Majjhima Nikāya
Volume I
Suttas 1-76
The Sri Lanka Buddha Jayanti Tripitaka Series Pali text
Public Domain
Namo tassa Bhagavato arahato Sammāsambuddhassa
NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.
ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.
Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.
Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
1.Mūlapariyāyavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.
1.1.
Mūlapariyāyasuttaɱ
1. Evaɱ me1 sutaɱ ekaɱ samayaɱ bhagavā ukkaṭṭhāyaɱ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca.
2. Sabbadhammamūlapariyāyaɱ vo bhikkhave desessāmi2. Taɱ suṇātha. Sādhukaɱ manasi karotha. Bhāsissāmī'ti. Evaɱ bhante'ti3 kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca.
(1)
3. Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī4 ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī4 sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviɱ paṭhavito5 sañjānāti. Paṭhaviɱ paṭhavito5 saññatvā paṭhaviɱ maññati paṭhaviyā maññati paṭhavito maññati paṭhaviɱ me'ti6 maññati. Paṭhaviɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ 7 tassā'ti vadāmi.(1)
--------------------
1. Evamme syā,[PTS], sī.1,Sī.2
2. Desissāmi syā
3. Evambhanteti syā, [PTS], sī.1,Sī.2
4. Adassāvī sī.1
5. Pathaviɱ pathavito machasaɱ
6. Paṭhavimmeti syā,[PTS], sī.1,Sī.2
7. Apariññāṇaɱ sī.1
[Note] apariññātaɱ [as the past participle passive form is preferably the better]
[Reading, taking] assa ( [which goes along with it as the genitive of agent.] Karaṇatthe
Sāmivacanaɱ [Ed.])
[BJT Page 004]
4. Āpaɱ āpato sañjānāti. Āpaɱ āpato saññatvā āpaɱ maññati āpasmiɱ maññati āpato maññati āpaɱ me'ti maññati. Āpaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ 1 tassā'ti vadāmi.(2)
5. Tejaɱ tejato sañjānāti. Tejaɱ tejato saññatvā tejaɱ maññati tejasmiɱ maññati tejato maññati tejaɱ me'ti maññati. Tejaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ1 tassā'ti vadāmi.(3)
6. Vāyaɱ vāyato sañjānāti. Vāyaɱ vāyato saññatvā vāyaɱ maññati vāyasmiɱ maññati vāyato maññati vāyaɱ me'ti maññati. Vāyaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ1 [page 002] tassā'ti vadāmi.(4)
7. Bhūte bhūtato sañjānāti. Bhūte bhūtato saññatvā bhūte maññati bhūtesu maññati bhūtato maññati bhūte me'ti maññati. Bhūte abhinandati. Taɱ kissa hetu? Apariññātaɱ 1 tassā'ti vadāmi.(5)
8. Deve devato sañjānāti. Deve devato saññatvā deve maññati devesu maññati devato maññati deve me'ti maññati. Deve abhinandati. Taɱ kissa hetu? Apariññātaɱ1 tassā'ti vadāmi.(6)
9. Pajāpatiɱ pajāpatito sañjānāti. Pajāpatiɱ pajāpatito saññatvā pajāpatiɱ maññati pajāpatismiɱ maññati pajāpatito maññati pajāpatiɱ me'ti maññati. Pajāpatiɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ1 tassā'ti vadāmi.(7)
10. Brahmaɱ brahmato sañjānāti. Brahmaɱ brahmato saññatvā brahmaɱ maññati. Brahmani2 maññati. Brahmato maññati. Brahmaɱ me'ti maññati. Brahmaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ1 tassā'ti vadāmi.(8)
-------------------
1.Apariññāṇaɱ sī.1
2.Brahmasmiɱ machasaɱ.
[BJT Page 006]
11. Ābhassare ābhassarato sañjānāti. Ābhassare ābhassarato saññatvā ābhassare maññati ābhassaresu maññati ābhassarato maññati ābhassare me'ti maññati. Ābhassare abhinandati. Taɱ kissa hetu? Apariññātaɱ1 tassā'ti vadāmi.(9)
12. Subhakiṇṇe2 subhakiṇṇato3 sañjānāti. Subhakiṇṇe subhakiṇṇato saññatvā subhakiṇṇe maññati subhakiṇṇesu maññati subhakiṇṇato maññati subhakiṇṇe me'ti maññati. Subhakiṇṇe abhinandati. Taɱ kissa hetu. Apariññātaɱ tassā'ti vadāmi.(10)
13. Vehapphale vehapphalato sañjānāti. Vehapphale vehapphalato saññatvā vehapphale maññati vehapphalesu maññati vehapphalato maññati vehapphale me'ti maññati. Vehapphale abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(11)
14. Abhibhuɱ abhibhuto4 sañjānāti. Abhibhuɱ abhibhuto saññatvā abhibhuɱ maññati abhibhusmiɱ maññati abhibhuto maññati abhibhuɱ me'ti maññati. Abhibhuɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(12)
15. Ākāsānañcāyatanaɱ ākāsānañcāyatanato sañjānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaɱ maññati. Ākāsānañcāyatanasmiɱ maññati. Ākāsānañcāyatanato maññati. Ākāsānañcāyatanaɱ me'ti maññati. Ākāsānañcāyatanaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(13)
16. Viññāṇañcāyatanaɱ viññāṇañcāyatanato sañjānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato saññatvā [page 003] viññāṇañcāyatanaɱ maññati. Viññāṇañcāyatanasmiɱ maññati. Viññāṇañcāyatanato maññati. Viññāṇañcāyatanaɱ me' ti maññati. Viññāṇañcāyatanaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(14)
--------------------
1.Apariññāṇaɱ sī.1
2.Subhakiṇhe machasaɱ, syā, sī,1, sī.2.A.
3.Subhakiṇhato machasaɱ, syā, sī.1, Sī.2
4.[Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.] Abhibhuto [from] ma [and] sī
[BJT Page 008]
17. Ākiñcaññāyatanaɱ ākiñcaññāyatanato sañjānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaɱ maññati. Ākiñcaññāyatanasmiɱ maññati. Ākiñcaññāyatanato maññati. Ākiñcaññāyatanaɱ me'ti maññati. Ākiñcaññāyatanaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(15)
18. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato sañjānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaɱ maññati. Nevasaññānāsaññāyatanasmiɱ maññati. Nevasaññānāsaññāyatanato maññati. Nevasaññānāsaññāyatanaɱ me'ti maññati. Nevasaññānāsaññāyatanaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(16)
19. Diṭṭhaɱ diṭṭhato sañjānāti. Diṭṭhaɱ diṭṭhato saññatvā diṭṭhaɱ maññati. Diṭṭhasmiɱ maññati. Diṭṭhato maññati. Diṭṭhaɱ me'ti maññati. Diṭṭhaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(17)
20. Sutaɱ sutato sañjānāti. Sutaɱ sutato saññatvā sutaɱ maññati. Sutasmiɱ maññati. Sutato maññati. Sutaɱ me'ti maññati. Sutaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(18)
21. Mutaɱ mutato sañjānāti. Mutaɱ mutato saññatvā mutaɱ maññati. Mutasmiɱ maññati. Mutato maññati. Mutaɱ me'ti maññati. Mutaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(19)
22. Viññātaɱ viññātato sañjānāti. Viññātaɱ viññātato saññatvā viññātaɱ maññati. Viññātasmiɱ maññati. Viññātato maññati. Viññātaɱ me'ti maññati. Viññātaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(20)
[BJT Page 010]
23. Ekattaɱ ekattato sañjānāti. Ekattaɱ ekattato saññatvā ekattaɱ maññati. Ekattasmiɱ maññati. Ekattato maññati. Ekattaɱ me'ti maññati. Ekattaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(21)
24. Nānattaɱ nānattato sañjānāti. Nānattaɱ nānattato saññatvā nānattaɱ maññati. Nānattasmiɱ maññati. Nānattato maññati. Nānattaɱ me'ti maññati. Nānattaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(22)
25. Sabbaɱ sabbato sañjānāti. Sabbaɱ sabbato saññatvā sabbaɱ maññati. Sabbasmiɱ [page 004] maññati. Sabbato maññati. Sabbaɱ me'ti maññati. Sabbaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi (23)
26. Nibbānaɱ nibbānato sañjānāti. Nibbānaɱ nibbānato saññatvā nibbānaɱ maññati. Nibbānasmiɱ maññati. Nibbānato maññati. Nibbānaɱ me'ti maññati. Nibbānaɱ abhinandati. Taɱ kissa hetu? Apariññātaɱ tassā'ti vadāmi.(24)
(Assutavantaputhujjanaha vaseni paṭhamakabhūmi 1 paricchedi2)*
(2)
27. Yopi so bhikkhave bhikkhu sekho3 appattamānaso anuttaraɱ yogakkhemaɱ patthayamāno viharati, sopi paṭhaviɱ paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya4 paṭhaviɱ māmaññi5. Paṭhaviyā māmaññi. Paṭhavito māmaññi. Paṭhaviɱ me'ti māmaññi. Paṭhaviɱ mābhinandi.6. Taɱ kissa hetu? Pariññeyyaɱ7 tassā'ti vadāmi.
--------------------
1. Puthujjanavasena paṭhamanayabhūmi, machasaɱ. Syā. Puthujjanahavaseni paṭhamakabhūmi sī.1
2. Paricchedo syā. Paricchedo niṭṭhitoti, machasaɱ.
3. Sekkho machasaɱ.
4. Abhiññatvā sī.1.
5. Vā maññati, sī.1.
6. Vā abhinandati, sī.1. Mābhinandati, machasaɱ.
7. Apariññeyyaɱ, sī.1. Sī.2.
* Imasmiɱ pāṭhe ceva īdisesu aññesu pāṭhesu ca vessagirisilālipiādisu dissamānehi porāṇikasīhalapadehi sadisāni padāni dissante. Tasmā ete pāṭhā laṅkāyaɱ porāṇikehi sīhalakattherehi nikkhittāti anumātuɱ sakkā.
[BJT Page 012]
28. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ māmaññi. Āpasmiɱ māmaññi. Āpato māmaññi. Āpaɱ me'ti māmaññi. Āpaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejaɱ māmaññi. Tejasmiɱ māmaññi. Tejato māmaññi. Tejaɱ me'ti māmaññi. Tejaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ māmaññi. Vāyasmiɱ māmaññi. Vāyato māmaññi. Vāyaɱ me'ti māmaññi. Vāyaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte māmaññi. Bhūtesu māmaññi. Bhūtato māmaññi. Bhūte me'ti māmaññi. Bhūte mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve māmaññi. Devesu māmaññi. Devato māmaññi. Deve me'ti māmaññi. Deve mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ māmaññi. Pajāpatismiɱ māmaññi. Pajāpatito māmaññi. Pajāpatiɱ me'ti māmaññi. Pajāpatiɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ māmaññi. Brahmani māmaññi. Brahmato māmaññi. Brahmaɱ me'ti māmaññi. Brahmaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare māmaññi. Ābhassaresu māmaññi. Ābhassarato māmaññi. Ābhassare me'ti māmaññi. Ābhassare mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe māmaññi. Subhakiṇṇesu māmaññi. Subhakiṇṇato māmaññi. Subhakiṇṇe me'ti māmaññi. Subhakiṇṇe mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale māmaññi. Vehapphalesu māmaññi. Vehapphalato māmaññi. Vehapphale me'ti māmaññi. Vehapphale mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Abhibhuɱ abhibhuto abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ māmaññi. Abhibhusmiɱ māmaññi. Abhibhuto māmaññi. Abhibhuɱ me'ti māmaññi. Abhibhuɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ māmaññi. Ākāsānañcāyatanasmiɱ māmaññi. Ākāsānañcāyatanato māmaññi. Ākāsānañcāyatanaɱ me'ti māmaññi. Ākāsānañcāyatanaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ māmaññi. Viññāṇañcāyatanasmiɱ māmaññi. Viññāṇañcāyatanato māmaññi. Viññāṇañcāyatanaɱ me'ti māmaññi. Viññāṇañcāyatanaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ māmaññi. Ākiñcaññāyatanasmiɱ māmaññi. Ākiñcaññāyatanato māmaññi. Ākiñcaññāyatanaɱ me'ti māmaññi. Ākiñcaññāyatanaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ māmaññi. Nevasaññānāsaññāyatanasmiɱ māmaññi. Nevasaññānāsaññāyatanato māmaññi. Nevasaññānāsaññāyatanaɱ me'ti māmaññi. Nevasaññānāsaññāyatanaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ māmaññi. Diṭṭhasmiɱ māmaññi. Diṭṭhato māmaññi. Diṭṭhaɱ me'ti māmaññi. Diṭṭhaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ māmaññi. Sutasmiɱ māmaññi. Sutato māmaññi. Sutaɱ me'ti māmaññi. Sutaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ māmaññi. Mutasmiɱ māmaññi. Mutato māmaññi. Mutaɱ me'ti māmaññi. Mutaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ māmaññi. Viññātasmiɱ māmaññi. Viññātato māmaññi. Viññātaɱ me'ti māmaññi. Viññātaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ māmaññi. Ekattasmiɱ māmaññi. Ekattato māmaññi. Ekattaɱ me'ti māmaññi. Ekattaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ māmaññi. Sabbasmiɱ māmaññi. Sabbato māmaññi. Sabbaɱ me'ti māmaññi. Sabbaɱ mābhinandi. Taɱ kissa hetu? Pariññeyyaɱ tassā'ti vadāmi.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ māmaññi1. Nibbānato māmaññi. Nibbānaɱ me'ti māmaññi. Nibbānaɱ mābhinandi2. Taɱ kissa hetu? Pariññeyyaɱ 3 tassā'ti vadāmi.
(Sekhaha4 vivaṭṭavaseni dutiyakabhūmi5 paricchedi6)
(3)
29. Yo'pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññā vimutto so'pi paṭhaviɱ paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati. Paṭhaviyā na maññati. Paṭhavito na maññati. Paṭhaviɱ me'ti na maññati. Paṭhaviɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
30. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ na maññati. Āpasmiɱ na maññati. Āpato na maññati. Āpaɱ me'ti na maññati. Āpaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejaɱ na maññati. Tejasmiɱ na maññati. Tejato na maññati. Tejaɱ me'ti na maññati. Tejaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā 'ti vadāmi.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ na maññati. Vāyasmiɱ na maññati. Vāyato na maññati. Vāyaɱ me'ti na maññati. Vāyaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati. Bhūtesu na maññati. Bhūtato na maññati. Bhūte me'ti na maññati. Bhūte nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati. Devesu na maññati. Devato na maññati. Deve me'ti na maññati. Deve nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ na maññati. Pajāpatismiɱ na maññati. Pajāpatito na maññati. Pajāpatiɱ me'ti na maññati. Pajāpatiɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ na maññati. Brahmato na maññati. Brahmani na maññati. Brahmaɱ me'ti na maññati. Brahmaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati. Ābhassaresu na maññati. Ābhassarato na maññati. Ābhassare me'ti na maññati. Ābhassare nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati. Subhakiṇṇato na maññati. Subhakiṇṇesu na maññati. Subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati. Vehapphalesu na maññati. Vehapphalato na maññati. Vehapphale me'ti na maññati. Vehapphale nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Abhibhuɱ abhibhuto abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ na maññati. Abhibhusmiɱ na maññati. Abhibhuto na maññati. Abhibhuɱ me'ti na maññati. Abhibhuɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ na maññati. Ākāsānañcāyatanasmiɱ na maññati. Ākāsānañcāyatanato na maññati. Ākāsānañcāyatanaɱ me'ti na maññati. Ākāsānañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ na maññati. Viññāṇañcāyatanasmiɱ na maññati. Viññāṇañcāyatanato na maññati. Viññāṇañcāyatanaɱ me'ti na maññati. Viññāṇañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ na maññati. Ākiñcaññāyatanasmiɱ na maññati. Ākiñcaññāyatanato na maññati. Ākiñcaññāyatanaɱ me'ti na maññati. Ākiñcaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ na maññati. Nevasaññānāsaññāyatanasmiɱ na maññati. Nevasaññānāsaññāyatanato na maññati. Nevasaññānāsaññāyatanaɱ me'ti na maññati. Nevasaññānāsaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ na maññati. Diṭṭhasmiɱ na maññati. Diṭṭhato na maññati. Diṭṭhaɱ me'ti na maññati. Diṭṭhaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ na maññati. Sutasmiɱ na maññati. Sutato na maññati. Sutaɱ me'ti na maññati. Sutaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ na maññati. Mutasmiɱ na maññati. Mutato na maññati. Mutaɱ me'ti na maññati. Mutaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ na maññati. Viññātasmiɱ na maññati. Viññātato na maññati. Viññātaɱ me'ti na maññati. Viññātaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ na maññati. Ekattasmiɱ na maññati. Ekattato na maññati. Ekattaɱ me'ti na maññati. Ekattaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ na maññati. Sabbasmiɱ na maññati. Sabbato na maññati. Sabbaɱ me'ti na maññati. Sabbaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati. Nibbānasmiɱ na maññati. Nibbānato na maññati. Nibbānaɱ me'ti na maññati. Nibbānaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ tassā'ti vadāmi.
(Khīṇāsavaha* paṭhamakanaye tatiyakabhūmi7 paricchedi)
---------------------
1. Vā maññati sī.1.
2. Vā + abhinandati sī.1, + Mābhinandati machasaɱ
3. Apariññeyyaɱ sī.1,Sī.11
4. Sekhaha= sekhassa
5. Sekhavasena dutiyanayabhūmi machasaɱ, syā. Sekhāha vivaṭṭavaseni dutiyakaɱ
Bhūmi sī.1
6. Paricchedo syā. Paricchedo niṭṭhito machasaɱ
7. Khīṇāsavavasena tatiyanayabhūmi machasaɱ, syā. Khīṇāsavāhapaṭhamakanaye
Tatiyakabhūmi sī.1 *Khīṇāsavaha=khīṇāsavassa
8. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.]
Abhibhuto [from] ma [and] sī
[BJT Page 014 ]
31. Yo'pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññā vimutto so'pi paṭhaviɱ [page 005] paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviɱ me'ti na maññati. Paṭhaviɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
32. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ na maññati āpasmiɱ na maññati āpato na maññati āpaɱ me'ti na maññati. Āpaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejasmiɱ na maññati tejato na maññati tejaɱ me'ti na maññati. Tejaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ na maññati vāyasmiɱ na maññati vāyato na maññati vāyaɱ me'ti na maññati. Vāyaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Deve devato abhijānāti, deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ na maññati pajāpatismiɱ na maññati pajāpatito na maññati pajāpatiɱ me'ti na maññati. Pajāpatiɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ na maññati brahmato na maññati brahmani na maññati brahmaɱ me'ti na maññati. Brahmaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Abhibhuɱ abhibhuto abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ na maññati abhibhusmiɱ na maññati abhibhuto na maññati abhibhuɱ me'ti na maññati. Abhibhuɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ na maññati ākāsānañcāyatanasmiɱ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaɱ me'ti na maññati. Ākāsānañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ na maññati viññāṇañcāyatanasmiɱ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaɱ me'ti na maññati. Viññāṇañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti, ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ na maññati ākiñcaññāyatanasmiɱ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaɱ me'ti na maññati. Ākiñcaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ na maññati nevasaññānāsaññāyatanasmiɱ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaɱ me'ti na maññati. Nevasaññānāsaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ na maññati diṭṭhasmiɱ na maññati diṭṭhato na maññati diṭṭhaɱ me'ti na maññati. Diṭṭhaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ na maññati sutasmiɱ na maññati sutato na maññati sutaɱ me'ti na maññati. Sutaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ na maññati mutasmiɱ na maññati mutato na maññati mutaɱ me'ti na maññati. Mutaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ na maññati viññātasmiɱ na maññati viññātato na maññati viññātaɱ me'ti na maññati. Viññātaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ na maññati ekattasmiɱ na maññati ekattato na maññati ekattaɱ me'ti na maññati. Ekattaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ na maññati sabbasmiɱ na maññati sabbato na maññati sabbaɱ me'ti na maññati. Sabbaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati nibbānasmiɱ na maññati nibbānato na maññati nibbānaɱ me'ti na maññati. Nibbānaɱ nābhinandati. Taɱ kissa hetu? Khayā rāgassa vītarāgattā.
( Khīṇāsavaha dutiyakanaye cataravanaka*bhūmi2 paricchedi2)
(5)
33. Yo'pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññā vimutto so'pi paṭhaviɱ paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviɱ me'ti na maññati. Paṭhaviɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
34. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ na maññati āpasmiɱ na maññati āpato na maññati āpaɱ me'ti na maññati. Āpaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejaɱ na maññati tejasmiɱ na maññati tejato na maññati tejaɱ me'ti na maññati. Tejaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ na maññati vāyasmiɱ na maññati vāyato na maññati vāyaɱ me'ti na maññati. Vāyaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ na maññati pajāpatismiɱ na maññati pajāpatito na maññati pajāpatiɱ me'ti na maññati. Pajāpatiɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ na maññati brahmato na maññati brahmani na maññati brahmaɱ me'ti na maññati. Brahmaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Abhibhuɱ abhibhuto abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ na maññati abhibhusmiɱ na maññati abhibhuto na maññati abhibhuɱ me'ti na maññati. Abhibhuɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ na maññati ākāsānañcāyatanasmiɱ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaɱ me'ti na maññati. Ākāsānañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ na maññati viññāṇañcāyatanasmiɱ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaɱ me'ti na maññati. Viññāṇañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ na maññati ākiñcaññāyatanasmiɱ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaɱ me'ti na maññati. Ākiñcaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ na maññati nevasaññānāsaññāyatanasmiɱ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaɱ me'ti na maññati. Nevasaññānāsaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ na maññati diṭṭhasmiɱ na maññati diṭṭhato na maññati diṭṭhaɱ me'ti na maññati. Diṭṭhaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ na maññati sutasmiɱ na maññati sutato na maññati sutaɱ me'ti na maññati. Sutaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ na maññati mutasmiɱ na maññati mutato na maññati mutaɱ me'ti na maññati. Mutaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ na maññati viññātasmiɱ na maññati viññātato na maññati viññātaɱ me'ti na maññati. Viññātaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ na maññati ekattasmiɱ na maññati ekattato na maññati ekattaɱ me'ti na maññati. Ekattaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ na maññati sabbasmiɱ na maññati sabbato na maññati sabbaɱ me'ti na maññati. Sabbaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati nibbānasmiɱ na maññati nibbānato na maññati nibbānaɱ me'ti na maññati. Nibbānaɱ nābhinandati. Taɱ kissa hetu? Khayā dosassa vītadosattā.
(Khīṇāsavaha tatiyakanaye pañcakavanaka* bhūmi3 paricchedi2 )
---------------------
1. Khiṇāsavavasena catutthanayabhūmi machasaɱ, syā
2. Paricchedo syā. Paricchedo niṭṭhito machasaɱ
3. Khīṇāsavavasena pañcamanaya bhūmi machasaɱ, syā * 'cattāravānaka, pañcavānaka,
Iti 'avānaka' 'saddo sabbesu paṭipotthakesu dissati. Tathāpi purātana sīhalasilālipisu 'doavanaka sisaɱ 4. 221, Tiṇavanaka sisaɱ 3. 177, Cataravanaka sisaɱ 5. 85, Iccādisu 'avanaka, saddova āgato.
4. Eda. Abhibhūto [PTS]. [Nld also reads] abhibhūto [but records as var. Lect.]
Abhibhuto [from] ma [and] sī
[BJT Page 016]
35. Yo'pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaɱyojano sammadaññā vimutto so'pi paṭhaviɱ paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviɱ me'ti na maññati. Paṭhaviɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
36. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ na maññati āpasmiɱ na maññati āpato na maññati āpaɱ me'ti na maññati. Āpaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejaɱ na maññati tejasmiɱ na maññati tejato na maññati tejaɱ me'ti na maññati. Tejaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ na maññati vāyasmiɱ na maññati vāyato na maññati vāyaɱ me'ti na maññati. Vāyaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ na maññati pajāpatismiɱ na maññati pajāpatito na maññati pajāpatiɱ me'ti na maññati. Pajāpatiɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ na maññati brahmato na maññati brahmani na maññati brahmaɱ me'ti na maññati. Brahmaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Abhibhuɱ abhibhuto7 abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ na maññati abhibhusmiɱ na maññati abhibhuto na maññati abhibhuɱ me'ti na maññati. Abhibhuɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ na maññati ākāsānañcāyatanasmiɱ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaɱ me'ti na maññati. Ākāsānañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ na maññati viññāṇañcāyatanasmiɱ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaɱ me'ti na maññati. Viññāṇañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ na maññati ākiñcaññāyatanasmiɱ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaɱ me'ti na maññati. Ākiñcaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ na maññati nevasaññānāsaññāyatanasmiɱ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaɱ me'ti na maññati. Nevasaññānāsaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ na maññati diṭṭhasmiɱ na maññati diṭṭhato na maññati diṭṭhaɱ me'ti na maññati. Diṭṭhaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ na maññati sutasmiɱ na maññati sutato na maññati sutaɱ me'ti na maññati. Sutaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ na maññati mutasmiɱ na maññati mutato na maññati mutaɱ me'ti na maññati. Mutaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ na maññati viññātasmiɱ na maññati viññātato na maññati viññātaɱ me'ti na maññati. Viññātaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ na maññati ekattasmiɱ na maññati ekattato na maññati ekattaɱ me'ti na maññati. Ekattaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ na maññati sabbasmiɱ na maññati sabbato na maññati sabbaɱ me'ti na maññati. Sabbaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati nibbānasmiɱ na maññati nibbānato na maññati nibbānaɱ me'ti na maññati. Nibbānaɱ nābhinandati. Taɱ kissa hetu? Khayā mohassa vītamohattā.
(Khīṇāsavaha catutthakanaye javanaka1 bhūmi 2 paricchedi 3)
(7)
37. Tathāgato'pi bhikkhave arahaɱ sammāsambuddho paṭhaviɱ paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviɱ me'ti na maññati. Paṭhaviɱ nābhinandati. [page 006] taɱ kissa hetu? Pariññātaɱ taɱ 4 tathāgatassā'ti vadāmi.
38. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ na maññati āpasmiɱ na maññati āpato na maññati āpaɱ me'ti na maññati. Āpaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ 4 tathāgatassā'ti vadāmi.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejaɱ na maññati tejasmiɱ na maññati tejato na maññati tejaɱ me'ti na maññati. Tejaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ 4 tathāgatassā'ti vadāmi.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ na maññati vāyasmiɱ maññati vāyato na maññati vāyaɱ me'ti na maññati. Vāyaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ tathāgatassā'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ tathāgatassā'ti vadāmi.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ na maññati pajāpatismiɱ na maññati pajāpatito na maññati pajāpatiɱ me'ti na maññati.Pajāpatiɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ 4 tathāgatassā'ti vadāmi.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ na maññati brahmani na maññati brahmato na maññati brahmaɱ me'ti na maññati. Brahmaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇesu na maññati subhakiṇṇato na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ 4 tathāgatassā'ti vadāmi.
Abhibhuɱ abhibhuto7 abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ na maññati abhibhusmiɱ na maññati abhibhuto na maññati abhibhuɱ me'ti na maññati. Abhibhuɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ na maññati ākāsānañcāyatanasmiɱ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaɱ me'ti na maññati. Ākāsānañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ na maññati viññāṇañcāyatanasmiɱ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaɱ me'ti na maññati. Viññāṇañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ na maññati ākiñcaññāyatanasmiɱ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaɱ me'ti na maññati. Ākiñcaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ na maññati nevasaññānāsaññāyatanasmiɱ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaɱ me'ti na maññati. Nevasaññānāsaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ na maññati diṭṭhasmiɱ na maññati diṭṭhato na maññati diṭṭhaɱ me'ti na maññati. Diṭṭhaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ na maññati sutasmiɱ na maññati sutato na maññati sutaɱ me'ti na maññati. Sutaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ na maññati mutasmiɱ na maññati mutato na maññati mutaɱ me'ti na maññati. Mutaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ na maññati viññātasmiɱ na maññati viññātato na maññati viññātaɱ me'ti na maññati. Viññātaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ na maññati ekattasmiɱ na maññati ekattato na maññati ekattaɱ me'ti na maññati. Ekattaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ na maññati sabbasmiɱ na maññati sabbato na maññati sabbaɱ me'ti na maññati. Sabbaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati nibbānasmiɱ na maññati nibbānato na maññati nibbānaɱ me'ti na maññati. Nibbānaɱ nābhinandati. Taɱ kissa hetu? Pariññātaɱ taɱ4 tathāgatassā'ti vadāmi.
(Satthāraha paṭhamakanaye sattavanaka5 bhūmi paricchedi3)
(8)
39. Tathāgato'pi bhikkhave arahaɱ sammāsambuddho paṭhaviɱ paṭhavito abhijānāti. Paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati paṭhaviyā na maññati paṭhavito na maññati paṭhaviɱ me'ti na maññati. Paṭhaviɱ nābhinandati. Taɱ kissa hetu ? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
----------------------
1. Chavānaka bahusu
2.Khīṇāsavavasena chaṭṭhanayabhūmi machasaɱ , syā
3.Paricchedo syā. Paricchedo niṭṭhito machasaɱ
4.Pariññātaɱ sī.1, Sī.11, [PTS.]
5.Sattavānaka bahusu. Satthuvasena sattamanaya bhūmi machasaɱ, syā
6.Nandī machasaɱ, [PTS]
7.Eda. Abhibhūto [PTS]. [Nld also reads Abhibh?To but records as var.Lect.] Abhibhuto
[From] ma [and] sī
[BJT Page 018]
40. Āpaɱ āpato abhijānāti. Āpaɱ āpato abhiññāya āpaɱ na maññati āpasmiɱ na maññati āpato na maññati āpaɱ me'ti na maññati. Āpaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti.Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammā sambodhiɱ abhisambuddho'ti vadāmi.
Tejaɱ tejato abhijānāti. Tejaɱ tejato abhiññāya tejaɱ na maññati tejasmiɱ na maññati tejato na maññati tejaɱ me'ti na maññati. Tejaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammā sambodhiɱ abhisambuddho'ti vadāmi.
Vāyaɱ vāyato abhijānāti. Vāyaɱ vāyato abhiññāya vāyaɱ na maññati vāyasmiɱ maññati vāyato na maññati vāyaɱ me'ti na maññati. Vāyaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammā sambodhiɱ abhisambuddho'ti vadāmi.
Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati bhūtesu na maññati bhūtato na maññati bhūte me'ti na maññati. Bhūte nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammā sambodhiɱ abhisambuddho'ti vadāmi.
Deve devato abhijānāti. Deve devato abhiññāya deve na maññati devesu na maññati devato na maññati deve me'ti na maññati. Deve nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Pajāpatiɱ pajāpatito abhijānāti. Pajāpatiɱ pajāpatito abhiññāya pajāpatiɱ na maññati pajāpatismiɱ na maññati pajāpatito na maññati pajāpatiɱ me'ti na maññati.Pajāpatiɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Brahmaɱ brahmato abhijānāti. Brahmaɱ brahmato abhiññāya brahmaɱ na maññati brahmato na maññati brahmani na maññati brahmaɱ me'ti na maññati. Brahmaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati ābhassaresu na maññati ābhassarato na maññati ābhassare me'ti na maññati. Ābhassare nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati subhakiṇṇato na maññati subhakiṇṇesu na maññati subhakiṇṇe me'ti na maññati. Subhakiṇṇe nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati vehapphalesu na maññati vehapphalato na maññati vehapphale me'ti na maññati. Vehapphale nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Abhibhuɱ abhibhūto14 abhijānāti. Abhibhuɱ abhibhuto abhiññāya abhibhuɱ na maññati abhibhusmiɱ na maññati abhibhūto na maññati abhibhuɱ me'ti na maññati. Abhibhuɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatanaɱ ākāsānañcāyatanato abhiññāya ākāsānañcāyatanaɱ na maññati ākāsānañcāyatanasmiɱ na maññati ākāsānañcāyatanato na maññati ākāsānañcāyatanaɱ me'ti na maññati.Ākāsānañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatanaɱ viññāṇañcāyatanato abhiññāya viññāṇañcāyatanaɱ na maññati viññāṇañcāyatanasmiɱ na maññati viññāṇañcāyatanato na maññati viññāṇañcāyatanaɱ me'ti na maññati. Viññāṇañcāyatanaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatanaɱ ākiñcaññāyatanato abhiññāya ākiñcaññāyatanaɱ na maññati ākiñcaññāyatanasmiɱ na maññati ākiñcaññāyatanato na maññati ākiñcaññāyatanaɱ me'ti na maññati. Ākiñcaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammā sambodhiɱ abhisambuddho'ti vadāmi.
Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatanaɱ na maññati nevasaññānāsaññāyatanasmiɱ na maññati nevasaññānāsaññāyatanato na maññati nevasaññānāsaññāyatanaɱ me'ti na maññati.Nevasaññānāsaññāyatanaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Diṭṭhaɱ diṭṭhato abhijānāti. Diṭṭhaɱ diṭṭhato abhiññāya diṭṭhaɱ na maññati diṭṭhasmiɱ na maññati diṭṭhato na maññati diṭṭhaɱ me'ti na maññati. Diṭṭhaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Sutaɱ sutato abhijānāti. Sutaɱ sutato abhiññāya sutaɱ na maññati sutasmiɱ na maññati sutato na maññati sutaɱ me'ti na maññati. Sutaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammā sambodhiɱ abhisambuddho'ti vadāmi.
Mutaɱ mutato abhijānāti. Mutaɱ mutato abhiññāya mutaɱ na maññati mutasmiɱ na maññati mutato na maññati mutaɱ me'ti na maññati. Mutaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Viññātaɱ viññātato abhijānāti. Viññātaɱ viññātato abhiññāya viññātaɱ na maññati viññātasmiɱ na maññati viññātato na maññati viññātaɱ me'ti na maññati. Viññātaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Ekattaɱ ekattato abhijānāti. Ekattaɱ ekattato abhiññāya ekattaɱ na maññati ekattasmiɱ na maññati ekattato na maññati ekattaɱ me'ti na maññati. Ekattaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Sabbaɱ sabbato abhijānāti. Sabbaɱ sabbato abhiññāya sabbaɱ na maññati sabbasmiɱ na maññati sabbato na maññati sabbaɱ me'ti na maññati. Sabbaɱ nābhinandati. Taɱ kissa hetu? Nandi6 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmi.
Nibbānaɱ nibbānato abhijānāti. Nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati nibbānasmiɱ na maññati nibbānato na maññati nibbānaɱ me'ti na maññati. Nibbānaɱ nābhinandati. Taɱ kissa hetu? Nandi2 dukkhassa mūlanti iti viditvā bhavā jāti bhūtassa jarāmaraṇanti. Tasmātiha bhikkhave tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho'ti vadāmīti.
(Satthāraha dutiyakanaye aṭṭhavānakabhūmi3 paricchedi.)
Idamavoca bhagavā.4 Na te bhikkhū bhagavato bhāsitaɱ abhinandunti.5
Mūlapariyāyasuttaɱ paṭhamaɱ6
1.1.2.
Sabbāsavasuttaɱ
1. Evaɱ me7sutaɱ. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca.
2. Sabbāsavasaɱvarapariyāyaɱ vo bhikkhave desissāmi.8 Taɱ [page 007] suṇātha sādhukaɱ manasikarotha bhāsissāmī'ti. Evaɱ bhante'ti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca.
3. Jānato ahaɱ bhikkhave passato āsavānaɱ khayaɱ vadāmi no ajānato no apassato. Kiñca bhikkhave jānato kiɱ9 passato āsavānaɱ khayo hoti?10 Yoniso ca manasikāraɱ11 ayoniso ca manasikāraɱ. Ayoniso bhikkhave manasikaroto anuppannā ceva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti. Yoniso12 ca kho bhikkhave manasikaroto anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.13.
----------------
1. -Pe- āpaɱ syā, āpaɱ-pe-, [PTS]
2. Nandī machasaɱ, [PTS]
3. Tathāgatavasena aṭṭhamanayabhūmi - machasaɱ, syā
4. Na attamanā te bhikkhū syā. Attamanā te bhikkhū [PTS]
5. Nābhinandunti katthaci
6. Mūlapariyāyasuttaɱ niṭṭhitaɱ paṭhamaɱ machasaɱ
7. Evamme syā, [PTS]
8. Desessā, sīmu.
9. Kiñca, machasaɱ.
10. Khayaɱ vadāmi, machasaɱ.
11. Manasikāro, katthaci.
12. Yoniso ca bhikkhave, syā.
13. Pahiyyanti, syā.
14. [Ed.] Abhibhūto [PTS]. [Nld also reads ] abhibhūto [but records as var.Lect.]
Abhibhuto [from] ma [and] sī
[BJT Page 020]
4. Atthi bhikkhave āsavā dassanā pahātabbā atthi āsavā saɱvarā pahātabbā atthi āsavā paṭisevanā pahātabbā atthi āsavā adhivāsanā pahātabbā atthi āsavā parivajjanā pahātabbā atthi āsavā vinodanā pahātabbā atthi āsavā bhāvanā pahātabbā.
5. Katame ca bhikkhave āsavā dassanā pahātabbā? Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme nappajānāti amanasikaraṇīye dhamme nappajānāti. So manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasi karoti, ye dhammā manasikaraṇīyā te dhamme na manasi karoti.
6. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime dhammā na manasikaraṇīyā ye dhamme manasi karoti.
7. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo na uppajjati, uppanno kāmāsavo pahīyati1, anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime dhammā manasikaraṇīyā ye dhamme na manasi karoti.
8. Tassa [page 008] amanasikaraṇīyānaɱ dhammānaɱ manasikārā manasikaraṇīyānaɱ dhammānaɱ amanasikārā anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhanti.
---------------
1. Pahiyyati syā.
[BJT Page 022] \[\\x[0-9][0-9]\/\]
9. So evaɱ ayoniso manasi karoti: ahosiɱ nu kho ahaɱ atītamaddhānaɱ. Na nu kho ahosiɱ atītamaddhānaɱ. Kinnu kho ahosiɱ atītamaddhānaɱ. Kathannu kho ahosiɱ atītamaddhānaɱ. Kiɱ hutvā kiɱ ahosiɱ nu kho ahaɱ atītamaddhānaɱ. Bhavissāmi nu kho ahaɱ anāgatamaddhānaɱ. Na nu kho bhavissāmi anāgatamaddhānaɱ. Kinnu kho bhavissāmi anāgatamaddhānaɱ. Kathannu kho bhavissāmi anāgatamaddhānaɱ. Kiɱ hutvā kiɱ bhavissāmi nu kho ahaɱ anāgatamaddhānanti.1 Etarahi vā paccuppannaɱ2 addhānaɱ ajjhattaɱ kathaɱkathī hoti: ahaɱ nu kho'smi no nu kho'smi kinnu kho'smi kathaɱ nu kho'smi ayaɱ nu kho satto kuto āgato so kuhiɱ gāmī bhavissatī'ti.
10. Tassa evaɱ ayoniso manasi karoto channaɱ diṭṭhīnaɱ aññatarā diṭṭhi uppajjati: atthi me attā'ti vā'ssa saccato thetato diṭṭhi uppajjati, natthi me attā'ti vā'ssa saccato thetato diṭṭhi uppajjati, attanā' va attānaɱ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati, attanā'va anattānaɱ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati, anattanā'va attānaɱ sañjānāmī'ti vā'ssa saccato thetato diṭṭhi uppajjati. Atha vā pana'ssa evaɱ diṭṭhi hoti. Yo3 me ayaɱ attā vado vedeyyo4 tatra tatra kalyāṇapāpakānaɱ kammānaɱ vipākaɱ paṭisaɱvedeti. So kho pana me ayaɱ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaɱ tatheva ṭhassatī'ti. Idaɱ vuccati bhikkhave diṭṭhigataɱ diṭṭhigahanaɱ5 diṭṭhikantāro6 diṭṭhivisūkaɱ diṭṭhivipphanditaɱ diṭṭhisaɱyojanaɱ. Diṭṭhisaɱyojanasaɱyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena7 sokehi paridevehi dukkhehi domanassehi upāyāsehi,8 na parimuccati dukkhasmā'ti vadāmi.
11. Sutavā ca kho bhikkhave ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti. So manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā [page 009] na manasikaraṇīyā te dhamme na manasi karoti, ye dhammā manasikaraṇīyā te dhamme manasi karoti.
-------------------
1.Anāgatamaddhānaɱ katthaci.
2. Paccuppannamaddhānaɱ machasaɱ.
3. So, katthaci.
4. Attāva vedeyyo, syā.
5. Diṭṭhigahaṇaɱ, syā.
6. Diṭṭhikantāraɱ siɱ, [PTS]
7. Jarāya maraṇena, machasaɱ. Syā.
8. Sokaparidevadukkhadomanassupāyāsehi, syā.
[BJT Page 024]
12. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati. Anuppanno vā bhavāsavo1 uppajjati, uppanno vā bhavāsavo pavaḍḍhati. Anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime dhammā na manasikaraṇīyā ye dhamme na manasi karoti.
13. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasi karoti? Yassa bhikkhave dhamme manasi karoto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati. Anuppanno vā bhavāsavo2 na uppajjati, uppanno vā bhavāsavo pahīyati. Anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime dhammā manasikaraṇīyā ye dhamme manasi karoti.
14. Tassa amanasikaraṇīyānaɱ dhammānaɱ amanasikārā manasikaraṇīyānaɱ dhammānaɱ manasikārā anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti. So idaɱ dukkhanti yoniso manasi karoti, ayaɱ dukkhasamudayo'ti yoniso manasi karoti, ayaɱ dukkhanirodho'ti yoniso manasi karoti, ayaɱ dukkhanirodhagāminīpaṭipadā'ti yoniso manasi karoti. Tassa evaɱ yoniso manasikaroto tīṇi saɱyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso.3 Ime vuccanti bhikkhave āsavā dassanā pahātabbā.
