, kiṁ hutvā kiṁ ahosimha nu kho mayaṁ atītamaddhānanti. No hetaṁ bhante.
52. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā aparantaṁ vā ādhāveyyātha:2 bhavissāma nu kho mayaṁ anāgatamaddhānaṁ na nu kho bhavissāma anāgatamaddhānaṁ, kinnu kho bhavissāma anāgatamaddhānaṁ, kathannu kho bhavissāma anāgatamaddhānaṁ, kiṁ hutvā kiṁ bhavissāma nu kho mayaṁ anāgatamaddhānanti. No hetaṁ bhante.
53. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā etarahi vā paccuppannaṁ addhānaṁ3 ajjhattaṁ kathaṅkathī assatha:4 ahannukhosmi, no nu khosmi, kinnu khosmi, kathannu khosmi, ayannu kho satto kuto āgato, so kuhiṅgāmī bhavissatīti. No hetaṁ bhante.
-----------------------
1. Ahesumhā, syā. Ahesumha - aññatra 2. Paṭidhāveyyātha. Machasaṁ, syā. 3. Paccuppannaddhānaṁ ārabbha, syā. Paccuppanna maddhānaṁ ajjhattaṁ, machasaṁ. 4. Kathaṁ kathittha, syā.
[BJT Page 622]
54. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā evaṁ vadeyyātha: satthā no garu, satthugāravena ca1 mayaṁ evaṁ vademāti.2 No hetaṁ bhante.
55. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā evaṁ vadeyyātha: samaṇo no evamāha,3 samaṇavacanena ca mayaṁ4 evaṁ vademāti. No hetaṁ bhante.
56. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā aññaṁ satthāraṁ uddiseyyāthāti. No hetaṁ bhante.
57. Api nu tumhe bhikkhave evaṁ jānantā evaṁ passantā yāni tāni puthusamaṇabrāhmaṇānaṁ vatakotuhalamaṅgalāni, tāni sārato paccāgaccheyyāthāti. No hetaṁ bhante.
58. Nanu bhikkhave5 yadeva tumhākaṁ sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadeva tumhe vadethāti.6 Evambhante.
59. Sādhu bhikkhave, upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṁ veditabbena viññūhi. Sandiṭṭhiko " ayaṁ bhikkhave dhammo akāliko ehipassiko opanayiko paccattaṁ veditabbo viññūhī"ti. Iti yantaṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
60. Tiṇṇaṁ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: idha mātāpitaro sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti [page 266] hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho bhikkhave mātāpitaro sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṁ tiṇṇaṁ sannipātā gabbhassāvakkanti hoti.
61. Tamenaṁ bhikkhave mātā nava vā dasa vā māse gabbhaṁ kucchinā pariharati mahatā saṁsayena garumbhāraṁ7. Tamenaṁ bhikkhave mātā navannaṁ vā dasannaṁ cā māsānaṁ accayena vijāyati mahatā saṁsayena garumbhāraṁ. Tamenaṁ jātaṁ samānaṁ sakena lohitena poseti. Lohitaṁ hetaṁ bhikkhave8 ariyassa vinaye yadidaṁ mātuthaññaṁ.
1. Satthugāraveneva, syā 2 vadeyyāmāti, syā. Mayaṁ vademāti.[PTS.] Si-katthaci. 3. Samaṇo evamāha, syā. Machasaṁ. 4. Samaṇā ca nāma mayaṁ , machasaṁ. Samaṇā ca na ca mayaṁ, syā[PTS] samaṇā ca vata mayaṁ, sī katthaci. 5.Nanu kho bhikkhave, sīmu. 6. Vadeyyāthāti, syā. 7. Garubhāraṁ, syā. 8. Lohitaṁ bhikkhave, sī -katthaci.
[BJT Page 624]
62. Sa kho so bhikkhave kumāro vuddhimanvāya1 indriyānaṁ paripākamanvāya yāni tāni2 kumārakānaṁ kīḷāpanakāni tehi kīḷati: seyyathīdaṁ-vaṅkakaṁ3 ghaṭikaṁ mokkhacikaṁ4 ciṅgulakaṁ5 pattāḷhakaṁ rathakaṁ dhanukaṁ.
63. Sa kho so bhikkhave kumāro vuddhimanvāya6 indriyānaṁ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto7 parivāreti: cakkhu viññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,8 sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi,8 ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.
64. So cakkhunā rūpaṁ disvā piyarūpe9 rūpe sārajjati, appiyarūpe rūpe byāpajjati.10 Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṁ. Tassupādāna paccayā11 bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Sotena saddaṁ sutvā piyarūpe9 sadde sārajjati, appiyarūpe sadde byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṁ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Ghānena gandhaṁ ghāyitvā piyarūpe9 gandhe sārajjati, appiyarūpe gandhe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṁ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Jivhāya rasaṁ sāyitvā piyarūpe rase sārajjati, appiyarūpe rase byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṁ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe sārajjati, appiyarūpe phoṭṭhabbe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṁ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Manasā dhammaṁ viññāya piyarūpe [page 267] dhamme sārajjati, appiyarūpe dhamme byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṁ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
------------------------
1. Vuḍḍhimanvāya, syā. 2. Yāni, sī. 3. Vaṅkaṁ, syā.Sī.Katthaci. 4. Mokkhalikā.Sī. 5. Ciṅgulikaṁ, syā. 6.Vuḍaḍhimanvāya, syā. 7. Samaṅgībhūto, syā. 8.: Rajanīyehi pemanīyehi, syā. 9. Piyarūpe sārajjati,sīmu. 10. Appiyarūpe byāpajjati,sīmu. 11. Tassa upādānapaccayā, syā.
[BJT Page 626]
65. Idha bhikkhave tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto.1 So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
66. So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṁ pahāya adinnādānā [page 268] paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṁvādako lokassa. Pisuṇaṁ3 vācaṁ pahāya pisuṇāya vācāya4 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya5 paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā6 kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
1. Pacchājāto, syā 2.Theto, syā 3. Pīsuṇā, sī.Katthaci 4. Pisuṇāvācā, sī, katthaci 5. Pharusāvācā, sī katthaci, 6. Bhāsitā hoti, syā.
[BJT Page 628]
67. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato1 virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā2 paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa - kaṁsakūṭa - mānakūṭā paṭivirato hoti. Ukkoṭana - vañcana - nikati - sāciyogā3 paṭivirato hoti. Chedana - vadha - bandhana - viparāmosa4 - ālopa - sahasākārā paṭivirato hoti.
68. So santuṭṭho hoti kāyaparihāriyena 5 cīvarena kucchiparihāriyena piṇḍapātena yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhisakuṇo6 yena yeneva ḍeti, sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. Yena yeneva7 pakkamati, samādāyeva pakkamati.
So iminā [page 269] ariyena silakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
69. So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
------------------------
1. Rattūparato, machasaṁ syā. [PTS 2.] Itthikumāri paṭiggahaṇā, sī-katthaci. 3. Sāviyogā, syā. 4. Viparāmāsā, sī-katthaci 5. Kāyaparihārikena, machasaṁ. Syā.[PTS] sī-katthaci. 6. Pakkhīsakuṇo, machasaṁ.Syā 7. So yena yeneva, machasaṁ.
[BJT Page 630]
70. So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asitena pite khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
71. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca satisampajaññena1 samannāgato vivittaṁ senāsanaṁ bhajati: araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍāpātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
72. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ2 pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
73. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ3 upasampajja viharati. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
74. So cakkhunā rūpaṁ disvā piyarūpe rūpe na sārajjati.4 Appiyarūpe rūpe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṁ paññāvimuttiṁ yathā bhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
----------------------
1. Ariyena satisampajaññena, machasaṁ, 2. Thīnamiddhaṁ, machasaṁ. 3. Paṭhamajjhānaṁ, sīmu. 4. Piyarūpe na sārajjati.Sī.
[BJT Page 632]
75. Sotena saddaṁ sutvā piyarūpe sadde na sārajjati.4 Appiyarūpe sadde na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṁ paññāvimuttiṁ yathā bhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Ghānena gandhaṁ ghāyitvā piyarūpe gandhe na sārajjati.4 Appiyarūpe gandhe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṁ paññāvimuttiṁ yathā bhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho , upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Jivhāya rasaṁ sāyitvā piyarūpe rase na sārajjati.4 Appiyarūpe rase na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṁ paññāvimuttiṁ yathā bhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe na sārajjati.4 Appiyarūpe phoṭṭhabbe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṁ paññāvimuttiṁ yathā bhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Manasā dhammaṁ viññāya piyarūpe dhamme na sārajjati.4 Appiyarūpe dhamme na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṁ paññāvimuttiṁ yathā bhūtaṁ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṁ anurodhavirodhavippahīno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
76. Imaṁ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṁ dhāretha. Sātiṁ pana [page 271] bhikkhuṁ2 kevaṭṭaputtaṁ mahātaṇhājāla - taṇhā - saṅghāṭa3 paṭimukkanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Mahātaṇhāsaṅkhayasuttaṁ aṭṭhamaṁ.
1.4.9.
Mahāassapurasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā aṅgesu viharati assapuraṁ nāma aṅgānaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha. Tesaṁ vo bhikkhave evaṁ samaññānaṁ sataṁ evampaṭiññānaṁ sataṁ " ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaṁ no amhākaṁ samaññā ca ayaṁ saccā bhavissati paṭiññā ca bhūtā. Yesañca mayaṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ4 paribhuñjāma, tesaṁ te kārā amhesu mahapphalā bhavissanti mahānisaṁsā. Amhākañcevāyaṁ pabbajjā avañjhā bhavissati saphalā saudrayāti 5" evaṁ hi vo bhikkhave sikkhitabbaṁ.
-----------------------
1.Kiñca,[PTS 2.] Sāniṁ bhikkhuṁ, sī. 3. Saṅghāṭi, sī 4. Parikkhāre, syā, sī.-Katthaci. 5 Saudayāti, sīmu.
[BJT Page 634]
3. Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca?
4. Hirottappena samannāgatā bhavissāmāti evaṁ hi vo bhikkhave sikkhitabbaṁ.1
5. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā2 samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
6. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? 'Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṁsissāma, na paraṁ vambhissāmā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.
7. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci3 uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
8. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? 'Parisuddho [page 272] no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca. Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṁsissāma na paraṁ vambhissāmā'ti5 evaṁ hi vo bhikkhave sikkhitabbaṁ.
9. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
10. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? 'Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca tāya ca pana parisuddhamanosamācāratāya nevattānukkaṁsissāma, na paraṁ vambhissāmā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.
11. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
-------------------------
1.Sikkhitabbanti, syā. 2.Hirottappenamha, machasaṁ. Syā.[PTS 3.] Natthi kiñci, syā. 4. Nevattānukkaṁseyyāma, machasaṁ, 5. Vambhessāma, machasaṁ.
[BJT Page 636]
12. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? 'Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṁvuto ca. Tāya ca pana parisuddhājīvatāya nevattānukkaṁsissāma, na paraṁ vambhissāmā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.
13. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Parisuddho ājīvo [page 273] alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
14. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? 'Indriyesu guttadvārā bhavissāma: cakkhunā rūpaṁ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjissāma. Sotena saddaṁ sutvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma sotindriyaṁ, sotindriye saṁvaraṁ āpajjissāma. Ghānena gandhaṁ ghāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjissāma. Jivhāya rasaṁ sāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjissāma. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjissāma. Manasā dhammaṁ viññāya na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjissāma, rakkhissāma manindriyaṁ, manindriye saṁvaraṁ āpajjissāmā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.
15. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro.Parisuddho ājīvo. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
16. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? 'Bhojane mattaññuno bhavissāma. Paṭisaṅkhā yoniso āhāraṁ āharissāma: 'neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya. 'Iti purāṇañca vedanaṁ paṭihaṅkhāmi1 navañca vedanaṁ na uppādessāmi.2 Yātrā ca me bhavissati anavajjatā ca phāsuvihārocā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ,
----------------------
1. Paṭihaṅkhāma, machasaṁ. Syā 2 na uppādessāma, machasaṁ. Syā.
[BJT Page 638]
17. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā1 samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
18. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? Jāgariyaṁ anuyuttā bhavissāma: divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhessāma, rattiyā paṭhamaṁ yāmaṁ [page 274] caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhessāma, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappessāma pāde pādaṁ accādhāya satā sampajānā2 uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhessāmāti3 evaṁ hi vo bhikkhave sikkhitabbaṁ.
19. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha.
20. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? Satisampajaññena samannāgatā bhavissāma: abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti evaṁ hi vo bhikkhave sikkhitabbaṁ.
21. Siyā kho pana bhikkhave tumhākaṁ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, satisampajaññena samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṁ karaṇīyanti tāvatakeneva tuṭṭhiṁ āpajjeyyātha,
-----------------------
1. Hirottappenamha, machasaṁ. Syā.[PTS 2.] Sato sampajāno, machasaṁ, 3 parisodhissāmāti, katthaci.
[BJT Page 640]
22. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṁ sataṁ sāmaññattho parihāyi sati uttariṁ karaṇīye. Kiñca bhikkhave uttariṁ karaṇīyaṁ? Idha bhikkhave bhikkhu vivittaṁ senāsanaṁ bhajati: araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. [page 275] byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
23. Seyyathāpi bhikkhave puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārābharaṇāya, tassa evamassa: " ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. Tassa me kammantā samijjhiṁsu. So ahaṁ yāni ca porāṇāni iṇamūlāni, tāni ca byantī akāsiṁ. Atthi ca me uttariṁ avasiṭṭhaṁ dārābhāraṇāyā"ti,1 so tatonidānaṁ labhetha pāmujjaṁ,2 adhigaccheyya somanassaṁ -
24. Seyyathāpi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa nacchādeyya,3 na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: " ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno. Bhattañca me nacchādesi. Na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattāti." So tatonidānaṁ labhetha pāmujjaṁ, adhigaccheyya4 somanassaṁ-
25. Seyyathāpi bhikkhave puriso bandhanāgāre baddho5 assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, 6 na cassa koci bhogānaṁ vayo, tassa evamassa: " ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. Somhi etarahi tamhā bandhanā mutto sotthinā abyayena. Natthi ca me koci7 bhogānaṁ vayo"ti. So tatonidānaṁ labhetha pāmujjaṁ, adhigaccheyya somanassaṁ.
----------------------
1. Dārabharaṇayāti, machasaṁ. 2. Pāmojjaṁ, machasaṁ. 3. Na chādeyya, syā. 4. Adhigacche, sī katthaci [PTS 5.] Bandho, machasaṁ.Syā 6. Abbhayena, machasaṁ. Abhayena, syā. 7 Kiñci, machasaṁ.Syā .[PTS]
[BJT Page 642]
16. Seyyathāpi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaṅgamo. Tassa evamassa: ahaṁ kho pubbe dāso āhosiṁ anattādhīno parādhīno na yena kāmaṅgamo, somhi etarahi tamhā dāsavyā mutto attādhīno [page 276] aparādhīno bhujisso yenakāmaṅgamoti. So tatonidānaṁ labhetha pāmujjaṁ, adhigaccheyya somanassaṁ,
17. Seyyathāpi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena1 na cassa kiñci bhogānaṁ vayo. Tassa evamassa: ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena,1 natthi ca me kiñci bhogānaṁ vayoti so tatonidānaṁ labhetha pāmujjaṁ, adhigaccheyya somanassaṁ,
18. Evameva kho2 bhikkhave bhikkhu yathā iṇaṁ, yathā rogaṁ, yathā bandhanāgāraṁ, yathā dāsavyaṁ, yathā kantāraddhānamaggaṁ, ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi bhikkhave, yathā ānaṇayaṁ3 yathā ārogyaṁ, yathā bandhanā mokkhaṁ, yathā bhujissaṁ, yathā khemantabhūmiṁ, evameva4 bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.
19. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ5 hoti. Seyyathāpi bhikkhave dakkho nahāpako6 vā nāhāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni7 ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya8, sāssa9 nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā10 snehena na ca paggharaṇī. Evameva kho bhikkhave bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
----------------------
1. Abbhayena, machasaṁ, abhayena, syā 2. Evaṁ kho, syā 3. Yathā anaṇayā, syā. 4. Evameva kho, syā. 5. Apphutaṁ, sīmu. 6. Nahāpako, machasaṁ syā. 7Nhāniyacuṇṇāni, machasaṁ 8.Sandeyya, machasaṁ 9. Sāyaṁ, machasaṁ 109. Phuṭṭhā, syā.
[BJT Page 644]
20. Puna ca paraṁ bhikkhave bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti1 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ2 hoti. Seyyathāpi bhikkhave udakarahado3 [page 277] ubbhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaṁ,4 na pacchimāya disāya udakassāyamukhaṁ, na uttarāya disāya udakassāyamukhaṁ. Na dakkhiṇāya disāya udakassāyamukhaṁ. Devo ca kālena kālaṁ sammā dhāraṁ nānuppaveccheyya. Atha kho tamhāva5 udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena cārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena cārinā apphuṭaṁ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
21. Puna ca paraṁ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Seyyathāpi bhikkhave uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni6 udakānuggatāni antonimuggaposīni, tāni yāva caggā7 yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Na nesaṁ8 kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
22. Puna ca paraṁ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
-------------------------
1.Abhisanneti parisanneti, syā, 2.Apphutaṁ, sīmu. 3. Udakarahado gambhīro, syā 4. Udakassa āyamukhaṁ, machasaṁ. Syā, 5. Tamhā ca, syā. 6.Saṁvaḍḍhāni, syā
7. Yāva ca aggā, syā. 8.Nāssa, syā.
[BJT Page 646]
Seyyathāpi bhikkhave puriso odātena vatthena sasīsaṁ1 pārupitvā2 nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vattena apphuṭaṁ assa, evameva kho bhikkhave bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato [page 278] kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
23. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe 'amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathāpi bhikkhave puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya,3 tamhāpi gāmā aññaṁ gāmaṁ gaccheyya, so tamhā4 gāmā sakaṁyeva gāmaṁ paccāgaccheyya, tassa evamassa: 'ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agañchiṁ.5 Tatra evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, tamhāpi gāmā amuṁ gāmaṁ agañchiṁ. Tatrāpi evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ. Somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato'ti. Evameva kho bhikkhave bhikkhu anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe 'amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ. Tatrāpāsiṁ evannāmo evaṁ gotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
24. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti:-
-------------------------
1. Sīsaṁ, syā. 2. Pārupetvā, machasaṁ. 3. Āgaccheyya, sīmu. 4. Tamhāpi, syā. 5. Āgañchiṁ, sīmu. Āgacchiṁ, machasaṁ.
[BJT Page 648]
"Ime vata [page 279] bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi anucaṅkamantepi anuvicarantepi, evameva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti.
"Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
25. So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti: so idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsāvāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti. Seyyathāpi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi [page 280] sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipī'ti.1 Evameva kho bhikkhave bhikkhu idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti.
-----------------------
1.Tiṭṭhantampi-syā.
[BJT Page 650]
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti.
26. Ayaṁ vuccati bhikkhave bhikkhu samaṇo itipi, brāhmaṇo itipi, nahātako itipi, vedagū itipi, sottiyo itipi, ariyo itipi, arahaṁ1 itipi.
27. Kathañca bhikkhave bhikkhu samaṇo hoti? Samitāssa honti pāpakā akusalā dhammā saṅkilesikā2 ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu samaṇo hoti.
28. Kathañca bhikkhave bhikkhu brāhmaṇo hoti? Bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu brāhmaṇo hoti.
29. Kathañca bhikkhave bhikkhu nahātako hoti? Nahātāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu nahātako hoti.
30. Kathañca bhikkhave bhikkhu vedagū hoti? Viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu vedagū hoti.
31. Kathañca bhikkhave bhikkhu sottiyo hoti? Nissutāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu sottiyo hoti.
32. Kathañca bhikkhave bhikkhu ariyo hoti? Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu ariyo hoti.
33. Kathañca bhikkhave bhikkhu arahaṁ hoti? Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Evaṁ kho bhikkhave bhikkhu arahaṁ hoti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 281]
Mahāassapurasuttaṁ navamaṁ.
-----------------------
1. Arahā - syā. 2. Ponobbhavikā - machasaṁ, syā.
[BJT Page 652]
1.4.10
Cūḷaassapurasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā aṅgesu viharati assapuraṁ nāma aṅgānaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha. Tesaṁ vo bhikkhave evaṁ samaññānaṁ sataṁ evaṁ paṭiññānaṁ sataṁ 'yā samaṇasāmīcipaṭipadā, taṁ paṭipadaṁ paṭipajjissāma, evaṁ no ayaṁ amhākaṁ samaññā ca saccā bhavissati, paṭiññā ca bhūtā. Yesañca mayaṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ1 paribhuñjāma, tesaṁ te kārā amhesu mahapphalā bhavissanti mahānisaṁsā. Amhākañcevāyaṁ pabbajjā avañjhā bhavissati saphalā saudrayā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.
3. Kathañca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṁ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṁ appahīnaṁ hoti, saṭhassa sāṭheyyaṁ appahīnaṁ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi appahīnā hoti, imesaṁ kho ahaṁ bhikkhave samaṇamalānaṁ samaṇadosānaṁ samaṇakasaṭānaṁ3 āpāyikānaṁ ṭhānānaṁ duggativedanīyānaṁ appahānā na samaṇasāmīcipaṭipadaṁ paṭipannoti vadāmi. Seyyathāpi bhikkhave maṭajaṁ nāma4 āvudhajātaṁ ubhato dhāraṁ pītanisitaṁ, tadassa saṅghāṭiyā sampārutaṁ sampaliveṭhitaṁ5, tathūpamāhaṁ bhikkhave imassa bhikkhuno pabbajjaṁ vadāmi.
------------------------
1. Parikkhāre - syā. 2. Micchādiṭṭhakassa - machasaṁ 3. Samaṇakasāvānaṁ -syā. 4. Matajannāma - syā. 5. Sampalivedhitaṁ - syā.
[BJT Page 654]
4. Nāhaṁ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave acelakassa acelakamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave rajojallikassa rajojallikamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave udakorohakassa udakorohakamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave rukkhamūlikassa [page 282] rukkhamūlikamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave mantajjhāyakassa mantajjhāyakamattena sāmaññaṁ vadāmi. Nāhaṁ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.
5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa3 abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā, pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ saṅghāṭikaṁ kareyyuṁ, saṅghāṭikattameva samādapeyyuṁ: " ehi tvaṁ bhadramukha, saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī"ti, yasmā ca kho ahaṁ bhikkhave saṅghāṭikampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi.
------------------------
1. Udakorohaṇamattena - machasaṁ, syā. 2. Mannajjhāyikassa - syā. 3. Abhijjhālussa puggalassa - syā,4. [BJT] samādapeyyyuṁ [corrected to] samādapeyyuṁ
[BJT Page 656]
6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ acelakaṁ kareyyuṁ, acelakamattameva samādapeyyuṁ: " ehi tvaṁ bhadramukha, acelako hohi, acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa [page 283] byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave acelakampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na acelakassa acelakamattena sāmaññaṁ vadāmi.
Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ rajojallikaṁ kareyyuṁ, rajojallikattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha, rajojalliko hohi, rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave rajojallikampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na rajojallikassa rajojallikamattena sāmaññaṁ vadāmi.
Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ udakorohakaṁ kareyyuṁ, udakorohakamattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha,udakorohako hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave udakorohakampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na udakorohakassa udakorohakamattena sāmaññaṁ vadāmi.
Rukkhamūlikassa ce bhikkhave rukkhamūlikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ rukkhamūlikaṁ kareyyuṁ, rukkhamūlikattameva samādapeyyuṁ: " ehi tvaṁ bhadramukha, rukkhamūliko hohi, rukkhamūlikassa te sato rukkhamūlikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave rukkhamūlikampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na rukkhamūlikassa rukkhamūlikamattena sāmaññaṁ vadāmi.
Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ abbhokāsikaṁ kareyyuṁ, abbhokāsikattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha, abbhokāsiko hohi, abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave abbhokāsikampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaṁ vadāmi.
Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ ubbhaṭṭhakaṁ kareyyuṁ, ubbhaṭṭhakattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha, ubbhaṭṭhako hohi, ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave ubbhaṭṭhakampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṁ vadāmi.
Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ pariyāyabhattikaṁ kareyyuṁ, pariyāyabhattakattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha, pariyāyabhattiko hohi, pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave pariyāyabhattikampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchā diṭṭhiṁ, tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṁ vadāmi.
Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ mantajjhāyakaṁ kareyyuṁ, mantajjhāyakattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha, mantajjhāyako hohi, mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave mantajjhāyakampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchā diṭṭhiṁ, tasmā na mantajjhāyakassa mantajjhāyakamattena sāmaññaṁ vadāmi.
Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ jaṭilakaṁ kareyyuṁ, jaṭilakattameva samādapeyyuṁ: "ehi tvaṁ bhadramukha, jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati,kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṁ bhikkhave jaṭilakampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchā diṭṭhiṁ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.
7. Kathañca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṁ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṁ pahīnaṁ hoti, saṭhassa sāṭheyyaṁ pahīnaṁ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi pahīnā hoti, imesaṁ kho ahaṁ bhikkhave samaṇamalānaṁ samaṇadosānaṁ samaṇakasaṭānaṁ3 āpāyikānaṁ ṭhānānaṁ duggativedanīyānaṁ pahānā samaṇasāmīcipaṭipadaṁ paṭipannoti vadāmi.
[BJT Page 658]
8. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṁ samanupassati. Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṁ samanupassato pāmujjaṁ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṁ vedeti. Sukhino cittaṁ samādhiyati.
9. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena1 pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena2 cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ.3 Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
10. Seyyathāpi bhikkhave pokkharaṇī acchodikā sātodikā sītodikā4 setakā supatitthā ramaṇīyā, puratthimāya [page 284] cepi disāya puriso5 āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. - So taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ. Pacchimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ. Uttarāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ. Dakkhiṇāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito so taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ. Yato kuto cepi naṁ puriso5 āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ, vineyya ghammapariḷāhaṁ.
11. Evameva kho bhikkhave khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ6 bhāvetvā labhati ajjhattaṁ vūpasamaṁ. Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ7 paṭipannoti vadāmi. Brāhmaṇakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ6 bhāvetvā labhati ajjhattaṁ vūpasamaṁ. Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ7 paṭipannoti vadāmi. Vessakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ6 bhāvetvā labhati ajjhattaṁ vūpasamaṁ. Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ7 paṭipannoti vadāmi.Suddakulā cepi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma evaṁ mettaṁ karuṇā muditaṁ upekkhaṁ6 bhāvetvā labhati ajjhattaṁ vūpasamaṁ. Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ7 paṭipannoti8 vadāmi.
----------------------
1. Abyāpajjena, machasaṁ. 2. Upekhāsahagatena, sīmu machasaṁ syā [PTS 3.] Catutthaṁ, machasaṁ. Syā catutthiṁ uddhamadho,[PTS 4.] Acchodakā, sātodakā, sītodakā, machasaṁ.Syā[PTS. 5.] Cepi puriso,syā 6. Upekhaṁ, katthaci 7. Tamahaṁ samaṇasāmīcipaṭipadaṁ. Machasaṁ syā 8. Paṭipanno hotīti vadāmi, syā
[BJT Page 660]
12. Khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Āsavānaṁ khayā samaṇo hoti. Brāhmaṇakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Āsavānaṁ khayā samaṇo hoti.Vessakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Āsavānaṁ khayā samaṇo hoti. Suddakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Āsavānaṁ khayā samaṇo hoti. Yasmā kasmā cepi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Āsavānaṁ khayā samaṇo hoti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 285]
Cūḷaassapurasuttaṁ dasamaṁ.
Mahāyamakavaggo catuttho.
Tassa vaggassa uddānaṁ.
Giñjakasālavanaṁ1 parihātuṁ pāpimato2 punasaccanisedho3
Vaṇṇapasīdanatādi ca4 indo kevaṭa assapuraṁ jaṭilenāti.5*
--------------------
1. Giñjaka chakkasālavanaṁ, sī. Giñjakasālavanā, syā. 2.Parihātuṁ paññāvato sī. Pariharituṁ paññavato. Machasaṁ. 3. Puna saccanipasevo, sī: punasaccakanisedho, machasaṁ 4. Mukhavaṇṇa pasīdattādi, sī mukhavaṇṇapasīdantā, machasaṁ. 5. Tasito kevaṭṭassapura jaṭilenāti, sī syā. Cindokevaṭṭaassapura jaṭilena,machasaṁ.
* Giñjakachakka sālavanaṁ pariharituṁ paññāvato saccakanisabho mukhavaṇṇapasīdanādinā tiṭṭhakevaṭṭa assapura jaṭilenāti, sīmu.
[BJT Page 662]
5. Cūḷayamakavaggo
1.5.1
Sāleyyakasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena sālā nāma kosalānaṁ brāhmaṇagāmo tadavasari.
2. Assosuṁ kho sāleyyakā brāhmaṇagahapatikā: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ sālaṁ anuppatto. Taṁ kho pana bhavantaṁ1 gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā2 sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ. Kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
3. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ3 vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ panāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato sannike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavannaṁ etadavocuṁ:
4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti?4 Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti?.
5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ [page 286] upapajjantīti.
----------------------
1. Bhagavantaṁ, sī. 2. Abhiññāya, sī. Katthaci. 3. Sāraṇīyaṁ, machasaṁ. 4. Uppajjanti, sī. 5. Kho pana bhavaṁ, syā.
[BJT Page 664]
6. Na kho mayaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāma. Sādhu no bhavaṁ gotamo tathā dhammaṁ desetu yathā mayaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyāmāti. Tena hi gahapatayo suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhoti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuṁ bhagavā etadavoca:
7. Tividhaṁ kho gahapatayo kāye adhammacariyā visamacariyā hoti. Catubbidhaṁ vācāya adhammacariyā visamacariyā hoti. Tividhaṁ manasā adhammacariyā visamacariyā hoti.
8. Kathañca gahapatayo tividhaṁ kāyena adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco pāṇātipātī hoti luddo1 lohitapāṇī hatapahate niviṭṭho adayāpanno2 pāṇabhūtesu.3 Adinnādāyī kho pana hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā adinnaṁ4 theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā5 bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā6 sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti. Evaṁ kho gahapatayo tividhaṁ kāyena adhammacariyā visamacariyā hoti.
9. Kathañca gahapatayo catubbidhaṁ vācāya adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco musāvādī hoti sabhāgato7 vā parisagato8 vā ñātimajjhagato vā pūgamajjhagato vā abhinīto sakkhipuṭṭho:9 'ehambho10 purisa yaṁ jānāsi taṁ vadehī'ti. So ajānaṁ vā āha jānāmīti, jānaṁ vā āha na jānāmīti, apassaṁ vā āha passāmīti, passaṁ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisa kiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco11 kho pana hoti: ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti samaggānaṁ vā bhettā12 bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ13 vācaṁ bhāsitā hoti. Pharusāvāco14 kho pana hoti. Yā sā vācā aṇḍakā15 kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā, [page 287] tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpi kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṁ vācaṁ16 bhāsitā17 akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. Evaṁ kho gahapatayo catubbidhaṁ vācāya adhammacariyā visamacariyā hoti.
---------------------
1.Luddo dāruṇo, machasaṁ 2. Alajjī adayāpanno, syā 3. Sabbapāṇabhūtesu, machasaṁ. Syā 4. Taṁ adinnaṁ, machasaṁ. Syā.[PTS 5,] mātāpiturakkhitā sīmu.[PTS] potthakesu natthi 6. Dhammarakkhitā, sīmu. Natthi. 7. Sabhaggato, syā 8. Parisaggato, syā. 9. Sakkhiṁ puṭṭho, syā . 10. Evaṁ bho,[PTS,] sī katthaci. 11.Pisuṇavāco, syā machasaṁ.Pisuṇavāco pana, sī. Katthaci. 12 Bhedako, machasaṁ. 13. Vaggakaraṇivācaṁ,sī katthaci. 14. Pharusavāco, machasaṁ. Syā 15. Kaṇṭakā, machasaṁ. 16. Anidhānavatīvācaṁ, sī. Katthaci. 17. Bhāsitā hoti. Syā.
[BJT Page 666]
10. Kathañca gahapatayo tividhaṁ manasā adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco abhijjhālu hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhitā1 hoti. 'Aho vata yaṁ parassa taṁ mama assā'ti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ2 iti vā'ti. Micchādiṭṭhi 3 kho pana hoti viparītadassano: natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro4 loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evaṁ kho gahapatayo tividhaṁ manasā adhammacariyā visamacariyā hoti.
11. Evaṁ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.6
12. Tividhaṁ kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidhaṁ vācāya dhammacariyā samacariyā hoti. Tividhaṁ manasā dhammacariyā samacariyā hoti.
13. Kathañca gahapatayo tividhaṁ kāyena dhammacariyā samacariyā hoti? Idha gahapatayo ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti: nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ nādinnaṁ7 theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti. Evaṁ kho gahapatayo tividhaṁ kāyena dhammacariyā [page 288] samacariyā hoti.
-----------------------
1. Abhijjhātā, machasaṁ.[PTS 2.] Mā vā ahesunti, syā. 3. Micchādiṭṭhiko, machasaṁ, syā. Sī.Katthaci 4. Paraloko, sī.Katthaci. 5. Samaggatā, machasaṁ.Sī. Katthaci 6. Uppajjanti.Sī 7. Na taṁ adinnaṁ,syā.
[BJT Page 668]
14. Kathañca gahapatayo catubbidhaṁ vācāya dhammacariyā samacariyā hoti? Idha gahapatayo ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti: sabhāgato1 vā parisagato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho4 purisa yaṁ jānāsi taṁ vadehī'ti. So ajānaṁ5 vā āhaṁ na jānāmīti, jānaṁ vā āha jānāmīti, apassaṁ vā āha na passāmīti,6 passaṁ vā āha passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisuṇaṁ vācaṁ7 pahāya pisuṇāya vācāya 8 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samaggakaraṇiṁ vācaṁ9 bhāsitā hoti. Pharusaṁ vācaṁ10 pahāya pharusāya vācāya11 paṭivirato hoti: yāsā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā12 kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. Evaṁ kho gahapatayo catubbidhaṁ vācāya dhammacariyā samacariyā hoti.
15. Kathañca gahapatayo tividhaṁ manasā dhammacariyā samacariyā hoti? Idha gahapatayo ekacco anabhijjhālu hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhitā13 hoti. 'Aho vata yaṁ parassa taṁ mama assā'ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyāpajjhā14anīghā sukhi attānaṁ pariharantū'ti. Sammādiṭṭhi15 kho pana hoti aviparītadassano: 'atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro4 loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evaṁ kho gahapatayo tividhaṁ manasā dhammacariyā samacariyā hoti.
16. Evaṁ dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.17
[page 289]
-----------------------
1. Sabhaggato, syā. Sīmu. Katthaci. 2. Parisaggato, syā. Sīmu. Katthaci. 3. Sakkhiṁ puṭṭho, syā. 4. Evaṁ bho [PTS] sīmu. Katthaci. 5. Na jānaṁ. Sī. 6. Apassāmīti, sī 7. Pisuṇāvācaṁ, sī. Katthaci 8. Pisuṇāvācā,sī.Katthaci 9. Samaggakaraṇīvācaṁ, sī katthaci. 10. Pharusāvācaṁ, sī. Katthaci. 11. Pharusāvācā, sī katthaci. 12 Bhāsitā hoti, syā.13. Nābhijjhātā, machasaṁ [PTS 14.]Abyāpajjā ,machasaṁ.15. Sammādiṭṭhiko kho, machasaṁ syā. Sī.Katthaci 16. Samaggatā, machasaṁ syā. 17. Uppajjanti, sī.
[BJT Page 670]
17. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ vā sahavyataṁ1 upapajjeyyanti,2 ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ vā sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaṁ vā sahavyataṁ1 upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaṁ vā sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā gahapatimahāsālānaṁ vā sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṁ vā sahavyataṁ upapajjeyya taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā cātummahārājikānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā cātummahārājikānaṁ devānaṁ sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā tāvatiṁsānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā tāvatiṁsānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā yāmānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā yāmānaṁ devānaṁ sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā nimmānaratīnaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā nimmānaratīnaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā brahmakāyikānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā brahmakāyikānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā ābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ābhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā parittābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā parittābhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā appamāṇābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā appamāṇābhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā ābhassarānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ābhassarānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā subhānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā subhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā parittasubhānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā parittasubhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā appamāṇasubhānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā appamāṇasubhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā subhakiṇṇakānaṁ 5 devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā subhakiṇṇakānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā vehapphalānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā vehapphalānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā avihānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā avihānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā atappānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā atappānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā sudassānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā sudassānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā sudassīnaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā sudassīnaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā akaniṭṭhakānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā akaniṭṭhakānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
-----------------------
1. Sabyataṁ machasaṁ syā [PTS.]
2. Uppajjeyyanti, sī
3. Ābhānaṁ devānaṁ, machasaṁ [PTS] potthakesu na dissati.
4. Subhānaṁ devānaṁ sīmu.1. Machasaṁ potthakesu na dissati.
5. Subhakiṇhānaṁ, machasaṁ subhakiṇhakānaṁ syā. Subhakiṇṇānaṁ[PTS.]
[BJT Page 672]
20. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyanti. Ṭhānaṁ kho panetaṁ vijjati yaṁ so āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya. Taṁ kissa hetu? Tathā hi so dhammacārī samacārīti.1.
21. Evaṁ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: " abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya. Paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ2 bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhavantaṁ3 gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate"ti.4.
Sāleyyakasuttaṁ paṭhamaṁ.
1.5.2
Verañjaka suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṁ paṭivasanti kenacideva karaṇīyena.
2. Assosuṁ kho verañjakā brāhmaṇagahapatikā. " Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Taṁ kho pana bhavantaṁ5 gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā6 sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ. Kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
------------------------
1. Samacārī, machasaṁ. 2. Evameva, machasaṁ.Syā. 3. Bhagavantaṁ, sī. Katthaci. 4 Saraṇagateti, sī.Katthaci 5. Bhagavantaṁ sī.Katthaci. 6. Abhiññāya katthaci.
[BJT Page 674]
3. Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ [page 291] kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti? Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti?
5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti, dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
6. " Na kho mayaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāma. Sādhu no bhavaṁ gotamo tathā dhammaṁ desetu, yathā mayaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyāmā"ti.
7. Tena hi gahapatayo suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhoti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṁ. Bhagavā etadavoca:
8. Tividhaṁ kho gahapatayo kāyena adhammacārī visamacārī hoti. Catubbidhaṁ vācāya adhammacārī visamacārī hoti. Tividhaṁ manasā adhammacārī visamacārī hoti.
[BJT Page 676]
9. Kathañca gahapatayo tividhaṁ kāyena adhammacārī visamacārī hoti? Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti: yantaṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā adinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti. Evaṁ kho gahapatayo tividhaṁ kāyena adhammacārī visamacārī hoti.
10. Kathañca gahapatayo catubbidhaṁ vācāya dhammacārī visamacārī hoti? Idha gahapatayo ekacco musāvādī hoti: sabhāgato vā parisagato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho purisa yaṁ jānāsi taṁ vadehī'ti. So ajānaṁ5 vā āha jānāmīti, jānaṁ vā āha na jānāmīti, apassaṁ vā āha passāmīti, passaṁ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco kho pana hoti: ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya, iti samaggānaṁ vā bhettā bhintānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusāvāco kho pana hoti: yā sā vācā aṇḍakā1 kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhi saṁvattanikā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpī kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṁ vācaṁ bhāsitā2 akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. Evaṁ kho gahapatayo catubbidhaṁ vācāya adhammacārī visamacārī hoti.
11. Kathañca gahapatayo tividhaṁ manasā adhammacārī visamacārī hoti? Idha gahapatayo ekacco abhijjhālu hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhitā hoti: 'aho vata yaṁ parassa taṁ mama assā'ti.
--------------------------
1.Kaṇḍakā -machasaṁ, 2.Bhāsitā hoti-syā.
[BJT Page 678]
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā, mā vā ahesuṁ iti vā,ti. Micchādiṭṭhi1 kho pana hoti viparītadassano: 'natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evaṁ kho gahapatayo tividhaṁ manasā adhammacārī visamacārī hoti.
12. Evaṁ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
13. Tividhaṁ kho gahapatayo kāyena dhammacārī samacārī hoti. Catubbidhaṁ vācāya dhammacārī samacārī hoti. Tividhaṁ manasā dhammacārī samacārī hoti.
14. Kathañca gahapatayo tividhaṁ kāyena dhammacārī samacārī hoti? Idha gahapatayo ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti: yantaṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, taṁ nādinnaṁ theyyasaṅkhātaṁ nā ādātā hoti. Kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti. Evaṁ kho gahapatayo tividhaṁ kāyena dhammacārī samacārī hoti.
15. Kathañca gahapatayo catubbidhaṁ vācāya dhammacārī samacārī hoti?. Idha gahapatayo ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti: sabhāgato cā parisaggato cā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: 'ehambho purisa, yaṁ jānāsi taṁ vadehī'ti so ajānaṁ vā āha na jānāmīti, jānaṁ vā āha jānāmīti, apassaṁ vā āha na passāmīti, passaṁ vā āha passāmī'ti.-
---------------------
3.Micchādiṭṭhiko- machasaṁ.
[BJT Page 680]
Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti1 kālavādī bhūtavādī attavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā1 kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. Evaṁ kho gahapatayo catubbidhaṁ vācāya dhammacārī samacārī hoti.
16. Kathañca gahapatayo tividhaṁ manasā dhammacārī samacārī hoti? Idha gahapatayo ekacco anabhijjhālu hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhitā hoti: aho vata yaṁ parassa taṁ mama assā'ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyāpajjhā anīghā sukhī attānaṁ pariharantūti. Sammādiṭṭhi2 kho pana hoti aviparītadassano: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samanabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evaṁ kho gahapatayo tividhaṁ manasā dhammacārī samacārī hoti.
17. Evaṁ dhammacariyā samacariyā hetu kho gahapatayo evamidekacce sattā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ vā sahavyataṁ3 upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ vā sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathāhi so dhammacārī samacārī.
-----------------------
1.Bhāsitā hoti - syā 2. Sammādiṭṭhiko - machasaṁ 3. Sahabyataṁ - machasaṁ .Syā.
[BJT Page 682]
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṁ vā sahavyataṁ3 upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṁ vā sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathāhi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā gahapatimahāsālānaṁ vā sahavyataṁ3 upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṁ vā sahavyataṁ upapajjeyya. Taṁ kissa hetu? Tathāhi so dhammacārī samacārī.
19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ' aho vatāhaṁ kāyassa bhedā parammaraṇā cātummahārājikānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā cātummahārājikānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā tāvatiṁsānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā tāvatiṁsānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā yāmānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā yāmānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā nimmānaratīnaṁ devānaṁ sahavyataṁ upapajjeyyanti, ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā nimmānaratīnaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā brahmakāyikānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā brahmakāyikānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
20. Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā ābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ābhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā parittābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā parittābhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā appamāṇābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā appamāṇābhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā ābhassarānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ābhassarānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā subhānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā subhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā parittasubhānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā parittasubhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā appamāṇasubhānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā appamāṇasubhānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā subhakiṇṇakānaṁ1 devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā subhakiṇṇakānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā vehapphalānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā vehapphalānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā avihānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā avihānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā atappānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā atappānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā sudassānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā sudassānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā sudassīnaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā sudassīnaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā akaniṭṭhakānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā akaniṭṭhakānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī 'aho vatāhaṁ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahavyataṁ upapajjeyya.Taṁ kissa hetu? Tathā hi so dhammacārī samacārī.
------------------------
1.Subhakiṇṇakānaṁ- sīmu. Subhakiṇhānaṁ-machasaṁ.
[BJT Page 684]
21. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyanti' ṭhānaṁ kho panetaṁ vijjati yaṁ so āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya. Taṁ kissa hetu? Tathā hi so dhammacārī samacārīti.
22. Evaṁ vutte verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya. Paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammā pakāsito. Ete mayaṁ bhavantaṁ3 gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate"ti.
Verañjakasuttaṁ dutiyaṁ.
1.5.3.
Mahāvedalla suttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṁ patisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ1 vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca:
2. " Duppañño duppaññoti āvuso vuccati. Kittāvatā nu kho āvuso duppaññoti vuccatī" ti?
Nappajānāti nappajānātīti kho āvuso, tasmā duppaññoti vuccati. Kiñca nappajānāti? Idaṁ dukkhanti nappajānāti, ayaṁ dukkhasamudayoti nappajānāti, ayaṁ dukkhanirodhoti nappajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti nappajānāti. Nappajānāti, nappajānātīti kho āvuso, tasmā duppaññoti vuccati.
----------------------
1.Sāraṇiyaṁ,machasaṁ.
[BJT Page 686]
3. Sādhāvusoti kho āyasmā mahākoṭṭhito āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā āyasmantaṁ sāriputtaṁ uttariṁ pañhaṁ āpucchi:
"Paññavā paññavāti āvuso vuccati. Kittāvatā nu kho āvuso paññavāti vuccatī"ti?
Pajānāti pajānātīti kho āvuso, tasmā paññavāti vuccati. Kiñca pajānāti?. Idaṁ dukkhanti pajānāti, ayaṁ dukkhasamudayoti pajānāti, ayaṁ dukkhanirodhoti, pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti pajānāti. Pajānāti pajānātīti kho āvuso, tasmā paññavāti vuccati.
4. "Viññāṇaṁ viññāṇanti āvuso vuccati. Kittāvatā nu kho āvuso viññāṇanti vuccatī"ti?
Vijānāti vijānātīti kho āvuso, tasmā viññāṇanti vuccati. Kiñca vijānāti: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Vijānāti vijānātīti kho āvuso, tasmā viññāṇanti vuccatīti.
5. " Yā cāvuso paññā, yañca viññāṇaṁ ime dhammā saṁsaṭṭhā udāhu visaṁsaṭṭhā, labbhā ca panime dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetunti?
Yā cāvuso paññā yañca viññāṇaṁ ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā. Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetuṁ. Yañcāvuso pajānāti taṁ vijānāti. Yaṁ vijānāti taṁ pajānāti. [page 293] tasmā ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā. Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetunti.
6. "Yā cāvuso paññā, yañca viññāṇaṁ imesaṁ dhammānaṁ saṁsaṭṭhānaṁ no visaṁsaṭṭhānaṁ kiṁ nānākaraṇa"nti?
Yā cāvuso paññā, yañca viññāṇaṁ imesaṁ dhammānaṁ saṁsaṭṭhānaṁ no visaṁsaṭṭhānaṁ paññā bhāvetabbā, viññāṇaṁ pariññeyyaṁ. Idaṁ nesaṁ nānākaraṇanti.
7. " Vedanā vedanāti āvuso vuccati. Kittāvatā nu kho āvuso vedanāti vuccatī"ti.
[BJT Page 688]
Vedeti vedetīti kho āvuso, tasmā vedanāti vuccati kiñca vedeti?. Sukhampi vedeti, dukkhampi vedeti, adukkhamasukhampi vedeti. Vedeti vedetīti kho āvuso, tasmā vedanāti vuccatīti.
8. "Saññā saññāti āvuso vuccati kittāvatā nu kho āvuso saññāti vuccatī"ti?
Sañjānāti sañjānātīti kho āvuso, tasmā saññāti vuccati. Kiñca sañjānāti? Nīlakampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti, sañjānāti sañjānātīti kho āvuso, tasmā saññāti vuccati.
9. " Yā cāvuso vedanā yā ca saññā yañca viññāṇaṁ ime dhammā saṁsaṭṭhā udāhu visaṁsaṭṭhā, labbhā ca panimesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetu"nti?
Yā cāvuso vedanā yā ca saññā yañca viññāṇaṁ ime dhammā saṁsaṭṭhā no visaṁsaṭṭhā. Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetuṁ. Yañcāvuso vedeti taṁ sañjānāti, yaṁ sañjānāti taṁ vijānāti, tasmā ime dhammā sasaṇṭṭhā no visaṁsaṭṭhā. Na ca labbhā imesaṁ dhammānaṁ vinibbhujitvā vinibbhujitvā nānākaraṇaṁ paññāpetunti.
10. "Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṁ neyya"nti?
Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāsoti ākāsānañcāyatanaṁ neyyaṁ, anantaṁ viññāṇanti viññāṇañcāyatanaṁ neyyaṁ, natthi kiñcīti ākiñcaññāyatanaṁ neyyanti.
11. "Neyyaṁ panāvuso dhammaṁ kena pajānātī"ti.
Neyyaṁ kho āvuso dhammaṁ paññācakkhunā pajānātīti.
12. "Paññā panāvuso kimatthiyā"ti?
Paññā kho āvuso abhiññatthā pariññatthā pahānatthāti.
[page 294]
[BJT Page 690]
13. Kati panāvuso paccayā sammādiṭṭhiyā uppādāyāti?
Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso, yoniso ca manasikāro. Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti.
14. Katīhi panāvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca. Paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā cāti?
Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca. Paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā ca: idhāvuso sammādiṭṭhi sīlānuggahītā ca hoti, sutānuggahitā ca hoti, sākacchānuggahītā ca hoti, samathānuggahītā ca hoti, vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṁsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṁsā cāti.
15. Kati panāvuso bhavāti?
Tayo me āvuso bhavā: kāma bhavo rūpabhavo arūpabhavoti.
16. Kathaṁ panāvuso āyatiṁ punabbhavābhinibbatti hotīti?
Avijjānīvaraṇānaṁ kho āvuso sattānaṁ taṇhāsaññojanānaṁ tatra tatrābhinandanā evaṁ āyatiṁ punabbhavābhinibbatti hotīti.
17. Kathaṁ panāvuso āyatiṁ punabbhavābhinibbatti na hotīti?
Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṁ āyatiṁ punabbhavābhinibbatti na hotīti.
18. Katamaṁ panāvuso paṭhamaṁ jhānanti?
Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ vuccatāvuso paṭhamaṁ jhānanti.
19. Paṭhamaṁ panāvuso jhānaṁ kataṅgikanti1?
Paṭhamaṁ kho āvuso jhānaṁ pañcaṅgikaṁ: idhāvuso paṭhamaṁ jhānaṁ samāpannassa bhikkhuno vitakko ca vattati vicāro ca. Pīti ca sukhañca cittekaggatā ca. Paṭhamaṁ kho āvuso jhānaṁ evaṁ pañcaṅgikanti.
------------------------
1. Kati aṅganti, machasaṁ.
[BJT Page 692]
20. Paṭhamaṁ panāvuso jhānaṁ kataṅgavippahīnaṁ kataṅgasamannāgatanti?
Paṭhamaṁ kho āvuso jhānaṁ pañcaṅgavippahīnaṁ pañcaṅgasamannāgataṁ: idhāvuso paṭhamaṁ jhānaṁ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ [page 295] pahīnaṁ hoti, vicikicchā pahīnā hoti. Vitakko ca vattati vicāro ca pīti ca sukhañca cittekaggatā ca. Paṭhamaṁ kho āvuso jhānaṁ evaṁ pañcaṅgavippahīnaṁ pañcaṅgasamannāgatanti.
21. Pañcimānī āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṁ paccanubhonti. Seyyathīdaṁ: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imesaṁ kho āvuso pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ kiṁ paṭisaraṇaṁ, ko ca nesaṁ gocaravisayaṁ paccanubhotīti?
Pañcimānī āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṁ paccanubhonti. Seyyathīdaṁ: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imesaṁ kho āvuso pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ mano ca nesaṁ gocaravisayaṁ paccanubhotīti
22. Pañcimānī āvuso indriyāni seyyathīdaṁ: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imāni kho āvuso pañcindriyāni kiṁ paṭicca tiṭṭhantīti?
Pañcimāni āvuso indriyāni seyyathīdaṁ: cakkhundriyaṁ sotindriyaṁ ghānindriyaṁ jivhindriyaṁ kāyindriyaṁ. Imāni kho āvuso pañcindriyāni āyuṁ paṭicca tiṭṭhantīti?
23. Āyu panāvuso kiṁ paṭicca tiṭṭhatīti.
Āyu usmaṁ paṭicca tiṭṭhatīti
24. Usmā panāvuso kiṁ paṭicca tiṭṭhatīti?
Usmā āyuṁ paṭicca tiṭṭhatīti.
25. Idāneva kho mayaṁ āvuso āyasmato sāriputtassa bhāsitaṁ evaṁ ājānāma: āyu usmaṁ paṭicca tiṭṭhatīti. Idāneva kho mayaṁ āvuso āyasmato sāriputtassa bhāsitaṁ evaṁ ājānāma: usmā āyuṁ paṭicca tiṭṭhatīti. Yathākataṁ panāvuso imassa bhāsitassa attho daṭṭhabboti?
[BJT Page 694]
Tena hāvuso upamaṁ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi āvuso telappadīpassa jhāyato acciṁ paṭicca ābhā paññāyati, ābhaṁ paṭicca acci paññāyati, evameva kho āvuso āyu usmaṁ paṭicca tiṭṭhati. Usmā ca āyuṁ paṭicca tiṭṭhatīti.
26. Teva nu kho āvuso āyusaṅkhārā teva vedanīyā dhammā, udāhu aññe āyusaṅkhārā aññe vedanīyā dhammāti?
Na [page 296] kho āvuso teva āyusaṅkhārā teva vedanīyā dhammā. Teva kho āvuso āyusaṅkhārā abhaviṁsu teva vedanīyā dhammā, nayidaṁ saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅkhārā, aññe vedanīyā dhammā, tasmā saññāvedayitanirodhaṁ samāpannassa bhikkhuno vuṭṭhānaṁ paññāyatīti.
27. Yadā nu kho āvuso imaṁ kāyaṁ kati dhammā jahanti, athāyaṁ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṁ acetananti?.
Yadā kho āvuso imaṁ kāyaṁ tayo dhammā jahanti, āyu usmā ca viññāṇaṁ, athāyaṁ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṁ acetananti?.
28. Yvāyaṁ āvuso mato kālakato, yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, imesaṁ kiṁ nānākaraṇanti?
Yvāyaṁ āvuso mato kālakato tassa kāyasaṅkhārā niruddhā paṭippassaddhā. Vacīsaṅkhārā niruddhā paṭippassaddhā. Cittasaṅkhārā niruddhā paṭippassaddhā. Āyu parikkhīṇo. Usmā vūpasantā. Indriyāni viparibhinnāni. Yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā. Vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā. Āyu aparikkhīṇo. Usmā avūpasantā. Indriyāni vippasannāni. Yvāyaṁ āvuso mato kālakato yo cāyaṁ bhikkhu saññāvedayitanirodhaṁ samāpanno, idaṁ tesaṁ nānākaraṇanti.
29. Kati panāvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti?
[BJT Page 696]
Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpatatiyā: idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti.
30. Kati panāvuso paccayā animittāya cetovimuttiyā samāpattiyāti?
Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyāti.
31. Kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyāti?
Tayo kho āvuso paccayā animittāya cetovimuttiyā [page 297] ṭhitiyā: sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro pubbeva abhisaṅkhāro ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyāti.