15. Katame ca bhikkhave āsavā saɱvarā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaɱvarasaɱvuto viharati. Yaɱ4 hi'ssa bhikkhave cakkhundriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā cakkhundriyasaɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaɱvarasaɱvuto viharati. Yaɱ hi'ssa bhikkhave sotindriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā sotindriyasaɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso ghānindriyasaɱvarasaɱvuto viharati. Yaɱ hi'ssa bhikkhave ghānindriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā ghānindriyasaɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso jivhindriyasaɱvarasaɱvuto viharati. Yaɱ4 hi'ssa bhikkhave jivhindriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā jivhindriyasaɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso kāyindriyasaɱvarasaɱvuto viharati. Yaɱ hi'ssa bhikkhave kāyindriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā kāyindriyasaɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso manindriyasaɱvarasaɱvuto viharati. Yaɱ hi'ssa bhikkhave manindriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā manindriyasaɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Yaɱ hi'ssa bhikkhave saɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā [page 010] vighātapariḷāhā saɱvarasaɱvutassa viharato evaɱsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saɱvarā pahātabbā.
-------------------
1.Uppajjati, uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā, machasaɱ. Syā. 2. Na uppajjati, uppanno vā bhavāsavo pahīyati. Anuppanno vā, machasaɱ. Syā
3. Sīlabbatta syā.
4. Yañhi'ssa, machasaɱ. Syā.
[BJT Page 026]
16. Katame ca bhikkhave āsavā paṭisevanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraɱ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ1 paṭighātāya yāvadeva hirikopīnapaṭicchādanatthaɱ. Paṭisaṅkhā yoniso piṇḍapātaɱ paṭisevati: neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā2 brahmacariyānuggahāya. Iti purāṇañca vedanaɱ paṭihaṅkhāmi navañca vedanaɱ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti3. Paṭisaṅkhā yoniso senāsanaɱ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ paṭighātāya yāvadeva utuparissayavinodanaɱ4 paṭisallānārāmatthaɱ.
Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraɱ paṭisevati: yāvadeva uppannānaɱ veyyābādhikānaɱ vedanānaɱ paṭighātāya abyāpajjhaparamatāya.5, Yaɱ hissa bhikkhave apaṭisevato6 uppajjeyyuɱ āsavā vighātapariḷāhā. Paṭisevato evaɱsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.
17. Katame ca bhikkhave āsavā adhivāsanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsamakasavātātapasiriɱsapasamphassānaɱ duruttānaɱ durāgatānaɱ vacanapathānaɱ uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ7 kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko 8 hoti. Yaɱ hissa bhikkhave anadhivāsayato uppajjeyyuɱ āsavā vighātapariḷāhā adhivāsayato evaɱsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.
18. Katame ca bhikkhave āsavā parivajjanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaɱ hatthiɱ parivajjeti. Caṇḍaɱ assaɱ parivajjeti. Caṇḍaɱ goṇaɱ parivajjeti. Caṇḍaɱ kukkuraɱ parivajjeti ahiɱ khāṇuɱ [page 011] kaṇṭakādhānaɱ9 sobbhaɱ papātaɱ candanikaɱ oḷigallaɱ. Yathārūpe anāsane nisinnaɱ yathārūpe agocare carantaɱ yathārūpe pāpake mitte bhajantaɱ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuɱ. So tañca anāsanaɱ tañca agocaraɱ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. Yaɱ hissa bhikkhave aparivajjayato uppajjeyyuɱ āsavā vighātapariḷāhā. Parivajjayato evaɱsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.
---------------------
1. Sarīsapa machasaɱ.
2. Vihiɱsuparatiyā syā
3. Phāsuvihāro ca, machasaɱ
4. Vinodana, machasaɱ.
Ca1. Vinodanaɱ paṭisallānārāmatthaɱ [BJT], [PTS]. Vinodanapaṭisallānārāmatthaɱ [Nld]
5. Abyāpajja katthaci
Ca2. Abyāpajjha [BJT]. Abyābajjha [PTS], abyābajjha [Nld]
( [Note. We correct the 'p' in ] abyāpajjha [of the BJT text to 'b' in agreement with the PTS and Nld readings. We regard] abyābajjha [as the correct reading because it is derived from the basic Pali word] vyābādha vyābādhya vyābajjha.( [In view of this process of derivation, we opt the final reading to be ] avyābajjha. [At the same time it is astonishing to find the derivative from the Pali word ] vyāpāda [written as] -vyāpajjha( [with an unjustifiable 'jjh' in the combination ] avyāpajjha. [The two words appear to be the result of a considerable amount of mutual confusion].
6. Appaṭisevato machasaɱ, syā
7. Tibbānaɱ machasaɱ
8. Adhivāsikajātiko syā
9. Kaṇṭakaṭṭhānaɱ machasaɱ, syā
[BJT Page 028]
19. Katame ca bhikkhave āsavā vinodanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti1. Anabhāvaɱ gameti. Uppannaɱ vyāpādavitakkaɱ2 nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Uppannaɱ vihiɱsāvitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Yaɱ hissa bhikkhave avinodayato uppajjeyyuɱ āsavā vighātapariḷāhā. Vinodayato evaɱsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.
20. Katame ca bhikkhave āsavā bhāvanā pahātabbā? Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ3. Paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Paṭisaṅkhā yoniso viriyasambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ3. Paṭisaṅkhā yoniso pītisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Paṭisaṅkhā yoniso passaddhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Paṭisaṅkhā yoniso samādhisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Paṭisaṅkhā yoniso upekkhā sambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Yaɱ hissa bhikkhave abhāvayato uppajjeyyuɱ āsavā vighātapariḷāhā bhāvayato evaɱsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.
21. Yato5 ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti. Ye āsavā saɱvarā pahātabbā te saɱvarā pahīnā honti. Ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti. Ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti. Ye āsavā parivajjanā [page 012] pahātabbā te parivajjanā pahīnā honti. Ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti. Ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti. Ayaɱ vuccati bhikkhave bhikkhu sabbāsavasaɱvarasaɱvuto viharati, acchecchi taṇhaɱ, vāvattayi saɱyojanaɱ, sammā mānābhisamayā antamakāsi dukkhassā'ti.
22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Sabbāsavasuttaɱ dutiyaɱ.
-----------------
1. Byantiɱ karoti katthaci, byantikaroti [PTS]
Ca1 byantīkaroti [BJT], byantīkaroti [Nld]
2. Byāpādavitakkaɱ machasaɱ, [PTS], syā
3. Vossaggapariṇāmaɱ syā
4. Upekhā sīmu
5. Yato kho machasaɱ, [PTS]
[BJT Page 030]
1.1.3.
Dhammadāyādasuttaɱ
1. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca.
2. Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuɱ no āmisadāyādā'ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā. Tumhe'pi tena ādissā bhaveyyātha āmisadāyādā satthusāvakā viharanti no dhammadāyādā. Ahampi tena ādisso bhaveyyaɱ āmisadāyādā satthusāvakā viharanti no dhammadāyādā1'ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhe'pi tena na ādissā bhaveyyātha dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Ahampi tena na ādisso bhaveyyaɱ dhammadāyādā satthusāvakā viharanti no āmisadāyādā'ti. Tasmā tiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuɱ no āmisadāyādā'ti.
3. Idhāhaɱ bhikkhave bhuttāvī assaɱ pavārito paripuṇṇo pariyosito suhito yāvadattho. Siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo. Atha dve bhikkhū āgaccheyyuɱ [page 013] jighacchādubbalyaparetā. Tyāhaɱ evaɱ vadeyyaɱ. Ahaɱ kho'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi ca me ayaɱ piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace ākaṅkhatha bhuñjatha. Sace tumhe na bhuñjissatha idānāhaɱ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmī'ti.
4. Tatrekassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāyaɱ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace mayaɱ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati. Vuttaɱ kho panetaɱ bhagavatā dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā'ti. Āmisaññataraɱ kho panetaɱ yadidaɱ piṇḍāpāto. Yannūnāhaɱ imaɱ piṇḍapātaɱ abhuñjitvā iminā'va jighacchādubbalyena evaɱ imaɱ rattindivaɱ vītināmeyyanti. So taɱ piṇḍapātaɱ abhuñjitvā teneva jighacchādubbalyena evaɱ taɱ rattindivaɱ vītināmeyya.
[BJT Page 032]
5. Atha dutiyassa bhikkhuno evamassa. Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāyaɱ bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace mayaɱ na bhuñjissāma idāni bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati. Yannūnāhaɱ imaɱ piṇḍapātaɱ bhuñjitvā jighacchādubbalyaɱ paṭivinetvā evaɱ imaɱ rattindivaɱ vītināmeyyanti. So naɱ piṇḍapātaɱ bhuñjitvā jighacchādubbalyaɱ paṭivinetvā evaɱ rattindivaɱ vītināmeyya. Kiñcāpi so bhikkhave bhikkhu naɱ piṇḍapātaɱ bhuñjitvā jighacchādubbalyaɱ paṭivinetvā evaɱ taɱ rattindivaɱ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaɱsataro ca. Taɱ kissa hetu: taɱ hi tassa bhikkhave bhikkhuno dīgharattaɱ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saɱvattissati. Tasmātiha bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā: 'kinti me sāvakā dhammadāyādā bhaveyyuɱ, no āmisadāyādā'ti.
6. Idamavoca bhagavā. Idaɱ vatvā sugato uṭṭhāyāsanā vihāraɱ pāvisi.
7. Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: 'āvuso bhikkhavo'ti. 'Āvuso'ti kho [page 014] te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca.
8. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhantīti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī ti. Dūrato pi kho mayaɱ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuɱ. Sādhu vatāyasmantaɱ yeva sāriputtaɱ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. " Tenahāvuso suṇātha sādhukaɱ manasi karotha bhāsissāmīti." Evamāvuso ti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:
[BJT Page 034]
9. Kittāvatā nu kho āvuso satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhanti. Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme nappajahanti. Bāhulikā ca honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Tatrāvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhantī'ti iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
10. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
Tatrāvuso navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: 'satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme nappajahantī'ti iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhittadhurā'ti iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā hāvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti.
Ettāvatāvuso satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhanti.
11. Kittāvatā ca panāvuso satthu pavivittassa viharato sāvakā [page 015] vivekamanusikkhanti? Idhāvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti. Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme pajahanti. Na ca bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatrāvuso therā bhikkhū tīhi ṭhānehi pāsaɱsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena therā bhikkhū pāsaɱsā bhavanti. 'Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena therā bhikkhū pāsaɱsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena therā bhikkhū pāsaɱsā bhavanti. Therā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaɱsā bhavanti.
[BJT Page 036]
12. Tatrāvuso majjhimā bhikkhū tīhi ṭhānehi pāsaɱsā bhavanti: 'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaɱsā bhavanti. 'Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme pajahantī'ti. Iminā dutiyena ṭhānena majjhimā bhikkhū pāsaɱsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena majjhimā bhikkhū pāsaɱsā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaɱsā bhavanti.
Tatrāvuso navā bhikkhū tīhi ṭhānehi pāsaɱsā bhavanti:'satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti iminā paṭhamena ṭhānena navā bhikkhū pāsaɱsā bhavanti. 'Yesañca dhammānaɱ satthā pahānamāha, te ca dhamme pajahantī'ti iminā dutiyena ṭhānena navā bhikkhū pāsaɱsā bhavanti. 'Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti iminā tatiyena ṭhānena navā bhikkhū pāsaɱsā bhavanti. Navā hāvuso bhikkhū imehi tīhi ṭhānehi pāsaɱsā bhavanti.
Ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekamanusikkhanti.
13. Tatrāvuso lobho ca pāpako, doso ca pāpako. Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammā samādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
14. Tatrāvuso kodho ca pāpako, upanāho ca pāpako. Kodhassa ca pahānāya upanāhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
Tatrāvuso makkho ca pāpako, palāso ca pāpako. Makkhassa ca pahānāya palāsassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
Tatrāvuso issā ca pāpikā, maccherañca ca pāpakaɱ. Issāya ca pahānāya maccherassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
Tatrāvuso māyā ca pāpikā sāṭheyyañca ca pāpakaɱ. Māyāya ca pahānāya sāṭheyyassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
Tatrāvuso thambho ca pāpako [page 016] sārambho ca pāpako. Thambhassa ca pahānāya sārambhassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
Tatrāvuso māno ca pāpako, atimāno ca pāpako. Mānassa ca pahānāya atimānassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
Tatrāvuso mado ca pāpako, pamādo ca pāpako. Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya saɱvattati.
15. Idamavoca āyasmā sāriputto attamanā te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinandunti.
Dhammadāyādasuttaɱ tatiyaɱ.
[BJT Page 038]
1.1.4.
Bhayabheravasuttaɱ
1. Evaɱ me sutaɱ ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaɱ etadavoca.
2. Ye'me bho gotama kulaputtā bhavantaɱ gotamaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā bhavaɱ tesaɱ gotamo pubbaṅgamo. Bhavaɱ tesaɱ gotamo bahukāro bhavaɱ tesaɱ gotamo samādapetā. Bhoto ca gotamassa sā janatā diṭṭhānugatiɱ āpajjatīti.
3. "Evametaɱ brāhmaṇa, evametaɱ brāhmaṇa. Ye te brāhmaṇa, kulaputtā mamaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā ahaɱ tesaɱ pubbaṅgamo. Ahaɱ tesaɱ bahukāro. Ahaɱ tesaɱ samādapetā. Mamañca pana sā janatā diṭṭhānugatiɱ āpajjatīti.
4. Durabhisambhavāni hi bho gotama, araññe vanapatthāni pantāni senāsanāni. Dukkaraɱ pavivekaɱ. Durabhiramaɱ ekatte. Haranti maññe mano vanāni samādhiɱ alabhamānassa bhikkhunoti.
5. Evametaɱ brāhmaṇa, evametaɱ brāhmaṇa. Durabhisambhavāni hi brāhmaṇa araññe vanapatthāni pantāni senāsanāni. Dukkaraɱ pavivekaɱ. Durabhiramaɱ ekatte. Haranti maññe mano vanāni samādhiɱ alabhamānassa bhikkhunoti. Mayhampi kho brāhmaṇa, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: " durabhisambhavāni hi kho araññe vanapatthāni pantāni senāsanāni. Dukkaraɱ pavivekaɱ. Durabhiramaɱ ekatte. Haranti maññe mano vanāni samādhiɱ alabhamānassa [page 017] bhikkhuno"ti.
[BJT Page 040]
6. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 kāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3, na kho panāhaɱ aparisuddha2 kāyakammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhakāyakammantohamasmi. Ye hi vo ariyā parisuddhakāyakammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa parisuddhakāyakammantataɱ5 attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
7. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 vacīkammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3, na kho panāhaɱ aparisuddha2 vacīkammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhavacīkammantohamasmi. Ye hi vo ariyā parisuddhavacīkammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa parisuddhavacīkammantanaɱ5 attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhamanokammantā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Aparisuddha2 manokammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3, na kho panāhaɱ aparisuddha2 manokammanto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, parisuddhamanokammantohamasmi. Ye hi vo ariyā parisuddhamanokammantā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa parisuddhamanokammantataɱ5 attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
Tassa mayhaɱ brāhmaṇa, etadahosi: ye kho keci samaṇā vā brāhmaṇā vā aparisuddhājīvā araññe vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti, na kho panāhaɱ aparisuddhājīvo araññe vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhājīvohamasmi. Ye hi vo ariyā parisuddhājīvā araññe vanapatthāni pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo. Etamahaɱ brāhmaṇa parisuddhājīvataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
8. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, abhijjhālū kāmesu tibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ abhijjhālū kāmesu tibbasārāgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, anabhijjhāluhamasmi. Ye hi vo ariyā anabhijjhālū araññe [page 018] vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa anabhijjhālutaɱ5 attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
-----------------
1." Araññavanapatthāni" syā. Machasaɱ. 2. "Apparisuddha" syā. 3. "Avhāyanti" machasaɱ, 4. "Aññataro" machasaɱ. Syā 5."Parisuddhakāyakammataɱ" machasaɱ.
[BJT Page 042]
9. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, vyāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ byāpannacitto paduṭṭhamanasaṅkappo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, mettacitto hamasmi. Ye hi vo ariyā mettacittā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa mettacittataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
10. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ thīnamiddhapariyuṭṭhito araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatathīnamiddhohamasmi. Ye hi vo ariyā vigatathīnamiddhā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa vigatathīnamiddhataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
11. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā uddhatā avupasanta1 cittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, uddhataavupasannacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ uddhato avupasantacitto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vūpasantacittohamasmi. Ye hi vo ariyā vūpasantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa vūpasantacittataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
12. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī2 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kaṅkhāvicikicchā3 sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ kaṅkhī vecikicchī4 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, tiṇṇavicikicchohamasmi. Ye hi vo ariyā tiṇṇavicikicchā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa tiṇṇavicikicchataɱ attani [page 019] sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
------------------
1." Uddhatāvupasanta" syā. 2. "Vicikicchī" machasaɱ syā 3."Kaṅkhivicikicchi" machasaɱ 4. "Kaṅkhivicikicchī" syā.
[BJT Page 044]
13. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā attukkaɱsakā1 paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, attukkaɱsana2 paravambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ attukkaɱsako3 paravambhī araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, anattukaɱsako aparavambhīhamasmi. Ye hi vo ariyā anattukkaɱsakā3 aparavambhī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa anattukkaɱsakataɱ4 aparavambhitaɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
14. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīruka 5 jātikā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, chambhī bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ chambhī bhīrukajātiko araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, vigatalomahaɱsohamasmi. Ye hi vo ariyā vigatalomahaɱsā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa vigatalomahaɱsataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
15. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaɱ nikāmayamānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, lābhasakkārasilokaɱ nikāmayamāna6 sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ lābhasakkārasilokaɱ nikāmayamāno araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, appicchohamasmi. Ye hi vo ariyā appicchā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa appicchataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
-------------
1.Attukkaɱsanakā, katthaci 2. Attukkaɱsanakā,katthaci
3. Attukkaɱsanako, katthaci. Attukkaɱsanakā, katthaci
4. Anattukkaɱsanakā, katthaci. Anattukkaɱsanakataɱ, katthaci. 5.Chambhībhiruka, syā. 6. Nikāmayamānā,[PTS.] Nikāmana,machasaɱ.
[BJT Page 046]
16. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā1 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, kusītahīna viriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ kusīto hīnaviriyo2 araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, āraddhaviriyohamasmi. Ye hi vo ariyā āraddhaviriyā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa āraddhaviriyataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
17. Tassa mayhaɱ brāhmaṇa etadahosi [page 020] ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassati asampajānā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, muṭṭhassati asampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ muṭṭhassati asampajāno araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, upaṭṭhitasatihamasmi.3 Ye hi vo ariyā upaṭṭhitasatī araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa upaṭṭhisatitaɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
18. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ asamāhito vibbhantacitto araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, samādhisampannohamasmi. Ye hi vo ariyā samādhisampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa samādhisampadaɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
19. Tassa mayhaɱ brāhmaṇa etadahosi: ye kho keci samaṇā vā brāhmaṇā vā duppaññā elamūgā4 araññe vanapatthāni1 pantāni senāsanāni paṭisevanti, duppañña elamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti3. Na kho panāhaɱ duppañño elamūgo araññe vanapatthāni1 pantāni senāsanāni paṭisevāmi, paññāsampannohamasmi. Ye hi vo ariyā paññāsampannā araññe vanapatthāni 1 pantāni senāsanāni paṭisevanti, tesamahaɱ aññatamo4. Etamahaɱ brāhmaṇa paññāsampadaɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya.
Soḷasapariyāyaɱ5.
-------------------
1.Hīnavīriyā-machasaɱ 2 hīnavīriyo - machasaɱ
3. Upaṭaṭhitassatihamasami - machasaɱ. 4 Eḷamūgā - machasaɱ
5. Soḷasapariyāyaɱ niṭṭhitaɱ - machasaɱ. Syā.
[BJT Page 048]
20. Tassa mayhaɱ brāhmaṇa etadahosī: yannūnāhaɱ yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu1 yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiɱsanakāni2 salomahaɱsāni, tathārūpesu senāsanesu vihareyyaɱ, appevanāma3 taɱ bhayabheravaɱ passeyyanti. So kho ahaɱ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiɱsanakāni salomahaɱsāni, tathārūpesu senāsanesu viharāmi. Tatra ca me4 brāhmaṇa viharato mago5 vā āgacchati, moro vā [page 021] kaṭṭhaɱ pāteti, vāto vā paṇṇasaṭaɱ6 ereti,7 tassa mayhaɱ8 evaɱ hoti:9 etaɱ nūna taɱ bhayabheravaɱ āgacchatīti.
21. Tassa mayhaɱ brāhmaṇa etadahosi: kinnu kho ahaɱ aññadatthu bhayapāṭikaṅkhī viharāmi, yannūnāhaɱ yathābhūtayathābhūtassa10 me taɱ bhayabheravaɱ āgacchati, tathābhūtatathābhūto va taɱ bhayabheravaɱ paṭivineyyanti. Tassa mayhaɱ brāhmaṇa caṅkamantassa taɱ bhayabheravaɱ āgacchati, so kho ahaɱ brāhmaṇa neva tāva tiṭṭhāmi, na nisīdāmi, na nipajjāmi, yāva caṅkamantova taɱ bhayabheravaɱ paṭivinemi. Tassa mayhaɱ brāhmaṇa ṭhitassa taɱ bhayabheravaɱ āgacchati, so kho ahaɱ brāhmaṇa neva tāva caṅkamāmi, na nisīdāmi, na nipajjāmi, yāva ṭhitova taɱ bhayabheravaɱ paṭivinemi. Tassa mayhaɱ brāhmaṇa nisinnassa taɱ bhayabheravaɱ āgacchati, so kho ahaɱ brāhmaṇa neva tāva nipajjāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nisinnova taɱ bhayabheravaɱ paṭivinemi. Tassa mayhaɱ brāhmaṇa nipannassa taɱ bhayabheravaɱ āgacchati, so kho ahaɱ brāhmaṇa neva tāva nisīdāmi, na tiṭṭhāmi, na caṅkamāmi, yāva nipannova taɱ bhayabheravaɱ paṭivinemi.
22. Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiɱyeva samānaɱ divāti sañjānanti, divāyeva samānaɱ rattīti sañjānanti, idamahaɱ tesaɱ samaṇabrāhmaṇānaɱ sammohavihārasmiɱ vadāmi. Ahaɱ kho pana brāhmaṇa rattiɱyeva samānaɱ rattīti sañjānāmi, divāyeva samānaɱ divāti sañjānāmi. Yaɱ kho taɱ brāhmaṇa sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti, mameva naɱ sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya12 atthāya hitāya sukhāya devamanussānanti.
----------------------
1. Rattīsu-machasaɱ.Syā. 2. Hīsanakāni-machasaɱ, 3.Appevanāmāhaɱ-machasaɱ 4. Tattha ca me, machasaɱ. Syā. 5. Migo vā, syā. 6. Paṇṇakasaṭaɱ-machasaɱ.
7. Pāteti-katthaci 8.Tassa mayhaɱ brāhmaṇa-machasaɱ. Syā. 9. Etadahosi-machasaɱ, 10. Yathābhūtaɱ yathābhūtassa-machasaɱ.[PTS.] Yathābhūtassa yathābhūtassa-syā.
11. Tathābhūtaɱ tathābhūtova-machasaɱ.[PTS] tathābhūto tathābhūtova -syā. 12. Lokānukampakāya-sīmu.[PTS]
[BJT Page 050]
23. Āraddhaɱ kho pana me brāhmaṇa viriyaɱ ahosi asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā.1 Passaddho kāyo asāraddho. Samāhitaɱ cittaɱ ekaggaɱ. So kho ahaɱ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ2 upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ [page 022] avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ3 upasampajja vihāsiɱ. Pītiyā ca virāgā upekhako4 ca vihāsiɱ sato ca sampajāno, sukhañca kāyena paṭisaɱvedesiɱ, yaɱ taɱ ariyā ācikkhanti 'upekhako4 satimā sukhavihārīti tatiyaɱ jhānaɱ5 upasampajja vihāsiɱ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ6 asukhaɱ upekhā7 satipārisuddhiɱ catutthaɱ jhānaɱ8 upasampajja vihāsiɱ
24. So evaɱ samāhite citte - parisuddhe, pariyodāte, anaṅgaṇe, vigatūpakkilese, mudubhūte, kammaniye, ṭhite, āneñjappatte9, pubbenivāsānussatiñāṇāya10 cittaɱ abhininnāmesiɱ. So11 anekavihitaɱ pubbenivāsaɱ anussarāmi. Seyyathīdaɱ: ekampi jātiɱ, dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi12 jātiyo, tiɱsampi jātiyo, cattārīsampi13 jātiyo, paññāsampi jātiyo, jātisatampi jātisahassampi, jātisatasahassampi, anekepi saɱvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saɱvaṭṭavivaṭṭakappe, 'amutrāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ.14 Tatrāpāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.
--------------------
1. Apammuṭṭhā-syā. 2. Paṭhamajjhānaɱ-sīmu
3. Dutiyajjhānaɱ-sīmu 4. Upekkhako-machasaɱ.Syā 5.Tatiyajjhānaɱ-sīmu. 6. Adukkhamasukhaɱ-machasaɱ syā 7.Upekkhā - machasaɱ.Syā 8.Catutthajjhānaɱ-sīmu.
9. Ānejjappatte-sīmu11.
10. Pubbenivāsānussatiññāṇāya-machasaɱ 11. Sohaɱ, katthaci
12. Vīsatimapi-sīmu.13. Cattāḷīsampi - syā. Cattālīsampi - machasaɱ 14. Uppādiɱ - katthaci.
[BJT Page 052]
25. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya1 cittaɱ abhininnāmesiɱ, so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaɱ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā2. Ime vā pana bhonto sattā kāyasucaritena [page 023] samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaɱ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāmi. Ayaɱ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.
26. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya3 cittaɱ abhininnāmesiɱ. So idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhasamudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhanirodhoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ abbhaññāsiɱ: ime āsavāti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsavasamudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsavanirodhoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsavanirodhagāminī paṭipadāti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccittha. Bhavāsavāpi cittaɱ vimuccittha. Avijjāsavāpi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti abbhaññāsiɱ. Ayaɱ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.
-----------------
1. Cutupapātaññāṇāya - katthaci 2.Uppannā- katthaci. 3. Khayaññāṇāya-katthaci.
[BJT Page 054]
27. Siyā kho pana te brāhmaṇa evamassa: ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho, tasmā araññe vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho panetaɱ brāhmaṇa evaɱ daṭṭhabbaɱ. Dve kho ahaɱ brāhmaṇa atthavase sampassamāno araññe vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraɱ sampassamāno, pacchimañca janataɱ anukampamānoti.
28. Anukampitarūpāyaɱ1 bhotā gotamena pacchimā [page 024] janatā, yathā taɱ arahatā sammāsambuddhena. Abhikkantaɱ bho gotama. Abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya cakkhumanto rūpāni dakkhintīti2 evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ3 gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ4 gatanti.
Bhayabheravasuttaɱ catutthaɱ.
1.1.5
Anaṅgaṇasuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti.5 Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:
2. Cattāro'me āvuso puggalā santo saɱvijjamānā lokasmiɱ. Katame cattāro? Idhāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti. Idha panāvuso ekacco puggalo sāṅgaṇo'va 6 samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti. -
-------------------
1. Anukampitarūpā vatāyaɱ - machasaɱ. Syā. 2. Dakkhantīti machasaɱ syā 3. Bhagavantaɱ - machasaɱ 4. Saraṇagatanti - katthaci. 5. Bhikkhaveti - machasaɱ. 6. Saṅgaṇova - syā.
[BJT Page 056]
Idhāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti. Idha panāvuso ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti. Tatrāvuso 'yvāyaɱ puggalo sāṅgaṇova samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱyeva sataɱ hīnapuriso akkhāyati. Tatrāvuso yvāyaɱ puggalo sāṅgaṇova samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱyeva sataɱ seṭṭhapuriso akkhāyati. Tatrāvuso yvāyaɱ puggalo anaṅgaṇova [page 025] samāno'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱyeva sataɱ hīnapuriso akkhāyati. Tatrāvuso yvāyaɱ puggalo anaṅgaṇova samāno 'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱyeva sataɱ seṭṭhapuriso akkhāyatīti.
3. Evaɱ vutte āyasmā mahāmoggallāno āyasmantaɱ sāriputtaɱ etadavoca: ko nu kho āvuso sāriputta hetu ko paccayo, yenimesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱyeva sataɱ eko hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyati? Ko panāvuso sāriputta hetu ko paccayo, yenimesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱyeva sataɱ eko hīnapuriso akkhāyati? Eko seṭṭhapuriso akkhāyatīti?
4. Tatrāvuso yvāyaɱ puggalo sāṅgaṇova samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti, tasse taɱ pāṭikaṅkhaɱ: na chandaɱ janessati, na vāyamissati, na viriyaɱ1 ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati. Seyyathāpi āvuso kaɱsapāti2 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamenaɱ sāmikā na ceva paribhuñjeyyuɱ, na ca pariyodapeyyuɱ, rajāpathe ca naɱ nikkhipeyyuɱ, evaɱ hi sā āvuso kaɱsapāti aparena samayena saṅkiliṭṭhatarā assa malaggahītāti.3 Evamāvusoti. Evameva kho āvuso yvāyaɱ puggalo sāṅgaṇova samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti, tassetaɱ pāṭikaṅkhaɱ: na chandaɱ janessati, na vāyamissati, na viriyaɱ ārabhissati tassaṅgaṇassa pahānāya. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati.
-------------------
1.Vīriyaɱ - machasaɱ 2. Kaɱsapātī-[PTS. 3.] Malaggahitāti-syā.
[BJT Page 058]
5. Tatrāvuso yvāyaɱ puggalo sāṅgaṇova samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti, tassetaɱ pāṭikaṅkhaɱ: chandaɱ janessati, vāyamissati viriyaɱ ārabhissati tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati. Seyyathāpi āvuso kaɱsapāti1 ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamenaɱ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naɱ2 rajāpathe nikkhipeyyuɱ [page 026] evaɱ hi sā āvuso kaɱsapāti aparena samayena parisuddhā3 assa pariyodātāti. Evamāvusoti. Evameva kho āvuso yvāyaɱ puggalo sāṅgaṇova samāno 'atthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti, tassetaɱ pāṭikaṅkhaɱ: chandaɱ janessati, vāyamissati, viriyaɱ ārabhissati tassaṅgaṇassa pahānāya. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati.
6.Tatrāvuso yvāyaɱ puggalo anaṅgaṇova samāno 'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti, tassetaɱ pāṭikaṅkhaɱ: subhanimittaɱ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaɱ anuddhaɱsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati. Seyyathāpi āvuso kaɱsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaɱ sāmikā na ceva paribhuñjeyyuɱ, na ca pariyodapeyyuɱ, rajāpathe ca naɱ nikkhipeyyuɱ, evaɱ hi sā āvuso kaɱsapāti aparena samayena saṅkiliṭṭhā assa malaggahītāti. Evamāvusoti. Evameva kho āvuso yvāyaɱ puggalo anaṅgaṇova samāno 'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ nappajānāti, tassetaɱ pāṭikaṅkhaɱ: subhanimittaɱ manasi karissati. Tassa subhanimittassa manasikārā rāgo cittaɱ anuddhaɱsessati. So sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati.
7. Tatrāvuso yvāyaɱ puggalo anaṅgaṇova samāno'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti, tassetaɱ pāṭikaṅkhaɱ: subhanimittaɱ na manasi karissati. Tassa subhanimittassa amanasikārā4 rāgo cittaɱ nānuddhaɱsessati. So arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati. Seyyathāpi āvuso kaɱsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaɱ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naɱ rajāpathe nikkhipeyyuɱ, evaɱ hi sā āvuso kaɱsapāti aparena samayena parisuddhatarā assa pariyodātāti. Evamāvusoti.
--------------------
1. Kaɱsapāti-[PTS 2.]Neva naɱ-katthaci.
3. Parisuddhatarā-machasaɱ[PTS 3.]Na manasikarā - syā.
[BJT Page 060]
Evameva kho āvuso1 yvāyaɱ puggalo anaṅgaṇova samāno 'natthi me ajjhattaɱ aṅgaṇa'nti yathābhūtaɱ pajānāti, tassetaɱ pāṭikaṅkhaɱ: subhanimittaɱ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaɱ nānuddhaɱsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati.
8. Ayaɱ kho āvuso [page 027] moggallāna, hetu, ayaɱ paccayo, yenimesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱyeva sataɱ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati. Ayaɱ panāvuso moggallāna hetu, ayaɱ paccayo, yenimesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱyeva sataɱ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.
9. Aṅgaṇaɱ aṅgaṇanti āvuso vuccati. Kissa nu kho etaɱ āvuso adhivacanaɱ yadidaɱ aṅgaṇanti? Pāpakānaɱ kho etaɱ āvuso akusalānaɱ icchāvacarānaɱ adhivacanaɱ yadidaɱ aṅgaṇanti.
10. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: āpattiñca vata2 āpanno assaɱ, na ceva maɱ bhikkhū jāneyyuɱ: āpattiɱ āpannoti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ taɱ bhikkhuɱ bhikkhū jāneyyuɱ: āpattiɱ āpannoti, 'jānanti maɱ3 bhikkhū āpattiɱ āpanno'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
11. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: āpattiñca vata āpanno assaɱ, anuraho maɱ bhikkhū codeyyuɱ, no saṅghamajjheti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ taɱ bhikkhuɱ bhikkhū saṅghamajjhe codeyyuɱ, no anuraho, 'saṅghamajjhe maɱ bhikkhū codenti, no anuraho'ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
12. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: āpattiñca vata āpanno assaɱ, sappaṭipuggalo maɱ codeyya, no appaṭipuggaloti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ taɱ bhikkhuɱ appaṭipuggalo codeyya, no sappaṭipuggalo, 'appaṭipuggalo maɱ codeti, no sappaṭipuggalo'ti, iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
------------------
1.Panāvuso-syā. 2. Vatāhaɱ-katthaci 3. Na ca maɱ - machasaɱ. Syā
[BJT Page 062]
13. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: "aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseyya, na aññaɱ bhikkhuɱ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseyyā"ti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ aññaɱ bhikkhuɱ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseyya, na taɱ [page 028] bhikkhuɱ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseyya. "Aññaɱ bhikkhuɱ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseti. Na maɱ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ desetī"ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
14. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: "aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya paviseyyuɱ, na aññaɱ bhikkhuɱ bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya paviseyyu"nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ aññaɱ bhikkhuɱ bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya paviseyyuɱ, na taɱ bhikkhuɱ bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya paviseyyuɱ. " Aññaɱ bhikkhuɱ bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya pavisanti. Na maɱ bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya pavisantī"ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
15. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: " aho vata ahameva labheyyaɱ bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ. Na añño bhikkhu labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍa"nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, na so bhikkhu labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ. "Añño bhikkhu labhati bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ. Nāhaɱ labhāmi bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍa"nti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
[BJT Page 064]
16. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: 'aho vata ahameva bhattagge bhuttāvī anumodeyyaɱ. Na añño bhikkhu bhattagge bhuttāvī anumodeyyā'ti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu bhattagge bhuttāvī anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya. 'Añño bhikkhu bhattagge bhuttāvī anumodati. Nāhaɱ bhattagge bhuttāvī anumodāmī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
17. Ṭhānaɱ kho panetaɱ āvuso vijjati -yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: 'aho vata ahameva ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseyyaɱ. Na añño bhikkhu ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseyyā'ti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseyya, na so bhikkhu [page 029] ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseyya. 'Añño bhikkhu ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseti. Nāhaɱ ārāmagatānaɱ bhikkhūnaɱ dhammaɱ desemī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
18. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: 'aho vata ahameva ārāmagatānaɱ bhikkhunīnaɱ dhammaɱ deseyyaɱ na añño bhikkhu ārāmagatānaɱ bhikkhunīnaɱ dhammaɱ deseyyā'ti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu ārāmagatānaɱ bhikkhunīnaɱ dhammaɱ deseyya, na so bhikkhu ārāmagatānaɱ " añño bhikkhu ārāmagatānaɱ bhikkhunīnaɱ dhammaɱ deseti. Nāhaɱ ārāmagatānaɱ bhikkhunīnaɱ dhammaɱ desemī" ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ
Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya : 'aho vata ahameva ārāmagatānaɱ upāsakānaɱ dhammaɱ deseyyaɱ na añño bhikkhu ārāmagatānaɱ upāsakānaɱ dhammaɱ deseyyā'ti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu ārāmagatānaɱ upāsakānaɱ dhammaɱ deseyya. Na so bhikkhu ārāmagatānaɱ upāsakānaɱ dhammaɱ deseyya. " Añño bhikkhu ārāmagatānaɱ upāsakānaɱ dhammaɱ deseti nāhaɱ ārāmagatānaɱ upāsakānaɱ dhammaɱ desemī" ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: ' aho vata ahameva ārāmagatānaɱ upāsikānaɱ dhammaɱ deseyyaɱ na añño bhikkhu ārāmagatānaɱ upāsikānaɱ dhammaɱ deseyyā'ti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu ārāmagatānaɱ upāsikānaɱ dhammaɱ deseyya, na so bhikkhu ārāmagatānaɱ upāsikānaɱ dhammaɱ deseyya. 'Añño bhikkhū ārāmagatānaɱ upāsikānaɱ dhammaɱ deseti. Nāhaɱ ārāmagatānaɱ upāsikānaɱ dhammaɱ desemī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ.
[BJT Page 066]
19. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: 'aho vata mameva bhikkhū sakkareyyuɱ garu kareyyuɱ1 māneyyuɱ pūjeyyuɱ, na aññaɱ bhikkhuɱ bhikkhū sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyu'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ aññaɱ bhikkhuɱ bhikkhū sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, na taɱ bhikkhuɱ bhikkhū sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ.'Aññaɱ bhikkhuɱ bhikkhū sakkaronti garukaronti mānenti pūjenti. Na maɱ bhikkhū sakkaronti garukaronti mānenti pūjentī'ti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaɱ aṅgaṇaɱ.
20. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: ' aho vata mameva bhikkhuniyo sakkareyyuɱ garu kareyyuɱ 1 māneyyuɱ pūjeyyuɱ, na aññaɱ bhikkhuniɱ bhikkhunī sakkareyyuɱ garu kareyyuɱ māneyyuɱ pūjeyyu'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ aññaɱ bhikkhuniɱ bhikkhunī sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ , na taɱ bhikkhuniɱ bhikkhunī sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ. ' Aññaɱ bhikkhuniɱ bhikkhunī sakkaronti garu karonti mānenti pūjenti, na maɱ bhikkhunī sakkaronti garukaronti mānenti pūjentī'ti. Iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo ,ubhayametaɱ aṅgaṇaɱ.
Ṭhānaɱ kho panetaɱ āvuso vijjati -yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: ' aho vata mameva upāsakā sakkareyyuɱ garu kareyyuɱ māneyyuɱ pūjeyyuɱ, na aññaɱ bhikkhuɱ upāsakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyu'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ aññaɱ bhikkhuɱ upāsakā sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, na taɱ bhikkhuɱ upāsakā sakkareyyuɱ garu kareyyuɱ māneyyuɱ pūjeyyuɱ. ' Aññaɱ bhikkhuɱ upāsakā sakkaronti garukaronti mānenti pūjenti, na maɱ upāsakā sakkaronti garukaronti mānenti pūjentī'tī iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaɱ aṅgaṇaɱ.
21. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: ' aho vata ahameva lābhī assaɱ3 paṇītānaɱ cīvarānaɱ, na añño bhikkhu lābhī assa paṇītānaɱ cīvarāna'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ [page 030] añño bhikkhu lābhī assa paṇītānaɱ cīvarānaɱ, na so bhikkhu lābhī assa paṇītānaɱ cīvarānaɱ. ' Añño bhikkhu lābhī 3 paṇītānaɱ cīvarānaɱ, nāhaɱ lābhī paṇītānaɱ cīvarāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaɱ aṅgaṇaɱ.
-----------------------
1. Garuɱ kareyyuɱ, machasaɱ. 2.Upāsikāyo, syā. 3. Lābhī assa, katthaci.
[BJT Page 068]
22. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: ' aho vata ahameva lābhī assaɱ paṇītānaɱ piṇḍapātānaɱ , na añño bhikkhu lābhī assa paṇītānaɱ piṇḍapātāna'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ añño bhikkhu lābhī assa paṇītānaɱ piṇḍapātānaɱ, na so bhikkhu lābhī assa paṇītānaɱ piṇḍapātānaɱ.'Añño bhikkhu lābhī3 paṇītānaɱ piṇḍapātānaɱ nāhaɱ lābhī paṇītānaɱ piṇḍapātāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhaya metaɱ aṅgaṇaɱ.
Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: 'aho vata ahameva lābhī assaɱ paṇītānaɱ senāsanānaɱ ,na añño bhikkhu lābhī assa paṇītānaɱ snosana'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati -yaɱ añño bhikkhu lābhī assa paṇītānaɱ senāsanānaɱ, na so bhikkhu lābhī assa paṇītānaɱ senāsanānaɱ. 'Añño bhikkhu lābhī3 paṇītānaɱ senāsanānaɱ, nāhaɱ lābhī paṇītānaɱ senāsana'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaɱ aṅgaṇaɱ.
Ṭhānaɱ kho panetaɱ āvuso vijjati - yaɱ idhekaccassa bhikkhuno evaɱ icchā uppajjeyya: ' aho vata ahameva lābhī assaɱ paṇītānaɱ gilānapaccaya bhesajjaparikkhārānaɱ, na añño bhikkhu lābhī assa paṇītānaɱ gilānapaccayabhesajjaparikkhārāna'nti. Ṭhānaɱ kho panetaɱ āvuso vijjati yaɱ añño bhikkhu lābhī assa paṇītānaɱ gilānapaccayabhesajjaparikkhārānaɱ, na so bhikkhu lābhī assa paṇītānaɱ gilānapaccayabhesajjaparikkhārānaɱ. 'Añño bhikkhu lābhī assa paṇītānaɱ gilānapaccayabhesajjaparikkhārānaɱ, nāhaɱ lābhī assaɱ paṇītānaɱ gilānapaccayabhesajjaparikkhārāna'nti iti so kupito hoti appatīto. Yo ceva kho āvuso kopo yo ca appaccayo, ubhayametaɱ aṅgaṇaɱ.