32. Kati panāvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti?
Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.
33. Yā cāyaṁ āvuso appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā ceto vimutti, ime dhammā nānaṭṭhā ceva nānābyañjanā ca, udāhu ekaṭṭhā byañjanameva nānanti.?
[BJT Page 698]
Yā cāyaṁ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti, yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānaṭṭhā ceva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekaṭṭhā byañjanameva nānaṁ.
34. Katamo cāvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānaṭṭhā ceva nānābyañjanā ca?
Idhāvuso bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaṁ vuccatāvuso appamāṇā ceto vimutti.
Katamā cāvuso ākiñcaññā cetovimutti?
Idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ vuccatāvuso ākiñcaññā cetovimutti.
Katamā cāvuso suññatācetovimutti?
Idhāvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññamidaṁ attena vā attaniyena [page 298] vāti . Ayaṁ vuccatāvuso suññatā cetovimutti.
Katamā cāvuso animittā cetovimutti?
Idhāvuso bhikkhu sabbanimittānaṁ amanasikārā animittaṁ ceto samādhiṁ upasampajja viharati. Ayaṁ vuccatāvuso animittā cetovimutti.
Ayaṁ kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā nānāṭṭhā ceva nānābyañjanā ca.
[BJT Page 700]
35. Katamo cāvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekaṭṭhā byañjanameva nānaṁ?
Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho āvuso appamāṇā ceto vimuttiyo, akuppā tāsaṁ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena.
Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho āvuso ākiñcaññā cetovimuttiyo, akuppā tāsaṁ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena.
Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṁ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena suññā mohena.
Ayaṁ kho āvuso pariyāyo yaṁ pariyāyaṁ āgamma ime dhammā ekaṭṭhā, byañjanameva nānanti.
Idamavocāyasmā sāriputto. Attamano āyasmā mahā koṭṭhito āyasmato sāriputtassa bhāsitaṁ abhinandīti.
[page 299]
Mahāvedallasuttaṁ tatiyaṁ.
[BJT Page 702]
1.5.4
Cūḷavedalla suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkami. Upasaṅkamitvā dhammadinnaṁ bhikkhuniṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho visākho upāsako dhammadinnaṁ bhikkhuniṁ etadavoca:
1. Sakkāyo sakkāyoti ayye vuccati. Katamo nu kho ayye sakkāyo vutto bhagavatāti?
Pañca kho ime āvuso visākha upādānakkhandhā sakkāyo vutto bhagavatā. Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.
2. Sādhu ayyeti kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā dhammadinnaṁ bhikkhuniṁ uttariṁ pañhaṁ āpucchi: sakkāyasamudayo sakkāyasamudayoti ayye vuccati. Katamo nu kho ayye sakkāyasamudayo vutto bhagavatāti?
Yāyaṁ āvuso visākha taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī. Seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā. Ayaṁ kho āvuso visākha sakkāyasamudayo vutto bhagavatāti.
3. Sakkāyanirodho sakkāyanirodhoti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto bhagavatāti?
Yo kho āvuso visākha tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṁ kho āvuso visākha sakkāyanirodho vutto bhagavatāti.
4. Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminīpaṭipadāti ayye vuccati. Katamā nu kho ayye sakkāyanirodhagāminīpaṭipadā vuttā bhagavatāti?
[BJT Page 704]
Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminīpaṭipadā vuttā bhagavatā seyyathīdaṁ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhiti.
5. Taññeva nu kho ayye upādānaṁ te ca pañcupādānakkhandhā, udāhu aññaṁ nu kho pañcahupādānakkhandhehi upādānanti?
Na kho āvuso visākha taññeva upādānaṁ, teva pañcupādānakkhandhā, [page 300] napi aññatra pañcahupādānakkhandhehi upādānaṁ yo kho āvuso visākha pañcasupādānakkhandhesu chandarāgo, taṁ tattha upādānanti.
6. Kathaṁ panayye sakkāyadiṭṭhi hotīti?
Idhāvuso visākha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ saññaṁ attato samanupassati, saññā vantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho āvuso visākha sakkāyadiṭṭhi hotīti.
7. Kathaṁ panayye sakkāyadiṭṭhi na hotīti?.
Idhāvuso visākha sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, vedanāya vā attānaṁ na saññaṁ attato samanupassati, na saññā vantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ.Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Evaṁ kho āvuso visākha sakkāyadiṭṭhi na hotīti.
[BJT Page 706]
8. Katamo panayye ariyo aṭṭhaṅgiko maggoti?
Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhīti.
9. Ariyo panayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhatoti?
Ariyo kho āvuso visākha aṭṭhaṅgiko maggo [page 301] saṅkhatoti.
10. Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahītoti?
Na kho āvuso visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā. Tīhi ca kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto: yā cāvuso visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītāti.
11. Katamo panayye samādhi. Katamo samādhinimittā, katamo samādhiparikkhārā, katamā samādhibhāvanāti?
Yā kho āvuso visākha cittassa ekaggatā ayaṁ samādhi. Cattāro satipaṭṭhānā samādhinimittā. Cattāro sammappadhānā samādhiparikkhārā. Yā tesaṁyeva dhammānaṁ āsevanā bhāvanā bahulīkammaṁ, ayaṁ tattha samādhi bhāvanāti.
12. Kati panayye saṅkhārāti?
Tayome āvuso visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti.
13. Katamo panayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāroti?
Assāsapassāsā kho āvuso visākha kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cittasaṅkhāroti.
[BJT Page 708]
14. Kasmā panayye assāsapassāsā kāyasaṅkhāro? Kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāroti?
Assāsapassāsā kho āvuso visākha kāyikā ete dhammā kāyapaṭibaddhā. Tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho āvuso visākha vitakketvā vicāretvā pacchā vācaṁ bhindati. Tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā. Tasmā saññā ca vedanā ca cittasaṅkhāroti.
15. Kathaṁ ca panayye saññāvedayitanirodhasamāpatti hotīti?
Na kho āvuso visākha saññāvedayitanirodhaṁ samāpajjantassa bhikkhuno evaṁ hoti: ahaṁ saññāvedayitanirodhaṁ samāpajjissanti vā, ahaṁ saññāvedayitanirodhaṁ samāpajjāmīti vā, ahaṁ saññāvedayitanirodhaṁ samāpannoti vā. Atha khvāssa pubbeva tathā cittaṁ bhāvitaṁ hoti yantaṁ tathattāya upanetīti.
16. Saññāvedayitanirodhaṁ [page 302] samāpajjantassa panayye bhikkhuno katame dhammā paṭhamaṁ nirujjhanti: yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadivā cittasaṅkhāroti?
Saññāvedayitanirodhaṁ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṁ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti.
17. Kathaṁ panayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṁ hoti?
Na kho āvuso visākha, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṁ hoti: ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā, ahaṁ saññāvedayita nirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṁ saññāvedayitanirodhasamāpattiyā vuṭṭhitoti vā. Atha khvāssa pubbeva tathā cittaṁ bhāvitaṁ hoti yantaṁ tathattāya upanetīti.
[BJT Page 710]
18. Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panayye bhikkhuno katame dhammā paṭhamaṁ uppajjanti, yadi vā kāyasaṅkhāro, yadivā vacīsaṅkhāro, yadi vā cittasaṅkhāroti?
Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso visākha bhikkhuno paṭhamaṁ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti.
19. Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ panayye bhikkhuṁ kati phassā phusantīti?
Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṁ kho āvuso visākha bhikkhuṁ tayo phassā phusanti: suññato phasso, animitto phasso, appaṇihito phassoti.
20. Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panayye bhikkhuno kinninnaṁ cittaṁ hoti kimpoṇaṁ kimpabbhāranti?
Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāranti.
21. Kati panayye vedanāti?
Tisso kho imā āvuso visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanāti.
22. Katamā panayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanāti?.
Yaṁ kho āvuso visākha kāyikaṁ vā cetasikaṁ vā sukhaṁ sātaṁ vedayitaṁ, ayaṁ sukhā vedanā. Yaṁ kho āvuso visākha kāyikaṁ vā cetasikaṁ vā dukkhaṁ asātaṁ vedayitaṁ, ayaṁ dukkhā vedanā. Yaṁ kho āvuso visākha kāyikaṁ vā cetasikaṁ vā nevasātaṁ nāsātaṁ vedayitaṁ, ayaṁ adukkhamasukhā [page 303] vedanāti.
23. Sukhā panayye vedanā kiṁsukhā, kiṁdukkhā? Dukkhā vedanā kiṁdukkhā kiṁsukhā? Adukkhamasukhā vedanā kiṁsukhā kiṁdukkhāti?.
[BJT Page 712]
Sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhāti.
24. Sukhāya panayye vedanāya kiṁ anusayo anuseti? Dukkhāya vedanāya kiṁ anusayo anuseti? Adukkhamasukhāya vedanāya kiṁ anusayo anusetīti?
Sukhāya kho āvuso visākha vedanāya rāgānusayo anuseti. Dukkhāya vedanāya paṭighānusayo anuseti. Adukkhamasukhāya vedanāya avijjānusayo anusetīti.
25. Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti? Sabbāya dukkhāya vedanāya paṭighānusayo anuseti? Sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti?
Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya dukkhāya vedanāya paṭighānusayo anuseti. Na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti,
26. Sukhāya panayye vedanāya kiṁ pahātabbaṁ? Dukkhāya vedanāya kiṁ pahātabbaṁ? Adukkhamasukhāya vedanāya kiṁ pahātabbanti?
Sukhāya kho āvuso visākha vedanāya rāgānusayo pahātabbo . Dukkhāya vedanāya paṭighānusayo pahātabbo. Adukkhamasukhāya vedanāya avijjānusayo pahātabboti.
27. Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo? Sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo ? Sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabboti?
Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo. Na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo.Na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.
[BJT Page 714]
Idhāvuso visākha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja virahati. Rāgaṁ tena pajahati. Na tattha rāgānusayo anuseti.
Idhāvuso visākha bhikkhu iti paṭisañcikkhati: 'kudassu nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi, yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ [page 304] upaṭṭhāpayato uppajjati, pihappaccayā domanassaṁ. Paṭighaṁ tena pajahati. Na tattha paṭighānusayo anuseti.
Idhāvuso visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Avijjaṁ tena pajahati. Na tattha avijjānusayo anusetīti.
28. Sukhāya panayye vedanāya kiṁ paṭibhāgoti?.
Sukhāya kho āvuso visākha vedanāya dukkhā vedanā paṭibhāgoti.
29. Dukkhāya panayye vedanāya kiṁ paṭibhāgoti?
Dukkhāya kho āvuso visākha vedanāya sukhā vedanā paṭibhāgoti.
30. Adukkhamasukhāya panayye vedanāya kiṁ paṭibhāgoti?
Adukkhamasukhāya kho āvuso visākha vedanāya avijjā paṭibhāgoti.
31. Avijjāya panayye kiṁ paṭibhāgoti?
Avijjāya kho āvuso visākha vijjā paṭibhāgoti.
32. Vijjāya panayye kiṁ paṭibhāgoti?
Vijjāya kho āvuso visākha vimutti paṭibhāgoti.
33. Vimuttiyā panayye kiṁ paṭibhāgoti?
Vimuttiyā kho āvuso visākha nibbānaṁ paṭibhāgoti.
[BJT Page 716]
34. Nibbānassa panayye kiṁ paṭibhāgoti?
Accasarāvuso1 visākha pañhaṁ. Nāsakkhi pañhānaṁ pariyantaṁ gahetuṁ. Nibbānogadhaṁ hi āvuso visākha brahmacariyaṁ nibbāna parāyanaṁ nibbāna pariyosānaṁ. Ākaṅkhamāno ca tvaṁ2 āvuso visākha bhagavantaṁ upasaṅkamitvā etamatthaṁ puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṁ dhāreyyāsīti.
Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā saddhiṁ kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.
Evaṁ vutte bhagavā visākhaṁ upāsakaṁ etadavoca: paṇḍitā visākha dhammadinnā bhikkhunī, mahāpaññā visākha dhammadinnā bhikkhunī. Mamañcepi tvaṁ visākha etamatthaṁ puccheyyāsi, ahampi taṁ evamevaṁ3 byākareyyaṁ [page 305] yathā taṁ dhammadinnāya bhikkhuniyā byākataṁ. Eso cevetassa4 attho. Evametaṁ dhārehīti.
Idamavoca bhagavā. Attamano visākho upāsako bhagavato bhāsitaṁ abhinandīti.
Cūḷavedallasuttaṁ catutthaṁ
-------------------------
1. Accayāsi āvuso, machasaṁ 2. Ākaṅkhamāno tvaṁ,sī 3. Evameva,syā, 4. Eso vetassa, syā.
[BJT Page 718]
1.5.5.
Cūḷadhammasamādāna suttaṁ
1. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Cattārimāni bhikkhave dhammasamādānāni. Katamāni cattāri?
Atthi bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
3. Katamañca bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ?
Santi bhikkhave eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: natthi kāmesu dosoti. Te kāmesu pātavyataṁ1 āpajjanti te kho moḷibaddhāhi2 paribbājikāhi paricārenti. Te evamāhaṁsu: 'kiṁ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññāpenti3? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso'ti. Te kāmesu pātavyataṁ āpajjanti. Te kāmesu pātavyataṁ āpajjitvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.4 Te tattha dukkhā tippā5 kaṭukā vedanā vediyanti. Te evamāhaṁsu: 'idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññāpenti imehi6 mayaṁ kāmahetu [page 306] kāmanidānaṁ dukkhā tippā kaṭukā vedanā vediyāmā'ti.
Seyyathāpi bhikkhave gimhānaṁ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṁ bhikkhave māluvābījaṁ aññatarasmiṁ sālamūle nipateyya, atha kho bhikkhave yā tasmiṁ sāle adhivatthā devatā sā bhītā saṁviggā santāsaṁ āpajjeyya. Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā saṅgamma samāgamma evaṁ samassāseyyuṁ:
-----------------------
1. Pātabyataṁ, machasaṁ. Syā.[PTS 2.] Te moḷibandhāhi, syā. 3. Paññāpenti, machasaṁ. 4. Uppajjanti, sī. 5. Tibbā kharā, machasaṁ 6. Kāmehi, sī,katthaci.
[BJT Page 720]
'Mā bhavaṁ bhāyi, mā bhavaṁ bhāyi. Appeva nāmetaṁ māluvā bījaṁ moro vā gileyya, mago vā1 khādeyya, davaḍāho2 vā ḍaheyya, vanakammikā vā uddhareyyuṁ, upacikā vā udrabheyyuṁ3, abījaṁ vā panassā'ti. Atha kho taṁ bhikkhave māluvābījaṁ neva moro gileyya, na mago khādeyya, na davaḍāho ḍaheyya, na vanakammikā uddhareyyuṁ, na upacikā udrabheyyuṁ, bījaṁva4 panassa. Taṁ pāvussakena meghena abhippavaṭṭhaṁ sammadeva virūḷheyya. Sāssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṁ sālaṁ upaniseveyya.
Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya evamassa: " kiṁsu nāma te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā māluvābīje anāgatabhayaṁ sampassamānā saṅgamma samāgamma evaṁ samassāsesuṁ: mā bhavaṁ bhāyi. Mā bhavaṁ bhāyi. Appeva nāmetaṁ māluvābījaṁ moro vā gileyya [page 307] mago vā khādeyya davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṁ, upacikā vā udrabheyyuṁ, abījaṁ vā panassāti. Sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso"ti. Sā taṁ sālaṁ anuparihareyya, sā taṁ sālaṁ anupariharitvā upari viṭabhiṁ kareyya, upari viṭabhiṁ karitvā oghanaṁ janeyya, oghanaṁ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho bhikkhave tasmiṁ sāle adhivatthāya devatāya evamassa: "idaṁ kho te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā māluvābīje anāgatabhayaṁ sampassamānā saṅgamma samāgamma evaṁ samassāsesuṁ: mā bhavaṁ bhāyi, mā bhavaṁ bhāyi. Appeva nāmetaṁ māluvābījaṁ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṁ upacikā vā udrabheyyuṁ, abījaṁ vā panassāti, yañcāhaṁ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmī"ti.
Evameva kho bhikkhave santi eke samaṇa brāhmaṇā evaṁ vādino evaṁ diṭṭhino: natthi kāmesu dosoti. Te kāmesu pātavyataṁ āpajjanti. Te moḷibaddhāhi paribbājikāhi paricārenti. Te evamāhaṁsu:
----------------------
1.Mīgo, syā. Sī katthaci 2. Vanadāho, machasaṁ 3. Udraheyyuṁ. Sī.Katthaci 4. Bīja, machasaṁ bījañca, syā. Bījaṁ vā, sī.
[BJT Page 722]
Kiṁ - suṁ nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññāpenti? 'Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso'ti. Te kāmesu pātavyataṁ āpajjanti. Te kāmesu pātavyataṁ āpajjitvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṁsu: idaṁ kho bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu. Kāmānaṁ pariññaṁ paññāpenti. Ime hi mayaṁ kāmahetu kāmanidānā dukkhā tippā kaṭukā vedanā vediyāmā'ti. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.
4. Katamañca bhikkhave dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ?
Idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano. Na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṁ na uddissakaṭaṁ na nimantaṇaṁ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ. Na suraṁ na merayaṁ na thusodakaṁ pibati. -
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
[BJT Page 724]
So sākabhakkho [page 308] vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho1 vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti. Vanamūlaphalāhāro vā yāpeti pavattaphalabhojī.
So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṁsukūlānipi dhāreti tirīṭānipi dhāreti ajinānipi2 dhāreti ajinakkhipampi3 dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vāḷakambalampi dhāreti ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto.4 Ukkuṭikopi hoti ukkuṭikappadhānānuyogamanuyutto,5 kaṇṭakāpassayikopi hoti. Kaṇṭakāpassaye seyyaṁ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.
Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. So kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.6 Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ.
6. Katamañca bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipakaṁ?
Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti. So abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ7 paṭisaṁvedeti. Pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ7 paṭisaṁvedeti. So sahāpi dukkhena sahāpi domanassena8 assumukho9 rudamāno10 paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati. So kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhā āyatiṁ sukhavipākaṁ.
7. Katamañca bhikkhave dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ?
--------------------------
1. Gaddula, sī, 2.Ajinampi, machasaṁ, ajjinānipi, syā. 3. Ajanakkhīkampi, sī. Ajjinakkhipampi, syā. 4. Āsanapaṭikkhittopi, syā. 5. Ukkuṭikappadhānamanuyutto, sī, katthaci. 6. Uppajjati, sī. 7. Dukkhadomanassaṁ, sī. Katthaci. 8. Domanassena puṭṭho samāno, syā. 9. Assumukhopi, machasaṁ. Syā. 10. Rodamāno,syā.
[BJT Page 726]
Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pakatiyā na tibbamohajātiko [page 309] hoti, so na abhikkhaṇaṁ mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ1 upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyaṁ ācikkhanti 'upekkhako2 satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthaṅgamā3 adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
Imāni kho bhikkhave cattāri dhammasamādānānīti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Cūḷadhammasamādānasuttaṁ pañcamaṁ.
------------------------
1.Dutiyajjhānaṁ - pe -catujjhānaṁ,syā. 2. Upekhako, machasaṁ. Syā. [PTS 3.] Atthagamā, machasaṁ.
[BJT Page 728]
1.5.6
Mahādhammasamādānasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Yebhuyyena bhikkhave sattā evaṁ kāmā evaṁ chandā evaṁ adhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṁ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. Tesaṁ bhikkhave sattānaṁ evaṁ kāmānaṁ evaṁ chandānaṁ evaṁ adhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Tatra tumhe bhikkhave1 kaṁ hetuṁ paccethāti2. " Bhagavaṁmūlakā [page 310] no bhante dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata bhante3 bhagavantaṁyeva4 paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī"ti. Tena hi bhikkhave suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
3. Idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sevitabbe dhamme na jānāti, asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti, abhajitabbe dhamme na jānāti.So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati, bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti. Taṁ kissa hetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ aviddasuno.
-----------------------
1. Tatra bhikkhave, sī 2. Taṁ kissahetu, syā 3. Sādhu bhante, sī 4. Bhagavantaññeva, mū .Sī machasaṁ. Syā [PTS.]
[BJT Page 730]
4. Sutavā ca kho bhikkhave ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sapapurisadhamme suvinīto sevitabbe dhamme pajānāti1 asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti. So sevitabbe dhamme pajānanto2 asevitabbe dhamme pajānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati, sevitabbe dhamme sevati. Abhajitabbe dhamme na bhajati, bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissa hetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ viddasuno.
5. Cattārimāni bhikkhave dhammasamādānāni. Katamāni cattāri?
Atthi bhikkhave dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkha vipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. Atthi bhikkhave [page 311] dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. Atthi bhikkhave dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
6. Tatra bhikkhave yadidaṁ3 dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ, taṁ avidvā4 avijjāgato yathābhūtaṁ nappajānāti. Idaṁ kho dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākanti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ aviddasuno.
7. Tatra bhikkhave yadidaṁ3 dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ, taṁ avidvā4 avijjāgato yathābhūtaṁ nappajānāti. Idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākanti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissa hetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ aviddasuno.
------------------------
1. Jānāti, machasaṁ. Syā 2. Jānanto, machasaṁ. Syā 3. Yamidaṁ, machasaṁ. Syā[PTS. 4.] Aviddhā, syā. 5.Aviddasunoti, syā.
[BJT Page 732]
8. Tatra bhikkhave yadidaṁ3 dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ avidvā2 avijjāgato yathābhūtaṁ nappajānāti. Idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākanti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ aviddasuno.
9. Tatra bhikkhave yadidaṁ3 dhammasamādānaṁ paccuppanna sukhañceva āyatiñca sukhavipākaṁ,3 taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti. Idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākanti. Taṁ avidvā avijjāgato yathābhūtaṁ appajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ aviddasuno.
10. Tatra bhikkhave yadidaṁ dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ, taṁ vidvā4 vijjāgato yathābhūtaṁ pajānāti. Idaṁ kho dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākanti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato taṁ parivajjayato [page 312] aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ viddasuno.
11. Tatra bhikkhave yadidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ, taṁ vidvā vijjāgato yathābhūtaṁ pajānāti. Idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākanti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ na sevati, taṁ parivajjeti. Tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ viddasuno.
------------------------
1.Yamidaṁ, machasaṁ. Syā [PTS. 2.] Aviddhā, syā. 3. Sukhavipākanti, machasaṁ 4. Viddhā, syā 5. Viddasunoti, syā.
[BJT Page 734]
12. Tatra bhikkhave yadidaṁ3 dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ vidvā4 vijjāgato yathābhūtaṁ pajānāti. Idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākanti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ viddasuno.
13. Tatra bhikkhave yadidaṁ3 dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ, taṁ vidvā4 vijjāgato yathābhūtaṁ pajānāti. Idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākanti. Taṁ vidvā vijjāgato yathābhūtaṁ pajānanto taṁ sevati, taṁ na parivajjeti. Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṁ kissahetu? Evaṁ hetaṁ bhikkhave hoti yathā taṁ viddasuno.
[page 313]
14. Katamañca bhikkhave dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ?
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti. Kāmesu micchācārapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena musāvādī hoti. Musāvādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena pisunāvāco2 hoti. Pisunāvācapaccayā ca3 dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena pharusāvāvo4 hoti pharusāvācapaccayā ca5 dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena samphappalāpī hoti. Samphappalāpapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena abhijjhālu hoti. Abhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena byāpannacitto hoti. Byāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti. Micchādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. So kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati6. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ.
------------------------
1. Viddhā, syā 2.Pisuṇavāco, machasaṁ, syā. 3. Pisuṇāvācāpaccayā, sīmu. Pisuṇavācāpaccayā, machasaṁ syā. 4. Pharusavāco, machasaṁ. Syā 5. Pharusāvācapaccayā, sīmu. Pharusavācāpaccayā, machasaṁ. Syā. 6 Uppajjati, sī.
[BJT Page 736]
15. Katamañca bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ?
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti. Pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena musāvādī hoti. Musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena pisunāvāco1 hoti. Pisunāvācapaccayā [page 314] ca2 sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena pharusāvāco3 hoti. Pharusāvācapaccayā4 ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena samphappalāpī hoti. Samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena abhijjhālu hoti. Abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena byāpannacitto hoti. Byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti. Micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. So kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.
16. Katamañca bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ?
Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti. Pāṇātipātā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti. Adinnādānā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti. Kāmesu micchācārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti. Musāvādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena pisunāya vācāya5 paṭivirato hoti. Pisunāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena pharusāya vācāya6 paṭivirato hoti. Pharusāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti. Samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.-
--------------------------
1.Pisuṇavāco, machasaṁ.Syā 2. Pisuṇāvācāpaccayā. Sīmu. Pisuṇavācā paccayā, machasaṁ syā. 3. Pharusavāco, machasaṁ syā 4. Pharusāvācāpaccayā, sīmu. Pharusavāpaccayā, machasaṁ syā 5. Pisuṇāvācā, sīmu. 6. Pharusāvācā, sīmu.
[BJT Page 738]
Sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti. Anabhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti. Abyāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. Sahāpi [page 315] dukkhena sahāpi domanassena sammādiṭṭhi hoti. Sammādiṭṭhipaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti. So kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati.1 Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.
17. Katamañca bhikkhave dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ?
Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti. Pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti. Adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti. Kāmesu micchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti. Musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena pisunāya vācāya2 paṭivirato hoti. Pisunāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena pharusāya vācāya3 paṭivirato hoti. Pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti. Samphalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena anabhijjhālu hoti. Anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁ vedeti. Sahāpi sukhena sahāpi somanassena abyāpannacitto hoti. Abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. Sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti. Sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti. So kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Idaṁ vuccati bhikkhave dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
Imāni kho bhikkhave cattāri dhammasamādānāni.
18. Seyyathāpi bhikkhave tittakālāpu4 visena saṁsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tamenaṁ evaṁ vadeyyuṁ: 'ambho purisa, ayaṁ tittakālāpuvisena saṁsaṭṭho. Sace ākaṅkhasi piva 5. [page 316] tassa te pivato6 ceva nacchādessati vaṇṇenapi gandhenapi rasenapi. -
------------------------
1. Uppajjati. Sī 2. Pisuṇāvāca,sī - katthaci 3. Pharusāvācā, sī katthaci. 4. Tittakālābu, machasaṁ[PTS] sī.Katthaci. Tittikālābū, syā. 5. Pīpa,sīmu. 6. Pi to, sīmu.
[BJT Page 740]
Pivitvā1 ca pana maraṇaṁ vā nigacchasi2 maraṇamattaṁ vā dukkhanti. So taṁ apaṭisaṅkhāya3 piveyya, na paṭinissajjeyya.4 Tassa taṁ pivato ceva nacchādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yamidaṁ 5 ,dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ.(1)
19. Seyyathāpi bhikkhave āpānīyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkha paṭikkūlo. Tamenaṁ evaṁ vadeyyuṁ: 'ambho purisa, ayaṁ āpānīyakaṁso6 vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho. Sace ākaṅkhasi piva. Tassa te pivato hi kho chādessati vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana maraṇaṁ vā nigacchasi maraṇamattaṁ vā dukkhanti. So taṁ apaṭisaṅkhāya piveyya, na paṭinissajjeyya. Tassa taṁ pivato hi kho chādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.(2)
20. Seyyathāpi bhikkhave pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ, atha puriso āgaccheyya paṇḍurogī. Tamenaṁ evaṁ vadeyyuṁ: 'ambho purisa, idaṁ pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ. Sace ākaṅkhasi piva. Tassa te pivato hi kho nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī'ti. So taṁ paṭisaṅkhāya piveyya na paṭinissajjeyya. Tassa taṁ pivato hi kho nacchādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana sukhī assa. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.(3)
21. Seyyathāpi bhikkhave dadhi ca madhu ca sappi ca7 phāṇitañca ekajjhaṁ saṁsaṭṭhaṁ. Atha puriso āgaccheyya lohitapakkhandiko. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, [page 317] imaṁ dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṁ saṁsaṭṭhaṁ, sace ākaṅkhasi piva. Tassa te pivato ceva chādessati vaṇṇenapi gandhenapi rasenapi pivitvā ca pana sukhī bhavissasīti. So taṁ paṭisaṅkhāya piveyya, na paṭinissajjeyya.4 Tassa taṁ pivato ceva chādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana sukhī assa. Tathūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.(4)
-----------------------
1. Pītvā, sīmu. 2. Niggacchasi, syā. 3. Appaṭisaṅkhāya, machasaṁ syā. 4.Nappaṭinissajjeyya, sī machasaṁ syā.[PTS. 5.] Yadidaṁ, syā. 6. Āpāniyaka so, syā 7. Dadhiñca madhuñca sapapiñca,sīmu.
[BJT Page 742]
22. Seyyathāpi bhikkhave vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsati ca tapati ca virocati ca, evameva kho bhikkhave yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ, tadaññe1 puthusamaṇabrāhmaṇaparappavāde abhivihacca bhāsati ca tapati ca virocati cāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Mahādhammasamādānasutta1 chaṭṭhaṁ.
------------------------
1. Tadaññe ca, sī.Katthaci.
[BJT Page 744]
1.5.7.
Vīmaṁsakasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Vīmaṁsakena bhikkhave bhikkhunā parassa cetopariyāyaṁ ajānantena tathāgate samannesanā kātabbā 'sammāsambuddho vā no vā' iti viññāṇāyāti.
"Bhagavaṁmūlakā no bhante dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu vata bhante bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantīti.".1.
Tena hi bhikkhave suṇātha, sādhukaṁ manasi karotha, [page 318] bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
3. Vīmaṁsakena bhikkhave bhikkhunā parassa cetopariyāyaṁ ajānantena dvīsu dhammesu tathāgato samannesitabbo: cakkhusotaviññeyyesu dhammesu-
Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṁvijjanti vā te tathāgatassa no vā'ti. Tamenaṁ samannesamāno evaṁ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṁvijjantī 'ti.(1)
Yato naṁ samannesamāno evaṁ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṁvijjantīti. Tato naṁ uttariṁ samannesati: ye vītimissā2 cakkhusotaviññeyyā dhammā, saṁvijjanti vā te tathāgatassa no vā'ti. Tamenaṁ samannesamāno evaṁ jānāti: ye vītimissā2 cakkhusotaviññeyyā dhammā, na te tathāgatassa saṁvijjantīti.(2)
-------------------------
1. Dhārissantīti, machasaṁ, 2. Vetimissā, sī. Katthaci.
[BJT Page 746]
Yato naṁ samannesamāno evaṁ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṁvijjantīti. Tato naṁ uttariṁ samannesati: ye vodātā cakkhusotaviññeyyā dhammā, saṁvijjanti vā te tathāgatassa no vāti. Tamenaṁ samannesamāno evaṁ jānāti: ye vodātā cakkhusotaviññeyyā dhammā, saṁvijjanti te tathāgatassāti.(3)
Yato naṁ samannesamāno evaṁ jānāti: ye vodātā cakkhusotaviññeyyā dhammā, saṁvijjanti te tathāgatassāti. Tato naṁ uttariṁ samannesati: dīgharattaṁ samāpanno ayamāyasmā1 imaṁ kusalaṁ dhammaṁ, udāhu ittarasamāpannoti. Tamenaṁ samannesamāno evaṁ jānāti: dīgharattaṁ samāpanno ayamāyasmā imaṁ kusalaṁ dhammaṁ, nāyamāyasmā ittarasamāpannoti.(4)
Yato naṁ samannesamāno evaṁ jānāti: dīgharattaṁ samāpanno ayamāyasmā imaṁ kusalaṁ dhammaṁ, nāyamāyasmā ittarasamāpannoti. Tato naṁ uttariṁ samannesati: ñattajjhāpanno 2 ayamāyasmā bhikkhu yasampatto,3 saṁvijjantassa idhekacce ādīnavāti.
"Na tāva bhikkhave bhikkhuno idhekacce ādīnavā saṁvijjanti yāva na ñattajjhāpanno2 hoti yasampatto3. Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto, athassa idhekacce ādīnavā saṁvijjanti."
Tamenaṁ samannesamāno evaṁ jānāti. Ñattajjhāpanno2 ayamāyasmā bhikkhu yasampatto,3 nāssa idhekacce ādīnavā saṁvijjantīti,(5)
Yato naṁ samannesamāno evaṁ jānāti: ñattajjhāpanno [page 319] ayamāyasmā bhikkhu yasampatto, nāssa idhekacce ādīnavā saṁvijjantīti tato naṁ uttariṁ samantesati: abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tamenaṁ samannesamāno evaṁ jānāti: abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti.(6)
------------------------
1.Ayaṁ ayasmā, sī. 2. Ñātajjhāpanto, syā. 3. Yasappatto,
[BJT Page 748]
Tañce bhikkhave bhikkhuṁ pare evaṁ puccheyyuṁ: " ko panāyasmato ākārā ke anvayā yenāyasmā evaṁ vadeti:1 abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassā"ti. Sammā byākaramāno2 bhikkhave bhikkhu evaṁ byākareyya:3 tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto, ye ca tattha sugatā, ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idhekacce āmisesu sandissanti, ye ca idhekacce āmisena anupalittā, nāyamāyasmā taṁ tena avajānāti. Sammukhā kho pana me taṁ bhagavato sutaṁ sammukhā paṭiggahītaṁ: " abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā"ti.
4. Tatra bhikkhave tathāgatova uttariṁ paṭipucchitabbo:
" Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṁvijjanti vā te tathāgatassa no vā"ti. Byākaramāno bhikkhave tathāgato evaṁ byākareyya: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te tathāgatassa saṁvijjantīti.(1)
"Ye vītimissā cakkhusotaviññeyyā dhammā, saṁvijjanti vā te tathāgatassa no vā'ti. Byākaramāno bhikkhave tathāgato evaṁ byākareyya: ye vītimissā cakkhusotaviññeyyā dhammā na te tathāgatassa saṁvijjantīti.(2)
"Ye vodātā cakkhusotaviññeyyā dhammā, saṁvijjanti vā te tathāgatassa no vā'ti. Byākaramāno bhikkhave tathāgato evaṁ byākareyya: ye vodātā cakkhusotaviññeyyā dhammā saṁvijjanti te tathāgatassa etapathohamasmi4 etagocaro, no ca tena tammayoti(3)
-------------------------
1. Vadesi, sīmu, machasaṁ. 2. Vyākaramāno, sī. 3. Vyākareyya, sī 4. Etāpathohamasmi- itipi pāṭho, aṭṭhakathā.
[BJT Page 750]
5. Evaṁ vādiṁ kho bhikkhave satthāraṁ arahati sāvako upasaṅkamituṁ dhammasavaṇāya. Tassa satthā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ. Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ, tathā tathā so tasmiṁ dhamme abhiññāya idhekaccaṁ dhammaṁ [page 320] dhammesu niṭṭhaṁ gacchati, satthari pasīdati: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.
6. Tañca bhikkhave bhikkhuṁ pare evaṁ puccheyyuṁ: ke panāyasmato ākārā ke anvayā yenāyasmā evaṁ vadeti: sammā sambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti. Sammā byākaramāno bhikkhave bhikkhu evaṁ byākareyya: idhāhaṁ āvuso yena bhagavā tenupasaṅkamiṁ dhammasavaṇāya. Tassa me bhagavā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ. Yathā yathā me āvuso bhagavā dhammaṁ deseti uttaruttariṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ, tathā tathāhaṁ tasmiṁ dhamme abhiññāya idhekaccaṁ dhammaṁ dhammesu niṭṭhamagamaṁ, satthari pasīdiṁ: sammā sambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
7. Yassa kassa ci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṁ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.
Evaṁ kho bhikkhave tathāgate dhammasamannesanā hoti. Evañca pana tathāgato dhammatāsusamanniṭṭho hotīti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Vīmaṁsakasuttaṁ sattamaṁ.
[BJT Page 752]
1.5.8.
Kosambīyasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Tena kho samayena kosambiyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṁ saññapenti, na ca saññattiṁ upenti, na ca aññamaññaṁ nijjhāpenti, na ca nijjhattiṁ upenti.
2. Atha kho [page 321] aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: idha bhante kosambiyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṁ saññāpenti, na ca saññattiṁ upenti, na ca aññamaññaṁ nijjhāpenti, na ca nijjhattiṁ upentīti.
3. Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: ehi tvaṁ bhikkhu mama vacanena te bhikkhū āmantehi 'satthāyasmante āmantetī'ti. Evambhanteti kho so bhikkhu bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: satthā āyasmante āmantetīti. Evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: saccaṁ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṁ saññāpetha, na ca saññattiṁ upetha, te naceva aññamaññaṁ nijjhāpetha, na ca nijjhattiṁ upethāti. " Evambhante".
4. Taṁ kiṁ maññatha bhikkhave yasmiṁ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha, api nu tumhākaṁ tasmiṁ samaye mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca, mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca, mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho cāti ' no hetambhante'. Ca ca
[BJT Page 754]
Iti kira bhikkhave yasmiṁ tumhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharatha, neva tumhākaṁ tasmiṁ samaye mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca. Na mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca. Na mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca. Atha kiṁ carahi tumhe moghapurisā kiṁ jānantā kiṁ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ [page 322] mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṁ saññāpetha, na ca saññattiṁ upetha, na ca aññamaññaṁ nijjhāpetha, na ca nijjhattiṁ upetha. Taṁ hi tumhākaṁ moghapurisā bhavissati dīgharattaṁ ahitāya dukkhāyāti.
5. Atha kho bhagavā bhikkhū āmantesi: chayime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmāggiyā ekībhāvāya saṁvattanti. Katame cha?
Idha bhikkhave bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.(1)
Puna ca paraṁ bhikkhave bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.(2)
Puna ca paraṁ bhikkhave bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.(3)
Puna ca paraṁ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa bhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvaya saṁvattati.(4)
[BJT Page 756]
Puna ca paraṁ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.(5)
Puna ca paraṁ bhikkhave bhikkhu yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.(6)
Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvaya saṁvattanti.
Imesaṁ kho bhikkhave channaṁ sārāṇīyānaṁ dhammānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātanikaṁ yadidaṁ yāyaṁ diṭṭhi ariyā niyyātikā niyyāti takkarassa sammā dukkhakkhayāya. Seyyathāpi bhikkhave kūṭāgārassa etaṁ aggaṁ etaṁ saṅgāhakaṁ etaṁ saṅghātanikaṁ yadidaṁ kūṭaṁ, evameva kho [page 323] bhikkhave imesaṁ channaṁ sārāṇīyānaṁ dhammānaṁ etaṁ aggaṁ etaṁ saṅgāhikaṁ etaṁ saṅghātanikaṁ yadidaṁ yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.
6. Kathañca bhikkhave yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya?
Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: atthi nu kho me taṁ pariyuṭṭhānaṁ ajjhattaṁ appahīnaṁ yenāhaṁ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṁ na jāneyyaṁ na passeyyanti.
[BJT Page 758]
"Sace bhikkhave bhikkhu kāmarāga pariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu paralokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno aññamaññaṁ1 mukhasattīhi vitudanto viharati, pariyuṭṭhitacittova hoti."
So evaṁ pajānāti: natthi kho me taṁ pariyuṭṭhānaṁ ajjhattaṁ appahīnaṁ yenāhaṁ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṁ na jāneyyaṁ na passeyyaṁ. Suppaṇihitaṁ me mānasaṁ saccānaṁ bodhāyāti. Idamassa paṭhamaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(1)
7. Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati: imaṁ nu kho ahaṁ diṭṭhiṁ āsevanto bhāvento bahulīkaronto labhāmi paccattaṁ samathaṁ, labhāmi paccattaṁ nibbutinti. So evaṁ pajānāti: imaṁ kho ahaṁ diṭṭhiṁ āsevanto bhāvento bahulīkaronto labhāmi paccattaṁ samathaṁ, labhāmi paccattaṁ nibbutinti. Idamassa dutiyaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(2)
8. Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāyāhaṁ diṭṭhiyā samannāgato, atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgatoti. So evaṁ pajānāti: yathārūpāyāhaṁ diṭṭhiyā samannāgato, natthi ito bahiddhā añño samaṇo vā brāhmaṇo [page 324] vā tathārūpāya diṭṭhiyā samannāgatoti. Idamassa tatiyaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(3)
------------------------
1.'Aññamaññaṁ' iti sīmu potthake ūnaṁ.
[BJT Page 760]
9. Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti.
"Kathaṁrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato? Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṁ āpattiṁ1 āpajjati yathārūpāya āpattiyā uṭṭhānaṁ2 paññāyati, atha kho khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānī3 karoti. Desetvā vivaritvā uttānī karitvā4 āyatiṁ saṁvaraṁ āpajjati. Seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṁ akkamitvā khippameva paṭisaṁharati, evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṁ āpattiṁ1 āpajjati yathārūpāya āpattiyā uṭṭhānaṁ2 paññāyati, atha kho naṁ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānī3 karoti. Desetvā vivaritvā uttānī karitvā4 āyatiṁ saṁvaraṁ āpajjati."
So evaṁ pajānāti: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti. Idamassa catutthaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(4)
10. Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathā rūpāya dhammatāya samannāgatoti.
"Kathaṁ rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato? Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni, tattha ussukkaṁ āpanno5 hoti. Atha khvāssa6 tibbāpekkhā7 hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Seyyathāpi bhikkhave gāvī taruṇavacchā thambañca8 ālumpati9 vacchakañca apavīṇati,10 evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni tattha ussukkaṁ āpanno hoti. Atha khvāssa tibbāpekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya."
So evaṁ pajānāti: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti. Idamassa pañcamaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(5)
[page 325]
--------------------------
1. Tathārūpiāpattiṁ, si kanthaci 2 vuṭṭhānaṁ sī 3. Uttāniṁ, machasaṁ 4. Uttāniṁ katvā, machasaṁ, uttānī katvā, syā.[PTS] uttāni katvā, sī. 5. Usasukkamāpanno, machasaṁ 6. Athakhvassa, syā 7. Tibbāpekhā, sī katthaci. 8. Dabbañca, machasaṁ. 9. Āluppati, syā 10. Apacinati, machasaṁ syā. Apaciṇāti, sī katthaci.
[BJT Page 762]
11. Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti.
"Kathaṁ rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā bhikkhave diṭṭhisampannassa puggalassa: yaṁ tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā1 manasi katvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇāti."
So evaṁ pajānāti: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti. Idamassa chaṭṭhaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(6)
12. Puna ca paraṁ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti.
"Kathaṁ rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā bhikkhave diṭṭhisampannassa puggalassa: yaṁ tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ."
So evaṁ pajānāti: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti. Idamassa sattamaṁ ñāṇaṁ adhigataṁ hoti ariyaṁ lokuttaraṁ asādhāraṇaṁ puthujjanehi.(7)
Evaṁ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. Evaṁ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 326]
Kosambīyasuttaṁ aṭṭhamaṁ.
-------------------------
1. Aṭṭhiṅkatvā, machasaṁ.
[BJT Page 764]
1.5.9
Brahmanimantanikasuttaṁ
1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
2. Ekamidāhaṁ bhikkhave samayaṁ ukkaṭṭhāyaṁ viharāmi subhagavane sālarājamūle. Tena kho pana bhikkhave samayena bakassa brahmuno evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: idaṁ niccaṁ idaṁ dhuvaṁ idaṁ sassataṁ idaṁ kevalaṁ idaṁ acavanadhammaṁ. Idaṁ hi na jāyati na jīyati na cavati na uppajjati. Ito ca panaññaṁ uttariṁ nissaraṇaṁ natthīti. Atha khvāhaṁ bhikkhave bakassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ1 ukkaṭṭhāyaṁ subhagavane sālarājamūle antarahito tasmiṁ brahmaloke pāturahosiṁ.
3. Addasā kho maṁ bhikkhave bako brahmā dūratova āgacchantaṁ. Disvāna maṁ etadavoca: ehi kho mārisa, sāgataṁ2 mārisa, cirassaṁ kho mārisa imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Idaṁ hi mārisa niccaṁ idaṁ dhuvaṁ idaṁ sassataṁ idaṁ kevalaṁ idaṁ acavanadhammaṁ. Idaṁ hi na jāyati na jīyati na mīyati na cavati na uppajjati.3 Ito ca panaññaṁ uttariṁ nissaraṇaṁ natthīti.
4. Evaṁ vutte ahaṁ bhikkhave bakaṁ brahmānaṁ4 etadavocaṁ: avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā: yatra hi nāma aniccaṁyeva samānaṁ niccanti vakkhati, addhuvaṁyeva samānaṁ dhuvanti vakkhati, asassataṁyeva samānaṁ sassatanti vakkhati, akevalaṁyeva samānaṁ kevalanti vakkhati, cavanadhammaṁ yeva samānaṁ acavanadhammanti vakkhati. Yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca, taṁ tathā vakkhati: idaṁ hi na jāyati na jīyati na mīyati na cavati na uppajjatīti. Santañca panaññaṁ uttariṁ nissaraṇaṁ natthaññaṁ uttariṁ nissaraṇanti vakkhatīti.
-----------------------
1. Evameva, machasaṁ, syā. Sī,katthaci, 2.Svāgataṁ, machasaṁ, syā. 3. Upapajjati, sī. [PTS. 4.] Bakabrahmānaṁ,sī. 5. Adhuvaṁyeva,syā.
[BJT Page 766]
5. Atha kho bhikkhave māro pāpimā aññataraṁ brahmapārisajjaṁ anvāvisitvā maṁ etadavoca: bhikkhu, bhikkhu, metamāsado, metamāsado. Eso hi bhikkhu brahmā mahābrahmā1 [page 327] abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajjitā2 vasī pitā bhūtabhavyānaṁ.3
Ahesuṁ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ paṭhavigarahakā paṭhavijigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā, vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, pajāpatigarahakā pajāpatijigucchakā, brahmagarahakā brahmajigucchakā. Te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṁ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ paṭhavippasaṁsakā4 paṭhavābhinandino, āpappasaṁsakā5 āpābhinandino, tejappasaṁsakā tejābhinandino, vāyappasaṁsakā vāyābhinandino, bhūtappasaṁsakā bhūtābhinandino, devappasaṁsakā devābhinandino, pajāpatippasaṁsakā pajāpatābhinandino, brahmappasaṁsakā brahmābhinandino. Te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā.
Tantāhaṁ6 bhikkhu evaṁ vadāmi: iṅgha tvaṁ mārisa yadeva te brahmā āha, tadeva tvaṁ karohi. Mā tvaṁ brahmuno vacanaṁ upātivattittho. Sace kho tvaṁ bhikkhu brahmuno vacanaṁ upātivattissasi, seyyathāpi nāma puriso siriṁ āgacchantiṁ daṇḍena paṭippaṇāmeyya, seyyathāpi vā pana bhikkhu puriso narakappapāte7 papatanto hatthehi ca pādehi ca paṭhaviṁ virādheyya,8 evaṁ sampadamidaṁ bhikkhu tuyhaṁ bhavissati. Iṅgha tvaṁ mārisa yadeva te brahmā āha, tadeva tvaṁ karohi. Mā tvaṁ brahmuno vacanaṁ upātivattittho. Nanu tvaṁ bhikkhu passasi brahmaṁ parisaṁ sannisinnanti. Iti kho maṁ bhikkhave māro pāpimā brahmaṁ parisaṁ9 upanesi.
6. Evaṁ vutte ahaṁ bhikkhave māraṁ pāpimantaṁ etadavocaṁ: jānāmi kho tāhaṁ10 pāpima. Mā tvaṁ maññittho na maṁ jānātīti. Māro tvamasi pāpima. Yo ceva pāpima brahmā yā ca brahmaparisā ye ca brahmapārisajjā sabbeva tava hatthagatā, sabbeva tava vasaṅgatā.11 Tuyhaṁ hi pāpima evaṁ hoti: esopi me assa hatthagato, esopi me assa vasaṅgatoti.11 Ahaṁ kho pana pāpima neva tava hatthagato, neva tava vasaṅgatoti.
-----------------------
1. Bakabramhā, sī 2. Sañjitā, sī, [PTS.] Syā 3. Bhūtabhabyānaṁ, machasaṁ 4. Paṭhaviṁ pasaṁsakā,sī 5. Āpapasaṁsakā,sī. 6. Tannyāhaṁ,sī 7. Narakappapātaṁ. Sī. 8. Virāgeyya, sīmu. 9, Brahmaparisaṁ, machasaṁ, syā. 10. Tyāhaṁ, sī. Katthaci, 11. Vasagatā, sī, [PTS.] Vasagatoti, sī,[PTS.]
[BJT Page 768]
7. Evaṁ vutte bhikkhave bako brahmā maṁ etadavoca: " ahaṁ hi mārisa niccaṁyeva samānaṁ niccanti vadāmi, [page 328] dhuvaṁyeva samānaṁ dhuvanti vadāmi, sassataṁyeva samānaṁ sassatanti vadāmi, kevalaṁyeva samānaṁ kevalanti vadāmi, acavanadhammaṁyeva samānaṁ acavanadhammanti vadāmi. Yattha ca pana na jāyati na jīyati na mīyati na cavati na uppajjati1 tadevāhaṁ vadāmi: idaṁ hi na jāyati na jīyati na mīyati na cavati na uppajjati. Asantañca panaññaṁ uttariṁ nissaraṇaṁ, natthaññaṁ uttariṁ nissaraṇanti vadāmi. Ahesuṁ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ, yāvatakaṁ tuyhaṁ kasiṇaṁ āyu2 tāvatakaṁ tesaṁ3 tapokammameva ahosi. Te kho evaṁ jāneyyuṁ: santaṁ vā aññaṁ uttariṁ nissaraṇaṁ atthaññaṁ uttariṁ nissaraṇanti, asantaṁ vā aññaṁ uttariṁ nissaraṇaṁ natthaññaṁ uttariṁ nissaraṇanti. Taṁ tāhaṁ bhikkhu evaṁ vadāmi: na ceva aññaṁ uttariṁ nissaraṇaṁ dakkhissasi, yāvadeva ca pana kilamathassa vighātassa bhāgī bhavissasī. Sace kho tvaṁ bhikkhu paṭhaviṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāma karaṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu āpaṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu tejaṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu vāyaṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu bhūte ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu deve ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu pajāpatiṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṁ bhikkhu brahmaṁ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo"ti.
8. " Ahampi kho etaṁ bramhe jānāmi: sace paṭhaviṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace āpaṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace tejaṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace vāyaṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace bhūte ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace deve ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace pajāpatiṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace brahmaṁ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Api ca te ahaṁ brahme gatiñca pajānāmi jutiñca5 pajānāmi: evaṁ mahiddhiko bako brahmā, evaṁ mahesakkho bako brahmā"ti.
9. Yathā kathaṁ pana me tvaṁ mārisa gatiñca pajānāsi jutiñca pajānāsi: evaṁ mahiddhiko bako brahmā, evaṁ mahānubhāvo bako brahmā, evaṁ mahesakkho bako brahmāti?
10. Yāvatā candimasuriyā pariharanti disā bhanti virocanā,
Tāva sahassadhā loko ettha te vattatī6 vaso.
Parovarañca7 jānāsi atho rāgavirāginaṁ,
Itthabhāvaññathābhāvaṁ sattānaṁ āgatiṁ gatinti.
Evaṁ kho te ahaṁ brahme gatiñca8 pajānāmi jutiñca 9 pajānāmi: evaṁ mahiddhiko bako brahmā, evaṁ mahānubhāvo [page 329] bako brahmā, evaṁ mahesakkho bako brahmāti.
----------------------------
1. Upapajjati, sīmu. [PTS 2.] Āyuṁ, syā 3. Te, syā. 4. Sace pana, syā. 5. Cutiñca, sī, katthaci. 6. Vattate, machasaṁ. 7. Paroparañca, machasaṁ. Sī katthaci 8. Āgatiñca sī katthaci. 9. Gatiñca, sī.Katthaci.
[BJT Page 770]
11. Atthi kho brahme aññe tayo kāyā. 1 Taṁ tvaṁ na jānāsi napassasi. Tyāhaṁ jānāmi passāmi. Atthi kho brahme ābhassarā nāma kāyo yato tvaṁ cuto idhūpapanno. Tassa te aticiranivāsena sā sati muṭṭhā2. Tena taṁ tvaṁ3 na jānāsi na passasi. Tamahaṁ jānāmi passāmi. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ. Atha kho ahameva tayā bhiyyo. Atthi kho brahme subhakiṇṇā4 nāma kāyo yato tvaṁ cuto idhūpapanno. Tassa te aticiranivāsena sā sati muṭṭhā2. Tena taṁ tvaṁ3 na jānāsi na passasi. Tamahaṁ jānāmi passāmi.Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ. Atha kho ahameva tayā bhiyyo. Atthi kho brahme vehapphalā nāma kāyo, taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. Evampi kho ahaṁ brahme neva te samasamamo abhiññāya, kuto nīceyyaṁ atha kho ahameva tayā bhiyyo.
Paṭhaviṁ kho ahaṁ brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavittena 5 ananubhūtaṁ tadabhiññāya paṭhaviṁ nāhosiṁ.6 Paṭhaviyā7 nāhosiṁ, paṭhavito
Nāhosiṁ, paṭhaviṁ meti8 nā hosiṁ, paṭhaviṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Āpaṁ kho ahaṁ brahme āpato abhiññāya yāvatā āpassa āpattena 5 ananubhūtaṁ tadabhiññāya āpaṁ nāhosiṁ.6 Āpasmiṁ nāhosiṁ, āpato nāhosiṁ, āpaṁ meti8 nā hosiṁ, āpaṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Tejaṁ kho ahaṁ brahme tejato abhiññāya yāvatā tejassa tejattena 5 ananubhūtaṁ tadabhiññāya tejaṁ nāhosiṁ.6 Tejasmiṁ nāhosiṁ, tejato nāhosiṁ, tejaṁ meti8 nā hosiṁ, tejaṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Vāyaṁ kho ahaṁ brahme vāyato abhiññāya yāvatā vāyassa vāyattena 5 ananubhūtaṁ tadabhiññāya vāyaṁ nāhosiṁ.6 Vāyasmiṁ nāhosiṁ, vāyato nāhosiṁ, vāyaṁ meti8 nā hosiṁ, vāyaṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Bhūte kho ahaṁ brahme bhūtato abhiññāya yāvatā bhūtānaṁ bhūtattena ananubhūtaṁ tadabhiññāya bhūtaṁ nāhosiṁ.6 Bhūtesu nāhosiṁ, bhūtato nāhosiṁ, bhūtaṁ meti8 nā hosiṁ, bhūtaṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Deve kho ahaṁ brahme devato abhiññāya yāvatā devatānaṁ devattena 5 ananubhūtaṁ tadabhiññāya deve nāhosiṁ.6 Devesu nāhosiṁ, devato
Nāhosiṁ, deve meti8 nā hosiṁ, deve nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Pajāpatiṁ kho ahaṁ brahme pajāpatito abhiññāya yāvatā pajāpatissa pajāpatittena 5 ananubhūtaṁ tadabhiññāya pajāpatiṁ nāhosiṁ.6 Pajāpatismiṁ nāhosiṁ, pajāpatito nāhosiṁ, pajāpatiṁ meti8 nā hosiṁ, pajāpatiṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Brahmaṁ kho ahaṁ brahme brahmato abhiññāya yāvatā brahmassa brahmattena ananubhūtaṁ tadabhiññāya brahmaṁ nāhosiṁ.6 Brahmasmiṁ nāhosiṁ, brahmato nāhosiṁ, brahmaṁ meti nā hosiṁ, brahmaṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Ābhassare kho ahaṁ brahme ābhassarato abhiññāya yāvatā ābhassarānaṁ ābhassarattena 5 ananubhūtaṁ tadabhiññāya ābhassaraṁ nāhosiṁ. Ābhassarasmiṁ nāhosiṁ, ābhassarato nāhosiṁ, ābhassaraṁ meti8 nā hosiṁ, ābhassaraṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Subhakiṇṇe9 kho ahaṁ brahme subhakiṇṇato abhiññāya yāvatā subhakiṇṇanānaṁ subhakiṇṇattena ananubhūtaṁ tadabhiññāya subhakiṇṇe nāhosiṁ. Subhakiṇṇesu nāhosiṁ, subhakiṇṇato nāhosiṁ, subhakiṇṇe meti nāhosiṁ, subhakiṇṇe nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Vehapphale kho ahaṁ brahme vehapphalato abhiññāya yāvatā vehapphalānaṁ vehapphalattena 5 ananubhūtaṁ tadabhiññāya vehapphale nāhosiṁ. Vehapphalesu nāhosiṁ, vehapphalato nāhosiṁ, vehapphale meti8 nā hosiṁ, vehapphale nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Abhibhuṁ kho ahaṁ brahme abhibhuto abhiññāya yāvatā abhibhussa abhibhuttena 5 ananubhūtaṁ tadabhiññāya abhibhuṁ nāhosiṁ.6 Abhibhusmiṁ nāhosiṁ, abhibhuto nāhosiṁ, abhibhuṁ meti nā hosiṁ, abhibhuṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
Sabbaṁ kho ahaṁ brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṁ tadabhiññāya sabbaṁ nāhosiṁ.6 Sabbasmiṁ nāhosiṁ, sabbato nāhosiṁ, sabbaṁ meti nā hosiṁ, sabbaṁ nābhivadiṁ. Evampi kho ahaṁ brahme neva te samasamo abhiññāya, kuto nīceyyaṁ, atha kho ahameva tayā bhiyyo.
12. "Sace kho mārisa11 sabbassa sabbattena ananubhūtaṁ12, māheva te rittakameva ahosi, tucchakameva ahosi."13.
Viññāṇaṁ anidassanaṁ anantaṁ sabbato pabhaṁ. Taṁ paṭhaviyā14 paṭhavittena ananubhūtaṁ, āpassa āpattena ananubhūtaṁ, tejassa tejattena ananubhūtaṁ, vāyassa vāyattena ananubhūtaṁ, bhūtānaṁ bhūtattena ananubhūtaṁ, devānaṁ devattena ananubhūtaṁ, pajāpatissa pajāpatittena ananubhūtaṁ, brahmassa15 brahmattena ananubhūtaṁ, ābhassarānaṁ ābhassarattena ananubhūtaṁ, subhakiṇṇānaṁ16 subhakiṇṇattena17 ananubhūtaṁ, vehapphalānaṁ vehapphalattena [page 330] ananubhūtaṁ, abhibhussa abhibhuttena ananubhūtaṁ, sabbassa sabbattena ananubhūtaṁ."
--------------------------
1. Añño kāyo, machasaṁ 2. Pamuṭṭhā, syā 3. Tena tvaṁ, sī. Katthaci. 4. Subhakiṇho nāma kāyo, vehapphalo nāma kāyo, abhibhū nāma kāyo, machasaṁ. Subhakiṇhā nāma kāyo vehapphalā nāma kāyo, syā. 5. Pathavattena, machasaṁ 6. Na pahosiṁ machasaṁ. Nāhosi[PTS. 7.] Paṭhavi, syā.[PTS. 8.] Paṭhavī meti syā. [PTS. 9.] Subhakiṇhe, machasaṁ, syā. Sī.Katthaci. 10. Evaṁ kho, syā. Evaṁ ahaṁ sī, katthaci. 11. Te mārisa, syā. [PTS] sī.Katthaci. 12.Ananubhūtaṁ tadabhiññāya, machasaṁ. Syā. 13. Ahosīti, machasaṁ. Syā. 14. Paṭhaviyā, syā. 15. Brahmānaṁ, sīmu. Machasaṁ. 16. Subhakiṇhānaṁ, machasaṁ. Syā. 17. Subhakiṇhattena,machasaṁ.Syā.
[BJT Page 772]
14. " Handa ca hi1 te mārisa antaradhāyāmi"ti. Handa ca hi me tvaṁ brahme antaradhāyassu sace visahasīti. Atha kho bhikkhave bako brahmā " antaradhāyissāmi samaṇassa gotamassa, antaradhāyissāmi samaṇassa gotamassā"ti nevassu me sakkoti antaradhāyituṁ.
15. Evaṁ vutte ahaṁ bhikkhave bakaṁ brahmānaṁ etadavocaṁ: handa ca hi te brahme antaradhāyāmīti. "Handa ca hi me tvaṁ mārisa antaradhāyassu sace visahasī"ti.Atha khvāhaṁ bhikkhave tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsiṁ2 ettāvatā bramhā ca brahmaparisā ca brahmapārisajjā ca saddañca me sossanti3. Na ca maṁ dakkhintīti4 antarahito imaṁ gāthaṁ abhāsi1:
"Bhavevāhaṁ5 bhayaṁ disvā bhavañca vibhavesinaṁ,
Bhavaṁ nābhivadiṁ kiñci6 nandiñca na upādiyinti."
16. Atha kho bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittā jātā ahesuṁ: acchariyaṁ vata bho, abbhutaṁ vata bho, samaṇassa gotamassa mahiddhikatā mahānubhāvatā. Na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṁ mahiddhiko evaṁ mahānubhāvo yathāyaṁ7 samaṇo gotamo sakyaputto sakyakulā8 pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya9 samūlaṁ bhavaṁ udabbahīti.
17. Atha kho bhikkhave māro pāpimā aññataraṁ brahmapārisajjaṁ anvāvisitvā maṁ etadavoca: " sace kho tvaṁ mārisa evaṁ jānāsi, sace tvaṁ evamanubuddho, mā sāvake upanesi mā pabbajite. Mā sāvakānaṁ dhammaṁ desesi mā pabbajitānaṁ. Mā sāvakesu gedhimakāsi mā pabbajitesu. Ahesuṁ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ arahanto sammāsambuddhā paṭijānamānā. Te sāvake upanesuṁ pabbajite. Sāvakānaṁ dhammaṁ desesuṁ pabbajitānaṁ.-
--------------------------
1. Handa carahi, machasaṁ, sī.Katthaci 2. Abhisaṅkharosi, syā. 3. Suyyanti, syā. 4. Dakkhantīti, machasaṁ syā. 5. Bhave cāhaṁ, sī.Katthaci. 6. Kañci, [PTS] sī katthaci. 7. Yathācāya, syā.9 Gotamo sakyakulā, syā. 9.Bhavasamuditāya.Sīmu.
[BJT Page 774]
Sāvakesu gedhimakaṁsu pabbajitesu. Te sāvake1 upanetvā pabbajite, sāvakānaṁ dhammaṁ desetvā pabbajitānaṁ, sāvakesu gedhikatacittā2 pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṁ pana3 bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṁ arahanto sammā [page 331] sambuddhā paṭijānamānā. Te na sāvake upanesuṁ na pabbajite, na sāvakānaṁ dhammaṁ desesuṁ na pabbajitānaṁ, na sāvakesu gedhimakaṁsu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakānaṁ dhammaṁ desetvā na pabbajitānaṁ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tantāhaṁ bhikkhu evaṁ vadāmi: iṅgha tvaṁ mārisa appossukko diṭṭhadhammasukhavihāramanuyutto viharassu. Anakkhātaṁ4 kusalaṁ hi mārisa, mā paraṁ ovadāhī"ti.
18. Evaṁ vutte ahaṁ bhikkhave māraṁ pāpimantaṁ etadavocaṁ: jānāmi kho tāhaṁ pāpima, mā tvaṁ maññittho'na maṁ jānātī' ti. Māro tvamasi pāpima. Na maṁ tvaṁ pāpima hitānukampī evaṁ vadesi. Ahitānukampī maṁ tvaṁ pāpima evaṁ vadesi. Tuyhaṁ hi pāpima evaṁ hoti: yesaṁ samaṇo gotamo dhammaṁ desissati5 te me visayaṁ upātivattissantitī. Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā 'sammāsambuddhamhā'ti paṭijāniṁsu. Ahaṁ kho pana pāpima sammāsambuddhova samāno 'sammāsambuddhomhī'ti paṭijānāmi. Desentopi hi pāpima tathāgato sāvakānaṁ dhammaṁ tādisova. Adesentopi hi pāpima tathāgato sāvakānaṁ dhammaṁ tādisova. Upanentopi hi pāpima tathāgato sāvake tādisova. Anupanentopi hi pāpima tathāgato sāvake tādisova. Taṁ kise hetu? Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā6 sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā, te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā7 āyatiṁ anuppādadhammā. Seyyathāpi pāpima tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho pāpima tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā, te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammāti.
19. Iti hidaṁ mārassa ca anālapanatāya, brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa brahmanimantanikanteva adhivacananti.
[page 332]
Brahmanimantanikasuttaṁ navamaṁ.
------------------------
1. Sāvake, syā. 2. Gedhitacittā, machasaṁ. 3. Ye pana machasaṁ, kho pana syā. 4. Anakkhānaṁ, aṭṭhakathā.5. Desessati, machasaṁ. Syā. 6. Ponobbhavikā, machasaṁ, syā. 7. Anabhāvaṁ, katā machasaṁ,syā.
[BJT Page 776]
1.5.10
Māratajjaniyasuttaṁ.
1. Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā mahāmoggallāno1 bhaggesu viharati suṁsumāragire2 bhesakalāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkamati.
2. Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato mahāmoggallānassa etadahosi: kinnu kho me kucchi garugaru3 viya māsācitaṁ maññeti. Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā mahāmoggallāno paccattaṁ4 yoniso manasākāsi5.
3. Addasā kho āyasmā mahāmoggallāno māraṁ pāpimantaṁ kucchigataṁ koṭṭhamanupaviṭṭhaṁ. Disvāna māraṁ pāpimantaṁ etadavoca: nikkhama pāpima, mā tathāgataṁ vihesesi6 mā tathāgatasāvakaṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyāti.
4. Atha kho mārassa pāpimato etadahosi: " ajānameva kho maṁ ayaṁ samaṇo7 apassaṁ evamāhaṁ: 'nikkhama pāpima, nikkhama pāpima, mā tathāgataṁ vihesesi mā tathāgatasāvakaṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyā'ti. Yopissa so satthā, sopi maṁ neva khippaṁ jāneyya, kuto pana8 maṁ ayaṁ sāvako jānissatī"ti.
5. Atha kho āyasmā mahāmoggallāno māraṁ pāpimantaṁ etadavoca: "etasmiṁ9 kho tāhaṁ10 pāpima jānāmi mā tvaṁ maññittho: na maṁ jānātīti. Māro tvamasi pāpima. Tuyhaṁ11 hi pāpima evaṁ hoti: ' ajānameva kho maṁ 12 ayaṁ samaṇo apassaṁ evamāha: nikkhama pāpima, nikkhama pāpima, mā tathāgataṁ vihesesi, mā tathāgatasāvakaṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyā'ti. Yopissa so satthā sopi maṁ neva khippaṁ jāneyya, kuto pana maṁ ayaṁ sāvako jānissatī"ti.
-------------------------
1. Bhagavā, syā. 2. Susumārahire, machasaṁ. Suṁsumāgire, syā. 3. Garugaro viya, machasaṁ, garugarutaro viya, syā. 4. Māraṁ pāpimantaṁ paccattaṁ, syā. 5. Manasikāsi, sī. 6. Viheṭhasi, sī.Katthaci. 7 Ayaṁ. Syā. 8. Kuto ca pana,syā. 9. Evampi kho, machasaṁ.[PTS] syā. 10. Tyāhaṁ,sī 11.Tassa, sī 12. Ajānameva maṁ,syā.
[BJT Page 778]
6. Atha kho mārassa pāpimato etadahosi: jānameva kho maṁ ayaṁ samaṇo passaṁ evamāha: nikkhama pāpima, nikkhama pāpima, mā tathāgataṁ vihesesi, mā tathāgatasāvakaṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyāti. Atha kho māro pāpimā [page 333] āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.
7. Addasā kho āyasmā mahāmoggallāno māraṁ pāpimantaṁ paccaggaḷe ṭhitaṁ. Disvāna māraṁ pāpimantaṁ etadavoca: etthapi1 kho tāhaṁ, pāpima passāmi. Mā tvaṁ maññattho: na maṁ passatīti. Eso tvaṁ pāpima paccaggaḷe ṭhito.
8. Bhūtapubbāhaṁ pāpima dūsī nāma māro ahosiṁ. Tassa me kāḷī nāma bhaginī tassā2 tvaṁ putto. So me tvaṁ bhāgineyyo hosi.3 Tena kho pana pāpima samayena4 kakusandho5 bhagavā arahaṁ sammāsambuddho loke uppanno hoti. Kakusandhassa6 kho pana pāpima bhagavato arahato sammāsambuddhassa vidhura- sañjīva nāma sāvakayugaṁ7 ahosi aggaṁ bhaddayugaṁ. Yāvatā kho pana pāpima kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā, nāssudha koci8 āyasmatā vidhurena samasamo hoti yadidaṁ dhammadesanāya. Iminā kho etaṁ pāpima pariyāyena āyasmato vidhurassa vidhuro vidhurotveva 10 samaññā udapādi.
Āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṁ samāpajjati. Bhūtapubbaṁ pāpima āyasmā sañjīvo aññatarasmiṁ rukkhamūle saññā vedayitanirodhaṁ samāpanno nisinno hoti addasaṁsu11 kho pāpima gopālakā pasupālakā kassakā12 pathāvino āyasmantaṁ sañjīvaṁ aññatarasmiṁ rukkhamūle saññāvedayitanirodhaṁ samāpajjitvā13 nisinnaṁ. Disvāna nesaṁ etadahosi: acchariyaṁ vata bho. Abbhutaṁ vata bho, ayaṁ samaṇo nisinnakova14 kālakato15, handa naṁ16 dahāmāti atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṁ datvā pakkamiṁsu. Atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni 17 papphoṭetvā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ 18 ādāya gāmaṁ piṇḍāya pāvisi. Addasaṁsu kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṁ sañjīvaṁ piṇḍāya carantaṁ. Disvāna nesaṁ etadahosi: acchariyaṁ vata bho, abbhutaṁ vata bho. Ayaṁ samaṇo nisinnakova kālakato svāyaṁ patisañjīvitoti. 19 [page 334] iminā kho etaṁ20 pāpima pariyāyena āyasmato sañjīvassa sañjīvo21 sañjīvotveva samaññā udapādi.
-----------------------
1. Etthāpi, machasaṁ, syā. 2. Tassā bhaginiyā, syā. 3. Ahosi, machasaṁ, syā, hosīti sī. 4. Tena samayena pāpima, sī, tena kho pana samayena, syā. 5. Kakusando,syā. 6. Kakusandassa, syā. 7. Mahāsāvakayugaṁ, syā. 8. Tesu na ca koci, machasaṁ. 9. Evaṁ, machasaṁ 10. Vidhuroteva samaññā, machasaṁ, vidhuro vidhuroteva,[PTS 11.] Addasāsuṁ,sī. 12. Kasakā,syā. 13. Samāpannaṁ, machasaṁ, syā. [PTS 14.] Nisinnako, syā. 15. Kālaṅkato, machasaṁ, 16. Handahi naṁ,sī. 17. Tāni cīvarāni, sī 18. Pattacīvaramādāya, machasaṁ. Syā. 19. Paṭisaññiṭhitoti, syā. 20. Evaṁ,sī 21. Sañjīvoteva samaññā, machasaṁ, sañjīvosañjīvoteva,[PTS.]
[BJT Page 780]
9. Atha kho pāpima dūsissa mārassa1 etadahosi: imesaṁ kho ahaṁ bhikkhūnaṁ sīlavantānaṁ kalyāṇadhammānaṁ neva jānāmi āgatiṁ vā gatiṁ vā. Yannūnāhaṁ brāhmaṇagahapatike anvāviseyyaṁ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṁ paribhāsiyamānānaṁ rosiyamānānaṁ vihesiyamānānaṁ siyā cittassa aññathattaṁ, yathā taṁ2 dūsī māro labhetha otāranti. Atha kho te pāpima dūsī māro brāhmaṇa gahapatike anvāvisi: etha tumhe, bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṁ paribhāsiyamānānaṁ rosiyamānānaṁ vihesiyamānānaṁ siyā cittassa aññathattaṁ, yathā taṁ dūsī māro labhetha otāranti.
10. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā3 dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: "ime pana muṇḍakā samaṇakā ibbhā kiṇhā4 bandhupādāpaccā 'jhāyinosmā jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma ulūko rukkhasākhāya5 mūsikaṁ magayamāno6 jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā 'jhāyinosmā jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma kotthu7 nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā 'jhāyinosmā jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṁ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpacca 'jhāyinosmā jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā 'jhāyinosmā, jhāyinosmā'ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī"ti.
Ye kho pana pāpima tena samayena manussā kālaṁ karonti, yebhuyyena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
[page 335]
-----------------------
1. Dūsimārassa, sī. 2. Yathā naṁ, sī, syā.[PTS 3.] Anvāvisiṭṭhā, machasaṁ, syā. 4 Kaṇhā, syā. Kiṇṇā, sī, katthaci, 5. Rukkhasākhāyaṁ, machasaṁ, syā. [PTS 6.] Maggayamāno, machasaṁ, syā. 7. Koṭṭho, syā.
[BJT Page 782]
11. Atha kho pāpima kakusandho1 bhagavā arahaṁ sammāsambuddho bhikkhū āmantesi: anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena: 'etha tumhe, bhikkhū, sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṁ paribhāsiyamānānaṁ rosiyamānānaṁ vihesiyamānānaṁ siyā cittassa aññathattaṁ yathā taṁ 2 dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ3 iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ3 iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ3 iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharatha, tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ3 iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti.
12. Atha kho te pāpima bhikkhū kakusandhena5 bhagavatā arahatā sammā sambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṁsu. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṁsu. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṁsu. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṁsu.
13. Atha kho pāpima dūsissa mārassa etadahosi: "evampi kho ahaṁ karonto imesaṁ bhikkhūnaṁ sīlavantānaṁ kalyāṇadhammānaṁ neva jānāmi āgatiṁ vā gatiṁ vā. Yannūnāhaṁ brāhmaṇagahapatike anvāviseyyaṁ: etha tumhe, bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha [page 336] pūjetha appevanāma tumhehi sakkarīyamānānaṁ garukarīyamānānaṁ māniyamānānaṁ pūjiyamānānaṁ siyā cittassa aññattaṁ yathā taṁ dūsī māro labhetha otāranti.
-----------------------
1. Kakusando, syā. 2. Yathā naṁ, sī, syā. [PTS 3.] Catutthaṁ, machasaṁ, syā. 4. Karuṇā sahagatena cetasā -pemuditāsahagatena, cetasā -pe- machasaṁ, 5. Kakusandena, syā.
[BJT Page 784]
14. Atha kho te pāpima, dūsīmāro brāhmaṇagahapatike anvāvisi: etha tumhe, bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha. Appevanāma tumhehi sakkarīyamānānaṁ garukarīyamānānaṁ māniyamānānaṁ pūjiyamānānaṁ siyā cittassa aññathattaṁ yathā taṁ1 dūsī māro labhetha otāranti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā2 dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti.
Ye kho pana pāpima tena samayena manussā kālaṁ karonti, yebhuyyena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
15. Atha kho pāpima, kakusandho3 bhagavā arahaṁ sammāsambuddho bhikkhū āmantesi: anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena " etha tumhe, bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha. Appevanāma tumhehi sakkarīyamānānaṁ garukarīyamānānaṁ māniyamānānaṁ pūjiyamānānaṁ siyā cittassa aññathattaṁ yathā taṁ1 dūsī māro labhetha otāranti. " Etha tumhe bhikkhave, asubhānupassī4 kāye viharatha. Āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino,5 sabbasaṅkhāresu aniccānupassinoti.
16. Atha kho te pāpima, bhikkhū kakusandhena6 bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassī4 kāye vihariṁsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino5 sabbasaṅkhāresu aniccānupassino.
17. Atha kho pāpima, kakusandho bhagavā arahaṁ sammāsambuddho pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya āyasmatā vidhurena pacchā samaṇena gāmaṁ piṇḍāya pāvisi. Atha kho pāpima dūsī māro aññataraṁ kumāraṁ7 anvāvisitvā sakkharaṁ gahetvā āyasmato vidhurassa sīse pahāraṁ adāsi.8 Sisaṁ9 vobhindi. Atha kho pāpima āyasmā vidhuro bhinnena sīsena lohitena galantena kakusandhaṁyeva10 [page 337] bhagavantaṁ arahantaṁ sammāsambuddhaṁ piṭṭhito piṭṭhito anubandhi. Atha kho pāpima kakusandho11 bhagavā arahaṁ sammāsambuddho nāgāpalokitaṁ apalokesi: na cāyaṁ12 dūsī māro mattamaññāsīti. Sahāpalokanāya 13 ca pana pāpima dūsī māro tamhā ca 14 ṭhānā cavi. Mahānirayañca upapajjī.
-----------------------
1. Yathā naṁ,sī.Syā.[PTS. 2.] Anvāvisiṭṭhā, machasaṁ, syā 3.Kakusano, syā. 4. Asubhānupassino, machasaṁ, 5. Anabhiratisaññino, machasaṁ. 6 Kakusandena, syā. 7. Kumārakaṁ, machasaṁ, syā 8. Pahāramadāsi, machasaṁ, syā. 9. Sīsaṁ te bhindissāmīti, katthaci. 10. Kakusandaṁ yeva, syā. 11. Kakasando,syā. 12.Nacāyaṁ,[PTS]syā.A. 13. Nāgāpalokanāya, sī - sabhāpalokanā, a. 14. Tamhāva, sī.
[BJT Page 786]
18. Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko itipi, saṅkusamāhato itipi, paccattavedaniyo itipi. Atha kho maṁ1 pāpima nirayapālā upasaṅkamitvā etadavocuṁ: yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṁ ājāneyyāsi2 'vassasahassaṁ me niraye paccamānassā'ti. So kho ahaṁ pāpima bahūni vassāni3 bahūni vassasatāni bahūni vassasahassāni tasmiṁ mahāniraye apacciṁ. Dāsavassasahassāni4 tasseva mahānirayassa ussade apacciṁ vuṭṭhānimaṁ nāma vedanaṁ5 vediyamāno. Tassa mayhaṁ pāpima evarūpo kāyo hoti seyyathāpi manussassa. Evarūpaṁ sīsaṁ hoti seyyathāpi macchassa.-
1. Kīdiso nirayo āsi yattha dūsī apaccatha.
Vidhuraṁ sāvakamāsajja kakusandhañca6 brāhmaṇaṁ:
2. Sataṁ āsi ayosaṅku sabbe paccattavedanā,
Īdiso nirayo āsi yattha dūsī apaccatha,
Vidhuraṁ sāvakamāsajja kakundhañca brāhmaṇaṁ.
3. Yo etamabhijānāti7 bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
4. Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,8
Veluriyavaṇṇā rucirā accimanto pabhassarā,
Accharā tattha naccanti puthu nānattavaṇṇiyo.
5. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
6. Yo ve buddhena cudito bhikkhusaṅghassa pekkhato,
Migāramātupāsādaṁ pādaṅguṭṭhena kampayī.
7. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
8. Yo vejayantaṁ pāsādaṁ9 pādaṅguṭṭhena kampayī,
Iddhibalenupatthaddho10 saṁvejesi ca devatā.
[page 338]
9. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
10. Yo vejayante11 pāsāde sakkaṁ so paripucchati,
Api āvuso12 jānāsi taṇhakkhayavimuttiyo
Tassa sakko viyākāsi13 pañhaṁ puṭṭho yathātathaṁ.14
11. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
------------------------
1. Atha naṁ tvaṁ, syā 2. Atha naṁ tvaṁ jāneyyāsi, machasaṁ. 3. Bahunivassasatāni, sī. 4. Dasasahassāni, syā. 5. Vuṭṭhānavedanaṁ, syā 6. Kakusandañca, syā. 7. So etamabhijānāmi, sī.
8. Kappaṭṭhāyino, syā, sī.Katthaci. 9. Vejayantapāsādaṁ, syā.
10. Iddhibalena patthaddho, syā. 11. Vejayantapāsāde, machasaṁ, syā. 12. Api vāsava, machasaṁ, 13. Vyākāsi, sī 14. Yathākathaṁ, syā.
[BJT Page 788]
12. Yo brahmānaṁ1 paripucchati2 sudhammāyaṁ3 abhito sabhaṁ
'Ajjāpi te āvuso4 diṭṭhi yā te diṭṭhi pure ahū,
Passasi5 vītivattantaṁ brahmaloke pabhassaraṁ'.
13. Tassa brahmā viyākāsi anupubbaṁ yathātathaṁ,
'Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu.
14. Passāmi vītivattantaṁ brahmaloke pabhassaraṁ,
Sohaṁ ajja kathaṁ vajjaṁ ahaṁ niccomhi sassato.'
15. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
16. Yo mahāneruno kūṭaṁ vimokhena6 aphassayi,
Vanaṁ pubbavidehānaṁ ye ca bhūmisayā narā.
17. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.
18. Na ve aggi veṭhayati 7 ahaṁ bālaṁ ḍahāmitī, 8
Bālova9 jalitaṁ aggiṁ āsajjana sa ḍayhati.10
19. Evameva tuvaṁ māra āsajjana11 tathāgataṁ,
Sayaṁ ḍahissasi attānaṁ bālo aggiṁva samphusaṁ.
20. Apuññaṁ pasavī māro āsajjana12 tathāgataṁ,
Kinnu maññasi pāpima na me pāpaṁ vipaccati.
21. Karoto cīyati13 pāpaṁ cirarattāya kandati,14
Māra nibbinda buddhamhā āsaṁ mākāsi bhikkhusu.
22. Iti māraṁ atajjesi15 bhikkhu bhesakalāvane,
Tato so dummano yakkho tatthevantaradhāyathāti.
[page 339]
Māratajjaniyasuttaṁ dasamaṁ.
Cūḷayamakavaggo pañcamo.
1. Brahmaṁ, machasaṁ,
2. Paripucchi, sī
3. Sudhammāya, sī. Sudhammāyābhito, machasaṁ,
4. Ajjāpi tyāvuso, machasaṁ.
5. Passa.Mī,sī
6. Vimokkhena, machasaṁ, syā. [PTS] ,sī.
7. Cetayati, machasaṁ, syā, [PTS,].
8. Dahāmīti, [PTS] sī.
9. Bālo ca, machasaṁ, syā.[PTS]
10. Āsajja naṁ sa ḍayhati, sīmu.Machasaṁ
11. Āsajjanaṁ, sīmu. Machasaṁ.
12. Āsajja naṁ, sīmu. Machasaṁ,
13. Ca yati, sī.
14. Dantaka,sī sīmu. Machasaṁ
15. Tajjesi, sīmu.
[BJT Page 790]
Tassa vaggassa uddānaṁ:
Sāleyyaverañja duve ca vedā cūḷa1mahādhammasamādanaṁ ca,
Vīmaṁsakosambiyatho ca brahmā dūsī ca māro pañcamo ca vaggo.
Mūlapaṇṇāsakaṁ niṭṭhitaṁ.
-------------------------
" Bahūni deva vatthūti puna verañjiyā bahudeva kathā aparo visākho ca sālapadāvana dhammañca nāmo vīmaṁsana kālagomakañca dūsite puthāroṭhāpitā jināssantāti"*
* Sīhaḷatālapaṇṇamayapotthakesu ayameva pāṭho dissate.
" Sāleyya verañja vedassa cūḷamahā dhammasamādānaṁ,
Vīmaṁsakā ca brahmā dūsī ca māro pañcamo varavaggo". Syā.
( Bahuni deva sāleyyavatthu puna 1 verañjiyā,
Bahu devakathā aparā visākho sālapādapo
Dhammañca nāmaṁ vīmaṁsakalahā nimantaṁ dūsiko,
Puna thero ca ṭhapito paṇṇāsañcāttataṁ gatanti.) Sīmu.
1. Vatthunatha, sīmu.Katthaci.
( Sāleyya verañjaduve ca tuṭṭhi cūḷa mahādhammasamādānañca,
Vīmaṁsakā kosambi ca brāhmaṇo dūsī ca māro dasamo ca vaggo
Mūlapariyāyo ceva sīhanādo ca uttamo,
Kakaco ceva gosiṅgo sāleyyo ca ime pañca) machasaṁ
Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
1. Gahapati vaggo
Namo tassa bhagavato arahato sammāsambuddhassa.
2.1.1.
Kandaraka suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā campāyaṁ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṁ. Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā pesso hatthārohaputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Kandarako pana paribbājako bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇiyaṁ1 vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kandarako paribbājako tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhūsaṅghaṁ anuviloketvā bhagavantaṁ etadavoca: acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāvañcidaṁ bhotā gotamena sammā bhikkhusaṅgho paṭipādito: yepi te bho gotama ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādesuṁ seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito. Yepi te bho gotama bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādessanti seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipāditoti.
Evametaṁ kandaraka, evametaṁ kandaraka, yepi te kandaraka ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādesuṁ seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Yepi te kandaraka bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto etaparamaṁyeva sammā bhikkhusaṅghaṁ paṭipādessanti seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito.
--------------------------
1. Sāraṇīyaṁ - machasaṁ,
[BJT Page 004]
Santi hi kandaraka bhikkhū imasmiṁ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññā vimuttā. Santi pana1 kandaraka bhikkhū imasmiṁ bhikkhūsaṅghe sekhā2 santatasīlā santatavuttino nipakā nipakavuttino. Te catusu satipaṭṭhānesu sūpaṭṭhitacittā3 viharanti, katamesu catusu: idha kandaraka [page 340] bhikkhū kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ,citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa'nti.
Evaṁ vutte pesso hatthārohaputto bhagavantaṁ etadavoca: acchariyaṁ bhante, abbhutaṁ bhante, yāva supaññattācime bhante bhagavatā cattāro satipaṭṭhānā sattānaṁ visuddhiyā sokapariddavānaṁ4 samatikkamāya dukkhadomanassānaṁ atthaṅgamāya5 ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayampi hi bhante gihī odātavasanā kālena kālaṁ imesu catusu satipaṭṭhānesu sūpaṭṭhitacittā3 viharāma, idha mayaṁ bhante kāye kāyānupassino viharāma, ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ, citte cittānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṁ.
Acchariyaṁ bhante, abbhutaṁ bhante, yāvañcidaṁ bhante bhagavā evaṁ manussagahane evaṁmanussakasaṭe evaṁmanussasāṭheyye vattamāne sattānaṁ hitāhitaṁ jānāti. Gahanaṁ hetaṁ bhante yadidaṁ manussā, uttānakaṁ hetaṁ bhante yadidaṁ pasavo. Ahaṁ hi bhante pahomi hatthidammaṁ sāretuṁ yāvatakena antarena campaṁ gatāgataṁ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṁ pana bhante dāsāti vā pessāti vā kammakarāti vā aññathā va kāyena samudācaranti, aññathā va vācāya6 samudācaranti, aññathā va nesaṁ cittaṁ hoti. Acchariyaṁ bhante, abbhutaṁ bhante, yāvañcidaṁ bhante bhagavā evaṁ manussagahane evaṁ manussakasaṭe evaṁ manussasāṭheyye vattamāne sattānaṁ hitāhitaṁ jānāti. Gahanaṁ hetaṁ bhante yadidaṁ manussā, uttānakaṁ7 hetaṁ bhante yadidaṁ pasavo ti.
-------------------------
1.Santi hi-machasaṁ, 2. Sekkhā-machasaṁ, 3. Suppatiṭṭhita cittā-machasaṁ. Supatiṭṭhita... Syā. 4. Soka paridevānaṁ-machasaṁ, syā, 5. Atthagamāya-[PTS 6.] Aññathā va vācāya-aññathā va nesaṁ-[PTS 7]uttānakañhetaṁ9 machasaṁ.
[BJT Page 006]
Evametaṁ pessa, evametaṁ pessa, [page 341] gahanaṁ hetaṁ pessa yadidaṁ manussā, uttānakaṁ hetaṁ pessa yadidaṁ pasavo. Cattārome pessa puggalā santo saṁvijjamānā lokasmiṁ,katame cattāro: idha pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana pessa ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha pana pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo na ca paraparitāpanānuyogamanuyutto. Idha pana pessa ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati. Imesaṁ pessa catunnaṁ puggalānaṁ katamo te puggalo cittaṁ ārādhetī'ti.
Yvāyaṁ bhante puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṁ me puggalo cittaṁ nārādheti. Yopāyaṁ bhante puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṁ nārādheti. Yopāyaṁ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṁ nārādheti. Yo ca kho ayaṁ puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhapaṭisaṁvedi1 brahmabhūtena attanā viharati. Ayaṁ me2 puggalo cittaṁ ārādhetī'ti.
Kasmā pana te pessa ime tayo puggalā cittaṁ nārādhentī'ti.
Yvāyaṁ bhante puggalo attantapo attaparitāpanānuyogamanuyutto, so attānaṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti, paritāpeti. Iminā me ayaṁ puggalo cittaṁ nārādheti. Yopāyaṁ bhante puggalo parantapo paraparitāpanānuyogamanuyutto, so paraṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti, paritāpeti. Iminā me ayaṁ puggalo cittaṁ nārādheti. Yopāyaṁ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāmaṁ dukkha paṭikkūlaṁ3 ātāpeti, paritāpeti. Iminā me ayaṁ puggalo cittaṁ nārādheti. Yo [page 342] ca kho ayaṁ bhante puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitībhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati. So attānaṁ ca parañca sukhakāmaṁ dukkhapaṭikkūlaṁ neva ātāpeti, na paritāpeti. Iminā me ayaṁ puggalo cittaṁ ārādheti. Handa ca dāni mayaṁ bhante gacchāma bahukiccā mayaṁ bahu karaṇīyā'ti.
Yassa dāni tvaṁ pessa kālaṁ maññasī'ti. Atha kho pesso hatthārohaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
------------------------
1. Sukhappaṭisaṁvedī-machasaṁ. 2. Ayameva me -machasaṁ 3. Sukhakāme dukkhapaṭikkūle-sīmu,[PTS.]
[BJT Page 008]
Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi. Paṇḍito bhikkhave pesso hatthārohaputto mahā pañño bhikkhave pesso hatthārohaputto, sace bhikkhave pesso hatthārohaputto muhuttaṁ nisīdeyya yāvassāhaṁ ime cattāro puggale vitthārena vibhajāmi. Mahatā atthena saññutto1 agamissa. Api ca bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saññutto'ti.
Etassa bhagavā kālo, etassa sugata kālo, yaṁ bhagavā ime cattāro puggale vitthārena vibhajeyya, bhagavato sutvā bhikkhu dhāressantī'ti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmī'ti. Evaṁ bhante'ti kho te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:
Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo acelako hoti muttācāro, hatthāpalekhano2, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ,na uddissa kaṭaṁ3, na nimantanaṁ sādiyati. So na kumbhimukhā patigaṇhāti. Na khaḷopimukhā4 patigaṇhāti5. Na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ,na suraṁ,na merayaṁ,na thusodakaṁ pibati6.
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, [page 343] dvīhikampi7 āhāraṁ āhāreti sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so sākabhakkho vā hoti, sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā hoti. Haṭabhakkho vā hoti, kaṇabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho vā hoti. Tiṇabhakkho vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhoji.
So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Paṁsukūlānipi dhāreti. Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti. Vākacīrampi dhāreti. Phalakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi8 hoti āsanapaṭikkhitto. Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṁ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto.
--------------------------
1. Saṁyutto machasaṁ 2. Hatthāvalekhano-syā. 3. Kataṁ -machasaṁ 4. Khalopimukhā-sīmu. 5. Paṭigaṇhāti-machasaṁ 6. Pivati machasaṁ 7.Dvāhikaṁ-sīmu 8. Ubbhaṭṭhakopi- sīmu ubbhaṭṭhakopi - machasaṁ
Ubbhatthakopi - syā
[BJT Page 010]
Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo orabbhiko hoti, sūkariko sākuntiko1 māgaviko ḷuddo macchaghātako coro coraghātako2 bandhanāgāriko, ye vā panaññepi keci kurūrakammantā, ayaṁ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto.
Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto3, brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena4 piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhumiyā haritupattāya5 seyyaṁ kappeti, ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ [page 344] hoti, tena rājā yāpeti. Yaṁ dutiyasmiṁ thane khīraṁ hoti, tena mahesī yāpeti. Yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti. Yaṁ catutthasmiṁ thane khīraṁ hoti, tena aggiṁ juhanti. Avasesena vacchako yāpeti, so evamāha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya,6 ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyāti.7 Yepassa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṁ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
Katamo ca bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitībhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati: idha bhikkhave tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā, so imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti: ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti.
------------------------
1.Sākuṇiko- machasaṁ 2. Goghātako - machasaṁ (adhikaṁ)
3.Muddhāvasitto-machasaṁ 4. Magavisāṇena-machasaṁ
5.Haritūpalittāya-machasaṁ,syā 7. Parisatthāyati-syā
6.(Ettakā assā haññantu yaññatthāya) machasaṁ (adhikaṁ)
[BJT Page 012]
Gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya [page 345] appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya,amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṁsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakuṭamānakūṭā [page 346] paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
[BJT Page 014]
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ ghānindriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ ghāyitvā sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati. Araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. [page 347] so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti, uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
[BJT Page 016]
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja viharati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī [page 348] evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,
1. Atthagamā-[PTS 2.] Adukkhamasukhaṁ-machasaṁ 3. Catutthajjhānaṁ-sīmu
4. Ānejjappatte-machasaṁ,sīmu 5. Uppādiṁ-sīmu.
[BJT Page 018]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti, ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavā pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ,kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Ayaṁ vuccati bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, [page 349] so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhuto sukhapaṭisaṁvedi brahmabhūtena attanā viharatī'ti.
Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti.
Kandaraka suttaṁ paṭhamaṁ.
[BJT Page 020]
2.1.2.
Aṭṭhakanāgara suttaṁ.
Evaṁ me sutaṁ ekaṁ samayaṁ āyasmā ānando vesāliyaṁ viharati beluvagāmake. Tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pāṭaliputtaṁ anuppatto hoti kenacideva karaṇīyena. Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami. Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dasamo gahapati aṭṭhakanāgaro taṁ bhikkhuṁ etadavoca: kahannu kho bhante āyasmā ānando etarahi viharati. Dassanakāmā hi mayaṁ taṁ āyasmantaṁ ānandanti. Eso gahapati āyasmā ānando vesāliyaṁ viharati beluvagāmake'ti. Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputte taṁ karaṇīyaṁ tīretvā yena vesālī yena beluvagāmako yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṁ ānandaṁ etadavoca:
Atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṁ vā1 cittaṁ vimuccati, aparikkhīṇā2 vā āsavā parikkhayaṁ gacchanti. Ananuppattaṁ vā3 anuttaraṁ yogakkhemaṁ anupāpuṇātī'ti. Atthi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, [page 350] yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇātī'ti. Katamo pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇātī'ti.
1. Avimuttaṁ ceva-machasaṁ,syā 2. Apparikkhīṇā vā-syā aparikkhīṇā ca -machasaṁ. 3. Ananuppattaṁva -machasaṁ, syā.
[BJT Page 022]
Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati. Idampi kho paṭhamaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti, no ce āsavānaṁ khayaṁ pāpuṇāti; teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati: idampi kho dutiyaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti; teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena [page 351] ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. So itipaṭisañcikkhati: idampi kho tatiyaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja viharati. So itipaṭisañcikkhati: idampi kho catutthaṁ jhānaṁ abhisaṅkhataṁ abhisañcetayitaṁ, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho mettācetovimutti2 abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa virato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
------------------------
1.Sabbatthatāya-sīmu. 2. Cetasovimutti-sīmu.
[BJT Page 024]
Puna ca paraṁ gahapati bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho karuṇācetovimutti2 abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ [page 352] nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho muditācetovimutti2 abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paṭisañcikkhati: ayampi kho upekkhācetovimutti2 abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho pana ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho viññāṇañcāyatana samāpatti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti. So tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayā pāpuṇāti, teneva dhammarāgena tāyaṁ dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa virato viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Puna ca paraṁ gahapati bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ tadaniccaṁ nirodhadhammanti pajānāti, so tattha ṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati. Aparikkhīṇā ca āsavā parikkhayaṁ gacchanti. Ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
-------------------------
1. Sabbatthatāya-sīmu.
2. Cetasovimutti-sīmu.
3. Ayaṁ kho-sīmu.
[BJT Page 026]
Evaṁ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṁ ānandaṁ etadavoca: " seyyathāpi bhante ānanda puriso ekaṁ nidhimukhaṁ gavesanto sakideva ekādasa [page 353] nidhimukhāni adhigaccheyya, evameva kho ahaṁ bhante ekaṁ amatadvāraṁ gavesanto sakideva ekādasa amatadvārāni alatthaṁ savaṇāya1. Seyyathāpi bhante purisassa agāraṁ ekādasadvāraṁ, so tasmiṁ agāre āditte ekamekenapi dvārena sakkuṇeyya attānaṁ sotthiṁ kātuṁ, evameva kho ahaṁ bhante imesaṁ ekādasannaṁ amatadvārānaṁ ekamekenapi amatadvārena sakkuṇissāmi attānaṁ sotthiṁ kātuṁ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṁ pariyesissanti. Kiṁpanāhaṁ2 āyasmato ānandassa pūjaṁ na karissāmī"ti.
Atha kho dasamo gahapati aṭṭhakanāgaro pāṭaliputtañca vesālikañca bhikkhusaṅghaṁ sannipātāpetvā3 paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Ekamekañca bhikkhuṁ paccekadussayugena acchādesi, āyasmantaṁ ānandaṁ ticīvarena acchādesi. Āyasmato ca ānandassa pañcasataṁ vihāraṁ4 kārāpesī'ti.
Aṭṭhakanāgarasuttaṁ dutiyaṁ.
--------------------------
1. Bhāvanāya- machasaṁ 2. Kimaṅgaṁ panāhaṁ- machasaṁ, syā 3. Sannipātetvā-machasaṁ,syā 4. Pañcasatavihāraṁ - machasaṁ,syā.
[BJT Page 028]
2.1.3.
Sekha suttaṁ.
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Tena kho pana samayena kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ hoti anajjhāvutthaṁ1 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ: idha bhante kāpilavatthavānaṁ sakyānaṁ navaṁ santhāgāraṁ acirakāritaṁ2 anajjhāvutthaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena, taṁ bhante bhagavā paṭhamaṁ paribhuñjatu, bhagavatā paṭhamaṁ paribhuttaṁ pacchā kāpilavatthavā sakyā paribhuñjissanti. Tadassa kāpilavatthavānaṁ sakyānaṁ dīgharattaṁ hitāya [page 354] sukhāyā'ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena santhāgāraṁ tenupasaṅkamiṁsu. Upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā3 telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ: sabbasanthariṁ santhataṁ bhante santhāgāraṁ āsanāni paññattāni, udakamaṇiko patiṭṭhāpito,4 telappadīpo āropito, yassadāni bhante bhagavā kālaṁ maññatī'ti. Atha kho bhagavā nivāsetvā pattacīvaraṁ ādāya saddhiṁ bhikkhusaṅghena yena santhāgāraṁ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā santhāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi, bhikkhu saṅghopi kho pāde pakkhāletvā santhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁ yeva purakkhatvā. Kāpilavatthavā pi kho sakyā pāde pakkhāletvā santhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchāmukhā6 nisīdiṁsu bhagavantaṁyeva purakkhatvā. Atha kho bhagavā kāpilavatthave sakye bahudevarattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā āyasmantaṁ ānandaṁ āmantesi: paṭibhātu taṁ ānanda kāpilavatthavānaṁ sakyānaṁ sekho pāṭipado7 piṭṭhimme8 āgilāyati. Tamahaṁ āyamissāmīti. Evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā.
-------------------------
1. Anajjhāvuṭṭhapubbaṁ - syā. Anajjhāvuṭṭhaṁ - machasaṁ. 2. Acirakāritaṁ hoti-syā. 3. Upaṭṭhapetvā-machasaṁ. 4. Upaṭṭhāpito-machasaṁ. 5. Navaṁ santhāgāraṁ - machasaṁ. 6. Pacchimābhimukhā-machasaṁ 7. Paṭipado-syā 8. Piṭṭhi me-machasaṁ,syā.
[BJT Page 030]
Atha kho āyasmā ānando mahānāmaṁ sakyaṁ āmantesi. Idha mahānāma ariyasāvako sīlasampanno hoti. Indriyesu guttadvāro hoti. Bhojane mattaññū hoti. Jāgariyaṁ anuyutto hoti. Sattahi saddhammehi samannāgato hoti. Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
Kathañca [page 355] mahānāma ariyasāvako sīlasampanno hoti: idha mahānāma ariyasāvako sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, evaṁ kho mahānāma ariyasāvako sīlasampanno hoti.
Kathañca mahānāma ariyasāvako indriyesu guttadvāro hoti: idha mahānāma ariyasāvako cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṁ manendriyaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvaraṁ paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Evaṁ kho mahānāma ariyasāvako indriyesu guttadvāro hoti.
Kathañca mahānāma ariyasāvako bhojane mattaññū hoti: idha mahānāma ariyasāvako paṭisaṅkhāyoniso āhāraṁ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṁsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṁ paṭihaṅkhāmi. Navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaṁ kho mahānāma ariyasāvako bhojane mattaññū hoti.
Kathañca mahānāma ariyasāvako jāgariyaṁ anuyutto hoti: idha mahānāma ariyasāvako divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā. Rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti. Evaṁ kho mahānāma ariyasāvako jāgariyaṁ anuyutto hoti.
[BJT Page 032]
Kathañca mahānāma [page 356] ariyasāvako sattahi saddhammehi samannāgato hoti: idha mahānāma ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṁ."Itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Hirimā hoti. Hirīyati kāyaduccaritena vacīduccaritena manoduccaritena. Hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā. Ottāpī hoti, ottappati1 kāyaduccaritena vacīduccaritena manoduccaritena. Ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā2 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti paramena satinepakkena samannāgato. Cirakatampi cirabhāsitampi saritā anussaritā paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṁ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti.
Kathañca mahānāma ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ3 diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idha mahānāma ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati.Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti.Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsati pārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja viharati. Evaṁ kho mahānāma ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ3 diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
Yato kho mahānāma ariyasāvako evaṁ sīlasampanno hoti. Evaṁ indriyesu guttadvāro hoti. Evaṁ bhojane mattaññū hoti, evaṁ jāgariyaṁ anuyutto hoti. Evaṁ sattahi saddhammehi [page 357] samannāgato hoti. Evaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī, akasiralābhī. Ayaṁ vuccati mahānāma ariyasāvako sekho pāṭipado4 apuccaṇḍatāya samāpanno bhabbo abhinibhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya.
-------------------------
1. Ottapati-sīmu,syā. 2 Dhātā-machasaṁ, 3. Abhicetasikānaṁ-sīmu 4. Paṭipado-syā.
[BJT Page 034]
Seyyathāpi mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaṁ icchā uppajjeyya: aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāḷetvā sotthinā abhinibbhijjeyyu'nti. Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāḷetvā sotthinā abhinibbhijjituṁ. Evameva kho mahānāma yato ariyasāvako evaṁ sīlasampanno hoti, evaṁ indriyesu guttadvāro hoti, evaṁ bhojane mattaññū hoti, evaṁ jāgariyaṁ anuyutto hoti, evaṁ sattahi saddhammehi samannāgato hoti, evaṁ catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Ayaṁ vuccati mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya.
Sa kho so mahānāma ariyasāvako imaṁyeva anuttaraṁ upekkhāsati pārisuddhiṁ āgamma anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Ayamassa paṭhamā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
Sa kho so mahānāma ariyasāvako imaṁyeva anuttaraṁ upekkhāsati pārisuddhiṁ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa dutiyā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
Sa kho so mahānāma ariyasāvako imaṁyeva anuttaraṁ upekkhā satipārisuddhiṁ āgamma āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā [page 358] upasampajja viharati ayamassa tatiyā'bhinibhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
Yampi kho1 mahānāma ariyasāvako sīlasampanno hoti, idampissa hoti caraṇasmiṁ. Yampi mahānāma ariyasāvako indriyesu guttadvāro hoti idampissa hoti caraṇasmiṁ. Yampi mahānāma ariyasāvako bhojane mattaññū hoti idampissa hoti caraṇasmiṁ. Yampi mahānāma ariyasāvako jāgariyaṁ anuyutto hoti idampissa hoti caraṇasmiṁ. Yampi mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti, idampissa hoti caraṇasmiṁ. Yampi mahānāma ariyasāvako catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, idampissa hoti caraṇasmiṁ.
------------------------
1. Yampi-machasaṁ, syā.
[BJT Page 036]
Yampi kho mahānāma ariyasāvako anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ, dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Idampissa hoti vijjāya. Yampi mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate - yathākammūpage satte pajānāti, idampissa hoti vijjāya. Yampi mahānāma ariyasāvako āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idampissa hoti vijjāya. Ayaṁ vuccati mahānāma ariyasāvako vijjāsampanno itipi, caraṇasampanno itipi, vijjācaraṇasampanno itipi, brahmunā kho panesā1 mahānāma sanaṅkumārena gāthā bhāsitā.
Khattiyo seṭṭho janetasmiṁ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse'ti.
Sā kho panesā mahānāma brahmunā sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaṁhitā no anatthasaṁhitā anumatā bhagavatāti.
Atha kho bhagavā uṭṭhahitvā āyasmantaṁ ānandaṁ āmantesi: sādhu sādhu ānanda, sādhu kho tvaṁ ānanda kāpilavatthavānaṁ sakyānaṁ sekhaṁ pāṭipadaṁ abhāsīti.
[page 359]
Idamavocāyasmā ānando. Samanuñño satthā ahosi. Attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṁ abhinandu'nti.
Sekhasuttaṁ tatiyaṁ.
-------------------------
1.Brahmunā pesā-machasaṁ,syā.
[BJT Page 038]
2.1.4
Potaliya suttaṁ.
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā aṅguttarāpesu viharati āpaṇaṁ nāma aṅguttarāpānaṁ nigamo. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya āpaṇaṁ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṁ vanasaṇḍaṁ ajjhogahetvā1 aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.2.
Potaliyopi kho gahapati sampannanivāsanapāpuraṇo3 chattupāhanāhi jaṅghāvihāraṁ anuvicaramāno anucaṅkamamāno yena so vanasaṇḍo tenupasaṅkami. Taṁ vanasaṇḍaṁ ajjhogahetvā1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho potaliyaṁ gahapatiṁ bhagavā etadavoca: 'saṁvijjante4 kho gahapati āsanāni sace ākaṅkhasi nisīdā'ti. Evaṁ vutte potaliyo gahapati 'gahapativādena maṁ samaṇo gotamo samudācaratī'ti kupito anattamano tuṇhī ahosi. Dutiyampi kho bhagavā potaliyaṁ gahapatiṁ etadavoca 'saṁvijjante4 kho gahapati āsanāni, sace ākaṅkhasi nisīdā'ti. Dutiyampi kho potaliyo gahapati 'gahapativādena maṁ samaṇo gotamo samudācaratī'ti kupito anattamano tuṇhī ahosi. Tatiyampi kho bhagavā potaliyaṁ gahapatiṁ etadavoca: 'saṁvijjante kho gahapati āsanāni, sace ākaṅkhasi nisidā'ti. Evaṁ vutte potaliyo gahapati 'gahapativādena maṁ samaṇo gotamo samudācarati'ti kupito anattamano bhagavantaṁ etadavoca: 'tayidaṁ [page 360] bho gotama nacchannaṁ,tayidaṁ nappatirūpaṁ, yaṁ maṁ tvaṁ gahapati vādena samudācarasī'ti.
Te hi te gahapati ākārā te liṅgā te nimittā yathā taṁ gahapatissāti. Tathāhi pana me bho gotama sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnāti. 'Yathā kathaṁ pana te gahapati sabbe kammantā paṭikkhittā,sabbe vohārā samucchinnā'ti. 'Idha me bho gotama yaṁ ahosi dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabbaṁ taṁ puttānaṁ dāyajjaṁ niyyātaṁ, tatthāhaṁ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaṁ kho me bho gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā'ti.
-------------------------
1. Ajjhogāhetvā - machasaṁ. Ajjhogāhitvā-[PTS 2.] Rukkhamūle nisīdi-[PTS 3.] Pāvuraṇe-ma 4. Saṁvijjanti-machasaṁ.Syā.
[BJT Page 040]
Aññathā kho tvaṁ gahapati vohārasamucchedaṁ vadesi1 aññathā ca pana ariyassa vinaye vohārasamucchedo hotī'ti. Yathā kathaṁ pana bhante ariyassa vinaye vohārasamucchedo hoti. Sādhu me bhante bhagavā tathā dhammaṁ desetu. Yathā ariyassa vinaye vohārasamucchedo hotī'ti. Tena hi gahapati suṇāhi sādhukaṁ manasikarohi bhāsissāmīti. Evaṁ bhanteti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca:
Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṁvattanti. Katame aṭṭha apāṇātipātaṁ nissāya pāṇātipāto pahātabbo, dinnādānaṁ nissāya adinnādānaṁ pahātabbaṁ, saccaṁ vācaṁ2 nissāya musāvādo pahātabbo,apisunaṁ vācaṁ nissāya pisunā vācā pahātabbā, agiddhilobhaṁ nissāya giddhilobho pahātabbo, anindārosaṁ nissāya nindāroso pahātabbo, akodhūpāyāsaṁ nissāya kodhūpāyāso pahātabbo,anatimānaṁ nissāya atimāno pahātabbo. Ime kho gahapati aṭṭhadhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṁvattantī'ti.
Yeme3 bhante bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṁvattanti. Sādhu me bhante bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṁ upādāyāti. Tena hi gahapati suṇāhi sādhukaṁ manasikarohi. Bhāsissāmīti. Evaṁ bhanteti kho potaliyo gahapati bhagavato paccassosi bhagavā etadavoca:
[PTS Page 361 ']apāṇātipātaṁ nissāya pāṇātipāto pahātabbo'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu pāṇātipāti assaṁ,tesāhaṁ saṁyojanānaṁ pahānāya samūcchedāya paṭipanno, ahañceva kho pana pāṇātipāti assaṁ attāpi maṁ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṁ pāṇātipātapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā, pāṇātipātā paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. ' Apāṇātipātaṁ nissāya pāṇātipāto pahātabbo'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
'Dinnādānaṁ nissāya adinnādānaṁ pahātabba'nti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu adinnādāyī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno ahañceva kho pana adinnādāyī assaṁ, attāpi maṁ upavadeyya adinnādānapaccayā.
------------------------
1.Vadasi-sīmu. 2.Sammavācaṁ-machasaṁ. 3. Yeme pana -syā.