23. Imesaɱ kho etaɱ āvuso pāpakānaɱ akusalānaɱ icchāvacarānaɱ adhivacanaɱ yadidaɱ aṅgaṇanti.
24. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paɱsukūliko lūkhacīvaradharo, atha kho naɱ sabrahmacārī neva sakkaronti, na [page 031] garukaronti, na mānenti, na pūjenti. Taɱ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaɱsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaɱ sāmikā ahikuṇapaɱ vā kukkurakuṇapaɱ vā manussakuṇapaɱ vā racayitvā aññissā kaɱsapātiyā paṭikujjitvā antarāpaṇaɱ paṭipajjeyyuɱ, tamenaɱ jano disvā evaɱ vadeyya: ambho kimevidaɱ harīyati1 jaññajaññaɱ2 viyāti. Tamenaɱ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena amanāpatā ca saṇṭhaheyya. Paṭikkūlatā3 ca saṇṭhaheyya. Jigucchatā4 ca saṇṭhaheyya. Jighacchitānampi na bhottukamyatā assa, pageva suhitānaɱ. Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī,5 paɱsukūliko lūkhacīvaradharo, atha kho naɱ sabrahmacārī neva6 sakkaronti, na garukaronti, na mānenti, na pūjenti. Taɱ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyantī ca.
----------------------
1. Hariyyati, syā 2. Jaññaɱjaññaɱ, syā.
3. Pāṭikulyatā, syā machasaɱ paṭikulyatā[PTS 4.]Jegucchitā, [PTS 5.] Sāpadānacārī, katthaci. 6. Na ceva, machasaɱ.
[BJT Page 070]
25. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naɱ sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taɱ kissa hetu? Tehi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca. Seyyathāpi āvuso kaɱsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamenaɱ sāmikā sālīnaɱ odanaɱ vicitakāḷakaɱ1 anekasūpaɱ anekabyañjanaɱ racayitvā aññissā kaɱsapātiyā paṭikujjitvā antarāpaṇaɱ paṭipajjeyyuɱ, tamenaɱ jano disvā evaɱ vadeyya: ambho kimevidaɱ harīyati jaññajaññaɱ viyāti. Tamenaɱ uṭṭhahitvā avāpuritvā olokeyya. Tassa sahadassanena manāpatā ca saṇṭhaheyya. Appakkuṭilatā2 ca saṇṭhaheyya. Ajegucchatā3 ca saṇṭhaheyya. Suhitānampi bhottukamyatā assa, pageva jighacchitānaɱ. Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naɱ sabrahmacārī sakkaronti. Garukaronti. Mānenti. Pūjenti. Taɱ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti cāti.
26. Evaɱ vutte āyasmā mahāmoggallāno āyasmantaɱ sāriputtaɱ etadavoca: " upamā maɱ āvuso sāriputta paṭibhātī"ti. "Paṭibhātu taɱ āvuso moggallānā"ti.
Ekamidāhaɱ āvuso samayaɱ rājagahe viharāmi giribbaje. Atha khvāhaɱ āvuso pubbanhasamayaɱ4 nivāsetvā pattacīvaramādāya rājagahaɱ piṇḍāya pāvisiɱ. Tena kho pana samayena sāmītiyānakāraputto5 rathassa nemiɱ tacchati.6 Tamenaɱ paṇḍuputto ājīvako7 purāṇayānakāraputto paccupaṭṭhito hoti. Atha kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaɱ cetaso parivitakko udapādi: aho vatāyaɱ sāmītiyānakāraputto imissā nemiyā imañca vaṅkaɱ imañca jimhaɱ imañca dosaɱ taccheyya, evāyaɱ nemi apagatavaṅkā apagatajimhā apagatadosā suddhāssa8 sāre [page 032] patiṭṭhitāti. Yathā yathā kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakkitaɱ9 hoti, tathā tathā sāmītiyānakāraputto tassā nemiyā tañca vaṅkaɱ tañca jimhaɱ tañca dosaɱ tacchati.
-----------------------
1.Vicinitakāḷakā, katthaci. 2. Appāṭikulyatā, machasaɱ,
3. Ajegucchitā, [PTS 4.]Pubbaṇhasamayaɱ, machasaɱ syā
5. Samītiyānakāraputto, machasaɱ. Syā 6. Taccheti, syā
7. Ājīvako, machasaɱ syā 8. Suddhā assa, machasaɱ syā
9. Parivitakko, machasaɱ. Syā.
[BJT Page 072]
Atha kho āvuso paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaɱ nicchāresi: 'hadayā hadayaɱ maññe aññāya tacchatī'ti. Evameva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaɱ pabbajitā, saṭhā māyāvino keṭubhino,1 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaɱ ananuyuttā sāmaññe anapekkhavanto2 sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, tesaɱ āyasmā sāriputto iminā dhammapariyāyena hadayaɱ maññe aññāya tacchati.
27. Ye pana te kulaputtā saddhā agārasmā anagāriyaɱ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaɱ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato sāriputtassa imaɱ dhammapariyāyaɱ sutvā pivanti maññe ghasanti maññe vacasā manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
28. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaɱ nahāto uppalamālaɱ vā vassikamālaɱ vā atimuttakamālaɱ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiɱ patiṭṭhāpeyya.
---------------------
1. Ketubhino, machasaɱ. 2. Punapekhavanto ,[PTS]
[BJT Page 074]
Evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaɱ pabbajitā, asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaɱ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā, te āyasmato sāriputtassa imaɱ dhammapariyāyaɱ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca. Sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.
Iti ha te ubho mahānāgā aññamaññassa subhāsitaɱ samanumodiɱsūti.
Anaṅgaṇasuttaɱ pañcamaɱ [page 033]
1.1.6
Ākaṅkheyyasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaɱvarasaɱvutā viharatha ācāragocarasampannā. Aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesu.
2. Ākaṅkheyya ce bhikkhave bhikkhu 'sabrahmacārīnaɱ piyo cassaɱ manāpo garu bhāvanīyo cā'ti sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(1)
[BJT Page 076]
3. Ākaṅkheyya ce bhikkhave bhikkhu "lābhī assaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna"nti, sīlesvevassa paripūrakārī ajjhattaɱ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(2)
4. Ākaṅkheyya ce bhikkhave bhikkhu " yesāhaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ paribhuñjāmi, tesaɱ te kārā mahapphalā assu mahānisaɱsā"ti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ (3)
5. Ākaṅkheyya ce bhikkhave bhikkhu "ye me ñātisālohitā petā kālakatā pasannacittā anussaranti, tesaɱ taɱ mahapphalaɱ assa mahānisaɱsanti, " .1Sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(4)
6. Ākaṅkheyya ce bhikkhave bhikkhu "aratiratisaho assaɱ, na ca maɱ arati saheyya, uppannaɱ aratiɱ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(5)
7. Ākaṅkheyya ce bhikkhave bhikkhu " bhayabheravasaho assaɱ, na ca maɱ bhayabheravaɱ saheyya, uppannaɱ bhayabheravaɱ abhibhuyya abhibhuyya vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(6)
8. Ākaṅkheyya ce bhikkhave bhikkhu " catunnaɱ jhānānaɱ ābhicetasikānaɱ1 diṭṭhadhammasukhavihārānaɱ1 nikāmalābhī assaɱ akicchalābhī akasiralābhī"ti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(7)
9. Ākaṅkheyya ce bhikkhave bhikkhu " ye te santā vimokkhā2 atikkamma rūpe āruppā, te kāyena phassitvā3 vihareyya"nti, sīlesvevassa paripūrakārī [page 034] ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(8)
------------------
1. Abhicetasikānaɱ, katthaci, 2. Vimokhā, [PTS] 3.Phusitvā, machasaɱ, syā.
[BJT Page 078]
10. Ākaṅkheyya ce bhikkhave bhikkhu " tiṇṇaɱ saɱyojanānaɱ pari-k-khayā sotāpanno assaɱ avinipātadhammo niyato sambodhiparāyaṇo"ti sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(9)
11. Ākaṅkheyya ce bhikkhave bhikkhu "tiṇṇaɱ saɱyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī assaɱ, sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ kareyya"nti sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(10)
12. Ākaṅkheyya ce bhikkhave bhikkhu " pañcannaɱ orambhāgiyānaɱ saɱyojanānaɱ pari-k-khayā opapātiko assaɱ, tattha parinibbāyī anāvatti dhammo tasmā lokā"ti sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(11)
13. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaɱ iddhividhaɱ paccanubhaveyyaɱ, ekopi hutvā bahudhā assaɱ, bahudhāpi hutvā eko assaɱ, āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gaccheyyaɱ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaɱ1 kareyyaɱ seyyathāpi udake, udakepi abhijjamāne2 gaccheyyaɱ seyyathāpi paṭhaviyaɱ, ākāsepi pallaṅkena kameyyaɱ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaɱ mahiddhike mahānubhāve pāṇinā parimaseyyaɱ3 parimajjeyyaɱ, yāva brahmalokāpi kāyena vasaɱ vatteyya"nti sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(12)
14. Ākaṅkheyya ce bhikkhave bhikkhu: 'dibbāya sotadhātuyā visuddhāya atikkantamānusakāya4 ubho sadde suṇeyyaɱ: dibbe ca mānuse ca, ye dūre santike cā"ti sīlesvevassa paripūrakārī ajjhattaɱ ceto samathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(13)
15. Ākaṅkheyya ce bhikkhave bhikkhu " parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajāneyyaɱ: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajāneyyaɱ, vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajāneyyaɱ, sadosaɱ vā cittaɱ sadosaɱ cittanti pajāneyyaɱ, vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajāneyyaɱ, samohaɱ vā cittaɱ samohaɱ cittanti pajāneyyaɱ, vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajāneyyaɱ, -
----------------------
1. Ummujjanimmujjaɱ, syā 2. Abhijjamāno, machasaɱ
3. Parāmaseyyaɱ, machasaɱ, syā. 4. Attikkantamānusikāya, machasaɱ. Syā,[PTS.]
[BJT Page 080]
Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajāneyyaɱ, vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajāneyyaɱ, mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajāneyyaɱ, amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajāneyyaɱ, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajāneyyaɱ, anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajāneyyaɱ, samāhitaɱ vā cittaɱ [page 035] samāhitaɱ cittanti pajāneyyaɱ, asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajāneyyaɱ, vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajāneyyaɱ, avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajāneyya"nti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(14)
16. Ākaṅkheyya ce bhikkhave bhikkhu " anekavihitaɱ pubbenivāsaɱ anussareyyaɱ, seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe 'amutrāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ1. Tatrāpāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhuppanno'ti iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyya"nti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(15)
17. Ākaṅkheyya ce bhikkhave bhikkhu: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyyaɱ: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā -
------------------
1.Udapādiɱ, machasaɱ, syā, [PTS]
[BJT Page 082]
Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ - cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajāneyya"nti sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.(16)
18. Ākaṅkheyya ce bhikkhave bhikkhu "āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā1 [page 036] sacchikatvā upasampajja vihareyya"nti, sīlesvevassa paripūrakārī ajjhattaɱ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ(17)
19 "Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaɱvarasaɱvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesū"ti iti yantaɱ vuttaɱ idametaɱ paṭicca vuttanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Ākaṅkheyyasuttaɱ chaṭṭhaɱ.
1.1.7
Vatthūpamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Seyyathāpi bhikkhave vatthaɱ saṅkiliṭṭhaɱ malaggahitaɱ, tamenaɱ rajako yasmiɱ yasmiɱ raṅgajāte upasaɱhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya,2 durattavaṇṇamevassa. Aparisuddhavaṇṇamevassa. Taɱ kissa hetu?Aparisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā.
--------------------
1. Abhiññāya, [PTS] 2. Mañjaṭṭhakāya, machasaɱ
[BJT Page 084]
3. Seyyathāpi bhikkhave vatthaɱ parisuddhaɱ pariyodātaɱ, tamenaɱ rajako yasmiɱ yasmiɱ raṅgajāte upasaɱhareyya yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇamevassa. Parisuddhavaṇṇamevassa. Taɱ kissa hetu? Parisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.
4. Katame ca bhikkhave cittassa upakkilesā: abhijjhāvisamalobho cittassa upakkileso. Byāpādo cittassa upakkileso. Kodho cittassa upakkileso. Upanāho cittassa upakkileso. Makkho cittassa upakkileso. Paḷāso cittassa upakkileso. Issā cittassa upakkileso. Macchariyaɱ cittassa upakkileso. Māyā cittassa upakkileso. Sāṭheyyaɱ cittassa upakkileso. Thambho cittassa upakkileso. Sārambho cittassa upakkileso. Māno cittassa upakkileso. Atimāno cittassa upakkileso. Mado [page 037] cittassa upakkileso. Pamādo cittassa upakkileso.
5. Sa kho so bhikkhave bhikkhu abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobhaɱ cittassa upakkilesaɱ pajahati. Byāpādo cittassa upakkilesoti iti viditvā byāpādaɱ cittassa upakkilesaɱ pajahati. Kodho cittassa upakkilesoti iti viditvā kodhaɱ cittassa upakkilesaɱ pajahati. Upanāho cittassa upakkilesoti iti viditvā upanāhaɱ cittassa upakkilesaɱ pajahati. Makkho cittassa upakkilesoti iti viditvā makkhaɱ cittassa upakkilesaɱ pajahati. Paḷāso cittassa upakkilesoti iti viditvā paḷāsaɱ cittassa upakkilesaɱ pajahati. Issā cittassa upakkilesoti iti viditvā issaɱ cittassa upakkilesaɱ pajahati. Macchariyaɱ cittassa upakkilesoti iti viditvā macchariyaɱ cittassa upakkilesaɱ pajahati. Māyā cittassa upakkilesoti iti viditvā māyaɱ cittassa upakkilesaɱ pajahati. Sāṭheyyaɱ cittassa upakkilesoti iti viditvā sāṭheyyaɱ cittassa upakkilesaɱ pajahati. Thambho cittassa upakkilesoti iti viditvā thambhaɱ cittassa upakkilesaɱ pajahati. Sārambho cittassa upakkilesoti iti viditvā sārambhaɱ cittassa upakkilesaɱ pajahati. Māno cittassa upakkilesoti iti viditvā mānaɱ cittassa upakkilesaɱ pajahati. Atimāno cittassa upakkilesoti iti viditvā atimānaɱ cittassa upakkilesaɱ pajahati. Mado cittassa upakkilesoti iti viditvā madaɱ cittassa upakkilesaɱ pajahati. Pamādo cittassa upakkilesoti iti viditvā pamādaɱ cittassa upakkilesaɱ pajahati.
[BJT Page 086]
6. Yato ca kho bhikkhave bhikkhuno abhijjhāvisamalobho cittassa upakkilesoti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo cittassa upakkilesoti iti viditvā byāpādo cittassa upakkileso pahīno hoti, kodho cittassa upakkilesoti iti viditvā kodho cittassa upakkileso pahīno hoti, upanāho cittassa upakkilesoti iti viditvā upanāho cittassa upakkileso pahīno hoti, makkho cittassa upakkilesoti iti viditvā makkho cittassa upakkileso pahīno hoti, paḷāso cittassa upakkilesoti iti viditvā paḷāso cittassa upakkileso pahīno hoti, issā cittassa upakkilesoti iti viditvā issā cittassa upakkileso pahīno hoti, macchariyaɱ cittassa upakkilesoti iti viditvā macchariyaɱ cittassa upakkileso pahīno hoti, māyā cittassa upakkilesoti iti viditvā māyā cittassa upakkileso pahīno hoti, sāṭheyyaɱ cittassa upakkilesoti iti viditvā sāṭheyyaɱ cittassa upakkileso pahīno hoti, thambho cittassa upakkilesoti iti viditvā thambho cittassa upakkileso pahīno hoti, sārambho cittassa upakkilesoti iti viditvā sārambho cittassa upakkileso pahīno hoti, māno cittassa upakkilesoti iti viditvā māno cittassa upakkileso pahīno hoti, atimāno cittassa upakkilesoti iti viditvā atimāno cittassa upakkileso pahīno hoti, mado cittassa upakkilesoti iti viditvā mado cittassa upakkileso pahīno hoti, pamādo cittassa upakkilesoti iti viditvā pamādo cittassa upakkileso pahīno hoti.
7. So buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti.
[BJT Page 088]
8. Yatopi1 kho panassa cattaɱ hoti vantaɱ muttaɱ pahīnaɱ paṭinissaṭṭhaɱ. So buddhe aveccappasādena samannāgatomahīti labhati atthavedaɱ. Labhati dhammavedaɱ. Labhati dhammūpasaɱhitaɱ pāmujjaɱ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati. Dhamme aveccappasādena samannāgatomhīti labhati atthavedaɱ. Labhati dhammavedaɱ. Labhati dhammūpasaɱhitaɱ pāmujjaɱ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ [page 038] samādhiyati. Saṅghe aveccappasādena samannāgatomhīti labhati atthavedaɱ. Labhati dhammavedaɱ. Labhati dhammūpasaɱhitaɱ pāmujjaɱ. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati. 'Yatopi1 kho pana me cattaɱ vantaɱ pahīnaɱ paṭinissaṭṭha'nti labhati atthavedaɱ. Labhati dhammavedaɱ. Labhati dhammūpasaɱhitaɱ pāmujjaɱ. Pamuditassa pīti, jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.
9. Sa kho so bhikkhave bhikkhu evaɱ sīlo evaɱ dhammo evaɱ pañño sālīnañcepi piṇḍapātaɱ bhuñjati vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ, nevassa naɱ hoti antarāyāya. Seyyathāpi bhikkhave vatthaɱ saṅkiliṭṭhaɱ malaggahitaɱ acchaɱ udakaɱ āgamma parisuddhaɱ hoti pariyodātaɱ, ukkāmukhaɱ vā panāgamma jātarūpaɱ parisuddhaɱ hoti pariyodātaɱ, evameva kho bhikkhave bhikkhu evaɱ sīlo evaɱ dhammo evaɱ pañño sālīnañcepi piṇḍapātaɱ bhuñjati vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ, nevassa naɱ hoti antarāyāya.
10. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ. Tathā tatiyaɱ. Tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ. Tathā tatiyaɱ. Tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ. Tathā tatiyaɱ. Tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Upekkhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ. Tathā tatiyaɱ. Tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
------------------
1. Yathodhi - sīmu " aṭṭhakathāyaɱ 'yathodhi'iti pāṭhantaravasena niddiṭṭhaɱ.
[BJT Page 090]
11. 'So atthi idaɱ, atthi hīnaɱ, atthi paṇītaɱ, atthi imassa saññāgatassa uttariɱ nissaraṇa'nti pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati. Bhavāsavāpi cittaɱ vimuccati. Avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti [page 039] pajānāti. Ayaɱ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.
12. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti. Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaɱ etadavoca: gacchati pana bhavaɱ gotamo bāhukaɱ nadiɱ sināyitunti?
13. Kiɱ brāhmaṇa bāhukāya nadiyā? Kiɱ bāhukā nadī karissatīti? Lobyasammatā hi bho gotama bāhukā nadī bahujanassa. Puññasammatā hi bho gotama bāhukā nadī bahujanassa. Bāhukāya ca pana nadiyā bahujano pāpakaɱ kataɱ kammaɱ pavāhetīti.
Atha kho bhagavā sundarīkabhāradvājaɱ brāhmaṇaɱ gāthāhi ajjhabhāsi:
Bāhukaɱ adhikakkañca gayaɱ sundarikāmapī,
Sarassatiɱ payāgañca atho bāhumatiɱ nadiɱ.
Niccampi bālo pakkhanno kaṇhakammo na sujjhati,
Kiɱ sundarikā karissati kiɱ payāgo kiɱ bāhukā nadī,
Veriɱ katakibbisaɱ naraɱ na hi naɱ sodhaye pāpakamminaɱ.
Suddhassa ve sadā phaggu suddhassuposatho sadā,
Suddhassa sucikammassa sadā sampajjate vataɱ,
Idhe va sināhi brāhmaṇa sabbabhūtesu karohi khemataɱ.
Sace musā na bhaṇasi sace pāṇaɱ na hiɱsasi,
Sace adinnaɱ nādiyasi saddahāno amaccharī,
Kiɱ kāhasi gayaɱ gantvā udapānopi te gayāti.
[BJT Page 092]
14. Evaɱ vutte sundarikabhāradvājo brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama. Abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaɱ bhoto gotamassa santike pabbajjaɱ labheyyaɱ upasampadanti.
15. Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaɱ. Alattha upasampadaɱ [page 040] acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti. Vusitaɱ brahmacariyaɱ. Kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā bhāradvājo arahataɱ ahosīti.
Vatthūpamasuttaɱ sattamaɱ.
1.1.8.
Sallekha suttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahācundo sāyanhasamayaɱ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahācundo bhagavantaɱ etadavoca:
2. Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaɱyuttā vā lokavādapaṭisaɱyuttā vā, ādimeva nu kho bhante bhikkhuno manasi karoto evametāsaɱ diṭṭhīnaɱ pahānaɱ hoti? Evametāsaɱ diṭṭhīnaɱ paṭinissaggo hotīti?
[BJT Page 094]
Yā imā cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaɱyuttā vā lokavādapaṭisaɱyuttā vā, yattha cetā diṭṭhiyo uppajjanti, yattha cetā anusenti, yattha cetā samudācaranti, taɱ netaɱ mama, neso'hamasmi, na me'so attāti evametaɱ yathābhūtaɱ sammappaññāya passato evametāsaɱ diṭṭhīnaɱ pahānaɱ hoti. Evametāsaɱ diṭṭhīnaɱ paṭinissaggo hoti.
3. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti, na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
4. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā [page 041] ete ariyassa vinaye vuccanti.
5. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno, sukhañca kāyena paṭisaɱvedeyya, yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaɱ jhānaɱ upasampajja vihareyya, tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
6. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajjavihareyya, tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.
[BJT Page 096]
7. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthaṅgamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
8. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
9. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanaɱ upasampajja vihareyya tassa evamassa: sallekhena viharāmīti. Na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
10. Ṭhānaɱ kho panetaɱ cunda vijjati - yaɱ idhekacco bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja vihareyya. Tassa evamassa: sallekhena viharāmīti [page 042] na kho panete cunda ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.
(1. Sallekhapariyāyo:)
1. Idha kho pana vo cunda sallekho karaṇīyo: pare vihiɱsakā bhavissanti. Mayamettha avihiɱsakā bhavissāmāti sallekho karaṇīyo.
2. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo.
3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti sallekho karaṇīyo.
4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti sallekho karaṇīyo.
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti sallekho karaṇīyo.
6. Pare pisuṇavācā bhavissanti: mayamettha pisuṇā vācā paṭiviratā bhavissāmāti sallekho karaṇīyo.
[BJT Page 098]
7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti sallekho karaṇīyo.
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti sallekho karaṇīyo.
9. Pare abhijjhālu bhavissanti, mayamettha anabhijjhālū bhavissāmāti sallekho karaṇīyo.
10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti sallekho karaṇīyo.
11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti sallekho karaṇīyo
12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti sallekho karaṇīyo.
13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti sallekho karaṇīyo.
14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti sallekho karaṇīyo.
15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti sallekho karaṇīyo.
16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti sallekho karaṇīyo.
17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti sallekho karaṇīyo.
18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti sallekho karaṇīyo.
19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti sallekho karaṇīyo.
20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo.
21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti sallekho karaṇīyo.
22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti sallekho karaṇīyo.
23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti sallekho karaṇīyo.
-----------------
1.Pharusavācā, machasaɱ 2.Pharusāya vācāya, machasaɱ, syā
3. Samaphappalāpā, katthaci 4. Micchādiṭṭhikā, syā.
5. Sammādiṭaṭhikā, syā. 6. Vicikicchī, machasaɱ.
[BJT Page 100]
24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti sallekho karaṇīyo.
25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti [page 043] sallekho karaṇīyo.
26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti sallekho karaṇīyo.
27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti sallekho karaṇīyo.
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti sallekho karaṇīyo.
29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti sallekho karaṇīyo.
30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti sallekho karaṇīyo.
31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti sallekho karaṇīyo.
32. Pare thaddhā bhavissanti, mayamettha atthaddhā1 bhavissāmāti sallekho karaṇīyo.
33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti sallekho karaṇīyo.
34. Pare dubbacā bhavissanti, mayamettha subbacā2 bhavissāmāti sallekho karaṇīyo.
35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo.
36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti sallekho karaṇīyo.
37. Pare assaddhā3 bhavissanti, mayamettha saddhā bhavissāmāti sallekho karaṇīyo.
38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo.
39. Pare anottāpī4 bhavissanti, mayamettha ottāpī5 bhavissāmāti sallekho karaṇīyo.
40. Pare appassutā6 bhavissanti, mayamettha bahussutā bhavissāmāti sallekho karaṇīyo.
---------------------
1.Athaddhā, syā 2. Suvacā, machasaɱ 3. Asaddhā, syā. 4. Anottappī, syā. 5.Ottappī, syā. 6. Appasutā, syā
[BJT Page 102]
41. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti sallekho karaṇīyo.
42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī1 bhavissāmāti sallekho karaṇīyo.
43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti sallekho karaṇīyo.
44. Pare sandiṭṭhiparāmāsī2 ādhānagāhī3 duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī4 anādhānagāhī5 suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.
2.( Cittuppādapariyāyo:)
1. Cittuppādampi kho ahaɱ cunda kusalesu dhammesu bahukāraɱ6 vadāmi. Ko pana vādo kāyena vācāya7 anuvidhīyanāsu.8.
2. Tasmātiha cunda pare vihiɱsakā bhavissanti, mayamettha avihiɱsakā bhavissāmāti. Cittaɱ uppādetabbaɱ. Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ
3. Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ
4. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti cittaɱ uppādetabbaɱ
5. Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ
6. Pare pisuṇāvācā bhavissanti: mayamettha pisuṇāvācā paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ
7. Pare pharusāvācā1 bhavissanti, mayamettha pharusāvācā2 paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ
8. Pare samphappalāpī3 bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ
9. Pare abhijjhālū bhavissanti, mayamettha anabhijjhālū bhavissāmāti cittaɱ uppādetabbaɱ
10. Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmāti cittaɱ uppādetabbaɱ.
11. Pare micchādiṭṭhī4 bhavissanti, mayamettha sammādiṭṭhi5 bhavissāmāti cittaɱ uppādetabbaɱ
12. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti cittaɱ uppādetabbaɱ.
13. Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmāti cittaɱ uppādetabbaɱ.
14. Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmāti cittaɱ uppādetabbaɱ.
15. Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmāti cittaɱ uppādetabbaɱ.
16. Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmāti cittaɱ uppādetabbaɱ.
17. Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmāti cittaɱ uppādetabbaɱ.
18. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti cittaɱ uppādetabbaɱ.
19. Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmāti cittaɱ uppādetabbaɱ.
20. Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmāti cittaɱ uppādetabbaɱ.
21. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmāti cittaɱ uppādetabbaɱ.
22. Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmāti cittaɱ uppādetabbaɱ.
23. Pare vecikicchī 6 bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmāti cittaɱ uppādetabbaɱ.
24. Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmāti cittaɱ uppādetabbaɱ.
25. Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmāti cittaɱ uppādetabbaɱ.
26. Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmāti cittaɱ uppādetabbaɱ.
27. Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmāti cittaɱ uppādetabbaɱ.
28. Pare issukī bhavissanti, mayamettha anissukī bhavissāmāti cittaɱ uppādetabbaɱ.
29. Pare maccharī bhavissanti , mayamettha amaccharī bhavissāmāti cittaɱ uppādetabbaɱ.
30. Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmāti cittaɱ uppādetabbaɱ.
31. Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmāti cittaɱ uppādetabbaɱ.
32. Pare thaddhā bhavissanti, mayamettha atthaddhā bhavissāmāti cittaɱ uppādetabbaɱ.
33. Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmāti cittaɱ uppādetabbaɱ.
34. Pare dubbacā bhavissanti, mayamettha subbacā bhavissāmāti cittaɱ uppādetabbaɱ.
35. Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti cittaɱ uppādetabbaɱ.
36. Pare pamattā bhavissanti, mayamettha appamattā bhavissāmāti cittaɱ uppādetabbaɱ.
37. Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmāti cittaɱ uppādetabbaɱ.
38. Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti cittaɱ uppādetabbaɱ.
39. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti cittaɱ uppādetabbaɱ.
40. Pare appassutā bhavissanti, mayamettha bahussutā bhavissāmāti cittaɱ uppādetabbaɱ.
41.. Pare kusītā bhavissanti, mayamettha āraddhaviriyā bhavissāmāti cittaɱ uppādetabbaɱ.
42. Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitasatī bhavissāmāti cittaɱ uppādetabbaɱ.
43. Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmāti cittaɱ uppādetabbaɱ.
44. Pare sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggī bhavissāmāti cittaɱ uppādetabbaɱ. (44)
3.( Parikkamanapariyāyo:)
1. Seyyathāpi cunda visamo9 maggo, tassāssa10 añño samo maggo parikkamanāya, seyyathāpi11 pana cunda visamaɱ titthaɱ 12, tassāssa aññaɱ samaɱ titthaɱ parikkamanāya [page 044]
2. Evameva kho cunda vihiɱsakassa purisapuggalassa avihiɱsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī13 hoti parikkamanāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya. Pisuṇavācassa14 purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti parikkamanāya. Pharusavācassa16 purisapuggalassa pharusāya vācāya17 veramaṇī hoti parikkamanāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya. (1-10)
--------------------
1. Upaṭṭhitassatī, machasaɱ. 2. Sandiṭṭhiparāmāsi, syā.[PTS 3.] Ādhānagāhī, syā.[PTS.] Ādhānaggāhī, machasaɱ. 4.Asandiṭṭhiparāmāsi, syā.[PTS.] 5. Anādhānagāhī, syā. 6. Bahūpakāraɱ, katthaci. 7.Vācā, katthaci.
8. Anuvidhīyamānāsu, katthaci. Anuvidhiyanāsu, syā. 9. Maggo assa, machasaɱ. 10. Tassa, machasaɱ 11.Seyyathā vā, machasaɱ. 12. Nitthaɱ assa, machasaɱ. 13.Brahmacariyaɱ, sīmu. 14.Pisuṇāvācassa, sīmu. 15. Pisuṇāvācā, sīmu.
16. Pharusāvācassa, sīmu. 17. Pharusāvācā sīmu.
[BJT Page 104]
3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parikkamanāya. Micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya. Micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya micchā satissa purisapuggalassa sammāsati hoti parikkamanāya micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya. Micchāñāṇissa purisapuggalassa sammāñāṇaɱ hoti parikkamanāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya. (11-20)
4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parikkamanāya. Uddhatassa purisapuggalassa anuddhaccaɱ hoti parikkamanāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya. Kodhanassa purisapuggalassa akkodho hoti parikkamanāya. Upanāhissa purisapuggalassa anupanāho hoti parikkamanāya. Makkhissa purisapuggalassa amakkho hoti parikkamanāya. Paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya. Issukissa purisapuggalassa anissā2 hoti parikkamanāya. Maccharissa purisapuggalassa amacchariyaɱ hoti parikkamanāya. Saṭhassa purisapuggalassa asāṭheyyaɱ hoti parikkamanāya. Māyāvissa purisapuggalassa amāyā hoti parikkamanāya. Thaddhassa purisapuggalassa atthaddhiyaɱ hoti parikkamanāya. Atimānissa purisapuggalassa anatimāno hoti parikkamanāya. Dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya. Pamattassa purisapuggalassa appamādo hoti parikkamanāya. Assaddhassa purisapuggalassa saddhā hoti parikkamanāya. Ahirikassa purisapuggalassa hiri3 hoti parikkamanāya. Anottāpissa purisapuggalassa ottappaɱ hoti parikkamanāya. Appassutassa purisapuggalassa bāhusaccaɱ hoti parikkamanāya. Kusītassa purisapuggalassa viriyārambho hoti parikkamanāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parikkamanāya. Duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parikkamanāya. (21-44)
(4.Uparibhāvapariyāyo:)
1. Seyyathāpi cunda ye keci akusalā dhammā sabbe te adhobhāvaɱ gamanīyā4 yo keci kusalā dhammā sabbe te uparibhāvaɱ5 gamanīyā.
Evameva kho cunda vihiɱsakassa purisapuggalassa avihiɱsā hoti uparibhāvāya. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti uparibhāvāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī13 hoti uparibhāvāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti uparibhāvāya. Pisuṇavācassa14 purisapuggalassa pisuṇāyavācāya15 veramaṇī hoti uparibhāvāya. Pharusavācassa16 purisapuggalassa pharusāya vācāya17 veramaṇī hoti uparibhāvāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti uparibhāvāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti uparibhāvāya. Byāpannacittassa purisapuggalassa abyāpādo hoti uparibhāvāya. (1-10)
Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti uparibhāvāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti uparibhāvāya. Micchāvācassa purisapuggalassa sammāvācā hoti uparibhāvāya. Micchākammantassa purisapuggalassa sammākammanto hoti uparibhāvāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti uparibhāvāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti uparibhāvāya micchā satissa purisapuggalassa sammāsati hoti uparibhāvāya. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti uparibhāvāya. Micchāñāṇissa purisapuggalassa sammāñāṇaɱ hoti uparibhāvāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti uparibhāvāya. (11-20)
Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti uparibhāvāya. Uddhatassa purisapuggalassa anuddhaccaɱ hoti uparibhāvāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti uparibhāvāya. Kodhanassa purisapuggalassa akkodho hoti uparibhāvāya. Upanāhissa purisapuggalassa anupanāho hoti uparibhāvāya. Makkhissa purisapuggalassa amakkho hoti uparibhāvāya. Paḷāsissa purisapuggalassa apaḷāso hoti uparibhāvāya. Issukissa purisapuggalassa anissā2 hoti uparibhāvāya. Maccharissa purisapuggalassa amacchariyaɱ hoti uparibhāvāya. Saṭhassa purisapuggalassa asāṭheyyaɱ hoti uparibhāvāya. Māyāvissa purisapuggalassa amāyā hoti uparibhāvāya. Thaddhassa purisapuggalassa atthaddhiyaɱ hoti uparibhāvāya. Atimānissa purisapuggalassa anatimāno hoti uparibhāvāya. Dubbacassa purisapuggalassa sovacassatā hoti uparibhāvāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti uparibhāvāya. Pamattassa purisapuggalassa appamādo hoti uparibhāvāya. Assaddhassa purisapuggalassa saddhā hoti uparibhāvāya. Ahirikassa purisapuggalassa hiri3 hoti uparibhāvāya. Anottāpissa purisapuggalassa ottappaɱ hoti uparibhāvāya. Appassutassa purisapuggalassa bāhusaccaɱ hoti uparibhāvāya. Kusītassa purisapuggalassa viriyārambho hoti uparibhāvāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti uparibhāvāya. Duppaññassa purisapuggalassa paññāsampadā hoti uparibhāvāya. Sandiṭṭhiparāmāsi ādhānagāhi duppaṭinissaggissa [page 045] purisapuggalassa asandiṭṭhiparāmāsī anādhānagāhī suppaṭinissaggitā hoti uparibhāvāya. (44)
-------------------
1. Vicikicachissa, machasaɱ 2. Anissukitā, machasaɱ. 3. Hiri, machasaɱ. [PTS.] 4. Gamaniyā, katthaci. 5. Uparibhāvāya -pe-machasaɱ.
[BJT Page 106]
(5 Parinibbānapariyāyo:)
1. So vata cunda attanā palipapalipanno paraɱ palipapalipannaɱ uddharissatīti netaɱ ṭhānaɱ vijjati. So vata cunda, attanā apalipapalipanno paraɱ palipapalipannaɱ uddharissatīti ṭhānametaɱ vijjati. So vata cunda attanā adanto avinīto aparinibbuto paraɱ damessati vinessati parinibbāpessatīti netaɱ ṭhānaɱ vijjati. So vata cunda attanā danto vinīto parinibbuto paraɱ damessati vinessati parinibbāpessatīti ṭhānametaɱ vijjati.
2. Evameva kho cunda vihiɱsakassa purisapuggalassa avihiɱsā hoti parinibbānāya. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya. Pisuṇavācassa purisapuggalassa pisuṇāyavācāya veramaṇī hoti parinibbānāya. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. (1-10)
3. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parinibbānāya. Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya. Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya micchā satissa purisapuggalassa sammāsati hoti parinibbānāya micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya. Micchāñāṇissa purisapuggalassa sammāñāṇaɱ hoti parinibbānāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya. (11-20)
[BJT Page 108]
4. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parinibbānāya. Uddhatassa purisapuggalassa anuddhaccaɱ hoti parinibbānāya. Vecikicchissa1 purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya. Kodhanassa purisapuggalassa akkodho hoti parinibbānāya. Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya. Makkhissa purisapuggalassa amakkho hoti parinibbānāya. Paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya. Issukissa purisapuggalassa anissā2 hoti parinibbānāya. Maccharissa purisapuggalassa amacchariyaɱ hoti parinibbānāya. Saṭhassa purisapuggalassa asāṭheyyaɱ hoti parinibbānāya. Māyāvissa purisapuggalassa amāyā hoti parinibbānāya. Thaddhassa purisapuggalassa atthaddhiyaɱ hoti parinibbānāya. Atimānissa purisapuggalassa anatimāno hoti parinibbānāya. Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya. Pamattassa purisapuggalassa appamādo hoti parinibbānāya. Assaddhassa purisapuggalassa saddhā hoti parinibbānāya. Ahirikassa purisapuggalassa hiri3 hoti parinibbānāya. Anottāpissa purisapuggalassa ottappaɱ hoti parinibbānāya. Appassutassa purisapuggalassa bāhusaccaɱ hoti parinibbānāya. Kusītassa purisapuggalassa viriyārambho hoti parinibbānāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parinibbānāya. Duppaññassa [page 046] purisapuggalassa paññāsampadā hoti parinibbānāya. Sandiṭṭhiparāmāsiādhānagāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppaṭinissaggitā hoti parinibbānāya. (21-44)
5. Iti kho cunda desito mayā sallekhapariyāyo. Desito cittuppādapariyāyo. Desito parikkamanapariyāyo. Desito uparibhāvapariyāyo. Desito parinibbānapariyāyo. Yaɱ kho cunda satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha cunda mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanī "ti.
Idamavoca bhagavā. Attamano āyasmā mahācundo bhagavato bhāsitaɱ abhinandī "ti.
*Catuttārīsa1 padā vuttā sandhayo2 pañca desitā
Suttanto sallekho3 nāma gambhīro sāgarūpamo.4
Sallekhasuttaɱ aṭṭhamaɱ.
-----------------------
1. Catuttālīsa, machasaɱ catuttāḷīsa, syā. 2. Sandhiyo, katthaci. 3. Sallekho nāma suttatto, machasaɱ syā.
4. Sāgarūpamo'ti machasaɱ syā. *(Iṅgalīsapotthake esā gāthā na dissate.)
[BJT Page 110 ]
1.1.9.
Sammādiṭṭhisuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:
2. Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati, kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi1 hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti ? 2.
3. Dūratopi kho mayaɱ āvuso āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuɱ, sādhu vatāyasmantaɱ yeva sāriputtaɱ paṭibhātu etassa bhāsitassa attho, āyasmato sāriputtassa sutvā bhikkhū dhāressantīti. Tenahāvuso3 suṇātha sādhukaɱ manasi karotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca:
4. Yato kho āvuso ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti. Kusalañca pajānāti, kusalamūlañca [page 047] pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
5. Katamaɱ panāvuso akusalaɱ? Katamaɱ akusalamūlaɱ? Katamaɱ kusalaɱ 4 ? Katamaɱ kusalamūlanti 6 ?
6. Pāṇātipāto kho āvuso akusalaɱ, adinnādānaɱ akusalaɱ, kāmesumicchācāro akusalaɱ, musāvādo akusalaɱ, pisuṇāvācā akusalaɱ, pharusāvācā akusalaɱ, samphappalāpo akusalaɱ, abhijjhā akusalaɱ, byāpādo akusalaɱ, micchādiṭṭhi akusalaɱ, idaɱ vuccatāvuso akusalaɱ.
7. Katamañcāvuso akusalamūlaɱ ? Lobho akusalamūlaɱ, doso akusalamūlaɱ, moho akusalamūlaɱ. Idaɱ vuccatāvuso akusalamūlaɱ.
---------------------
1. Sammādiṭṭhi, syā. 2. Saddhammaɱ, machasaɱ 3. Tena hi āvuso, machasaɱ. Syā 4. Katamaɱ panāvuso kusalaɱ, syā. 5. Kusalamūlaɱ, machasaɱ. [T.]
[BJT Page 112 ]
8. Katamañcāvuso kusalaɱ ? Pāṇātipātā veramaṇī kusalaɱ, adinnādānā veramaṇī kusalaɱ, kāmesu micchācārā veramaṇī kusalaɱ, musāvādā veramaṇī kusalaɱ, pisuṇāvācā veramaṇī kusalaɱ, pharusāvācā veramaṇī kusalaɱ, samphappalāpā veramaṇī kusalaɱ, anabhijjhā kusalaɱ, abyāpādo kusalaɱ, sammādiṭṭhi kusalaɱ, idaɱ vuccatāvuso kusalaɱ.
9. Katamañcāvuso kusalamūlaɱ ? Alobho kusalamūlaɱ, adoso kusalamūlaɱ, amoho kusalamūlaɱ, idaɱ vuccatāvuso kusalamūlaɱ.
10. Yato kho āvuso ariyasāvako evaɱ akusalaɱ pajānāti, evaɱ akusalamūlaɱ pajānāti, evaɱ kusalaɱ pajānāti, evaɱ kusalamūlaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro 1 hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhammanti.
11. Sādhāvusoti 2 kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ 3: siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato 'āgato imaɱ saddhammanti?.
12. Siyā āvuso 4 yato kho āvuso ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiɱ 5 paṭipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato [page 048] āgato imaɱ saddhammanti.
13. Katamo panāvuso āhāro ? Katamo āhārasamudayo ? Katamo āhāranirodho ? Katamo āhāra nirodhagāminī paṭipadāti 6 ?.
14. Cattāro me āvuso āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya. Katame cattāro ? Kabaliṅkāro 7 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā 3, viññāṇaɱ catutthaɱ 9. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāra nirodhagāminī paṭipadā. Seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
--------------------
1. Dukkhassantakaro, machasaɱ syā.[Pps.] 2. Sādhu āvusoti, katthaci. 3. Apucchuɱ, machasaɱ. Apucchiɱsu, syā. 4. Siyāvuso'ti āyasmā sāriputto avoca, syā.