[BJT Page 042]
Anuvicca viññū garaheyyuṁ adinnādānapaccayā. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etadeva etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ adinnādānaṁ, ye ca adinnādānapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā. Adinnādānā paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. 'Dinnādānaṁ nissāya adinnādānaṁ pahātabba'nti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
'Saccaṁ1 vācaṁ nissāya musāvādo pahātabbo'ti iti kho panetaṁ vuttaṁ kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu musāvādī assaṁ. Tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno. Ahañceva kho pana musāvādī assaṁ, attāpi maṁ upavādeyya musāvādapaccayā, anuvicca viññū garaheyyuṁ musāvādapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā musāvādapaccayā etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ musāvādo, [page 362] ye ca musāvādapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā. Musāvādā paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. 'Saccaṁ vācaṁ nissāya musāvādo pahātabbo'ti iti yaṁ taṁ, vuttaṁ idametaṁ paṭicca vuttaṁ.
'Apisunaṁ vācaṁ nissāya pisunā vācā pahātabbā'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu pisunāvāco assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno ahañceva kho pana pisunāvāco assaṁ, attāpi maṁ upavādeyya pisunā vācapaccayā2, anuvicca viññū garaheyyuṁ pisunāvācapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā pisunāvācapaccayā2. Etadeva kho pana saṁyojaganaṁ etaṁ nīvaraṇaṁ yadidaṁ suna pisunā vācā, ye ca pisunāvācapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā pisunā vācā3 paṭiviratassa evaṁsa te āsavā vighātapariḷāhā na honti. 'Apisunaṁ vācaṁ nissāya pisunā vācā pahātabbā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
Agiddhilobhaṁ nissāya giddhilobho pahātabbo'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu giddhilobhī assaṁ,tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno ahañceva kho pana giddhilobhī assaṁ, attāpi maṁ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṁ giddhilobhapaccayā'kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā giddhilobhapaccayā etadeva etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā. Agiddhilobhissa4 evaṁsa te āsavā vighātapariḷāhā na honti. ' Agiddhilobhaṁ nissāya giddhilobho pahātabbo'ti iti yaṁ taṁ vuttaṁ,idametaṁ paṭicca vuttaṁ.
--------------------------
1.Saccavācaṁ-machasaṁ 2. Pisuṇāvācā paccayā- [PTS 3.] Pisuṇāya vācāya-[PTS 4.] Giddhīlobhā paṭiviratassa-machasaṁ.
[BJT Page 044]
'Anindārosaṁ nissāya nindāroso pahātabbo'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu nindārosī assaṁ, tesāhaṁ saṁyojanānaṁ [page 363] pahānāya samucchedāya paṭipanno. Ahañceva kho pana nindārosī assaṁ, attāpi maṁ upavadeyya nindārosapaccayā anuvicca viññū1 garaheyyuṁ nindārosapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ nindāroso. Ye ca nindārosapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā. Anindārosissa evaṁsa te āsavā vighātapariḷāhā na honti. 'Anindārosaṁ nissāya nindāroso pahātabbo'ti iti yaṁ taṁ vuttaṁ,idametaṁ paṭicca vuttaṁ.
'Akodhūpāyāsaṁ nissāya kodhūpāyāso pahātabbo,ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu kodhūpāyāsī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno. Ahañceva kho pana kodhūpāyāsī assaṁ, attāpi maṁ upavadeyya kodhūpāyāsapaccayā, anuvicca viññū garaheyyuṁ kodhūpāyāsa paccayā,kāyassa hedā parammaraṇā duggati pāṭikaṅkhā kodhūpāyāsapaccayā. Etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ kodhūpāyāso, ye ca kodhūpāyāsapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā. Akodhūpāyāsissa evaṁsa te āsavā vighātapariḷāhā na honti 'akodhūpāyāsaṁ nissāya kodhūpāyāso pahātabbo'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
'Anatimānaṁ nissāya atimāno pahātabbo'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: idha gahapati ariyasāvako iti paṭisañcikkhati: yesaṁ kho ahaṁ saṁyojanānaṁ hetu atimānī assaṁ, tesāhaṁ saṁyojanānaṁ pahānāya samucchedāya paṭipanno. Ahañceva kho pana atimānī assaṁ,attāpi maṁ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṁ atimānapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṁyojanaṁ etaṁ nīvaraṇaṁ yadidaṁ atimāno, ye ca atimānapaccayā uppajjeyyuṁ āsavā vighātapariḷāhā, anatimānissa evaṁsa te āsavā vighātapariḷāhā na honti. 'Anatimānaṁ nissāya atimāno pahātabbo'ti iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.
[page 364]
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā2 ye ariyassa vinaye vohārasamucchedāya saṁvattanti. Na tveva tāva ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotīti. Yathā kathaṁ pana bhante ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti sādhu me bhante bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotīti. Tena hi gahapati suṇāhi. Sādhukaṁ manasikarohi. Bhāsissāmiti. Evaṁ bhanteti kho potaliyo gahapati bhagavato paccassosi. Bhagavā etadavoca:
-------------------------
1.Anuviccāpi maṁ viññū - machasaṁ. 2. Avibhattā-syā.
[BJT Page 046]
Seyyathāpi gahapati kukkuro jighacchādubbalyapareto goghātakasūṇaṁ paccupaṭṭhito assa. Tamenaṁ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṁ sunikantanikantaṁ1 nimmaṁsaṁ lohitamakkhittaṁ upacchubheyya2. Taṁ kimmaññasi gahapati: api nu so kukkuro amuṁ aṭṭhikaṅkalaṁ sunikantanikantaṁ nimmaṁsaṁ lohitamakkhittaṁ paḷikhādento3 jighacchādubbalyaṁ paṭivineyyāti. No hetaṁ bhante, taṁ kissa hetu: aduṁ hi bhante aṭṭhikaṅkalaṁ sunikantanikantaṁ nimmaṁsaṁ lohitamakkhittaṁ, yāvadeva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati, aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo'ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā, taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
Seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṁsapesiṁ ādāya uḍḍiyeyya,4 tamenaṁ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṁ virājeyyuṁ5, taṁ kimmaññasi gahapati, sace so gijjho vā kaṅko vā kulalo vā taṁ maṁsapesiṁ na khippameva paṭinissajjeyya. So tato nidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhanti. Evaṁ bhante, evameva kho gahapati ariyasāvako iti paṭisañcikkhati: maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti [page 365] evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā, taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
Seyyathāpi gahapati puriso ādittaṁ tiṇukkaṁ ādāya paṭivātaṁ gaccheyya. Taṁ kimmaññasi gahapati, sace so puriso taṁ ādittaṁ tiṇukkaṁ na khippameva paṭinissajjeyya. Tassa sā ādittā tiṇukkā hatthaṁ vā daheyya bāhaṁ vā daheyya. Aññataraṁ vā aṅgapaccaṅgaṁ daheyya. So tato nidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhanti. Evaṁ bhante. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati: tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā, taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
-------------------------
1. Sunikantaṁ nikantaṁ-sīmu. 2. Upacchūbheyya-syā 3. Palehanto-machasaṁ syā. 4. Uḍḍayeyya-[PTS,]syā 5. Vissajjeyyuṁ -machasaṁ. 6. Aññataraṁ vā aññataraṁ vā -machasaṁ.
[BJT Page 048]
Seyyathāpi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṁ vītaccikānaṁ vītadhūmānaṁ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo2. Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṁ upakaḍḍheyyuṁ. Taṁ kimmaññasi gahapati, api nu so puriso iticiticeva kāyaṁ sannāmeyyāti, evaṁ bhante taṁ kissa hetu: viditaṁ hi bhante tassa purisassa imañcehaṁ aṅgārakāsuṁ patissāmi, tato nidānaṁ maraṇaṁ vā nigacchāmi maraṇamattaṁ vā dukkhanti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati: aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā, taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
Seyyathāpi gahapati puriso supinakaṁ passeyya ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakaṁ so paṭibuddho na kiñci passeyya,3 evameva kho gahapati ariyasāvako iti paṭisañcikkhati: supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti. Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā, taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
Seyyathāpi gahapati puriso yācitakaṁ bhogaṁ yācitvā [page 366] yānaṁ vā4 poroseyyaṁ5 pavaramaṇikuṇḍalaṁ. So tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṁ paṭipajjeyya. Tamenaṁ jano disvā evaṁ vadeyya: bhogī vata bho puriso, evaṁ kira bhogino bhogāni bhuñjantīti. Tamenaṁ sāmikā yattha yattheva passeyyuṁ. Tattha tattheva sāni hareyyuṁ. Taṁ kimmaññasi gahapati, alannu kho tassa purisassa aññathattāyāti. Evaṁ bhante, taṁ kissa hetu: sāmino hi bhante sāni arahantīti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati: yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā nānattā nānattasitā, taṁ abhinivajjetvā yāyaṁ upekkhā ekattā ekattasitā, yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
Seyyathāpi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatrassa rukkho sampannaphalo ca uppannaphalo ca, na cassu kānici phalāni bhūmiyaṁ patitāni, atha puriso āgaccheyya phalatthiko phalagavesi phalapariyesanaṁ caramāno, so taṁ vanasaṇḍaṁ ajjhogahetvā6 taṁ rukkhaṁ passeyya sampannaphalañca upapannaphalañca, natthi ca kānici phalāni bhūmiyaṁ patitāni, jānāmi kho panāhaṁ rukkhaṁ āruhituṁ7 yannūnāhaṁ imaṁ rukkhaṁ āruhitvā8 yāvadatthañca khādeyyaṁ ucchaṅgañca pūreyyanti. So taṁ rukkhaṁ āruhitvā8 yāvadatthañca
-------------------------
2:Dukkhappaṭikkūlo-machasaṁ 3. Paṭipasseyya-machasaṁ 4. Yānaṁ-syā.[PTS]
5.Poriseyyaṁ-machasaṁ. 6. Ajjhogāhetvā - machasaṁ. 7. ( Ārohituṁ-machasaṁ,[PTS]
( Abhiruyhituṁ-syā.
8. ( Ārohitvā- machasaṁ,[PTS] abhiruyhitvā-syā.
[BJT Page 050]
Khādeyya ucchaṅgañca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesi phalapariyesanaṁ caramāno tiṇhaṁ kuṭhāriṁ ādāya. So taṁ vanasaṇḍaṁ ajjhogahetvā taṁ rukkhaṁ passeyya sampanna phalañca uppannaphalañca tassa evamassa: ayaṁ kho rukkho sampannapalo ca, uppannaphalo ca, natthi ca kānici phalāni bhumiyaṁ patitāni na kho panāhaṁ jānāmi rukkhaṁ āruhituṁ,yannūnāhaṁ imaṁ rukkhaṁ mūlato chetvā yāvadatthañca khādeyyaṁ ucchaṅgañca pūreyyanti. So taṁ rukkhaṁ mūlato chindeyya. Taṁ kimmaññasi gahapati, asu yo1 so puriso paṭhamaṁ rukkhaṁ ārūḷho, sace so na khippameva oroheyya2 tassa so rukkho papatanto hatthaṁ vā bhañjeyya. Aññataraṁ vā aṅgapaccaṅgaṁ bhañjeyya, so tato [page 367] nidānaṁ maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhanti. Evaṁ bhante, evameva kho gahapati ariyasāvako iti paṭisañcikkhati rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti. Evametaṁ yathābhūtaṁ sammappaññāya disvā yāyaṁ upekkhā ekattā ekattasitā yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkhaṁ bhāveti.
Sa kho so gahapati ariyasāvako imaṁyeva anuttaraṁ upekkhāsatipārisuddhiṁ āgamma anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Sa kho so gahapati ariyasāvako imaṁyeva anuttaraṁ upekkhā satipārisuddhiṁ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne. Hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,
Sa kho so gahapati ariyasāvako imaṁyeva anuttaraṁ upekkhā satipārisuddhiṁ āgamma āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti. Taṁ kimmaññasi gahapati,yathā ariyassa vinaye sabbena sabbaṁ vohārasamucchedo hoti, api nu tvaṁ evarūpaṁ vohārasamucchedaṁ attani samanupassasīti, ko cāhaṁ bhante ko ca ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo. Mayaṁ hi bhante pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha. Anājānīyeva samāne ājānīyabhojanaṁ bhojimha. Anājānīyeva samāne ājānīyaṭṭhāne ṭhapimha. Bhikkhū pana mayaṁ bhante ājānīyeva samāne anājānīyāti amaññimha. Ājānīyeva samāne anājānīyabhojanaṁ bhojimha.
---------------------------
1: Amuko yo -machasaṁ amuko-syā. 2. Oruheyya-sīmu,syā.
[BJT Page 052]
Ājānīyeva samāne anājānīyaṭṭhāne ṭhapimha. Idāni pana mayaṁ bhante aññatitthiye [page 368] paribbājake anājāniyeva samāne anājānīyāti jānissāma. Anājānīyeva samāne anājānīyabhojanaṁ bhojessāma1 anājānīyeva samāne anājānīyaṭṭhāne ṭhapessāma bhikkhū pana mayaṁ bhante ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṁ bhojessāma, ājānīyeva samāne ājānīyaṭṭhāne ṭhapessāma2 ajanesi vata me bhante bhagavā samaṇesu samaṇapemaṁ3 samaṇesu samaṇappasādaṁ samaṇesu samaṇagāravaṁ.
Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ4 vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṁ5 bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Potaliya suttaṁ catutthaṁ.
-------------------------
1.Bhojissāma-sīmu,syā. 2. Ṭhapissāma-sīmu 3.Samaṇappemaṁmachasaṁ samaṇappemaṁ machasaṁ 4.Nikujjitaṁ-2[PTS 5.] Evamevaṁ kho bhante-machasaṁ
[BJT Page 054]
2.1.5
Jīvaka suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca:
Sutaṁ metaṁ bhante, samaṇaṁ gotamaṁ uddissa pāṇaṁ ārabhanti, taṁ samaṇo gotamo jānaṁ uddissakaṭaṁ1 maṁsaṁ paribhuñjati paṭiccakammanti. Ye te bhante evamāhaṁsu: samaṇaṁ gotamaṁ uddissa pāṇaṁ ārabhanti. Taṁ samaṇo gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakammanti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti. Dhammassa cānudhammaṁ byākaronti. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ2 āgacchatīti. [page 369]
Ye te jīvaka evamāhaṁsu: samaṇaṁ gotamaṁ uddissa pāṇaṁ ārabhanti. Taṁ samaṇo gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakammanti, na me te vuttavādino, abbhācikkhanti ca pana3 mante asatā abhūtena. Tīhi kho ahaṁ jīvaka ṭhānehi maṁsaṁ aparibhoganti vadāmi: diṭṭhaṁ sutaṁ parisaṅkitaṁ, imehi kho ahaṁ jīvaka tīhi ṭhānehi maṁsaṁ aparibhoganti vadāmi. Tīhi kho ahaṁ jīvaka ṭhānehi maṁsaṁ paribhoganti vadāmi: adiṭṭhaṁ asutaṁ aparisaṅkitaṁ, imehi kho ahaṁ jīvaka tīhi ṭhānehi maṁsaṁ paribhoganti vadāmi.
Idha jīvaka, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati,so mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṁ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṁ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti.
-------------------------
1. Uddissakataṁ-machasaṁ 2.Gārayhaṭṭhānaṁ-syā. 3. Abbhācikkhanti ca-machasaṁ. 4. Sabbatthatāya-sīma. 5. Ākaṅkhamāno-syā.
[BJT Page 056]
Evampissa na hoti. So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṁ kimmaññasi jīvaka, api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṁ bhante. Nanu so jīvaka bhikkhu tasmiṁ samaye anavajjaṁyeva āhāraṁ āhāreti. Evaṁ bhante. Sutaṁ metaṁ bhante, brahmā mettāvihārīti. Tamme idaṁ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante mettāvihārīti. Yena kho jīvaka rāgena yena [page 370] dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Sace kho te jīvakaṁ idaṁ sandhāya bhāsitaṁ, anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṁ.
Idha jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati,so karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṁ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṁ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṁ kimmaññasi jīvaka, api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṁ bhante. Nanu so jīvaka bhikkhu tasmiṁ samaye anavajjaṁyeva āhāraṁ āhāreti. Evaṁ bhante. Sutaṁ me taṁ bhante, brahmā mettāvihārīti. Tamme idaṁ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante karuṇāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Sace kho te jīvakaṁ idaṁ sandhāya bhāsitaṁ,anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṁ.
Idha jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati, so muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṁ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṁ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṁ kimmaññasi jīvaka, api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyābādhāya vā ceteti? No hetaṁ bhante. Nanu so jīvaka bhikkhu tasmiṁ samaye anavajjaṁyeva āhāraṁ āhāreti. Evaṁ bhante. Sutaṁ me taṁ bhante, brahmā muditāvihārīti. Tamme idaṁ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante muditāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā assa, so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Sace kho te jīvaka idaṁ sandhāya bhāsitaṁ, anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṁ.
Idha jīvaka bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati, so upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamenaṁ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova5 jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṁ tenupasaṅkamati upasaṅkamitvā paññatte āsane nisīdati. Tamenaṁ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṁ hoti: sādhu vata māyaṁ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māyaṁ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So taṁ piṇḍapātaṁ agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṁ kimmaññasi jīvaka, api nu so bhikkhu tasmiṁ samaye attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No hetaṁ bhante. Nanu so jīvaka bhikkhu tasmiṁ samaye anavajjaṁyeva āhāraṁ āhāreti. Evaṁ bhante. Sutaṁ me taṁ bhante, brahmā upekkhāvihārīti. Tamme idaṁ bhante bhagavā sakkhidiṭṭho, bhagavā hi bhante upekkhāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā vihesavā assa; assa, arati vā assa , paṭighavā assa , so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Sace kho te jīvakaṁ idaṁ sandhāya bhāsitaṁ, anujānāmi [page 371] te etanti. Etadeva kho pana me bhante sandhāya bhāsitaṁ.
-------------------------
1.Anajjhāpanno-machasaṁ.
[BJT Page 058]
Yo kho jīvaka tathāgataṁ vā tathāgatasāvakaṁ vā uddissa pāṇaṁ ārabhati. So pañcahi ṭhānehi bahuṁ apuññaṁ pasavati: yampi so1 evamāha: gacchatha amukaṁ nāma pāṇaṁ ānethāti. Iminā paṭhamena ṭhānena bahuṁ apuññaṁ pasavati. Yampi so pāṇo galappavedhakena ānīyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti. Iminā dutiyena ṭhānena bahuṁ apuññaṁ pasavati. Yampi so evamāha: gacchatha imaṁ pāṇaṁ ārabhatāti. Iminā tatiyena ṭhānena bahuṁ apuññaṁ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṁ domanassaṁ paṭisaṁvedeti. Iminā catutthena ṭhānena bahuṁ apuññaṁ pasavati. Yampi so tathāgataṁ vā tathāgatasāvakaṁ vā akappiyena āsādeti. Iminā pañcamena ṭhānena bahuṁ apuññaṁ pasavati. Yo kho jīvaka tathāgataṁ vā tathāgatasāvakaṁ vā uddissa pāṇaṁ ārabhati. So imehi pañcahi ṭhānehi bahuṁ apuññaṁ pasavatī'ti.
Evaṁ vutte jīvako komārabhacco bhagavantaṁ etadavoca: acchariyambhante, abbhutambhante. Kappiyaṁ vata bhante bhikkhū āhāraṁ āhārenti. Anavajjaṁ vata bhante bhikkhū āhāraṁ āhārenti. Abhikkantaṁ bhante abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vīvareyya,mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Jīvakasuttaṁ pañcamaṁ.
-------------------------
1.Yampi so gahapati-machasaṁ.
[BJT Page 060]
2.1.6.
Upāli suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā nālandāyaṁ viharati pāvārikambavane. Tena kho pana samayena nigaṇṭho1 nātaputto nālandāyaṁ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṁ. Atha kho dīghatapassī nigaṇṭho nālandāyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena pāvārikambavanaṁ, yena bhagavā tenupasaṅkami, [page 372] upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho dīghatapassiṁ nigaṇṭhaṁ bhagavā etadavoca: saṁvijjanta2 saṁvijjaneta2 kho tapassi āsanāni, sace ākaṅkhasi nisīdāti. Evaṁ vutte dīghatapassī nigaṇṭho aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho dīghatapassiṁ nigaṇṭhaṁ bhagavā etadavoca:
Kati pana tapassi nigaṇṭho1 nātaputto3 kammāni paññāpeti4 pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Na kho āvuso gotama āciṇṇaṁ nigaṇṭhassa nātaputtassa kammaṁ kammanti paññāpetu. Daṇḍaṁ daṇḍanti kho āvuso gotama āciṇṇaṁ nigaṇṭhassa nātaputtassa paññāpetunti. Kati pana tapassi nigaṇṭho nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Tīṇi kho āvuso gotama nigaṇṭho nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā seyyathīdaṁ: kāyadaṇḍaṁ vacīdaṇḍaṁ manodaṇḍanti. Kimpana tapassi aññadeva kāyadaṇḍaṁ aññaṁ vacīdaṇḍaṁ aññaṁ manodaṇḍanti. Aññadeva āvuso gotama kāyadaṇḍaṁ aññaṁ vacīdaṇḍaṁ aññaṁ manodaṇḍanti.
Imesaṁ pana tapassi tiṇṇaṁ daṇḍānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ katamaṁ daṇḍaṁ nigaṇṭho nātaputto mahāsāvajjataraṁ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā yadi vā kāyadaṇḍaṁ yadi vā vacīdaṇḍaṁ yadi vā manodaṇḍanti. Imesaṁ kho āvuso gotama tiṇṇaṁ daṇḍānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ kāyadaṇḍaṁ nigaṇṭho nātaputto mahāsāvajjataraṁ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍaṁ no tathā manodaṇḍanti. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmi. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmi. Kāyadaṇḍanti tapassi vadesi. Kāyadaṇḍanti āvuso gotama vadāmīti. Itiha bhagavā dīghatapassiṁ nigaṇṭhaṁ imasmiṁ kathāvatthusmiṁ yāvatatiyakaṁ patiṭṭhāpesi.
[page 373]
1. Nigantho-syā 2. Saṁvijjanti-machasaṁ,syā 3. Nāṭaputto - machasaṁ,syā, 4. Paññapeti-machasaṁ.
[BJT Page 062]
Evaṁ vutte dīghatapassī nigaṇṭho bhagavantaṁ etadavoca: tvaṁ panāvuso gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Na kho tapassī āciṇṇaṁ tathāgatassa daṇḍaṁ daṇḍanti paññāpetuṁ, kammaṁ kammanti kho tapassi āciṇṇaṁ tathāgatassa paññāpetunti. Tvaṁ panāvuso gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. Tīṇi kho ahaṁ tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. Seyyathīdaṁ: kāyakammaṁ vacīkammaṁ manokammanti. Kiṁ panāvuso gotama aññadeva kāyakammaṁ aññaṁ vacīkammaṁ aññaṁ manokammanti. Aññadeva tapassi kāyakammaṁ aññaṁ vacīkammaṁ aññaṁ manokammanti.
Imesaṁ panāvuso gotama tiṇṇaṁ kammānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ katamaṁ kammaṁ mahāsāvajjataraṁ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṁ yadi vā vacīkammaṁ yadi vā manokammanti. Imesaṁ kho ahaṁ tapassi tiṇṇaṁ kammānaṁ evaṁ paṭivibhattānaṁ evaṁ paṭivisiṭṭhānaṁ manokammaṁ mahāsāvajjataraṁ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā kāyakammaṁ no tathā vacīkammanti manokammanti āvuso gotama vadesi. Manokammanti tapassi vadāmi. Manokammanti āvuso gotama vadesi. Manokammanti tapassi vadāmi. Manokammanti āvuso gotama vadesi. Manokammanti tapassi vadāmīti. Itiha dīghatapassī nigaṇṭho bhagavantaṁ imasmiṁ kathāvatthusmiṁ yāvatatiyakaṁ patiṭṭhapetvā uṭṭhāyāsanā yena nigaṇṭho nātaputto tenupasaṅkami.
Tena kho pana samayena nigaṇṭho nātaputto mahatiyā1 gihīparisāya saddhiṁ nisinno hoti bālakiniyā upāli pamukhāya. Addasā kho nigaṇṭho nātaputto dīghatapassiṁ nigaṇṭhaṁ dūratova āgacchantaṁ, disvāna dīghatapassiṁ nigaṇṭhaṁ etadavoca: handa kuto nu tvaṁ tapassi āgacchasi divā divassāti. Ito hi kho ahambhante āgacchāmi samaṇassa gotamassa santikāti. Ahu pana te tapassi samaṇena gotamena saddhiṁ kocideva kathāsallāpoti. [page 374] ahu kho me bhante samaṇena gotamena saddhiṁ kocideva kathāsallāpoti. Yathā kathaṁ pana te tapassi ahu samaṇena gotamena saddhiṁ kocideva kathāsallāpoti. Atha kho dīghatapassī nigaṇṭho yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo, taṁ sabbaṁ nigaṇṭhassa nātaputtassa ārocesi. Evaṁ vutte nigaṇṭho nātaputto dīghatapassiṁ nigaṇṭhaṁ etadavoca: sādhu sādhu tapassi, yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena. Evamevaṁ dīghatapassinā nigaṇṭhena samaṇassa gotamassa byākataṁ, kiṁ hi sobhati chavo manodaṇḍo imassa evaṁ oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.
----------------------------
1.Mahatiyā mahatiyā-[PTS]
[BJT Page 064]
Evaṁ vutte upāli gahapati nigaṇṭhaṁ nātaputtaṁ etadavoca: sādhu sādhu bhante tapassī1 yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena, evamevaṁ bhadantena tapassinā2 samaṇassa gotamassa byākataṁ, kiṁ hi sobhati chavo manodaṇḍā imassa evaṁ oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahā sāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā manodaṇḍo. Handa cāhaṁ bhante gacchāmi. Samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropessāmi. Sace me samaṇo gotamo tathā patiṭṭhissati yathā bhadantena tapassinā patiṭṭhāpitaṁ. Seyyathāpi nāma balavā puriso dīghalomikaṁ eḷakaṁ lomesu gahetvā ākaḍḍheyya, parikaḍḍheyya, samparikaḍḍheyya, evamevāhaṁ samaṇaṁ gotamaṁ vādena vādaṁ ākaḍḍhassāmi. Parikaḍḍhissāmi. Samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikākammakaro mahantaṁ soṇḍikākilañjaṁ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya, parikaḍḍheyya, samparikaḍḍheyya, evamevāhaṁ samaṇaṁ gotamaṁ vādena vādaṁ ākaḍḍhissāmi, parikaḍḍhissāmi, samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṁ3 kaṇṇe gahetvā odhuneyya, niddhuneyya, nicchodeyya4 evamevāhaṁ samaṇaṁ gotamaṁ vādena vādaṁ [page 375] odhunissāmi, niddhunissāmi, nicchodessāmi5 seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṁ pokkharaṇīṁ ogāhetvā saṇadhovikaṁ6 nāma kīḷitajātaṁ kīḷati. Evamevāhaṁ samaṇaṁ gotamaṁ saṇadhovikaṁ6 nāma kīḷitajātaṁ kīḷati. Evamevāhaṁ samaṇaṁ gotamaṁ saṇadhovikaṁ6 maññe kīḷitajātaṁ kīḷissāmi. Handa vāhaṁ cāhaṁ bhante gacchāmi samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropessāmīti. Gaccha tvaṁ gahapati samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi. Ahaṁ vā hi gahapati samaṇassa gotamassa vādaṁ āropeyyaṁ dīghatapassī vā nigaṇṭho tvaṁ vāti.
Evaṁ vutte dīghatapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca: 'na kho metaṁ bhante ruccati, yaṁ upāli gahapati samaṇassa gotamassa vādaṁ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti. Yāya aññatitthiyānaṁ sāvake āvaṭṭetī'ti. Aṭṭhānaṁ kho etaṁ tapassi anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyya. Gaccha tvaṁ gahapati samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi. Ahaṁ vā hi gahapati samaṇassa gotamassa vādaṁ āropeyyaṁ dīghatapassī vā nigaṇṭho tvaṁ vāti. Dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca: na kho metaṁ bhante ruccati yaṁ upāli gahapati samaṇassa gotamassa vādaṁ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti. Yāya aññatitthiyānaṁ sāvake āvaṭṭetī'ti. Aṭṭhānaṁ kho etaṁ tapassī anavakāso yaṁ upāli gahapati samaṇassa gogamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyya. Gaccha tvaṁ gahapati samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi. Āhaṁ vā hi gahapati samaṇassa gotamassa vādaṁ āropeyyaṁ dīghatapassī vā nigaṇṭho tvaṁ vāti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca: na kho metaṁ bhante ruccati yaṁ upāli gahapati samaṇassa gotamassa vādaṁ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṁ māyā māyaṁ jānāti. Yāya aññatitthiyānaṁ sāvake āvaṭṭetī'ti. Aṭṭhānaṁ kho etaṁ tapassi anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati, yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyya. Gaccha tvaṁ gahapati samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi. Ahaṁ vā hi gahapati samaṇassa gotamassa imasmiṁ kathāvatthusmiṁ vādaṁ āropehi. Ahaṁ vā hi gahapati samaṇassa gotamassa vādaṁ āropeyyaṁ dīghatapassī vā nigaṇṭho tvaṁ vāti.
--------------------------
1. Dīghatapassī-machasaṁ 2. Dīghatapassanā dīghatapassinā - machasaṁ. 3. Thālaṁ-syā. 4. Nicchādeyya-sīmu.[PTS 5.] Nicchādessāmi-sīmu.[PTS 6.] Sāṇadhovikaṁ -machasaṁ.
[BJT Page 066]
Evaṁ bhanteti kho upāli gahapati nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nātaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena pāvārikambavanaṁ, [page 376] yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upāli gahapati bhagavantaṁ etadavoca: āgamā nu khvidha bhante dīghatapassī nigaṇṭhoti. Āgamā khvidha gahapati dīghatapassī nigaṇṭhoti. Ahu pana te bhante dīghatapassinā nigaṇṭhena saddhiṁ kocideva kathāsallāpoti. Ahu kho me gahapati dīghatapassinā nigaṇṭhena saddhiṁ kocideva kathāsallāpoti. Yathā kathaṁ pana te bhante ahu dīghatapassinā nigaṇṭhena saddhiṁ kocideva kathāsallāpoti. Atha kho bhagavā yāvatako ahosi dīghatapassinā nigaṇṭhena saddhiṁ kathāsallāpo taṁ sabbaṁ upālissa gahapatissa ārocesi.
Evaṁ vutte upāli gahapati bhagavantaṁ etadavoca: sādhu sādhu bhante tapassī, yathā taṁ sutavatā sāvakena sammadeva satthusāsanaṁ ājānantena, evamevaṁ dīghatapassinā nigaṇṭhena bhagavato byākataṁ, kiṁ hi sobhati chavo manodaṇḍo imassa evaṁ oḷārikassa kāyadaṇḍassa upanidhāya. Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo, no tathā manodaṇḍoti. Sace kho tvaṁ gahapati sacce patiṭṭhāya manteyyāsi, siyā no ettha kathāsallāpoti sacce ahaṁ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti.
Taṁ kimmaññasi gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇahodakapaṭisevi. So sītodakaṁ alabhamāno kālaṁ kareyya. Imassa pana gahapati nigaṇṭho nātaputto katthūpapattiṁ paññāpetī'ti. Atthi bhante manosattā nāma devā, tattha so upapajjati, taṁ kissa hetu: asu hi bhante manopaṭibaddho kālaṁ karotīti. Gahapati gahapati, manasi karitvā kho gahapati byākarovi. Na kho te sandhiyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.
Taṁ kimmaññasi [page 377] gahapati, idhassa nigaṇṭho1 cātuyāmasaṁvarasaṁvuto sabbavārivārito sabbavāriyuto2 sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṁ āpādeti. Imassa pana gahapati nigaṇṭho nātaputto kaṁ vipākaṁ paññāpetīti. Asañcetanikaṁ bhante nigaṇṭho nātaputto no mahāsāvajjaṁ paññāpetīti. Sace pana gahapati, cetetīti. Mahā sāvajjaṁ bhante hotīti. Cetanaṁ pana gahapati nigaṇṭho nātaputto.
--------------------------
1. Nigaṇṭho nāṭaputto- machasaṁ 2. Sabbavāriyutto-machasaṁ,syā.
[BJT Page 068]
Kismiṁ paññāpetīti. Manodaṇḍasmiṁ bhanteti. Gahapati gahapati, manasikaritvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā, sacce ahaṁ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathā sallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā manodaṇḍoti.
Taṁ kiṁ maññasi gahapati, ayaṁ nālandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussāti. Evaṁ bhante, ayaṁ nālandā iddhā ceva phītā ca, bahujanā ākiṇṇamanussāti. Taṁ kimmaññasi gahapati: idha puriso āgaccheyya ukkhittāsiko. So evaṁ vadeyya: ahaṁ yāvatikā imissā nālandāya pāṇā, te ekena khaṇena ekena muhuttena ekamaṁsakhalaṁ ekamaṁsapuñjaṁ karissāmīti. Taṁ kimmaññasi gahapati, pahoti nu kho so puriso yāvatikā imissā nālandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kātunti. Dasapi bhante purisā vīsampi1 purisā tiṁsampi2 purisā cattārisampi purisā paññāsampi purisā nappahonti, yāvatikā imissā nālandāya pāṇā, te ekena khaṇena ekena muhuttena ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kātuṁ. Kiṁ hi sobhati eko chavo purisoti.
Taṁ kimmaññasi gahapati, idhāgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto. So evaṁ vadeyya: ahaṁ imaṁ nālandaṁ ekena manopadosena bhasmaṁ [page 378] karissāmīti. Taṁ kimmaññasi gahapati, pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṁ nālandaṁ ekena manopadosena bhasmaṁ kātunti. Dasapi bhante nālandā vīsatimpi nālandā tiṁsampi nālandā cattārīsampi nālandā paññāsampi nālandā pahoti so samaṇo vā brāhmaṇovā iddhimā cetovasippatto ekena manopadosena bhasmaṁ kātuṁ kiṁ hi sobhati ekā chavā nālandāti. Gahapati3 gahapati manasi karitvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṁ pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā. No tathā vacīdaṇḍo no tathā manodaṇḍoti.
Taṁ kimmaññasi gahapati, sutaṁ te daṇḍakāraññaṁ4 kāliṅgāraññaṁ mejjhāraññaṁ5 mātaṅgāraññaṁ araññaṁ araññabhūtanti. Evambhante. Sutaṁ me daṇḍakāraññaṁ kāliṅgāraññaṁ mejjhāraññaṁ mātaṅgāraññaṁ araññaṁ araññabhūtanti. Taṁ kimmaññasi gahapati,
-------------------------
1.Vīsatimpi bhante-sīmu. 2. Bhante-machasaṁ.(Adhikaṁ)
3. Tena hi gahapati-macasaṁ 4. Daṇḍakiraññaṁ-machasaṁ,syā 5. Majjhāraññaṁ-machasaṁ.
[BJT Page 070]
Kinti te sutaṁ: kena taṁ daṇḍakāraññaṁ kāliṅgāraññaṁ mejjhāraññaṁ mātaṅgāraññaṁ araññaṁ araññabhūtanti. Sutaṁ metaṁ bhante isīnaṁ manopadosena taṁ daṇḍakāraññaṁ kāliṅgāraññaṁ mejjhāraññaṁ mātaṅgāraññaṁ araññaṁ araññabhūtanti. Gahapati gahapati, manasikaritvā kho gahapati byākarohi. Na kho te sandhiyati purimena vā pacchimaṁ, pacchimena vā purimaṁ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaṁ bhante patiṭṭhāya mantessāmi. Hotu no ettha kathāsallāpoti.
Purimenevāhaṁ bhante opammena bhagavato attamano abhiraddho api cāhaṁ imāni bhagavato vicitrāni pañhapaṭibhāṇāni sotukāmo evā'haṁ bhagavantaṁ paccanīkātabbaṁ amaññissaṁ. Abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya. Paṭicchannaṁ vā vicareyya. Mūḷhassa vā maggaṁ ācikkheyya. Andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi [page 379] dhammañca bhikkhūsaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Anuviccakāraṁ kho gahapati karohi. Anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotīti. Iminā'pahaṁ bhante bhagavato bhiyyosomattāya attamano abhiraddho, yaṁ maṁ bhagavā evamāha: anuviccakāraṁ kho gahapati karohi. Anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotīti. Maṁ hi bhante aññatitthiyā sāvakaṁ labhitvā kevalakappaṁ nālandaṁ paṭākaṁ parihareyyuṁ: upāli amhākaṁ gahapati sāvakattupagatoti. Atha ca pana maṁ bhagavā evamāha: anuviccakāraṁ kho gahapati karohi, anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotīti. Esāhambhante dutiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Dīgharattaṁ kho te gahapati nigaṇṭhānaṁ opānabhūtaṁ kulaṁ, yena nesaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsīti. Imināpahaṁ bhante bhagavato bhiyyosomattāya attamano abhiraddho, yaṁ maṁ bhagavā evamāha: dīgharattaṁ kho te gahapati nigaṇṭhānaṁ opānabhūtaṁ kulaṁ, yena nesaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsīti sutaṁ metaṁ bhante. Samaṇo gotamo evamāha: mayhameva dānaṁ dātabbaṁ, nāññesaṁ dānaṁ dātabbaṁ, mayhameva sāvakānaṁ dānaṁ dātabbaṁ, nāññesaṁ sāvakānaṁ dānaṁ dātabbaṁ, mayhameva dinnaṁ mahapphalaṁ, nāññesaṁ dinnaṁ mahapphalaṁ, mayhameva sāvakānaṁ dinnaṁ mahapphalaṁ, nāññesaṁ sāvakānaṁ dinnaṁ mahapphalanti. Atha ca pana maṁ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante mayamettha kālaṁ jānissāma. Esāhambhante tatiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[BJT Page 072]
Atha kho bhagavā upālissa gahapatissa ānupubbīkathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ, sīlakathaṁ, saggakathaṁ, kāmānaṁ ādīnavaṁ, okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi upāliṁ gahapatiṁ [page 380] kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya. Evamevaṁ upālissa gahapatissa tasmiṁyeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṅkiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. Atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷha dhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: handa ca'dāni mayaṁ bhante gacchāma. Bahukicchā mayaṁ bahukaraṇīyāti. Yassadāni tvaṁ gahapati kālaṁ maññasīti.
Atha kho upāli gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sakaṁ nivesanaṁ tenupasaṅkami. Upasaṅkamitvā dovārikaṁ āmantesi: ajjatagge samma dovārika,āvarāmi dvāraṁ nigaṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ bhagavato bhikkhunaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ, sace koci nigaṇṭho āgacchati. Tamenaṁ tvaṁ evaṁ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato. Āvaṭaṁ dvāraṁ nigaṇṭhānaṁ, nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ bhagavato bhikkhunaṁ bhikkhunīnaṁ, upāsakānaṁ upāsikānaṁ. Sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantīti. Evaṁ bhanteti kho dovāriko upālissa gahapatissa paccassosi.
Assosi kho dīghatapassī nigaṇṭho upāli kira gahapati samaṇassa gotamassa sāvakattaṁ upagatoti. Atha kho dīghatapassī nigaṇṭho yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ etadavoca: sutaṁ metaṁ bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṁ upagatoti. Aṭṭhānaṁ kho etaṁ tapassi anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyyāti. [page 381] dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca:
Sutaṁ metaṁ bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṁ upagatoti. Aṭṭhānaṁ kho etaṁ tapassī anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyyāti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca: sutaṁ metaṁ bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṁ upagatoti. Aṭṭhānaṁ kho etaṁ tapassī anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyyāti.Handa cāhaṁ bhante gacchāmi yāva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato yadi vā noti. Gaccha tvaṁ tapassi jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato yadi vā noti.
[BJT Page 074]
Atha kho dīghatapassī nigaṇṭho yena upālissa gahapatissa nivesanaṁ tenupasaṅkami. Addasā kho dovāriko dīghatapassiṁ nigaṇṭhaṁ dūratova āgacchantaṁ. Disvāna dīghatapassiṁ nigaṇṭhaṁ etadavoca. Tiṭṭha bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato, āvaṭaṁ dvāraṁ nigaṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ bhagavato bhakkhunaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ sace te bhante piṇḍakena attho, ettheva tiṭṭha. Ettheva te āharissantīti. Na me āvuso piṇḍakena atthoti vatvā tato paṭinivattitvā yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ etadavoca:
Saccaṁyeva kho bhante yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato. Etaṁ kho te ahaṁ bhante nālatthaṁ: na kho metaṁ bhante ruccati yaṁ upāli gahapati samaṇassa gotamassa vādaṁ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti, yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti.Aṭṭhānaṁ kho etaṁ tapassi anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya. Ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyyāti. Dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca: saccaṁ yeva kho bhante yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ [page 382] upagato: etaṁ kho te ahaṁ bhante nālatthaṁ: na kho metaṁ bhante ruccati, yaṁ upāli gahapati samaṇassa gotamassa vādaṁ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti. Yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. Aṭṭhānaṁ kho etaṁ tapassi anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyya. Tatiyampi kho dīgha tapassī nigaṇṭho nigaṇṭhaṁ nātaputtaṁ etadavoca: saccaṁ yeva kho bhante yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato:etaṁ kho te ahaṁ bhante nālatthaṁ: na kho metaṁ bhante ruccati,yaṁ upāli gahapati samaṇassa gotamassa vādaṁ āropeyya. Samaṇo hi bhante gotamo māyāvī, āvaṭṭaniṁ māyaṁ jānāti. Yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. Aṭṭhānaṁ kho etaṁ tapassi anavakāso yaṁ upāli gahapati samaṇassa gotamassa sāvakattaṁ upagaccheyya ṭhānañca kho etaṁ vijjati yaṁ samaṇo gotamo upālissa gahapatissa sāvakattaṁ upagaccheyya. Handa cāhaṁ tapassi gacchāmi yāya sāmaṁ yeva jānāmi. Yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato yadi vā noti.
Atha kho nigaṇṭho nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ yena upālissa gahapatissa nivesanaṁ tenupasaṅkami. Addasā kho dovāriko nigaṇṭhaṁ nātaputtaṁ dūratova āgacchantaṁ, disvāna nigaṇṭhaṁ nātaputtaṁ etadavoca: tiṭṭha bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṁ upagato, āvaṭaṁ dvāraṁ nigaṇṭhānaṁ nigaṇṭhīnaṁ, anāvaṭaṁ dvāraṁ bhagavato bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ sace te bhante piṇḍakena attho ettheva tiṭṭha. Ettheva te āharissantīti. Tena hi sammadovārika,yena upāli gahapati tenupasaṅkama. Upasaṅkamitvā upāliṁ gahapatiṁ evaṁ vadehi: nigaṇṭho bhante nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ bahidvārakoṭṭhake ṭhito. So te dassanakāmoti. Evaṁ bhanteti kho dovāriko nigaṇṭhassa nātaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami. Upasaṅkamitvā upāliṁ
[BJT Page 076]
Gahapatiṁ etadavoca: nigaṇṭho bhante nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ bahidvārakoṭṭhake ṭhito, so te dassanakāmoti. Tena hi samma dovārika, majjhamāya dvārasālāya āsanāni paññāpehīti. Evaṁ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā majjhamāya dvārasālāya āsanāni paññāpetvā yena upāli gahapati tenupasaṅkami. Upasaṅkamitvā upāliṁ gahapatiṁ etadavoca: paññattāni kho te bhante majjhamāya dvārasālāya āsanāni. Yassadāni kālaṁ maññasīti.
Atha kho upāli gahapati yena [page 383] majjhamā dvārasālā tenupasaṅkami. Upasaṅkamitvā yaṁ tattha āsanaṁ aggañca seṭṭhañca uttamañca paṇītañca tattha nisīditvā dovārikaṁ āmantesi: tena hi sammadovārika yena nigaṇṭho nātaputto tenupasaṅkama. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ evaṁ vadehi: upāli bhante gahapati evamāha: pavisa kira bhante sace ākaṅkhasīti. Evaṁ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ etadavoca: upāli bhante gahapati evamāha: pavisa kira bhante sace ākaṅkhasīti. Atha kho nigaṇṭho nātaputto mahatiyā nigaṇṭhaparisāya saddhiṁ yena majjhamā dvārasālā tenupasaṅkami. Atha kho upāli gahapati yaṁ sudaṁ pubbeva yato passati nigaṇṭhaṁ nātaputtaṁ dūratova āgacchantaṁ. Disvāna tato paccugantvā yaṁ tattha āsanaṁ aggañca seṭṭhañca uttamañca paṇītañca, taṁ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti. So'dāni yaṁ tattha āsanaṁ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṁ nisīditvā nigaṇṭhaṁ nātaputtaṁ etadavoca: saṁvijjante1 kho bhante āsanāni, sace ākaṅkhasi nisīdāti. Evaṁ vutte nigaṇṭho nātaputto upāliṁ gahapatiṁ etadavoca: ummattosi tvaṁ gahapati, dattosi tvaṁ gahapati. Gacchāmahaṁ bhante samaṇassa gotamassa vādaṁ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Seyyathāpi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇaḍehi āgaccheyya, seyyathāpi vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya. Evameva kho tvaṁ gahapati gacchāmahaṁ bhante samaṇassa gotamassa vādaṁ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Āvaṭṭosi kho tvaṁ gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti.
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā, piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṁ,piyānampi me assa ñātisālohitānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṁ. Sabbesānampissa khattiyānaṁ dīgharattaṁ [page 384] hitāya sukhāya. Sabbe cepi bhante brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyuṁ. Sabbesānampissa brāhmaṇānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi bhante vessā imāya āvaṭṭaniyā āvaṭṭeyyuṁ. Sabbesānampissa vessānaṁ dīgharattaṁ hitāya sukhāya sabbe chepi bhante suddā imāya āvaṭṭaniyā āvaṭṭeyyuṁ, sabbesānampissa suddānaṁ dīgharattaṁ hitāya sukhāya. Sadevako cepi.
--------------------------
1.Saṁvijjanti-machasaṁ. 2. Sabbesānampassa-sīmu.
[BJT Page 078]
Bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya, sadevakassapissa1 lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya. Tena hi bhante upamante karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṁ ājānanti.
Bhūtapubbaṁ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho bhante sā māṇavikā taṁ brāhmaṇaṁ etadavoca: gaccha tvaṁ brāhmaṇa, āpaṇā makkaṭacchāpakaṁ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṁ vutte bhante so brāhmaṇo taṁ māṇavikaṁ etadavoca: āgamehi tāva bhoti yāva vijāyasi. Sace tvaṁ bhoti kumārakaṁ vijāyissasi, tassa te ahaṁ āpaṇā makkaṭacchāpakaṁ kiṇitvā ānessāmi.2 Yo te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṁ bhoti kumārikaṁ vijāyissasi, tassā te ahaṁ āpaṇā makkaṭacchāpikaṁ kiṇitvā ānessāmi. Yā te kumārikāya kīḷāpanikā bhavissatīti. Dutiyampi kho bhante sā māṇavikā taṁ brāhmaṇaṁ etadavoca: gaccha tvaṁ brāhmaṇa, āpaṇā makkaṭacchāpakaṁ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaṁ vutte bhante so brāhmaṇo taṁ māṇavikaṁ etadavoca: āgamehi tāva hoti yāva vijāyasi. Sace tvaṁ hoti kumārakaṁ vijāyissasi, tassa te ahaṁ āpaṇā makkaṭacchāpakaṁ kiṇitvā ānessāmi.2 Yo te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṁ bhoti kumārikaṁ vijāyissasi, tassā te ahaṁ āpaṇā makkaṭacchāpikaṁ kiṇitvā ānessāmi. Yā te kumārikāya kīlāpanikā bhavissatīti. Tatiyampi kho bhante sā māṇavikā taṁ brāhmaṇaṁ etadavoca: gaccha tvaṁ brāhmaṇa āpaṇā makkaṭacchāpakaṁ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Atha kho bhante se brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṁ kiṇitvā ānetvā taṁ māṇavikaṁ etadavoca: ayaṁ te bhoti āpaṇā makkaṭacchāpako [page 385] kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti. Evaṁ vutte bhante sā māṇavikā taṁ brāhmaṇaṁ etadavoca: gaccha tvaṁ brāhmaṇa,imaṁ makkaṭacchāpakaṁ ādāya yena rattapāṇī rajakaputto tenupasaṅkami. Upasaṅkamitvā rattapāṇiṁ rajakaputtaṁ evaṁ vadehi: icchāmahaṁ samma rattapāṇī, imaṁ makkaṭacchāpakaṁ pītāvalepanaṁ nāma raṅgajātaṁ rañjitaṁ ākoṭitapaccākoṭitaṁ ubhatobhāgavimaṭṭhanti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṁ makkaṭacchāpakaṁ ādāya yena rattapāṇī rajakaputto tenupasaṅkami. Upasaṅkamitvā rattapāṇiṁ rajakaputtaṁ etadavoca: icchāmahaṁ samma rattapāṇī, imaṁ makkaṭacchāpakaṁ pītāvalepanaṁ nāma raṅgajātaṁ3 rañjitaṁ ākoṭitapaccākoṭitaṁ ubhatobhāgavimaṭṭhanti. Evaṁ vutte bhante rattapāṇī rajakaputto taṁ brāhmaṇaṁ etadavoca: ayaṁ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamoti. Evameva kho bhante bālānaṁ nigaṇṭhānaṁ vādo raṅgakkhamo hi kho bālānaṁ no paṇḍitānaṁ, no anuyogakkhamo, no vimajjanakkhamo. Atha kho bhante so brāhmaṇo aparena samayena navaṁ dussayugaṁ ādāya yena rattapāṇī rajakaputto tenupasaṅkami. Upasaṅkamitvā rattapāṇiṁ rajakaputtaṁ etadavoca: icchāmahaṁ sammarattapāṇi, imaṁ navaṁ dussayugaṁ pitāvalepanaṁ nāma raṅgajātaṁ rañjitaṁ3 ākoṭitapaccākoṭitaṁ ubhatobhāgavimaṭṭhanti. Evaṁ vutte bhante rattapāṇī rajakaputto taṁ brāhmaṇaṁ etadavoca: idaṁ kho te bhante navaṁ dussayugaṁ raṅgakkhamañceva ākoṭanakkhamañca vimajjanakkhamañcāti. Evameva kho bhante tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṁ no bālānaṁ, anuyogakkhamo ca vimajjanakkhamo cāti.
---------------------------
1. Devakassa passa-sīmu. 2. Āṇissāmi-sīmu. 3.Rajitaṁ-machasaṁ.Syā.
[BJT Page 080]
Sarājikā kho taṁ gahapati parisā evaṁ jānāti: upāli gahapati nigaṇṭhassa nātaputtassa sāvakoti. Kassa taṁ gahapati sāvakaṁ dhāremāti. Evaṁ vutte upāli gahapati uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā [page 386] tenañjalimpanāmetvā nigaṇṭhaṁ nātaputtaṁ etadavoca: tena hi bhante suṇāhi yassā'haṁ sāvako:
1. Dhīrassa vigatamohassa pabhinnakhīlassa vijitavijayassa,
Anīghassa susamacittassa vuddhasīlassa sādhupaññassa,
Vessantarassa1 vimalassa bhagavato tassa sāvako'hamasmi.
2. Akathaṅkathissa tusitassa vantalokāmisassa muditassa,
Katasamaṇassa manujassa antimasarīrassa narassa,
Anopamassa virajassa bhagavato tassa sāvako'hamasmi.
3. Asaṁsayassa kulassa venayikassa sārathivarassa,
Anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa,
Mānacchidassa vīrassa bhagavato tassa sāvako'hamasmi.
4. Nisabhassa appameyyassa gambhīrassa monapattassa,
Khemaṅkarassa devassa dhammaṭṭhassa saṁvutattassa,
Saṅgātigassa muttassa bhagavato tassa sāvako'hamasmi.
5. Nāgassa pantasenassa khīṇasaṁyojanassa muttassa,
Paṭimantakassa dhonassa pannaddhajassa vītarāgassa,
Dantassa nippapañcassa bhagavato tassa sāvako'hamasmi.
6. Isisattamassa akuhassa tevijjassa brahmapattassa,
Nahātakassa2 padakassa passaddhassa viditavedassa,
Purindadassa sakkassa bhagavato tassa sāvako'hamasmi.
7. Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa,
Satīmato vipassissa anabhinatassa no apanatassa,
Anejassa vasippattassa bhagavato tassa sāvako'hamasmi.
8. Sammaggatassa jhāyissa ananugatantarassa suddhassa,
Asitassa appahīnassa4 pavivittassa aggapattassa,
Tiṇṇassa tārayantassa bhagavato tassa sāvako'hamasmi.
9. Santassa bhūripaññassa mahāpaññassa vītalobhassa,
Tathāgatassa sugatassa appaṭipuggalassa asamassa,
Visāradassa nipuṇassa bhagavato tassa sāvako'hamasmi.
10. Taṇhacchidassa buddhassa vītadhūmassa anupalittassa,
Āhuṇeyyassa yakkhassa uttamapuggalassa atulassa,
Mahato yasaggapattassa bhagavato tassa sāvako'hamasmīti.
--------------------------
1. Vesamantarassa-machasaṁ,syā. 2. Nhātakassa-machasaṁ. 3. Samuggatassa-machasaṁ 4. Appahitassa-machasaṁ 5. Aggappattassa-machasaṁ.
[BJT Page 082]
Kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇāti. Seyyathāpi bhante nānāpupphānaṁ mahāpuppharāsī, [page 387] tamenaṁ dakkho mālākāro vā mālākārantevāsī vā vicittaṁ mālaṁ gantheyya evameva kho bhante so bhagavā anekavaṇṇo anekasatavaṇṇo ko hi bhante vaṇṇārahassa vaṇṇaṁ na karissatīti.
Atha kho nigaṇṭhassa bhagavato sakkāraṁ asahamānassa tattheva uṇhaṁ lohitaṁ mukhato uggañjīti1.
Upālisuttaṁ chaṭṭhaṁ.
---------------------
1. Uggacchiti-machasaṁ
[BJT Page 084]
2.1.7
Kukkuravatiya* suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā koliyesu viharati haliddavasanaṁ nāma koliyānaṁ nigamo. Atha kho puṇṇo ca koliyaputto govatiko, acelo ca seniyo kukkuravatiko yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā kukkurova paḷikujjitvā1 ekamantaṁ nisīdi. Ekamantaṁ nisinno kho puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca, ayaṁ bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṁ2 bhuñjati. Tassa taṁ kukkuravataṁ dīgharattaṁ samattaṁ samādinnaṁ, tassa kā gati, ko abhisamparāyoti. Alaṁ puṇṇa, tiṭṭhatetaṁ, mā maṁ etaṁ pucchīti.
Dutiyampi kho puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca, ayaṁ bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṁ2 bhuñjati. Tassa taṁ kukkuravataṁ dīgharattaṁ samattaṁ samādinnaṁ, tassa kā gati, ko abhisamparāyoti. Alaṁ puṇṇa, tiṭṭhatetaṁ mā maṁ etaṁ pucchīti.