5. Nirodhagāmini, [PTS]
6. Paṭipadā, machasaɱ [PTS]
7. Kabaḷīkāro, machasaɱ kavaḷiɱkāro, syā. 8. Tativo, [PTS] 9. Catuttho. [PTS.]
[BJT Page 114 ]
15. Yato kho āvuso ariyasāvako evaɱ āhāraɱ pajānāti, evaɱ āhārasamudayaɱ pajānāti, evaɱ āhāranirodhaɱ pajānāti, evaɱ āhāranirodhagāminiɱ paṭipadaɱ pajānāti, so sababaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(2. Āhāravāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ :1 " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato 'āgato imaɱ saddhammanti ?
2. Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamaɱ panāvuso dukkhaɱ 5 katamo dukkhasamudayo ? Katamo dukkhanirodho ? Katamā dukkhanirodhagāminī paṭipadā'ti.
Jātipi dukkhā, jarāpi dukkhā, vyādhipi dukkho, maraṇampi dukkhaɱ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaɱ na labhati tampi dukkhaɱ, saṅkhittena pañcupādānakkhandhā dukkhā. Idaɱ vuccatāvuso dukkhaɱ.*
Katamo cāvuso dukkhasamudayo ? Yāyaɱ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī - seyyathīdaɱ: kāmataṇhā [page 049] bhavataṇhā vibhavataṇhā - ayaɱ vuccatāvuso dukkhasamudayo.
Katamo cāvuso dukkhanirodho ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo - ayaɱ vuccatāvuso dukkhanirodho.
Katamā cāvuso dukkhanirodhagāminī paṭipadā ? Ayameva ariyo aṭṭhaṅgi komaggo dukkhanirodhagāminī paṭipadā - seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
-------------------
1. Āpucchiɱsu, aṭṭhakathā
* Asmiɱ dukkhasaccaniddese pariyāya dukkhadhammāva vuttā. Tathāpi" appiyehi sampayogo dukkho - piyehi vippayogo dukkho"ti aññatra niddiṭṭhāni pariyāya dukkhāni idha aniddiṭṭhāni. Tānipi syāma - maramma potthakesu dissanti. Tesu pana " vyādhipi dukkho" ti na dissati.
[BJT Page 116]
4. Yato kho āvuso ariyasāvako evaɱ dukkhaɱ pajānāti, evaɱ dukkhasamudayaɱ pajānāti, evaɱ dukkhanirodhaɱ pajānāti, evaɱ dukkhanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(3 Saccavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamaɱ panāvuso jarāmaraṇaɱ? Katamo jarāmaraṇasamudayo? Katamo jarāmaraṇanirodho? Katamā jarāmaraṇanirodhagāminī paṭipadā?Ti. Yā tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā, jīraṇatā, khaṇḍiccaɱ, pāliccaɱ, valittacatā, āyuno saɱhāni, indriyānaɱ paripāko ayaɱ vuccatāvuso jarā. Katamañcāvuso maraṇaɱ? Yā tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti, cavanatā, bhedo, antaradhānaɱ, maccumaraṇaɱ, kālakiriyā, khandhānaɱ bhedo, kalebarassa nikkhepo idaɱ vuccatāvuso maraṇaɱ. Iti ayañca jarā, idañca maraṇaɱ - idaɱ vuccatāvuso jarāmaraṇaɱ. Jāti samudayā jarāmaraṇasamudayo. Jātinirodhā jarāmaraṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇa -nirodhagāminī paṭipadā - seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ jarāmaraṇaɱ pajānāti, evaɱ jarāmaraṇasamudayaɱ pajānāti, evaɱ jarāmaraṇanirodhaɱ pajānāti, evaɱ jarāmaraṇanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(4 Jarāmaraṇavāro.)
[BJT Page 118]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso [page 050] aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamā panāvuso jāti? Katamo jātisamudayo? Katamo jātinirodho? Katamā jātinirodhagāminī paṭipadā?Ti. Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti, sañjāti, okkanti, abhinibbatti, khandhānaɱ, pātubhāvo, āyatanānaɱ paṭilābho - ayaɱ vuccatāvuso jāti. Bhavasamudayā jāti samudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ jātiɱ pajānāti, evaɱ jātisamudayaɱ pajānāti, evaɱ jātinirodhaɱ pajānāti, evaɱ jātinirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(5. Jātivāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
[BJT Page 120]
3. Katamo panāvuso bhavo? Katamo bhavasamudayo? Katamo bhavanirodho? Katamā bhavanirodhagāminī paṭipadā?Ti. Tayo me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. Upādānasamudayā bhavasamudayo. Upādāna nirodhā bhavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ bhavaɱ pajānāti, evaɱ bhavasamudayaɱ pajānāti, evaɱ bhavanirodhaɱ pajānāti, evaɱ bhavanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(6. Bhava vāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamaɱ panāvuso upādānaɱ? Katamo upādānasamudayo? Katamo upādānanirodho? Katamā upādānanirodhagāminī paṭipadā?Ti. Cattārimāni [page 051] āvuso upādānāni: kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Taṇhāsamudayā upādānasamudayo. Taṇhā nirodhā upādāna nirodho. Ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā seyyathīdaɱ:
Sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ upādānaɱ pajānāti, evaɱ upādānasamudayaɱ pajānāti, evaɱ upādānanirodhaɱ pajānāti, evaɱ upādānanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(7.Upādānavāro.)
[BJT Page 122]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamā panāvuso taṇhā? Katamo taṇhāsamudayo? Katamo taṇhānirodho? Katamā taṇhānirodhagāminī paṭipadā? Chayime āvuso taṇhākāyā: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā poṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo. Vedanānirodhā taṇhānirodho. Ayameva ariyo aṭṭhaṅgiko maggo taṇhārodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ taṇhaɱ pajānāti, evaɱ taṇhāsamudayaɱ pajānāti, evaɱ taṇhānirodhaɱ pajānāti, evaɱ taṇhānirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(8.Taṇhāvāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamā panāvuso vedanā? Katamo vedanāsamudayo? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā?Ti. Chayime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasampassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo. Phassa nirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi [page 052]
[BJT Page 124]
4. Yato kho āvuso ariyasāvako evaɱ vedanaɱ pajānāti, evaɱ vedanāsamudayaɱ pajānāti, evaɱ vedanānirodhaɱ pajānāti, evaɱ vedanānirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(9. Vedanāvāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamo panāvuso phasso? Katamo phassasamudayo? Katamo phassanirodho? Katamā phassanirodhagāminī paṭipadā'ti?. Chayime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī - paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ phassaɱ pajānāti, evaɱ phassasamudayaɱ pajānāti, evaɱ phassanirodhaɱ pajānāti, evaɱ phassanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(10.Phassavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
[BJT Page 126]
3. Katamaɱ panāvuso saḷāyatanaɱ? Katamo saḷāyatanasamudayo? Katamo saḷāyatananirodho? Katamā saḷāyatananirodhagāminī paṭipadā?Ti. Chayimāni āvuso āyatanāni: cakkhāyatanaɱ, sotāyatanaɱ, ghānāyatanaɱ, jivhāyatanaɱ, kāyāyatanaɱ, manāyatanaɱ. Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammā vāyāmo, sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ saḷāyatanaɱ pajānāti, evaɱ saḷāyatanasamudayaɱ pajānāti, evaɱ saḷāyatananirodhaɱ [page 053] pajānāti, evaɱ saḷāyatananirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(11. Saḷāyatanavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamaɱ panāvuso nāmarūpaɱ? Katamo nāmarūpasamudayo? Katamo nāmarūpanirodho? Katamā nāmarūpanirodhagāminī paṭipadā?Ti. Vedanā, saññā, cetanā, phasso, manasikāro - idaɱ vuccatāvuso nāmaɱ. Cattāri ca mahābhūtāni catunnañca mahābhūtānaɱ upādāya rūpaɱ. Idaɱ vuccatāvuso rūpaɱ. Iti idañca nāmaɱ idañca rūpaɱ - idaɱ vuccatāvuso nāmarūpaɱ. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā -seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ nāmarūpaɱ pajānāti, evaɱ nāmarūpasamudayaɱ pajānāti, evaɱ nāmarūpanirodhaɱ pajānāti, evaɱ nāmarūpanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(12. Nāmarūpavāro.)
[BJT Page 128]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamaɱ panāvuso viññāṇaɱ? Katamo viññāṇasamudayo? Katamo viññāṇanirodho? Katamā viññāṇanirodhagāminī paṭipadā?Ti. Chayime āvuso viññāṇakāyā: cakkhuviññāṇaɱ, sotaviññāṇaɱ, ghānaviññāṇaɱ, jivhāviññāṇaɱ, kāyaviññāṇaɱ, manoviññāṇaɱ, saṅkhārasamudayā viññāṇasamudayo saṅkhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā - seyyathīdaɱ :sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ viññāṇaɱ pajānāti, evaɱ viññāṇasamudayaɱ pajānāti, evaɱ viññāṇanirodhaɱ pajānāti, evaɱ viññāṇanirodhagāminiɱ paṭipadaɱ [page 054] pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantaṅkaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(13. Viññāṇavāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katame panāvuso saṅkhārā? Katamo saṅkhārasamudayo? Katamo saṅkhāranirodho? Katamā saṅkhāranirodhagāminī paṭipadā?Ti. Tayome āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo. Avijjānirodhā saṅkhāranirodho. Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo sammāvāyāmo sammāsati, sammāsamādhi.
[BJT Page 130]
4. Yato kho āvuso ariyasāvako evaɱ saṅkhāre pajānāti, evaɱ saṅkhārasamudayaɱ pajānāti, evaɱ saṅkhāranirodhaɱ pajānāti, evaɱ saṅkhāranirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(14.Saṅkhāravāro.)
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi [PTS Page 55] pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamā panāvuso avijjā? Katamo avijjāsamudayo? Katamo avijjānirodho? Katamā avijjānirodhagāminī paṭipadāti? Yaɱ kho āvuso dukkhe aññāṇaɱ, dukkhasamudaye aññāṇaɱ, dukkhanirodhe aññāṇaɱ, dukkhanirodhagāminiyā paṭipadāya aññāṇaɱ - ayaɱ vuccatāvuso avijjā. Āsavasamudayā avijjāsamudayo. Āsavanirodhā avijjānirodho. Ayameva ariyo aṭṭhaṅgiko maggo avijjā nirodhagāminī paṭipadā seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto sammāājīvo sammāvāyāmo, sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ avijjaɱ pajānāti, evaɱ avijjāsamudayaɱ pajānāti, evaɱ avijjānirodhaɱ pajānāti, evaɱ avijjānirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(15Avijjāvāro.)
[BJT Page 132]
1. Sādhāvusoti kho te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ sāriputtaɱ uttariɱ pañhaɱ āpucchuɱ: " siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato' āgato imaɱ saddhammanti?"
2. Siyā āvuso. Yato kho āvuso ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiɱ paṭipadañca pajānāti, ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
3. Katamo panāvuso āsavo? Katamo āsavasamudayo? Katamo āsavanirodho? Katamā āsavanirodhagāminī paṭipadāti.? Tayo'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo. Avijjānirodhā āsavanirodho. Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā -seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo sammāsati, sammāsamādhi.
4. Yato kho āvuso ariyasāvako evaɱ āsavaɱ pajānāti, evaɱ āsavasamudayaɱ pajānāti, evaɱ āsavanirodhaɱ pajānāti, evaɱ āsavanirodhagāminiɱ paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti. Ujugatāssa diṭṭhi. Dhamme aveccappasādena samannāgato āgato imaɱ saddhammanti.
(16 Āsavavāro.)
Idamavoca āyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaɱ abhinandunti,
Sammādiṭṭhisuttaɱ navamaɱ.
(Bhāṇakatherānaɱ uddānagāthā:)
Dukkhaɱ jarāmaraṇaɱ upādānaɱ saḷāyatanaɱ nāmarūpaɱ
Viññāṇaɱ chapade 'katamaɱ panāvuso' vadānake.
Jāti taṇhā ca vedanā avijjāto catukkamo
Yā cattāripade 'katamā panāvuso' vadānake.
Āhāro ca bhavo phasso saṅkhāro āsavapañcamo
Yo pañcapade 'katamo panāvuso' vadānake.
Katamanti chabbidhaɱ vuttaɱ katamāti catubbidhā
Katamo pañcavidho vutto sabbasaṅkhānaɱ1 pañcadasa padāni cāti.
----------------------
1. Saṅkhārānaɱ, sīmu.
[BJT Page 134]
1.1.10
Satipaṭṭhānasuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kurūsu viharati kammāssadammaɱ nāma kurūnaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Ekāyano ayaɱ bhikkhave maggo sattānaɱ visuddhiyā [page 056] sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya - yadidaɱ cattāro satipaṭṭhānā. Katame cattāro?
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.
(Uddesavāro,)
(1.Kāyānupassanāsatipaṭṭhānaɱ:)
Kathañca bhikkhave bhikkhu kāye kāyānupassī viharati?
1. Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So satova assasati, sato passasati. Dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati . Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati.
[BJT Page 136]
Seyyathāpi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaɱ vā añchanto dīghaɱ añchāmīti pajānāti, rassaɱ vā añchanto rassaɱ añchāmīti pajānāti, evameva kho bhikkhave bhikkhu dīghaɱ vā assasanto dīghaɱ assasāmīti pajānāti. Dīghaɱ vā passasanto dīghaɱ passasāmīti pajānāti. Rassaɱ vā assasanto rassaɱ assasāmīti pajānāti. Rassaɱ vā passasanto rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati. Sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(1. Ānāpānapabbaɱ.)
2. Puna ca paraɱ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti. Ṭhito vā ṭhitomhīti pajānāti. Nisinno [page 057] vā nisinnomhīti pajānāti. Sayāno vā sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naɱ pajānāti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(2.Iriyāpathapabbaɱ)
3. Puna ca paraɱ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(3.Sampajaññapabbaɱ)
[BJT Page 138]
4. Puna ca paraɱ bhikkhave bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhi aṭṭhimiñjaɱ1 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pīhakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti.
Seyyathāpi bhikkhave ubhatomukhā mūtoḷī2 pūrā nānāvihitassa dhaññassa-seyyathīdaɱ: sālīnaɱ vīhīnaɱ muggānaɱ māsānaɱ tilānaɱ taṇḍulānaɱ, tamenaɱ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulāti, evameva kho bhikkhave bhikkhu imameva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūraɱ nānappakārassa asucino paccavekkhati: atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhi aṭṭhimiñjaɱ vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pīhakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(4 Paṭikkūlamanasikārapabbaɱ.)
5. Puna ca paraɱ bhikkhave bhikkhu imameva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti [page 058] seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evameva kho bhikkhave bhikkhu imameva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
(5. Dhātumanasikārapabbaɱ)
(Navasīvathikāpabbaɱ:)
6. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ, so imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱ dhammo evambhāvī evaɱ anatīto'ti. Iti ajjhattaɱ vā kāye kāyānupassī viharati bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(1)
---------------------
1.Aṭṭhimiñjā, bahusu. 2. Mutoli, katthaci. Mutoḷi, [PTS.]
[BJT Page 140]
7. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ kākehi vā khajjamānaɱ kulalehi vā khajjamānaɱ gijjhehi vā khajjamānaɱ supāṇehi vā khajjamānaɱ sigālehi vā khajjamānaɱ vividhehi vā pāṇakajātehi khajjamānaɱ, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatītoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(2)
8. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikasaṅkhalikaɱ samaɱsalohitaɱ nahārusambandhaɱ, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatītoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(3)
9. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikasaṅkhalikaɱ nimmaɱsalohitamakkhittaɱ nahārusambandhaɱ, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatītoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(4)
10. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikasaṅkhalikaɱ apagatamaɱsalohitaɱ nahārusambandhaɱ, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatītoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(5)
11. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ - aṭṭhikāni apagatasambandhāni disā vidisāsu vikkhittāni aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ aññena kaṭaṭṭhikaɱ aññena piṭṭhikaṇṭakaɱ aññena sīsakaṭāhaɱ, so imameva kāyaɱ upasaɱharati : ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatītoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(6)
12. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatītoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(7)
[BJT Page 142]
13. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni puñjakitāni terovassikāni , so imameva kāyaɱ upasaɱharati: ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatīto'ti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(8)
14. Puna ca paraɱ bhikkhave bhikkhu seyyathāpi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni pūtīni [page 059] cuṇṇakajātāni , so imameva kāyaɱ upasaɱharati: 'ayampi kho kāyo evaɱ dhammo evambhāvī etaɱ anatīto'ti. Iti ajjhattaɱ vā kāye kāyānupassī viharati. Bahiddhā vā kāye kāyānupassī viharati. Ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiɱ viharati. Vayadhammānupassī vā kāyasmiɱ viharati. Samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyoti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.(9)
Evaɱ kho bhikkhave bhikkhu kāye kāyānupassī viharati.
(Kāyānupassanā satipaṭṭhānaɱ)
(2. Vedanānupassanāsatipaṭṭhānaɱ:)
Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī viharati?
1. Idha bhikkhave bhikkhu sukhaɱ vedanaɱ vediyamāno 'sukhaɱ vedanaɱ vediyāmī'ti pajānāti. Dukkhaɱ vedanaɱ vediyamāno 'dukkhaɱ vedanaɱ vediyāmī'ti pajānāti. Adukkhamasukhaɱ vedanaɱ vediyamāno 'adukkhamasukhaɱ vedanaɱ vediyāmī'ti pajānāti. Sāmisaɱ vā sukhaɱ vedanaɱ vediyamāno 'sāmisaɱ sukhaɱ vedanaɱ vediyāmī'ti pajānāti. Nirāmisaɱ vā sukhaɱ vedanaɱ vediyamāno 'nirāmisaɱ sukhaɱ vedanaɱ vediyāmī'ti pajānāti. Sāmisaɱ vā dukkhaɱ vedanaɱ vediyamāno 'sāmisaɱ dukkhaɱ vedanaɱ vediyāmī'ti pajānāti. Nirāmisaɱ vā dukkhaɱ vedanaɱ vediyamāno 'nirāmisaɱ dukkhaɱ vedanaɱ vediyāmī'ti pajānāti. Sāmisaɱ vā adukkhamasukhaɱ vedanaɱ vediyamāno 'sāmīsaɱ adukkhamasukhaɱ vedanaɱ vediyāmī'ti pajānāti. Nirāmisaɱ vā adukkhamasukhaɱ vedanaɱ vediyamāno 'nirāmisaɱ adukkhamasukhaɱ vedanaɱ vediyāmī'ti pajānāti. (1-9)
Iti ajjhattaɱ vā vedanāsu vedanānupassī viharati. Bahiddhā vā vedanāsu vedanānupassī viharati. Ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati. Vayadhammānupassī vā vedanāsu viharati. Samudayavayadhammānupassī vā vedanāsu viharati. Atthi vedanāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.
Evaɱ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.
(Vedanānupassanāsatipaṭṭhānaɱ.)
[BJT Page 144]
(3. Cittānupassanāsatipaṭṭhānaɱ:)
Kathañca bhikkhave bhikkhu citte cittānupassī viharati?
1. Idha bhikkhave bhikkhu sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti. (1-16)
Iti ajjhattaɱ vā citte cittānupassī viharati. Bahiddhā vā citte cittānupassī viharati. Ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiɱ viharati. Vayadhammānupassī vā cittasmiɱ viharati [page 060] samudayavayadhammānupassī vā cittasmiɱ viharati. Atthi cittanti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati.
Evaɱ kho bhikkhave bhikkhu citte cittānupassī viharati.
(Cittānupassanāsatipaṭṭhānaɱ)
(4. Dhammānupassanāsatipaṭṭhānaɱ:)
Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati?
1. Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?
Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ kāmacchandaɱ 'atthi me ajjhattaɱ kāmacchando'ti pajānāti. Asantaɱ vā ajjhattaɱ kāmacchandaɱ 'natthi me ajjhattaɱ kāmacchando'ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa kāmacchandassa pahānaɱ hoti, tañca pajānāti. Yathā ca pahīnassa kāmacchandassa āyatiɱ anuppādo hoti, tañca pajānāti.(1)
Santaɱ vā ajjhattaɱ byāpādaɱ 'atthi me ajjhattaɱ byāpādo'ti pajānāti. Asantaɱ vā ajjhattaɱ byāpādaɱ 'natthi me ajjhattaɱ byāpādo'ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa byāpādassa pahānaɱ hoti, tañca pajānāti. Yathā ca pahīnassa byāpādassa āyatiɱ anuppādo hoti, tañca pajānāti,(2)
[BJT Page 146]
Santaɱ vā ajjhattaɱ thīnamiddhaɱ'atthi me ajjhattaɱ thīnamiddhanti' pajānāti. Asantaɱ vā ajjhattaɱ thīnamiddhaɱ 'natthi me ajjhattaɱ thīnamiddhanti, pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa thīnamiddhassa pahānaɱ hoti, tañca pajānāti. Yathā ca pahīnassa thīnamiddhassa āyatiɱ anuppādo hoti, tañca pajānāti.(3)
Santaɱ vā ajjhattaɱ uddhaccakukkuccaɱ 'atthi me ajjhattaɱ uddhaccakukkucca'nti pajānāti. Asantaɱ vā ajjhattaɱ uddhaccakukkuccaɱ'natthi me ajjhattaɱ uddhaccakukkucca'nti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa uddhaccakukkuccassa pahānaɱ hoti, tañca pajānāti. Yathā ca pahīnassa uddhaccakukkuccassa āyatiɱ anuppādo hoti, tañca pajānāti,(4)
Santaɱ vā ajjhattaɱ vicikicchaɱ 'atthi me ajjhattaɱ vicikicchā'ti pajānāti. Asantaɱ vā ajjhattaɱ vicikicchaɱ'natthi me ajjhattaɱ vicikicchā'ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti. Yathā ca uppannāya vicikicchāya pahānaɱ hoti, tañca pajānāti. Yathā ca pahīnāya vicikicchāya āyatiɱ anuppādo hoti, tañca pajānāti.(5)
Iti ajjhattaɱ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
(Nīvaraṇa pabbaɱ.)
2. Puna ca paraɱ bhikkhave bhikkhu dhammesu [page 061] dhammānupassī viharati pañcasupādānakkhandhesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.?
Idha bhikkhave bhikkhu " iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthagamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo. Itisaññā, iti saññāya samudayo, iti saññāya atthagamo. Iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ. Atthagamo. Iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo"ti.(1-5).
Iti ajjhattaɱ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. -
[BJT Page 148]
Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudaya -vayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati na ca kiñci loke upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.
(Khandhapabbaɱ)
3. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?
Idha bhikkhave bhikkhu cakkhuñca pajānāti. Rūpe ca pajānāti. Yañca tadubhayaɱ paṭicca uppajjati saɱyojanaɱ, tañca pajānāti. Yathā ca anuppannassa saɱyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saɱyojanassa pahānaɱ hoti. Tañca pajānāti. Yathā ca pahīnassa saɱyojanassa āyatiɱ anuppādo hoti, tañca pajānāti. Sotañca pajānāti. Sadde ca pajānāti yañca tadubhayaɱ paṭicca uppajjati saɱyojanaɱ, tañca pajānāti. Yathā ca anuppannassa saɱyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saɱyojanassa pahānaɱ hoti. Tañca pajānāti. Yathā ca pahīnassa saɱyojanassa āyatiɱ anuppādo hoti, tañca pajānāti. Ghāṇañca pajānāti. Gandhe ca pajānāti yañca tadubhayaɱ paṭicca uppajjati saɱyojanaɱ, tañca pajānāti. Yathā ca anuppannassa saɱyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saɱyojanassa pahānaɱ hoti. Tañca pajānāti. Yathā ca pahīnassa saɱyojanassa āyatiɱ anuppādo hoti, tañca pajānāti. Jivhañca pajānāti. Rase ca pajānāti yañca tadubhayaɱ paṭicca uppajjati saɱyojanaɱ, tañca pajānāti. Yathā ca anuppannassa saɱyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saɱyojanassa pahānaɱ hoti. Tañca pajānāti. Yathā ca pahīnassa saɱyojanassa āyatiɱ anuppādo hoti, tañca pajānāti. Kāyañca pajānāti. Phoṭṭhabbe ca pajānāti yañca tadubhayaɱ paṭicca uppajjati saɱyojanaɱ, tañca pajānāti. Yathā ca anuppannassa saɱyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saɱyojanassa pahānaɱ hoti. Tañca pajānāti. Yathā ca pahīnassa saɱyojanassa āyatiɱ anuppādo hoti, tañca pajānāti. Manañca pajānāti. Dhamme ca pajānāti yañca tadubhayaɱ paṭicca uppajjati saɱyojanaɱ, tañca pajānāti. Yathā ca anuppannassa saɱyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saɱyojanassa pahānaɱ hoti. Tañca pajānāti. Yathā ca pahīnassa saɱyojanassa āyatiɱ anuppādo hoti, tañca pajānāti.
(1-6)
Iti ajjhattaɱ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
(Āyatanapabbaɱ)
4. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu?
Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ satisambojjhaṅgaɱ atthi me ajjhattaɱ satisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ satisambojjhaṅgaɱ [page 062] 'natthi me ajjhattaɱ satisambojjhaṅgo'ti pajānāti -
[BJT Page 150]
Yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti, tañca pajānāti.(1)
Santaɱ vā ajjhattaɱ dhammavicayasambojjhaṅgaɱ 'atthi me ajjhattaɱ dhammavicayasambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ dhammavicayasambojjhaṅgaɱ 'natthi me ajjhattaɱ dhammavicayasambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāpāripūrī hoti, tañca pajānāti.(2)
Santaɱ vā ajjhattaɱ viriyasambojjhaṅgaɱ atthi me 'ajjhattaɱ viriyasambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ viriyasambojjhaṅgaɱ 'natthi me ajjhattaɱ viriyasambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa viriyasambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa viriyasambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(3)
Santaɱ vā ajjhattaɱ pītisambojjhaṅgaɱ atthi me 'ajjhattaɱ pītisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ pītisambojjhaṅgaɱ 'natthi me ajjhattaɱ pītisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa pītisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(4)
Santaɱ vā ajjhattaɱ passaddhisambojjhaṅgaɱ atthi me' ajjhattaɱ passaddhisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ passaddhisambojjhaṅgaɱ 'natthi me ajjhattaɱ passaddhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(5)
Santaɱ vā ajjhattaɱ samādhisambojjhaṅgaɱ atthi me ajjhattaɱ samādhisambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ samādhisambojjhaṅgaɱ 'natthi me ajjhattaɱ samādhisambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(6)
Santaɱ vā ajjhattaɱ upekkhāsambojjhaṅgaɱ atthi me' ajjhattaɱ upekkhāsambojjhaṅgo'ti pajānāti. Asantaɱ vā ajjhattaɱ upekkhāsambojjhaṅgaɱ 'natthi me ajjhattaɱ upekkhāsambojjhaṅgo'ti pajānāti. Yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañca pajānāti.(7)
Iti ajjhattaɱ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati. Vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
(Bojjhaṅgapabbaɱ.)
[BJT Page 152]
5. Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu?
Idha bhikkhave bhikkhu 'idaɱ dukkhanti yathābhūtaɱ pajānāti' ayaɱ dukkhasamudayo'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodho'ti yathābhūtaɱ pajānāti. 'Ayaɱ dukkhanirodhagāminī paṭipadā'ti yathābhūtaɱ pajānāti.
Iti ajjhattaɱ vā dhammesu dhammānupassī viharati. Bahiddhā vā dhammesu dhammānupassī viharati. Ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati. Samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammāti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati. Na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu.
(Saccapabbaɱ)
1. Yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya satta vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi [page 063] ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya chabbassāni1 tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave chabbassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya pañcavassāni1 tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave pañcavassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cattāri vassāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cattāri vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya tīṇi vassāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave tīṇi vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya dve vassāni1 tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave dve vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya ekaɱ vassaɱ tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave ekaɱ vassaɱ, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya satta māsāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya cha māsāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cha māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya' pañca māsāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave pañca māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya' cattāri māsāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave cattāri māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya' tīṇi māsāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya' dve māsāni tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave dve māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya' māsaɱ2 tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā sati vā upādisese anāgāmitā. Tiṭṭhatu bhikkhave māsaɱ , yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne evaɱ bhāveyya' addhamāsaɱ , tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā, tiṭṭhatu bhikkhave addhamāso, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya sattāhaɱ, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.
"Ekāyano ayaɱ bhikkhave maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaɱ cattāro satipaṭṭhānā"ti, iti yantaɱ vuttaɱ idametaɱ paṭicca vuttanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Satipaṭṭhānasuttaɱ3 dasamaɱ.
Mūlapariyāyavaggo paṭhamo.
--------------------
1.Chavassāni,[PTS.] Machasaɱ. 2, Ekaɱ māsaɱ,machasaɱ 3. Mahāsatipaṭṭhānasuttaɱ,machasaɱ
[BJT Page 154]
(Tassavaggassa1 uddānaɱ:)
1. Ajaraɱ amaraɱ amatādhigamaɱ phalamagganidassana dukkhanudaɱ,
Sahitatthamahārahabhassakarabbhutapītikaraɱ thavato suṇatha.
2. Taḷakāva supūritaghammapathe tividhaggipalepitanibbapanā,
Bhavabyādhipanodanaosadhiyo dhuva majjhimasuttavaraṭṭhapitā.
3. Madhavīva mandarasā amarānaɱ khiḍḍaratījananaɱ samarūnaɱ,
Tā sutaveyyakaraṭṭhapitāsuɱ sakyasutānamabhīramaṇatthā
4. Paññasatyādi satañca diyaḍḍhaɱ veyyakarāna duve apare ca,
Tesamahaɱ anupubba bravīmi ekamanā nisametha mudaggā.
5. Pabhavāsavadāyadapubbagamo agatīgatiaṅgaṇasabbhayako,
Piyagāravapaṇḍarasallikhano tathadiṭṭhi satī dasamo paṭhamo.*
1.2.1.
Cūḷasīhanādasuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ, bhagavā etadavoca:
2. Idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā [page 064] samaṇehi aññeti2. Evameva3 bhikkhave sammā sīhanādaɱ nadatha. Ṭhānaɱ kho panetaɱ bhikkhave vijjati yaɱ idha aññatitthiyā paribbājakā evaɱ vadeyyuɱ: ko panāyasmantānaɱ assāso? Kiɱ balaɱ? Yena tumhe āyasmanto4 evaɱ vadetha: idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo suññā parappavādā samaṇehi aññe'ti.
--------------------
1. Tassuddānaɱ syā, machasaɱ. *Gāthāyo panetā sabbattha vyākulā dissanti. 2. "Aññehīti" syā machasaɱ. 3. 'Evamevaɱ'sīmu. 4. 'Āyasmanto attani sampassamānā' syā.
[BJT Page 156]
3. Evaɱ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: atthi kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaɱ attani sampassamānā evaɱ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti. Katame cattāro? Atthi kho no āvuso satthari pasādo. Atthi dhamme pasādo. Atthi sīlesu paripūrakāritā sahadhammikā kho pana piyā1 manāpā gahaṭṭhā ceva pabbajitā ca. Ime kho no āvuso tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaɱ attani sampassamānā evaɱ vadema: 'idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe'ti.
4. Ṭhānaɱ kho panetaɱ bhikkhave vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: amhākampi kho āvuso atthi satthari pasādo yo amhākaɱ satthā. Amhākampi atthi dhamme pasādo yo amhākaɱ dhammo. Mayampi sīlesu paripūrakārino yāni amhākaɱ sīlāni. Amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca. Idha no āvuso ko viseso ko adhippāyo2 kiɱ nānākaraṇaɱ yadidaɱ tumhākañceva amhākañcāti.
5. Evaɱ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: kimpanāvuso ekā niṭṭhā? Udāhu puthu tiṭṭhā'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: ekā hāvuso niṭṭhā, na puthu niṭṭhā'ti.
6. Sā panāvuso niṭṭhā sarāgassa? Udāhu vītarāgassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: vītarāgassāvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti.
Sā panāvuso niṭṭhā sadosassa? Udāhu vītadosassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: vītadosassāvuso sā niṭṭhā, na sā niṭṭhā sadosassāti.
------------------
1. No piyā -[PTS 2.] Adhippāyaso - aṭṭhakathā.
[BJT Page 158]
Sā panāvuso niṭṭhā samohassa? Udāhu vītamohassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: vītamohassāvuso sā niṭṭhā, na sā niṭṭhā samohassāti.
Sā panāvuso niṭṭhā sataṇhassa? Udāhu vītataṇhassāti? [page 065] sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: vītataṇhassāvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti.
Sā panāvuso niṭṭhā saupādānassa? Udāhu anupādānassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: anupādānassāvuso sā niṭṭhā, na sā niṭṭhā saupādānassāti.
Sā panāvuso niṭṭhā viddasuno? Udāhu aviddasuno'ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno'ti.
Sā panāvuso niṭṭhā anuruddhapaṭiviruddhassa? Udāhu ananuruddha appaṭiviruddhassāti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: ananuruddhaappaṭiviruddhassāvuso sā niṭṭhā, na sā niṭṭhā anuruddhapaṭiviruddhassāti.
Sā panāvuso niṭṭhā papañcārāmassa papañcaratino? Udāhu nippapañcārāmassa nippapañcaratino?'Ti. Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ vyākareyyuɱ: nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino papañcaratino. Na sā niṭṭhā papañcārāmassa papañcaratino "ti.
7. Dvemā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiɱ allīnā bhavadiṭṭhiɱ upagatā bhavadiṭṭhiɱ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiɱ allīnā vibhavadiṭṭhiɱ upallīgatā vibhavadiṭṭhiɱ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ dvinnaɱ diṭṭhīnaɱ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaɱ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhapaṭiviruddhā te papañcaratino te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi1. Na parimuccanti dukkhasmāti vadāmi.
--------------------
1.'Jarāmaraṇena sokaparideva dukkhadomanassupāyāsehi', syā 'jarāmaraṇena'si.
[BJT Page 160]
8. Ye ca kho keci1 bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ dvinnaɱ diṭṭhīnaɱ samudayañca atthagamañca2 assādañca ādīnavañca nissaraṇañca yathābhūtaɱ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti [page 066] vadāmi.
Cattārimāni bhikkhave upādānāni. Katamāni cattāri? Kāmūpādānaɱ diṭṭhūpādānaɱ sīlabbatūpādānaɱ attavādūpādānaɱ. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaɱ paññāpenti. Kāmūpādānassa pariññaɱ paññāpenti na diṭṭhūpādānassa pariññaɱ paññāpenti.3Na sīlabbatūpādānassa pariññaɱ paññāpenti. Na attavādūpādānassa pariññaɱ paññāpenti. Taɱ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaɱ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaɱ paññāpenti. Kāmūpādānassa pariññaɱ paññāpenti na diṭṭhūpādānassa pariññaɱ paññāpenti. Na sīlabbatūpādānassa pariññaɱ paññāpenti. Na attavādūpādānassa pariññaɱ pariññāpenti.
10. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādānapariññaɱ paññāpenti. Kāmūpādānassa pariññaɱ paññāpenti. Diṭṭhūpādānassa pariññaɱ paññāpenti. Na sīlabbatupādānassa pariññaɱ paññāpenti. Na attavādūpādānassa pariññaɱ paññāpenti. Taɱ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaɱ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaɱ paññāpenti. Kāmūpādānassa pariññaɱ paññāpenti. Diṭṭhūpādānassa pariññaɱ paññāpenti. Na sīlabbatupādānassa pariññaɱ paññāpenti. Na attavādūpādānassa pariññaɱ paññāpenti.
11. Santi bhikkhave eke samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaɱ paññāpenti. Kāmūpādānassa pariññaɱ paññāpenti. Diṭṭhūpādānassa pariññaɱ paññāpenti. Sīlabbatupādānassa pariññaɱ paññāpenti. Na attavādūpādānassa pariññaɱ paññāpenti. Taɱ kissa hetu? Imaɱ hi te bhonto samaṇabrāhmaṇā ekaɱ ṭhānaɱ yathābhūtaɱ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbūpādānapariññāvādā paṭijānamānā te na sammā sabbūpādāna4 pariññaɱ paññāpenti. Kāmupādānassa pariññaɱ paññāpenti diṭṭhūpādānassa pariññaɱ paññāpenti. Sīlabbatupādānassa pariññaɱ paññāpenti. Na attavādūpādānassa pariññaɱ paññāpenti.
-------------------
1. Ye ca keci samaṇā cā'sī. 2. 'Atthaṅgamañca' machasaɱ, syā. 3. 'Paññapenti' machasaɱ 4. 'Sabbupādānassa' syā.
[BJT Page 162]
12. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so na sammaggato akkhāyati. Yo dhamme pasādo, so na sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā na sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā na sammaggatā akkhāyati. Taɱ kissa hetu: evaɱ hetaɱ bhikkhave hoti yathā taɱ [page 067] durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite.
13. Tathāgato ca kho bhikkhave arahaɱ sammāsambuddho sabbūpādānapariññāvādo paṭijānamāno sammā sabbūpādānapariññaɱ paññāpeti. Kāmūpādānassa pariññaɱ paññāpeti. Diṭṭhūpādānassa pariññaɱ paññāpeti. Sīlabbatūpādānassa pariññaɱ paññāpeti. Attavādūpādānassa pariññaɱ paññāpeti.
14. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so sammaggato akkhāyati. Yo dhamme pasādo, so sammaggato akkhāyati. Yā sīlesu paripūrakāritā, sā sammaggatā akkhāyati. Yā sahadhammikesu piyamanāpatā, sā sammaggatā akkhāyati. Taɱ kissa hetu: evaɱ hetaɱ bhikkhave hoti yathā taɱ svākkhāte dhammavinaye suppavedite niyyānike upasamasaɱvattanike sammāsambuddhappavedite.
15. Ime ca bhikkhave cattāro upādānā kiɱnidānā? Kiɱsamudayā? Kiɱjātikā? Kiɱpabhavā? Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaɱ bhikkhave kiɱnidānā? Kiɱsamudayā? Kiɱjātikā? Kiɱpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaɱ bhikkhave kiɱnidānā? Kiɱsamudayā? Kiɱjātikā? Kiɱpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaɱ bhikkhave kiɱ nidāno? Kiɱsamudayo? Kiɱjātiko? Kiɱpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo. -
[BJT Page 164]
Saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaɱ bhikkhave kiɱnidānaɱ? Kiɱsamudayaɱ? Kiɱjātikaɱ? Kiɱpabhavaɱ? Saḷāyatanaɱ nāmarūpanidānaɱ nāmarūpasamudayaɱ nāmarūpajātikaɱ nāmarūpapabhavaɱ. Nāmarūpañcidaɱ bhikkhave kiɱnidānaɱ? Kiɱsamudayaɱ? Kiɱjātikaɱ? Kiɱpabhavaɱ? Nāmarūpaɱ viññāṇanidānaɱ viññāṇasamudayaɱ viññāṇajātikaɱ viññāṇapabhavaɱ. Viññāṇañcidaɱ bhikkhave kiɱnidānaɱ? Kiɱsamudayaɱ? Kiɱjātikaɱ? Kiɱpabhavaɱ? Viññāṇaɱ saṅkhāranidānaɱ saṅkhārasamudayaɱ saṅkhārajātikaɱ saṅkhārapabhavaɱ. Saṅkhārācime bhikkhave kiɱnidānā? Kiɱsamudayā? Kiɱjātikā? Kiɱpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
16. Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti vijjā uppannā. So avijjāvirāgā vijjuppādā neva kāmūpādānaɱ upādiyati. Na diṭṭhūpādānaɱ upādiyati. Na sīlabbatūpādānaɱ upādiyati. Na attavādupādānaɱ upādiyati. Anupādiyaɱ na paritassati. Aparitassaɱ paccattaɱyeva parinibbāyati. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānātīti. [page 068]
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Cūḷasīhanādasuttaɱ paṭhamaɱ.
1.2.2.
Mahāsīhanādasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā vesāliyaɱ viharati bahi nagare avarapure 1 vanasaṇḍe, tena kho pana samayena sunakkhatto licchaviputto acirapakkanto hoti imasmā dhammavinayā. So vesāliyaɱ parisatiɱ2 evaɱ3 vācaɱ bhāsati: " natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhānaɱ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
-----------------------
1. Aparapure, machasaɱ 2.Parisati, machasaɱ 3. Ekaɱ, [stp.]
[BJT Page 166]
2. Atha kho āyasmā sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya vesāliɱ piṇḍāya pāvisi. Assosi kho āyasmā sāriputto sunakkhattassa licchaviputtassa vesāliyaɱ parisatiɱ evaɱ vācaɱ bhāsamānassa: " natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhānaɱ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
3. Atha kho āyasmā sāriputto vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: sunakkhatto bhante licchaviputto acirapakkanto imasmā dhammavinayā, so vesāliyaɱ parisatiɱ evaɱ vācaɱ bhāsati:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhānaɱ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā"ti.
4. Kodhano1 sāriputta sunakkhatto moghapuriso. Kodhā ca panassa esā vācā bhāsitā 'avaṇṇaɱ bhāsissāmī'ti. So sāriputta sunakkhatto moghapuriso vaṇṇaɱyeva tathāgatassa [page 069] bhāsati. Vaṇṇo heso sāriputta tathāgatassa, yo evaɱ vadeyya: 'yassa ca khvāssa atthāya 'dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā'ti.
5. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā"ti.
6. Ayampi hi nāma sāriputta sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā anekavihitaɱ iddhividhaɱ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati. Seyyathāpi ākāse. Paṭhaviyampi2 ummujjanimujjaɱ karoti. Seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaɱ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaɱ vattetī "ti.
--------------------
1. ' Kodhano heso' - machasaɱ, 'kodhano kho' - syā 2. Paṭhaviyāpi, syā. Paṭhaviyāpi, machasaɱ.
[BJT Page 168]
7. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: " itipi so bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cā"ti.