Tatiyampi kho puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca, ayaṁ bhante acelo seniyo kukkuravatiko dukkarakārako, chamānikkhittaṁ2 bhuñjati. Tassa taṁ kukkuravataṁ dīgharattaṁ samattaṁ samādinnaṁ, tassa kā gati, ko abhisamparāyoti. Addhā kho te ahaṁ puṇṇa na labhāmi, alaṁ puṇṇa, tiṭṭhatetaṁ, mā maṁ etaṁ pucchīti. Api ca kho tyāhaṁ byākarissāmi.
Idha puṇṇa, ekacco kukkuravataṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, kukkurasīlaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, kukkuracittaṁ bhāveti paripuṇṇaṁ [page 388] abbokiṇṇaṁ, kukkurākappaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, so kukkuravataṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kukkurasīlaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kukkuracittaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kukkurākappaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kāyassa bhedā parammaraṇā kukkurānaṁ sahavyataṁ upapajjati, sace kho panassa evaṁ diṭṭhi hoti: imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa3 kho ahaṁ puṇṇa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi: nirayaṁ vā tiracchānayoniṁ vā. Iti kho puṇṇa sampajjamānaṁ kukkuravataṁ kukkurānaṁ sahavyataṁ upaneti. Vipajjamānaṁ4 nirayanti.
-----------------------
* Kukkuravatika-machasaṁ, kukkurovāda-syā
1. Palikuṇḍitvā-syā.
2. Chamānikkhittaṁ bhojanaṁ-machasaṁ, chamāyaṁ nikkhittaṁ bhojanaṁ-syā.
3. Micchādiṭṭhissa-machasaṁ,syā.[PTS 4.] Vijjamānaṁ-sīmu.
[BJT Page 086]
Evaṁ vutte acelo seniyo kukkuravatiko parodi, assūni pavattesi. Atha kho bhagavā puṇṇaṁ koliyaputtaṁ govatikaṁ etadavoca: etaṁ kho te ahaṁ puṇṇa nālatthaṁ: alaṁ puṇṇa, tiṭṭhatetaṁ mā maṁ etaṁ pucchīti. Nāhaṁ bhante etaṁ rodāmi, yaṁ maṁ bhagavā evamāha. Api ca me idaṁ bhante kukkuravataṁ dīgharattaṁ samattaṁ samādinnaṁ. Ayañca bhante puṇṇo koliyaputto govatiko tassa taṁ govataṁ dīgharattaṁ samattaṁ samādinnaṁ. Tassa kā gati. Ko abhisamparāyoti. Alaṁ seniya, tiṭṭhatetaṁ, mā maṁ etaṁ pucchīti.
Dutiyampi kho acelo seniyo kukkuravatiko bhagavantaṁ etadavoca: ayaṁ bhante puṇṇo koliyaputto govatiko tassa taṁ govataṁ dīgharattaṁ samattaṁ samādinnaṁ. Tassa kā gati. Ko abhisamparāyoti. Alaṁ seniya, tiṭṭhatetaṁ, mā maṁ etaṁ pucchīti.
Tatiyampi kho acelo seniyo kukkuravatiko bhagavantaṁ etadavoca: ayaṁ bhante puṇṇo koliyaputto govatiko, tassa taṁ govataṁ dīgharattaṁ samattaṁ samādinnaṁ, tassa kā gati, ko abhisamparāyoti. Addhā kho te ahaṁ seniya na labhāmi: alaṁ seniya, tiṭṭhatetaṁ. Māmaṁ etaṁ pucchīti. Api ca kho tyāhaṁ byākarissāmi.
Idha seniya, ekacco govataṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, gosīlaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ, gocittaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ. Gavākappaṁ bhāveti paripuṇṇaṁ abbokiṇṇaṁ. So govataṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, gosīlaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, gocittaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, gavākappaṁ bhāvetvā paripuṇṇaṁ abbokiṇṇaṁ, kāyassa bhedā parammaraṇā gunnaṁ sahavyataṁ upapajjati. Sace [page 389] kho panassa evaṁ diṭṭhi hoti: iminā'haṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Sāssa hoti micchādiṭṭhi micchādiṭṭhikassa1 kho ahaṁ seniya dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi: nirayaṁ vā tiracchānayoniṁ vā. Iti kho seniya sampajjamānaṁ govataṁ gunnaṁ sahavyataṁ upaneti vipajjamānaṁ2 nirayanti.
Evaṁ vutte puṇṇo koliyaputto govatiko parodi. Assūni pavattesi. Atha kho bhagavā acelaṁ seniyaṁ kukkaravatikaṁ etadavoca: etaṁ kho te ahaṁ seniya, nālatthaṁ: alaṁ seniya, tiṭṭhatetaṁ, mā maṁ etaṁ pucchīti. Nāhaṁ bhante etaṁ rodāmi, yaṁ maṁ bhagavā evamāha. Api ca me idaṁ bhante govataṁ dīgharattaṁ samattaṁ samādinnaṁ. Evaṁ pasanno ahaṁ bhante bhagavati: pahoti bhagavā tathā dhammaṁ desetuṁ yathā ahañcevimaṁ govataṁ pajaheyyaṁ. Ayañca acelo seniyo kukkuravatiko taṁ kukkuravataṁ pajaheyyāti. Tena hi puṇṇa suṇāhi. Sādhukaṁ manasikarohi, bhāsissāmīti. Evaṁ bhanteti kho puṇṇo koliyaputto govatiko bhagavato paccassosi. Bhagavā etadavoca:
Cattārimāni puṇṇa kammāni mayā sayaṁ abhiññā sacchikatvā paveditāni, katamāni cattāri: atthi puṇṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ, atthi puṇṇa kammaṁ sukkaṁ sukkavipākaṁ, atthi puṇṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ, atthi puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammaṁ kammakkhayāya saṁvattati.
---------------------
1.Micchādiṭṭhissa-machasaṁ,[PTS 2.] Vijjamānaṁ-sīmu.
[BJT Page 088]
Katamañca puṇṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ: idha puṇṇa ekacco sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti. Sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti. Sabyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ mano saṅkhāraṁ abhisaṅkharitvā sabyāpajjhaṁ lokaṁ upapajjati. Tamenaṁ sabyāpajjhaṁ lokaṁ upapannaṁ samānaṁ sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṁ vedanaṁ vedeti ekantadukkhaṁ. Seyyathāpi sattā [page 390] nerayikā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti, yaṁ karoti tena upapajjati, upapannamenaṁ phassā phusanti. Evaṁmpahaṁ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṁ vuccati puṇṇa kammaṁ kaṇhaṁ kaṇhavipākaṁ.
Katamañca puṇṇa kammaṁ sukkaṁ sukkavipākaṁ: idha puṇṇa ekacco abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti. Abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti. Abyāpajjhaṁ
Manosaṅkhāraṁ abhisaṅkharoti. So abyāpajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyāpajjhaṁ lokaṁ upapajjati tamenaṁ abyāpajjhaṁ lokaṁ upapannaṁ samānaṁ abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṁ vedanaṁ vedeti ekantasukhaṁ. Seyyathāpi devā subhakiṇṇā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti. Yaṁ karoti tena upapajjati. Upapannamenaṁ phassā phusanti. Evampahaṁ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṁ vuccati puṇṇa kammaṁ sukkaṁ sukkavipākaṁ.
Katamañca puṇṇa kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ: idha puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharoti. Sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharoti. So sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṁ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṁ upapajjati. Tamenaṁ sabyāpajjhampi abyāpajjhampi lokaṁ upapannaṁ samānaṁ sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṁ vedeti vokiṇṇasukhadukkhaṁ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho puṇṇa bhūtā bhūtassa upapatti hoti. Yaṁ karoti tena upapajjati. Upapannamenaṁ phassā phusanti. Evampahaṁ1 puṇṇa kammadāyādā sattāti vadāmi. Idaṁ vuccati puṇṇa, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ.
Katamañca [page 391] puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhasukkavipākaṁ kammakkhayāya2 saṁvattati, tatra puṇṇa yamidaṁ kammaṁ kaṇhaṁ kaṇhavipākaṁ tassa pahānāya yā cetanā, yampidaṁ3 kammaṁ sukkaṁ sukkavipākaṁ tassa pahānāya yā cetanā, yampidaṁ3 kammaṁ kaṇhasukkaṁ
------------------------
1. Evaṁpāhaṁ-machasaṁ.Syā 2. Kammaṁ kammakkhayāya-sīmu. 3.Yamidaṁ -machasaṁ,syā.
[BJT Page 090]
Kaṇhasukkavipākaṁ tassa pahānāya yā cetanā, idaṁ vuccati puṇṇa kammaṁ akaṇhaṁ asukkaṁ akaṇhāsukkavipākaṁ kammakkhayāya saṁvattati. Imāni kho puṇṇa cattāri kammāni mayā sayaṁ abhiññā sacchikatvā paveditānīti.
Evaṁ vutte puṇṇo koliyaputto govatiko bhagavantaṁ etadavoca: abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Acelo pana seniyo kukkuravatiko bhagavantaṁ etadavoca: abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintīti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhante bhagavato santike pabbajjaṁ. Labheyyaṁ upasampadanti.
Yo kho seniya aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ. So cattāro māse parivasati catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditāti. Sace bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ, cattāro1 māse parivasanti. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi. Catunnaṁ maṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyāti. Alattha kho acelo seniyo kukkuravatiko bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho [page 392] appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi aññataro kho panāyasmā seniyo arahataṁ ahosīti.
Kukkuravatiya2 suttaṁ sattamaṁ.
-------------------------
1. Te cattāro- machasaṁ
2. Kukkuravatika-machasaṁ,[PTS]
[BJT Page 092]
2.1.8.
Abhayarājakumāra suttaṁ.
Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho abhayo rājakumāro yena nigaṇṭho nātaputto1 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho abhayaṁ rājakumāraṁ nigaṇṭho nātaputto1 etadavoca: ehi tvaṁ rājakumāra, samaṇassa gotamassa vādaṁ āropehi. Evaṁ te kalyāṇo kittisaddo ababhuggacchati2 abhayena rājakumārena samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādo āropitoti. Yathā kathaṁ panā'haṁ bhante samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mānubhāvassa vādaṁ āropessāmīti.
Ehi tvaṁ rājakumāra, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā samaṇaṁ gotamaṁ evaṁ vadehi: bhāseyya nu kho bhante tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpāti. Sace te samaṇo gotamo evaṁ puṭṭho evaṁ byākaroti: bhāseyya rājakumāra, tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpāti. Tamenaṁ tvaṁ evaṁ vadeyyāsi: atha kiñcarahi te bhante puthujjanena nānākaraṇaṁ, puthujjanopi hi taṁ vācaṁ bhāseyya, yā sā vācā [page 393] paresaṁ appiyā amanāpāti. Sace pana te samaṇo gotamo evaṁ puṭṭho evaṁ byākaroti: na rājakumāra tathāgato taṁ vācaṁ bhāseyya yā sā vācā paresaṁ appiyā amanāpāti. Tamenaṁ tvaṁ evaṁ vadeyyāsi: atha kiñcarahi te bhante devadatto byākato: āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadattoti. Tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. Imaṁ kho te rājakumāra, samaṇo gotamo ubhato koṭikaṁ pañhaṁ puṭṭho samāno neva sakkhiti uggilituṁ. Neva sakkhiti ogilituṁ3. Seyyathāpi nāma purisassa ayosiṅghāṭakaṁ4 kaṇṭhe vilaggaṁ, so neva sakkuṇeyya uggilituṁ, neva sakuṇeyya ogilituṁ. Evameva kho te rājakumāra samaṇo gotamo imaṁ ubhatokoṭikaṁ pañhaṁ puṭṭho samāno neva sakkhiti uggilituṁ, neva sakkhiti ogilitunti.
Evaṁ bhanteti kho abhayo rājakumāro nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nātaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho abhayassa rājakumārassa suriyaṁ oloketvā5 etadahosi. Akālo kho ajja bhagavato vādaṁ āropetuṁ, svedānāhaṁ sake nivesane bhagavato vādaṁ āropessāmīti bhagavantaṁ etadavoca: adhivāsetu me bhante
----------------------
1. Nāṭaputto-machasaṁ 2. Abbhuggacchissati-machasaṁ 3. Oggilituṁ-syā 4. Ayasiṅghāṭakaṁ-syā 5.Suriyaṁ ulloketvā-machasaṁ.
[BJT Page 094]
Bhagavā svātanāya attacatuttho bhattanti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho abhayo rājakumāro bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho bhagavā tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena abhayassa rājakumārassa nivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho abhayo rājakumāro bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi. Sampavāresi. Atha kho abhayo rājakumāro bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho abhayo rājakumāro bhagavantaṁ etadavoca:
'Bhāseyya nu kho bhante tathāgato taṁ vācaṁ yā sā vācā paresaṁ appiyā amanāpā'ti. Na kho'ttha1 rājakumāra ekaṁsenāti. Ettha bhante anassuṁ nigaṇṭhāti. Kimpana tvaṁ rājakumāra evaṁ vadesi: [PTS Page 394 ']ettha bhante anassuṁ nigaṇṭhā'ti. Idāhaṁ bhante yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinnaṁ kho maṁ bhante nigaṇṭho nātaputto etadavoca: ehi tvaṁ rājakumāra, samaṇassa gotamassa vādaṁ āropehi evaṁ te kalyāṇo kittisaddo abbhuggacchati " abhayena rājakumārena samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādo āropito"ti. Evaṁ vutte ahaṁ bhante nigaṇṭhaṁ nātaputtaṁ etadavocaṁ. Yathā kathampanāhaṁ bhante samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vādaṁ āropessāmīti. Ehi tvaṁ rājakumāra, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṁ gotamaṁ evaṁ vadehi: 'bhāseyya nu kho bhante tathāgato taṁ vācaṁ, yā sā vācā paresaṁ appiyā amanāpā'ti. Sace te samaṇo gotamo evaṁ puṭṭho evaṁ byākaroti: bhāseyya rājakumāra tathāgato taṁ vācaṁ, yā sā vācā paresaṁ appiyā amanāpāti. Tamenaṁ tvaṁ evaṁ vadeyyāsi: atha kiñcarahi te bhante puthujjanena nānākaraṇaṁ, puthujjanopi hi taṁ vācaṁ bhāseyya, yā sā vācā paresaṁ appiyā amanāpāti. Sace pana te samaṇo gotamo evaṁ puṭṭho evaṁ byākaroti: 'na rājakumāra tathāgato taṁ vācaṁ bhāseyya, yā sā vācā paresaṁ appiyā amanāpā'ti. Tamenaṁ tvaṁ evaṁ vadeyyāsi: atha kiñcarahi te bhante devadatto byākato: āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto atekiccho devadattoti. Tāya ca pana te vācāya devadatto kupito ahosi anattamano'ti. Imaṁ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṁ pañhaṁ puṭṭho samāno neva sakkhiti uggilituṁ. Neva sakkhiti ogilituṁ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṁ kaṇṭhe vilaggaṁ, so neva sakkuṇeyya uggilituṁ, neva sakkuṇeyya ogilituṁ evameva kho te rājakumāra samaṇo gotamo imaṁ ubhatokoṭikaṁ pañhaṁ puṭṭho samāno neva sakkhiti uggilituṁ, neva sakkhiti ogilitunti.
------------------------
1. Nakhvettha-machasaṁ. Syā.
[BJT Page 096]
Tena kho pana samayena daharo kumāro mando uttānaseyyako abhayassa rājakumārassa aṅke nisinno hoti. Atha kho bhagavā abhayaṁ rājakumāraṁ etadavoca: taṁ kiṁ [page 395] maññasi rājakumāra, svā'yaṁ kumāro tuyhaṁ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṁ vā kaṭhalaṁ vā mukhe āhareyya, kinti naṁ kareyyāsīti. Āhareyyassāhaṁ bhante. Sace ahaṁ bhante na sakkuṇeyyaṁ ādikeneva āhattuṁ vāmena hatthena sīsaṁ paggahetvā1 dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitampi āhareyyaṁ. Taṁ kissa hetu: atthi me bhante kumāre anukampāti. Evameva kho rājakumāra, yaṁ tathāgato vācaṁ jānāti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, sā ca paresaṁ appiyā amanāpā, na taṁ tathāgato vācaṁ bhāsati. Yampi tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anatthasaṁhitaṁ. Sā ca paresaṁ appiyā amanāpā, tampi tathāgato vācaṁ na bhāsati. Yañca kho tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ atthasaṁhitaṁ sā ca paresaṁ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṁ tathāgato vācaṁ jānāti abhūtaṁ atacchaṁ anatthasaṁhitaṁ sā ca paresaṁ piyā manāpā, na taṁ tathāgato vācaṁ bhāsati. Yampi tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anatthasaṁhitaṁ. Sā ca paresaṁ piyā manāpā, tampi tathāgato vācaṁ na bhāsati. Yañca kho tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ atthasaṁhitaṁ. Sā ca paresaṁ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Taṁ kissa hetu: atthi rājakumāra tathāgatassa sattesu anukampāti.
Yeme bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṁ abhisaṅkharitvā tathāgataṁ upasaṅkamitvā pucchanti. Pubbeva nu kho etaṁ bhante bhagavato cetaso parivitakkitaṁ hoti: 'ye maṁ upasaṅkamitvā evaṁ pucchissanti. Tesāhaṁ evaṁ puṭṭho evaṁ byākarissāmī'ti udāhu ṭhānaso etaṁ tathāgataṁ paṭibhātīti. Tena hi rājakumāra taññevettha paṭipucchissāmi. Yathā te khameyya. Tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi rājakumāra: kusalo tvaṁ rathassa aṅgapaccaṅgānanti. Evaṁ bhante, kusalo ahaṁ rathassa aṅgapaccaṅgānanti, taṁ kimmaññasi rājakumāra: ye taṁ upasaṅkamitvā evaṁ puccheyyuṁ: kiṁ nāmidaṁ rathassa aṅgapaccaṅganti, pubbe nu kho te etaṁ cetaso parivitakkitaṁ [page 396] assa: ye maṁ upasaṅkamitvā evaṁ pucchissanti tesāhaṁ evaṁ puṭṭho evaṁ byākarissāmīti. Udāhu ṭhānasovetaṁ taṁ paṭibhāseyyāti. Ahaṁ hi bhante rathiko saññato kusalo rathassa aṅgapaccaṅgānaṁ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānasovetaṁ maṁ paṭibhāseyyāti.
------------------------
1.Pariggahetvā-[PTS]
[BJT Page 098]
Evameva kho rājakumāra ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṁ abhisaṅkharitvā tathāgataṁ upasaṅkamitvā pucchanti. Ṭhānasovetaṁ tathāgataṁ paṭibhāti. Taṁ kissa hetu: sāhi rājakumāra tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānasovetaṁ tathāgataṁ paṭibhātīti.
Evaṁ vutte abhayo rājakumāro bhagavantaṁ etadavoca: abhikkantaṁ bhante abhikkantaṁ bhante abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Abhayarājakumārasuttaṁ aṭṭhamaṁ.
[BJT Page 100]
2.1.9.
Bahuvedaniya1 suttaṁ.
Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati yenāyasmā udāyi tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ udāyiṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pañcakaṅgo thapati āyasmantaṁ udāyiṁ etadavoca:
'Kati nu kho bhante udāyi vedanā vuttā bhagavatā'ti. Tisso kho thapati.2 Vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. [page 397] imā kho thapati tisso vedanā vuttā bhagavatāti. Na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, yāyaṁ bhante adukkhamasukhā vedanā, santasmiṁ esā paṇīte sukhe vuttā bhagavatāti.
Dutiyampi kho āyasmā udāyi pañcakaṅgaṁ thapatiṁ etadavoca: na kho thapati2 dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho thapati, tisso vedanā vuttā bhagavatāti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṁ udāyiṁ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṁ bhante adukkhamasukhā vedanā, santasmiṁ esā paṇīte sukhe vuttā bhagavatāti.
Tatiyampi kho āyasmā udāyi pañcakaṅgaṁ thapatiṁ etadavoca: na kho thapati2 dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho thapati, tisso vedanā vuttā bhagavatāti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṁ udāyiṁ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṁ bhante adukkhamasukhā vedanā, santasmiṁ esā paṇīte sukhe vuttā bhagavatāti. Neva kho asakkhi āyasmā udāyi pañcakaṅgaṁ thapatiṁ saññāpetuṁ. Na panāsakkhi pañcakaṅgo thapati āyasmantaṁ udāyiṁ saññāpetuṁ.
Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṁ imaṁ kathā sallāpaṁ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando yāvatako ahosi. Āyasmato udāyissa pañcakaṅgena thapatinā saddhiṁ kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi. Evaṁ vutte bhagavā āyasmantaṁ ānandaṁ etadavoca:
------------------------
1. Bahuvedanīya-machasaṁ 2. Gahapati-syā.[PTS]
[BJT Page 102]
Santaṁyeva kho ānanda pariyāyaṁ pañcakaṅgo thapati udāyissa nābbhanumodi. Santaṁ yeva ca pana pariyāyaṁ udāyi pañcakaṅgassa thapatissa nābbhanumodi. Dvepānanda vedanā vuttā mayā [page 398] pariyāyena, tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena. Aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattiṁsāpi vedanā vuttā mayā pariyāyena, aṭṭhasatampi vedanā vuttā mayā pariyāyena, evaṁ pariyāya desito kho ānanda mayā dhammo. Evaṁ pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ na samanujānissanti, na samanumaññissanti, na samanumodissanti, tesametaṁ pāṭikaṅkhaṁ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharissanti. Evaṁ pariyāya desito kho ānanda mayā dhammo. Evaṁ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṁ sulapitaṁ samanujānissanti, samanumaññissanti, samanumodissanti, tesametaṁ pāṭikaṅkhaṁ: samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharissantīti.
Pañca kho ime ānanda kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā ime kho ānanda pañca kāmaguṇā. Yaṁ kho ānanda ime pañcakāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti. Idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. [page 399] taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
[BJT Page 104]
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti. Taṁ1 tatiyaṁ jhānaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. [page 400]
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Yo kho ānanda evaṁ vadeyya: etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentīti, idamassa nānujānāmi. Taṁ kissa hetu: atthānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca. Katamañcānanda etamhāsukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Idaṁ kho ānanda etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
-------------------------
1.Tatiyajjhānaṁ-sīmu.
[BJT Page 106]
Ṭhānaṁ kho panetaṁ ānanda vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ: saññāvedayitanirodhaṁ samaṇo gotamo āha. Tañca sukhasmiṁ paññāpeti. Tayidaṁ kiṁsu, tayidaṁ kathaṁsūti. Evaṁ vādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā: na kho āvuso bhagavā sukhaṁyeva vedanaṁ sandhāya sukhasmiṁ paññāpeti. Api cāvuso yattha yattha sukhaṁ upalabbhati. Yahiṁ yahiṁ taṁ taṁ tathāgato sukhasmiṁ paññāpetīti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
Bahuvedaniya1 suttaṁ navamaṁ.
------------------------
1.Bahu vedanīya-machasaṁ.
[BJT Page 108]
2.1.10
Apaṇṇaka suttaṁ.
Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena sālā nāma kosalānaṁ brāhmaṇagāmo tadavasari. Assosuṁ kho sāleyyakā brāhmaṇa gahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno [page 401] mahatā bhikkhu saṅghena saddhiṁ sālaṁ1 anuppatto. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavāti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ. Kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī'ti.
Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu: upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ panāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca: atthi pana vo gahapatayo koci manāpo satthā yasmiṁ vo ākāravatī saddhā paṭiladdhāti. Natthi kho no bhante koci manāpo satthā, yasmiṁ no ākāravatī saddhā paṭiladdhāti. Manāpaṁ vo gahapatayo satthāraṁ alabhantehi ayaṁ apaṇṇako dhammo samādāya vattitabbo apaṇṇako hi gahapatayo dhammo samatto sāmādinno so vo bhavissati dīgharattaṁ hitāya sukhāya.
Katamo ca gahapatayo apaṇṇako dhammo: santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: natthi dinnaṁ natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ2 kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāmhaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Tesaṁyeva kho gahapatayo
------------------------
1.Sāḷā-sīmu. 2. Sukatadukkaṭānaṁ-machasaṁ.
[BJT Page 110]
Samaṇabrāhmaṇānaṁ eke [page 402] samaṇabrāhmaṇā ujuvipaccanīkavādā, te evamāhaṁsu: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Taṁ kiṁ maññatha gahapatayo nanu'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṁ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Tesametaṁ pāṭikaṅkhaṁ: yamidaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ, ime tayo kusale dhamme abhinivajjetvā yamidaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ, ime tayo akusale dhamme samādāya vattissanti. Taṁ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ. Kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁyeva kho pana paraṁ lokaṁ natthi paro lokotissa diṭṭhi hoti, sāssa hoti micchādiṭṭhi, santaṁ yeva kho pana paraṁ lokaṁ natthi paro lokoti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaṁyeva kho pana paraṁ lokaṁ natthi paro lokoti vācaṁ bhāsati, sāssa hoti micchāvācā. Santaṁyeva kho pana paraṁ lokaṁ natthi paro lokoti āha. Ye te arahanto paralokaviduno tesamayaṁ paccanīkaṁ karoti. Santaṁyeva kho pana paraṁ lokaṁ natthi paro lokoti āha. Ye te arahanto paralokaviduno tesamayaṁ paccanīkaṁ karoti. Santaṁyeva kho pana paraṁ lokaṁ natthi paro lokoti paraṁ saññāpeti.1 Sāssa hoti asaddhammasaññatti tāya ca pana asaddhammasaññattiyā attānukkaṁseti. Paraṁ vambheti. Iti pubbeva kho panassa susīlyaṁ pahīnaṁ hoti, dussīlyaṁ paccupaṭṭhitaṁ, ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā. Evaṁsime2 aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
[page 403]
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi paro loko evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā sotthimattānaṁ karissati. Sace kho atthi paro loko evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjissati. Kāmaṁ kho panamāhu: paro loko hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Atha ca panā'yaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādoti. Sace kho attheva paro loko, evaṁ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañca diṭṭheva dhamme viññūnaṁ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjissati. Evamassā'yaṁ apaṇṇako dhammo dussamatto samādinno ekaṁsaṁ pharitvā tiṭṭhati. Riñcati kusalaṁ ṭhānaṁ.
-------------------------
1. Saññapeti-sīmu.Syā 2. Evamassime-machasaṁ.
[BJT Page 112]
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Tesametaṁ pāṭikaṅkhaṁ: yamidaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ ime tayo akusale dhamme abhinivajjetvā yamidaṁ kāyasucaritaṁ. Vacīsucaritaṁ manosucaritaṁ, ime tayo kusale dhamme samādāya vattissanti taṁ kissa hetu: passanti hi te bhonto samaṇabrāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁyeva kho pana paraṁ lokaṁ 'atthi paro loko' tissa diṭṭhi hoti. Sāssa hoti sammādiṭṭhi. Santaṁyeva kho pana paraṁ lokaṁ 'atthi paro loko'ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaṁyeva kho pana paraṁ lokaṁ 'atthi paro loko'ti vācaṁ bhāsati, sāssa hoti sammāvācā. Santaṁyeva kho pana paraṁ lokaṁ 'atthi paro loko'ti āha. Ye te arahanto paralokaviduno tesamayaṁ na paccanīkaṁ karoti. Santaṁyeva kho pana paraṁ lokaṁ 'atthi paro loko'ti [page 404] paraṁ saññāpeti, sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṁseti. Na paraṁ vambheti. Iti pubbeva kho panassa dussīlyaṁ pahīnaṁ hoti. Susīlyaṁ paccupaṭṭhitaṁ, ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti. Anattukkaṁsanā aparavambhanā. Evaṁsime1 aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho atthi paro loko evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Kāmaṁ kho panamāhu paro loko, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ pāsaṁso 'sīlavā purisapuggalo sammādiṭṭhī atthikavādo'ti. Sace kho attheva paro loko, evaṁ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañca diṭṭheva dhamme viññūnaṁ pāsaṁso, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Evamassāyaṁ apaṇṇako dhammo susamatto samādinno ubhayaṁsaṁ pharitvā tiṭṭhati. Riñcati akusalaṁ ṭhānaṁ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: karoto2 kārayato chindato chedāpayato pacato pācayato3 socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato4 adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ
--------------------------
1. Evamassime-machasaṁ 2. Karato - sīmu.Syā. 3. Pācāpayato-machasaṁ ,pacāpayato-syā. 4. Pāṇamatipāpayato-sīmu. Pāṇamatipātāpayato-syā.
[BJT Page 114]
Gacchato musā bhaṇato, karoto na karīyati pāpaṁ, khurapariyantena cepi cakkena yo imissā paṭhaviyā1 pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya. Natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento. Natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento2. Natthi tato nidānaṁ puññaṁ, natthi puññassa āgamo. Dānena damena saññamena saccavajjena natthi puññaṁ, natthi puññassa āgamoti. Tesaṁyeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā [page 405] ujuvipaccanīkavādā. Te evamāhaṁsu: karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato. Karoto karīyati pāpaṁ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento. Atthi tato nidānaṁ pāpaṁ atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento dānena damena saṁyamena saccavajjena.3 Atthi puññaṁ, atthi puññassa āgamoti. Taṁ kimmaññatha gahapatayo: nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṁ bhante.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato. Karoto na karīyati pāpaṁ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya, dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ, natthi puññassa āgamo. Dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamoti. Tesametaṁ pāṭikaṅkhaṁ: yamidaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ, ime tayo kusale dhamme abhinivajjetvā yamidaṁ kāyaduccaritaṁ vacīduccaritaṁ
--------------------------
1.Pathaviyā-machasaṁ.
2.Yājāpento-machasaṁ. Syā. 3. Saccavācena-machasaṁ.
[BJT Page 116]
Manoduccaritaṁ, ime tayo akusale dhamme samādāya vattissanti. Taṁ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ. Kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁyeva kho pana kiriyaṁ 'natthi kiriyā'tissa diṭṭhi hoti. Sāssa hoti micchādiṭṭhi. Santaṁyeva kho pana kiriyaṁ natthi kiriyā'ti saṅkappeti, svāssa hoti micchā saṅkappo. Santaṁyeva kho pana kiriyaṁ 'natthi kiriyā'ti vācaṁ bhāsati, sāssa hoti micchāvācā. Santaṁ yeva kho pana kiriyaṁ 'natthi kiriyā'ti āha. Ye te arahanto kiriyavādā tesamayaṁ paccanīkaṁ karoti. Santaṁyeva kho pana kiriyaṁ natthi kiriyāti paraṁ saññāpeti. Sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṁseti. Paraṁ vambheti. Iti pubbe kho panassa susīlyaṁ pahīnaṁ hoti, dussīlyaṁ paccupaṭṭhitaṁ. Ayañca [page 406] micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā evaṁsime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi kiriyā. Evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā sotthimattānaṁ karissati. Sace so atthi kiriyā. Evamayaṁ bhavaṁ purisapuggalo kāyassa hedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjissati. Kāmaṁ kho panamāhu kiriyā hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ gārayho, dussīlo purisapuggalo micchādiṭṭhi akiriyavādoti. Sace kho attheva kiriyā. Evaṁ imassa bhoto purisapuggalassa ubhayattha kaliggaho, yañca diṭṭheva dhamme viññūnaṁ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjissati. Evamassāyaṁ apaṇṇako dhammo dussamatto samādinno ekaṁsaṁ pharitvā tiṭṭhati. Riñcati kusalaṁ ṭhānaṁ.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: karoto kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musā bhaṇato karoto karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya. Atthi tato nidānaṁ pāpaṁ atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṁ pāpaṁ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṁ puññaṁ, atthi puññassa āgamo. Dānena damena saṁyamena saccavajjena atthi puññaṁ, atthi puññassa āgamoti. Tesametaṁ.
[BJT Page 118]
Pāṭikaṅkhaṁ: yamidaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ, ime tayo akusale dhamme abhinivajjetvā yamidaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ, ime tayo kusale dhamme samādāya vattissanti. Taṁ kissa hetu: passanti hi te bhonto samaṇabrāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ. Kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁyeva kho pana kiriyaṁ 'atthi kiriyā'tissa diṭṭhi hoti. Sāssa hoti sammādiṭṭhi. Santaṁyeva kho pana kiriyaṁ 'atthi kiriyā'ti saṅkappeti. Svāssa hoti sammāsaṅkappo. Santaṁyeva kho pana kiriyaṁ 'atthi kiriyā'ti vācaṁ bhāsati. Sāssa hoti sammāvācā. Santaṁyeva kho pana atthi kiriyāti āha. Ye te arahanto kiriyavādā tesamayaṁ na paccanīkaṁ karoti. Santaṁ yeva kho pana kiriyaṁ 'atthi kiriyā'ti paraṁ saññapeti. Sāssa hoti saddhammasaññatti. [page 407] tāya ca pana saddhammasaññattiyā nevattānukkaṁseti. Na paraṁ vambheti. Iti pubbeva kho panassa dussīlyaṁ pahīnaṁ hoti. Susīlyaṁ paccupaṭṭhitaṁ. Ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā. Evaṁsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati. Sace kho atthi kiriyā evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Kāmaṁ kho panamāhu kiriyā, hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Atha ca panā'yaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ pāsaṁso sīlavā purisapuggalo sammādiṭṭhi kiriyavādoti. Sace kho attheva kiriyā, evaṁ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho, yañca diṭṭheva dhamme viññūnaṁ pāsaṁso, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Evamassāyaṁ apaṇṇako dhammo susamatto samādinno ubhayaṁsaṁ pharitvā tiṭṭhati. Riñcati akusalaṁ ṭhānaṁ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: natthi hetu natthi paccayo sattānaṁ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti natthi hetu, natthi paccayo sattānaṁ visuddhiyā ahetu appaccayā sattā visujjhanti. Natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati saṅgatibhāvapariṇatā1 chassevābhijātisu sukhadukkhaṁ paṭisaṁvedentīti. Tesaṁ yeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evamāhaṁsu: atthi hetu atthi paccayo sattānaṁ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti. Atthi paccayo sattānaṁ visuddhiyā. Sahetu sappaccayā sattā visujjhanti. Atthi balaṁ atthi viriyaṁ atthi purisathāmo atthi purisaparakkamo, na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā3 niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṁ paṭisaṁvedentīti. Taṁ kiṁ maññatha gahapatayo: [page 408] nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṁ bhante.
-------------------------
1. Niyatisaṅgati sabhāvaparinatā-sīmu. 2, Sabbe-syā. 3.Savasā sabalā savirayā-syā avīriyā-machasaṁ.
[BJT Page 120]
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: natthi hetu natthi paccayo sattānaṁ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti natthi hetu, natthi paccayo sattānaṁ visuddhiyā ahetu appaccayā sattā visujjhanti. Natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati saṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṁ paṭisaṁvedentīti. Tesametaṁ pāṭikaṅkhaṁ: yamidaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ ime tayo kusale dhamme abhinivajjetvā yamidaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Ime tayo akusale dhamme samādāya vattissanti. Taṁ kissa hetu: na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ. Santaṁyeva kho pana hetu natthi hetū'tissa diṭṭhi hoti. Sāssa hoti micchādiṭṭhi. Santaṁ yeva kho pana hetu natthi hetū'ti saṅkappeti. Svāssa hoti micchāsaṅkappo. Santaṁyeva kho pana hetu natthi hetū'ti vācaṁ bhāsati. Sāssa hoti micchāvācā. Santaṁ yeva kho pana hetu natthi hetū'ti āha. Ye te arahanto hetuvādā tesamayaṁ paccanīkaṁ karoti, santaṁyeva kho pana hetu natthi hetū'ti paraṁ saññapeti. Sāssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaṁseti. Paraṁ vambheti. Iti pubbe va kho panassa susīlyaṁ pahīnaṁ hoti, dussīlyaṁ paccupaṭṭhitaṁ. Ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṁ paccanīkatā asaddhammasaññatti attukkaṁsanā paravambhanā: evaṁsime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho natthi hetu, evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā sotthimattānaṁ karissati, sace kho atthi hetu, evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjissati. Kāmaṁ kho pana māhu hetu. Hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ gārayho dussīlo purisapuggalo micchādiṭṭhi ahetuvādo'ti1 sace kho attheva hetu. Evaṁ imassa bhoto purisapuggalassa ubhayattha [page 409] kaliggaho: yañca diṭṭheva dhamme viññūnaṁ gārayho, yañca kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ. Vinīpātaṁ nirayaṁ upapajjissati. Evamassā'yaṁ apaṇṇako dhammo dussamatto samādinno ekaṁsaṁ pharitvā tiṭṭhati. Riñcati kusalaṁ ṭhānaṁ2.
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino:atthi hetu atthi paccayo sattānaṁ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti. Atthi paccayo sattānaṁ visuddhiyā. Sahetu sappaccayā sattā visujjhanti. Atthi balaṁ atthi viriyaṁ atthi purisathāmo atthi purisaparakkamo, na sabbe2 sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṁ paṭisaṁvedentīti. Tesametaṁ pāṭikaṅkhaṁ: yamidaṁ kāyaduccaritaṁ vacīduccaritaṁ mano duccaritaṁ, ime tayo akusale dhamme abhinivajjetvā. Yamidaṁ kāyasucaritaṁ vacīsucaritaṁ manosucaritaṁ, ime tayo kusale dhamme samādāya vattissanti taṁ kissa hetu: passanti hi te bhonto samaṇabrāhmaṇā akusalānaṁ dhammānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, kusalānaṁ dhammānaṁ nekkhamme ānisaṁsaṁ vodānapakkhaṁ santaṁyeva kho pana hetu atthi hetutissa diṭṭhi hoti, sāssa hoti sammādiṭṭhi.
---------------------------
1. Ahetukavādoti-machasaṁ,syā 2. Kusalaṭṭhānaṁ-syā.
[BJT Page 122]
Santaṁyeva kho pana hetu atthi hetū'ti saṅkappeti. Svāssa hoti sammāsaṅkappo. Santaṁyeva kho pana hetu atthi hetūti vācaṁ bhāsati, sāssa hoti sammāvācā. Santaṁyeva kho pana hetuṁ atthi hetūti āha. Ye te arahanto hetuvādā tesama'yaṁ na paccanīkaṁ karoti. Santaṁyeva kho pana hetuṁ atthi hetūti paraṁ saññapeti. Sāssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaṁseti, na paraṁ vambheti iti pubbeva kho panassa dussīlyaṁ pahīnaṁ hoti. Susīlaṁ paccupaṭṭhitaṁ ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṁ apaccanīkatā saddhammasaññatti anattukkaṁsanā aparavambhanā. Evaṁsime1 aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: sace kho atthi hetu, evamayaṁ bhavaṁ purisapuggalo kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Kāmaṁ kho pana māhu hetu. Hotu nesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Atha ca panāyaṁ bhavaṁ purisapuggalo diṭṭheva dhamme viññūnaṁ pāsaṁso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo'ti. Sace kho attheva [page 410] hetu.2 Evaṁ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañca diṭṭheva dhamme viññūnaṁ pāsaṁso, yañca kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjissati. Evamassāyaṁ apaṇṇako dhammo susamatto samādinno ubhayaṁsaṁ pharitvā tiṭṭhati. Riñcati kusalaṁ ṭhānaṁ.
Santi gahapatayo eke samaṇabrāhmaṇā evaṁvādino evaṁ diṭṭhino: 'natthi sabbaso āruppā'ti. Tesaṁyeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā. Te evaṁ māhaṁsu: 'atthi sabbaso āruppā'ti. Taṁ kiṁ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti - evambhante.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: ye kho te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino 'natthi sabbaso āruppā'ti. Idamme adiṭṭhaṁ, yepi te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino 'atthi sabbaso āruppā'ti. Idamme aviditaṁ. Ahañceva kho pana ajānanto apassanto ekaṁsena ādāya vohareyyaṁ: 'idameva saccaṁ moghamaññanti. Nametaṁ assa patirūpaṁ. Ye kho te bhonto samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino 'natthi sabbaso āruppā'ti. Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Ṭhānametaṁ vijjati. Ye te devā rūpino manomayā apaṇṇakamme tatruppatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino 'atthi sabbaso āruppā'ti. Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Ṭhānametaṁ vijjati ye te devā arūpino saññāmayā, apaṇṇakamme tatruppatti bhavissati. Dissante3 kho pana rūpādhikaraṇaṁ daṇḍādānasatthādāna -kalaha - viggaha - vivādatuvantuvampesuññamusāvādā. Natthi kho panetaṁ sabbaso arūpeti. So iti paṭisaṅkhāya rūpānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
-------------------------
1. Evamassime-machasaṁ 2.Atthi hetu-machasaṁ 3. Dissanti-machasaṁ.
[BJT Page 124]
Santi gahapatayo eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: natthi sabbaso bhavanirodho'ti. Tesaṁyeva kho gahapatayo samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṁsu: atthi [page 411] sabbaso bhavanirodho'ti. Taṁ kimmaññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. Evaṁ bhante.
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: ye kho te bhonto samaṇabrāhmaṇā evaṁvādino: evaṁdiṭṭhino: natthi sabbaso bhavanirodho'ti. Idaṁ me adiṭṭhaṁ, yepi te bhonto samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: 'atthi sabbaso bhavanirodho'ti. Idamme aviditaṁ. Ahaṁñceva kho pana ajānanto apassanto ekaṁsena ādāya vohareyyaṁ: 'idameva saccaṁ moghamañña'nti. Na metaṁ assa patirūpaṁ ye kho te bhonto samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino 'natthi sabbaso bhava bhavanirodho'ti sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Ṭhānametaṁ vijjati. Ye te devā arūpino saññāmayā apaṇṇakamme tatruppatti bhavissati. Ye pana te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino 'atthi sabbaso bhavanirodho'ti. Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ. Ṭhānametaṁ vijjati yaṁ diṭṭheva dhamme parinibbāyissāmi. Ye kho te bhonto samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: 'natthi sabbaso bhavanirodho'ti. Tesamayaṁ diṭṭhi sārāgāya1 santike, saṁyogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike. Ye pana te bhonto samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: 'atthi sabbaso bhavanirodho'ti. Tesamayaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. So itipaṭisaṅkhāya bhavānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
Cattārome gahapatayo puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṁ anuyutto. Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṁ anuyutto. Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṁ anuyutto. Parantapo ca paraparitāpanānuyogaṁ anuyutto. Idha gahapatayo ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogaṁ anuyutto. Na parantapo na paraparitāpanānuyogaṁ anuyutto. [page 412] so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati.
------------------------
1.Sarāgāya-syāṁ
[BJT Page 126]
Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṁ, na uddissa kaṭaṁ, na nimantanaṁ sādiyati. So na kumbhimukhā patigaṇhāti. Na khaḷopimukhā patigaṇhāti. Na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārīnī, na macchaṁ, na maṁsaṁ, na suraṁ, na merayaṁ, na thusodakaṁ pibati.
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko. Sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāraṁ āhāreti, dvīhikampi āhāraṁ āhāreti sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so sākabhakkho vā hoti, sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā hoti. Haṭabhakkho vā hoti, kaṇabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho vā hoti. Tiṇabhakkho vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti pavattapalabhojī.
So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Paṁsukūlānipi dhāreti. Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti. Vākacīrampi dhāreti. Eḷakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaṭikkhitto. Ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṁ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto.
Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo orabbhiko hoti, sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā, ayaṁ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto.
Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto, brāhmaṇo vā mahāsāḷo ,so puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyyaṁ kappeti, ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ hoti, tena rājā yāpeti. Yaṁ dutiyasmiṁ thane khīraṁ hoti, tena mahesī yāpeti. Yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti. Yaṁ catutthasmiṁ thane khīraṁ hoti, tena aggiṁ juhanti. Avasesena vacchako yāpeti, so evamāha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyāti. Yepassa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṁ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
Katamo ca gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitabhūto sukhapaṭisaṁvedī brahmabhūtena attanā viharati: idha gahapatayā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā, so imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti: ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṁsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvaraṁ paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati. Araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti, uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,
[BJT Page 128]
So evaṁ samāhite citte parisuddhe [page 413] pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti, ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi pi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavā pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.
Ayaṁ vuccati gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhuto sukhapaṭisaṁvedi brahmabhūtena attanā viharatī'ti.
Evaṁ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya. Cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gateti. [page 414]
Apaṇṇaka suttaṁ dasamaṁ.
Gahapati vaggo paṭhamo
Tassa vaggassa uddānaṁ
Kandaranāgarasekhavato ca potaliyo puna jīvakabhacco,
Upāli damatho kukkura abhayo bahuvedaniyāpaṇṇakato dasamo.
[BJT Page 130]
2.2.1
Ambalaṭṭhika1 rāhulovāda suttaṁ
Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṁ viharati. Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami. Addasā kho āyasmā rāhulo bhagavantaṁ dūratova āgacchantaṁ. Disvāna āsanaṁ paññāpesi2 udakañca pādānaṁ. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Atha kho bhagavā parittaṁ udakāvasesaṁ udakādhāne ṭhapetvā āyasmantaṁ rāhulaṁ āmantesi 'passasi no tvaṁ rāhula imaṁ parittaṁ udakāvasesaṁ udakādhāne ṭhapita'nti. Evambhante, evaṁ parittaṁ3 kho rāhula tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjāti.
Atha kho bhagavā taṁ parittaṁ udakāvasesaṁ chaḍḍetvā āyasmantaṁ rāhulaṁ āmantesi. 'Passasi no tvaṁ rāhula taṁ parittaṁ udakāvasesaṁ chaḍḍita'nti. Evambhanteti. Evaṁ chaḍḍitaṁ kho rāhula tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjāti.
Atha kho bhagavā taṁ udakādhānaṁ nikkujjitvā āyasmantaṁ rāhulaṁ āmantesi passasi no tvaṁ rāhula imaṁ udakādhānaṁ nikkujjita'nti. Evambhante, evaṁ nikkujjitaṁ kho rāhula tesaṁ sāmaññaṁ, yesaṁ natthi sampajānamusāvāde lajjāti.
Atha kho bhagavā taṁ udakādhānaṁ ukkujjitvā āyasmantaṁ rāhulaṁ āmantesi. Passasi no tvaṁ rāhula imaṁ udakādhānaṁ rittaṁ tucchanti. Evambhante. Evaṁ rittaṁ tucchaṁ kho rāhula tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjāti.
Seyyathāpi rāhula rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro. So5 saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi [page 415] kammaṁ karoti, rakkhateva soṇḍaṁ. Tattha hatthārohassa evaṁ hoti: ayaṁ kho rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti, rakkhateva soṇḍaṁ, apariccattaṁ kho rañño nāgassa jīvitanti. Yato kho rāhula
------------------------
1. Ambalaṭṭhakā-[PTS 2.] Paññapesi-sīmu. 3. Parittakaṁ-machasaṁ 4. Urūḷhavā-machasaṁ,syā. 5. So-machasaṁ (ūnaṁ)
[BJT Page 132]
Rañño nāgo īsādanto ubbūḷhavā4 abhijāto saṅgāmāvacaro. So saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti, soṇḍāyapi kammaṁ karoti. Tattha hatthārohassa evaṁ hoti: ayaṁ kho rañño nāgo īsādanto ubbūḷhavā1 abhijāto saṅgāmāvacaro saṅgāmagato ayaṁ kho rañño nāgo īsādanto ubbūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehi pi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti, soṇḍāyapi kammaṁ karoti. Pariccattaṁ kho rañño nāgassa jīvitaṁ, natthidāni kiñci rañño nāgassa karaṇīyanti. Evameva kho rāhula yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṁ tassa kiñci pāpaṁ2 akaraṇīyanti vadāmi. Tasmātiha rāhula3 hassāpi na musā bhaṇissāmī'ti evaṁ hi te rāhula sikkhitabbaṁ.
Taṁ kimmaññasi rāhula kimatthiyo ādāsoti. Paccavekkhanattho bhanteti. Evameva kho rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṁ kātabbaṁ, paccavekkhitvā paccavekkhitvā vācāya kammaṁ kātabbaṁ, paccavekkhitvā paccavekkhitvā manasā kammaṁ kātabbaṁ4
Yadeva tvaṁ rāhula kāyena kammaṁ kattukāmo ahosi5 tadeva te kāyakammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo, idaṁ me kāyakammaṁ attavyābādhāyapi saṁvatteyya, paravyābādhāyapi saṁvatteyya, ubhayavyābādhāyapi saṁvatteyya, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo, idamme kāyakammaṁ attavyābādhāyapi saṁvatteyya, paravyābādhāyapi saṁvatteyya, ubhayavyābādhāyapi saṁvatteyya, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākanti. Evarūpaṁ te rāhula kāyena kammaṁ sasakkaṁ na karaṇīyaṁ [page 416] sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo, idaṁ me kāyakammaṁ nevattavyābādhāya saṁvatteyya, na paravyābādhāya saṁvatteyya, na ubhayavyābādhāya saṁvatteyya, kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākanti. Evarūpaṁ te rāhula kāyena kammaṁ karaṇīyaṁ.
Karontenapi te rāhula kāyena kammaṁ tadeva te kāyakammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ kāyena kammaṁ karomi. Idamme kāyakammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi, idamme kāyakammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākanti. Paṭisaṁhareyyāsi tvaṁ rāhula evarūpaṁ kāyakammaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi, idamme kāyakammaṁ nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākanti. Anupadajjeyyāsi tvaṁ rāhula evarūpaṁ kāyakammaṁ.
------------------------
1.Urūḷhavā-machasaṁ,syā 2. Pāpaṁ kammaṁ- sīmu, syā 3. Tasmā pana rāhula-sīmu. 4.Kattabbaṁ-machasaṁ 5. Hosi-sīmu.
[BJT Page 134]
Katvāpi te rāhula kāyena kammaṁ tadeva te kāyakammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ, idamme kāyakammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ, idamme kāyakammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākanti. Evarūpaṁ te rāhula kāyakammaṁ satthari vā viññūsu vā sabrahmacārīsu desetabbaṁ, vivaritabbaṁ, uttānīkātabbaṁ, desetvā vīvaritvā uttānīkatvā āyatiṁ [page 417] saṁvaraṁ āpajjitabbaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idamme kāyakammaṁ nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākanti. Teneva tvaṁ rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
Yadeva tvaṁ rāhula vācāya kammaṁ kattukāmo ahosi.1 Tadeva te vacīkammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo, idamme vacīkammaṁ attavyābādhāyapi saṁvatteyya, paravyābādhāyapi saṁvatteyya, ubhayavyābādhāyapi saṁvatteyya, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo, idamme vacīkammaṁ attavyābādhāyapi saṁvatteyya, paravyābādhāyapi saṁvatteyya, ubhayavyābādhāyapi saṁvatteyya, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākanti. Evarūpaṁ te rāhula vācāya kammaṁ sasakkaṁ na karaṇīyaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo, idamme vacīkammaṁ nevattavyābādhāya saṁvatteyya, na paravyābādhāya saṁvatteyya, na ubhayavyābādhāya saṁvatteyya, kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākanti. Evarūpaṁ te rāhula vācāya kammaṁ karaṇīyaṁ.
Karontenapi te rāhula vācāya kammaṁ tadeva te vacīkammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ vācāya kammaṁ karomi, idamme vacīkammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi, idamme vacīkammaṁ attavyābādhāyapi saṁvattati,2 paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākanti. Paṭisaṁhareyyāsi tvaṁ rāhula evarūpaṁ vacīkammaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi. Idamme vacīkammaṁ nevattavyābādhāya [page 418] saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākanti. Anupadajjeyyāsi tvaṁ rāhula evarūpaṁ vacīkammaṁ.
------------------------
1.Hosi-sīmu. 2.Saṁvatti-[PTS.]
[BJT Page 136]
Katvāpi te rāhula vācāya kammaṁ tadeva te vacīkammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ, idamme vacīkammaṁ attavyābādhāyapi saṁvattati.1 Paravyābādhāyapi saṁvattati. Ubhayabyābādhāyapi saṁvattati, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ, idamme vacīkammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākanti. Evarūpaṁ te rāhula vacīkammaṁ satthari vā viññūsu vā sabrahmacārīsu desetabbaṁ, vivaritabbaṁ uttānīkātabbaṁ. Desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ, idamme vacīkammaṁ nevattavyābādhāya saṁvattati. Na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākanti. Teneva tvaṁ rāhula pītipāmujjena vihareyyāsi aho rattānusikkhī kusalesu dhammesu.
Yadeva tvaṁ rāhula manasā kammaṁ kattukāmo ahosi.2 Tadeva te manokammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ manasā kammaṁ kattukāmo, idamme manokammaṁ attavyābādhāyapi saṁvatteyya, paravyābādhāyapi saṁvatteyya, ubhayavyābādhāyapi saṁvatteyya, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo, idamme manokammaṁ attavyābādhāyapi saṁvatteyya, paravyābādhāyapi saṁvatteyya, ubhayavyābādhāyapi saṁvatteyya akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākanti. Evarūpaṁ te rāhula manasā kammaṁ sasakkaṁ na karaṇīyaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho pana ahaṁ idaṁ manasā kammaṁ kattukāmo, idaṁ me manokammaṁ nevattavyābādhāya saṁvatteyya, na paravyābādhāya saṁvatteyya, na ubhayavyābādhāya saṁvatteyya, kusalaṁ idaṁ manokammaṁ [page 419] sukhudrayaṁ sukhavipākanti. Evarūpaṁ te rāhula manasā kammaṁ karaṇīyaṁ.
Karontenapi te rāhula manasā kammaṁ tadeva te manokammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ manasā kammaṁ karomi, idamme manokammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi, idamme manokammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākanti. Paṭisaṁhareyyāsi tvaṁ rāhula evarūpaṁ manokammaṁ.
------------------------
1.Saṁvatti-[PTS 2.] Hosi-sīmu.
[BJT Page 138]
Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi. Idamme manokammaṁ nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākanti. Anupadajjeyyāsi tvaṁ rāhula evarūpaṁ manokammaṁ.
Katvāpi te rāhula manasā kammaṁ tadeva te manokammaṁ paccavekkhitabbaṁ: yannu kho ahaṁ idaṁ manasā kammaṁ akāsiṁ. Idamme manokammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākanti. Sace tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ. Idamme manokammaṁ attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati, akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākanti.
Evarūpe2 te rāhula manokamme3 aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ, aṭṭīyitvā harāyitvā jigucchitvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Sace pana tvaṁ rāhula paccavekkhamāno evaṁ jāneyyāsi: yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ. Idamme manokammaṁ nevattavyābādhāya saṁvattati, na paravyābādhāya saṁvattati, na ubhayavyābādhāya saṁvattati, kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākanti. Teneva tvaṁ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.
[page 420]
Ye hi keci rāhula atītamaddhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhesuṁ, vacīkammaṁ parisodhesuṁ, manokammaṁ parisodhesuṁ, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhesuṁ. Paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhesuṁ. Paccavekkhitvā paccavekkhitvā manokammaṁ parisodhesuṁ.
Ye hi keci rāhula anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhessanti, vacīkammaṁ parisodhessanti, manokammaṁ parisodhessanti, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessanti. Paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessanti. Paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessanti.
Yehipi keci rāhula etarahi samaṇā vā brahmaṇā vā kāyakammaṁ parisodhenti, vacīkammaṁ parisodhenti, manokammaṁ parisodhenti, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhenti. Paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhenti. Paccavekkhitvā paccavekkhitvā manokammaṁ parisodhenti.
------------------------
1.Saṁvattatīti-sīmu, saṁvatti-[PTS 2.] Evarūpaṁ pana -machasaṁ, evarūpaṁ pana-syā 3. Manokammaṁ-machasaṁ.
[BJT Page 140]
Tasmātiha rāhula, paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessāma1 paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessāma.1 Paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessāmāti2 evaṁ hi vo 3 rāhula sikkhitabbannati.
Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṁ abhinandīti.
Ambalaṭṭhika rāhulovāda suttaṁ paṭhamaṁ.
------------------------
1. Parisodhessāmi-machasaṁ,syā 2. Parisodhessāmīti-machasaṁ.Sya 3. Evaṁ hi te -machasaṁ. Syā
[BJT Page 142]
2.2.2.
Mahārāhulovāda suttaṁ.
Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiyaṁ piṇḍāya pāvisi. Āyasmāpi kho rāhulo pubbanhasamayaṁ [page 421] nivāsetvā pattacīvaraṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā apaloketvā āyasmantaṁ rāhulaṁ āmantesi:
Yaṁ kiñci rāhula rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ netaṁ mama nesohamasmi na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbanti. Rūpameva nu kho bhagavā, rūpameva nu kho sugatāti. Rūpampi rāhula, vedanāpi rāhula, saññāpi rāhula, saṅkhārāpi rāhula, viññāṇampi rāhulāti,
Atha kho āyasmā rāhulo 'kona'jja bhagavatā sammukhā ovādena ovadito gāmaṁ piṇḍāya pavisissatī'ti tato paṭinivattitvā aññatarasmiṁ rukkhamūle nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Addasā kho āyasmā sāriputto āyasmantaṁ rāhulaṁ aññatarasmiṁ rukkhamūle nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Disvāna āyasmantaṁ rāhulaṁ āmantesi: ānāpānasatiṁ rāhula bhāvanaṁ bhāvehi. Ānāpānasati rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsāti.
Atha kho āyasmā rāhulo sāyanhasamayaṁ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca: kathaṁ bhāvitā nu kho bhante ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsāti.
Yaṁ kiñci rāhula ajjhattaṁ paccattaṁ kakkhalaṁ kharigataṁ upādinnaṁ, seyyathīdaṁ: kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ kakkhalaṁ kharigataṁ upādinnaṁ, ayaṁ vuccati rāhula ajjhattikā paṭhavīdhātu. Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā. Taṁ 'netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. [page 422] evametaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati. Paṭhavīdhātuyā cittaṁ virājeti.
[BJT Page 144]
Katamā ca rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca rāhula ajjhattikā āpodhātu: yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ, seyyathīdaṁ: pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā khelo siṅghānikā lasikā muttaṁ, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ, ayaṁ vuccati rāhula ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu āpodhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati. Āpodhātuyā cittaṁ virājeti.
Katamā ca rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca rāhula ajjhattikā tejodhātu: yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ, seyyathīdaṁ: yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṁ sammā pariṇāmaṁ gacchati. Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ, ayaṁ vuccati rāhula ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu tejodhātu revesā. Taṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā tejodhātuyā nibbindati. Tejodhātuyā cittaṁ virājeti.
Katamā ca rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca rāhula ajjhattikā vāyodhātu: yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ, seyyathīdaṁ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso passāso iti. Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ, ayaṁ vuccati rāhula ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ [page 423] sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā vāyodhātuyā nibbindati. Vāyodhātuyā cittaṁ virājeti.
Katamā ca rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā, siyā bāhirā. Katamā ca rāhula ajjhattikā ākāsadhātu: yaṁ ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādinnaṁ, seyyathīdaṁ kaṇṇacchiddaṁ nāsacchiddaṁ mukhadvāraṁ, yena ca asitapītakhāyitasāyitaṁ ajjhoharati yattha ca asitapītakhāyitasāyitaṁ santiṭṭhati, yena ca asitapītakhāyitasāyitaṁ sāyitaṁ adhobhāgā2 nikkhamati. Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādinnaṁ3 ayaṁ vuccati rāhula
-----------------------
1. Koṭṭhāsayā-machasaṁ 2. Adhobhāgaṁ-machasaṁ. 3. Aghaṁ aghagataṁ cīvaraṁ cīvaragataṁ asaṁphuṭṭhaṁ maṁsalohitehi upādinnaṁ-machasaṁ.Syā.
[BJT Page 146]
Ajjhattikā ākāsadhātu. Yāceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu, ākāsadhāturevesā. Taṁ 'netaṁ mama, ne'sohamasmi. Na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā ākāsadhātuyā nibbindati. Ākāsadhātuyā cittaṁ virājeti.
Paṭhavīsamaṁ rāhula bhāvanaṁ bhāveti, paṭhavīsamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathāpi rāhula paṭhaviyā sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, kheḷagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti. Na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evameva kho tvaṁ rāhula paṭhavīsamaṁ bhāvanaṁ bhāvehi. Paṭhavīsamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.
Āposamaṁ rāhula bhāvanaṁ bhāvehi, āposamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathāpi rāhula āpasmiṁ sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, kheḷagatampi dhovanti, pubbagatampi dhovanti, lohitagatampi dhovanti. Na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā evameva [page 424] kho tvaṁ rāhula āposamaṁ bhāvanaṁ bhāvehi. Āposamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.
Tejosamaṁ rāhula bhāvanaṁ bhāvehi, tejosamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathāpi rāhula tejo sucimpi ḍahati,1 asucimpi ḍahati, gūthagatampi ḍahati, muttagatampi ḍahati, kheḷagatampi ḍahati, pubbagatampi ḍahati. Lohitagatampi ḍahati . Na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā evameva kho tvaṁ rāhula tejosamaṁ bhāvanaṁ bhāvehi. Tejosamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.
Vāyosamaṁ rāhula bhāvanaṁ bhāvehi, vāyosamaṁ hi te rāhula bhāvanaṁ bhāvayato2 uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti. Seyyathāpi rāhula vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, kheḷagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati . Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā evameva kho tvaṁ rāhula vāyosamaṁ bhāvanaṁ bhāvehi. Vāyosamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.
Ākāsasamaṁ rāhula bhāvanaṁ bhāvehi ākāsasamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ na pariyādāya ṭhassanti, seyyathāpi rāhula ākāso na katthaci patiṭṭhito, evameva kho tvaṁ rāhula ākāsasamaṁ bhāvanaṁ bhāvehi. Ākāsasamaṁ hi te rāhula bhāvanaṁ bhāvayato uppannā manāpā'manāpā phassā cittaṁ na pariyādāya ṭhassanti.
------------------------
1.Dahati-machasaṁ 2.Cittaṁ bhāvayato [PTS.]
[BJT Page 148]
Mettaṁ rāhula bhāvanaṁ bhāvehi. Mettaṁ hi te rāhula bhāvanaṁ bhāvayato yo vyāpādo so pahīyissati. Karuṇaṁ rāhula bhāvanaṁ bhāvehi. Karuṇaṁ hi te rāhula bhāvanaṁ bhāvayato yā vihesā sā pahīyissati. Muditaṁ rāhula bhāvanaṁ bhāvehi. Muditaṁ hi te rāhula bhāvanaṁ bhāvayato yā arati sā pahīyissati. Upekkhaṁ rāhula bhāvanaṁ bhāvehi. Upekkhaṁ hi te rāhula bhāvanaṁ bhāvayato yo paṭigho so pahīyissati.
Asubhaṁ rāhula bhāvanaṁ bhāvehi. Asubhaṁ hi te rāhula bhāvanaṁ bhāvayato yo rāgo so pahīyissati. Aniccasaññaṁ rāhula bhāvanaṁ bhāvehi. [page 425] aniccasaññaṁ hi te rāhula bhāvanaṁ bhāvayato yo asmimāno so pahīyissati.
Ānāpānasatiṁ1 rāhula bhāvanaṁ bhāvehi. Ānāpānasati rāhula2 bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Kathaṁ bhāvitā ca rāhula ānāpānasati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā: idha rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati, sato passasati, dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti, dīghaṁ cā passasanto dīghaṁ passasāmīti pajānāti, rassaṁ vā assasanto rassaṁ assasāmīti pajānāti, rassaṁ vā passasanto rassaṁ passasāmīti pajānāti, sabbakāyapaṭisaṁvedī assasissāmīti sikkhati, sabbakāyapaṭisaṁvedī passasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati, pītipaṭisaṁvedī assasissāmīti sikkhati, pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti sikkhati, sukhapaṭisaṁvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaṁvedī passasissāmiti sikkhati, passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati, cittapaṭisaṁvedī assasissāmīti sikkhati, cittapaṭisaṁvedī passasissāmīti sikkhati, abhippamodayaṁ cittaṁ assasissāmīti sikkhati, abhippamodayaṁ cittaṁ passasissāmīti sikkhati, samādahaṁ cittaṁ assasissāmīti sikkhati, samādahaṁ.
--------------------------
1.Ānāpānassatiṁ-machasaṁ, 2. Ānāpānassati hi te rāhula -machasaṁ.
[BJT Page 150]
Cittaṁ passasissāmīti sikkhati, vimocayaṁ cittaṁ assasissāmīti sikkhati, vimocayaṁ cittaṁ passasissāmīti sikkhati, aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho rāhula ānāpānasati evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā, evaṁ bhāvitāya kho rāhula ānāpānasatiyā [page 426] evaṁ bahulīkatāya yepi te carimakā assāsapassāsā1 tepi viditāva nirujjhanti no aviditāti.
Idamavoca bhagavā. Attamano āyasmā rāhulo bhagavato bhāsitaṁ abhinandīti.
Mahārāhulovādasuttaṁ dutiyaṁ.
------------------------
1.Assāsā-machasaṁ.
[BJT Page 152]
2.2.3
Cūḷamāluṅkya suttaṁ.
Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato māluṅkyaputtassa rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: yāni'māni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni. Sassato loko itipi, asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṁ jīvaṁ taṁ sarīraṁ itipi, aññaṁ jīvaṁ aññaṁ sarīraṁ itipi, hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, hoti ca na ca hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi, tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti, tamme na ruccati, tamme na khamati, so'haṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ pucchissāmi. Sace me bhagavā byākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā evā'haṁ bhagavati brahmacariyaṁ carissāmi. No ce me bhagavā byākaroti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, evāhaṁ sikkhaṁ paccakkhāya hīnāyāvattissāmīti. [page 427]
Atha kho āyasmā māluṅkyaputto sāyanhasamayaṁ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā māluṅkyaputto bhagavantaṁ etadavoca:
Idha mayhaṁ bhante rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: sassato loko itipi, asassato loko itipi antavā loko itipi, anantavā loko itipi, taṁ jīvaṁ taṁ sarīraṁ itipi, aññaṁ jīvaṁ aññaṁ sarīraṁ itipi,hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, hoti ca na ca hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi, tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti, tamme na ruccati, tamme na khamati. Sohaṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ pucchissāmi. Sace me bhagavā byākarissati. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, evāhaṁ bhagavati brahmacariyaṁ carissāmi. No ce me bhagavā byākarissati: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, evāhaṁ sikkhaṁ paccakkhāya hīnāyāvattissāmīti.
[BJT Page 154]
Sace bhagavā jānāti, 'sassato loko'ti, sassato lokoti me bhagavā byākarotu. Sace bhagavā jānāti, 'asassato loko'ti asassato lokoti me bhagavā byākarotu. No ce bhagavā jānāti, 'sassato lokoti vā asassato lokoti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ, 'na jānāmi na passāmī'ti.
Sace bhagavā jānāti, 'antavā loko'ti, antavā lokoti me bhagavā byākarotu. Sace bhagavā jānāti, 'anantavā loko'ti anantavā lokoti me bhagavā byākarotu. No ce bhagavā jānāti, 'antavā lokoti vā anantavā lokoti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ, 'na jānāmi na passāmī'ti.
Sace bhagavā jānāti 'taṁ jīvaṁ taṁ sarīra'nti. Taṁ jīvaṁ taṁ sarīranti me bhagavā byākarotu. Sace bhagavā jānāti 'aññaṁ jīvaṁ aññaṁ sarīra'nti. Aññaṁ jīvaṁ aññaṁ sarīranti me bhagavā byākarotu. No ce bhagavā jānāti 'taṁ jīvaṁ taṁ sarīranti vā aññaṁ jīvaṁ aññaṁ sarīra'nti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ 'na jānāmi na passāmī'ti.
Sace bhagavā jānāti 'hoti tathāgato parammaraṇā'ti. Hoti tathāgato parammaraṇāti [page 428] me bhagavā byākarotu. Sace bhagavā jānāti 'na hoti tathāgato parammaraṇā'ti. Na hoti tathāgato parammaraṇāti me bhagavā byākarotu. No ce bhagavā jānāti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ 'na jānāmi na passāmī'ti.
Sace bhagavā jānāti 'hoti ca na ca hoti tathāgato parammaraṇā'ti. Hoti ca na ca hoti tathāgato parammaraṇāti me bhagavā byākarotu. Sace bhagavā jānāti 'neva hoti na na hoti tathāgato parammaraṇā'ti. Neva hoti na na hoti tathāgato parammaraṇāti me bhagavā bākarotu. No ce bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, ajānato kho pana apassato etadeva ujukaṁ hoti, yadidaṁ na jānāmi na passāmī'ti.
Kinnu1 tāhaṁ māluṅkyaputta evaṁ avacaṁ: ehi tvaṁ māluṅkyaputta mayi brāhmacariyaṁ cara, ahante byākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. - No hetaṁ bhante. Tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante bhagavati brahmacariyaṁ carissāmi, bhagavā me byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti no hetaṁ bhante.
-------------------------
1. Kinnu kho -syā.
[BJT Page 156]
Iti kira māluṅkyaputta nevāhantaṁ vadāmi: ehi tvaṁ māluṅkyaputta mayi brahmacariyaṁ cara, ahaṁ te byākarissāmi: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Napi kira maṁ tvaṁ vadesi: ahaṁ bhante bhagavati brahmacariyaṁ carissāmi bhagavā me byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Evaṁ sante moghapurisa ko santo kaṁ paccācikkhasi.
Yo kho māluṅkyaputta evaṁ vadeyya: na tāvāhaṁ bhagavati brahmacariyaṁ carissāmi, yāva me bhagavā na byākarissati: sassato lokoti vā asassato lokoti vā antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti [page 429] vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Abyākatameva taṁ māluṅkyaputta tathāgatena assa. Atha so puggalo kālaṁ kareyya, seyyathāpi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ, so evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ purisaṁ jānāmi, yenamhi viddho: khattiyo vā brāhmaṇo vā vesso vā suddovāti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ purisaṁ jānāmi, yenamhi viddho: evaṁnāmo evaṅgotto itivāti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ purisaṁ jānāmi, yenamhi viddho dīgho vā rasso vā majjhimo vāti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho: kālo vā sāmo vā maṅguracchavi vāti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi, yāva na taṁ purisaṁ jānāmi, yenamhi viddho: asukasmiṁ gāme vā nigame vā nagare vāti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ dhanuṁ jānāmi, yenamhi viddho: yadi vā cāpo yadivā kodaṇḍoti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi, yāva na taṁ jiyaṁ jānāmi yāyamhi viddho: yadi vā akkassa yadi vā saṇṭhassa1 yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇinoti.
-------------------------
1. Saṇhassa - machasaṁ.
[BJT Page 158]
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ kaṇḍaṁ jānāmi. Yenamhi viddho: yadi vā kacchaṁ yadi vā ropimanti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ kaṇḍaṁ jānāmi yenamhi viddho: yassa pattehi vājitaṁ, yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahaṇunoti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ kaṇḍaṁ jānāmi. Yenamhi viddho: yassa nahārunā2 parikkhittaṁ, yadi vā gavassa yadi vā mahisassa2 yadi vā roruvassa. Yadi vā semhārassāti.
So evaṁ vadeyya: na tāvāhaṁ imaṁ sallaṁ āharissāmi. Yāva na taṁ sallaṁ jānāmi. Yenamhi viddho: yadi vā sallaṁ yadi vā khurappaṁ yadi vā vekaṇḍaṁ yadi vā nārācaṁ yadi vā vacchadantaṁ yadi vā karavīrapattanti. [page 430] aññātameva taṁ māluṅkyaputta tena purisena assa. Atha so puriso kālaṁ kareyya.
Evameva kho māluṅkyaputta yo evaṁ vadeyya: na tāvāhaṁ bhagavati brahmacariyaṁ carissāmi, yāva me bhagavā na byākarissati: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti. Abyākatameva taṁ māluṅkyaputta tathāgatena assa. Atha so puggalo kālaṁ kareyya.
Sassato lokoti vā māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṁ no. Asassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Sassato lokoti māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṁ, santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭheva dhamme nighātaṁ paññāpemi.
Antavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṁ no. Anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṁ, santi sokaparidevadukkhadomanassupāyāsā yesā'haṁ diṭṭheva dhamme nighātaṁ paññāpemi.
------------------------
2.Nahārūnā-machasaṁ. 2. Mahiṁsassa -machasaṁ.
[BJT Page 160]
Taṁ jīvaṁ taṁ sarīranti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṁ no. Aññaṁ jīvaṁ aññaṁ sarīranti maluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Taṁ jīvaṁ taṁ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṁ jīvaṁ aññaṁ sarīranti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṁ, santi sokaparidevadukkhadomanassupāyāsā yesāhaṁ diṭṭheva dhamme nighātaṁ paññāpemi.
Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṁ no. Na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evampi no. Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati. Na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṁ, [page 431] santi sokaparidevadukkhadomanassupāyāsā. Yesā'haṁ diṭṭheva dhamme nighātaṁ paññāpemi.
Hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti. Evaṁ no. Neva hoti na na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. Hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati neva hoti na na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti atthi jarā, atthi maraṇaṁ, santi sokaparidevadukkhadomanassupāsāyā, yesā'haṁ diṭṭheva dhamme nighātaṁ paññāpemi.
Tasmātiha māluṅkyaputta abyākatañca me abyākatato dhāretha. Byākatañca me byākato dhāretha. Kiñca māluṅkyaputta mayā abyākataṁ: sassato lokoti maluṅkyaputta mayā abyākataṁ, asassato lokoti mayā abyākataṁ, antavā lokoti mayā abyākataṁ, anantavā lokoti mayā abyākataṁ, taṁ jīvaṁ taṁ sarīranti mayā abyākataṁ, aññaṁ jīvaṁ aññaṁ sarīranti mayā abyākataṁ, hoti tathāgato parammaraṇāti mayā abyākataṁ, na hoti tathāgato parammaraṇāti mayā abyākataṁ, hoti ca na ca hoti tathāgato parammaraṇāti mayā abyākataṁ, neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṁ kasmā cetaṁ māluṅkyaputta mayā abyākataṁ: na hetaṁ māluṅkyaputta atthasaṁhitaṁ, nādibrahmacariyakaṁ, netaṁ1 nibbidāya. Na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya. Na nibbānāya saṁvattati. Tasmā taṁ mayā abyākataṁ,
-------------------------
1. Na nibbidāya-[PTS -]machasaṁ.
[BJT Page 162]
Kiñca māluṅkyaputta mayā byākataṁ: idaṁ dukkhanti māluṅkyaputta mayā byākataṁ, ayaṁ dukkhasamudayoti mayā byākataṁ, ayaṁ dukkhanirodhoti mayā byākataṁ, ayaṁ dukkhanirodhagāminīpaṭipadāti mayā byākataṁ. Kasmā cetaṁ māluṅkyaputta mayā byākataṁ: etañhi māluṅkyaputta atthasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmā taṁ mayā byākataṁ. Tasmātiha māluṅkyaputta [page 432] abyākatañca me abyākatato dhāretha. Byākatañca me byākatato dhārethāti.
Idamavoca bhagavā. Attamano āyasmā māluṅkyaputto bhagavato bhāsitaṁ abhinandīti.
Cūḷamāluṅkyasuttaṁ tatiyaṁ.
[BJT Page 164]
2.2.4.
Mahāmāluṅkyasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: dhāretha no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni saṁyojanānīti.
Evaṁ vutte āyasmā māluṅkyaputto bhagavantaṁ etadavoca: 'ahaṁ kho bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saṁyojanānī'ti, yathā kathaṁ pana tvaṁ māluṅkyaputta dhāresi mayā desitāni pañcorambhāgiyāni saṁyojanānī'ti. Sakkāyadiṭṭhiṁ kho ahaṁ bhante bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi. Vicikicchaṁ kho ahaṁ bhante bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi. Sīlabbataparāmāsaṁ kho ahaṁ bhante bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi, kāmacchandaṁ kho ahaṁ bhante bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi, byāpadaṁ kho ahaṁ bhante bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi. Evaṁ kho ahaṁ bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saṁyojanānīti.
Kassa kho nāma tvaṁ māluṅkyaputta mayā evaṁ pañcorambhāgiyāni saṁyojanāni desitāni dhāresi. Nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissanti. Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sakkāyotipi na hoti [page 433] kuto panassa uppajjissati sakkāyadiṭṭhi. Anusetitvevassa sakkāyadiṭṭhānusayo,
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa dhammātipi na hoti. Kuto panassa uppajjissati dhammesu vicikicchā, anusetitvevassa vicikicchānusayo,
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sīlātipi na hoti. Kuto panassa uppajjissati silesu sīlabbataparāmāso. Anusetitvevassa sīlabbataparāmāsānusayo.
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa kāmātipi na hoti. Kuto panassa uppajjissati kāmesu kāmacchando, anusetitvevassa kāmarāgānusayo.
Daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sattātipi na hoti, kuto panassa uppajjissati sattesu byāpādo, anusetitvevassa byāpādānusayo. Nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti.
[BJT Page 166]
Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: etassa bhagavā kālo, etassa sugata kālo, yaṁ bhagavā pañcorambhāgiyāni saṁyojanāni deseyya. Bhagavato sutvā bhikkhū dhāressantīti, tena hānanda suṇāhi sādhukaṁ manasi karohi bhāsissāmīti. Evaṁ bhanteti. Kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
Idhānanda assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena, cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṁ yathābhūtaṁ nappajānāti. Tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṁ saṁyojanaṁ, vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṁ saññojanaṁ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṁ yathābhūtaṁ nappajānāti. Tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṁ saṁyojanaṁ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, [page 434] uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṁ saṁyojanaṁ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṁ saṁyojanaṁ.
Sutavā ca kho ānanda ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṁ yathābhūtaṁ pajānāti, tassa sā sakkāyadiṭṭhi sānusayā pahīyati.1.
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti. Tassa sā vicikicchā sānusayā pahīyati1.
Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaṁ yathābhūtaṁ pajānāti, tassa so sīlabbataparāmāso sānusayo pahīyati.
Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti, tassa so kāmarāgo sānusayo pahīyati1.
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti, tassa so byāpādo sānusayo pahīyati1.
-------------------------
1. Pahīyissati- sīmu.
[BJT Page 168]
Yo ānanda maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya, taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1,vā pajahissati2 vāti netaṁ ṭhānaṁ vijjati. Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṁ acchetvā phegguṁ acchetvā sāracchedo bhavissatīti netaṁ ṭhānaṁ vijjati. Evameva kho ānanda yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1 vā pajahissati vāti netaṁ ṭhānaṁ vijjati. Yo ca kho ānanda maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya [page 435] taṁ maggaṁ taṁ paṭipadaṁ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti1 vā pajahissati vāti ṭhānametaṁ vijjati. Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṁ chetvā phegguṁ chetvā sāracchedo bhavissatīti ṭhānametaṁ vijjati. Evameva kho ānanda yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhiti vā pajahissati vāti ṭhānametaṁ vijjati.
Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyo, atha dubbalako puriso āgaccheyya ahaṁ imissā gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gacchāmī'ti3. So na sakkuṇeyya gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gantuṁ. Evameva kho ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṁ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Seyyathāpi so dubbalako puriso evamete daṭṭhabbā.
Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyo. Atha balavā puriso āgaccheyya ahaṁ imissā gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gacchāmī'ti.3 So sakkuṇeyya gaṅgāya nadiyā tiriyaṁ bāhāya sotaṁ chetvā sotthinā pāraṁ gantuṁ. Evameva kho ānanda yassa kassaci sakkāya nirodhāya dhamme desiyamāne cittaṁ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Seyyathāpi so balavā puriso evamete daṭṭhabbā.
Katamo cānanda maggo katamā paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya: idhānanda bhikkhu upadhivivekā akusalānaṁ dhammānaṁ pahānā sabbaso kāyaduṭṭhullānaṁ paṭipassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ.
-------------------------
1. Dakkhīti. 2.Pahīyissati-sīmu. 3. Gacchissāmīti - machasaṁ, syā.
[BJT Page 170]
Te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṁ paṭivāpeti.1. So tehi dhammehi cittaṁ paṭivāpetvā2 amatāya dhātuyā cittaṁ upasaṁharati. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṁ khayaṁ pāpuṇāti, no ce āsavānaṁ khayaṁ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya.
Puna ca paraṁ ānanda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṁ paṭivāpeti.1. So tehi dhammehi cittaṁ paṭivāpetvā2 amatāya [page 436] dhātuyā cittaṁ upasaṁharati. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhi paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṁ khayaṁ pāpuṇāti, no ce āsavānaṁ khayaṁ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya.
Puna ca paraṁ ānanda bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ tatiyajhānaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṁ paṭivāpeti.1. So tehi dhammehi cittaṁ paṭivāpetvā2 amatāya dhātuyā cittaṁ upasaṁharati. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya.
Punaca paraṁ ānanda bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṁ paṭivāpeti.1. So tehi dhammehi cittaṁ paṭivāpetvā2 amatāya dhātuyā cittaṁ upasaṁharati. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya.
Punaca paraṁ ānanda bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati. So yadeva tattha hoti rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṁ paṭivāpeti.1. So tehi dhammehi cittaṁ paṭivāpetvā2 amatāya dhātuyā cittaṁ upasaṁharati. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhi paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya.
Puna ca paraṁ ānanda bhikkhu sabbaso viññānañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So yadeva tattha hoti vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi cittaṁ paṭivāpeti.1. So tehi dhammehi cittaṁ paṭivāpetvā2 amatāya dhātuyā cittaṁ upasaṁharati. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito [page 437] āsavānaṁ khayaṁ pāpuṇāti. No ce āsavānaṁ khayaṁ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho ānanda maggo ayaṁ paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāyāti.
-------------------------
1. Paṭipāpeti-syā. 2. Paṭipāpetvā-syā.
[BJT Page 172]
Eso ce bhante maggo esā paṭipadā pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pahānāya atha kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttinoti. Ettha kho tesāhaṁ1 ānanda indriyavemattataṁ vadāmīti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
Mahāmāluṅkyasuttaṁ catutthaṁ.
-------------------------
1.Panesāhaṁ-machasaṁ.
[BJT Page 174]
2.2.5.
Bhaddālisuttaṁ.
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: ahaṁ kho bhikkhave ekāsanabhojanaṁ bhuñjāmi. Ekāsanabhojanaṁ kho ahaṁ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave ekāsanabhojanaṁ bhuñjatha, ekāsanabhojanaṁ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti.
Evaṁ vutte āyasmā bhaddāli bhagavantaṁ etadavoca: ' ahaṁ kho bhante na ussahāmi ekāsanabhojanaṁ bhuñjituṁ. Ekāsanabhojanaṁ hi me bhante bhuñjato siyā kukkuccaṁ, siyā vippaṭisāroti. Tena hi tvaṁ bhaddāli yattha nimantito assasi tattha ekadesaṁ bhuñjitvā ekadesaṁ nīharitvāpi bhuñjeyyāsi. Evampi [page 438] kho tvaṁ bhaddāli bhuñjamāno2 yāpessasīti. Evampi kho ahaṁ bhante na ussahāmi bhuñjituṁ. Evampi hi me bhante bhuñjato siyā kukkuccaṁ siyā vippaṭisāroti. Atha kho āyasmā bhaddāli bhagavatā sikkhāpade paññāpiyamāne3 bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi. Atha kho āyasmā bhaddāli sabbantaṁ temāsaṁ na bhagavato sammukhībhāvaṁ adāsi yathā taṁ satthusāsane sikkhāya aparipūrakārī.
Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṁ karonti, niṭṭhitacīvaro bhagavā temāsaccayena cārikaṁ pakkamissatīti. Atha kho āyasmā bhaddāli yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tehi bhikkhūhī saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ bhaddāliṁ te bhikkhū etadavocuṁ: 'idaṁ kho āvuso bhaddāli bhagavato cīvarakammaṁ karīyati. Niṭṭhitacīvaro bhagavā temāsaccayena cārikaṁ pakkamissatī'ti. Iṅghāvuso bhaddāli etaṁ desakaṁ4 sādhukaṁ manasi karohi. Mā te pacchā dukkarataraṁ ahosīti.
-------------------------
2.Bhuñjamāno ekāsano- machasaṁ. 3. Paññāpayamāne-sīmu. 4. Dosakaṁ -sīmu,machasaṁ. Desaṁ-syā.
[BJT Page 176]
Evamāvusoti kho āyasmā bhaddāli tesaṁ bhikkhūnaṁ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhaddāli bhagavantaṁ etadavoca: accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yohaṁ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ. Tassa me bhante bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.
Taggha tvaṁ bhaddāli accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yaṁ tvaṁ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.
Samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṁ viharati. Bhagavāpi maṁ jānissati bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā [page 439] kho bhikkhū sāvatthiyaṁ vassaṁ upagatā, tepi maṁ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā kho bhikkhuniyo sāvatthiyaṁ vassaṁ upagatā, tāpi maṁ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
Samayopi kho te bhaddāli appaṭividdho ahosi. Sambahulā kho upāsakā sāvatthiyaṁ paṭivasanti. Tepi maṁ jānissanti: 'bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
Samayo pi kho te bhaddāli appaṭividdho ahosi: sambahulā kho upāsikā sāvatthiyaṁ paṭivasanti. Tāpi maṁ jānissanti: bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosi.
Samayopi kho te bhaddāli appaṭividdho ahosi: sambahulā kho nānā titthiyā samaṇabrāhmaṇā sāvatthiyaṁ vassaṁ upagatā, tepi maṁ jānissanti: 'bhaddāli nāma bhikkhu samaṇassa gotamassa sāvako theraññataro satthusāsane sikkhāya aparipūrakārī'ti. Ayampi kho te bhaddāli samayo appaṭividdho ahosīti.
Accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yo'haṁ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesiṁ. Tassa me bhante bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti, taggha tvaṁ bhaddāli accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yaṁ tvaṁ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi.
[BJT Page 178]
Taṁ kiṁ maññasi bhaddāli: idhassa bhikkhu ubhatobhāgavimutto, tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli: 'idhassa bhikkhu paññāvimutto , tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli:
Idhassa bhikkhu kāyasakkhī, tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli: idhassa bhikkhu diṭṭhappatto, tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli: idhassa bhikkhu saddhāvimutto, tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli: idhassa bhikkhu dhammānusārī, tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli: idhassa bhikkhu saddhānusārī, tamahaṁ evaṁ vadeyyaṁ: 'ehi me tvaṁ bhikkhu paṅke saṅkamo hohī'ti. Apinu so saṅkameyya vā aññena vā kāyaṁ sannāmeyya, noti vā vadeyyāti. No hetaṁ bhante. Taṁ kiṁ maññasi bhaddāli: 'api nu tvaṁ bhaddāli tasmiṁ samaye ubhato bhāgavimutto vā hosi, paññāvimutto [page 440] cā kāyasakkhī vā diṭṭhappatto vā saddhāvimutto vā dhammānusārī cā saddhānusārī vāti. No hetaṁ bhante. Nanu tvaṁ bhaddāli tasmiṁ samaye ritto tuccho aparaddhoti. Evaṁ bhante. Accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yohaṁ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi. Tassa me bhante bhagava accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyāti.
Taggha tvaṁ bhaddāli accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ yaṁ tvaṁ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṁ samādiyamāne anussāhaṁ pavedesi. Yato ca kho tvaṁ bhaddāli accayaṁ accayato disvā yathādhammaṁ paṭikarosi. Taṁ te mayaṁ patigaṇhāma. Vuddhi hesā bhaddāli ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati.
Idha bhaddāli ekacco bhikkhu satthusāsane sikkhāya aparipūrakārī1 hoti, tassa evaṁ hoti: yannūnāhaṁ vivittaṁ senāsanaṁ bhajeyyaṁ, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ paḷālapuñjaṁ. Appevanāmāhaṁ uttarimanussadhammā alamariyañāṇadassanavisesaṁ sacchikareyyanti. So vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ paḷālapuñjaṁ. Tassa tathā vūpakaṭṭhassa viharato satthāpi upavadati. Anuvicca pi viññū sabrahmacārī upavadanti. Devatāpi upavadanti. Attāpi attānaṁ upavadati. So satthārāpi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhipi upavadito attanāpi attānaṁ upavadito na uttarimanussadhammā2 alamariyañāṇadassanavisesaṁ sacchikaroti. Taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti, yathā taṁ satthusāsane sikkhāya aparipūrakārissa.
--------------------------
1. Satthusāsane aparipūrakārī hoti- [PTS 2.] Uttariṁ manussadhammā-syā.
[BJT Page 180]
Idha bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti, tassa evaṁ hoti: yannūnāhaṁ vivittaṁ senāsanaṁ bhajeyyaṁ, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ [page 441] paḷālapuñjaṁ. Appevanāmāhaṁ uttarimanussadhammā alamariyañāṇadassanavisesaṁ sacchikareyyanti. So vivittaṁ senāsanaṁ bhajati, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ paḷālapuñjaṁ. Tassa tathā vūpakaṭṭhassa viharato satthāpi na upavadati. Anuvicca pi viññū sabrahmacārī na upavadanti. Na devatāpi na upavadanti. Attāpi attānaṁ na upavadati. So satthārāpi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhipi anupavadito attanāpi attānaṁ anupavadito uttarimanussadhammā2 alamariyañāṇadassanavisesaṁ sacchikaroti.
So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti yathātaṁ satthusāsane sikkhāya paripūrakārissa.
Puna ca paraṁ bhaddāli bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa.
Puna ca paraṁ bhaddāli bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṁ jhānaṁ upasampajja viharati. Taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti yathātaṁ satthusāsane sikkhāya paripūrakārissa.
Puna ca paraṁ bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhā satipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti yathātaṁ satthusāsane sikkhāya paripūrakārissa.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Taṁ kissa hetu: evaṁ [page 442] hetaṁ bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa.
[BJT Page 182]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cūtūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissa.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavā pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Taṁ kissa hetu: evaṁ hetaṁ bhaddāli hoti yathā taṁ satthusāsane sikkhāya paripūrakārissāti.
Evaṁ vutte āyasmā bhaddāli bhagavantaṁ etadavoca: konu kho bhante hetu ko paccayo yenamidhekaccaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karonti. Ko pana bhante hetu ko paccayo yenamidhekaccaṁ bhikkhuṁ no tathā pavayha pavayha1 kāraṇaṁ karontīti.
Idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. So bhikkhūhi vuccamāno aññenaññaṁ paṭicarati. Bahiddhā kathaṁ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṁ pāteti. Na netthāraṁ vattati. Yena saṅgho attamano [page 443] hoti taṁ karomīti nāha. Tatra bhaddāli bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññenaññaṁ paṭicarati. Bahiddhā kathaṁ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṁ pāteti. Na netthāraṁ vattati. Yena saṅgho attamano hoti taṁ karomīti nāha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ2 adhikaraṇaṁ na khippameva vūpasameyyāti. Tassa kho etaṁ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ2 adhikaraṇaṁ na khippameva vūpasammati.
Idha pana baddāli ekacco bhikkhu abhiṇhāpattiko hoti āpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati. Na bahiddhā kathaṁ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati, lomaṁ pāteti. Netthāraṁ vattati. Yena saṅgho attamano hoti taṁ karomīti āha. Tatra bhaddāli bhikkhūnaṁ evaṁ hoti: 'ayaṁ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati.
--------------------------
1.Pasayha pasayha-machasaṁ. 2. Yathayidaṁ-syā.
[BJT Page 184]
Na bahiddhā kathaṁ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati. Lomaṁ pāteti netthāraṁ vattati. Yena saṅgho attamano hoti taṁ karomīti āha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ1 adhikaraṇaṁ khippameva vūpasameyyāti. Tassa kho etaṁ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ1 adhikaraṇaṁ khippameva vūpasammati.
Idha bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. So bhikkhūhi vuccamāno aññenaññaṁ paṭicarati. Bahiddhā kathaṁ apanāmeti kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṁ pāteti. Na netthāraṁ vattati, yena saṅgho attamano hoti taṁ karomīti nāha. Tatra bhaddāli bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññenaññaṁ paṭicarati. Bahiddhā kathaṁ apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati. Na lomaṁ pāteti. Na netthāraṁ vattati yena saṅgho attamano hoti taṁ karomīti nāha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ adhikaraṇaṁ na khippameva vūpasameyyāti. Tassa kho etaṁ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ adhikaraṇaṁ [page 444] na khippameva vūpasammati.
Idha pana bhaddāli ekacco bhikkhū adhiccāpattiko hoti anāpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati. Na bahiddhā kathaṁ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Yena saṅgho attamano hoti taṁ karomīti āha, tatra bhaddāli bhikkhūnaṁ evaṁ hoti: 'ayaṁ kho āvuso bhikkhu adhiccāpattiko anāpatti bahulo. So bhikkhūhi vuccamāno nāññenaññaṁ paṭicarati. Na bahiddhā kathaṁ apanāmeti. Na kopañca dosañca appaccayañca pātukaroti. Sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Yena saṅgho attamano hoti taṁ karomīti āha. Sādhuvatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṁ adhikaraṇaṁ khippameva vūpasameyyāti. Tassa kho etaṁ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṁ adhikaraṇaṁ khippameva vūpasammati.
Idha bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra bhaddāli bhikkhūnaṁ evaṁ hoti: 'ayaṁ kho āvuso bhikkhu saddhā mattakena vahati pemamattakena. Sace mayaṁ imaṁ bhikkhuṁ pavayha: pavayha2 kāraṇaṁ karissāma. Mā'yampissa taṁ saddhāmattakaṁ pemamattakaṁ tamhāpi parihāyīti. Seyyathāpi bhaddāli purisassa ekaṁ cakkhuṁ tassa mittāmaccā ñātisālohitā taṁ ekaṁ cakkhuṁ rakkheyyuṁ: mā yampissa taṁ ekaṁ cakkhuṁ tamhāpi parihāyī'ti. Evameva kho bhaddāli idhekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra bhaddāli bhikkhūnaṁ evaṁ hoti: ' ayaṁ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena. Sace maya1 imaṁ bhikkhuṁ pavayha pavayha1
---------------------------
1. Yathayidaṁ-syā. 2. Pasayha pasayha-machasaṁ.
[BJT Page 186]
Kāraṇaṁ karissāma, māyampissa taṁ saddhāmattakaṁ pemamattakaṁ tamhāpi parihāyī'ti. Ayaṁ kho bhaddāli hetu ayaṁ paccayo yenamidhekaccaṁ bhikkhuṁ pavayha pavayha kāraṇaṁ karonti. Ayaṁ pana bhaddāli hetu ayaṁ paccayo yenamidhekaccaṁ bhikkhuṁ no tathā pavayha pavayha kāraṇaṁ karontīti.
Ko nu kho bhante hetu, ko paccayo, yena pubbe appatarāni [page 445] ceva sikkhāpadāni ahesuṁ, bahutarā ca bhikkhū aññāya saṇṭhahiṁsu. Ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahantīti.
Evaṁ hetaṁ bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti.
Na tāva bhaddāli satthā sāvakānaṁ sikkhāpadaṁ paññāpeti. Yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. Yato ca kho bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti. Tesaṁ yeva āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho mahattaṁ patto hoti. Yato ca kho bhaddāli saṅgho mahattaṁ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho lābhaggaṁ patto hoti. Yato ca kho bhaddāli saṅgho lābhaggaṁ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho yasaggaṁ patto hoti. Yato ca kho bhaddāli saṅgho yasaggaṁ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho bāhusaccaṁ patto hoti. Yato ca kho bhaddāli saṅgho bāhusaccaṁ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
Na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti, yāva na saṅgho rattaññutaṁ patto hoti. Yato ca kho bhaddāli saṅgho rattaññutaṁ patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaṁ sikkhāpadaṁ paññāpeti tesaṁ yeva āsavaṭṭhānīyānaṁ dhammānaṁ paṭighātāya.
Appakā kho tumhe bhaddāli tena samayena ahuvattha yadā vo ahaṁ ājānīyasusūpamaṁ dhammapariyāyaṁ desesiṁ, sarasi tvaṁ1 bhaddālīti. No hetaṁ bhante. Tatra bhaddāli kaṁ hetuṁ paccesīti. So hi nūnāhaṁ bhante dīgharattaṁ satthusāsane sikkhāya aparipūrakārī ahosinti. Na kho bhaddāli eseva hetu esa paccayo, api ca me tvaṁ bhaddāli dīgharattaṁ cetasā ceto paricca vidito. Nacāyaṁ2 moghapuriso mayā dhammaṁ desiyamāne aṭṭhikatvā3 manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṁ suṇātīti. Api ca te ahaṁ bhaddāli ājānīyasusūpamaṁ dhammapariyāyaṁ desissāmi taṁ suṇāhi, sādhukaṁ manasikarohi, [page 446] bhāsissāmīti, evaṁ bhanteti kho āyasmā bhaddāli bhagavato paccassosi. Bhagavā etadavoca:
--------------------------
1. Taṁ sarasi-machasaṁ,syā. 2. Na cāyaṁ-[PTS 3.] Aṭṭhiṁ katvā-machasaṁ.
[BJT Page 188]
Seyyathāpi bhaddāli dakkho assadamako bhadraṁ assājānīyaṁ labhitvā paṭhameneva mukhādhāne kāraṇaṁ kāreti. Tassa mukhādhāne kāraṇaṁ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati. Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti. Tamenaṁ assadamako uttariṁ1 kāraṇaṁ kāreti yugādhāne. Tassa yugādhāne kāraṇaṁ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati. Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti. Tamenaṁ assadamako uttariṁ1 kāraṇaṁ kāreti anukkame maṇḍale khurakāse2 dhāve3 ravatthe4 rājaguṇe rājavaṁse uttame jave uttame haye uttame sākhalye. Tassa uttame jave uttame haye uttame sākhalye kāraṇaṁ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāti kānici kānici, yathā taṁ akāritapubbaṁ kāraṇaṁ kāriyamānassa. So abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbāyati. Yato ca kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṁ ṭhāne parinibbuto hoti, tamenaṁ assadamako uttariṁ1 vaṇṇiyañca valiyañca5. Anuppavecchati imehi kho bhaddāli dasahaṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅganteva saṅkhaṁ gacchati.
Evameva kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa. Katamehi dasahi: idha bhaddāli bhikkhu asekkhāya sammādiṭṭhiyā samannāgato hoti. Asekkhena sammāsaṅkappena samannāgato hoti. Asekkhāya sammāvācāya samannāgato hoti. Asekkhena sammākammantena samannāgato hoti. Asekkhena sammāājivena samannāgato hoti asekkhena sammāvāyāmena samannāgato hoti. Asekkhāya [page 447] sammāsatiyā samannāgato hoti. Asekkhena sammāsamādhinā samannāgato hoti. Asekkhena sammāñāṇena samannāgato hoti. Asekkhāya sammāvimuttiyā samannāgato hoti. Imehi kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuṇeyyo hoti, pāhuṇeyyo dakkhiṇeyyā añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti.
Idamavoca bhagavā attamano āyasmā bhaddāli bhagavato bhāsitaṁ abhinandīti.
Bhaddāli suttaṁ pañcamaṁ
-------------------------
1. Uttari-machasaṁ 2.Khurakāye-sīmu,[PTS]
3. Dhāvane - pu 4.Davatthe-sīmu,machasaṁ 5. Pāṇiyañca-machasaṁ,
[BJT Page 190]
2.2.6
Laṭukikopama suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā aṅguttarāpesu viharati āpaṇaṁ nāma aṅguttarāpānaṁ nigamo. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya āpaṇaṁ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṁ vanasaṇḍaṁ ajjhogahetvā1 aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.
Āyasmāpi kho udāyi pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya āpaṇaṁ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena so vanasaṇḍo tenupasaṅkami divāvihārāya, taṁ vanasaṇḍaṁ ajjhogahetvā1 aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Atha kho āyasmato udāyissa rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: 'bahunnaṁ vata no bhagavā dukkhadhammānaṁ apahattā bahunnaṁ vata no bhagavā sukhadhammānaṁ upahattā, bahunnaṁ2 vata no bhagavā akusalānaṁ dhammānaṁ apahattā bahunnaṁ2 vata no bhagavā kusalānaṁ dhammānaṁ upahattā'ti.
Atha kho āyasmā udāyi sāyanhasamayaṁ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ [page 448] nisīdi. Ekamantaṁ nisinno kho āyasmā udāyi bhagavantaṁ etadavoca. " Idha mayhaṁ bhante rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: ' bahunnaṁ vata no bhagavā dukkhadhammānaṁ apahattā bahunnaṁ vata no bhagavā sukhadhammānaṁ upahattā, bahunnaṁ vata no bhagavā akusalānaṁ dhammānaṁ apahattā bahunnaṁ2 vata no bhagavā kusalānaṁ dhammānaṁ upahattā'ti.
Mayaṁ hi bhante pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle. Ahuṁ kho so bhante samayo yaṁ bhagavā bhikkhū āmantesi: 'iṅgha tumhe bhikkhave etaṁ divāvikālabhojanaṁ pajahathā'ti. Tassa mayhaṁ bhante ahudve aññathattaṁ ahu3 domanassaṁ. Yampi no saddhā gahapatikā4 divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti. Tassapi no bhagavā pahānamāha. Tassapi no sugato paṭinissaggamāhāti.
---------------------------
1.Ajjhogāhetvā- machasaṁ,[PTS 2.] Bahūnaṁ-machasaṁ 3. Ahudeva-machasaṁ,syā 4.Gahapati-sīmu.
[BJT Page 192]
Te mayaṁ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṁ taṁ divāvikālabhojanaṁ pajahimhā1. Te mayā bhante sāyañcava bhuñjāma pāto ca. Ahu kho so bhante samayo yaṁ bhagavā bhikkhū āmantesi: iṅgha tumhe bhikkhave etaṁ rattiṁ vikālabhojanaṁ pajahathā'ti. Tassa mayhaṁ bhante ahudeva aññathattaṁ. Ahu2 domanassaṁ yampi no imesaṁ dvinnaṁ bhattānaṁ paṇītasaṅkhātataraṁ tassapi no bhagavā pahānamāha. Tassapi no sugato paṭinissaggamāhā'ti.
Bhūtapubbaṁ bhante aññataro puriso divā sūpeyyaṁ labhitvā evamāha: 'handa ca imaṁ nikkhipatha, sāyaṁ sabbeva samaggā bhuñjissāmā'ti. Yā kāci bhante saṅkhatiyo sabbā tā rattiṁ, appā divā. Te mayaṁ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṁ taṁ rattiṁ vikālabhojanaṁ pajahimhā.
Bhūtapubbaṁ bhante bhikkhū rattandhakāratimisāyaṁ piṇḍāya carantā candanikampi pavisanti. Oligallepi papatanti. Kaṇṭakāvaṭṭampi2 ārohanti, suttampi gāviṁ ārohantiṁ māṇavehipi samāgacchanti katakammehipi akatakammehipi. Mātugāmopi te asaddhammena nimanteti.
Bhūtapubbāhaṁ bhante rattandhakāratimisāyaṁ piṇḍāya carāmi. Addasā kho maṁ bhante aññatarā itthī vijjantarikāya bhājanaṁ dhovantī, disvā maṁ bhītā vissaramakāsi: 'abbhuṁ me3, pisāco vata ma'nti. Evaṁ vutte ahaṁ bhante taṁ itthiṁ etadavocaṁ: nāhaṁ bhagini, pisāco, bhikkhu [page 449] piṇḍāya ṭhito'ti. Bhikkhussa ātumāri, bhikkhussa mātumāri, varante bhikkhu tiṇhena govikantanena kucchi parikanto natveva4 yaṁ5 rattandhakāratimisāyaṁ kucchihetu piṇḍāya carasīti6.
Tassa mayhaṁ bhante tadanussarato evaṁ hoti: 'bahunnaṁ vata no bhagavā dukkhadhammānaṁ apahattā, bahunnaṁ vata no bhagavā sukhadhammānaṁ upahattā, bahunnaṁ vata no bhagavā akusalānaṁ dhammānaṁ apahattā. Bahunnaṁ vata no bhagavā kusalānaṁ dhammānaṁ upahattā'ti.
Evameva panudāyi idhekacce moghapurisā: 'idaṁ pajahathā'ti mayā vuccamānā te evamāhaṁsu: 'kimpanimassa appamattakassa oramattakassa adhisallikhatevāyaṁ samaṇo'ti. Te tañceva nappajahanti. Mayi ca appaccayaṁ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā, tesaṁ taṁ udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo7 kaliṅgaro,
-------------------------
1. Pajahimha-sīmu. 2. Kaṇikavāṭampi- sīmu, machasaṁ. Kaṇikarājimpi-syā. 3. Abhuṁme-machasaṁ. 4. Natvevavaraṁ-machasaṁ. 5. Natvavayā-sīmu 6. Carasāti-sīmu. 7. Thulo-machasaṁ,syā.[PTS.]
[BJT Page 194]
Seyyathāpi udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti. Yo nu kho udāyi evaṁ vadeyya: 'yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti, taṁ hi tassā abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhana'nti. Sammā nu kho so udāyi vadamāno vadeyyā'ti. No hetaṁ bhante. Yena sā bhante laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṁ vā bandha vā maraṇaṁ vā āgameti. Taṁ hi tassā balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo1 kaliṅgaro'ti.
Evameva panudāyi idhekacce moghapurisā: 'idaṁ pajahathā'ti mayā vuccamānā te evamāhaṁsu: kiṁ panimassa appamattakassa oramattakassa adhisallikhatevāyaṁ samaṇo'ti. Te tañceva nappajahanti. Mayi ca appaccayaṁ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā, tesaṁ taṁ udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaro.
Idha panudāyi ekacce kulaputtā: 'idaṁ pajahathā'ti [page 450] mayā vuccamānā te evamāhaṁsu: 'kimpanimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhā'ti. Te tañceva pajahanti. Mayi ca na appaccayaṁ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā. Te taṁ pahāya appossukkā pannalomā paradavuttā2 migabhūtena cetasā viharanti. Tesantaṁ udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ. Seyyathāpi udāyi rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi4 bandhanehi baddho īsakaññeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṁ pakkamati. Yo nu kho udāyi evaṁ vadeyya: yehi so rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaññeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṁ pakkamati. Taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo1 kaliṅgaroti, sammā nu kho so udāyi vadamāno vadeyyāti no hetaṁ bhante. Yehi so bhante rañño nāgo īsādanto ubbuḷhavābhijāto3 saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaññeva kāyaṁ sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāmaṁ pakkamati. Taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti.
------------------------
1. Thūlo-macasaṁ,syā 2. Paradattavuttā-machasaṁ. 3. Uruḷhavāabhijāto-machasaṁ. Uruḷhavābhijāto- syā. 4. Vārattehi-sīmu.
[BJT Page 196]
Evameva kho udāyi idhekacce kulaputtā idaṁ pajahathā'ti mayā vuccamānā te evamāhaṁsu: kiṁ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhāti. Te tañceva pajahanti. Mayi ca na appaccayaṁ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te tampahāya appossukkā pannalomā paradavuttā1 migabhūtena cetasā viharanti. Tesaṁ taṁ udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.
Seyyathāpi udāyi puriso daḷiddo assako anāḷhiyo2 tassassa ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na paramarūpaṁ. Ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā [page 451] kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ, ekā jāyikā na paramarūpā. So ārāmagataṁ bhikkhuṁ passeyya sudhotahatthapādaṁ manuññaṁ bhojanaṁ bhuttāviṁ sitāya chāyāya nisinnaṁ adhicitte yuttaṁ. Tassa evamassa: sukhaṁ vata bho sāmaññaṁ, ārogyaṁ vata bho sāmaññaṁ, so vatassaṁ3 yohaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So na sakkuṇeyya ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na paramarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ na paramarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ pahāya, ekaṁ jāyikaṁ na paramarūpaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
Yo nu kho udāyi evaṁ vadeyya: yehi so puriso bandhanehi baddhona sakkoti, ekaṁ agārakaṁ olugga-viluggaṁ kākātidāyiṁ na paramarūpaṁ. Ekaṁ khaṭopikaṁ oluggaviluggaṁ na paramarūpā, ekissā kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ, ekaṁ jāyikaṁ na paramarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti. Sammā nu 4 kho so udāyi vadamāno vadeyyāti. No hetaṁ bhante . Yehi so bhante puriso bandhanehi baddho na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ na paramarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ na paramarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ na paramarūpaṁ pahāya, ekaṁ jāyikaṁ na paramarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaroti. Ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
Evameva kho udāyi idhekacce moghapurisā idaṁ pajahathā'ti mayā vuccamānā te evamāhaṁsu: kiṁ panimassa appamattakassa oramattakassa. Adhisallikhatevāyaṁ samaṇo'ti. Te tañceva nappajahanti. Mayi ca appaccayaṁ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā tesantaṁ udāyi hoti balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaro.
--------------------------
1.Paradattavuttā-machasaṁ 2. Anāḷiyo - syā 3. Vatassa-pasū. 4. Sammannuko-musī.
[BJT Page 198]
Seyyathāpi udāyi gahapati vā gahapatiputto vā aḍḍho [page 452] mahaddhano mahābhogo, nekānaṁ nikkhagaṇānaṁ cayo nekānaṁ dhaññagaṇānaṁ cayo nekānaṁ khettagaṇānaṁ cayo nekānaṁ vatthugaṇānaṁ cayo nekānaṁ bhariyāgaṇānaṁ cayo nekānaṁ dāsagaṇānaṁ cayo nekānaṁ dāsigaṇānaṁ cayo, so ārāmagataṁ bhikkhuṁ passeyya sudhotahatthapādaṁ manuññaṁ bhojanaṁ bhuttāviṁ sītāya chāyāya nisinnaṁ adhicitte yuttaṁ, tassa evamassa: sukhaṁ vata bho sāmaññaṁ, ārogyaṁ vata bho sāmaññaṁ, so vatassaṁ yohaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. So sakkuṇeyya nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsi gaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
Yo nu kho udāyi evaṁ vadeyya: yehi so gahapati vā gahapati putto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ taṁ hi tassa balavaṁ bandhanaṁ daḷhaṁ bandhanaṁ thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ thullo kaliṅgaroti. Sammā nu1 kho so udāyi vadamāno vadeyyā'ti. No hetaṁ bhante. Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Taṁ hi tassa abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhananti. Evameva kho udāyi idhekacce kulaputtā, idaṁ pajahathāti mayā vuccamānā te evamāhaṁsu: ' kiṁ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha. Yassa no sugato paṭinissaggamāhā'ti te tañceva pajahanti. Mayi ca na appaccayaṁ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā [page 453] te taṁ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesaṁ taṁ udāyi hoti abalaṁ bandhanaṁ dubbalaṁ bandhanaṁ pūtikaṁ bandhanaṁ asārakaṁ bandhanaṁ.