8. Ayampi hi nāma sāriputta, sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: "itipi so bhagavā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittanti pajānāti. Vītarāgaɱ vā cittaɱ vītarāgaɱ cittanti pajānāti. Sadosaɱ vā cittaɱ sadosaɱ cittanti pajānāti. Vītadosaɱ vā cittaɱ vītadosaɱ cittanti pajānāti. Samohaɱ vā cittaɱ samohaɱ cittanti pajānāti. Vītamohaɱ vā cittaɱ vītamohaɱ cittanti pajānāti. Saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittanti pajānāti. Vikkhittaɱ vā cittaɱ vikkhittaɱ cittanti pajānāti. Mahaggataɱ vā cittaɱ mahaggataɱ cittanti pajānāti. Amahaggataɱ vā cittaɱ amahaggataɱ cittanti pajānāti. Sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajānāti. Anuttaraɱ vā cittaɱ anuttaraɱ cittanti pajānāti. Samāhitaɱ vā cittaɱ samāhitaɱ cittanti pajānāti. Asamāhitaɱ vā cittaɱ asamāhitaɱ cittanti pajānāti. Vimuttaɱ vā cittaɱ vimuttaɱ cittanti pajānāti. Avimuttaɱ vā cittaɱ avimuttaɱ cittanti pajānāti."
9. Dasa kho panimāni sāriputta tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti. Katamāni dasa? Idha sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaɱ pajānāti. Yampi sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaɱ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
10. Puna ca paraɱ sāriputta tathāgato atītānāgatapaccuppannānaɱ kammasamādānānaɱ ṭhānaso hetuso vipākaɱ yathābhūtaɱ pajānāti. Yampi sāriputta, tathāgato atītānāgatapaccuppannānaɱ kammasamādānānaɱ ṭhānaso hetuso vipākaɱ yathābhūtaɱ pajānāti, idampi sāriputta, [page 070] tathāgatassa tathāgatabalaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
[BJT Page 170]
11. Puna ca paraɱ sāriputta, tathāgato sabbatthagāminiɱ paṭipadaɱ yathābhūtaɱ pajānāti. Yampi sāriputta, tathāgato sabbatthagāminiɱ paṭipadaɱ yathābhūtaɱ pajānāti. Idampi sāriputta, tathāgatassa tathāgata balaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
12. Puna ca paraɱ sāriputta, tathāgato anekadhātunānādhātulokaɱ yathābhūtaɱ pajānāti. Yampi sāriputta, tathāgato anekadhātu nānādhātulokaɱ yathābhūtaɱ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
13. Puna ca paraɱ sāriputta, tathāgato sattānaɱ nānādhimuttikataɱ yathābhūtaɱ pajānāti. Yampi sāriputta tathāgato sattānaɱ nānādhimuttikataɱ yathābhūtaɱ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
14. Puna ca paraɱ sāriputta, tathāgato parasattānaɱ parapuggalānaɱ indriyaparopariyattaɱ yathābhūtaɱ pajānāti. Yampi sāriputta tathāgato parasattānaɱ parapuggalānaɱ indriyaparopariyattaɱ yathābhūtaɱ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
15. Puna ca paraɱ sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaɱ saṅkilesaɱ vodānaɱ vuṭṭhānaɱ yathābhūtaɱ pajānāti. Yampi sāriputta, tathāgato jhānavimokkhasamādhisamāpattīnaɱ saɱkilesaɱ vodānaɱ vuṭṭhānaɱ yathābhūtaɱ pajānāti, idampi sāriputta, tathāgatassa tathāgatabalaɱ, hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
16. Puna ca paraɱ sāriputta, tathāgato anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi1 jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, " amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra upapādiɱ.
----------------------
1.Visampi, machasaɱ.
[BJT Page 172]
Tatrāpāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Yampi sāriputta, tathāgato anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi1 jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, " amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra upapādiɱ.Tatrāpāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, idampi sāriputta tathāgatassa tathāgatabalaɱ hoti, yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
17. Puna ca paraɱ sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa [page 071] bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Yampi sāriputta, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: " ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti, idampi sāriputta tathāgatassa tathāgatabalaɱ hoti. Yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati. Brahmacakkaɱ pavatteti.
18. Puna ca paraɱ sāriputta tathāgato āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Yampi sāriputta tathāgato āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, idampi sāriputta tathāgatassa tathāgatabalaɱ hoti yaɱ balaɱ āgamma tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
19. Imāni kho sāriputta dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
[BJT Page 174]
20. Yo kho maɱ sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhāna"nti. Taɱ sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaɱ ārādheyya, evaɱ sampadamidaɱ sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.
21. Cattārimāni sāriputta tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti, katamāni cattāri?
22. " Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā "ti, tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiɱ [page 072] sahadhammena paṭicodessatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
23. " Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā" ti, tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
24. " Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaɱ antarāyāyā"ti, tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
25. "Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā"ti, tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiɱ sahadhammena paṭicodessatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
[BJT Page 176]
26. Imāni kho sāriputta cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaɱ ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.
27. Yo kho maɱ sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhāna"nti. Taɱ sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaɱ ārādheyya, evaɱ sampadamidaɱ sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.
28. Aṭṭha kho imā sāriputta parisā: katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiɱsaparisā māraparisā brahmaparisā. Imā kho sāriputta aṭṭha parisā. Imehi kho sāriputta catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati.
29. Abhijānāmi kho panāhaɱ sāriputta anekasataɱ khattiyaparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
30. Abhijānāmi kho panāhaɱ sāriputta anekasataɱ brāhmaṇaparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaɱ sāriputta anekasataɱ gahapatiparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaɱ sāriputta anekasataɱ samaṇaparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaɱ sāriputta anekasataɱ cātummahārājikaparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaɱ sāriputta anekasataɱ tāvatiɱsaparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaɱ sāriputta anekasataɱ māraparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
Abhijānāmi kho panāhaɱ sāriputta anekasataɱ brahmaparisaɱ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittametaɱ sāriputta na samanupassāmi. Etampahaɱ sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto [page 073] vesārajjappatto viharāmi.
31. Yo kho maɱ sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya:" natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhāna"nti. Taɱ sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme aññaɱ ārādheyya, evaɱ sampadamidaɱ sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.
[BJT Page 178]
32. Catasso kho imā sāriputta yoniyo. Katamā catasso? Aṇḍajā yoni, jalābujā yoni, saɱsedajā yoni, opapātikā yoni, katamā ca sāriputta aṇḍajā yoni? Ye kho te sāriputta sattā aṇḍakosaɱ abhinibbhijja jāyanti, ayaɱ vuccati sāriputta aṇḍajā yoni. Katamā ca sāriputta jalābujā yoni? Ye kho te sāriputta sattā vatthikosaɱ abhinibbhijja jāyanti, ayaɱ vuccati sāriputta jalābujā yoni. Katamā ca sāriputta saɱsedajā yoni? Ye kho te sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaɱ vuccati sāriputta saɱsedajā yoni. Katamā ca sāriputta opapātikā yoni? Devā nerayikā ekacce ca manussā ekacce ca vinipātikā. Ayaɱ vuccati sāriputta opapātikā yoni. Imā kho sāriputta catasso yoniyo.
33. Yo kho maɱ sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya: natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhānanti. Taɱ sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaɱ ārādheyya, evaɱ sampadamidaɱ sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye.
34. Pañca kho imā sāriputta gatiyo. Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā. Nirayañcāhaɱ sāriputta pajānāmi, nirayagāmiñca maggaɱ, nirayagāminiñca paṭipadaɱ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati, tañca pajānāmi. Tiracchānayoniñcāhaɱ sāriputta pajānāmi tiracchānayonigāmiñca ca maggaɱ , tiracchānayonigāminiñca paṭipadaɱ. Yathā paṭipanno ca kāyassa bhedā parammaraṇā tiracchānayoniɱ upapajjati, tañca pajānāmi. Pettivisayañcāhaɱ sāriputta pajānāmi pettivisayagāmiñca maggaɱ pettivisayagāminiñca paṭipadaɱ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā pettivisayaɱ upapajjati, tañca pajānāmi. Manusse cāhaɱ sāriputta pajānāmi, manussalokagāmiñca maggaɱ, manussalokagāminiñca paṭipadaɱ, yathāpaṭipanno ca kāyassa bhedā parammaraṇā manussesu upapajjati, tañca pajānāmi. Deve cāhaɱ sāriputta pajānāmi. Devalokagāmiñca maggaɱ, devalokagāminiñca paṭipadaɱ. Yathāpaṭipanno ca kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppajjati, tañca pajānāmi-
[BJT Page 180]
Nibbānañcāhaɱ sāriputta pajānāmi nibbānagāmiñca maggaɱ [page 074] nibbānagāminiñca paṭipadaɱ. Yathāpaṭipanno ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, tañca pajānāmi.
35. Idāhaɱ sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ ekantadukkhā tippā kaṭukā vedanā vediyamānaɱ. Seyyathāpi sāriputta aṅgārakāsu sādhikaporisā pūraṅgārānaɱ vītaccikānaɱ vītadhūmānaɱ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva aṅgārakāsuɱ paṇidhāya. Tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: tathāyaɱ bhavaɱ puriso paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā imaɱ yeva aṅgārakāsuɱ āgamissatīti. Tamenaɱ passeyya aparena samayena tassā aṅgārakāsuyā patitaɱ ekantadukkhā tippā kaṭukā vedanā vediyamānaɱ. Evameva kho ahaɱ sāriputta idhekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ ekantadukkhā tippā kaṭukā vedanā vediyamānaɱ.
36. Idha panāhaɱ sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: 'tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniɱ upapajjissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniɱ uppannaɱ dukkhā tippā kaṭukā vedanā vediyamānaɱ. Seyyathāpi sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva gūthakūpaɱ paṇidhāya. Tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: tathāyaɱ bhavaɱ puriso paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā imaɱ yeva gūthakūpaɱ āgamissatīti. Tamenaɱ passeyya aparena samayena tasmiɱ gūthakūpe patitaɱ dukkhā tippā kaṭukā vedanā vediyamānaɱ -
[BJT Page 182]
Evameva kho ahaɱ sāriputta idhekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati, tañca maggaɱ samārūḷho, yathā kāyassa bhedā parammaraṇā tiracchānayoniɱ upapajajissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoniɱ upapannaɱ dukkhā tippā kaṭukā vedanā vediyamānaɱ.
37. Idha panāhaɱ sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi:'tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā kāyassa bhedā parammaraṇā pettivisayaɱ upapajjissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaɱ uppannaɱ dukkhabahulā vedanā vediyamānaɱ.Seyyathāpi sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto [page 075] ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaɱ paṇidhāya. Tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: tathāyaɱ bhavaɱ puriso paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā imaɱ yeva rukkhaɱ āgamissatīti. Tamenaɱ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaɱ vā nipannaɱ vā dukkhabahulā vedanā vediyamānaɱ. Evameva kho ahaɱ sāriputta idhekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati, tañca maggaɱ samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisayaɱ upapajajissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisayaɱ upapannaɱ dukkhabahulā vedanā vediyamānaɱ.
38. Idha panāhaɱ sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: 'tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā kāyassa bhedā parammaraṇā manussesu upapajjissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu uppannaɱ sukhabahulā vedanā vediyamānaɱ. Seyyathāpi sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkhaɱ paṇidhāya. Tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: tathāyaɱ bhavaɱ puriso paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā imaɱ yeva rukkhaɱ āgamissatīti. Tamenaɱ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaɱ vā nipannaɱ vā sukhabahulā vedanā vediyamānaɱ.
[BJT Page 184]
Evameva kho ahaɱ sāriputta idhekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati, tañca maggaɱ samārūḷho, yathā kāyassa bhedā parammaraṇā manussesu upapajajissatīti. Tamenaɱ passāmi
Aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu upapannaɱ sukhabahulā vedanā vediyamānaɱ. [page 076]
39. Idha panāhaɱ sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: 'tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ uppannaɱ ekantasukhā vedanā vediyamānaɱ.
Seyyathāpi sāriputta pāsādo tatrassa kūṭāgāraɱ ullittāvalittaɱ nivātaɱ phussitaggaḷaɱ pihitavātapānaɱ. Tatrassa pallaṅko gonakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhatolohita kūpadhāno. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsādaɱ paṇidhāya. Tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: tathāyaɱ bhavaɱ puriso paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā imaɱ yeva pāsādaɱ āgamissatīti.Tamenaɱ passeyya aparena samayena tasmiɱ pāsāde tasmiɱ kūṭāgāre tasmiɱ pallaṅke nisinnaɱ vā nipannaɱ vā ekantasukhā vedanā vediyamānaɱ. Evameva kho ahaɱ sāriputta idhekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati, tañca maggaɱ samārūḷho, yathā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajajissatīti. Tamenaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannaɱ ekantasukhā vedanā vediyamānaɱ.
40. Idha panāhaɱ sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati tañca maggaɱ samārūḷho yathā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaɱ passāmi aparena samayena āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantaɱ ekantasukhā vedanā vediyamānaɱ.
[BJT Page 186]
Seyyathāpi sāriputta pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā, avidūre cassā tīre vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharaṇiɱ paṇidhāya. Tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: tathāyaɱ bhavaɱ puriso paṭipanno tathā ca irīyati, tañca maggaɱ samārūḷho, yathā imaɱyeva pokkharaṇiɱ āgamissatīti. Tamenaɱ passeyya aparena samayena taɱ pokkharaṇiɱ ogāhetvā nahāyitvā pītvā ca sabbadarathakiḷamathapariḷāhaɱ paṭippassamhetvā paccuttaritvā tasmiɱ vanasaṇḍe nisinnaɱ [page 077] vā nipannaɱ vā ekantasukhā vedanā vediyamānaɱ. Evameva kho ahaɱ sāriputta idhekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: tathāyaɱ puggalo paṭipanno tathā ca irīyati, tañca maggaɱ samārūḷho, yathā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti. Tamenaɱ passāmi aparena samayena āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantaɱ ekantasukhā vedanā vediyamānaɱ. Imā kho sāriputta pañca gatiyo.
41. Yo kho maɱ sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya:" natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhataɱ samaṇo gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayampaṭibhānanti." Taɱ sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathāpi sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaɱ ārādheyya, evaɱ sampadamidaɱ sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajjitvā yathābhataɱ nikkhitto evaɱ niraye
42. Abhijānāmi kho panāhaɱ sāriputta caturaṅgasamannāgataɱ brahmacariyaɱ caritā: tapassissudaɱ homi paramatapassī. Lūkhassudaɱ homi paramalūkho. Jegucchī sudaɱ homi paramajegucchī. Pavivittassudaɱ homi paramapavivitto.
[BJT Page 188]
43. Tatrassu me idaɱ sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko. Na abhihaṭaɱ na uddissakaṭaɱ na nimantanaɱ sādiyāmi. So na kumbhimukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ. Na suraɱ na merayaɱ na thusodakaɱ pivāmi.
So ekāgāriko vā homi ekālopiko, [page 078] dvāgāriko vā homi dvālopiko, sattāgāriko vā homi sattālopiko. Ekissāpi dattiyā yāpemi. Dvīhipi dattīhi yāpemi. Sattahipi dattīhi yāpemi. Ekāhikampi āhāraɱ āhāremi. Dvīhikampi āhāraɱ āhāremi sattāhikampi āhāraɱ āhāremi. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmi.
So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho vā homi, daddulabhakkho vā homi, haṭabhakkho vā homi, kaṇabhakkho vā homi, ācāmabhakkho vā homi, piññākabhakkho vā homi, tiṇabhakkho vā homi, gomayabhakkho vā homi. Vanamūlaphalāhāro vā yāpemi pavattaphalabhojī.
So sāṇānipi dhāremi, masāṇānipi dhāremi, tirīṭānipi dhāremi, ajinampi dhāremi, ajinakkhipampi dhāremi, kusacīrampi dhāremi, vākacīrampi dhāremi. Phalakacīrampi dhāremi, kesakambalampi dhāremi, vālakambalampi dhāremi, ulūkapakkhampi dhāremi.
So kesamassulocakopi homi, kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi1 homi āsanapaṭikkhitto. Ukkuṭikopi homi ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaɱ kappemi. Sāyatatiyakampi udakorohanānuyogamanuyutto viharāmi.
Iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogamanuyutto viharāmi. Idaɱ su me sāriputta tapassitāya hoti.
------------------------
1.Ubbhaṭaṭhiko pi, katthaci.
[BJT Page 190]
44. Tatrassu me idaɱ sāriputta lūkhasmiɱ hoti: nekavassagaṇikaɱ rajojallaɱ kāye sannicitaɱ hoti papaṭikajātaɱ. Seyyathāpi sāriputta tindukakhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evamevassu me sāriputta nekavassagaṇikaɱ rajojallaɱ kāye sannicitaɱ hoti papaṭikajātaɱ. Tassa mayhaɱ sāriputta na evaɱ hoti: ahovatāhaɱ imaɱ rajojallaɱ pāṇinā parimajjeyyaɱ, aññe vā pana me imaɱ rajojallaɱ pāṇinā parimajjeyyunti. Evampi me sāriputta na hoti. Idaɱ su me sāriputta lūkhasmiɱ hoti.
45. Tatrassu me idaɱ sāriputta jegucchismiɱ hoti: so kho ahaɱ sāriputta satova abhikkamāmi sato paṭikkamāmi. Yāva udabindumhipi me dayā paccupaṭṭhitā hoti: māhaɱ khuddake pāṇe visamagate saṅghātaɱ āpādessanti idaɱ su me sāriputta jegucchismiɱ hoti.
46. Tatrassu me idaɱ sāriputta pavivittasmiɱ hoti: [page 079] so kho ahaɱ sāriputta aññataraɱ araññāyatanaɱ ajjhogahetvā viharāmi, yadā passāmi gopālakaɱ vā pasupālakaɱ vā tiṇahārakaɱ vā kaṭṭhahārakaɱ vā vanakammikaɱ vā, vanena vanaɱ gahane na gahanaɱ ninnena ninnaɱ thalena thalaɱ papatāmi. Taɱ kissa hetu: mā maɱ te addasaɱsu, ahañca vā ne addasanti. Seyyathāpi sāriputta āraññako migo manusse disvā vanena vanaɱ gahanena gahanaɱ ninnena ninnaɱ thalena thalaɱ papatati, evameva kho ahaɱ sāriputta yadā passāmi gopālakaɱ vā pasupālakaɱ vā tiṇahārakaɱ vā kaṭṭhahārakaɱ vā vanakammikaɱ vā, vanena vanaɱ gahanena gahanaɱ ninnena ninnaɱ thalena thalaɱ papatāmi. Taɱ kissa hetu: mā maɱ te addasaɱsu, ahañca vā ne addasanti. Idaɱ su me sāriputta pavivittasmiɱ hoti.
47. (Tatrassu me idaɱ sāriputta mahāvikaṭa bhojanasmiɱ hoti:) so kho ahaɱ sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaɱ taruṇakānaɱ dhenupakānaɱ gomayāni, tāni sudaɱ āhāremi yāvakīvañca me sāriputta sakaɱ muttakarīsaɱ apariyādiṇṇaɱ hoti, sakaɱ yeva sudaɱ muttakarīsaɱ āhāremi. Idaɱ su me sāriputta mahāvikaṭabhojanasmiɱ hoti.
[BJT Page 192]
48. So kho ahaɱ sāriputta aññataraɱ bhiɱsanakaɱ vanasaṇḍaɱ ajjhogāhetvā viharāmi. Tatra sudaɱ sāriputta bhiɱsanakassa vanasaṇḍassa bhiɱsanakatasmiɱ hoti: yo ko ci avītarāgo taɱ vanasaṇḍaɱ pavisati yebhuyyena lomāni haɱsanti. So kho ahaɱ sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye, tathārūpāsu rattisu rattiɱ abbhokāse viharāmi divā vanasaṇḍe. Gimhānaɱ pacchime māse divā abbhokāse viharāmi rattiɱ vanasaṇḍe. Apissu maɱ sāriputta ayaɱ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:
Sotatto sosīno eko bhiɱsanake vane.
Naggo na vaggimāsīno esanā pasuto munīti.
48. So kho ahaɱ sāriputta, susāne seyyaɱ kappemi chavaṭṭhikāni upadhāya. Apissu maɱ sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhantipi, omuttentipi, paɱsukenapi okiranti. Kaṇṇasotesu'pi salākaɱ pavesenti. Na kho panāhaɱ sāriputta abhijānāmi tesu pāpakaɱ cittaɱ uppādetā. Idaɱ su me sāriputta upekkhāvihārasmiɱ hoti.
[page 080]
50. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: āhārena suddhīti. Te evamāhaɱsu: kolehi yāpemāti. Te kolampi khādanti, kolacuṇṇampi khādanti, kolodakampi pivanti, anekavihitampi kolavikatiɱ paribhuñjanti. Abhijānāmi kho panāhaɱ sāriputta ekaɱyeva kolaɱ āhāraɱ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena kolo ahosīti. Na kho panetaɱ sāriputta evaɱ daṭṭhabbaɱ. Tadāpi eta paramoyeva kolo ahosi, seyyathāpi etarahi. Tassa mayhaɱ sāriputta ekaɱyeva kolaɱ āhāraɱ āhārayato adhimattakasimānaɱ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaɱ, evamevassu me ānisadaɱ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samaphuṭītā hoti sammilātā, tāyevappāhāratāya.
[BJT Page 194]
51. So kho ahaɱ sāriputta udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi. Piṭṭhikaṇṭakaɱ parimasissāmiti udaracchaviɱyeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāyevappāhāratāya. So kho ahaɱ sāriputta, vaccaɱ vā muttaɱ vā karissāmīti tattheva avakujjo papatāmi. Tāyevappāhāratāya. So kho ahaɱ sāriputta tameva kāyaɱ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaɱ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
52. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: āhārena suddhīti. Te evamāhaɱsu: muggehi yāpemāti. Te muggampi khādanti, [page 081] muggacuṇṇampi khādanti, muggodakampi pivanti, anekavihitampi muggavikatiɱ paribhuñjanti. Abhijānāmi kho panāhaɱ sāriputta ekaɱyeva muggaɱ āhāraɱ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena muggo ahosīti. Na kho panetaɱ sāriputta evaɱ daṭṭhabbaɱ.Tadāpi eta paramoyeva muggo ahosi, seyyathāpi etarahi. Tassa mayhaɱ sāriputta ekaɱyeva muggaɱ āhāraɱ āhārayato adhimattakasimānaɱ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaɱ, evamevassu me ānisadaɱ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaɱ sāriputta, udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi. Piṭṭhikaṇṭakaɱ parimasissāmīti udaracchaviɱ yeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāyevappāhāratāya. So kho ahaɱ sāriputta vaccaɱ vā muttaɱ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaɱ sāriputta , tameva kāyaɱ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaɱ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: āhārena suddhīti. Te evamāhaɱsu: tilehi yāpemāti. Te tilampi khādanti, tilacuṇṇampi khādanti, tilokampi pivanti, anekavihitampi tilehivikatiɱ paribhuñjanti. Abhijānāmi kho panāhaɱ sāriputta ekaɱyeva tilaɱ āhāraɱ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena tilo ahosīti. Na kho panetaɱ sāriputta evaɱ daṭṭhabbaɱ. Tadāpi eta paramoyeva tilo ahosi, seyyathāpi etarahi.
Tassa mayhaɱ sāriputta ekaɱyeva tilaɱ āhāraɱ āhārayato adhimattakasimānaɱ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaɱ, evamevassu me ānisadaɱ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti,evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaɱ sāriputta, udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱyeva parigaṇhāmi. Piṭṭhikaṇṭakaɱ parimasissāmīti udaracchaviɱ yeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāyevappāhāratāya. So kho ahaɱ sāriputta, vaccaɱ vā muttaɱ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaɱ sāriputta, tameva kāyaɱ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaɱ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: āhārena suddhīti. Te evamāhaɱsu: taṇḍulehi yāpemāti. Te taṇḍulampi khādanti, taṇḍulacuṇṇampikhādanti, taṇḍulodakampi pivanti, anekavihitampi taṇḍulavikatiɱ paribhuñjanti. Abhijānāmi kho panāhaɱ sāriputta ekaɱyeva taṇḍulaɱ āhāraɱ āharitā. Siyā kho pana te sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho panetaɱ sāriputta evaɱ daṭṭhabbaɱ.Tadāpi eta paramoyeva taṇḍulo ahosi, seyyathāpi etarahi.
53. Tassa mayhaɱ sāriputta ekaɱyeva taṇḍulaɱ āhāraɱ āhārayato adhimattakasīmānaɱ patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaɱ, evamevassu me ānisadaɱ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavi samphuṭitā hoti sammilātā, tāyevappāhāratāya. So kho ahaɱ sāriputta udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi. Piṭṭhikaṇṭakaɱ parimasissāmiti udaracchaviɱyeva parigaṇhāmi. Yāvassu me sāriputta udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāyevappāhāratāya. So kho ahaɱ sāriputta, vaccaɱ vā muttaɱ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaɱ sāriputta tameva kāyaɱ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaɱ sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
[BJT Page 196]
54. Tāyapi kho ahaɱ sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamaɱ uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Taɱkissahetu: imissāyeva ariyāya paññāya anadhigamā yāyaɱ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.
55. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: saɱsārena suddhīti. Na kho paneso sāriputta saɱsāro sulabharūpo yo mayā [page 082] asaɱsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaɱ sāriputta deve saɱsareyyaɱ, nayimaɱ lokaɱ punarāgaccheyyaɱ.
56. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: upapattiyā suddhīti. Na kho panesā sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaɱ sāriputta deve upapajjeyyaɱ, nayimaɱ lokaɱ punarāgaccheyyaɱ.
57. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: āvāsena suddhīti. Na kho paneso sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāhaɱ sāriputta deve vaseyyaɱ, nayimaɱ lokaɱ punarāgaccheyyaɱ.
58. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: yaññena suddhīti. Na kho paneso sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā mahāsālena.
59. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: aggiparicariyāya suddhīti.Na kho paneso sāriputta aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena, brāhmaṇena vā mahāsālena.
60. Santi kho pana sāriputta eke samaṇabrāhmaṇā evaɱ vādino evaɱ diṭṭhino: yāvadevāyaɱ bhavaɱ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvadeva paramena paññāveyyattiyena samannāgato hoti. Yato ca kho ayaɱ bhavaɱ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto: āsītiko vā nāvutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatī ti. Na kho panetaɱ sāriputta evaɱ daṭṭhabbaɱ. Ahaɱ kho pana sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati.
[BJT Page 198]
61. Idha me assu sāriputta cattāro sāvakā vassasatāyukā vassasatajīvino paramāya gatiyā satiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi sāriputta daḷhadhammo dhanuggāho sikkhito katahattho katupāsano lahukena asanena appakasireneva tiriyaɱ tālacchāyaɱ atipāteyya, evaɱ adhimattasatimanto evaɱ adhimattagatimanto [page 083] evaɱ adhimattadhitimanto evaɱ paramena paññāveyyattiyena samannāgatā. Te maɱ catunnaɱ satipaṭṭhānānaɱ upādāyupādāya pañhaɱ puccheyyuɱ, puṭṭho puṭṭho cāhaɱ tesaɱ vyākareyyaɱ. Vyākatañca me vyātato dhāreyyuɱ. Na ca maɱ dutiyakaɱ uttariɱ paṭipuccheyyuɱ aññatra asitapītakhāyitasāyitā, aññatra uccārapassāvakammā, aññatra niddākiḷamathapaṭivinodanā, apariyādiṇṇā yevassa sāriputta tathāgatassa dhammadesanā. Apariyādiṇṇaɱ yevassa tathāgatassa dhammapada byañjanaɱ. Apariyādiṇṇaɱ yevassa tathāgatassa pañhapaṭibhānaɱ. Atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaɱ kareyyuɱ. Mañcakena cepi maɱ sāriputta pariharissatha nevatthi tathāgatassa paññāveyyattiyassa aññathattaɱ.
62. Yaɱ kho panetaɱ sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti, mameva taɱ sammā vadamāno vadeyya: asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti.
63. Tena kho pana samayena āyasmā nāgasamālo bhagavato piṭṭhito ṭhito hoti bhagavantaɱ vījayamāno. Atha kho āyasmā nāgasamālo bhagavantaɱ etadavoca: " acchariyaɱ bhante, abbhutaɱ bhante. Api ca me bhante imaɱ dhammapariyāyaɱ sutvā lomāni haṭṭhāni. Ko nāmo ayaɱ bhante dhammapariyāyo"ti. Tasmātiha tvaɱ nāgasamāla imaɱ dhammapariyāyaɱ lomahaɱsanapariyāyo tveva naɱ dhārehīti.
Idamavoca bhagavā. Attamano āyasmā nāgasamālo bhagavato bhāsitaɱ abhinandīti.
Mahāsīhanādasuttaɱ dutiyaɱ.
[BJT Page 200]
1.2.3.
Mahādukkhakkhandha suttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaɱ nivāsetvā pattacīvaraɱ [page 084] ādāya sāvatthiyaɱ piṇḍāya pavisiɱsu. Atha kho tesaɱ bhikkhūnaɱ etadahosi: atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ, yannūna mayaɱ yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyāmāti.
2. Atha kho te bhikkhū yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkamiɱsu. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuɱ: samaṇo āvuso gotamo kāmānaɱ pariññaɱ paññāpeti. Mayampi kāmānaɱ pariññaɱ paññāpema. Samaṇo āvuso gotamo rūpānaɱ pariññaɱ paññāpeti. Mayampi rūpānaɱ pariññaɱ paññāpema. Samaṇo āvuso gotamo vedanānaɱ pariññaɱ paññāpeti. Mayampi vedanānaɱ pariññaɱ paññāpema. Idha no āvuso ko viseso ko adhippāyo kiɱ nānākaraṇaɱ, samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ, anusāsaniyā vā anusāsaninti?
3. Atha kho te bhikkhū tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandiɱsu. Nappaṭikkosiɱsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiɱsu bhagavato santike etassa bhāsitassa atthaɱ ājānissāmāti.
4. Atha kho te bhikkhū sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ: idha mayaɱ bhante pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiyaɱ piṇḍāya pāvisimha. Tesaɱ no bhante amhākaɱ etadahosi: " atippago kho tāva sāvatthiyaɱ piṇḍāya carituɱ, yannūna mayaɱ yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkameyyāmā"ti. Atha kho mayaɱ bhante yenaññatitthiyānaɱ paribbājakānaɱ ārāmo tenupasaṅkamimha. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodimha sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdimha. Ekamantaɱ nisinne kho bhante te aññatitthiyā paribbājakā amhe etadavocuɱ: samaṇo āvuso gotamo kāmānaɱ pariññaɱ paññāpeti. Mayampi kāmānaɱ pariññaɱ paññāpema. Samaṇo āvuso gotamo rūpānaɱ pariññaɱ paññāpeti. Mayampi rūpānaɱ pariññaɱ paññāpema.
[BJT Page 202]
Samaṇo āvuso gotamo vedanānaɱ pariññaɱ paññāpeti. Mayampi vedanānaɱ pariññaɱ [page 085] paññāpema. Idha no āvuso ko viseso ko adhippāyo kiɱ nānākaraṇaɱ, samaṇassa vā gotamassa amhākaɱ vā yadidaɱ dhammadesanāya vā dhammadesanaɱ, anusāsaniyā vā anusāsaninti? Atha kho mayaɱ bhante tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ neva abhinandimha. Nappaṭikkosimha. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha " bhagavato santike etassa bhāsitassa atthaɱ ājānissāmā"ti.
5. Evaɱ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: ko panāvuso kāmānaɱ assādo? Ko ādīnavo? Kiɱ nissaraṇaɱ ko rūpānaɱ assādo? Ko ādīnavo? Kiɱ nissaraṇaɱ? Ko vedanānaɱ assādo? Ko ādīnavo? Kiɱ nissaraṇanti? Evaɱ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti. Uttariñca vighātaɱ āpajjissanti. Taɱ kissa hetu? Yathā taɱ bhikkhave avisayasmiɱ. Nāhaɱ taɱ bhikkhave passāmi sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
6. Ko ca bhikkhave kāmānaɱ assādo? Pañcime bhikkhave kāmāguṇā. Katame pañca ? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Sotaviññeyyā. Saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā ime kho bhikkhave pañca kāmaguṇā. Yaɱ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ kāmānaɱ assādo.
7. Ko ca bhikkhave kāmānaɱ ādīnavo? Idha bhikkhave kulaputto yena sippaṭṭhānena1 jīvikaɱ kappeti: yadi muddāya, yadi gaṇanāya, yadi saṅkhānena, yadi kasiyā, yadi gorakkhena, yadi issatthena, yadi rājaporisena, yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaɱsamakasavātātapasiriɱsapasamphassehi rissamāno2, khuppipāsāya mīyamāno.3 Ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ [page 086] kāmādhikaraṇaɱ kāmānameva hetu.
-----------------------
1. Sippuṭṭhānena, syā, 2. Īrayamāno, katthaci, 3. Miyyamāno syā.
[BJT Page 204]
8. Tassa ce bhikkhave kulaputtassa evaɱ uṭṭhahato ghaṭato vāyamato bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati: " moghaɱ vata me uṭṭhānaɱ, aphalo vata me vāyāmoti." Ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
9. Tassa ce bhikkhave kulaputtassa evaɱ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaɱ bhogānaɱ ārakkhādhikaraṇaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti: " kinti me bhoge neva rājāno hareyyuɱ na corā hareyyuɱ na aggi ḍaheyya na udakaɱ vaheyya1 na appiyā dāyādā hareyyu"nti. Tassa evaɱ ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā ḍahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati: 'yampi me ahosi tampi no natthī'ti. Ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
10. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gapahatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaɱ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti. Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ. Ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
-----------------------
1. Vāheyya, katthaci.
[BJT Page 206]
11. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā ubhato viyūḷhaɱ saṅgāmaɱ pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti. Sattiyāpi vijjhanti, asināpi sīsaɱ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
12. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānāsu sattīsupi [page 087] khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, ahivaggenapi omaddanti, asināpi sīsaɱ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaɱ. Ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhirakaraṇaɱ kāmānameva hetu.
13. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaɱ rājāno gahetvā vividhā kammakāraṇā3 kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti eṇeyyakampi karonti, baḷisamaɱsikampi karonti kahāpaṇakampi karonti -
-------------------
1. Aṭṭāvalepanā, syā, 2. Chākaṇakāyapi, machasaɱ 3. Vividhāni kammakaraṇāni, syā.
[BJT Page 208]
Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapīṭhakampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaɱ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ. Ayampi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
14. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu kāyena duccaritaɱ caranti, vācāya duccaritaɱ caranti, manasā duccaritaɱ caranti. Te kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti. Ayaɱ1 bhikkhave kāmānaɱ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
15. Kiñca bhikkhave kāmānaɱ nissaraṇaɱ? Yo kho 2 bhikkhave kāmesu chandarāgavinayo, chandarāgappahānaɱ, idaɱ kāmānaɱ nissaraṇaɱ.
16. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ kāmānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nappajānanti. Te vata sāmaɱ vā kāme parijānissanti paraɱ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti netaɱ ṭhānaɱ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā [page 088] vā evaɱ kāmānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ pajānanti. Te vata sāmaɱ vā kāme parijānissanti, paraɱ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti ṭhānametaɱ vijjati.
17. Ko ca bhikkhave rūpānaɱ assādo? Seyyathāpi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā paṇṇarasa vassuddesikā vā soḷasa vassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī3 nāccodātā, paramā sā bhikkhave tasmiɱ samaye subhā vaṇṇanibhāti? Evaɱ bhante. Yaɱ kho bhikkhave subhaɱ vaṇṇanibhaɱ paṭicca uppajjati sukhaɱ somanassaɱ. Ayaɱ rūpānaɱ assādo.
-----------------------
1.Ayampi, machasaɱ. 2. Yoca kho, katthaci 3. Nātikāḷikā, syā.
[BJT Page 210]
18. Ko ca bhikkhave rūpānaɱ ādīnavo? Idha bhikkhave tameva bhaginiɱ passeyya aparena samayena āsītikaɱ vā nāvutikaɱ vā vassasatikaɱ vā jātiyā, jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ daṇḍaparāyanaɱ pavedhamānaɱ gacchantiɱ āturaɱ gatayobbanaɱ khaṇḍadantaɱ1 palitakesaɱ2 vilūnaɱ khalitaɱ siraɱ3 valitaɱ4 tilakāhata gattaɱ.5 Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
19. Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya ābādhikaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse palipannaɱ semānaɱ aññehi vuṭṭhāpiyamānaɱ aññehi saɱvesiyamānaɱ6 taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
20. Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā, uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ. Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
21. Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ kākehi vā khajjamānaɱ kulalehi vā khajjamānaɱ gijjhehi vā khajjamānaɱ7 suvāṇehi vā8 khajjamānaɱ sigālehi vā8 khajjamānaɱ vividhehi vā pāṇakajātehi khajjamānaɱ. Taɱ kiɱ maññatha [page 089] bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
22. Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikasaṅkhalikaɱ samaɱsalohitaɱ nahārusambandhaɱ taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhisaṅkhalikaɱ nimmaɱsalohitamakkhitaɱ nahārusambandhaɱ. Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikasaṅkhalikaɱ apagatamaɱsalohitaɱ nahārusambandhaɱ. Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni10 aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ11 aññena kaṭaṭṭhikaɱ12 aññena piṭṭhikaṇṭakaɱ13 aññena sīsakaṭāhaɱ. Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
-----------------------
1. Khaṇḍadantiɱ sīmu: 2. Palitakesiɱ,sīmu. 3. Khalitasīraɱ, sīmu. Khalalitasīraɱ, syā 4. Valinaɱ, sīmu' 5. Tilakaɱhatagattiɱ, sīmu:
6.Sampavesiyamānaɱ, syā 7. Kaṅkehi vā khajjamānaɱ, machasaɱ. 8. Supāṇehi, sīmu, sunakhehi vā khajjamānaɱ byagghehi vā khajjamānaɱ, dīpīhi vā khajjamānaɱ, machasaɱ, 9. Siṅgālehi, machasaɱ. 10. Disāvidisāsu vikkhittāni, katthaci, 11. Ūruṭṭhikaɱ, machasaɱ. 12. Kaṭiṭṭhakaɱ, machasaɱ, 13. Piṭṭhiṭṭhikaɱ .. Dantaṭṭhikaɱ, machasaɱ.
[BJT Page 212]
23. Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto1ti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni pūñjakitāni terovassikāni. Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti? Evaɱ bhante. Ayampi bhikkhave rūpānaɱ ādīnavo.
Puna ca paraɱ bhikkhave tameva bhaginiɱ passeyya sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikāni pūtīni cuṇṇakajātāni. Taɱ kiɱ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto'ti? Evaɱ bhante ayampi bhikkhave rūpānaɱ ādīnavo.
24. Kiñca bhikkhave rūpānaɱ nissaraṇaɱ? Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaɱ. Idaɱ rūpānaɱ nissaraṇaɱ
25. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaɱ rūpānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nappajānanti, te vata sāmaɱ vā rūpe parijānissanti, paraɱ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti netaɱ ṭhānaɱ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaɱ rūpānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ pajānanti, te vata sāmaɱ vā rūpe parijānissanti paraɱ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti ṭhānametaɱ vijjati.
26. Ko ca bhikkhave vedanānaɱ assādo? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Yasmiɱ samaye bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, neva tasmiɱ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhaya [page 090] vyābādhāya ceteti. Abyāpajjhaɱyeva tasmiɱ samaye vedanaɱ vedeti. Abyāpajjhaparamāhaɱ bhikkhave vedanānaɱ assādaɱ vadāmi.
27. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati.Yasmiɱ samaye bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati, neva tasmiɱ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaɱyeva tasmiɱ samaye vedanaɱ vedeti. Abyāpajjhaparamāhaɱ bhikkhave vedanānaɱ assādaɱ vadāmi.
Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti, taɱ tatiyaɱ jhānaɱ upasampajja viharati. Yasmiɱ samaye bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihirīti taɱ tatiyaɱ jhānaɱ upasampajja viharati, neva tasmiɱ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaɱyeva tasmiɱ samaye vedanaɱ vedeti. Abyāpajjhaparamāhaɱ bhikkhave vedanānaɱ assādaɱ vadāmi.
Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Yasmiɱ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, neva tasmiɱ samaye attavyābādhāya ceteti. Na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Abyāpajjhaɱyeva tasmiɱ samaye vedanaɱ vedeti. Abyāpajjhaparamāhaɱ bhikkhave vedanānaɱ assādaɱ vadāmi.
-----------------------
1. Saṅkhavaṇṇa paṭibhāgāti, machasaɱ.
[BJT Page 214]
28. Ko ca bhikkhave vedanānaɱ ādīnavo? Yaɱ1 bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanānaɱ ādīnavo.
29. Kiñca bhikkhave vedanānaɱ nissaraṇaɱ? Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanānaɱ nissaraṇaɱ.
30. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā evaɱ vedanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ nappajānanti, te vata sāmaɱ vā vedanā2 parijānissanti, paraɱ vā tathattāya samādapessanti, yathā paṭipanno vedanā parijānissatīti netaɱ ṭhānaɱ vijjati. Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā evaɱ vedanānaɱ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaɱ pajānanti, te vata sāmaɱ vā vedanā parijānissanti, paraɱ vā tathattāya samādapessanti yathā paṭipanno vedanā parijānissatīti ṭhānametaɱ vijjatīti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. [page 091]
Mahādukkhakkhandhasuttaɱ tatiyaɱ.
1.2.4.
Cūḷadukkhakkhandha suttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho mahānāmo sakko bhagavantaɱ etadavoca:
2. Dīgharattāhaɱ bhante bhagavatā evaɱ dhammaɱ desitaɱ ajānāmi: lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso'ti. Evañcāhaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmi: lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkilesoti. Atha ca pana me ekadā lobhadhammāpi cittaɱ pariyādāya tiṭṭhanti. Dosadhammāpi cittaɱ pariyādāya tiṭṭhanti. Mohadhammāpi cittaɱ pariyādāya tiṭṭhanti. Tassa mayhaɱ bhante evaɱ hoti: ko su nāma me dhammo ajjhattaɱ appahīno yena me ekadā lobhadhammāpi cittaɱ pariyādāya tiṭṭhanti, dosadhammāpi cittaɱ pariyādāya tiṭṭhanti, mohadhammāpi cittaɱ pariyādāya tiṭṭhantīti.