Cattāro me udāyi puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: idhūdāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya upadhipaṭisaññuttā sarasaṅkappā samudācaranti. So te adhivāseti, nappajahati, na vinodeti. Na byantīkaroti. Na anabhāvaṁ gameti. Imaṁ kho ahaṁ udāyi puggalaṁ saññutto'ti vadāmi no visaññutto. Taṁ kissa hetu: indriyavemattatā hi me udāyi imasmiṁ puggale viditā.
-------------------------
1. Sammannu-sīmu.
[BJT Page 200]
Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya, upadhipaṭisaññuttā sarasaṅkappā samudācaranti. So te nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Imampi kho ahaṁ udāyi puggalaṁ saññuttoti vadāmi no visaññutto. Taṁ kissa hetu: indriyavemattatā hi me udāyi imasmiṁ puggale viditā.
Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo. Atha kho naṁ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Seyyathāpi udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. Dandho udāyi udakaphusitānaṁ nipāto. Atha kho naṁ khippameva parikkhayaṁ pariyādānaṁ gaccheyya. Evameva kho udāyi idhekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya, kadāci karahaci satisammosā upadhipaṭisaññuttā sarasaṅkappā samudācaranti. Dandho udāyi satuppādo. Atha kho naṁ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Imampi kho ahaṁ udāyi puggalaṁ saññutto'ti vadāmi no visaññutto, [page 454] taṁ kissa hetu: indriyavemattatā hi me udāyi imasmiṁ puggale viditā.
Idha panudāyi ekacco puggalo 'upadhi dukkhassa mūla'nti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto, imaṁ kho ahaṁ udāyi puggalaṁ visaññutto'ti vadāmi no saññutto. Taṁ kissa hetu: indriyavemattatā hi me udāyi imasmiṁ puggale viditā.
Pañca kho ime udāyi kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā1. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā1. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā1. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā1. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā1. Ime kho udāyi pañca kāmaguṇā. Yaṁ kho udāyi ime pañcakāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ na sevitabbaṁ2 na bhāvetabbaṁ na bahulīkātabbaṁ. Bhāyitabbaṁ etassa sukhassāti vadāmi.
Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhasukhaṁ āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ. Na bhāyitabbaṁ etassa sukhassāti vadāmi.
--------------------------
1.Rajaniyyā-sīmu. 2. Āsevitabbaṁ-[PTS.]
[BJT Page 202]
Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ kho ahaṁ udāyi iñjitasmiṁ vadāmi. Kiñca tattha iñjitasmiṁ: yadeva tattha vitakkavicārā aniruddhā honti, idaṁ tattha iñjitasmiṁ.
Idhūdāyi bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Idampi kho ahaṁ udāyi iñjitasmiṁ vadāmi. Kiñca tattha iñjitasmiṁ: yadeva tattha pītisukhaṁ aniruddhaṁ hoti, idaṁ tattha iñjitasmiṁ.
Idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Idampi kho ahaṁ udāyi iñjitasmiṁ vadāmi kiñca tattha iñjitasmiṁ: yadeva tattha upekkhāsukhaṁ [page 455] aniruddhaṁ hoti. Idaṁ tattha iñjitasmiṁ.
Idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Idaṁ kho ahaṁ udāyi aniñjitasmiṁ vadāmi.
Idhūdāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Idaṁ kho ahaṁ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ tassa samatikkamo. Idampi kho ahaṁ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ tassa samatikkamo. Idampi kho ahaṁ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja viharati. Ayaṁ tassa samatikkamo. Idampi kho ahaṁ udāyi analanti vadāmi. Pajahathāti vadāmi. Samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ tassa samatikkamo. Idampi kho ahaṁ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati, ayaṁ tassa samatikkamo, idampi kho ahaṁ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ tassa samatikkamo. Idampi kho ahaṁ udāyi analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ [page 456] upasampajja viharati. Ayaṁ tassa samatikkamo, idampi kho ahaṁ udāyi
[BJT Page 204]
Analanti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi. Ko ca tassa samatikkamo: idhūdāyi bhikkhu sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ tassa samatikkamo. Iti kho ahaṁ udāyi nevasaññānāsaññāyatanassapi pahānaṁ vadāmi. Passasi no tvaṁ udāyi taṁ saṁyojanaṁ anuṁ vā thūlaṁ vā, yassāhaṁ no pahānaṁ vadāmīti. No hetaṁ bhanteti.
Idamavoca bhagavā attamano āyasmā udāyi bhagavato bhāsitaṁ abhinandīti.
Laṭukikopama suttaṁ chaṭṭhaṁ.
[BJT Page 206]
2.2.7
Cātuma suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā cātumāyaṁ viharati āmalakīvane tena kho pana samayena sāriputtamoggallānapamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni honti bhagavantaṁ dassanāya. Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṁ. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi1: 'ke panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe maccavilope'ti.
'Etāni bhante sāriputtamoggallānapamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya. Te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā'ti. Tena hānanda mama vacanena te bhikkhū āmantehi. Satthāyasmante āmantetī'ti. Evaṁ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: 'satthāyasmante āmantetī'ti. Evamāvusoti kho [page 457] te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: 'kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope'ti.
Imāni bhante sāriputtamoggallānapamukhāni pañcamattāni bhikkhusatāni cātumaṁ anuppattāni bhagavantaṁ dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā'ti. 'Gacchatha bhikkhave paṇāmemi vo, na vo mama santike vatthabba'nti. Evaṁ bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya pakkamiṁsu.
Tena kho pana samayena cātumeyyakā sakyā santhāgāre sannipatitā honti kenacideva karaṇīyena, addasaṁsu1 kho cātumeyyakā sakyā te bhikkhū dūratova gacchante, disvāna yena te bhikkhū tenupasaṅkamiṁsu, upasaṅkamitvā te bhikkhū etadavocuṁ: 'handa kahaṁ pana tumhe āyasmanto gacchathā'ti. Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito'ti. 'Tena hāyasmanto muhuttaṁ nisīdatha, appeva nāma mayaṁ sakkuṇeyyāma bhagavantaṁ pasādetu'nti. Evamāvusoti kho te bhikkhū cātumeyyakānaṁ sakyānaṁ paccassosuṁ.
--------------------------
1. Addasāsuṁ-sīmu,[PTS.]
[BJT Page 208]
Atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho cātumeyyakā sakyā bhagavantaṁ etadavocuṁ: 'abhinandatu bhante bhagavā bhikkhusaṅghaṁ, abhivadatu bhante bhagavā bhikkhusaṅghaṁ, seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito, evameva1 bhagavā etarahi anugaṇhātu bhikkhusaṅghaṁ. Santettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ , siyā viparināmo. Seyyathāpi bhante bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ, siyā viparināmo, evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā viparināmo.
Seyyathāpi bhante bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ, siyā viparināmo. Evameva kho bhante santettha [page 458] bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ dassanāya alabhantānaṁ siyā aññathattaṁ, siyā viparināmo.
Seyyathāpi bhante vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ, siyā viparināmo. Evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ, siyā viparināmo. Abhinandatu bhante bhagavā bhikkhusaṅghaṁ, abhivadatu bhante bhagavā bhikkhusaṅghaṁ. Seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho [page 459] anuggahito, evameva bhagavā etarahi anugaṇhātu bhikkhu saṅgha'nti.
--------------------------
1.Evamevaṁ-sīmu.
[BJT Page 210]
Asakkhiṁsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṁ pasādetuṁ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi: 'uṭṭhahathāvuso, gaṇhātha pattacīvaraṁ, pasādito bhagavā cātumeyyakehi ca sakyehi brahmuṇā ca sahampatinā bījūpamena ca taruṇūpamena cā'ti. Evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaraṁ ādāya yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca: kinti te sāriputta ahosi mayā bhikkhusaṅghe paṇāmite'ti. Evaṁ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite1. Appossukko'dāni bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharissati. Mayampidāni appossukkā diṭṭhadhammasukhavihāraṁ anuyuttā viharissāmā'ti. Āgamehi tvaṁ sāriputta, āgamehi tvaṁ sāriputta, diṭṭhadhammasukhavihāranti na kho te sāriputta punapi evarūpaṁ cittaṁ uppādetabbanti2.
Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi. 'Kinti te moggallāna ahosi mayā bhikkhusaṅghe paṇāmiteti. Evaṁ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite appossukko'dāni bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharissati. Ahañcadāni āyasmā ca sāriputto bhikkhusaṅghaṁ pariharissāmā'ti. Sādhu sādhu moggallāna, ahaṁ vā hi moggallāna bhikkhusaṅghaṁ parihareyyaṁ sāriputta moggallānā vāti.
Atha kho bhagavā bhikkhū āmantesi: cattārimāni bhikkhave bhayāni udakorohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmībhayaṁ kumbhīḷabhayaṁ āvaṭṭabhayaṁ susukābhayaṁ. Imāni kho bhikkhave cattāri bhayāni udakorohante pāṭikaṅkhitabbāni. Evameva kho bhikkhave cattārimāni bhayāni idhekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhitabbāni. Katamāni [page 460] cattāri: ūmībhayaṁ kumbhīlabhayaṁ āvaṭṭabhayaṁ susukābhayaṁ.
Katamañca bhikkhave ūmībhayaṁ: idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti, 'otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Tamenaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti anusāsanti: 'evante abhikkamitabbaṁ. Evante paṭikkamitabbaṁ. Evante ālokitabbaṁ. Evante vilokitabbaṁ. Evante sammiñjitabbaṁ. Evante pasāretabbaṁ.3 Evante saṅghāṭipattacīvaraṁ dhāretabba'nti. Tassa evaṁ hoti:
--------------------------
1. Bhikkhusaṅgho paṇāmito-machasaṁ 2. Na kho te - pe- uppādetabbaṁ -machasaṁ natthi 3. Pasāritabbaṁ-machasaṁ.
[BJT Page 212]
Mayaṁ kho pubbe agāriyabhūtā samānā aññe ovadāmapi1 anusāsāmapi2 ime panamhākaṁ puttamattā maññe, nattamattā maññe, amhe ovaditabbaṁ anusāsitabbaṁ maññantīti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave ūmībhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto ūmībhayanti kho bhikkhave kodhūpāyāsassetaṁ adhivacanaṁ.
Katamañca bhikkhave kumbhīlabhayaṁ: idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti, otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.
Tamenaṁ tathā pabbajitaṁ samānaṁ sabrahmacārī ovadanti. Anusāsanti: 'idaṁ te khāditabbaṁ idaṁ te na khāditabbaṁ, idaṁ te bhuñjitabbaṁ, idaṁ te na bhuñjitabbaṁ, idaṁ te sāyitabbaṁ, idaṁ te na sāyitabbaṁ, idaṁ te pātabbaṁ, idaṁ te na pātabbaṁ, kappiyaṁ te khāditabbaṁ, akappiyaṁ te na khāditabbaṁ, kappiyaṁ te bhuñjitabbaṁ, akappiyaṁ te na bhuñajitabbaṁ, kappiyaṁ te sāyitabbaṁ, akappiyaṁ te na sāyitabbaṁ, kappiyaṁ te pātabbaṁ, akappiyaṁ te na pātabbaṁ, kāle te khāditabbaṁ, vikāle te na khāditabbaṁ, kāle te bhuñjitabbaṁ, vikāle te na bhuñjitabbaṁ, kāle te sāyitabbaṁ, vikāle te na sāyitabbaṁ, kāle te pātabbaṁ, vikāle te na pātabba'nti. Tassa [page 461] evaṁ hoti: mayaṁ kho pubbe agāriyabhūtā samānā yaṁ icchāma taṁ khādāma, yaṁ na icchāma na taṁ khādāma, yaṁ icchāma taṁ bhuñjāma, yaṁ na icchāma na taṁ bhuñjāma, yaṁ icchāma taṁ sāyāma, yaṁ na icchāma na taṁ sāyāma, yaṁ icchāma taṁ pivāma3 yaṁ na icchāma na taṁ pivāma. Kappiyampi khādāma, akappiyampi khādāma, kappiyampi bhuñjāma, akappiyampi bhuñjāma, kappiyampi sāyāma, akappiyampi sāyāma, kappiyampi pivāma, akappiyampi pivāma. Kālepi khādāma, vikālepi khādāma, kālepi bhuñjāma vikālepi bhuñjāma, kālepi sāyāma, vikālepi sāyāma, kālepi pivāma, vikālepi pivāma. Yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti, tatthapi me mukhāvaraṇaṁ maññe karontī'ti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho bhikkhave odarikattassetaṁ adhivacanaṁ.
--------------------------
1.Ovadāma-machasaṁ. 2. Anusāsāma-machasaṁ 3. Pipāma-sīmu.[PTS]
[BJT Page 214]
Katamañca bhikkhave āvaṭṭabhayaṁ, idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti. Otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. So evaṁ pabbajito samāno pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā asaṁvutehi indriyehi. So tattha passati gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti: mayaṁ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimha. Saṁvijjante1 kho kule2 bhogā, sakkā bhoge ca bhuñjituṁ puññāni ca kātu'nti. So sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho bhikkhave pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.
Katamañca bhikkhave susukābhayaṁ, idha bhikkhave [page 462] ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti, otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. So evaṁ pabbajito samāno pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiteneva kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā, asaṁvutehi indriyehi. So tattha passati mātugāmaṁ dunnivatthaṁ vā duppārutaṁ vā. Tassa mātugāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti, so rāgānuddhastena3 cittena sikkhaṁ paccakkhāya hīnāyāvattati. Ayaṁ vuccati bhikkhave susukābhayassa bhīto sikkhaṁ paccakkhāya hīnāyāvatto. Susukābhayanti kho bhikkhave mātugāmassetaṁ adhivacanaṁ.
Imāni kho bhikkhave cattāri bhayāni idhekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhitabbānīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Cātuma suttaṁ sattamaṁ.
--------------------------
1. Saṁvijjanti-machasaṁ. 2. Pana me kule-machasaṁ. 3. Rāgānuddhaṁsena-machasaṁ.
[BJT Page 216]
2.2.8.
Naḷakapāna suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā kosalesu viharati naḷakapāne palāsavane. Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti. Āyasmā ca anuruddho āyasmā ca bhaddiyo āyasmā ca kimbilo1 āyasmā ca bhagu āyasmā kuṇḍadhāno2 āyasmā ca revato āyasmā ca ānando: aññe ca abhiññātā abhiññātā kulaputtā.
Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto [page 463] abbhokāse nisinno hoti. Atha kho bhagavā te kulaputte ārabbha bhikkhu āmantesi, ye te bhikkhave kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye'ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi, ye te bhikkhave kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye'ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Tatiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi, ye te bhikkhave kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te bhikkhū abhiratā brahmacariye'ti. Tatiyampi kho te bhikkhū tuṇhī ahesuṁ.
Atha kho bhagavato etadahosi: yannūnāhaṁ teva3 kulaputte puccheyya'nti. Atha kho bhagavā āyasmantaṁ anuruddhaṁ āmantesi: kacci tumhe anuruddhā abhiratā brahmacariye'ti. Taggha mayaṁ bhante abhiratā brahmacariyeti. Sādhu sādhu anuruddhā etaṁ kho anuruddhā tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye. Yena tumhe anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susu kālakesā kāme paribhuñjeyyātha. Tena tumhe anuruddhā bhadrena4 yobbanena samannāgatā paṭhamena vayasā susu kālakesā agārasmā anagāriyaṁ pabbajitā. Te kho5 pana tumhe anuruddhā neva rājābhinītā agārasmā anagāriyaṁ pabbajitā, na corābhinītā agārasmā anagāriyaṁ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṁ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṁ pabbajitā, na ājīvikāpakatā agārasmā anagāriyaṁ pabbajitā. Api ca khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. Nanu tumhe anuruddhā evaṁ saddhā agārasmā anagāriyaṁ pabbajitā'ti. Evaṁ bhante. Evaṁ pabbajitena ca pana anuruddhā kulaputtena kimassa.
--------------------------
1. Kimilo-machasaṁ 2. Koṇḍañño-machasaṁ. 3. Te- machasaṁ 4. Bhadrenapi-machasaṁ. 5. Te ca kho-machasaṁ.
[BJT Page 218]
Karaṇīyaṁ: 'vivekaṁ anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ. Tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati. Byāpādopi cittaṁ pariyādāya tiṭṭhati. Thīnamiddhampi cittaṁ pariyādāya tiṭṭhati. Uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati. Vicikicchāpi [page 464] cittaṁ pariyādāya tiṭṭhati. Aratīpi cittaṁ pariyādāya tiṭṭhati. Tandīpi cittaṁ pariyādāya tiṭṭhati. Vivekaṁ anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ. Vivekaṁ anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ. Tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati. Byāpādopi cittaṁ na pariyādāya tiṭṭhati. Thīnamiddhampi cittaṁ na pariyādāya tiṭṭhati. Uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati. Vicikicchāpi cittaṁ na pariyādāya tiṭṭhati. Aratīpi cittaṁ na pariyādāya tiṭṭhati. Tandīpi cittaṁ na pariyādāya tiṭṭhati. Vivekaṁ anuruddhā kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ.
Kinti vo anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā, appahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodetī'ti.
Na kho no bhante bhagavati evaṁ hoti: 'ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā, appahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodetī'ti.
Evaṁ kho no bhante bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā, pahīnā te tathāgatassa. Tasmā tathāgato saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodetī'ti. Sādhu sādhu anuruddhā, tathāgatassa anuruddhā, ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṁ anuppādadhammā. Seyyathāpi anuruddhā tālo matthakacchinno abhabbo punavirūḷhiyā evameva kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇīyā. Pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṁ anuppādadhammā. Tasmā tathāgato saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodetī'ti.
---------------------------
1. Anabhāvaṁ katā - machasaṁ.
[BJT Page 220]
Taṁ kimmaññasi anuruddhā kaṁ atthavasaṁ sampassamāno tathāgato sāvake abbhatīte kālakate upapattīsu byākaroti: 'asu amutra upapanno, asu amutra upapanno'ti. [page 465]
Bhagavammūlakā no bhante dhammā, bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressanti'ti.
Na kho anuruddhā tathāgato janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ, na iti maṁ jano jānātū'ti sāvake abbhatīte kālakate upapattīsu byākaroti: 'asu amutra upapanno, asu amutra upapanno'ti. Santi ca kho anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā1 'te taṁ sutvā tathattāya cittaṁ upasaṁharanti. Tesantaṁ anuruddhā hoti dīgharattaṁ hitāya sukhāya.
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato2 so bhagavatā byākato 'aññāya saṇṭhahī'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā, 'evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya [page 466] cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato: pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto3 vā: 'evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto3 vā. Evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
--------------------------
1.Pāmujjā-sīmu. 2. Kālaṅkato-machasaṁ 3. Anussavassuto-machasaṁ.
[BJT Page 222]
Idhānuruddhā bhikkhu suṇāti: 'itthannāmo bhikkhu kālakato, so bhagavatā byākato tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi itipi, evaṁdhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā : 'aññāya saṇṭhahī'ti. Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā1, sā bhagavatā byākatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā'ti. Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā. 'Evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā: 'tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāminī, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī'ti. Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā. 'Evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā ahosi itipi, evampaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti'ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
Idhānuruddhā bhikkhunī suṇāti: 'itthannāmā bhikkhunī kālakatā, sā bhagavatā byākatā 'tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti. [page 467] sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā. 'Evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā ahosi itipi, evaṁpaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti.
-------------------------
1.Kālaṅkatā -machasaṁ.
[BJT Page 224]
Idhānuruddhā upāsako suṇāti:'itthannāmo upāsako kālakato, so bhagavatā byākato: pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi itipi. Evaṁdhammo so āyasmā ahosi itipi. Evaṁpañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
Idhānuruddhā upāsako suṇāti: 'itthannāmo upāsako kālakato, so bhagavatā byākato: tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmī, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi itipi. Evaṁdhammo so āyasmā ahosi itipi. Evaṁpañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so bhagavatā byākato: 'tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpanno avinipātadhammo niyato sambodhiparāyaṇo'ti. So kho panassa āyasmā sāmaṁ diṭṭho vā hoti anussavasuto vā: 'evaṁsīlo so āyasmā ahosi itipi. Evaṁdhammo so āyasmā ahosi itipi. Evaṁpañño so āyasmā ahosi itipi, evaṁvihārī so āyasmā ahosi itipi, evaṁ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā upāsakassa phāsuvihāro hoti.
Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā: pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā'ti. Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā bhaginī ahosi itipi, evaṁpaññā sā bhaginī ahosi itipi, evaṁvihārinī [page 468] sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
--------------------------
1.Kālaṅkatā-machasaṁ.
[BJT Page 226]
Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā: 'tiṇṇaṁ saṁyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāminī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī'ti. Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā bhaginī ahosi itipi, evaṁpaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
Idhānuruddhā upāsikā suṇāti: 'itthannāmā upāsikā kālakatā1 sā bhagavatā byākatā:'tiṇṇaṁ saṁyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti. Sā kho panassā bhaginī sāmaṁ diṭṭhā vā hoti anussavasutā vā: 'evaṁsīlā sā bhaginī ahosi itipi, evaṁdhammā sā bhaginī ahosi itipi, evaṁpaññā sā bhaginī ahosi itipi, evaṁvihārinī sā bhaginī ahosi itipi, evaṁ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṁ upasaṁharati. Evampi kho anuruddhā upāsikāya phāsuvihāro hoti.
Iti kho anuruddhā tathāgato na janakuhanatthaṁ, na janalapanatthaṁ, na lābhasakkārasilokānisaṁsatthaṁ, na iti maṁ jano jānātū'ti sāvake abbhatīte kālakate upapattīsu byākaroti: 'asu amutra upapanno asū amutra upapanno'ti. Santi ca kho anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā. Te taṁ sutvā tathattāya cittaṁ upasaṁharanti. Tesaṁ taṁ anuruddhā hoti dīgharattaṁ hitāya sukhāyāti.
Idamavoca bhagavā. Attamano āyasmā anuruddho bhagavato bhāsitaṁ abhinandīti. [page 469]
Naḷakapāna suttaṁ aṭṭhamaṁ.
-------------------------
1.Kālaṁ katā-machasaṁ.
[BJT Page 228]
Gulissāni suttaṁ
Evaṁ me sutaṁ. Ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena gulissāni1 nāma bhikkhu āraññako2 padarasamācāro3 saṅghamajjhe osaṭo hoti kenacideva karaṇīyena. Tatra kho āyasmā sāriputto gulissāniṁ bhikkhuṁ ārabbha bhikkhū āmantesi.
Āraññakena'hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṁ sappatissena. Sace āvuso āraññako2 bhikkhu saṅghagato saṅghe viharanto sabrahmacārīsu agāravo hoti appatisso. Tassa bhavanti vattāro: 'kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā sabrahmacārīsu agāravo5 appatisso'tissa6 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṁ sappatissena.
Āraññakena' hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṁ 'iti there ca bhikkhū nānupakhajja nisīdissāmi. Nave ca bhikkhū na āsanena paṭibāhissāmī'ti. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo7 hoti. Tassa bhavanti vattāro: kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā ābhisamācārikampi dhammaṁ na jānātī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṁ.
Āraññakena'hāvuso4 bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo. Nāti divā paṭikkamitabbaṁ. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṁ pavisati, atidivā7 paṭikkamati. Tassa bhavanti vattāro. Kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā atikālena gāmaṁ pavisati, atidivā paṭikkamatī'tissa6 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo. Nāti divā paṭikkamitabbaṁ.
---------------------------
1. Goliyāni-machasaṁ golissāni- syā 2. Āraññikomachasaṁ 3. Padasamācāro- machasaṁ. 4. Araññakenāvuso - machasaṁ, syā. 5. Agāravo hoti- machasaṁ. 6.Tassa-machasaṁ, sīmu. Syā 7. Āsanakusalo na hotītimachasaṁ,sīmu. 8. Divā-[PTS.]
[BJT Page 230]
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṁ [page 470] pacchābhattaṁ kulesu cārittaṁ āpajjitabbaṁ. Sace āvuso āraññako1 bhikkhu saṅghagato saṅghe viharanto purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjati, tassa bhavanti vattāro: ayannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tamenaṁ saṅghagatampi samudācaratī'tissa2 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṁ pacchābhattaṁ kulesu cārittaṁ āpajjitabbaṁ.
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṁ acapalena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto uddhato hoti. Capalo tassa bhavanti vattāro: 'idannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṁ cāpalyaṁ bahulīkataṁ, tamenaṁ saṅghagatampi samudācaratī'tissa2 bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṁ acapalena.
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṁ avikiṇṇavācena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto mukharo hotivikiṇṇavāco. Tassa bhavanti vattāro: 'kampanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā mukharo vikiṇṇavāco'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṁ avikiṇṇavācena.
Āraññakena'hāvuso bhikkhunā saṅghagatena saṅghe viharantena subbacena3 bhavitabbaṁ kalyāṇamittena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto, tassa bhavanti vattāro: 'kimpanimassāyasmato āraññakassa ekassāraññe serivihārena. Yo ayamāyasmā dubbaco pāpamitto tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena subbacena2 bhavitabbaṁ kalyāṇamittena.
Āraññakena'hāvuso bhikkhunā indriyesu guttadvārena bhavitabbaṁ. Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā [page 471] indriyesu aguttadvāro'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṁ.
-------------------------
1.Āraññiko- machasaṁ 2 tassa-machasaṁ.Sīmu. Syā. 3. Suvacena-machasaṁ,syā,[PTS.]
[BJT Page 232]
Āraññakena'hāvuso bhikkhunā bhojane mattaññunā bhavitabbaṁ. Sace āvuso āraññako bhikkhu bhojane amattaññū hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā bhojane amattaññū' tissa1 bhavanti vattāro. Tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṁ.
Āraññakena' hāvuso bhikkhunā jāgariyaṁ anuyuttena bhavitabbaṁ. Sace āvuso āraññako bhikkhu jāgariyaṁ ananuyutto hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā jāgariyaṁ ananuyuttotissa bhavanti vattāro. Tasmā āraññakena bhikkhunā jāgariyaṁ anuyuttena bhavitabbaṁ.
Āraññakena'hāvuso bhikkhunā āraddhaviriyena bhavitabbaṁ. Sace āvuso āraññako bhikkhu kusīto hoti. Tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā kusīto'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṁ.
Āraññakena'hāvuso bhikkhunā upaṭṭhitasatinā2 bhavitabbaṁ. Sace āvuso āraññako bhikkhu muṭṭhassatī hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā muṭṭhassatī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṁ.
Āraññakena'hāvuso bhikkhunā samāhitena bhavitabbaṁ. Sace āvuso āraññako bhikkhu asamāhito hoti, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā asamāhito'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā samāhitena bhavitabbaṁ.
Āraññakena'hāvuso bhikkhunā paññavatā bhavitabbaṁ. Sace āvuso āraññako bhikkhu duppañño hoti, tassa bhavanti [page 472] vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā duppañño'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā paññavatā bhavitabbaṁ.
Āraññakena'hāvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Santāvuso āraññakaṁ bhikkhuṁ abhidhamme abhivinaye pañhaṁ pucchitāro. Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṁ puṭṭho na sampāyati, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā abhidhamme abhivinaye pañhaṁ puṭṭho na sampāyatī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo
------------------------
1. Amattaññūti'tassa - sīmu, machasaṁ, syā. 2. Upaṭṭhitassatinā-machasaṁ.
[BJT Page 234]
Āraññakena' hāvuso bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā, tattha yogo karaṇīyo. Santāvuso āraññakaṁ bhikkhuṁ ye te santā vimokkhā atikkamma rūpe āruppā, tattha pañhaṁ pucchitāro. Sace āvuso āraññako bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṁ puṭṭho na sampāyati, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā, tattha pañhaṁ puṭṭho na sampāyatī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā, tattha yogo karaṇīyo.
Āraññakena hāvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Santāvuso āraññakaṁ bhikkhuṁ uttarimanussadhamme pañhaṁ pucchitāro. Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṁ puṭṭho na sampāyati, tassa bhavanti vattāro: kimpanimassāyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā yassatthāya pabbajito tamatthaṁ na jānātī'tissa bhavanti vattāro. Tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyoti.
Evaṁ vutte āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: āraññakeneva nu kho āvuso sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu [page 473] gāmantavihārināpīti. Āraññakenāpi kho āvuso moggallāna bhikkhunā ime dhammā samādāya vattitabbā. Pageva gāmantavihārināti.
Gulissāni suttaṁ navamaṁ.
[BJT Page 236]
2.2.10
Kīṭāgiri suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā kāsīsu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Tatra kho bhagavā bhikkhū āmantesi: ahaṁ kho bhikkhave aññatreva rattibhojanā bhuñjāmi, aññatra kho panāhaṁ bhikkhave rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave aññatreva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca pāsuvihārañcā'ti. Evambhanteti kho te bhikkhū bhagavato paccassosuṁ. Atha kho bhagavā kāsīsu anupubbena cārikaṁ caramāno yena kīṭāgiri nāma kāsīnaṁ nigamo tadavasari. Tatra sudaṁ bhagavā kīṭāgirismiṁ viharati kāsīnaṁ nigame.
Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṁ āvāsikā honti. Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṁsu. Upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṁ: bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhu saṅgho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha, appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. [page 474] evaṁ vutte assajipunabbasukā bhikkhū te bhikkhū etadavocuṁ: 'mayaṁ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṁ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma, sāyañceva mayaṁ bhuñjissāma pāto ca divā ca vikāle'ti. Yato kho te bhikkhu nāsakkhiṁsu assajipunabbasuke bhikkhū saññāpetuṁ. Atha yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ.
"Idha mayaṁ bhante yena assajipunabbasukā bhikkhū tenupasaṅkamimha. Upasaṅkamitvā assajipunabbasuke bhikkhū etadavocumha: 'bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha, appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Evaṁ vutte bhante assajipunabbasukā bhikkhū amhe etadavocuṁ: 'mayaṁ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṁ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma, sāyañceva mayaṁ bhuñjissāma pāto ca divā ca vikāle'ti. Yato kho mayaṁ bhante nāsakkhimha assajipunabbasuke bhikkhū saññapetuṁ. Atha mayaṁ etamatthaṁ bhagavato ārocemā"ti.
[BJT Page 238]
Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: ehi tvaṁ bhikkhu mama vacanena assajipunabbasuke bhikkhū āmantehi, satthāyasmante āmantetī'ti. Evambhanteti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami. Upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca: 'satthāyasmante āmantetī'ti. Evamāvusoti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca,
'Saccaṁ kira bhakkhave sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṁ: bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso rattibhojanā bhuñjamānā appabādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, etha tumhepi āvuso aññatreva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā [page 475] appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Evaṁ vutte kira bhikkhave tumhe te bhikkhū evaṁ avacuttha: 'mayaṁ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle, te mayaṁ sāyañceva bhuñjamānā pāto ca divā ca vikāle, appabādhatañca sañjānāma appataṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṁ kiṁ sandiṭṭhikaṁ hitvā kālikaṁ anudhāvissāma, sāyañceva mayaṁ bhuñjissāma pāto ca divā ca vikāle'ti.Evambhante.
Kinnu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha. Yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. No'hetaṁ bhante. Nanu me tumhe bhikkhave evaṁ dhammaṁ desitaṁ ājānātha, 'idhekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato1 akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha panekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato1 akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Idhekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato1 akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idhapanekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Idhekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha panekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhantīti evambhante.
--------------------------
1.Vedayato- machasaṁ, syā.
[BJT Page 240]
Sādhu bhikkhave mayā'cetaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: idhekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyantīti. Evamahaṁ ajānanto'evarūpaṁ sukhaṁ vedanaṁ pajahathā'ti vadeyyaṁ, api nu me etaṁ bhikkhave patirūpaṁ abhavissā'ti. No hetaṁ bhante, yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, 'idhekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā [page 476] dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṁ 'evarūpaṁ sukhaṁ vedanaṁ pajahathā'ti vadāmi.
Mayā'cetaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: 'idhekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Evamahaṁ ajānanto 'evarūpaṁ sukhaṁ vedanaṁ upasampajja viharathā'ti. Vadeyyaṁ. Api nu me etaṁ bhikkhave patirūpaṁ abhavissāti. No hetaṁ bhante. 'Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya 'idhekaccassa evarūpaṁ sukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṁ evarūpaṁ sukhaṁ vedanaṁ upasampajja viharathā'ti vadāmi.
Mayā'cetaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: 'idhekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāntī'ti. Evamahaṁ ajānanto 'evarūpaṁ dukkhaṁ vedanaṁ pajahathā'ti vadeyyaṁ. Api nu me etaṁ bhikkhave patirūpaṁ abhavissāti. No hetaṁ bhante. 'Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya 'idhekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṁ evarūpaṁ dukkhaṁ vedanaṁ pajahathāti vadāmi.
Mayā'cetaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: 'idhekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Evamahaṁ ajānanto 'evarūpaṁ dukkhaṁ vedanaṁ upasampajja viharathā'ti. Vadeyyaṁ.'Api nu me etaṁ bhikkhave patirūpaṁ abhavissā'ti. No hetambhante. 'Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya 'idhekaccassa evarūpaṁ dukkhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṁ evarūpaṁ dukkhaṁ vedanaṁ upasampajja viharathā'ti vadāmi.
Mayā'cetaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: 'idhekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhayanti, kusalā dhammā parihāyantī'ti. Evamahaṁ ajānanto 'evarūpaṁ adukkhamasukhaṁ vedanaṁ pajahathā'ti vadeyyaṁ. 'Api nu me etaṁ bhikkhave patirūpaṁ abhavissā'ti. No hetambhante. 'Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya 'idhekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī'ti. Tasmāhaṁ evarūpaṁ adukkhamasukhaṁ vedanaṁ pajahathā'ti vadāmi
[BJT Page 242]
Mayā'cetaṁ bhikkhave aññātaṁ abhavissa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya: 'idhekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhayantī'ti. Evamahaṁ ajānanto'evarūpaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharathā'ti vadeyyaṁ. 'Api nu me etaṁ bhikkhave patirūpaṁ abhavissāti. No hetaṁ bhante. 'Yasmā ca kho etaṁ bhikkhave mayā ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya 'idhekaccassa evarūpaṁ adukkhamasukhaṁ vedanaṁ vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī'ti. Tasmāhaṁ evarūpaṁ [page 477] adukkhamasukhaṁ vedanaṁ upasampajja viharathā'ti vadāmi
Nāhaṁ bhikkhave sabbesaṁyeva bhikkhūnaṁ appamādena karaṇīyanti vadāmi. Naṁ panāhaṁ bhikkhave sabbesaṁyeva bhikkhūnaṁ nāppamādena karaṇīyanti vadāmi. Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā. Tathārūpānāhaṁ bhikkhave bhikkhūnaṁ nāppamādena karaṇīyanti vadāmi. Taṁ kissa hetu: kataṁ tesaṁ appamādena abhabbā te pamajjituṁ,
Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti. Tathārūpānāhaṁ bhikkhave bhikkhūnaṁ appamādena karaṇīya'nti vadāmi. Taṁ kissa hetu: appevanāmime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyu'nti. Imaṁ kho ahaṁ bhikkhave imesaṁ bhikkhūnaṁ appamādaphalaṁ sampassamāno appamādena karaṇīyanti vadāmi.
Sattime bhikkhave puggalā santo saṁvijjamānā lokasmiṁ. Katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhappatto1 saddhāvimutto dhammānusārī saddhānusārī.
Katamo ca bhikkhave puggalo ubhatobhāgavimutto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā2 viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṁ kissa hetu: kataṁ tassa appamādena abhabbo so pamajjituṁ.
--------------------------
1.Diṭṭhippatto-sīmu, machasaṁ,syā 2. Pusitvā-sīmu, machasaṁ,syā.
[BJT Page 244]
Katamo ca bhikkhave puggalo paññāvimutto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave [page 478] puggalo paññāvimutto. Imassa pi kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṁ kissa hetu: kataṁ tassa appamādena abhabbo so pamajjituṁ.
Katamo ca bhikkhave puggalo kāyasakkhī: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṁ vuccati bhikkhave puggalo kāyasakkhi. Imassa kho ahaṁ bhikkhave bhikkhuno appamādena
Karaṇīyanti vadāmi. Taṁ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyanti vadāmi.
Katamo ca bhikkhave puggalo diṭṭhappatto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṁ vuccati bhikkhave puggalo diṭṭhappatto.2 Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi. Taṁ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyanti vadāmi.
Katamo ca bhikkhave puggalo saddhāvimutto: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṁ vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi. Taṁ kissa hetu: appevanāma ayamāsasmā
------------------------
1.Phusitvā-sīmu, machasaṁ,syā 2. Diṭṭhippatto-sīmu, machasaṁ,syā.
[BJT Page 246]
Anulomikāni [page 479] senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyanti vadāmi.
Katamo ca bhikkhave puggalo dhammānusārī: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā1 viharati, paññāya cassa disvā āsavā aparikkhīṇā1 honti, tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṁ khamanti. Api cassa ime dhammā honti, seyyathīdaṁ: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Ayaṁ vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho ahaṁ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi. Taṁ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyanti vadāmi.
Katamo ca bhikkhave puggalo saddhānusārī: idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā aparikkhīṇā1 honti. Tathāgate cassa saddhāmattaṁ hoti pemamattaṁ. Api cassa ime dhammā honti. Seyyathīdaṁ: saddhindriyaṁ viriyindriyaṁ satindriyaṁ samādhindriyaṁ paññindriyaṁ. Ayaṁ vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho ahaṁ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi. Taṁ kissa hetu: appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti. Imaṁ kho ahaṁ bhikkhave imassa bhikkhuno appamādaphalaṁ sampassamāno appamādena karaṇīyanti vadāmi.
Nāhaṁ bhikkhave ādikeneva aññārādhanaṁ vadāmi. Api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā [page 480] aññārādhanā hoti.
------------------------
1. Ekacce āsavā parikkhīṇā- machasaṁ,syā.
[BJT Page 248]
Kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṁ odahati, ohitasoto1 dhammaṁ suṇāti, sutvā dhammaṁ dhāreti, dhatānaṁ dhammānaṁ atthaṁ upaparikkhati, atthaṁ upaparikkhato dhammā nijjhānaṁ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā2 tuleti, tulayitvā padahati, pahitatto3 samāno kāyena ceva paramaṁ saccaṁ sacchikaroti, paññāya ca naṁ paṭivijjha4 passati.
Sāpi nāma bhikkhave saddhā nāhosi. Tampi nāma bhikkhave upasaṅkamanaṁ nāhosi. Sāpi nāma bhikkhave payirupāsanā nāhosi. Tampi nāma bhikkhave sotāvadhānaṁ nāhosi. Tampi nāma bhikkhave dhammasavanaṁ nāhosi. Sāpi nāma5 bhikkhave dhammadhāraṇā nāhosi. Sāpi nāma bhikkhave atthūpaparikkhā nāhosi. Sāpi nāma bhikkhave dhammanijjhānakkhanti nāhosi. Sopi nāma bhikkhave chando nāhosi. Sopi nāma bhikkhave ussāho nāhosi. Sāpi nāma bhikkhave tulanā nāhosi. Tampi nāma bhikkhave padhānaṁ nāhosi. Vippaṭipannā'ttha bhikkhave. Micchāpaṭipannā'ttha bhikkhave. Kīvadūrevime bhikkhave moghapurisā apakkantā imasmā dhammavinayā,
Atthi bhikkhave catuppadaṁ veyyākaraṇaṁ yassuddiṭṭhassa viññū puriso na cirasseva paññāyatthaṁ ājāneyya. Uddisissāmi vo bhikkhave. Ājānissatha metanti. Ke ca mayaṁ bhante, ke ca dhammassa aññātāroti. Yopi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṁsaṭṭho viharati, tassapayaṁ evarūpī paṇopaṇaviyā na upeti. Evañca no assa, atha naṁ kareyyāma. Na ca no evamassa, na naṁ kareyyāmāti. Kimpana bhikkhave yaṁ tathāgato sabbaso āmisehi visaṁsaṭṭho viharati. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya6 vattato ayamanudhammo hoti: satthā bhagavā, sāvako hamasmi. Jānāti bhagavā, nāhaṁ jānāmīti. Saddhassa bhikkhave sāvakassa satthusāsane [page 481] pariyogāya vattato rumhaniyaṁ7 satthusāsanaṁ hoti ojavantaṁ. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya5 vattato ayamanudhammo hoti: ' kāmaṁ taco ca nahāru ca aṭṭhi ca avasissatu upasussatu sarīre maṁsalohitaṁ. Yaṁ taṁ purisatthāmena purisaviriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā viriyassa satthānaṁ bhavissatī'ti. Saddhassa bhikkhave sāvakassa satthusāsane pariyogāya vattato dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.
-------------------------
1. Odahitasoto- sīmu. 2. Ussāhetvā-machasaṁ 3. Padahitatto - sīmu. 4. Ativijja- machasaṁ [PTS 5.] Tampināma-sīmu. 6. Pariyogāhiya-machasaṁ pariyogayha-syā. 7. Rūḷhanīyaṁ-machasaṁ,syā .
[BJT Page 250]
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Kīṭāgirisuttaṁ dasamaṁ.
Bhikkhuvaggo dutiyo
Tassa vaggassa uddānaṁ
Kuñjara rāhula sassata lokā māluṅkyaputto ca bhaddāli nāmo
Khuddadijātha sahampati yācaṁ nālaka raññikīṭāgirināmo.
[BJT Page 252]
2.3.1
Tevijjavacchagotta suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya vesāliyaṁ piṇḍāya pāvisi. Atha kho bhagavato etadahosi. Atippago kho tāva vesāliyaṁ piṇḍāya carituṁ. Yannūnāhaṁ yena ekapuṇḍarīko paribbājakārāmo, yena vacchagotto paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkami.
Addasā kho vacchagotto paribbājako bhagavantaṁ dūratova āgacchantaṁ, disvāna bhagavantaṁ etadavoca: etu kho bhante bhagavā, svāgataṁ bhante bhagavato, cirassaṁ kho bhante bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaṁ paññattanti. Nisīdi bhagavā paññatte āsane. Vacchagottopi kho paribbājako aññataraṁ [page 482] nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: sutaṁ metaṁ bhante, samaṇo gotamo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti. Ye te bhante evamāhaṁsu: samaṇo gotamo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti. Kacci te bhante bhagavato vuttavādino na ca bhagavantaṁ abhūtena abbhācikkhanti. Dhammassa cānudhammaṁ byākaronti. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī'ti.
Ye te vaccha, evamāhaṁsu: samaṇo gotamo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhita'nti. Na me te vuttavādino, abbhācikkhanti ca pana maṁ te asatā abhūtenā'ti.
Kathaṁ byākaramānā pana mayaṁ bhante vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma. Dhammassa cānudhammaṁ byākareyyāma. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā'ti.
[BJT Page 254]
'Tevijjo samaṇo gotamo'ti kho vaccha byākaramāno vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo1 gārayhaṁ ṭhānaṁ āgaccheyya. Ahaṁ hi vaccha yāvadeva ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ahaṁ hi vaccha yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ahaṁ hi vaccha āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi. 'Tevijjo samaṇo gotamo'ti [page 483] kho vaccha byākaramāno vuttavādī ceva me assa na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānuvādo1 gārayhaṁ ṭhānaṁ āgaccheyyā'ti.
Evaṁ vutte vacchagotto paribbājako bhagavantaṁ etadavoca: atthi nu kho bho gotama koci gihī gihīsaññojanaṁ appahāya kāyassa bhedā dukkhassantakaro'ti2. Natthi kho vaccha koci gihī gihīsaññojanaṁ appahāya kāyassa bhedā dukkhassantakaro'ti2.
Atthi pana bho gotama koci gihī gihīsaññojanaṁ appahāya kāyassa bhedā saggūpago'ti. Na kho vaccha ekaññeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye gihīsaññojanaṁ appahāya kāyassa bhedā saggūpagā'ti.
Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaro'ti. Natthi kho vaccha koci ājīvako kāyassa bhedā dukkhassantakaro'ti.
Atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpago'ti. Ito kho so vaccha ekanavuto kappo yamahaṁ anussarāmi. Nābhijānāmi kañci ājīvakaṁ saggūpagaṁ aññatra ekena, sopāsi kammavādī kiriyavādīti.
Evaṁ sante bho gotama suññaṁ aduṁ titthāyatanaṁ antamaso saggūpagenāpīti. Evaṁ sante vaccha suññaṁ aduṁ titthāyatanaṁ antamaso saggūpagenāpīti.
Idamavoca bhagavā. Attamano vacchagotto paribbājako bhagavato bhāsitaṁ abhinandīti.
Tevijjavacchagotta suttaṁ paṭhamaṁ.3.
--------------------------
1.Vādānupāto-sīmu. 2. Dukkhassantaṁ karoti- sīmu. 3. Tevijjavacchasuttaṁ niṭṭhitaṁ paṭhamaṁ- machasaṁ.
[BJT Page 256]
2.3.2
Aggivacchagotta suttaṁ.
Evaṁ me sutaṁ, ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. [page 484] upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Kinnu kho bho gotama ' sassato loko idameva sacchaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamo'ti. Na kho ahaṁ vaccha evaṁdiṭṭhī 'sassato loko idameva sacchaṁ moghamañña'nti.
Kimpana bho gotama 'asassato loko idameva saccaṁ moghamaññanti evaṁdiṭṭhī bhavaṁ gotamo'ti. Na kho ahaṁ vaccha evaṁdiṭṭhī. 'Asassato loko idameva saccaṁ. Moghamañña'nti.
Kinnu kho gotama 'antavā loko idameva saccaṁ moghamaññanti evaṁdiṭṭhī bhavaṁ gotamo'ti. Na kho ahaṁ vaccha evaṁdiṭṭhī. 'Antavā loko idameva saccaṁ, moghamañña'nti.
Kimpana bho gotama 'anantavā loko idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. Na kho ahaṁ vaccha evaṁdiṭṭhī, 'anantavā loko idameva saccaṁ. Moghamañña'nti.
Kinnu kho bho gotama 'taṁ jīvaṁ taṁ sarīraṁ idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. Na kho ahaṁ vaccha evaṁdiṭṭhī, taṁ jīvaṁ taṁ sarīraṁ idameva saccaṁ, moghamañña'nti.
Kimpana bho gotama, aññaṁ jīvaṁ aññaṁ sarīraṁ idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. Na kho ahaṁ vaccha evaṁdiṭṭhī, aññaṁ jīvaṁ aññaṁ sarīraṁ idameva saccaṁ, moghamañña'nti.
Kinnu kho bho gotama, hoti tathāgato parammaraṇā idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. Na kho ahaṁ vaccha evaṁdiṭṭhī, 'hoti tathāgato parammaraṇā idameva saccaṁ moghamañña'nti.
[BJT Page 258]
Kimpana bho gotama,'na hoti tathāgato parammaraṇā idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. Na kho ahaṁ vaccha evaṁdiṭṭhī. 'Na hoti tathāgato parammaraṇā idameva saccaṁ,moghamañña'nti.
Kinnu kho bho gotama,'hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. [page 485] na kho ahaṁ vaccha evaṁdiṭṭhī. 'Hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṁ,moghamañña'nti.
Kimpana bho gotama,'neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti. Na kho ahaṁ vaccha evaṁdiṭṭhī, 'neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṁ, moghamañña'nti.
Kinnu kho bho gotama, 'sassato loko, idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno na kho ahaṁ vaccha evaṁdiṭṭhī, 'sassato loko, idameva saccaṁ moghamaññantī'ti vadesi2. Kimpana bho gotama 'asassato loko, idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno ' na kho ahaṁ vaccha evaṁdiṭṭhī, 'asassato loko, idameva saccaṁ, moghamaññantī'ti vadesi.
Kinnu kho bho gotama, 'antavā loko, idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno na kho ahaṁ vaccha evaṁdiṭṭhī, 'antavā loko, idameva saccaṁ moghamaññantī'ti vadesi2 kimpana bho gotama 'anantavā loko, idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno na kho ahaṁ vaccha evaṁdiṭṭhī, 'anantavā loko, idameva saccaṁ, moghamaññantī'ti vadesi.
Kinnu kho bho gotama, 'taṁ jīvaṁ taṁ sarīraṁ ,idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno na kho ahaṁ vaccha evaṁdiṭṭhī, 'taṁ jīvaṁ taṁ sarīraṁ, idameva saccaṁ moghamaññantī'ti vadesi. Kimpana bho gotama'aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ, moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno 'na kho ahaṁ vaccha evaṁdiṭṭhī 'aññaṁ jīvaṁ aññaṁ sarīraṁ, idameva saccaṁ, moghamaññantī'ti vadesi.
---------------------------
1. Samaṇo gotamo[PTS 2.@]Māghamaññanti vadesi-machasaṁ.Syā.
[BJT Page 260]
Kinnu kho bho gotama 'hoti tathāgato parammaraṇā, idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno 'na kho ahaṁ vaccha evaṁdiṭṭhī 'hoti tathāgato parammaraṇā idameva saccaṁ moghamaññantī'ti vadesi. Kimpana bho gotama 'na hoti tathāgato parammaraṇā. Idameva saccaṁ moghamañña'ti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno 'na kho ahaṁ vaccha evaṁdiṭṭhī, ' na hoti tathāgato parammaraṇā, idameva saccaṁ, moghamaññantī'ti vadesi.
Kinnu kho bho gotama 'hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno 'na kho ahaṁ vaccha evaṁdiṭṭhī, hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṁ moghamaññantī'ti vadesi. Kimpana bho gotama 'neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṁ moghamañña'nti evaṁdiṭṭhī bhavaṁ gotamoti iti puṭṭho samāno 'na kho ahaṁ vaccha evaṁdiṭṭhī, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṁ moghamaññantī'ti vadesi. Kimpana bhavaṁ gotamo ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagatoti.
Sassato lokoti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Asassato lokoti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Antavā lokoti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Anantavā lokoti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Taṁ jīvaṁ taṁ sarīranti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Aññaṁ jīvaṁ aññaṁ sarīranti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighā taṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Hoti tathāgato parammaraṇāti kho [page 486] vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
Neva hoti na na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṁ diṭṭhigahanaṁ diṭṭhikantāraṁ diṭṭhivisūkaṁ diṭṭhivipphanditaṁ diṭṭhisañañojanaṁ, sadukkhaṁ savighātaṁ saupāyāsaṁ sapariḷāhaṁ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Imaṁ kho ahaṁ vaccha ādīnavaṁ sampassamāno evaṁ imāni sabbaso diṭṭhigatāni anupagatoti.
'Atthi pana bhoto gotamassa kiñci diṭṭhigata'nti. Diṭṭhigatanti kho vaccha apanītametaṁ tathāgatassa. Diṭṭhaṁ hetaṁ vaccha tathāgatena: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo, iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Tasmā tathāgato sabbamaññitānaṁ sabbamathitānaṁ sabbaahiṅkāramamiṅkāramānānusayānaṁ1 khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmīti.
--------------------------
1. Sabbaahaṅkāramamaṅkāramānānusayānaṁ- machasaṁ. Sabbāhaṅkāra...Syā:
[BJT Page 262]
Evaṁ vimuttacitto pana bho gotama bhikkhu kuhiṁ upapajjatīti? Upapajjatīti kho vaccha na upeti. Tena hi bho gotama na upapajjatīti? Na upapajjatīti kho vaccha na upeti. Tena hi bho gotama upapajjatīti ca na ca upapajjatīti? Upapajjati ca na ca upapajjatīti kho vaccha na upeti. Tena hi bho gotama neva upapajjati na nūpapajjatīti? Neva upapajjati na nūpapajjatīti kho vaccha na upetīti.
Evaṁ vimuttacitto pana bho gotama bhikkhu kuhiṁ upapajjatīti iti puṭṭho samāno 'upapajjatīti kho vaccha na upetī'ti vadesi. Tena hi bho gotama na upapajjatī'ti iti puṭṭho samāno 'na upapajjatīti kho vaccha na upetī'ti vadesi. Tena hi bho gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno 'upapajjati ca na ca upapajjatīti kho vaccha na upetī'ti vadesi. Tena hi bho gotama neva upapajjati na nūpapajjatīti iti puṭṭho samāno 'neva upapajjati, [page 487] na nūpapajjatīti kho vaccha na upetī'ti vadesi. Etthāhaṁ bho gotama aññāṇamāpādiṁ, ettha sammohamāpādiṁ. Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā, sāpi me etarahi antarahitāti.
Alaṁ hi te vaccha aññāṇāya, alaṁ sammohāya. Gambhīrohāyaṁ1 vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatthācariyakena.2 Tena hi vaccha taññe'vettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi.
Taṁ kiṁ maññasi vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṁ ayaṁ me purato aggi jalatīti? Sace me bho gotama purato aggi jaleyya, jāneyyāhaṁ 'ayaṁ me purato aggi jalatī'ti. Sace pana taṁ vaccha evaṁ puccheyya, 'yo te ayaṁ purato aggi jalati, ayaṁ aggi kiṁ paṭicca jalatī'ti. Evaṁ puṭṭho tvaṁ vaccha kinti byākareyyāsīti? Sace maṁ bho gotama evaṁ puccheyya 'yo te ayaṁ purato aggi jalati, ayaṁ aggi kiṁ paṭicca jalatī'ti. Evaṁ puṭṭho ahaṁ bho gotama evaṁ byākareyyaṁ. 'Yo me ayaṁ purato aggi jalati, ayaṁ aggi tiṇakaṭṭhūpādānaṁ paṭicca jalatīti. Sace te vaccha purato so aggi nibbāyeyya, jāneyyāsi tvaṁ ayaṁ me purato aggi nibbutoti? Sace me bho gotama purato so aggi nibbāyeyya, jāneyyāhaṁ ayaṁ me purato aggi nibbutoti. Sace pana taṁ vaccha evaṁ puccheyya 'yo te ayaṁ purato aggi nibbuto so aggi ito katamaṁ disaṁ gato, puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vāti. Evaṁ puṭṭho tvaṁ vaccha kinti byākareyyāsīti? Na upeti bho gotama. Yaṁ hi so gotama aggi tiṇakaṭṭhūpādānaṁ paṭicca ajali 3 tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto'teva saṅkhaṁ gacchatī'ti.
------------------------
1.Gambhīro hayaṁ-syā. 2. Aññatrācariyakena-machasaṁ 3. Jalati -syā.
[BJT Page 264]
Evameva kho vaccha yena rūpena tathāgataṁ paññāpayamāno paññāpeyya, taṁ rūpaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Rūpasaṅkhāvimutto1 kho vaccha tathāgato gambhīro appameyyo duppariyogāho2 seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, [page 488] upapajja ti ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yāya vedanāya tathāgataṁ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāva katā āyatiṁ anuppādadhammā. Vedanā saṅkhāvimutto3 kho vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati nūpapajjatīti na upeti. Yāya saññāya tathāgataṁ paññāpayamāno paññāpeyya, sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saññāsaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yehi saṅkhārehi tathāgataṁ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saṅkhārasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yena viññāṇena tathāgataṁ paññāpayamāno paññāpeyya, taṁ viññāṇaṁ tathāgatassa pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Viññāṇasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upetīti.
Evaṁ vutte vacchagotto paribbājako bhagavantaṁ etadavoca: seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre mahāsāḷarukkho, tassa aniccatā sākhāpalāsaṁ4 palujjeyya tacapapaṭikaṁ5 palujjeyya6 pheggu palujjeyya. So aparena samayena apagatasākhā palāso apagatatacapapaṭiko apagataphegguko suddho assa sāre patiṭṭhito, evamevidaṁ bhoto gotamassa pāvacanaṁ apagatasākhāpalāsaṁ apagatatacapapaṭikaṁ apagatapheggukaṁ suddhaṁ sāre patiṭṭhitaṁ. Abhikkantaṁ bho gotama. Abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre [page 489] vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Aggivacchagotta suttaṁ dutiyaṁ
-------------------------
1. Rūpasaṅkhayavimutto- machasaṁ 2. Duppariyogāḷho-machasaṁ 3. Vedanāsaṅkhaya-machasaṁ. 4. Sākhāpalāsā-sīmu, machasaṁ 5.Tacapapaṭikā-sīmu,machasaṁ 6. Palujjeyyuṁ-sīmu.Machasaṁ.
[BJT Page 266]
2.3.3.
Mahāvacchagotta suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:
Dīgharattāhaṁ bhotā gotamena sahakathī, sādhu me bhavaṁ gotamo saṅkhittena kusalākusalaṁ desetū'ti.
Saṅkhittenapi kho te ahaṁ vaccha kusalākusalaṁ deseyyaṁ, vitthārenapi kho te ahaṁ vaccha kusalākusalaṁ deseyyaṁ. Api ca te ahaṁ vaccha saṅkhittena kusalā-kusalaṁ desissāmi. Taṁ suṇāhi, sādhukaṁ manasi karohi bhāsissāmīti.
Evaṁ bhoti kho vacchagotto paribbājako bhagavato paccassosi. Bhagavā etadavoca:
Lobho kho vaccha akusalaṁ, alobho kusalaṁ. Doso kho vaccha akusalaṁ, adoso kusalaṁ. Moho kho vaccha akusalaṁ, amoho kusalaṁ. Iti kho vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. Pāṇātipāto kho vaccha akusalaṁ, pāṇātipātā veramaṇī kusalaṁ. Adinnādānaṁ kho vaccha akusalaṁ, adinnādānā veramaṇī kusalaṁ. Kāmesumicchācāro kho vaccha akusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ. Musāvādo kho vaccha akusalaṁ, musāvādā veramaṇī kusalaṁ pisunā vācā kho vaccha [page 490] akusalaṁ, pisunā vācā1 veramaṇī kusalaṁ. Pharusā vācā kho vaccha akusalaṁ, pharusā vācā2 veramaṇī kusalaṁ. Samphappalāpā kho vaccha akusalaṁ, samphappalāpā veramaṇī kusalaṁ. Abhijjhā kho vaccha akusalaṁ, anabhijjhā kusalaṁ. Byāpādo kho vaccha akusalaṁ, abyāpādo kusalaṁ. Micchādiṭṭhi kho vaccha akusalaṁ, sammādiṭṭhi kusalaṁ. Iti kho vaccha ime dasa dhammā akusalā, dasa dhammā kusalā.
Yatho kho vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā3 āyatiṁ anuppādadhammā. So hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.
-------------------------
1. Pisuṇāya vācāya-machasaṁ,syā[PTS 2.] Pharusāya vācāya-machasaṁ syā,[PTS]
3. Anabhāvaṅkatā-machasaṁ anabhāvaṅgatā-syā.
[BJT Page 268]
Tiṭṭhatu bhavaṁ gotamo. Atthi pana bhoto gotamassa ekabhikkhūpi sāvako1 āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.
Na kho vaccha ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.
Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto gotamassa ekabhikkhunīpi sāvikā āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatīti.
Na kho vaccha ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.
Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū. Tiṭṭhantu bhikkhuniyo. Atthi pana bhoto gotamassa ekūpāsakopi sāvako gihī odātavasano brahmacārī pañcannaṁ2 orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.
Na kho vaccha ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṁ orambhāgiyānaṁ saññojanānaṁ [page 491] pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokāti.
Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino. Atthi pana bhoto gotamassa ekūpāsakopi gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho3 vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti.
Na kho vaccha ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sasanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā satthusāsane viharantī'ti.
--------------------------
1. Sāvako yo-machasaṁ. 2. Yo pañcannaṁ- machasaṁ. 3. Yo tiṇṇavicikiccho -machasaṁ.
[BJT Page 270]
Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana bhoto gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā brahmacāriṇī pañcannaṁ1 orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokāti.
Na kho vaccha ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriṇiyo pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokāti.
Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriṇiyo. Atthi pana bhoto gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā kāmabhoginī2 sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatīti.
Na kho vaccha ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañcasatāni. Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo3 odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantīti.
Sace hi bho gotama imaṁ dhammaṁ bhavaññeva gotamo ārādhako abhavissa. No ca kho bhikkhū ārādhakā [page 492] abhaviṁsu. Evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā. Evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.
Sace hi bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṁsu, no ca kho bhikkhuniyo ārādhikā abhaviṁsu, evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā, bhikkhūniyoca ārādhikā, evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.
--------------------------
1. Yā pañcannaṁ-machasaṁ 2. Kāmabhoginiyo- sīmu 3. Gihī-sīmu.
[BJT Page 272]
Sace hi bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṁsu, bhikkhūniyo ca ārādhikā abhaviṁsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṁsu, evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhu ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.
Sace hi bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṁsu, bhikkhuniyo ca ārādhikā abhaviṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṁsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṁsu, evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena
Sace hi bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṁsu, bhikkhuniyo ca ārādhikā abhaviṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṁsu, no ca kho upāsikā gihiniyo odātavasanā [page 493] brahmacāriṇiyo ārādhikā abhaviṁsu, evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā, evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.
Sace hi bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṁsu, bhikkhuniyo ca ārādhikā abhaviṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṁsu, upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā abhaviṁsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhaviṁsu, evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṁ dhammaṁ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā. Evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.
[BJT Page 274]
Seyyathāpi bho gotama gaṅgānadī samuddaninnā samuddapoṇā samuddapabhārā samuddaṁ āhacca tiṭṭhati. Evamevāyaṁ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ āhacca tiṭṭhati. Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ labheyyaṁ upasampadanti. [page 494]
Yo kho vaccha aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ. So cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upa sampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditāti.
Sace bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi. Catunnaṁ maṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyāti. Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṁ, alattha upasampadaṁ.
Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vacchagotto bhagavantaṁ etadavoca: 'yāvatakaṁ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṁ, anuppattaṁ taṁ mayā uttariṁ me bhagavā dhammaṁ desetūti. Tena hi tvaṁ vaccha, dve dhamme uttariṁ1 bhāvehi, samathañca vipassanañca. Ime kho te vaccha dve dhammā uttariṁ1 bhāvitā, samatho ca vipassanāca. Anekadhātupaṭivedhāya saṁvattissanti. So tvaṁ vaccha yāvadeva ākaṅkhissasi, anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ, ekopi hutvā bahudhā assaṁ, bahudhāpi hutvā eko assaṁ, āvībhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ kareyyaṁ seyyathāpi udake, udakepi abhejjamāne2 gaccheyyaṁ seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kameyyaṁ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimaseyyaṁ, parimajjeyyaṁ, yāva brahmalokāpi kāyena vasaṁ vatteyya'nti. Tatra tatreva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.
So tvaṁ vaccha yāvadeva ākaṅkhissasi: dibbāya sotadhātuyā [page 495] visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ, dibbe ca mānuse ca , ye dūre santike cāti. Tatra tatreva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.
--------------------------
1.Uttari-machasaṁ 2.Abhejjamāno-sīmu.
[BJT Page 276]
So tvaṁ vaccha yāvadeva ākaṅkhissasi: parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ. Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajāneyyaṁ, sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ, samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajāneyyaṁ, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ, mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ, sa uttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajāneyyaṁ, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ, vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyyanti. Tatra tatreva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane .
So tvaṁ vaccha yāvadeva ākaṅkhissasi: anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra upapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyanti. Tatra tatreva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane. [page 496]
So tvaṁ vaccha yāvadeva ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ, ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana1 bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyanti. Tatra tatreva sakkhibhabbataṁ pāpuṇissasi sati sati āyatane.
-------------------------
1.Ime vata-sīmu.
[BJT Page 278]
So tvaṁ vaccha yāvadeva ākaṅkhissasi āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyanti. Tatra tatreva sakkhibhabbataṁ pāpuṇissasi sati sati āyataneti.
Atha kho āyasmā vacchagotto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā vacchagotto arahataṁ ahosi.
Tena kho pana samayena sambahulā bhikkhū bhagavantaṁ dassanāya gacchanti addasā kho āyasmā vacchagotto te bhikkhū dūratova gacchante. Disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: [page 497] handa kahaṁ pana tumhe āyasmanto gacchathā'ti bhagavantaṁ kho mayaṁ āvuso dassanāya gacchāmāti. Tena'hāyasmanto mama vacanena bhagavato pāde sirasā vandatha, evaṁ ca vadetha. 'Vacchagotto bhante bhikkhu bhagavato pāde sirasā vandati, evañca vadeti, pariciṇṇo me bhagavā pariciṇṇo me sugato'ti. Evamāvusoti kho te bhikkhū āyasmato vacchagottassa paccassosuṁ. Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: āyasmā bhante vacchagotto bhagavato pāde sirasā vandati, evañca vadeti: pariciṇṇo me bhagavā, pariciṇṇo me sugato'ti.
Pubbeva me bhikkhave vacchagotto bhikkhu cetasā ceto paricca vidito. Tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvo'ti. Devatāpi me etamatthaṁ ārocesuṁ: tevijjo bhante vacchagotto bhikkhu mahiddhiko mahānubhāvo'ti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Mahāvacchagottasuttaṁ tatiyaṁ.
[BJT Page 280]
2.3.4
Dīghanakha suttaṁ
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṁ1. Atha kho dīghanakho paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho dīghanakho paribbājako bhagavantaṁ etadavoca:
Ahaṁ hi bho gotama evaṁ vādī evaṁdiṭṭhī, sabbaṁ me na khamatīti. Yāpi kho te esā aggivessana diṭṭhi sabbaṁ me na khamatīti, esāpi te diṭṭhi na khamatīti. Esā ce me bho gotama diṭṭhi khameyya tampassa tādisameva, tampassa [page 498] tādisamevāti. Ato kho te aggivessana bahūhi bahutarā lokasmiṁ ye evamāhaṁsu: tampassa tādisameva, tampassa tādisamevāti. Te tañceva diṭṭhiṁ nappajahanti, aññañca diṭṭhiṁ upādiyanti. Ato kho te aggivessana tanūhi tanutarā lokasmiṁ ye evamāhaṁsu: tampassa tādisameva, tampassa tādisamevāti. Te tañceva diṭṭhiṁ pajahanti, aññañca diṭṭhiṁ na upādiyanti.
Santaggivessana eke samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino sabbaṁ me khamatī'ti. Santaggivessana eke samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino sabbaṁ me na khamatī'ti. Santaggivessana eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino ekaccaṁ me khamati, ekaccaṁ me na khamatīti.
Tatraggivessana ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino sabbaṁ me khamatī'ti. Tesamayaṁ diṭṭhi sārāgāya santike saṁyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike.
Tatraggivessana ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino sabbaṁ me na khamatī'ti. Tesamayaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi.
Evaṁ vutte dīghanakho paribbājako bhagavantaṁ etadavoca: ukkaṁsati me bhavaṁ gotamo diṭṭhigataṁ samukkaṁsati me bhavaṁ gotamo diṭṭhigata'nti.
-------------------------
1.Gijjhakūṭe sūkarakhatāyaṁ-[PTS.]
[BJT Page 282]
Tatraggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ekaccaṁ me khamati, ekaccaṁ me na khamatī'ti. Yā hi kho nesaṁ khamati sāyaṁ diṭṭhi sārāgāya santike saṁyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Yāhi kho tesaṁ na khamati sāyaṁ diṭṭhi asārāgāya santike asaṁyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike.
Tatraggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino sabbaṁ me khamatī'ti. Tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṁ diṭṭhi sabbaṁ me khamatī'ti. Imañce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ: idameva saccaṁ, moghamañña'nti. Dvīhi me assa viggaho. Yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī [page 499] evaṁdiṭṭhī: sabbaṁ me khamatīti. Yocāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhī: ekaccaṁ me khamati, ekaccaṁ me na khamatī'ti. Imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṁ pajahati. Aññañca diṭṭhiṁ na upādiyati. Evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti. Evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
Tatraggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino sabbaṁ me na khamatī'ti. Tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṁ diṭṭhi sabbaṁ me na khamatī'ti. Imañce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ: idameva saccaṁ, moghamañña'nti. Dvīhi me assa viggaho. Yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhī: sabbaṁ me khamatī'ti. Yocāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhī: ekaccaṁ me khamati, ekaccaṁ me na khamatī'ti. Imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṁ pajahati. Aññañca diṭṭhiṁ na upādiyati. Evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti. Evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
Tatraggivessana ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino 'ekaccaṁ me khamati. Ekaccaṁ me na khamatīti tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṁ diṭṭhi: ekaccaṁ me khamati, ekaccaṁ me na khamatīti. Imañce ahaṁ diṭṭhiṁ thāmasā parāmassa abhinivissa vohareyyaṁ: idameva saccaṁ, moghamañña'nti. Dvīhi me assa viggaho. Yo cāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhī: sabbaṁ me khamatī'ti. Yocāyaṁ samaṇo vā brāhmaṇo vā evaṁvādī evaṁdiṭṭhī: 'sabbaṁ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṁ pajahati. Aññañca diṭṭhiṁ na upādiyati. Evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti. Evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti. [page 500]
[BJT Page 284]
Ayaṁ kho panaggivessana kāyo rūpī cātummahābhūtiko mātā pettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedana viddhaṁsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. Tassimaṁ kāyaṁ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato jalokato suññato anattato samanupassato yo kāyasmiṁ kāyacchando kāyasneho kāyanvayatā sā pahīyati.
Tisso kho imā aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Yasmiṁ aggivessana samaye sukhaṁ vedanaṁ vedeti. Neva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti. Na adukkhamasukhaṁ vedanaṁ vedeti. Sukhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Yasmiṁ aggivessana samaye dukkhaṁ vedanaṁ vedeti, neva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na adukkhamasukhaṁ vedanaṁ vedeti, dukkhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Yasmiṁ aggivessana samaye adukkhamasukhaṁ vedanaṁ vedeti, neva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na dukkhaṁ vedanaṁ vedeti. Adukkhamasukhaṁyeva tasmiṁ samaye vedanaṁ vedeti.
Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā, dukkhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā, adukkhamasukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Evaṁ passaṁ aggivessana sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Evaṁ vimuttacitto kho aggivessana bhikkhu na kenaci saṁvadati. Na kenaci vivadati. Yañca loke vuttaṁ teneva voharati aparāmasanti.
Tena kho pana samayena āyasmā sāriputto bhagavato [page 501] piṭṭhito ṭhito hoti bhagavantaṁ vījayamāno.1 Atha kho āyasmato sāriputtassa etadahosi: tesaṁ tesaṁ kira no bhagavā dhammānaṁ abhiññā pahāṇamāha. Tesaṁ tesaṁ kira no sugato dhammānaṁ abhiññā paṭinissaggamāhāti. Iti'hidaṁ āyasmato sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṁ vimucci. Dīghanakhassa pana paribbājakassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudaya dhammaṁ, sabbantaṁ nirodhadhammanti.
--------------------------
1. Vījamāno-[PTS.]
[BJT Page 286]
Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Dīghanakhasuttaṁ catutthaṁ.
[BJT Page 288]
2.3.5
Māgandiya suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kurūsu viharati kammāssadammaṁ1 nāma kurūnaṁ nigamo bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake2. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya kammāssadammaṁ1 piṇḍāya pāvisi. Kammāssadamme1 piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṁ vanasaṇḍaṁ ajjhogahetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. [page 502]
Atha kho māgandiyo3 paribbājako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṁ tenupasaṅkami. Addasā kho māgandiyo paribbājako bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṁ2 paññattaṁ, disvāna bhāradvājagottaṁ brāhmaṇaṁ etadavoca: 'kassa nvayaṁ bhoto bhāradvājassa agyāgāre tiṇasantharako paññatto. Samaṇaseyyārūpaṁ maññeti.
Atthi bho māgandiya samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Tassesā bhoto gotamassa seyyā paññattāti. Duddiṭṭhaṁ vata bho bhāradvāja addasāma4 ye mayaṁ tassa bhoto gotamassa bhūnahuno5 seyyaṁ addasāmāti. 'Rakkhassetaṁ māgandiya vācaṁ, rakkhassetaṁ māgandiya vācaṁ, bahū hi tassa bhoto gotamassa khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi abhippasannā vinītā ariye ñāye dhamme kusale'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratīti. Sace taṁ bhoto māgandiyassa agaru āroceyyametaṁ6 samaṇassa gotamassāti. Appossukko bhavaṁ bhāradvājo vuttova naṁ vadeyyāti.
--------------------------
1. Kammāsadhammaṁ-machasaṁ.Syā 2. Tiṇasanthārake-machasaṁ. 3. Māgaṇḍiyo - syā.Machasaṁ 4. Dvikkhattumudīraṇaṁ-machasaṁ 5. Bhunahanassa-syā. 6. Ārocessāmitaṁ-machasaṁ ārocessāmi taṁ-syā.
[BJT Page 290]
Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1 bhāradvājagottassa brāhmaṇassa māgandiyena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena bhāradvājagottassa brāhmaṇassa agyāgāraṁ tenupasaṅkami. Upasaṅkamitvā nisīdi2 paññatte3 tiṇasantharake. Atha kho bhāradvājagotto brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho bhāradvājagottaṁ brāhmaṇaṁ bhagavā etadavoca: 'ahu pana te bhāradvāja māgandiyena paribbājakena [page 503] saddhiṁ imaṁyeva tiṇasantharakaṁ ārabbha kocideva kathāsallāpo'ti. Evaṁ vutte bhāradvājagotto4 brāhmaṇo saṁviggo lomahaṭṭhajāto bhagavantaṁ etadavoca: 'etadeva kho pana mayaṁ bhoto gotamassa ārocetukāmā, atha ca pana bhavaṁ gotamo anakkhātaṁyeva akkhāsīti. Ayañca hidaṁ5 bhagavato bhāradvājagottena brāhmaṇena saddhiṁ antarā kathā vippakatā hoti. Atha māgandiyo paribbājako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṁ, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho māgandiyaṁ paribbājakaṁ bhagavā etadavoca.
Cakkhuṁ kho māgandiya rūpārāmaṁ rūparataṁ rūpasammuditaṁ. Taṁ tathāgatassa dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ. Tassa ca saṁvarāya dhammaṁ deseti. Idaṁ nu te etaṁ māgandiya sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratīti.
Sotaṁ kho māgandiya saddārāmaṁ saddarataṁ saddasammuditaṁ. Taṁ tathāgatassa dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ. Tassa ca saṁvarāya dhammaṁ deseti. Idaṁ nu te etaṁ māgandiya sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratīti.
Ghānaṁ kho māgandiya gandhārāmaṁ gandharataṁ gandhasammuditaṁ. Taṁ tathāgatassa dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ. Tassa ca saṁvarāya dhammaṁ deseti. Idaṁ nu te etaṁ māgandiya sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratīti.
Jivhā kho māgandiya rasārāmā rasārattā rasasammuditā. Sā tathāgatassa dantā guttā rakkhitā saṁvutā. Tassā ca saṁvarāya dhammaṁ deseti. Idaṁ nu te etaṁ māgandiya sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratī'ti.
Kāyo kho māgandiya phoṭṭhabbārāmo phoṭṭhabbarato phoṭṭhabbammudito. So tathāgatassa danto gutto rakkhito saṁvuto. Tassa ca saṁvarāya dhammaṁ deseti. Idaṁ nu te etaṁ māgandiya sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratī'ti.
Mano kho māgandiya dhammārāmo dhammarato dhammasammudito. So tathāgatassa danto gutto rakkhito saṁvuto. Tassa ca saṁvarāya dhammaṁ deseti. Idaṁ nu te etaṁ māgandiya sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṁ: 'bhūnahu samaṇo gotamo'ti. Taṁ kissa hetu: evaṁ hi no sutte ocaratī'ti.
--------------------------
1.Atikkantamānusikāya-sīmu. Machasaṁ. 2. Nisīdibhagavā-machasaṁ 3. Paññatteva -sīmu. 4. Bhāradvājo-sīmu. 5. Ayañca hi-machasaṁ.
[BJT Page 292]
Taṁ kiṁ maññasi māgandiya idhekacco cakkhuviññeyyehi [page 504] rūpehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena rūpānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā rūpataṇhaṁ pahāya rūpapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.
Taṁ kiṁ maññasi māgandiya idhekacco sotaviññeyyehi saddehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena saddānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā saddataṇhaṁ pahāya saddapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.
Taṁ kiṁ maññasi māgandiya idhekacco ghānaviññeyyehi gandhehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena gandhānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā gandhataṇhaṁ pahāya gandhapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.
Taṁ kiṁ maññasi māgandiya idhekacco jivhāviññeyyehi rasehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena rasānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā rasataṇhaṁ pahāya rasapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.
Taṁ kiṁ maññasi māgandiya idhekacco kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena poṭṭhabbānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.
Ahaṁ kho pana māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṁ. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.
Sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.
Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.
Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi.
Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Tassa mayhaṁ māgandiya tayo pāsādā ahesuṁ: eko vassiko eko hemantiko eko gimhiko. So kho ahaṁ māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṁ orohāmi. So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante. So tesaṁ na pihemi. Na tattha abhiramāmi. Taṁ kissa hetu: yā hayaṁ māgandiya ratī aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṁ [page 505] sukhaṁ samadhigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.
Seyyathāpi māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya devānaṁ tāvatiṁsānaṁ sahavyataṁ.
[BJT Page 294]
So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgīto paricāreyya. So passeyya gahapatiṁ vā gahapatiputtaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ. Taṁ kiṁ maññasi māgandiya, api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṁ vā pañcannaṁ kāmaguṇānaṁ, mānusakehi vā kāmehi āvaṭṭeyyāti. No hidaṁ bho gotama, taṁ kissa hetu: mānusakehi bho gotama kāmehi dibbā kāmā abhikkantatarā paṇītatarā cāti.
Evameva kho ahaṁ māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṁ: cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena [page 506] pariḍayhamāne kāme paṭisevante. So tesaṁ na pihemi, na tattha abhiramāmi, taṁ kissa hetu: yā ha'yaṁ māgandiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṁ sukhaṁ samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.
Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeyya, tassa mittāmaccā ñātisāḷohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ, tassa so bhisakko sallakatto bhesajjaṁ kareyya, so taṁ bhesajjaṁ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṁvasī yena kāmaṅgamo. So aññaṁ kuṭṭhiṁ purisaṁ passeyya arugattaṁ pakkagattaṁ kimīhi khajjamānaṁ nakhehi vaṇamukhāni vippatacchamānaṁ aṅgārakāsuyā kāyaṁ paritāpentaṁ. Taṁ kiṁ maññasi māgandiya, 'api nu so puriso amussa kuṭṭhissa purisassa piheyya, aṅgārakāsuyā vā bhesajjapaṭisevanāya vā'ti. No hidaṁ bho gotama, taṁ kissa hetu: roge hi bho gotama sati bhesajjena karaṇīyaṁ hoti, roge asati bhesajjena karaṇīyaṁ na hotī'ti. Evameva kho ahaṁ māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṁ. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi. So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ
[BJT Page 296]
Viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante. So tesaṁ na pihemi, na tattha abhiramāmi, taṁ kissa hetu yā ha'yaṁ māgandiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṁ sukhaṁ samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.
[page 507]
Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeyya. Tassa mittāmaccā ñātisāḷohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ. Tassa so bhisakko sallakatto bhesajjaṁ kareyya. So taṁ bhesajjaṁ āgamma kuṭṭhehi parimucceyya. Arogo assa sukhī serī sayaṁvasī yena kāmaṅgamo. Tamenaṁ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṁ upakaḍḍheyyuṁ. Taṁ kiṁ maññasi māgandiya, api nu so puriso iti cīti ceva kāyaṁ sannāmeyyā'ti. Evaṁ bho gotama. Taṁ kissa hetu: 'asu hi bho gotama aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāhocā'ti. Taṁ kiṁ maññasi māgandiya, idāneva nu kho so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cāti. Idāni ceva bho gotama so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca. Pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, asuhi ca bho gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva aggismiṁ sukhamiti viparītasaññaṁ paccalatthāti. Evameva kho māgandiya atītampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca. Anāgatampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṁ addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca. Ime ca māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesveva1 kāmesu sukhamiti viparītasaññaṁ paccalatthuṁ.
Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti. Yathā yathā kho māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti, tathā tathāssa tāni vaṇamukhāni [page 508] asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca. Hoti ceva kāci sātamattā assādamattā yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu. Evameva kho māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti. Yathā yathā kho māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, tathā tathā tesaṁ sattānaṁ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti. Hoti ceva kāci sātamattā assādamattā yadidaṁ pañca kāmaguṇe paṭicca.
--------------------------
1. Dukkhasamphassesu yeva-machasaṁ.Syā.
[BJT Page 298]
Taṁ kiṁ maññasi māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṁ appahāya kāmapariḷāhaṁ appaṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihāsi vā, viharati vā, viharissati vāti. No hidaṁ bho gotama. Sādhu māgandiya, mayāpi kho etaṁ māgandiya neva diṭṭhaṁ na sutaṁ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṁ appahāya kāmapariḷāhaṁ appaṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihāsi vā, viharati vā, viharissati vā. Atha kho māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihaṁsu1 vā, viharanti vā, viharissanti vā. Sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihaṁsu1 vā, viharanti vā, viharissanti vāti.
Atha kho bhagavā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Ārogyaparamā lābhā nibbānaṁ paramaṁ sukhaṁ,
Aṭṭhaṅgiko ca maggānaṁ khemaṁ amatagāminanti.
Evaṁ vutte māgandiyo paribbājako bhagavantaṁ etadavoca : 'acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāva subhāsitañcidaṁ bhotā gotamena: [page 509]
'Ārogyaparamā lābhā nibbānaṁ paramaṁ sukha'nti.
Mayāpi kho etaṁ bho gotama sutaṁ pubbakānaṁ paribbājakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:
'Ārogyaparamā lābhā nibbānaṁ paramaṁ sukha'nti.
Tayidaṁ bho gotama sametīti.
Yampana te etaṁ māgandiya sutaṁ pubbakānaṁ paribbājakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:
'Ārogyaparamā lābhā nibbānaṁ paramaṁ sukha'nti.
'Katamantaṁ ārogyaṁ, katamantaṁ nibbāna'nti. Evaṁ vutte māgandiyo paribbājako sakāneva sudaṁ gattāni pāṇinā anomajjati. Idantaṁ bho gotama ārogyaṁ, idantaṁ nibbānaṁ. Ahaṁ hi bho gotama etarahi arogo sukhī, na maṁ kiñci ābādhayatī'ti.
---------------------------
1. Vihariṁsu-sīmu. Vihāsuṁ-machasaṁ.
[BJT Page 300]
Seyyathāpi māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni1 rūpāni, na passeyya samavisamaṁ, na passeyya tārakarūpāni, na passeyya candimasuriye, so suṇeyya cakkhumato bhāsamānassa: 'chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucinti2. So odātapariyesanaṁ careyya. Tamenaṁ aññataro3 puriso telamasikatena4 sāhuḷacīvarena5 vañceyya: idante amho purisa odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucinti2. So taṁ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṁ nicchāreyya: 'chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ suci'nti. Taṁ kiṁ maññasi māgandiya, api nu so jaccandho puriso jānanto passanto amuṁ telamasikataṁ sāhuḷacīvaraṁ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṁ nicchāreyya: 'chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ suci'nti, udāhu cakkhumato saddāyāti. Ajānanto hi bho gotama apassanto so jaccandho puriso amuṁ telamasikataṁ sāhuḷacīvaraṁ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṁ nicchāreyya: [page 510] chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucinti, cakkhumate saddhāyāti. Evameva kho māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṁ, apassantā nibbānaṁ. Atha ca pani'maṁ gāthaṁ bhāsanti.
'Ārogya paramā lābhā nibbānaṁ paramaṁ sukha'nti.
Pubbakehesā māgandiya arahantehi sammāsambuddhehī gāthā bhāsitā.
'Ārogyaparamā lābhā nibbānaṁ paramaṁ sukhaṁ,
Aṭṭhaṅgiko ca maggānaṁ khemaṁ amatagāmina'nti.
Sā etarahi anupubbena puthujjanagatā. Ayaṁ kho pana māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto. So tvaṁ imaṁ kāyaṁ rogabhūtaṁ gaṇḍabhūtaṁ sallabhūtaṁ aghabhūtaṁ ābādhabhūtaṁ 'idaṁ taṁ bho gotama ārogyaṁ idaṁ taṁ nibbāna'nti vadesi. Taṁ hi te māgandiya ariyaṁ cakkhuṁ natthi yena tvaṁ ariyena cakkhunā ārogyaṁ jāneyyāsi, nibbānaṁ passeyyāsīti.
Evaṁ pasanno ahaṁ bhoto gotamassa, pahoti me bhavaṁ gotamo tathā dhammaṁ desetuṁ, yathāhaṁ ārogyaṁ jāneyyaṁ, nibbānaṁ passeyya'nti.
---------------------------
1. Mañjiṭṭhakāni-machasaṁ 2. Sucīti-machasaṁ 3. Tamenaññataro - sīmu. 4. Telamalikatena-macasaṁ 5. Sāhuḷīcīrena-machasaṁ.
[BJT Page 302]
Seyyathāpi māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakarūpāni, na passeyya candimasuriye, tassa mittāmaccā ñātisāḷohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ. Tassa so bhisakko sallakatto bhesajjaṁ kareyya. So taṁ bhesajjaṁ
Āgamma na cakkhūni uppādeyya, na cakkhūni visodheyya. Taṁ kiṁ maññasi māgandiya, nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assā'ti. Evaṁ bho gotama. Evameva kho māgandiya ahañceva1 te dhammaṁ deseyyaṁ idantaṁ ārogyaṁ, idantaṁ nibbānanti. So tvaṁ ārogyaṁ na jāneyyāsi, nibbānaṁ na passeyyāsi. So mamassa kilamatho, sā mamassa vihesā'ti. [page 511]
Evaṁ pasanno ahaṁ bhoto gotamassa, pahoti me bhavaṁ gotamo tathā dhammaṁ desetuṁ, yathāhaṁ ārogya jāneyyaṁ nibbānaṁ passeyyanti.
Seyyathāpi māgandiya jaccandho puriso so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakarūpāni, na passeyya candimasuriye. So suṇeyya cakkhumato bhāsamānassa 'chekaṁ vata bho odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ suci'nti. So odātapariyesanaṁ careyya. Tamenaññataro puriso telamasikatena sāhuḷacīvarena2 vañceyya, idante ambho purisa odātaṁ vatthaṁ abhirūpaṁ nimmalaṁ sucinti. So taṁ paṭigaṇheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā ñātisāḷohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ. Tassa so bhisakko sallakatto bhesajjaṁ kareyya: uddhavirecanaṁ3 adhovirecanaṁ añjanaṁ paccañjanaṁ natthukammaṁ. So taṁ bhesajjaṁ āgamma cakkhūni uppādeyya, cakkhūni visodheyya. Tassa saha cakkhuppādā yo amusmiṁ telamasikate sāhuḷacīvare chandarāgo, so pahīyetha. Tañca naṁ purisaṁ amittatopi daheyya. Paccatthikatopi daheyya. Api ca jīvitā voropetabbaṁ maññeyya, 'dīgharattaṁ vata bho ahaṁ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paluddho. 'Idante ambho purisa odātaṁ vatthaṁ chekaṁ abhirūpaṁ4 nimmalaṁ sucinti. Evameva kho māgandiya ahañceva te dhammaṁ deseyyaṁ: 'idantaṁ ārogyaṁ, idantaṁ nibbāna'nti. So tvaṁ ārogyaṁ jāneyyāsi, nibbānaṁ passeyyāsi. Tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo, so pahīyetha, api ca te evamassa dīgharattaṁ vata bho ahaṁ iminā cittena nikato cañcito paluddho ,ahaṁ hi rūpaṁyeva upādiyamāno
-------------------------
1. Ahañce-machasaṁ, 2. Sāhuḷacīrena- machasaṁ. 3. Uddhaṁ virecanaṁ-machasaṁ 4. Vatthaṁ abhirūpaṁ - machasaṁ.[PTS.]
[BJT Page 304]
Upādiyiṁ, vedanaṁyeva upādiyamāno upādiyiṁ, saññaṁyeva upādiyamāno upādiyiṁ, saṅkhāreyeva upādiyamāno upādiyiṁ, viññāṇaṁyeva upādiyamāno upādiyiṁ. Tassa me upādānapaccayā bhavo, bhava paccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā [page 512] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī'ti.
Evaṁ pasanno ahaṁ bhoto gotamassa: pahoti me bhavaṁ gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imamhā āsanā anandho vuṭṭhaheyya'nti.
Tena hi tvaṁ māgandiya sappurise bhajeyyāsi, yato kho tvaṁ māgandiya sappurise bhajissasi, tato tvaṁ māgandiya saddhammaṁ sossasi. Yato kho tvaṁ māgandiya saddhammaṁ sossasi, tato tvaṁ māgandiya dhammānudhammaṁ paṭipajjissasi. Yato kho tvaṁ māgandiya dhammānudhammaṁ paṭipajjissasi, tato tvaṁ māgandiya sāmaṁyeva ñassasi, sāmaṁ dakkhisi.1 Ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti, tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hotī'ti.
Evaṁ vutte māgandiyo paribbājako bhagavantaṁ etadavoca: abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ, labheyyaṁ upasampada'nti.
Yo kho māgandiya aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalacemattatā viditāti.
Sapaca bhante aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ, cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti. Upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi. Catunnaṁ maṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyāti. [page 513]
--------------------------
1. Dakkhissasi-machasaṁ,sīmu.
[BJT Page 306]
Alattha kho māgandiyo paribbājako bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panāyasmā māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā māgandiyo arahataṁ ahosīti.
Māgandiyasuttaṁ pañcamaṁ1.
--------------------------
1.Māgandiya suttaṁ niṭṭhitaṁ - machasaṁ.
[BJT Page 308]
2.3.6.
Sandaka suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Tena kho pana samayena sandako paribbājako pilakkha guhāyaṁ paṭivasati mahatiyā paribbājakaparisāya saddhiṁ pañcamattehi paribbājakasatehi. Atha kho āyasmā ānando sāyanhasamayaṁ patisallānā vuṭṭhito bhikkhū āmantesi 'āyāmāvuso yena devakaṭasobbho1 tenupasaṅkamissāma guhādassanāyā'ti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṁ. Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṁ yena devakaṭasobbho tenupasaṅkami. Tena kho pana samayena sandako paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya2 anekavihitaṁ tiracchānakathaṁ kathentiyā. Seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakataṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ yānakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ3 sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ [page 514] itibhavābhavakathaṁ iti vā.
Addasā kho sandako paribbājako āyasmantaṁ ānandaṁ dūratova āgacchantaṁ. Disvāna sakaṁ parisaṁ saṇṭhapesi4 appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṁ samaṇassa gotamassa sāvako āgacchati samaṇo ānando. Yāvatā kho pana samaṇassa gotamassa sāvakā kosambiyaṁ paṭivasanti ayaṁ tesaṁ aññataro samaṇo ānando. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuṁ.
Atha kho āyasmā ānando yena sandako paribbājako tenupasaṅkami. Atha kho sandako paribbājako āyasmantaṁ ānandaṁ etadavoca: etu kho bhavaṁ ānando, svāgataṁ5 bhoto ānandassa cirassaṁ kho bhavaṁ ānando imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya,
------------------------
1. Devakatasobbho-sīmu,machasaṁ,syā 2. Uccāsaddāya mahāsaddāya-[PTS 3.] Purisakathaṁ - machasaṁ,syā,[PTS,]ūnaṁ 4:saṇṭhāpesi-machasaṁ 5. Sāgataṁ sīmu.
[BJT Page 310]
Nisīdatu bhavaṁ ānando, idamāsanaṁ paññattanti. Nisīdi kho āyasmā ānando paññatte āsane. Sandakopi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sandakaṁ paribbājakaṁ āyasmā ānando etadavoca: 'kāyanuttha sandaka etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti. Tiṭṭhatesā bho ānanda kathā, yāya mayaṁ etarahi kathāya sannisinnā. Nesā bhoto ānandassa kathā dullabhā bhavissati pacchāpi savaṇāya. Sādhu vata bhavantaṁyeva ānandaṁ paṭibhātu sake ācariyake dhammī kathā'ti. Tena hi sandaka suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī'ti. Evaṁ bhoti kho sandako paribbājako āyasmato ānandassa paccassosi. Āyasmā ānando etadavoca:
'Cattārome sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā1 na ārādheyya ñāyaṁ dhammaṁ kusala'nti.
Katame pana te bho ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā, yattha [page 515] viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā1 na ārādheyya ñāyaṁ dhammaṁ kusalanti:
Idha sandaka ekacco satthā evaṁvādī hoti evaṁdiṭṭhī: 'natthi dinnaṁ natthi yiṭṭhaṁ natthi hutaṁ natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko natthi ayaṁ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti, cātummahābhūtiko2 ayaṁ puriso yadā kālaṁ karoti paṭhavī paṭhavīkāyaṁ anupeti anupagacchati. Āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā purisā mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhassantāhutiyo dattupaññattaṁ yadidaṁ dānaṁ tesaṁ tucchaṁ musā vilāpo ye keci atthikavādaṁ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇā'ti. Tatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhī. 'Natthi dinnaṁ natthi yiṭṭhaṁ natthi hutaṁ natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko natthi ayaṁ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti, cātummahābhūtiko ayaṁ puriso, yadā kālaṁ karoti paṭhavī paṭhavīkāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati,
--------------------------
1. Vasanto ca- machasaṁ. Syā 2. Cātumahābhūtiko-machasaṁ.
[BJT Page 312]
Vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandi pañcamā purisā mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhassantāhutiyo, dattupaññattaṁ yadidaṁ dānaṁ, tesaṁ tucchaṁ musā vilāpo ye keci atthikavādaṁ vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti, vinassanti, na honti parammaraṇāti. Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, abbusitena1 me ettha vusitaṁ, ubhopi mayaṁ ettha samasamā sāmaññaṁ pattā, yo cāhaṁ na vadāmi: 'ubho kāyassa bhedā ucchijjissāma vinassissāma, na bhavissāma parammaraṇā'ti. Atirekaṁ kho panimassa bhoto satthuno naggiyaṁ muṇḍiyaṁ ukkuṭikappadhānaṁ kesamassulocanaṁ, yohaṁ puttasambādhasayanaṁ ajjhāvasanto kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṁ, sohaṁ kiñjānanto kiṁpassanto imasmiṁ satthari brahmacariyaṁ carissāmi, so abrahmacariyaṁ vāso aya'nti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ [page 516] na vaseyya, vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Punacaparaṁ sandaka idhekacco satthā evaṁvādī hoti evaṁdiṭṭhī: 'karato2 kārayato chindato chedāpayato pacato pācayato3 socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musābhaṇato, karato2 na karīyati pāpaṁ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ4 ekamaṁsapuñjaṁ5 kareyya, natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento6 natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento7 natthi tato nidānaṁ puññaṁ, natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamo'ti.
--------------------------
1. Avusitena-machasaṁ.[PTS 2.] Karoto-machasaṁ 3. Pacāpayato-machasaṁ. Syā 4. Ekaṁ maṁsakhalaṁ-machasaṁ.Syā 5. Ekaṁ puñjaṁ-machasaṁ.Syā 6. Pācāpentā-machasaṁ 7.Sajāpento-machasaṁ,syā.
[BJT Page 314]
Tatra sandaka viññū puriso iti paṭisañcikkhati: ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhī: 'karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripanthe tiṭṭhato paradāraṁ gacchato musābhaṇato karato na karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tato nidānaṁ pāpaṁ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento natthi tato nidānaṁ puññaṁ, natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamoti.
Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, abbusitena me ettha vusitaṁ. Ubhopi mayaṁ ettha samasamā sāmaññaṁ pattā yo cāhaṁ na vadāmi, 'ubhinnaṁ kurutaṁ na karīyati pāpa'nti. Atirekaṁ kho panimassa bhoto satthuno naggiyaṁ muṇḍiyaṁ ukkuṭikappadhānaṁ kesamassulocanaṁ, yohaṁ puttasambādhasayanaṁ ajjhāvasanto kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṁ. Sohaṁ kiñjānanto kiṁpassanto imasmiṁ satthari brahmacariyaṁ carissāmi, so 'abrahmacariyavāso ayanti' iti viditvā tasmā brahmacariyā nibbijja pakkamati.1 Ayaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto vā na ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Punacaparaṁ sandaka idhekacco satthā evaṁvādī hoti evaṁdiṭṭhī: natthi hetu natthi paccayo sattānaṁ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti. Natthi hetu natthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti. Natthi balaṁ natthi viriyaṁ natthi purisatthāmo [page 517] natthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṁ paṭisaṁvedentī'ti.
---------------------------
1.Nibbijjāpakkamati-sīmu.
[BJT Page 316]
Tatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṁ kho bhavaṁ satthā evaṁvādī evaṁdiṭṭhī: natthi hetu natthi paccayo sattānaṁ saṅkilesāya. Ahetu appaccayā sattā saṅkilissanti. Natthi hetu natthi paccayo sattānaṁ visuddhiyā. Ahetu appaccayā sattā visujjhanti. Natthi balaṁ natthi viriyaṁ natthi purisatthāmo natthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukhadukkhaṁ paṭisaṁvedentī'ti. Sace imassa bhoto satthuno saccaṁ vacanaṁ, akatena me ettha kataṁ, abbusitena me ettha vusitaṁ. Ubhopi mayaṁ ettha samasamā sāmaññaṁ pattā, yocāhaṁ na vadāmi, ubho ahetu appaccayā visujjhissāmā'ti. Atirekaṁ kho panimassa bhoto satthuno naggiyaṁ muṇḍiyaṁ ukkuṭikappadhānaṁ kesamassu locanaṁ. Yohaṁ puttasambādhasayanaṁ ajjhāvasanto kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṁ. Sohaṁ kiñjānanto kiṁpassanto imasmiṁ satthari brahmacariyaṁ carissāmi. So abrahmacariyavāso aya'nti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Punacaparaṁ sandaka idhekacco satthā evaṁvādī hoti evaṁdiṭṭhī: sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti na viparinamanti.1 Nāññamaññaṁ vyābādhenti. Nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyo kāyo sukhe dukkhe jīve sattime. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na viparinamanti1, nāññamaññaṁ vyābādenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā yepi tiṇhena satthena sīsaṁ chindati. Na koci kañci jīvitā voropeti. Sattannaṁ tveva kāyānamantarena satthaṁ vivaramanupatati.
-------------------------
1.Viparināmenti- machasaṁ.Syā.
[BJT Page 318]
Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhiñca satāni cha ca satāni. Pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate,1 ekūnapaññāsa paribbājakasate, ekūnapaññāsa [page 518] nāgāvāsasate, vīse indriyasate, tiṁse nirayasate, chattiṁsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhīgabbhā,2 satta devā, satta mānusā, satta pesācā,3 satta sarā, satta pavuṭā,4 satta papātā, satta papātasatāni, sattasupinā, sattasupinasatāni, cullāsītimahākappuno5 satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti. Tattha natthi imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa byantīkarissāmīti6. Hevaṁ natthi doṇamite sukhadukkhe, pariyantakaṭe saṁsāre, natthi hāyanavaḍḍhane, natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evamevaṁ bāle vā paṇḍite vā sandhāvitvā saṁsaritvā dukkhassantaṁ karissantīti.
Tatra sandaka viññū puriso iti paṭisañcikkhati: ayaṁ kho bhavaṁ satthā evaṁvādī evandiṭṭhī: sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na viparinamanti, nāññamaññaṁ vyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve sattime. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na viparinamanti, nāññamaññaṁ vyābādhenti. Nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā yopi tiṇhena satthena sīsaṁ chindati, na koci kañci jīvitā voropeti, sattannaṁ yeva kāyānamantarena satthaṁ vivaramanupatati.
Cuddasa kho panimāni yoni pamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa ājīvasate1 ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indirayasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta nigaṇṭhīgabbhā sattadevā sattamānusā sattapesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca
---------------------------
1. Ājīvakasate-sīmu, machasaṁ 2. Niganthagabbhā-syā 3. Pisācā-machasaṁ,syā
4. Pamuṭā-sīmu. 5. Mahākappino-machasaṁ,sya 6.Byantiṅkarissāmītimachasaṁ.
[BJT Page 320]
Paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti. Tattha natthi imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā phussa phussa vyantīkarissāmīti. Hevaṁ natthi doṇamite sukhadukkhe, pariyantakaṭe saṁsāre, natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti. Evamevaṁ bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassannaṁ karissantī'ti.
Sace imassa bhoto satthuno sacchaṁ vacanaṁ, akatena me ettha kataṁ abbusitena me ettha vusitaṁ. Ubhopi mayaṁ ettha samasamā sāmaññaṁ pattā, yo cāhaṁ na vadāmi: ubho sandhāvitvā saṁsaritvā dukkhassantaṁ karissāmā'ti. Atirekaṁ kho panimassa bhoto satthuno naggiyaṁ muṇḍiyaṁ ukkuṭikappadhānaṁ kesamassulocanaṁ, yohaṁ puttasambādhasayanaṁ1 ajjhāvasanto kāsikacandanaṁ paccanubhonto mālāgandhavilepanaṁ dhārento jātarūparajataṁ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṁ. Sohaṁ kiñjānanto kiṁpassanto imasmiṁ satthari brahmacariyaṁ carissāmi. So abrahmacariyavāso ayanti iti viditvā tasmā brahmacariyā nibbijja pakkamati ayaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ. Ime kho te sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā [page 519] yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalanti.
Acchariyaṁ bho ānanda, abbhutaṁ bho ānanda, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā vasamānā abrahmacariyavāsāti akkhātā yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalanti.
Katamāni pana tāni bho ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalanti:
---------------------------
1.Vasanaṁ-sīmu, machasaṁ.
[BJT Page 322]
Idha sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti. So suññampi agāraṁ pavisati, piṇḍampi na labhati, kukkuropi ḍasati,1 caṇḍenapi hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goṇena samāgacchati, itthiyāpi purisassapi nāmampi gottampi pucchati, gāmassapi nigamassapi nāmampi maggampi pucchati, so kimidanti puṭṭho samāno suññaṁ me agāraṁ pavisitabbaṁ ahosi, tena pāvisiṁ. Piṇḍaṁ me aladdhabbaṁ ahosi, tena nālatthaṁ. Kukkurena ḍasitabbaṁ ahosi, tenamhi daṭṭho. Caṇḍena hatthinā samāgantabbaṁ ahosi, tena samāgamaṁ.2 Caṇḍena assena samāgantabbaṁ ahosi, tena samāgamaṁ. Caṇḍena goṇena samāgantabbaṁ ahosi, tena samāgamaṁ. Itthiyāpi purisassapi nāmampi gottampi pucchitabbaṁ ahosi, tena pucchiṁ. Gāmassapi nigamassapi nāmampi maggampi pucchitabbaṁ ahosi, tenāpucchinti. Tatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṁ kho bhavaṁ satthā sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitanti. So suññampi agāraṁ pavisati, piṇḍampi na labhati, kukkuropi ḍasati,1 caṇḍenapi hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goṇena samāgacchati, itthiyāpi purisassapi nāmampi gottampi pucchati, gāmassapi nigamassapi nāmampi maggampi pucchati, so kimidanti puṭṭho samāno suññaṁ me agāraṁ pavisitabbaṁ ahosi, tena pāvisiṁ. Piṇḍaṁ me aladdhabbaṁ ahosi, tena nālatthaṁ. Kukkurena ḍasitabbaṁ ahosi, tenamhi daṭṭho. Caṇḍena hatthinā samāgantabbaṁ ahosi, tena samāgamaṁ.2 Caṇḍena assena samāgantabbaṁ ahosi, tena samāgamaṁ. Caṇḍena goṇena samāgantabbaṁ ahosi, tena samāgamaṁ. Itthiyāpi purisassapi nāmampi gottampi pucchitabbaṁ ahosi, tena pucchiṁ. Gāmassapi nigamassapi nāmampi maggampi pucchitabbaṁ ahosi, tenāpucchinti. So anassāsikaṁ idaṁ brahmacariyanti, iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ, [page 520] yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Puna ca paraṁ sandaka idhekacco satthā anussaviko hoti anussavasacco. So anussavena itihitiha paramparāya piṭakasampadāya dhammaṁ deseti. Anussavikassa kho pana sandaka satthuno anussavasaccassa sussutampi hoti, dussutampi hoti. Tathāpi hoti. Aññathāpi hoti. Yatra sandaka viññū puriso iti paṭisañcikkhati: 'ayaṁ kho bhavaṁ satthā anussaviko anussavasacco. So anussavena itihitiha paramparāya piṭakasampadāya dhammaṁ deseti. Anussavikassa kho pana satthuno anussavasaccassa sussutampi hoti, dussutampi hoti, tathāpi hoti, aññathāpi hoti. So anassāsikaṁ idaṁ brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ.:
Puna ca paraṁ sandaka idhekacco satthā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ dhammaṁ deseti. Takkissa kho pana sandaka satthuno vīmaṁsissa sutakkitampi hoti, duttakkitampi hoti, tathāpi hoti, aññathāpi hoti. Tatra sandaka viññū puriso iti paṭisañcikkhati: ayaṁ kho bhavaṁ satthā takkī vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ dhammaṁ deseti. Takkissa kho pana satthuno vīmaṁsissa sutakkitampi hoti, duttakkitampi hoti, tathāpi hoti, aññathāpi hoti. So anassāsikaṁ idaṁ brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya. Vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
--------------------------
1.Ḍaṁsati-machasaṁ 2.Samāgamiṁ-machasaṁ.
[BJT Page 324]
Puna ca paraṁ sandaka idhekacco satthā mando hoti momūho. So mandattā momūhattā tathā tathā1 pañhaṁ [page 521] puṭṭho samāno vācā vikkhepaṁ āpajjati amarāvikkhepaṁ, evampi2 me no, tathāpi3 me no, aññathāpi4 me no, notipi me no, no notipi me noti. Tatra sandaka viññū puriso iti paṭisañcikkhati. Ayaṁ kho bhavaṁ satthā mando momūho, so mandattā momūhattā tathā tathā pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ. Evampi2 me no, tathāpi3 me no, aññathāpi4 me no, notipi me no, no no tipi me noti. So anassāsikaṁ idaṁ brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaṁ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṁ anassāsikaṁ brahmacariyaṁ akkhātaṁ, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Imāni kho sandaka tena bhagavatā jānatā passatā arahatā sammā sambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalanti.
Acchariyaṁ bho ānanda abbhutaṁ bho ānanda, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāneva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni. Yattha viññū puriso sasakkaṁ brahmacariyaṁ na vaseyya, vasanto vā nārādheyya ñāyaṁ dhammaṁ kusalaṁ. Yo pana so bho ānanda satthā kiṁvādī kimakkhāyī yattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalanti.
Idha sandaka tathāgato loke uppajjati 'arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti: ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti. Gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṁsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati.
Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati sotindriyaṁ, sotindriye saṁvaraṁ āpajjati.
Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjati.
Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati jivhindriyaṁ, jivhindriye saṁvaraṁ āpajjati.
Kāyena phoṭṭhabbaṁ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjati.
Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvaraṁ paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati. Araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodeti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṁ parisodheti, uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītikhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho5 sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ6 adhigacchati. Tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalaṁ
------------------------
1. Tattha tattha- machasaṁ 2. Evantipi-machasaṁ.Syā 3. Tathātipi-machasaṁ.Syā 4. Aññathātipi-machasaṁ.Syā 5.Kho pana-syā 6. Uḷāravisesaṁ-machasaṁ.
[BJT Page 326]
Puna ca paraṁ sandaka bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ1 adhigacchati. Tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Puna ca paraṁ sandaka bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati. Tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
Puna ca paraṁ sandaka bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ1 adhigacchati. [page 522] tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Yasmiṁ kho sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati. Tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yasmiṁ kho sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati. Tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalaṁ.
--------------------------
1. Uḷāravisesaṁ-machasaṁ.
[BJT Page 328]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Yasmiṁ kho sandaka satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati. Tattha viññū puriso sasakkaṁ brahmacariyaṁ vaseyya, vasanto vā ārādheyya ñāyaṁ dhammaṁ kusalanti.
Yo pana so bho ānanda bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Paribhuñjeyya [page 523] so kāmeti.
Yo so sandaka bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so pañcaṭhānāni ajjhācarituṁ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ, abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādātuṁ, abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ patisevetuṁ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe agāriyabhūto. Yo so sandaka bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni pañcaṭhānāni ajjhācaritu'nti.
Yo pana so bho ānanda bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhitaṁ: 'khīṇā me āsavā'ti.
Tena hi sandaka upamante karissāmi, upamāyapidhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi sandaka purisassa hatthapādā chinnā, tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ chinnā va hatthapādā. Api ca kho pana taṁ paccavekkhamāno jānāti: chinnā me hatthapādāti. Evameva kho sandaka yo so bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ khīṇāva āsavā. Api ca kho naṁ paccavekkhamāno jānāti: khīṇā me āsavāti.
[BJT Page 330]
Kīva bahukā pana bho ānanda imasmiṁ dhammavinaye niyyātāroti. 'Na kho sandaka ekaṁ yeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho hiyyova ye imasmiṁ dhammavinaye niyyātāro'ti. Acchariyaṁ bho ānanda, abbhutaṁ bho ānanda, na ca nāma sadhammokkaṁsanā bhavissati na paradhammāvasādanā1 āyatane ca dhammadesanā. Tāva [page 524] bahukā ca niyyātāro paññāyissanti. Ime panā'jīvakā puttamatāya puttā. Attānañceva ukkaṁsenti, pare ca vambhenti. Tayo ceva niyyātāro paññāpenti. Seyyathīdaṁ: 'nandaṁ vacchaṁ, kisaṁ saṅkiccaṁ, makkhaligosāla'nti.
Atha kho sandako paribbājako sakaṁ parisaṁ āmantesi: 'carantu bhonto samaṇe gotame brahmacariyavāso, nadāni sukaraṁ amhehi lābhasakkārasiloke pariccajitu'nti. Itihidaṁ sandako paribbājako sakaṁ parisaṁ uyyojesi bhagavati brahmacariyeti.
Sandakasuttaṁ chaṭṭhaṁ.