----------------------
1. Yā, katthaci, 2.Vedanaɱ, machasaɱ.
[BJT Page 216]
3. So eva kho te mahānāma dhammo ajjhattaɱ appahīno yena te ekadā lobhadhammāpi cittaɱ pariyādāya tiṭṭhanti, dosadhammāpi cittaɱ pariyādāya tiṭṭhanti, mohadhammāpi cittaɱ pariyādāya tiṭṭhanti so ca hi te mahānāma dhammo ajjhattaɱ pahīno abhavissa, na tvaɱ agāraɱ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi. Yasmā ca kho te mahānāma so eva dhammo ajjhattaɱ appahīno, tasmā tvaɱ agāraɱ ajjhāvasasi, kāme paribhuñjasi.
4. Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti iti cepi mahānāma ariyasāvakassa yathābhūtaɱ sammappaññāya sudiṭṭhaɱ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaɱ nādhigacchati aññaɱ vā tato santataraɱ, atha kho so neva tāva anāvaṭṭī kāmesu hoti.
5. Yato ca kho mahānāma ariyasāvakassa appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaɱ adhigacchati aññaɱ vā tato santataraɱ, atha kho so anāvaṭṭī kāmesu hoti.
6. Mayhampi [page 092] kho mahānāma pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyoti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ ahosi,1 so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaɱ nājjhagamaɱ aññaɱ vā tato santataraɱ, atha khvāhaɱ neva tāva anāvaṭṭī. Kāmesu paccaññāsiɱ.
----------------------
1.Hoti, machasaɱ. Syā
[BJT Page 218]
7. Yato ca kho me mahānāma: " appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo" ti evametaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaɱ ajjhagamaɱ aññañca tato santataraɱ, athāhaɱ anāvaṭṭī kāmesu paccaññāsiɱ.
8. Ko ca mahānāma kāmānaɱ assādo? Pañcime mahānāma kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho mahānāma pañca kāmaguṇā. Yaɱ kho mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ kāmānaɱ assādo.
9. Ko ca mahānāma kāmānaɱ ādīnavo? Idha mahānāma kulaputto yena sippaṭṭhānena jīvikaɱ kappeti: yadi muddāya yadi gaṇanāya yadi saɱṅkhātena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaɱsamakasavātātapasiriɱsapasamphassehi rissamāno, khuppipāsāya mīyamāno. Ayampi mahānāma kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
10. Tassa ce mahānāma kulaputtassa evaɱ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati: " moghaɱ vata me uṭṭhānaɱ. Aphalo vata me vāyāmoti". Ayampi mahānāma kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
11. Tassa ce mahānāma kulaputtassa evaɱ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaɱ bhogānaɱ ārakkhādhikaraṇaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti: " kinti me bhoge neva rājāno hareyyuɱ, na corā hareyyuɱ, na aggi ḍaheyya, na udakaɱ vaheyya, na appiyā dāyādā hareyyunti."
[BJT Page 220]
12. Tassa evaɱ ārakkhato gopayato te bhoge rājāno vā haranti. Corā vā haranti. Aggi vā ḍahati. Udakaɱ vā vahati. Appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiɱ kandati sammohaɱ āpajjati: yampi me ahosi tampi no natthīti. Ayampi mahānāma kāmānaɱ ādīnavo.Sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
13. Puna ca paraɱ mahānāma kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaɱ pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti. Daṇḍehipi upakkamanti. Satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ. Ayampi mahānāma kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
14. Puna ca paraɱ mahānāma kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā ubhato viyūḷhaɱ saṅgāmaɱ pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsaɱ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ. Ayampi mahānāma kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
15. Puna ca paraɱ mahānāma kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi2 osiñcanti, abhivaggenapi omaddanti, asināpi sīsaɱ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ. Ayampi mahānāma kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
----------------------
1.Aṭṭāvalepatā, syā 2. Chakaṇakāyapi, machasaɱ.
[BJT Page 222]
16. Puna ca paraɱ mahānāma kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenaɱ rājāno gahetvā vividhā1 kammakāraṇā2 kārenti. Kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, biḷaṅgathālikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaɱ chindanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaɱ. Ayampi mahānāma kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
17. Puna ca paraɱ mahānāma kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu kāyena duccaritaɱ caranti, vācāya duccaritaɱ caranti, manasā duccaritaɱ caranti. Te kāyena duccaritaɱ caritvā vācāya duccaritaɱ caritvā manasā duccaritaɱ caritvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti. Ayaɱ mahānāma kāmānaɱ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānameva hetu.
18. Ekamidāhaɱ mahānāma samayaɱ rājagahe viharāmi gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā isigilipasse kāḷasilāyaɱ ubbhaṭṭhakā honti āsanapaṭikkhittā. Opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha khohaɱ mahānāma sāyanhasamayaɱ paṭisallānā vuṭṭhito yena isigili passe kāḷasilā yena te nigaṇṭhā tenupasaṅkamiɱ. Upasaṅkamitvā te nigaṇṭhe etadavocaɱ: kinnu tumhe āvuso nigaṇṭhā, ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā tippā kaṭukā vedanā vediyathāti? Evaɱ vutte mahānāma te nigaṇṭhā maɱ etadavocuɱ: nigaṇṭho āvuso nātaputto sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānāti: carato ca me tiṭṭhato ca suttassa [page 093] ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitanti -
---------------------
1. Vividhāni. 2. Kammakarāṇāni, syā.
[BJT Page 224]
So evamāha: "atthi vo nigaṇṭhā, pubbe pāpaɱ kammaɱ kataɱ taɱ imāya kaṭukāya dukkarakārikāya nijjaretha. Yaɱ panettha etarahi kāyena saɱvutā vācāya saɱvutā manasā saɱvutā taɱ āyatiɱ pāpassa kammassa akaraṇaɱ. Iti purāṇānaɱ kammānaɱ tapasā vyantībhāvā, navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo. Āyatiɱ anavassavā kammakkhayo. Kammakkhayā dukkhakkhayo. Dukkhakkhayā vedanākkhayo. Vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatī"ti. Tañca panamhākaɱ ruccati ceva khamati ca tena camhā attamanāti.
19. Evaɱ vutte ahaɱ mahānāma te nigaṇṭhe etadavocuɱ: kimpana tumhe āvuso nigaṇṭhā jānātha: 'ahuvamheva mayaɱ pubbe na nāhuvamhāti ? No hidaɱ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: akaramheva mayaɱ pubbe pāpaɱ kammaɱ. Nākaramhāti? No hidaɱ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: evarūpaɱ vā pāpaɱ kammaɱ akaramhāti? No hidaɱ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjaretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti? No hidaɱ āvuso. Kimpana tumhe āvuso nigaṇṭhā jānātha: diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadanti? No hidaɱ āvuso. Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvamheva mayaɱ pubbe na nāhuvamhāti. Na jānātha: akaramheva mayaɱ pubbe pāpaɱ kammaɱ na nākaramhāti. Na jānātha: evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhāti. Na jānātha: ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjaretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Na jānātha: diṭṭheva dhamme akusalānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampadaɱ. Evaɱ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurūrakammantā manussesu paccājātā, te nigaṇṭhesu pabbajantīti.
20. Na kho āvuso gotama sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabbaɱ. Sukhena [page 094] ca hāvuso gotama sukhaɱ adhigantabbaɱ abhavissa, rājā māgadho seniyo bimbisāro sukhaɱ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti.
[BJT Page 226]
21. Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: " na kho āvuso gotama, sukhena sukhaɱ adhigantabbaɱ. Dukkhena kho sukhaɱ adhigantabbaɱ. Sukhena ca hāvuso gotama, sukhaɱ adhigantabbaɱ abhavissa, rājā māgadho seniyo bimbisāro sukhaɱ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti.
22. Api ca ahameva tattha paṭipucchitabbo: ko nu kho āyasmantānaɱ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?
23. Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: "na kho āvuso gotama sukhena sukhaɱ adhigantabbaɱ. Dukkhena kho sukhaɱ adhigantabbaɱ sukhena ca hāvuso gotama, sukhaɱ adhigantabbaɱ abhavissa, rājā māgadho seniyo bimbisāro sukhaɱ adhigaccheyya. Rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenā"ti. Api ca tiṭṭhatetaɱ, idānipi mayaɱ āyasmantaɱ gotamaɱ pucchāma: ko nu kho āyasmantānaɱ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti?
24. Tena hāvuso nigaṇṭhā tumheva tattha paṭipucchissāmi. Yathā vo khameyya, tathā naɱ byākareyyātha: taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro. Aniñjamāno kāyena abhāsamāno vācaɱ satta rattindivāni ekantasukhapaṭisaɱvedi1 viharitunti? No hidaɱ āvuso. Taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaɱ charattindivāni ekantasukhapaṭisaɱvedī1 viharitunti? No hidaɱ āvuso. Taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaɱ pañca rattindivāni ekantasukhapaṭisaɱvedī1 viharitunti? No hidaɱ āvuso. Taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaɱ cattāri rattindivāni ekantasukhapaṭisaɱvedī1 viharitunti? No hidaɱ āvuso. Taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaɱ tīṇi rattindivāni ekantasukhapaṭisaɱvedī1 viharitunti? No hidaɱ āvuso. Taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaɱ dve rattindivāni ekantasukhapaṭisaɱvedī1 viharitunti? No hidaɱ āvuso. Taɱ kiɱ maññathāvuso nigaṇṭhā, pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaɱ ekaɱ rattindivaɱ ekantasukhapaṭisaɱvedī viharitunti? No hidaɱ āvuso.
25. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ ekaɱ rattindivaɱ ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ dve rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ tīṇi rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ cattāri rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ pañca rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ cha rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā, pahomi aniñjamāno kāyena abhāsamāno vācaɱ satta rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Taɱ kiɱ maññathāvuso nigaṇṭhā, evaɱ sante ko sukhavihāritaro rājā vā māgadho seniyo bimbisāro ahaɱ vāti? Evaɱ sante āyasmāva [page 095] gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenāti.
Idamavoca bhagavā. Attamano mahānāmo sakko bhagavato bhāsitaɱ abhinandīti.
Cūḷadukkhakkhandhasuttaɱ catutthaɱ.
---------------------
1. Ekantasukhaɱ paṭisaɱvedi, machasaɱ.
[BJT Page 228]
1.2.5.
Anumānasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ āyasmā mahāmoggallāno bhaggesu viharati suɱsumāragire bhesakalāvane 2 migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuɱ. Āyasmā mahāmoggallāno etadavoca: pavāreti cepi āvuso bhikkhū vadantu maɱ āyasmanto, vacanīyomhi āyasmantehīti. So ca hoti dubbaco dovacassakaraṇīyehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniɱ. Atha kho naɱ sabrahmacārī na ceva vattabbaɱ maññanti. Na ca anusāsitabbaɱ maññanti na ca tasmiɱ puggale vissāsaɱ āpajjitabbaɱ maññanti.
2. Katame cāvuso dovacassakaraṇā dhammā?
Idhāvuso bhikkhu pāpiccho hoti pāpikānaɱ icchānaɱ vasaɱ gato. Yampāvuso bhikkhu pāpiccho hoti pāpikānaɱ icchānaɱ vasaɱ gato, ayampi dhammo dovacassakaraṇo.(1)
3. Puna ca paraɱ āvuso bhikkhu attukkaɱsako hoti paravambhī. Yampāvuso bhikkhu attukkaɱsako hoti paravambhī, ayampi dhammo dovacassakaraṇo. (2)
4. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhābhibhūto. Yampāvuso bhikkhu kodhano hoti kodhābhibhūto, ayampi dhammo dovacassakaraṇo. (3)
5. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhahetu upanāhī.Yampāvuso bhikkhu kodhano hoti kodhahetu upanāhī, ayampi dhammo dovacassakaraṇo. (4)
6. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī yampāvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī, ayampi dhammo dovacassakaraṇo. (5)
7. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhasāmantā vācaɱ nicchāretā.Yampāvuso bhikkhu kodhano hoti kodhasāmantā vācaɱ nicchāretā, ayampi dhammo dovacassakaraṇo. (6)
----------------------
1. Susumāragire, machasaɱ, 2. Bhesakaḷāvane, machasaɱ. Syā. Bhesalāvane - aṭṭha.
[BJT Page 230]
8. Puna ca paraɱ āvuso bhikkhu cudito1 codakena codakaɱ paṭippharati. Yampāvuso bhikkhu cudito codakena codakaɱ paṭippharati, ayampi dhammo dovacassakaraṇo. (7)
9. Puna ca paraɱ āvuso bhikkhu cudito1 codakena codakaɱ apasādeti. Yampāvuso bhikkhu cudito codakena codakaɱ apasādeti, ayampi dhammo dovacassakaraṇo. (7)
10. Puna [page 096] ca paraɱ āvuso bhikkhu cudito1 codakena codakassa paccāropeti. Yampāvuso bhikkhu cudito codakena codakassa paccāropeti, ayampi dhammo dovacassakaraṇo. (9)
11. Puna ca paraɱ āvuso bhikkhu cudito codakena aññenaññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena aññenaññaɱ paṭicarati, bahiddhā kataɱ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayampi dhammo dovacassakaraṇo.(10)
12. Puna ca paraɱ āvuso bhikkhu codakena apadāne na sampāyati. Yampāvuso bhikkhu cudito codakena apadāne na sampāyati, ayampi dhammo dovacassakaraṇo.(11)
13. Puna ca paraɱ āvuso bhikkhu makkhī hoti paḷāsī. Yampāvuso bhikkhu makkhī hoti paḷāsī, ayampi dhammo dovacassakaraṇo.(12)
14. Puna ca paraɱ āvuso bhikkhu issukī hoti maccharī. Yampāvuso bhikkhu issukī hoti maccharī, ayampi dhammo dovacassakaraṇo.(13)
15. Puna ca paraɱ āvuso bhikkhu saṭho hoti māyāvī.Yampāvuso bhikkhu saṭho hoti māyāvī, ayampi dhammo dovacassakaraṇo.(14)
16. Puna ca paraɱ āvuso bhikkhu thaddho hoti atimānī. Yampāvuso bhikkhu thaddho hoti atimānī, ayampi dhammo dovacassakaraṇo.(15)
17. Puna ca paraɱ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī2. Duppaṭinissaggī. Yampāvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī, ayampi dhammo dovacassakaraṇo. (16)
---------------------
1. Codito, machasaɱ 2. Ādhānaggāhī, machasaɱ
[BJT Page 232]
Ime vuccantāvuso dovacassakaraṇā dhammā.
18. No cepi āvuso bhikkhu pavāreti: vadantu maɱ āyasmanto, vacanīyomhi āyasmantehīti. So ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniɱ. Atha kho naɱ sabrahmacārī vattabbañceva maññanti. Anusāsitabbañca maññanti. Tasmiñca puggale vissāsaɱ āpajjitabbaɱ maññanti.
19. Katame cāvuso sovacassakaraṇā dhammā?
Idhāvuso bhikkhu na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱ gato. Yampāvuso bhikkhu na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱ gato, ayampi dhammo sovacassakaraṇo.
20. Puna ca paraɱ āvuso bhikkhu anattukkaɱsako hoti aparavambhī. Yampāvuso bhikkhu anattukkaɱsako hoti aparavambhī, ayampi dhammo sovacassakaraṇo.
21. Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhābhibhūto. Yampāvuso bhikkhu na kodhano hoti na kodhābhibhūto, ayampi dhammo sovacassakaraṇo.
22. Puna ca paraɱ āvuso bhikkhu kodhano hoti na kodhahetu upanāhī. Yampāvuso bhikkhu na kodhano hoti na kodhahetu upanāhī, ayampi dhammo sovacassakaraṇo.
23. Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yampāvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī, ayampi dhammo sovacassakaraṇo.
24. Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhasāmantā sāmantā vācaɱ nicchāretā.Yampāvuso bhikkhu na kodhano hoti na kodhasāmantā vācaɱ nicchāretā, ayampi dhammo sovacassakaraṇo.
25. Puna ca paraɱ āvuso bhikkhu cudito codakena codakaɱ na paṭippharati.Yampāvuso bhikkhu cudito codakena codakaɱ na paṭippharati, ayampi dhammo sovacassakaraṇo.
[BJT Page 234]
26. Puna ca paraɱ āvuso bhikkhu cudito codakena codakaɱ na apasādeti. Yampāvuso [page 097] bhikkhu cudito codakena codakaɱ na apasādeti, ayampi dhammo sovacassakaraṇo.
27. Puna ca paraɱ āvuso bhikkhu cudito codakena codakassa na paccāropeti, yampāvuso bhikkhu cudito codakena codakassa na paccāropeti ayampi dhammo sovacassakaraṇo.
28. Puna ca paraɱ āvuso bhikkhu cudito codakena na aññenaññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yampāvuso bhikkhu cudito codakena na aññenaññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, ayampi dhammo sovacassakaraṇo.
29. Puna ca paraɱ āvuso bhikkhu cudito codakena apadāne sampāyati. Yampāvuso bhikkhu cudito codakena apadāne sampāyati. Ayampi dhammo sovacassakaraṇo.
30. Puna ca paraɱ āvuso bhikkhu amakkhī hoti apaḷāsī. Yampāvuso bhikkhu amakkhī hoti apaḷāsī. Ayampi dhammo sovacassakaraṇo.
31. Puna ca paraɱ āvuso bhikkhu anissukī hoti amaccharī. Yampāvuso bhikkhu anissukī hoti amaccharī, ayampi dhammo sovacassakaraṇo.
32. Puna ca paraɱ āvuso bhikkhu asaṭho hoti amāyāvī. Yampāvuso bhikkhu asaṭho hoti amāyāvī. Ayampi dhammo sovacassakaraṇo.
33. Puna ca paraɱ āvuso bhikkhu atthaddho hoti anatimānī. Yampāvuso bhikkhu atthaddho hoti anatimānī, ayampi dhammo sovacassakaraṇo.
[BJT Page 236]
34. Puna ca paraɱ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. Yampāvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī, ayampi dhammo sovacassakaraṇo,
Ime vuccantāvuso sovacassakaraṇā dhammā.
35. Tatrāvuso bhikkhunā attanāva attānaɱ evaɱ anuminitabbaɱ:1 " yo khvāyaɱ puggalo pāpiccho pāpikānaɱ icchānaɱ vasaɱ gato, ayaɱ me puggalo appiyo amanāpo. Ahañceva kho panassaɱ pāpiccho pāpikānaɱ icchānaɱ vasaɱ gato, ahampassaɱ2 paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā na pāpiccho bhavissāmi na pāpikānaɱ icchānaɱ vasaɱ gatoti cittaɱ uppādetabbaɱ.
36. "Yo khvāyaɱ puggalo attukkaɱsako paravambhī, ayaɱ me puggalo appiyo amanāpo. Ahañceva kho panassaɱ attukkaɱsako paravambhī, ahampassaɱ paresaɱ appiyo amanāpo"ti. Evaɱ jānantenāvuso bhikkhunā 'anattukkaɱsako bhavissāmi aparavambhī 'ti cittaɱ uppādetabbaɱ.
37. "Yo khvāyaɱ puggalo kodhano kodhābhibhūto ayaɱ me puggalo appiyo amanāpo. Ahañceva kho panassaɱ kodhano kodhābhibhūto, ahampassaɱ paresaɱ appiyo amanāpo"ti. Evaɱ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhābhibhūto'ti cittaɱ uppādetabbaɱ.
38. "Yo khvāyaɱ puggalo kodhano kodhahetu upanāhī, ayaɱ me puggalo appiyo amanāpo. Ahañceva kho panassaɱ kodhano kodhahetu upanāhī, ahampassaɱ paresaɱ appiyo amanāpo"ti. Evaɱ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu upanāhī'ti cittaɱ uppādetabbaɱ.
39. "Yo khvāyaɱ puggalo kodhano kodhahetu abhisaṅgī, ayaɱ me puggalo appiyo amanāpo. Ahañceva kho panassaɱ kodhano kodhahetu abhisaṅgī, ahampassaɱ paresaɱ appiyo amanāpo"ti. Evaɱ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi na kodhahetu abhisaṅgī'ti cittaɱ uppādetabbaɱ.
--------------------
1. Anumānitabbaɱ, syā. 2. Ahampāssaɱ, machasaɱ.
[BJT Page 238]
40. "Yo khvāyaɱ puggalo kodhano kodhasāmantā vācaɱ nicchāretā, ayaɱ me puggalo appiyo amanāpo. Ahañceva kho panassaɱ kodhano kodhasāmantā vācaɱ nicchāretā, ahampassaɱ paresaɱ appiyo amanāpo"ti. Evaɱ jānantenāvuso bhikkhunā 'na kodhano bhavissāmi. Na kodhasāmantā vācaɱ nicchāressāmī"ti cittaɱ uppādetabbaɱ.
41. "Yo khvāyaɱ puggalo cudito codakena paṭippharati ayaɱ [page 098] me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaɱ paṭipphareyyaɱ, ahampassaɱ paresaɱ appiyo amanāpo"ti, evaɱ jānantenāvuso bhikkhunā 'cudito codakena codakaɱ na paṭippharissāmī"ti cittaɱ uppādetabbaɱ.
42. "Yo khvāyaɱ puggalo cudito codakena codakaɱ apasādeti. Ayaɱ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakaɱ apasādeyyaɱ, ahampassaɱ paresaɱ appiyo amanāpo"ti, evaɱ jānantenāvuso bhikkhunā 'cudito codakena codakaɱ na apasādessāmī"ti cittaɱ uppādetabbaɱ.
43. "Yo khvāyaɱ puggalo cudito codakena codakassa paccāropeti, ayaɱ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakassa paccāropeyyaɱ, ahampassaɱ paresaɱ appiyo amanāpo"ti, evaɱ jānantenāvuso bhikkhunā 'cudito codakena codakassa na paccāropessāmī"ti cittaɱ uppādetabbaɱ.
44. "Yo khvāyaɱ puggalo cudito codakena aññenaññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaɱ me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena aññenaññaɱ paṭicareyyaɱ bahiddhā kathaɱ apanāmeyyaɱ kopañca dosañca appaccayañca pātukareyyaɱ, ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā "cudito codakena na aññenaññaɱ paṭicarissāmi. Na bahiddhā kathaɱ apanāmessāmi. Na kopañca dosañca appaccayañca pātukarissāmī"ti cittaɱ uppādetabbaɱ.
[BJT Page 240]
45. " Yo khvāyaɱ puggalo cudito codakena apadāne na sampāyati, ayaɱ me puggalo appiyo amanāpo. Ahañceva kho pana cudito codakena apadāne na sampāyeyyaɱ, ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā "cudito codakena apadāne sampāyissāmi"ti cittaɱ uppādetabbaɱ.
46. "Yo khvāyaɱ puggalo makkhī paḷāsi, ayaɱ me puggalo appiyo amanāpo, ahañceva kho panassaɱ makkhī paḷāsī, ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā " amakkhī bhavissāmi apaḷāsī"ti cittaɱ uppādetabbaɱ.
47. "Yo khvāyaɱ puggalo issukī maccharī, ayaɱ me puggalo appiyo amanāpo, ahañceva kho panassaɱ issukī maccharī , ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā "anissukī bhavissāmi amaccharī"ti cittaɱ uppādetabbaɱ.
48. "Yo khvāyaɱ puggalo saṭho māyāvī , ayaɱ me puggalo appiyo amanāpo, ahañceva kho panassaɱ saṭho māyāvī, ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā "asaṭho bhavissāmi amāyāvī"ti cittaɱ uppādetabbaɱ.
49. "Yo khvāyaɱ puggalo thaddho atimānī , ayaɱ me puggalo appiyo amanāpo, ahañceva kho panassaɱ thaddho atimānī , ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā "atthaddho bhavissāmi anatimānī"ti cittaɱ uppādetabbaɱ.
50. "Yo khvāyaɱ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ayaɱ me puggalo appiyo amanāpo, ahañceva kho panassaɱ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī, ahampassaɱ paresaɱ appiyo amanāpo"ti evaɱ jānantenāvuso bhikkhunā" asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggīti" cittaɱ uppādetabbaɱ.
[BJT Page 242]
51. Tatrāvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi pāpiccho pāpikānaɱ icchānaɱ vasaɱ gato"ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "pāpiccho khomhi pāpikānaɱ icchānaɱ vasaɱ gato"ti. Tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " na khomhi pāpiccho na pāpikānaɱ icchānaɱ vasaɱ gato"ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
52. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi attukkaɱsako paravambhī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: " attukkaɱsako khomhi paravambhī "ti. Tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ sace panāvuso [page 099] bhikkhu paccavekkhamāno evaɱ jānāti: " anattukkaɱsako khomhi aparavambhī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
53. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi kodhano kodhābhibhūto 'ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "kodhano khomhi kodhābhibhūto"ti. Tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: "na khomhi kodhano na kodhābhibhūto"ti,1 tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
54. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi kodhano kodhahetu upanāhī"ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "kodhano khomhi kodhahetu upanāhī"ti. Tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: "na khomhi kodhano na kodhahetu upanāhī"ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
-------------------
1. Na khomhi kodhano kodhābhibhūtoti, sīmu. Machasaɱ.
[BJT Page 244]
55. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi kodhahetu abhisaṅgī"ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "kodhano khomhi kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: "na khomhi kodhano na kodhahetu abhisaṅgī"ti, tenāvuso bhikkhunā
Teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
56. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi kodhano kodhasāmantā vācaɱ nicchāretā"ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "kodhano khomhi kodhasāmantā vācaɱ nicchāretā"ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: "na khomhi kodhano na kodhasāmantā vācaɱ nicchāretā"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
57. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi cudito codakena codakaɱ paṭippharāmī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cudito khomhi codakena codakaɱ paṭippharāmi "ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " cūdito khomhi codakena codakaɱ na paṭipparāmi"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
58. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi cudito codakena codakaɱ apasādemī"ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cūdito khomhi codakena codakaɱ apasādemī"ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cudito khomhi codakena codakaɱ na apasādemī"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
[BJT Page 246]
59. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi cudito codakena codakassa paccāropemi"ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cudito khomhi codakena codakassa paccāropemī "ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " cudito khomhi codakena codakassa na paccāropemī"ti tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
60. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi cudito codakena aññenaññaɱ paṭicarāmi, bahiddhā kathaɱ apanāmemi, kopañca dosañca appaccayañca pātukaromī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cudito khomhi codakena aññenaññaɱ paṭicarāmi, bahiddhā kathaɱ apanāmemi, kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cudito khomhi codakena na aññenaññaɱ paṭicarāmi. Na bahiddhā kathaɱ apanāmemi. Na kopañca dosañca appaccayañca pātukaromī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
61. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi cudito codakena apadāne na sampāyāmī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "cudito khomhi codakena apadāne na sampāyāmī"ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " cudito khomhi codakena apadāne sampāyāmī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
[BJT Page 248]
62. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi makkhī paḷāsī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: "makkhī khomhi paḷāsī"ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " amakkhī khomhi apaḷāsī" ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
63. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi issukī maccharī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: " issukī khomhi maccharī" ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhū paccavekkhamāno evaɱ jānāti:" anissukī khomhi amaccharī "ti. Tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
64. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi saṭho māyāvī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: " saṭho khomhi māyāvī "ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " asaṭho khomhi amāyāvī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
65. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: " kinnu khomhi thaddho atimānīti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: " thaddho khomhi atimānī "ti, tenāvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " atthaddho khomhi anatimānī "ti, tenāvuso bhikkhunā teneva pīti pāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
[BJT Page 250]
66. Puna ca paraɱ āvuso bhikkhunā attanāva attānaɱ evaɱ paccavekkhitabbaɱ: "kinnu khomhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī "ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: " sandiṭṭhiparāmāsī khomhi ādhānagāhī duppaṭinissaggī "ti, tenāvuso [page 100] bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno evaɱ jānāti: " asandiṭṭhiparāmāsī khomhi anādhānagāhī suppaṭinissaggī "ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
67. Sace āvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesaɱ yeva imesaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu.
68. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko1 ādāse vā pariyodāte acche vā udapatte2 sakaɱ mukhanimittaɱ paccavekkhamāno sace tattha passati rajaɱ vā aṅgaṇaɱ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaɱ vā aṅgaṇaɱ vā teneva attamano hoti: " lābhā vata me, parisuddhaɱ vata me"ti. Evameva kho āvuso sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesaɱ yeva imesaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesūti.
Idamavocāyasmā mahāmoggallāno, attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaɱ abhinandunti. [page 101]
Anumānasuttaɱ pañcamaɱ.
--------------------
1. Maṇḍanajātiko, machasaɱ 2. Udakapatte, machasaɱ.
[BJT Page 252]
1.2.6
Cetokhilasuttaɱ
Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā1 appahīnā, pañca cetaso vinibandhā2 asamucchinnā, so vatimasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti netaɱ ṭhānaɱ vijjati.
3. Katamassa3 pañca cetokhilā appahīnā honti ?
Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ paṭhamo cetokhilo appahīno hoti.
4. Puna ca paraɱ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ dutiyo cetokhilo appahīno hoti.
5. Puna ca paraɱ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati, ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ tatiyo cetokhilo appahīno hoti.
---------------------
1. Cetokhīlā, syā. 2.Vinibaddhā, sīmu. 3. Katamāssa, machasaɱ.
[BJT Page 254]
6. Puna ca paraɱ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ catuttho cetokhilo appahīno hoti.
7. Puna ca paraɱ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto1. Yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ pañcamo cetokhilo appahīno hoti.
Imassa2 pañca cetokhilā appahīnā honti.
8. Katamassa pañca cetaso vinibandhā asamucchinnā honti?
Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando3 avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhātāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ paṭhamo cetaso vinibandho asamucchinno hoti. [page 102]
9. Puna ca paraɱ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ dutiyo cetaso vinibandho asamucchinno hoti.
-----------------------
1. Khīlajāto, syā. 2. Imāssa, machasaɱ. 3.Avigatacchando, machasaɱ.
[BJT Page 256]
10. Puna ca paraɱ bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ tatiyo cetaso vinibandho asamucchinno hoti.
11. Puna ca paraɱ bhikkhave bhikkhu yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ1 middhasukhaɱ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ catuttho cetaso vinibandho asamucchinno hoti.
12. Puna ca paraɱ bhikkhave bhikkhu aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: imināhaɱ sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vāti, tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ pañcamo cetaso vinibandho asamucchinno hoti.
Imassa pañca cetaso vinibandhā asamucchinnā honti.
13. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vatimasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ āpajjissatīti netaɱ ṭhānaɱ vijjati.
---------------------
1.Phassasukhaɱ, katthaci.
[BJT Page 258]
14. Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vatimasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti ṭhānametaɱ vijjati.
15. Katamassa pañca cetokhilā pahīnā honti?
Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati. Adhimuccati, sampasīdati, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ paṭhamo cetokhilo pahīno hoti.
16. Puna ca paraɱ bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ dutiyo cetokhilo pahīno hoti.
17. Puna ca paraɱ bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ tatiyo cetokhilo pahīno hoti.
18. Puna ca paraɱ bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati [page 103] ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ catuttho cetokhilo pahīno hoti.
[BJT Page 260]
19. Puna ca paraɱ bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto.1 Yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ pañcamo cetokhilo pahīno hoti.
Imassa pañca cetokhilā pahīnā honti.
20. Katamassa pañca cetaso vinibandhā susamucchinnā honti?
Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaɱ namati ātappāya anuyogāya sātacacāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ paṭhamo cetaso vinibandho susamucchinno hoti.
21. Puna ca paraɱ bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ dutiyo cetaso vinibandho susamucchinno hoti.
22. Puna ca paraɱ bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ tatiyo cetaso vinibandho susamucchinno hoti.
----------------------
1. Na anattamano anāhatacitto akhilajāto, machasaɱ. Na anattamano na āhatacitto na akhilajāto, sasa syā,
[BJT Page 262]
23. Puna ca paraɱ bhikkhave bhikkhu na yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ1 middhasukhaɱ anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaɱ catuttho cetaso vinibandho susamucchinno hoti.
24. Puna ca paraɱ bhikkhave bhikkhu na aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: imināhaɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu na aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: imināhaɱ sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vāti, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaɱ pañcamo cetaso vinibandho susamucchinno hoti.
Imassa pañca cetaso vinibandhā susamucchinnā honti.
25. Yassa kassa ci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetaso vinibandhā susumucchinnā, so vatimasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti ṭhānametaɱ vijjati.
26. So chandasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Vīmaɱsāsamādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti. Ussoḷhiyeva1 pañcamī.
27. Sa kho so bhikkhave evaɱ ussoḷhī [page 104] pannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,2 bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa va dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni, sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaɱ icchā uppajjeyya: aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjeyyunti. Atha kho bhabbāva te kukkuṭa potakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjituɱ. Evameva kho bhikkhave evaɱ ussoḷhī pannarasaṅgasamannāgato bhikkhu bhabbo sambodhāya, bhabbo abhinibbhidāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Cetokhilasuttaɱ chaṭṭhaɱ.
---------------------
1. Ussoḷhīyeva, machasaɱ 2.Abhinibbidāya, machasaɱ.
[BJT Page 264]
1.2.7
Vanapatthasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhavā etadavoca:
2. Vanapatthapariyāyaɱ vo bhikkhave desissāmi taɱ suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evaɱ bhanteti kho te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
3. Idha bhikkhave bhikkhu aññataraɱ vanapatthaɱ upanissāya viharati. Tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca khome 1 pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti [page 105] paṭisañcikkhitabbaɱ: " ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi. Tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca khome pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasa bhāgaɱ vā tamhā vanapatthā pakkamitabbaɱ, na vatthabbaɱ.
4. Idha pana bhikkhave bhikkhu aññataraɱ vanapatthaɱ upanissāya viharati. Tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ,"ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi.Tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi.
----------------------
1.Yecime katthaci.
[BJT Page 266]
Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaɱ, na vatthabbaɱ.
5. Idha pana bhikkhave bhikkhu aññataraɱ vanapatthaɱ upanissāya viharati. Tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā , te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: [page 106] "ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi. Tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiɱ vanapatthe vatthabbaɱ, na pakkamitabbaɱ.
6. Idha pana bhikkhave bhikkhu aññataraɱ vanapattha upanissāya viharati. Tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ.
[BJT Page 268]
"Ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi. Tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiɱ vanapatthe vatthabbaɱ, na pakkamitabbaɱ.
7. Idha pana bhikkhave bhikkhu aññataraɱ gāmaɱ upanissāya viharati. Tassa taɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: " ahaɱ kho imaɱ gāmaɱ upanissāya viharāmi. Tassa me imaɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasa bhāgaɱ vā tamhā gāmā pakkamitabbaɱ, na vatthabbaɱ
Idha pana bhikkhave bhikkhu aññataraɱ gāmaɱ upanissāya viharati. Tassa taɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ,"ahaɱ kho imaɱ gāmaɱ upanissāya viharāmi.Tassa me imaɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana imaɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā gāmantā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ gāmaɱ upanissāya viharati. Tassa taɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: "ahaɱ kho imaɱ gāmaɱ upanissāya viharāmi. Tassa me imaɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana imaɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiɱ gāme vatthabbaɱ, na pakkamitabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ gāmaɱ upanissāya viharati. Tassa taɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ.
"Ahaɱ kho imaɱ gāmaɱ upanissāya viharāmi. Tassa me imaɱ gāmaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiɱ gāme vatthabbaɱ, na pakkamitabbaɱ.
Idha bhikkhave bhikkhu aññataraɱ nigamaɱ upanissāya viharati. Tassa taɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime 1 pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: " ahaɱ kho imaɱ nigamaɱ upanissāya viharāmi. Tassa me imaɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasabhāgaɱ vā tamhā nigamā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ nigamaɱ upanissāya viharati. Tassa taɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ,"ahaɱ kho imaɱ nigamaɱ upanissāya viharāmi.Tassa me imaɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā nigamā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ nigamaɱ upanissāya viharati. Tassa taɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: "ahaɱ kho imaɱ nigamaɱ upanissāya viharāmi. Tassa me imaɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiɱ nigame vatthabbaɱ, na pakkamitabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ nigamaɱ upanissāya viharati. Tassa taɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ.
"Ahaɱ kho imaɱ nigamaɱ upanissāya viharāmi. Tassa me imaɱ nigamaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiɱ nigame vatthabbaɱ, na pakkamitabbaɱ.
Idha bhikkhave bhikkhu aññataraɱ nagaraɱ upanissāya viharati. Tassa taɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: " ahaɱ kho imaɱ nagaraɱ upanissāya viharāmi. Tassa me imaɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasabhāgaɱ vā tamhā nagarā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ nagaraɱ upanissāya viharati. Tassa taɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ,"ahaɱ kho imaɱ nagaraɱ upanissāya viharāmi. Tassa me imaɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmī " ti. Tena bhikkhave bhikkhunā saṅkhāpi tamhā nagarā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ nagaraɱ upanissāya viharati. Tassa taɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: "ahaɱ kho imaɱ nagaraɱ upanissāya viharāmi. Tassa me imaɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiɱ nagare vatthabbaɱ, na pakkamitabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ nagaraɱ upanissāya viharati. Tassa taɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ. "Ahaɱ kho imaɱ nagaraɱ upanissāya viharāmi. Tassa me imaɱ nagaraɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiɱ nagare vatthabbaɱ, na pakkamitabbaɱ.
Idha bhikkhave bhikkhu aññataraɱ janapadaɱ upanissāya viharati. Tassa taɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati.Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: " ahaɱ kho imaɱ janapadaɱ upanissāya viharāmi. Tassa me imaɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasabhāgaɱ vā tamhā janapadā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ janapadaɱ upanissāya viharati. Tassa taɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ,"ahaɱ kho imaɱ janapadaɱ upanissāya viharāmi.Tassa me imaɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmī" ti tena bhikkhave bhikkhunā saṅkhāpi tamhā janapadā pakkamitabbaɱ, na vatthabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ janapadaɱ upanissāya viharati. Tassa taɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: "ahaɱ kho imaɱ janapadaɱ upanissāya viharāmi. Tassa taɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi tasmiɱ janapade vatthabbaɱ, na pakkamitabbaɱ.
Idha pana bhikkhave bhikkhu aññataraɱ janapadaɱ upanissāya viharati. Tassa taɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ.
"Ahaɱ kho imaɱ janapadaɱ upanissāya viharāmi. Tassa me imaɱ janapadaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmiɱ janapade vatthabbaɱ, na pakkamitabbaɱ.
8. Idha pana pana bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati. Tassa taɱ puggalaɱ upanissāya viharato [page 107] anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti, ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: " ahaɱ kho imaɱ puggalaɱ upanissāya viharāmi. Tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī"ti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasabhāgaɱ vā puggalo anāpucchā pakkamitabbaɱ1 nānubandhitabbo.
9. Idha pana bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati. Tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ:
-------------------
1. Pakkamitabbo, syā pu ci
[BJT Page 270]
"Ahaɱ kho imaɱ puggalaɱ upanissāya viharāmi tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā. Cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti. Asamāhitañca cittaɱ na samādhiyati. Aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaɱ1 nānubandhitabbo.
10. Idha pana bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati. Tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti.Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti.Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: "ahaɱ kho imaɱ puggalaɱ upanissāya [page 108] viharāmi tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito. Na piṇḍapātahetu agārasmā anagāriyaɱ pabbajito. Na senāsanahetu agārasmā anagāriyaɱ pabbajito. Na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito. Atha ca pana me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāmī"ti. Tena bhikkhave bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaɱ1
--------------------
1. Anāpucchā pakkamitabbo,syā,
[BJT Page 272]
10. Idha pana bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati. Tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: "ahaɱ kho imaɱ puggalaɱ upanissāya viharāmi. Tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti. Asamāhitañca cittaɱ samādhiyati. Aparikkhīṇā ca āsavā parikkhayaɱ gacchanti. Ananuppattañca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te appakasirena samudāgacchanti"ti. Tena bhikkhave bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaɱ api panujjamānenapīti:
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Vanapatthasuttaɱ sattamaɱ.
1.2.8.
Madhupiṇḍikasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sakkesu viharati kapilavatthusmiɱ nigrodhārāme. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaramādāya kapilavatthuɱ piṇḍāya pāvisi, kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena mahāvanaɱ tenupasaṅkami divāvihārāya. Mahāvanaɱ ajjhogahetvā1 beluvalaṭṭhikāya2 mūle divāvihāraɱ nisīdi. Daṇḍapāṇīpi kho sakko jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena mahāvanaɱ tenupasaṅkami. Mahāvanaɱ ajjhogahetvā yena beluvalaṭṭhikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā daṇḍamolubbha ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho daṇḍapāṇī sakko bhagavantaɱ etadavoca:
--------------------
1. Ajjhogāhetvā, machasaɱ. 2. Veluvalaṭṭhikāya, syā.
[BJT Page 274]
" Kiɱvādī samaṇo, kimakkhāyī"ti?
" Yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaṅkathiɱ chinnakukkuccaɱ bhavābhave vītataṇhaɱ saññā nānusenti. Evaɱ vādī kho ahaɱ āvuso evamakkhāyī"ti. Evaɱ vutte daṇḍapāṇī sakko sīsaɱ [page 109] okampetvā jivhaɱ nillāḷetvā1 tivisākhaɱ naḷāṭikaɱ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
2. Atha kho bhagavā sāyanhasamayaɱ patisallāṇā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: idhāhaɱ bhikkhave pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya kapilavatthuɱ piṇḍāya pāvisiɱ. Kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena mahāvanaɱ tenupasaṅkamiɱ divāvihārāya. Mahāvanaɱ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraɱ nisīdiɱ. Daṇḍapāṇīpi kho bhikkhave sakko jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena mahāvanaɱ tenupasaṅkami. Mahāvanaɱ ajjhogahetvā yena beluvalaṭṭhikā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā mama saddhiɱ2 sammodi. Sammodanīyaɱ kathaɱ sārāṇiyaɱ vītisāretvā daṇḍamolubbha ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho bhikkhave daṇḍapāṇī sakko maɱ etadavoca: " ki vādī samaṇo, kimakkhāyī"ti?
3. Evaɱ vutte ahaɱ bhikkhave daṇḍapāṇiɱ sakkaɱ etadavocaɱ: "yathāvādī kho āvuso sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaṅkathiɱ chinnakukkuccaɱ bhavābhave vītataṇhaɱ saññā nānusenti, evaɱ vādī kho ahaɱ āvuso evamakkhāyī"ti. Evaɱ vutte bhikkhave daṇḍapāṇī sakko sīsaɱ okampetvā jivhaɱ nillāḷetvā tivisākhaɱ naḷāṭikaɱ naḷāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.
4. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: " kiɱvādī pana bhante bhagavā sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati? Kathañca pana bhante bhagavantaɱ kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaṅkathiɱ chinnakukkuccaɱ bhavābhave vītataṇhaɱ saññā nānusentī"ti.
-------------------
1. Nillāṭetvā, machasaɱ 2. Mayā saddhiɱ,machasaɱ
[BJT Page 276]
5 Yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,1 esevanto rāgānusayānaɱ. Esevanto paṭighānusayānaɱ. Esevanto [page 110] diṭṭhānusayānaɱ. Esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti. Idamavoca bhagavā, idaɱ vatvā2 sugato uṭṭhāyāsanā vihāraɱ pāvisi.
6. Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa bhagavato etadahosi: " idaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ,1 esevanto rāgānusayānaɱ. Esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ. Esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādānakalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyā"ti.
7. Atha kho tesaɱ bhikkhūnaɱ etadahosi: " ayaɱ ceva āyasmā mahākaccāno satthu ceva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā"ti.
------------------
1.Ajjhositabbaɱ, machasaɱ 2. Vatvāna, machasaɱ.
[BJT Page 278]
8. Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiɱ sammodiɱsu. Samamodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ mahākaccānaɱ etadavocuɱ: idaɱ kho no āvuso kaccāna bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho. " Yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ, esevanto rāgānusayānaɱ. Esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ.Etthete pāpakā akusalā dhammā aparisesā nirujjhantī"ti. Tesaɱ no āvuso kaccāna amhākaɱ acirapakkantassa bhagavato etadahosi: "idaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho: yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ, esevanto rāgānusayānaɱ. Esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ. Esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ.Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ vibhajeyyāti? Tesaɱ no āvuso kaccāna amhākaɱ etadahosi: ayaɱ kho āyasmā mahākaccāno satthu ceva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrambhacārīnaɱ. [page 111] pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā "ti. Vibhajatāyasmā mahākaccānoti.
9. Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaɱ atikkamma khandhaɱ sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya, evaɱ sampadamidaɱ, āyasmantānaɱ satthari sammukhībhūte taɱ bhagavantaɱ atisitvā amhe etamatthaɱ paṭipucchitabbaɱ maññatha. So hāvuso bhagavā jānaɱ jānāti, passaɱ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā, pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi, tathāgato. So ceva panetassa kālo ahosi yaɱ bhagavantaɱ yeva etamatthaɱ paṭipuccheyyātha. Yathā no bhagavā vyākareyya, tathā naɱ dhāreyyāthāti.
10. Addhāvuso kaccāna bhagavā jānaɱ jānāti, passaɱ passati. Cakkhubhūto ñāṇabhūto, dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi. Tathāgato. So ceva panetassa kālo ahosi yaɱ bhagavantaɱ yeva etamatthaɱ paṭipuccheyyāma. Yathā no bhagavā vyākareyya, tathā naɱ dhāreyyāma.
[BJT Page 280]
Api cāyasmā mahākaccāno satthu ceva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Vibhajatāyasmā mahākaccāno agarukatvāti.
11. Tenahāvuso suṇātha, sādhukaɱ manasi karotha, bhāsisasāmī ti. Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuɱ āyasmā mahākaccāno etadavoca: yaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, " yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ, esevanto rāgānusayānaɱ. Esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ. Esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī "ti. Imassa kho ahaɱ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi:
12. Cakkhuñcāvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Yaɱ vedeti, taɱ [page 112] sañjānāti. Yaɱ sañjānāti taɱ vitakketi. Yaɱ vitakketi taɱ papañceti. Yaɱ papañceti tato nidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañcāvuso paṭicca sadde ca uppajjati sotaviññāṇaɱ tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Yaɱ vedeti, taɱ sañjānāti. Yaɱ sañjānāti taɱ vitakketi. Yaɱ vitakketi taɱ papañceti. Yaɱ papañceti. Tatonidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu sotaviññeyyesu saddesu. Ghānañcāvuso paṭicca gandhe ca uppajjati ghānaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Yaɱ vedeti, taɱ sañjānāti. Yaɱ sañjānāti taɱ vitakketi. Yaɱ vitakketi taɱ papañceti. Yaɱ papañceti. Tatonidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu ghānaviññeyyesu gandhesu. Jivhañcāvuso paṭicca rase ca uppajjati jivhāviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Yaɱ vedeti, taɱ sañjānāti. Yaɱ sañjānāti taɱ vitakketi. Yaɱ vitakketi taɱ papañceti. Yaɱ papañceti. Tatonidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu jivhāviññeyyesu rasesu. Kāyañcāvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Yaɱ vedeti, taɱ sañjānāti. Yaɱ sañjānāti taɱ vitakketi. Yaɱ vitakketi taɱ papañceti. Yaɱ papañceti tato nidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu kāyaviññeyyesu phoṭṭhabbesu. Manañcāvuso paṭicca dhamme ca uppajjati manoviññāṇaɱ. Tiṇṇaɱ saṅgati phasso. Phassapaccayā vedanā. Yaɱ vedeti taɱ sañjānāti. Yaɱ sañjānāti taɱ vitakketi. Yaɱ vitakketi taɱ papañceti. Yaɱ papañceti tatonidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti. Atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
13. So vatāvuso cakkhusmiɱ sati rūpe sati cakkhuviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati.
[BJT Page 282]
14. So vatāvuso sotasmiɱ sati sadde sati sotaviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati.
So vatāvuso ghānasmiɱ sati gandhe sati ghānaviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati.
So vatāvuso jivhāya sati rase sati jivhāviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati.
So vatāvuso kāyasmiɱ sati phoṭṭhabbe sati kāyaviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati.
So vatāvusomanasmiɱ sati dhamme sati manoviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānametaɱ vijjati saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānametaɱ vijjati. Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññā pessatīti ṭhānametaɱ vijjati.
15. So vatāvuso cakkhusmiɱ asati rūpe asati cakkhuviññāṇe asati phassapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati.
16. So vatāvuso sotasmiɱ asati sadde asati sotaviññāṇe asati phassapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati.
So vatāvuso ghānasmiɱ asati gandhe asati ghānaviññāṇe asati phassapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati.
So vatāvuso jivhāya asati rase asati jivhāviññāṇe asati phassapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati.
So vatāvuso kāyasmiɱ asati phoṭṭhabbe asati kāyaviññāṇe asati phassapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati.
So vatāvuso manasmiɱ asati dhamme asati manoviññāṇe asati phassapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati. Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti netaɱ ṭhānaɱ vijjati.
[BJT Page 284]
17. Yaɱ kho no āvuso bhagavā [page 113] saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, " yatho nidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ, esevanto rāgānusayānaɱ esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ. Esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Imassa kho ahaɱ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaɱ yeva upasaṅkamitvā etamatthaɱ paṭipuccheyyātha. Yathā no bhagavā vyākaroti tathā naɱ dhāreyyāthāti.
18. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ:
19. " Yaɱ kho no bhante bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, " yatho nidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ, esevanto rāgānusayānaɱ esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ. Esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Tesaɱ no bhante amhākaɱ acirapakkantassa bhagavato etadahosi: " idaɱ kho no āvuso bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāyāsanā vihāraɱ paviṭṭho, ' yatho nidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce natthi abhinanditabbaɱ abhivaditabbaɱ ajjhosetabbaɱ, esevanto rāgānusayānaɱ esevanto paṭighānusayānaɱ. Esevanto diṭṭhānusayānaɱ esevanto vicikicchānusayānaɱ. Esevanto mānānusayānaɱ. Esevanto bhavarāgānusayānaɱ. Esevanto avijjānusayānaɱ. Esevanto daṇḍādānasatthādāna kalahaviggahavivāda tuvantuvampesuññamusāvādānaɱ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī 'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyā"ti.
[BJT Page 286]
" Tesaɱ no bhante amhākaɱ etadahosi: ayaɱ kho āyasmā mahā kaccāno satthu ceva saɱvaṇṇito. Sambhāvito ca viññūnaɱ sabrahmacārīnaɱ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yannūna mayaɱ yenāyasmā mahākaccāno tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ mahākaccānaɱ etamatthaɱ paṭipuccheyyāmā"ti.
21. " Atha kho mayaɱ bhante yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaɱ [page 114] mahākaccānaɱ etamatthaɱ paṭipucchimha. Tesaɱ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi byañjanehi attho vibhatto"ti.
22. Paṇḍito bhikkhave mahākaccāno, mahāpañño bhikkhave mahākaccāno. Mañcepi tumhe bhikkhave etamatthaɱ paṭipuccheyyātha, ahampi naɱ evamevaɱ vyākareyyaɱ, yathā taɱ mahākaccānena vyākataɱ eso cevetassa attho, evañca naɱ dhārethāti.
23. Evaɱ vutte āyasmā ānando bhagavantaɱ etadavoca: seyyathāpi bhante puriso jighacchādubbalyapareto madhupiṇḍikaɱ adhigaccheyya, so yato yato sāyeyya labhetheva sāduɱ rasaɱ asecanakaɱ, evameva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaɱ upaparikkheyya labhetheva attamanataɱ labhetha cetaso pasādaɱ. Ko nāmo ayaɱ bhante dhammapariyāyoti? Tasmātiha tvaɱ ānanda, imaɱ dhammapariyāyaɱ madhupiṇḍikapariyāyotveva naɱ dhārehīti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaɱ abhinandīti.
Madhupiṇḍikasuttaɱ aṭṭhamaɱ.
[BJT Page 288]
1.2.9
Dvedhāvitakkasuttaɱ
Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: yannūnāhaɱ dvedhā1 katvā dvedhā katvā vitakke vihareyyanti. So kho ahaɱ bhikkhave yo cāyaɱ kāmavitakko yo ca byāpādavitakko yo ca vihiɱsāvitakko, imaɱ ekaɱ bhāgamakāsiɱ. Yo cāyaɱ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiɱsāvitakko, imaɱ dutiyaɱ bhāgamakāsiɱ.
3. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato [page 115] uppajjati kāmavitakko. So evaɱ pajānāmi: uppanno kho me ayaɱ kāmavitakko. So ca kho attavyābādhāyapi saɱvattati, paravyābādhāyapi saɱvattati, ubhayavyābādhāyapi saɱvattati, paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko. Attavyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. Paravyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati ubhayavyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati, paññānirodhiko vighātapakkhiko anibbānasaɱvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. So kho ahaɱ bhikkhave uppannuppannaɱ kāmavitakkaɱ pajahameva2 vinodameva'3 byanteva 4 naɱ akāsiɱ.
4. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko. So evaɱ pajānāmi: uppanno kho me ayaɱ byāpādavitakko. So ca kho attavyābādhāyapi saɱvattati, paravyābādhāyapi saɱvattati, ubhayavyābādhayapi saɱvattati, paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko. Attavyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. Paravyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati ubhayavyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati, paññānirodhiko vighātapakkhiko anibbānasaɱvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. So kho ahaɱ bhikkhave uppannuppannaɱ byāpādavitakkaɱ pajahameva2 vinodameva'3 byanteva 4 naɱ akāsiɱ.
Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati vihiɱsāvitakko. So evaɱ pajānāmi: uppanno kho me ayaɱ vihiɱsāvitakko. So ca kho attavyābādhāyapi saɱvattati, paravyābādhāyapi saɱvattati, ubhayavyābādhāyapi saɱvattati, saɱvattati, paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko. Attavyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. Paravyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati ubhayavyābādhāya saɱvattatītipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati, paññānirodhiko vighātapakkhiko anibbānasaɱvattanikotipi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. So kho ahaɱ bhikkhave uppannuppannaɱ vihiɱsāvitakkaɱ pajahameva2 vinodameva'3 byanteva 4 naɱ akāsiɱ.
------------------
1. Dvidhā, machasaɱ, 2 pajahāmeva, sīmu. Pajjahameva, syā. 3. Vinodemeva, sīmu. Vinodanameva, syā. 4. Byantameva, machasaɱ, syā.
[BJT Page 290]
5. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaɱ. Kāmavitakkaɱ bahulamakāsi. Tassa taɱ kāmavitakkāya cittaɱ namati. Byāpādavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi abyāpādavitakkaɱ. Byāpādavitakkaɱ bahulamakāsi. Tassa taɱ byāpādavitakkāya cittaɱ namati. Vihiɱsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiɱsāvitakkaɱ. Vihiɱsāvitakkaɱ bahulamakāsi. Tassa taɱ vihiɱsāvitakkāya cittaɱ namati.
6. Seyyathāpi bhikkhave vassānaɱ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya1 sannirundheyya2 sannivāreyya. Taɱ kissa hetu? Passati hi so bhikkhave gopālako tatonidānaɱ vadhaɱ vā bandhaɱ3 vā jāniɱ vā garahaɱ vā. Evameva kho ahaɱ bhikkhave addasaɱ akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ.
[page 116]
7. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati nekkhammavitakko. So evaɱ pajānāmi: uppanno kho me ayaɱ nekkhammavitakko. So ca kho nevattavyābādhāya saɱvattati, na paravyābādhāya saɱvattati, na ubhayavyābādhāya saɱvattati, paññāvuddhiko avighātapakkhiko nibbānasaɱvattaniko. Rattiñcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Divasañcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Rattindivañcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Api ca kho me aticiraɱ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante4 cittaɱ ūhaññeyya.5 Ūhate 6 citte ārā cittaɱ samādhimhāti. So kho ahaɱ bhikkhave ajjhattameva cittaɱ saṇṭhapemi sannisādemi7 ekodiɱ8 karomi samādahāmi. Taɱ kissa hetu: mā me cittaɱ ūhaññī ti.9
-------------------
1. Paṭikoṭeyya, machasaɱ, paṭikoṭṭeyya, syā, 2 .Sanniruddheyya, syā. 3. Bandhanaɱ,machasaɱ 4. Kilamatte, katthaci 5. Ohaññeyya,syā. 6. Ohate,syā 7.Sannisīdemi. Syā 8. Ekodi,[PTS 9.] Ugghāṭīti, syā. Uhanīti,[PTS]
[BJT Page 292]
8. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko. So evaɱ pajānāmi: uppanno kho me ayaɱ abyāpādavitakko. So ca kho nevattavyābādhāya saɱvattati, na paravyābādhāya saɱvattati, na ubhayavyābādhāya saɱvattati, paññāvuddhiko avighātapakkhiko nibbānasaɱvattaniko. Rattiñcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Divasañcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Rattindivañcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Api ca kho me ciraɱ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaɱ ūhaññeyya. Citte ūhate ārā cittaɱ samādhimhāti. So kho ahaɱ bhikkhave ajjhattameva cittaɱ saṇṭhapemi sannisādemi ekodiɱ karomi samādahāmi. Taɱ kissa hetu: mā me cittaɱ ūhaññī ti.
Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati avihiɱsāvitakko. So evaɱ pajānāmi: uppanno kho me ayaɱ avihiɱsāvitakko. So ca kho nevattavyābādhāya saɱvattati, na paravyābādhāya saɱvattati, na ubhayavyābādhāya saɱvattati, paññāvuddhiko avighātapakkhiko nibbānasaɱvattaniko. Rattiñcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Divasañcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Rattindivañcepi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ neva tatonidānaɱ bhayaɱ samanupassāmi. Api ca kho me aticiraɱ anuvitakkayato anuvicārayato kāyo kilameyya. Kāye kilante cittaɱ ūhaññeyya, ūhate citte ārā cittaɱ samādhimhāti. So kho ahaɱ bhikkhave ajjhattameva cittaɱ saṇṭhapemi sannisādemi7 ekodiɱ8 karomi samādahāmi. Taɱ kissa hetu: mā me cittaɱ ūhaññī ti.9
9. Yaññadeva bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti tathā tathā nati hoti cetaso nekkhammavitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaɱ. Nekkhammavitakkaɱ bahulamakāsi. Tassa taɱ nekkhammavitakkāya cittaɱ namati. Abyāpāda vitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi byāpādavitakkaɱ. Abyāpādavitakkaɱ bahulamakāsi. Tassa taɱ abyāpādavitakkāya cittaɱ namati. Avihiɱsāvitakkañce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti pahāsi vihiɱsāvitakkaɱ. Avihiɱsāvitakkaɱ bahulamakāsi. Tassa taɱ avihiɱsāvitakkāya cittaɱ namati. Seyyathāpi bhikkhave gimhānaɱ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo [page 117] rakkheyya. Tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyameva hoti: etaɱ1 gāvoti. Evameva2 kho bhikkhave satikaraṇīyameva ahosi: ete dhammāti.
10. Āraddhaɱ kho pana me bhikkhave viriyaɱ ahosi asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā3. Passaddho kāyo asāraddho. Samāhitaɱ cittaɱ ekaggaɱ. So kho ahaɱ bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ.-
--------------------
1. Ete, katthaci. 2. Evamevaɱ, machasaɱ 3. Apammuṭṭhaɱ, syā
[BJT Page 294]
Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Pītiyā ca virāgā upekkhako1 ca vihāsiɱ sato ca sampajāno. Sukhañca kāyena paṭisaɱvedesiɱ. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekkhā satipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ.
11. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ. So anekavihitaɱ pubbenivāsaɱ anussarāmi. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe " amutrāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me bhikkhave rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā. Vijjā uppannā tamo vihato āloko uppanno yathā taɱ appamattassa ātāpino pahitattassa viharato.
12. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi:-
------------------
1.Upekhako,samu.
[BJT Page 296]
"Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaɱ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaɱ anupavādakā, sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe suggate duggate, yathākammūpage satte pajānāmi. Ayaɱ kho me bhikkhave rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.
13. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhasamudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhanirodhoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ abbhaññāsiɱ. Ime āsavāti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsavasamudayoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsavanirodhoti yathābhūtaɱ abbhaññāsiɱ. Ayaɱ āsavanirodhagāminī paṭipadāti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccittha. Bhavāsavāpi cittaɱ vimuccittha. Avijjāsavāpi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti abbhaññāsiɱ. Ayaɱ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.
14. Seyyathāpi bhikkhave araññe pavane mahantaɱ ninnaɱ pallalaɱ, tamenaɱ mahāmigasaṅgho upanissāya vihareyya. Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taɱ maggaɱ pidaheyya vivareyya kummaggaɱ odaheyya okacaraɱ, ṭhapeyya okacārikaɱ. -
[BJT Page 298]
Evaɱ hi so bhikkhave mahāmigasaṅgho aparena samayena anayavyasanaɱ1 tanuttaɱ2 āpajjeyya. Tasseva kho pana bhikkhave mahato migasaṅghassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo, taɱ maggaɱ vivareyye pidaheyya kummaggaɱ, ūhaneyya okacaraɱ, nāseyya okacārikaɱ. Evaɱ hi so bhikkhave mahāmigasaṅgho aparena samayena vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.
15. Upamā kho me ayaɱ bhikkhave katā atthassa viññāpanāya. [page 118] ayañcevettha attho: mahantaɱ ninnaɱ pallalanti kho bhikkhave kāmānametaɱ adhivacanaɱ mahāmigasaṅghoti kho bhikkhave sattānametaɱ adhivacanaɱ puriso anatthakāmo ahitakāmo ayogakkhemakāmoti kho bhikkhave mārassetaɱ pāpimato adhivacanaɱ. Kummaggoti kho bhikkhave aṭṭhaṅgikassetaɱ micchāmaggassa adhivacanaɱ seyyathīdaɱ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaroti kho bhikkhave nandirāgassetaɱ adhivacanaɱ. Okacārikāti kho bhikkhave avijjāyetaɱ adhivacanaɱ. Puriso atthakāmo yogakkhemakāmoti kho bhikkhave tathāgatassetaɱ adhivacanaɱ arahato sammāsambuddhassa. Khemo maggo sovatthiko pītigamanīyoti kho bhikkhave ariyassetaɱ aṭṭhaṅgikassa maggassa adhivacanaɱ. Seyyathīdaɱ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
16. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaɱ vo amhākaɱ anusāsanīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Dvedhāvitakkasuttaɱ navamaɱ.
----------------------
1.Anayavyasanaɱ , machasaɱ.
2. Tanuttanti padaɱ marammachaṭṭhasaṅgīti piṭaka potthake na dissate.
[BJT Page 300]
1.2.10
Vitakkasaṇṭhānasuttaɱ
Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti [page 119] te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaɱ manasikātabbāni. Katamāni pañca?
3. Idha bhikkhave bhikkhunā yaɱ nimittaɱ āgamma yaɱ nimittaɱ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tamhā nimittā aññaɱ nimittaɱ manasikātabbaɱ kusalūpasaɱhitaɱ. Tassa tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ, ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti. Te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti1, samādhiyati. Seyyathāpi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaɱ āṇiɱ abhinīhaneyya2 abhinīhareyya abhinivajjeyya,3 evameva kho bhikkhave bhikkhuno yaɱ nimittaɱ āgamma yaɱ nimittaɱ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tamhā nimittā aññaɱ nimittaɱ manasikātabbaɱ kusalūpasaɱhitaɱ. Ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi te pahīyanti. Te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (1.Aññanimittapabbaɱ)
4. Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaɱ vitakkānaɱ ādīnavaɱ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti. Te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati -
---------------------------
1. Hosi, machasaɱ, 2. Abhinihaneyya, machasaɱ, 3. Abhinivatteyya, machasaɱ,
[BJT Page 302]
Seyyathāpi bhikkhave itthī vā vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena [page 120] vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva kho bhikkhave tassa ce bhikkhuno tamhāpi1 nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ ādīnavo upaparikkhitabbo: itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākāti. Tassa tesaɱ vitakkānaɱ ādīnavaɱ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti. Te abbhatthaɱ gacchanti tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
(2. Ādīnavapabbaɱ)
5. Tassa ce bhikkhave bhikkhuno tesaɱ2 vitakkānaɱ ādīnavaɱ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tesaɱ3 vitakkānaɱ asati amanasikāro āpajjitabbo. Tassa tesaɱ vitakkānaɱ asati amanasikāraɱ āpajjato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti. Te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave cakkhumā puriso āpāthagatānaɱ rūpānaɱ adassanakāmo assa, so nimīleyya4 vā aññena vā apalokeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaɱ ādīnavaɱ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ asati amanasikāro āpajjitabbo. Tassa tesaɱ vitakkānaɱ asati amanasikāraɱ āpajjato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi* te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādiyati.(3 Asatipabbaɱ)
6. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaɱ asati amanasikāraɱ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ vitakkasaṅkhārasaṇṭhānaɱ5 manasi kātabbaɱ tassa tesaɱ vitakkānaɱ vitakkasaṅkhārasaṇṭhānaɱ manasikaroto ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
-------------------
1. Tamhā va,syā. 2. Tesampi, machasaɱ, 3. Tesaɱ yeva avi 4. Nimmileyyā syā, 5. Vitakka saṅkhāra santhānaɱ, syā. Aṭṭhakathā *'tena bhikkhave -pe- mohupasaɱhitāpi' pāṭhoyaɱ marammachaṭṭhasaṅgītipiṭakapotthake na dissate.
[BJT Page 304]
Seyyathāpi bhikkhave puriso sīghaɱ gaccheyya, tassa evamassa: kinnu kho ahaɱ sīghaɱ gacchāmi, yannūnāhaɱ saṇikaɱ gaccheyyanti. So saṇikaɱ gaccheyya. Tassa evamassa: kinnu kho ahaɱ saṇikaɱ gacchāmi, yannūnāhaɱ tiṭṭheyyanti. So tiṭṭheyya. Tassa evamassa: kinnu kho ahaɱ ṭhito yannūnāhaɱ nisīdeyyanti.,So nisīdeyya. Tassa evamassa: kinnu kho ahaɱ nisinno, yannūnāhaɱ nipajjeyyanti. So nipajjeyya. Evaɱ hi so bhikkhave puriso oḷārikaɱ oḷārikaɱ iriyāpathaɱ abhinivajjetvā1 sukhumaɱ sukhumaɱ iriyāpathaɱ kappeyya. Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaɱ asati amanasikāraɱ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ vitakkasaṅkhārasaṇṭhānaɱ manasikātabbaɱ. Tassa tesaɱ vitakkānaɱ vitakkasaṅkhārasaṇṭhānaɱ manasikaroto ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.(4. Vitakkamūlabhedapabbaɱ)
7. Tassa ce bhikkhave bhikkhuno tesampi vitakkānaɱ vitakkasaṅkhārasaṇṭhānaɱ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya2 jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhitabbaɱ [page 121] abhinippīḷetabbaɱ abhisantāpetabbaɱ. Tassa dante'bhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti. Te abbhatthaɱ gacchantī. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave balavā puriso dubbalataraɱ purisaɱ sīsevā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkānaɱ vitakkasaṅkhārasaṇṭhānaɱ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tena bhikkhave bhikkhunā dante'bhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, te pahīyanti. Te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati. (5.Abhiniggaṇhanapabbaɱ)
--------------------
1. Abhinissajjetvā,syā, 2. Dantehi dantamādhāya, bahusu. " Dante+abhidantaɱ+ādhāyāti ṭīkāyaɱ padacchedo. Dantehīti panettha karaṇattho vutto viya dissati" - machasaɱ. " Dante'bhidantamādhāyāti heṭṭhā dante uparidantaɱ ṭhapetvā" aṭṭhakathā -siridhammārāma suddhi.
[BJT Page 306]
7. Yato kho bhikkhave bhikkhuno yaɱ nimittaɱ āgamma yaɱ nimittaɱ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi, tassa tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi te pahīyanti. Te abbhatthaɱ gacchanti. Tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaɱ ādīnavaɱ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi te pahīyanti. Te abbhatthaɱ gacchanti tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaɱ asati amanasikāraɱ āpajjato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi te pahīyanti.Te abbhatthaɱ gacchanti tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Tesampi vitakkānaɱ vitakkasaṅkhārasanthānaɱ manasikaroto ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi te pahīyanti. Te abbhatthaɱ gacchanti tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
Dante'bhidantamādhāya1 jivahāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaɱhitāpi dosūpasaɱhitāpi mohūpasaɱhitāpi te pahīyanti. Te abbhatthaɱ gacchanti tesaɱ pahānā ajjhattameva cittaɱ santiṭṭhati sannisīdati [page 122] ekodi hoti samādhiyati.
Ayaɱ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu: yaɱ vitakkaɱ ākaṅkhissati taɱ vitakkaɱ vitakkessati, yaɱ vitakkaɱ nākaṅkhissati na taɱ vitakkaɱ vitakkessati, acchecchi taṇhaɱ, vāvattayi2 saɱyojanaɱ, sammā mānābhisamayā antamakāsi dukkhassāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Vitakkasaṇṭhānasuttaɱ dasamaɱ.
Sīhanādavaggo dutiyo.
--------------------
1. Dantehi dantamādhāya, syā, machasaɱ[PTS 2.] Vivantayi. Machasaɱ.
[BJT Page 308]
Tassa vaggassa uddānaɱ.
Cūḷamahāmigapopamanādā dukkha duve'pi sahattanumānā
Khīlapathā madhudvedhavitakkā pañcanimittakathesa dutiyo:*
3. Opammavaggo
1.3.1
Kakacūpamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā moliyaphagguno bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho viharati evaɱ saɱsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiɱ viharati. Sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāsati. Tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaɱ bhikkhunīnaɱ sammukhā āyasmato moliyaphaggunassa avaṇṇaɱ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaɱ saɱsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiɱ viharati.
-------------------
* " Potthakāgatā pana uddānagāthā sabbathā visadisā aparisuddhā ca"
Siri dhammārāma suddhi-adholipi:
"Cūḷasīhanāda lomahaɱsa varo
Mahācūḷadukkhakkhandhaanumānikasuttaɱ
Khilapattha madhupiṇḍika dvidhāvitakka
Pañcanimittakathā puna vaggo"-machasaɱ . Sīmu.2
[BJT Page 310]
2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu bhagavantaɱ etadavoca: " āyasmā bhante moliyaphagguno bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho viharati. Evaɱ saɱsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiɱ viharati: sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāsati, tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaɱ bhikkhunīnaɱ sammukhā āyasmato moliyaphaggunassa avaṇṇaɱ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaɱ saɱsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhī saddhiɱ viharatī "ti.
3. Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: [page 123] ehi tvaɱ bhikkhu mama vacanena moliyaphaggunaɱ bhikkhuɱ āmantehi: 'satthā taɱ āvuso phagguna āmantetī'ti.'Evambhante'ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moliyaphagguno tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ moliyaphaggunaɱ etadavoca: satthā taɱ āvuso phagguna āmantetīti. Evamāvusoti kho āyasmā moliyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ moliyaphaggunaɱ bhagavā etadavoca:
4. Saccaɱ kira tvaɱ phagguna bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho viharasi? Evaɱ saɱsaṭṭho kira tvaɱ phagguna bhikkhunīhi saddhiɱ viharasi: "sace koci bhikkhu tuyhaɱ sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāsati, tena tvaɱ kupito anattamano adhikaraṇampi karosi. Sace pana koci bhikkhu tāsaɱ bhikkhunīnaɱ sammukhā tuyhaɱ avaṇṇaɱ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaɱ saɱsaṭṭho kira tvaɱ phagguna bhikkhunīhi saddhiɱ viharasī"ti. 'Evambhante' nanu tvaɱ phagguna kulaputto saddhā agārasmā anagāriyaɱ pabbajitoti?' Evambhante'.
5. Na kho te etaɱ phagguna patirūpaɱ, kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa, yaɱ tvaɱ bhikkhunīhī saddhiɱ ativelaɱ saɱsaṭṭho vihareyyāsi. Tasmātiha phagguna tava cepi koci sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāseyya, tatrāpi tvaɱ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaɱ sikkhitabbaɱ: " na ceva me cittaɱ vipariṇataɱ bhavissati, na ca pāpikaɱ vācaɱ nicchāressāmi, hitānukampī ca viharissāmi, mettacitto na dosantaro "ti evaɱ hi te phagguna sikkhitabbaɱ.
[BJT Page 312]
6. Tasmātiha phagguna tava cepi koci sammukhā tāsaɱ bhikkhunīnaɱ pāṇinā pahāraɱ dadeyya, leḍḍunā pahāraɱ dadeyya, daṇḍena pahāraɱ dadeyya, satthena pahāraɱ dadeyya, tatrāpi tvaɱ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaɱ sikkhitabbaɱ: na ceva me cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaɱ hi te phagguna sikkhitabbaɱ.
7. Tasmātiha phagguna tava cepi koci sammukhā avaṇṇaɱ bhāseyya, tatrāpi tvaɱ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaɱ sikkhitabbaɱ: na ceva me cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaɱ hi te phagguna sikkhitabbaɱ.
8. Tasmātiha phagguna tava cepi koci pāṇinā pahāraɱ dadeyya, leḍḍunā pahāraɱ dadeyya, daṇḍena pahāraɱ dadeyya, satthena [page 124] pahāraɱ dadeyya, tatrāpi tvaɱ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaɱ sikkhitabbaɱ: na ceva me cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaɱ hi te phagguna sikkhitabbaɱ.
9. Atha kho bhagavā bhikkhu āmantesi: ārādhayiɱsu vata me bhikkhave bhikkhū ekaɱ samayaɱ cittaɱ. Idhāhaɱ bhikkhave bhikkhū āmantesiɱ, 'ahaɱ kho bhikkhave ekāsanabhojanaɱ bhuñjāmi. Ekāsanabhojanaɱ kho ahaɱ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave ekāsana bhojanaɱ bhuñjatha. Ekāsanabhojanaɱ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi. Satuppādakaraṇīyameva me1 bhikkhave tesu bhikkhusu2 ahosi.
10. Seyyathāpi bhikkhave subhūmiyaɱ cātummahāpathe ājaññaratho yutto3 assa ṭhito odhastapatodo, tamenaɱ dakkho yoggācariyo assadammasārathī abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaɱ gahetvā yenicchakaɱ yadicchakaɱ sāreyyāpi4 paccāsāreyyāpi,5 evameva kho bhikkhave na me tesu bhikkhusu anusāsanī karaṇīyā ahosi. Satuppādakaraṇīyameva me bhikkhave tesu bhikkhusu2 ahosi. Tasmātiha bhikkhave tumhepi6 akusalaɱ pajahatha. Kusalesu dhammesu āyogaɱ karotha. Evaɱ hi tumhepi imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatha.
------------------
1. Bhikkhave,syā, 2. Bhikkhūsu, machasaɱ syā, 3. Sudanto yutto, syā, 4. Sāreyyapi, machasaɱ. [PTS 5.] Paccāsāreyyapi, machasaɱ [PTS 6.] Tumhe, [PTS:]
[BJT Page 314]
11. Seyyathāpi bhikkhave gāmassa vā nigamassa avidūre mahantaɱ sālavanaɱ, tañcassa phalaṇḍehi sañchannaɱ, tassa kocideva puriso1 uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇīyo2 tā tacchetvā 3 bahiddhā nīhareyya, antovanaɱ suvisodhitaɱ4 visodheyya, yā pana tā sālalaṭṭhiyo ujukā tā sammā5 parihareyya, evaɱ hetaɱ6 bhikkhave sālavanaɱ aparena samayena vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya. Evameva kho bhikkhave tumhepi akusalaɱ pajahatha. Kusalesu dhammesu āyogaɱ karotha. [page 125] evaɱ hi tumhepi imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatha7.
12. Bhūtapubbaɱ bhikkhave imissāyeva sāvatthiyā vedehikā nāma gahipatānī ahosi. Vedehikāya bhikkhave gahapatāniyā evaɱ kalyāṇo kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Vedehikāya kho pana bhikkhave gahapatāniyā kāḷī nāma dāsī ahosi, dakkhā analasā susaɱvihitakammantā.
13. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: mayhaɱ kho ayyāya evaɱ kalyāṇo kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Kinnu kho me ayyā santaɱyeva nu kho ajjhattaɱ kopaɱ na pātukaroti? Udāhu asantaɱ? Udāhu mayhevete8 kammantā susaɱvihitā, yena me ayyā santaɱyeva ajjhattaɱ kopaɱ na pātukaroti? No asantaɱ? Yannūnāhaɱ ayyaɱ vīmaɱseyyanti. Atha kho bhikkhave kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiɱ dāsiɱ etadavoca: he je kāḷīti.9 Kiɱ ayyeti?10 Kiɱ je divā uṭṭhāsīti? 'Na kho ayye11 kiñcīti.'12 No vata re kiñci pāpidāsī13 divā uṭṭhāsī'ti kupitā anattamanā bhākuṭiɱ 14 akāsi.
14. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaɱyeva kho me ayyā ajjhattaɱ kopaɱ na pātukaroti no asantaɱ. Mayhevete kammantā susaɱvihitā, yena me ayyā santaɱyeva ajjhattaɱ kopaɱ na pātukaroti no asantaɱ. Yannūnāhaɱ bhiyyosomattāya ayyaɱ vīmaɱseyyanti atha kho bhikkhave kāḷīdāsī divātaraɱ uṭṭhāsi.
-------------------
1. Manusso,katthaci. 2. Ojasāraṇiyo,syā. 3. Chetvā,machasaɱ 4.Susodhitaɱ,syā 5. Sammā,syā. 6. Hi taɱ,syā. 7. Āpajjatha,syā. 8. Mayhamevete, machasaɱ. Mayhaɱpete, syā. 9. Kāḷi,[PTS] sī. 10. Ayye,syā. 11. Nakhvayye, machasaɱ. Syā. 12. Kiñci,[PTS] sī. 13. Pāpadāsī, syā, 14. Bhakuṭiɱ,aṭṭhakathā bhukuṭi,[PTS.S?]Mu 2. Bhakuṭimakāsi, syā
[BJT Page 316]
15. Atha kho bhikkhave vedehikā gahapatānī kāḷiɱ dāsiɱ etadavoca: he je kāḷīti. 'Kiɱ ayye'ti? Kiɱ je divātaraɱ uṭṭhāsīti? 'Na kho ayye kiñci'ti. No vata re kiñci pāpī dāsi, divātaraɱ1 uṭṭhāsīti kupitā anattamanā anattamanavācaɱ nicchāresi. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaɱyeva kho me ayyā ajjhattaɱ kopaɱ na pātukaroti no asantaɱ, mayhevete kammantā susaɱvihitā yena me ayyā santaɱyeva ajjhattaɱ kopaɱ na pātukaroti no asantaɱ, yannūnāhaɱ bhiyyosomattāya ayyaɱ vīmaɱseyyanti atha kho bhikkhave kāḷī dāsī divātaraɱyeva uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiɱ dāsiɱ [page 126] etadavoca: he je kāḷīti. 'Kiɱ ayyeti? Kiɱ je divātaraɱ uṭṭhāsīti? Na kho ayye kiñcīti. No vata re kiñci pāpī dāsi, divātaraɱ uṭṭhāsīti kupitā anattamanā aggaḷasūciɱ gahetvā sīse pahāraɱ adāsi. Sīsaɱ vobhindi.2 Atha kho bhikkhave kāḷī dāsī bhinnena sīsena lohitena gaḷantena3 paṭivissakānaɱ ujjhāpesi: 'passathayyā, soratāya kammaɱ passathayyā, nivātāya kammaɱ. Passathayyā, upasantāya kammaɱ kathaɱ hi nāma ekadāsikāya 'divā uṭṭhāsī'ti kupitā anattamanā aggaḷasūciɱ gahetvā sīse pahāraɱ dassati. Sīsaɱ vobhindissatīti?
Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena evaɱ pāpako kittisaddo abbhuggañchi:4 caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānīti.
16. Evameva kho bhikkhave idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantupasanto hoti yāva na naɱ amanāpā5 vacanapathā phusanti. Yato ca kho bhikkhave bhikkhuɱ amanāpā vacanapathā phusanti, atha bhikkhu6 soratoti veditabbo nivātoti veditabbo. Upasantoti veditabbo. Nāhaɱ taɱ bhikkhave bhikkhuɱ suvacoti7 vadāmi, yo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu suvaco hoti. Sovacassataɱ āpajjati. Taɱ kissa hetu: taɱ hi so bhikkhave bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ alabhamāno na suvaco hoti. Na sovacassataɱ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaɱyeva sakkaronto dhammaɱ garukaronto8 dhammaɱ apacāyamāno suvaco hoti sovacassataɱ āpajjati, tamahaɱ suvacoti vadāmi. Tasmātiha bhikkhave evaɱ sikkhitabbaɱ: dhammaɱyeva sakkarontā dhammaɱ garukarontā dhammaɱ apacāyamānā suvacā bhavissāma, sovacassataɱ āpajjissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
---------------------
1.Divā, syā[PTS] ca 2. Sīsaɱ te bhindissāmīti, syā 3. Galantena, katthaci. 4.Abbhuggacchi,syā 5. Na amanāpā, machasaɱ syā[PTS. 6.] Kho bhikkhu,[PTS 7.] Subbacoti ,katthaci. 8. Dhammaɱ garuɱ karonto.. Mānento... Pūjento,machasaɱ
[BJT Page 318]
17. Pañcime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaɱhitena vā anatthasaɱhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuɱ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuɱ pharusena vā, atthasaɱhitena vā bhikkhave pare vadamānā vadeyyuɱ [page 127] anatthasaɱhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuɱ dosantarā vā. Tatrāpi vo1 bhikkhave evaɱ sikkhitabbaɱ: na ceva no cittaɱ vipariṇataɱ bhavissati. Na ca pāpikaɱ vācaɱ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
18. Seyyathāpi bhikkhave puriso āgaccheyya kuddālapiṭakaɱ2 ādāya, so evaɱ vadeyya: ahaɱ imaɱ mahāpaṭhaviɱ apaṭhaviɱ karissāmīti, so tatra tatra khaṇeyya,3 tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi apaṭhavī bhavasīti. Taɱ kiɱ maññatha bhikkhave: api nu so puriso imaɱ mahāpaṭhaviɱ apaṭhaviɱ kareyyāti? 'No hetaɱ bhante'. Taɱ kissa hetu? Ayaɱ hi bhante mahāpaṭhavī gambhīrā appameyyā. Sā na sukarā apaṭhaviɱ kātuɱ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā, bhūtena vā abhūtena vā saṇhena vā pharusena vā, atthasaɱhitena vā anatthasaɱhitena vā, mettacittā vā dosantarā vā.Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuɱ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuɱ pharusena vā. Atthasaɱhitena vā bhikkhave pare vadamānā vadeyyuɱ anatthasaɱhitena vā. Mettacittā vā bhikkhave pare vadamānā vadeyyuɱ dosantarā vā. Tatrāpi vo1 bhikkhave evaɱ sikkhitabbaɱ: na ceva no cittaɱ vipariṇataɱ bhavissati. Na ca pāpikaɱ vācaɱ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma -
------------------
1.Kho,[PTS 2.] Kudāla piṭakaɱ,machasaɱ. 3.Vikhaṇeyya,machasaɱ.
[BJT Page 320]
Tadārammaṇañca sabbāvantaɱ lokaɱ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
19. Seyyathāpi bhikkhave puriso āgaccheyya lākhaɱ vā haliddiɱ1 vā nīlaɱ vā mañjiṭṭhaɱ2 vā ādāya. So evaɱ vadeyya: ahaɱ imasmiɱ ākāse rūpāni3 likhissāmi rūpapātubhāvaɱ karissāmīti. Taɱ kiɱ maññatha bhikkhave, api nu so puriso imasmiɱ ākāse rūpāni likheyya rūpapātubhāvaɱ kareyyāti? 'No hetaɱ bhante' taɱ kissahetu? 'Ayaɱ hi bhante ākāso arūpī anidassano. Tattha na sukaraɱ rūpaɱ likhituɱ rūpapātubhāvaɱ kātuɱ. Yāvadeva [page 128] ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaɱhitena vā anatthasaɱhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuɱ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuɱ pharusena vā, atthasaɱhitena vā bhikkhave pare vadamānā vadeyyuɱ anatthasaɱhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuɱ dosantarā vā. Tatrāpi vo1 bhikkhave evaɱ sikkhitabbaɱ: na ceva no cittaɱ vipariṇataɱ bhavissati. Na ca pāpikaɱ vācaɱ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaɱ lokaɱ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
20. Seyyathāpi bhikkhave puriso āgaccheyya ādittaɱ tiṇukkaɱ ādāya, so evaɱ vadeyya: ahaɱ imāya ādittāya tiṇukkāya gaṅgaɱ nadiɱ santāpessāmi samaparitāpessāmīti. Taɱ kiɱ maññatha bhikkhave: api nu so puriso ādittāya tiṇukkāya gaṅgaɱ nadiɱ santāpeyya samparitāpeyyāti? 'No hetaɱ bhante'. Taɱ kissa hetu? 'Gaṅgā hi bhante nadī gambhīrā appameyyā. Sā na sukarā ādittāya tiṇukkāya santāpetuɱ samparitāpetuɱ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuɱ kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaɱhitena vā anatthasaɱhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuɱ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuɱ pharusena vā, atthasaɱhitena vā bhikkhave pare vadamānā vadeyyuɱ anatthasaɱhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuɱ dosantarā vā. Tatrāpi vo1 bhikkhave evaɱ sikkhitabbaɱ: na ceva no cittaɱ vipariṇataɱ bhavissati. Na ca pāpikaɱ vācaɱ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaɱ lokaɱ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
21. Seyyathāpi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnababbharā,4 atha puriso āgaccheyya kaṭṭhaɱ vā kaṭhalaɱ vā ādāya, so evaɱ vadeyya: ahaɱ imaɱ biḷārabhastaɱ madditaɱ sumadditaɱ suparimadaditaɱ mudukaɱ tuliniɱ chinnasassaraɱ chinnababbharaɱ kaṭṭhena vā kaṭhalena vā sarasaraɱ karissāmi bharabharaɱ karissāmīti.-
-------------------
1.Haliddaɱ,syā. 2. Mañjeṭṭhaɱ,syā. 3. Rūpaɱ, machasaɱ 4. Chinnabhabbharā, katthaci.
[BJT Page 322]
22. Taɱ kiɱ maññatha bhikkhave, api nu so puriso amuɱ biḷārabhastaɱ madditaɱ sumadditaɱ suparimadditaɱ mudukaɱ tuliniɱ chinnasassaraɱ chinnabhabbharaɱ kaṭṭhena vā kaṭhalena vā sarasaraɱ kareyya bharabharaɱ kareyyāti? 'No hetaɱ bhante'. Taɱ kissa hetu? Asu hi1 bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnabhabbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraɱ kātuɱ bharabharaɱ kātuɱ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena [page 129] vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaɱhitena vā anatthasaɱhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuɱ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuɱ pharusena vā, atthasaɱhitena vā bhikkhave pare vadamānā vadeyyuɱ anatthasaɱhitena vā. Mettacittā vā bhikkhave pare vadamānā vadeyyuɱ dosantarā vā. Tatrāpi vo bhikkhave evaɱ sikkhitabbaɱ: "na ceva no cittaɱ vipariṇataɱ bhavissati. Na ca pāpikaɱ vācaɱ nicchāressāma . Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaɱ lokaɱ biḷārabhastāsamena2 cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
23. Ubhatodaṇḍakena pi ce3 bhikkhave kakacena corā ocarakā4 aṅgamaṅgāni okanteyyuɱ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Tatrāpi vo5 bhikkhave evaɱ sikkhitabbaɱ: " naceva no cittaɱ vipariṇataɱ bhavissati. Na ca pāpikaɱ vācaɱ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.
24. Imañca tumhe bhikkhave kakacūpamaɱ ovādaɱ abhikkhaṇaɱ manasikareyyātha. Passatha no tumhe bhikkhave taɱ vacanapathaɱ aṇuɱ vā thūlaɱ vā yaɱ tumhe nādhivāseyyathāti? 'No hetaɱ bhante.' Tasmātiha bhikkhave imaɱ kakacūpamaɱ ovāda abhikkhaṇaɱ manasi karotha. Taɱ vo bhavissati dīgharattaɱ hitāya sukhāyāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. [page 130]
Kakacūpamasuttaɱ paṭhamaɱ.
--------------------
1. Amu hi, machasaɱ. Ayañhi, syā. 2. Viḷārabhastasamena, syā 3. Ce pi, machasaɱ[PTS 4.] Vocarakā,syā, 5. Kho,machasaɱ [PTS]
[BJT Page 324]
1.3.2
Alagaddūpamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena ariṭṭhassa nāma bhikkhuno gaddhabādhi1 pubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: tathāhaɱ bhagavatā dhammā desitaɱ ājānāmi - yathā yeme antarāyikā dhammaɱ antarāyikā vuttā2 bhagavatā, te paṭisevato nālaɱ antarāyāyāti. Assosuɱ kho sambahulā bhikkhū: ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyāti.
2. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo tenupasaṅkamiɱsu. Upasaṅkamitvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etadavocuɱ: saccaɱ kira te āvuso ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyāti?
3. "Evaɱ vyā3 kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi - yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā"ti.
4. Atha kho te bhikkhū ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: " mā hevaɱ4 āvuso ariṭṭha avaca,5 mā hevaɱ āvuso ariṭṭha avaca. Mā bhagavantaɱ abbhācikkhi.6 Na hi sādhu bhagavato abbhakkhānaɱ.7 Na hi bhagavā evaɱ vadeyya. Anekapariyāyenahāvuso8 ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya.
-------------------
1. Gandhavādhi, syā.
2. Dhammā vuttā, machasaɱ. Syā [PTS]
3. Byā, machasaɱ, syā.[PTS ]
4. Evaɱ, [PTS] sī.
5. Avaca, mā bhagavantaɱ, machasaɱ syā. [PTS]
6. Abbhācikkha, syā.
7. Abbhācikkhanaɱ, machasaɱ
8. Anekapariyāyenāvuso. Machasaɱ.
[BJT Page 326]
5. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maɱsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.
6. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo1 tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tameva2 pāpakaɱ diṭṭhigataɱ thāmasā parāmassa3 voharati: " evaɱ vyā4 kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi. Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaɱ antarāyāya"ti.
7. Yato kho te bhikkhū nāsakkhiɱsu ariṭṭhaɱ bhikkhuɱ [page 131] gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ, atha te bhikkhū yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ:
8. "Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyāti. Assumha kho mayaɱ bhante, ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā"ti.
-------------------
1. Gandhavādhi,syā. 2. Tadeva,machasaɱ.Syā.[PTS. 3.] Parāmāsā, machasaɱ, 4. Byā. Machasaɱ.Syā.
[BJT Page 328]
9. Atha kho mayaɱ bhante yena ariṭṭho bhikkhū gaddhabādhipubbo tenupasaṅkamimha. Upasaṅkamitvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etadavocumha: saccaɱ kira te āvuso ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyāti?
10. Evaɱ vutte bhante ariṭṭho bhikkhu gaddhabādipubbo amhe etadavoca: evaɱ vyā1 kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyāti,
11. Atha kho mayaɱ bhante ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimbha: " mā hevaɱ4 āvuso ariṭṭha avaca,5 mā hevaɱ āvuso ariṭṭha avaca. Mā bhagavantaɱ abbhācikkhi.3 Na hi sādhu bhagavato abbhakkhānaɱ.7 Na hi bhagavā evaɱ vadeyya. Anekapariyāyena hāvuso8 ariṭṭha antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maɱsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.
12. Evampi kho bhante ariṭṭho bhikkhu gaddhabādipubbo1 amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva2 pāpakaɱ diṭṭhigataɱ thāmasā parāmassa3 abhinivissa voharati: "evaɱ vyā4 kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi. Yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā te paṭisevato nālaɱ antarāyāyā "ti. Yato kho mayaɱ bhante nāsakkhimha ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ. Atha mayaɱ etamatthaɱ bhagavato ārocemāti.
---------------------
1. Byā, machasaɱ.[PTS 2.] Avaca, mā bhagavantaɱ, machasaɱ, 3. Abbhācikkha,syā. 4. Parāmāsā, machasaɱ.
[BJT Page 330]
13. Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: ehi tvaɱ bhikkhu, mama vacanena ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ āmantehi " satthā taɱ āvuso ariṭṭha āmantetī"ti. [page 132] 'evaɱ bhante'ti kho so bhikkhu bhagavato paṭissutvā yena ariṭṭho bhikkhu gaddhabādipubbo tenupasaṅkami. Upasaṅkamitvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etadavoca: 'satthā taɱ āvuso ariṭṭha āmantetī'ti.
14. 'Evamāvuso'ti kho ariṭṭho bhikkhu gaddhabādipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ bhagavā etadavoca: saccaɱ kira te ariṭṭha, evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ - tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā'ti?
15. " Evaɱ vyā kho ahaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā bhagavatā, te paṭisevato nālaɱ antarāyāyā"ti.
16. Kassa kho nāma tvaɱ moghapurisa, mayā evaɱ dhammaɱ desitaɱ ājānāsi? Nanu mayā moghapurisa, anekapariyāyena antarāyikā dhammā antarāyikā vuttā. Alañca pana te paṭisevato antarāyāya ? Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Maɱsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti. Atha ca pana tvaɱ moghapurisa, attanā duggahītena amhe ceva abbhācikkhasi. Attānañca khaṇasi. Bahuñca apuññaɱ pāsavasi. Taɱ hi te moghapurisa, bhavissati dīgharattaɱ ahitāya dukkhāyāti.
[BJT Page 332]
17. Atha kho bhagavā bhikkhū āmantesi: taɱ kiɱ maññatha bhikkhave api nāyaɱ ariṭṭho bhikkhu gaddhabādhipubbo usmīkatopi imasmiɱ dhammavinayeti? 'Kiɱ hi siyā bhante, no hetaɱ bhante'ti. Evaɱ vutte ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho bhagavā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etadavoca: 'paññāyissasi kho tvaɱ moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaɱ bhikkhū paṭipucchissāmī'ti.
18. Atha kho bhagavā bhikkhū āmantesi: tumhepi [page 133] me bhikkhave evaɱ dhammaɱ desitaɱ ājānātha, yathāyaɱ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati bahuñca apuññaɱ pasavatīti? " No hetaɱ bhante, anekapariyāyena hi no bhante antarāyikā dhammā antarāyikā vuttā bhagavatā. Alañca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmāvuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maɱsapesūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo aṅgārakāsūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.Asisūnūpamā kāmā vuttā bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti.
19. Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha anekapariyāyena hi vo bhikkhave antarāyikā dhammā antarāyikā vuttā mayā. Alaɱ ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo, aṭṭhikaṅkhalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maɱsapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaɱ ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati. Attānañca khaṇati.2 Bahuñca apuññaɱ pasavati. Taɱ hi tassa moghapurisassa bhavissati dīgharattaɱ ahitāya dukkhāya. So vata bhikkhave aññatreva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti netaɱ ṭhānaɱ vijjati.
[BJT Page 334]
20. Idha bhikkhave ekacce moghapurisā dhammaɱ pariyāpuṇanti: suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ na upaparikkhanti. Tesaɱ te dhammā paññāya atthaɱ anupaparikkhataɱ na nijjhānaɱ khamanti. Te upārambhānisaɱsā ceva dhammaɱ pariyāpuṇanti itivādappamokkhānisaɱsā ca. Yassa catthāya1 dhammaɱ pariyāpuṇanti tañcassa atthaɱ nānubhonti. Tesaɱ te dhammā duggahītā dīgharattaɱ ahitāya dukkhāya saɱvattanti. Taɱ kissa hetu: duggahītattā bhikkhave dhammānaɱ.
21. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaɱ caramāno- so passeyya mahantaɱ alagaddaɱ, tamenaɱ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā2 hatthe vā bāhāya vā aññatarasmiɱ vā aṅgapaccaṅge ḍaseyya,3 so [page 134] tatonidānaɱ maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Taɱ kissa hetu: duggahītattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce moghapurisā dhammaɱ pariyāpuṇanti: suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ na upaparikkhanti. Tesaɱ te dhammā paññāya atthaɱ anupaparikkhataɱ na nijjhānaɱ khamanti. Te upārambhānisaɱsā ceva dhammaɱ pariyāpuṇanti itivādappamokkhānisaɱsā ca. Yassa catthāya dhammaɱ pariyāpuṇanti tañcassa atthaɱ nānubhonti. Tesaɱ te dhammā duggahītā dīgharattaɱ ahitāya dukkhāya saɱvattanti. Taɱ kissa hetu: duggahītattā bhikkhave dhammānaɱ.
22. Idha pana bhikkhave ekacce kulaputtā dhammaɱ pariyāpuṇanti: suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ. Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ upaparikkhanti. Tesaɱ te dhammā paññāya atthaɱ upaparikkhataɱ nijjhānaɱ khamanti. Te na ceva upārambhānisaɱsā dhammaɱ pariyāpuṇanti itivādappamokkhānisaɱsā ca. Yassa catthāya dhammaɱ pariyāpuṇanti tañcassa atthaɱ anubhonti. Tesaɱ te dhammā suggahītā dīgharattaɱ hitāya sukhāya saɱvattanti. Taɱ kissa hetu: suggahītattā bhikkhave dhammānaɱ.
---------------------
1.Yassatthāya, syā. 2. Paṭinivattitvā, syā 3.Ḍaɱseyya, machasaɱ,syā.
[BJT Page 336]
24. Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaɱ caramāno - so passeyya mahantaɱ alagaddaɱ, tamenaɱ ajapadena daṇḍena suniggahītaɱ niggaṇheyya, ajapadena daṇḍena suniggahītaɱ niggahetvā1 gīvāya2 suggahītaɱ gaṇheyya, kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaɱ vā bāhaɱ vā aññataraɱ vā aṅgapaccaṅgaɱ bhogehi paliveṭheyya,3 atha kho so neva tatonidānaɱ maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Taɱ kissa hetu: suggahītattā bhikkhave alagaddassa, evameva kho bhikkhave idhekacce kulaputtā dhammaɱ pariyāpuṇanti, suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ ababhūtadhammaɱ vedallaɱ. Te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ upaparikkhanti. Tesaɱ te dhammā paññāya atthaɱ upaparikkhataɱ nijjhānaɱ khamanti. Te na ceva upārambhānisaɱsā dhammaɱ pariyāpuṇanti na itivādappamokkhānisaɱsā ca. Yassa catthāya dhammaɱ pariyāpuṇanti tañcassa atthaɱ anubhonti tesaɱ te dhammā suggahītā dīgharattaɱ hitāya sukhāya saɱvattanti taɱ kissa hetu: suggahītattā bhikkhave dhammānaɱ. Tasmātiha bhikkhave yassa me bhāsitassa atthaɱ ājāneyyātha athā naɱ dhāreyyātha. Yassa ca pana me bhāsitassa atthaɱ na ājāneyyātha ahaɱ vā4 paṭipucchitabbo ye vā panassu viyattā bhikkhū.
24. Kullūpamaɱ vo bhikkhave dhammaɱ desissāmi 5 nittharaṇatthāya no gahaṇatthāya. Taɱ suṇātha, sādhukaɱ manasi karotha. Bhāsissāmīti. Evambhanteti ko te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
25. Seyyathāpi bhikkhave puriso addhānamaggapaṭipanno - so passeyya mahantaɱ udakaṇṇavaɱ, orimaɱ tīraɱ6 sāsaṅkaɱ sappaṭibhayaɱ, pārimaɱ tīraɱ7 khemaɱ appaṭibhayaɱ, na cassa8 nāvā santāraṇī uttarasetu vā apārāpāraɱ gamanāya, tassa evamassa: [page 135] " ayaɱ kho mahā udakaṇṇavo orimaɱ tīraɱ sāsaṅkaɱ sappaṭibhayaɱ. Pārimaɱ tīraɱ khemaɱ appaṭibhayaɱ. Natthi ca nāvā santāraṇī uttarasetu vā apārāpāraɱ gamanāya. Yannūnāhaɱ tiṇakaṭṭhasākhāpalāsaɱ saṅkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttareyyanti."
--------------------
1.Niggahitvā, machasaɱ, 2.Gīvāyaɱ,syā. 3. Palivedheyya,syā. 4. Tattheva, syā. 5. Desessāmi,katthaci. 6. Orimatīraɱ, syā 7. Pārimatīraɱ,syā. 8 Na cāssa,syā.
[BJT Page 338]
26. Atha kho so bhikkhave puriso tiṇakaṭṭhasākhāpalāsaɱ saṅkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttareyya. Tassa purisassa1 uttiṇṇassa2 pāraɱ gatassa3 evamassa: 'bahukāro kho me ayaɱ kullo. Imāhaɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttiṇṇo. Yannūnāhaɱ imaɱ kullaɱ sīse vā āropetvā khandhe vā uccāretvā yena kāmaɱ pakkameyya'nti. Taɱ kiɱ maññatha bhikkhave, api nu so puriso evaɱ kārī tasmiɱ kulle kiccakārī assāti? 'No hetaɱ bhante.
27. Kathaɱkārī ca so bhikkhave puriso tasmiɱ kulle kiccakārī assa? Idha bhikkhave tassa purisassa uttiṇṇassa pāraɱ gatassa evamassa: bahukāro kho me ayaɱ kullo, imāhaɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttiṇṇo, yannūnāhaɱ imaɱ kullaɱ thale vā ussādetvā4 udake vā opilāpetvā yena kāmaɱ pakkameyyanti. Evaɱ kārī kho so bhikkhave puriso tasmiɱ kulle kiccakārī assa. Evameva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaɱ vo bhikkhave dhammaɱ desitaɱ ājānantehi dhammāpi vo pahātabbā, pageva adhammā.
28. Chayimāni bhikkhave diṭṭhiṭṭhānāni. Katamāni cha? Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto -
Rūpaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Saññaɱ 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Saṅkhāre 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati. Yampidaɱ diṭṭhiṭṭhānaɱ 'so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tatheva ṭhassāmī'ti tampi 'etaɱ mama, esohamasmi, eso me attā'ti samanupassati.
-----------------
1. Tassa, syā[PTS 2.] Tiṇṇassa,[PTS] sī 3. Pāragatassa, syā. 4. Ussāpetvā, syā
[BJT Page 340]
29. Sutavā ca kho bhikkhave ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto -
Rūpaɱ 'netaɱ mama, nesohamasmi, na meso me attā'ti samanupassati. Vedanaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Saññaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Saṅkhāre 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Yampidaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā, tampi 'netaɱ mama, nesohamasmi, na meso attā'ti samanupassati. Yampidaɱ diṭṭhiṭṭhānaɱ 'so loko so attā, so pecca bhavissāmi: nicco dhuvo sassato avipariṇāmadhammo, [page 136] sassatisamaɱ tatheva ṭhassāmī'ti tampi 'netaɱ mama, nesohamasmi, nameso attā'ti samanupassati.So evaɱ samanupassanto asati na paritassatīti.
30. Evaɱ vutte aññataro bhikkhu bhagavantaɱ etadavoca: siyā nu kho bhane bahiddhā asati paritassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa evaɱ hoti ahu1 vata me, taɱ vata me natthi, siyā vata me, taɱ vatāhaɱ na labhāmīti. So socati kilamati paridevati, urattāḷiɱ kandati, na sammohaɱ āpajjati. Evaɱ kho bhikkhu bahiddhā asati paritassanā hotī"ti.
31. Siyā pana bhante bahiddhā asati aparitassānāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa na evaɱ hoti 'ahu vata me, taɱ vata me natthi, siyā vata me, taɱ vatāhaɱ na labhāmī'ti. So na socati na kilamati na paridevati, na urattāḷiɱ kandati, na sammohaɱ āpajjati. Evaɱ kho bhikkhu bahiddhā asati aparitassanā hotī"ti.
32. Siyā nukho bhante ajjhattaɱ asati paritassanāti? Siyā bhikkhūti bhagavā avoca:
---------------------
1. Ahū,[PTS]
[BJT Page 342]
"Idha bhikkhu ekaccassa evaɱ diṭṭhi hoti: 'so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. Sassatisamaɱ tatheva ṭhassāmī'ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaɱ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaɱ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaɱ desentassa. Tassa 1 evaɱ hoti: 'ucchijjissāmi nāma su,2 vinassissāmi nāma su, na su nāma3 bhavissāmī'ti. So socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati. Evaɱ kho bhikkhu ajjhattaɱ asati paritassanā hotī"ti.
33. Siyā pana bhante ajjhattaɱ asati aparitassanāti? Siyā bhikkhūti bhagavā avoca: " idha bhikkhu ekaccassa na evaɱ diṭṭhi hoti: 'so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo. Sassatisamaɱ tatheva ṭhassāmī'ti. So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaɱ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaɱ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaɱ desentassa. Tassa [page 137] na evaɱ hoti: 'ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmī'ti. So na socati na kilamati na paridevati, na urattāḷiɱ kandati. Na sammohaɱ āpajjati. Evaɱ kho bhikkhu ajjhattaɱ asati aparitassanā hoti."
34. Taɱ bhikkhave pariggahaɱ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tatheva tiṭṭheyya. Passatha no tumhe bhikkhave taɱ pariggahaɱ yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tatheva tiṭṭheyyāti? 'No hetaɱ bhante.' Sādhu bhikkhave, ahampi kho taɱ bhikkhave pariggahaɱ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tatheva tiṭṭheyya.
-----------------------
1. Tassevaɱ,syā. 2. Nāmassu, machasaɱ,syā. 3. Nassu,machasaɱ.Syā.
[BJT Page 344]
35. Taɱ bhikkhave attavādūpādānaɱ upādiyetha yaɱsa attavādūpādānaɱ upādiyato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taɱ attavādupādānaɱ yaɱsa1 attavādūpādānaɱ upādiyato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsāti? 'No hetaɱ bhante'. Sādhu bhikkhave, ahampi kho taɱ bhikkhave attavādūpādānaɱ na samanupassāmi yaɱsa attavādūpādānaɱ upādiyato na uppajjeyyuɱ soka parideva dukkhadomanassupāyāsā.
36. Taɱ bhikkhave diṭṭhinissayaɱ nisseyyātha yaɱsa diṭṭhinissayaɱ nissayato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taɱ diṭṭhinissayaɱ yaɱsa diṭṭhinissayaɱ nissayato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā' ti5 'no hetaɱ bhante.' Sādhu bhikkhave, ahampi kho taɱ bhikkhave diṭṭhinissayaɱ na samanupassāmi yaɱsa diṭṭhinissayaɱ [page 138] nissayato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā.
37. Attani vā bhikkhave sati' attaniyaɱ me'ti assāti? 'Evaɱ bhante.' Attaniye vā bhikkhave sati 'attā me'ti assāti? Evaɱ bhante. Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne2 yampidaɱ3 diṭṭhiṭṭhānaɱ 'so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tatheva ṭhassāmī'ti, nanāya bhikkhave kevalo paripūro bāladhammoti? 'Kiɱ hi no siyā bhante, kevalo paripūro4 bāladhammo'ti.
38. Taɱ kiɱ maññatha bhikkhave rūpaɱ niccaɱ vā aniccaɱ vāti? 'Aniccaɱ bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante.' Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti? 'No hetaɱ bhante.'
39. Taɱ kiɱ maññatha bhikkhave vedanā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante.' Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti? 'No hetaɱ bhante.'
-----------------------
1. Yassa, syā. 2. Anupalabbhiyamāne, syā. Sī 3. Yampi taɱ, machasaɱ 4. Kevalo hi bhante paripūro, machasaɱ.
[BJT Page 346]
40. Taɱ kiɱ maññatha bhikkhave saññā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante.' Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti? 'No hetaɱ bhante.'
41. Taɱ kiɱ maññatha bhikkhave saṅkhārā niccā vā aniccā vāti? 'Aniccā bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante.' Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti? 'No hetaɱ bhante.'
42. Taɱ kiɱ maññatha bhikkhave viññāṇaɱ niccaɱ vā aniccaɱ vāti? 'Aniccaɱ bhante.' Yampanāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti? 'Dukkhaɱ bhante.' Yampanāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: 'etaɱ mama, esohamasmi, eso me attā'ti? 'No hetaɱ bhante.'
43. Tasmātiha bhikkhave yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaɱ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā, sabbā vedanā 'netaɱ mama, nesohamasmi, na meso attāti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Yā kāci saññā atītānāgatapaccuppannā, ajjhattaɱ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā, sabbā saññā 'netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Ye keci saṅkhārā atītānāgatapaccuppannā, ajjhattaɱ vā bahiddhā [page 139] vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yaɱ dūre santike vā, sabbe saṅkhārā 'nete mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
Yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ viññāṇaɱ 'netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.
44. Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpasmiɱ1 nibbindati, vedanāya2 nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiɱ nibbindati nibbindaɱ virajjati, virāgā vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti 'khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti. Ayaɱ vuccati bhikkhave bhikkhu ukkhittapaligho itipi, saṅkiṇṇaparikho3 itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaɱyutto itipi.
------------------
1. Rūpasmimpi, syā. 2. Vedanāyapi, syā. 3. Parikkho,machasaɱ.Syā
[BJT Page 348]
45. Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā1 anabhāvakatā2 āyatiɱ anuppādadhammā. Evaɱ kho bhikkhave bhikkhu ukkhittapaligho hoti.
46. Kathañca bhikkhave bhikkhu saṅkiṇṇaparikho3 hoti? Idha bhikkhave bhikkhuno ponobhaviko jātisaɱsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo. Evaɱ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.
47. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Evaɱ kho bhikkhave bhikkhu abbūḷhesiko hoti.
48. Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saɱyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni. Evaɱ kho bhikkhave bhikkhu niraggaḷo hoti.
49. Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaɱyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ [page 140] anuppādadhammo. Evaɱ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaɱyutto hoti.
50. Evaɱ vimuttacittaɱ kho bhikkhave bhikkhuɱ saindā devā sabrahmakā4 sapajāpatikā anvesaɱ nādhigacchanti: 'idaɱ nissitaɱ tathāgatassa viññāṇa'nti. Taɱ kissa hetu: diṭṭhevāhaɱ bhikkhave dhamme tathāgataɱ ananuvejjoti5 vadāmi.
-------------------
1. Tālavatthukatā,sī. 2. Anabhāvaɱ katā, machasaɱ. Anabhāvaɱ gatā, syā. 3. Parikkho, machasaɱ.Syā. 4. Sabrahmā, syā. 5. Ananuvijjoti, machasaɱ. Syā.Sī.
[BJT Page 350]
51. Evaɱ vādiɱ kho maɱ bhikkhave evamakkhāyiɱ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpetīti. Yathā vāhaɱ1 bhikkhave na,2 yathā vāhaɱ na vadāmi, tathā maɱ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: venayiko samaṇo gotamo, sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpetīti.
52. Pubbe cāhaɱ bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhaɱ. Tatra ce bhikkhave pare tathāgataɱ akkosanti paribhāsanti rosenti, vihesenti, ghaṭṭenti,3 tatra bhikkhave tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi4 tatra ce bhikkhave pare tathāgataɱ sakkaronti garukaronti5 mānenti pūjenti, tatra bhikkhave tathāgatassa na hoti ānando somanassaɱ na cetaso ubbilāvitattaɱ.6 Tatra ce bhikkhave pare tathāgataɱ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave tathāgatassa evaɱ hoti: yaɱ kho idaɱ pubbe pariññātaɱ, tatrime evarūpā kārā karīyantīti.
53. Tasmātiha bhikkhave tumhe cepi pare akkoseyyuɱ paribhāseyyuɱ roseyyuɱ viheseyyuɱ, ghaṭṭeyyuɱ.7 Tatra tumhehipi8 na āghāto na appaccayo na cetaso anabhiraddhi9 karaṇīyā. Tasmātiha bhikkhave tumhe cepi pare sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ tatra tumhehipi na ānando na somanassaɱ na cetaso ubbilāvitattaɱ karaṇīyaɱ. Tasamātiha bhikkhave tumhe cepi pare sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ tatra tumhepi10 evamassa: yaɱ kho idaɱ pubbe pariññātaɱ, tatrime evarūpā kārā karīyantīti.
54. Tasmātiha bhikkhave yaɱ na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaɱ? Rūpaɱ bhikkhave na tumhākaɱ. Taɱ pajahatha. Taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaɱ [page 141] taɱ pajahatha. Sā vo pahīnā dīgharattaɱ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaɱ. Taɱ pajagahatha. Sā vo pahīnā dīgharattaɱ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaɱ. Te pajahatha.-
-------------------
1. Cāhaɱ, syā, 2. Na bhikkhave, machasaɱ 3. 'Ghaṭṭenti'iti na dissati, sīmu. 4. Anabhinandi syā. 5. Garuɱ, machasaɱ. 6. Upapilāvitattaɱ, machasaɱ, 7. 'Ghaṭṭayyuɱ' na dissati,sīmu. 8. Tumhehi, syā. 9.Anabhinandi, syā. 10.Tumhākaɱ, syā. [PTS] machasaɱ.
[BJT Page 352]
Te vo pahīnā dīgharattaɱ hitāya sukhāya bhavisasanti. Viññāṇaɱ bhikkhave na tumhākaɱ. Taɱ pajahatha. Taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati.
55. Taɱ kiɱ maññatha bhikkhave, yaɱ imasmiɱ jetavane tiṇakaṭṭhasākhāpalāsaɱ, taɱ jano hareyya vā ḍaheyya vā yathāpaccayaɱ vā kareyya, api nu tumhākaɱ evamassa: amhe jano harati vā ḍahati vā yathāpaccayaɱ karotīti? 'No hetaɱ bhante.' Taɱ kissa hetu? 'Na hi no etaɱ bhante attā attaniyaɱ vā'tī. Evameva kho bhikkhave yaɱ na tumhākaɱ taɱ pajahatha. Taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaɱ? Rūpaɱ bhikkhave na tumhākaɱ. Taɱ pajahatha. Taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaɱ. Taɱ pajahatha. Sā vo pahīnā dīgharattaɱ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaɱ. Taɱ pajahatha. Sā vo pahīnā dīgharattaɱ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaɱ. Te pajahatha. Te vo pahīnā dīgharattaɱ hitāya sukhāya bhavissanti. Viññāṇaɱ bhikkhave na tumhākaɱ. Taɱ pajahatha. Taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati.
56. Evaɱ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, vaṭṭaɱ tesaɱ natthi paññāpanāya.
57. Evaɱ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaɱ bhikkhūnaɱ pañcorambhāgiyāni saɱyojanāni pahīnāni, sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.
58. Evaɱ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaɱ bhikkhūnaɱ tīṇi saɱyojanāni pahīnāni rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti.
[BJT Page 354]
59. Evaɱ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaɱ bhikkhūnaɱ tīṇi saɱyojanāni pahīnāni sabbe te sotāpannā [page 142] avinipātadhammā niyatā sambodhiparāyanā.
60. Evaɱ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.
61. Evaɱ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko. Evaɱ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike, yesaɱ mayi saddhāmattaɱ pemamattaɱ sabbe te saggaparāyanāti.
62. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Alagaddūpamasuttaɱ dutiyaɱ.
1.3.3.
Vammikasuttaɱ *
1. Evaɱ me sutaɱ. Ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ andhavanaɱ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho sā devatā āyasmantaɱ kumārakassapaɱ etadavoca.
[BJT Page 356]
2. Bhikkhu, bhikkhu, ayaɱ vammiko1 rattiɱ dhūpāyati2. Divā pajjalati. Brāhmaṇo evamāha. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa laṅgiɱ3. 'Laṅgī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa laṅgiɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa uddhumāyikaɱ. 'Uddhumāyikā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa dvidhāpathaɱ. 'Dvidhāpatho bhadante'ti. Brāhmaṇo evamāha [page 143]. Ukkhipa dvidhāpathaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa caṅgavāraɱ.4 'Caṅgavāraɱ bhadante'ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa kummaɱ. 'Kummo bhadante'ti. Brāhmaṇo evamāha.Ukkhipa kummaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa asisūnaɱ. 'Asisūnā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa asisūnaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa maɱsapesiɱ. 'Maɱsapesī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa maɱsapesiɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa nāgaɱ. 'Nāgo bhadante'ti. Brāhmaṇo evamāha. Tiṭṭhatu nāgo. Mā nāgaɱ ghaṭṭesi. Namo karohi nāgassā'tī.
3. Ime kho tvaɱ bhikkhu pañhe bhagavantaɱ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā byākaroti tathā naɱ dhāreyyāsi. Nāhaɱ taɱ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā'ti. Idamavoca sā devatā idaɱ vatvā tatthe'vantaradhāyi6.
4. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā kumārakassapo bhagavantaɱ etadavoca. Imaɱ bhante rattiɱ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ andhavanaɱ obhāsetvā yenāhaɱ tenupasaṅkami. Upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho bhante sā devatā maɱ etadavoca.
--------------------
* Vammīkasutta ( [PTS, Nld ]
1.Vammīko sīmu 1, ( [PTS, Nld ]
2.Dhumāyati machasaɱ, syā, [PTS]
3.Palighaɱ, syā
4.Paṅkavāraɱ, syā. Caṅkavāraɱ, katthaci
5.Yathāca, machasaɱ
6.Tattheva antaradhāyi syā, [PTS]
[BJT Page 358]
Bhikkhu, bhikkhu, ayaɱ vammiko rattiɱ dhūpāyati divā pajjalati. Brāhmaṇo evamāha. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa laṅgiɱ. 'Laṅgī bhadante'ti. Brāhmaṇo evamāha. Ukkhipa laṅgiɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa uddhumāyikaɱ. 'Uddhumāyikā bhadante'ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa dvidhāpathaɱ. 'Dvidhāpatho bhadante'ti. Brāhmaṇo evamāha.Ukkhipa dvidhāpathaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa caṅgavāraɱ. 'Caṅgavāraɱ bhadante'ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa kummaɱ. 'Kummo bhadante'ti. Brāhmaṇo evamāha.Ukkhipa kummaɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa asisūnaɱ. 'Asisūnā bhadante'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa maɱsapesiɱ. 'Maɱsapesi bhadante'ti. Brāhmaṇo evamāha.Ukkhipa maɱsapesiɱ. Abhikkhaṇa sumedha satthaɱ ādāyā'ti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa nāgaɱ. 'Nāgo bhadante'ti. Brāhmaṇo evamāha. Tiṭṭhatu nāgo. Mā nāgaɱ ghaṭṭesi. Namo karohi nāgassā'ti.
"Ime kho tvaɱ bhikkhu pañhe bhagavantaɱ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā byākaroti, tathā naɱ dhāreyyāsi. Nāhaɱ taɱ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā'ti. Idamavoca sā devatā. Idaɱ vatvā tatthe'vantaradhāyīti.
5. Ko nu kho bhante vammiko? Kā rattiɱ dhūpāyanā1? Kā divā pajjalanā? Ko brāhmaṇo? Ko sumedho? Kiɱ satthaɱ? Kiɱ abhikkhaṇaɱ? Kā laṅgī? Kā uddhumāyikā? Ko dvidhāpatho? Kiɱ caṅgavāraɱ? Ko kummo? Kā asisūnā? Kā maɱsapesi? Ko nāgoti? [page 144]
6. Vammiko'ti kho bhikkhu imasse'taɱ cātummahābhūtikassa kāyassa adhivacanaɱ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddanabhedanaviddhaɱsanadhammassa.
Yaɱ kho bhikkhu divā kammante2 ārabbha rattiɱ anuvitakketi anuvicāreti ayaɱ rattiɱ dhūpāyanā.
Yaɱ kho bhikkhu rattiɱ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaɱ divā pajjalanā.
-------------------
1.Dhūmāyanā machasaɱ, syā, [PTS]
2.Kammantaɱ katthaci.
[BJT Page 360]
Brāhmaṇo'ti kho bhikkhu tathāgatassetaɱ adhivacanaɱ arahato sammā sambuddhassa.
Sumedho'ti kho bhikkhu sekhassetaɱ bhikkhuno adhivacanaɱ.
Satthanti kho bhikkhu ariyāye'taɱ paññāya adhivacanaɱ.
Abhikkhaṇanti kho bhikkhu viriyārambhassetaɱ adhivacanaɱ.
Laṅgīti kho bhikkhu avijjāyetaɱ adhivacanaɱ.
Ukkhipa laṅgiɱ, pajaha avijjaɱ, abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Uddhumāyikā1'ti kho bhikkhu kodhūpāyāsassetaɱ adhivacanaɱ. Ukkhipa uddhumāyikaɱ pajaha kodhūpāyāsaɱ abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Dvidhāpatho'ti kho bhikkhu vicikicchāyetaɱ adhivacanaɱ. Ukkhipa dvidhāpathaɱ pajaha vicikicchaɱ abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Caṅgavāranti kho bhikkhu pañcannetaɱ nīvaraṇānaɱ adhivacanaɱ kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa. Ukkhipa caṅgavāraɱ pajaha pañca nīvaraṇe abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Kummo'ti kho bhikkhu pañcannetaɱ upādānakkhandhānaɱ adhivacanaɱ seyyathīdaɱ rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassaca2. Ukkhipa kummaɱ pajaha pañcupādānakkhandhe abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Asisūnā'ti kho bhikkhu pañcannetaɱ kāmaguṇānaɱ adhivacanaɱ: cakkhuviññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, sotaviññeyyānaɱ saddānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, ghānaviññeyyānaɱ gandhānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, jivhāviññeyyānaɱ rasānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ [page 145] rajanīyānaɱ, kāyaviññeyyānaɱ phoṭṭhabbānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ. Ukkhipa asisūnaɱ pajaha pañcakāmaguṇe abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Maɱsapesī' ti kho bhikkhu nandirāgassetaɱ adhivacanaɱ. Ukkhipa maɱsapesiɱ pajaha nandirāgaɱ abhikkhaṇa sumedha satthaɱ ādāyā'ti ayametassa attho.
Nāgo'ti kho bhikkhu khīṇāsavassetaɱ bhikkhuno adhivacanaɱ. Tiṭṭhatu nāgo mā nāgaɱ ghaṭṭesi namo karohi nāgassā'ti ayametassa attho'ti.
Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaɱ abhinandīti.
Vammikasuttaɱ tatiyaɱ.
[BJT Page 362]
1.3.4.
Rathavinīta suttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaɱ vassaɱ vutthā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū bhagavā etadavoca:
2." Ko nu kho bhikkhave jātibhūmiyaɱ jātibhūmakānaɱ bhikkhūnaɱ sabrahmacārīnaɱ evaɱ sambhāvito: " attanā ca appiccho appicchakathañca bhikkhūnaɱ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaɱ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaɱ kattā, attanā ca asaɱsaṭṭho asaɱsaggakathañca bhikkhūnaɱ kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaɱ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaɱ kattā, attanā ca samādhisampanno samādhi sampadākathañca bhikkhūnaɱ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaɱ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaɱ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaɱ kattā, ovādako viññāpako sandassako samādapako [page 146] samuttejako sampahaɱsako sabrahmacārīna"nti?
3. Puṇṇo nāma bhante āyasmā mantāṇiputto jātibhūmiyaɱ jātibhūmakānaɱ bhikkhūnaɱ sabrahmacārīnaɱ evaɱ sambhāvito: attanā ca appiccho appicchakathañca bhikkhūnaɱ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaɱ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaɱ kattā, attanā ca asaɱsaṭṭho asaɱsaggakathañca bhikkhūnaɱ kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaɱ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaɱ kattā, attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaɱ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaɱ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaɱ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaɱ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaɱsako sabrahmacārīna"nti.
[BJT Page 364]
4. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti. Atha kho āyasmato sāriputtassa etadahosi:" lābhā āyasmato puṇṇassa mantāṇiputtassa, yassa viññū sabrahmacārī satthu sammukhā anumāssa anumāssa1 vaṇṇaɱ bhāsanti, tañca satthā abbhanumodati, appevanāma mayaɱ kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiɱ samāgaccheyyāma, appevanāma siyā koci deva kathāsallāpo"ti.
5. Atha kho bhagavā rājagahe yathābhirantaɱ viharitvā yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi tadavasari. Tatra sudaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Assosi kho āyasmā puṇṇo mantāṇiputto " bhagavā kira sāvatthiɱ anuppatto sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme"ti.
6. Atha kho āyasmā puṇṇo mantāṇiputto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena sāvatthi tena cārikaɱ pakkāmi. Anupubbena cārikaɱ caramāno yena sāvatthi jetavanaɱ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho āyasmā puṇṇo mantāṇi putto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena andhavanaɱ tena pakkāmi divāvihārāya.
7. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ sāriputtaɱ etadavoca: " yassa kho tvaɱ āvuso sāriputta puṇṇassa nāma bhikkhuno mantāṇiputtassa abhinhaɱ kittayamāno [page 147] ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavanta abhivādetvā padakkhiṇaɱ katvā yena andhavanaɱ tena pakkanto divāvihārāyā"ti.
------------------
1.Anumassa anumassa, machasaɱ,
[BJT Page 366]
8. Atha kho āyasmā sāriputto taramānarūpo nisīdanaɱ ādāya āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ piṭṭhito piṭṭhito anubandhi sīsānu lokī. Atha kho āyasmā puṇṇo mantāṇiputto andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Āyasmāpi kho sāriputto andhavanaɱ ajjhogahetvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaɱ patisallāṇā vuṭṭhito yenāyasmā puṇṇo mantāṇiputto tenupasaṅkami. Upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā sāriputto āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ etadavoca:
9. Bhagavati no āvuso brahmacariyaɱ vussatī'ti? 'Evamāvuso'ti. Kinnu kho āvuso sīlavisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso'. Kimpanāvuso cittavisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso'. Kinnu kho āvuso diṭṭhivisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso' kimpanāvuso kaṅkhāvitaraṇavisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso'. Kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso.' 'Kampanāvuso paṭipadāñāṇadassanavisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso'. Kinnu kho āvuso ñāṇadassanavisuddhatthaɱ bhagavati brahmacariyaɱ vussatīti? 'No hidaɱ āvuso.'.
10. " Kinnu kho āvuso sīlavisuddhatthaɱ bhagavati brahmacariyaɱ vussatī"ti iti puṭṭho samāno 'no hidaɱ āvuso'ti vadesi. "Kimpanāvuso cittavisuddhatthaɱ bhagavati brahmacariyaɱ vussatī"ti iti puṭṭho samāno'no hidaɱ āvuso'ti vadesi "kinnu kho āvuso diṭṭhivisuddhatthaɱ bhagavati brahmacariyaɱ vussatī"ti iti puṭṭho samāno 'no hidaɱ āvuso'ti vadesi. "Kimpanāvuso kaṅkhāvitaraṇavisuddhatthaɱ bhagavati brahmacariyaɱ vussatī"ti iti puṭṭho samāno'no hidaɱ āvuso'ti vadesi. " Kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaɱ bhagavati brahmacariyaɱ vussatī " ti iti puṭṭho samāno ' no hidaɱ āvuso ' ti vadesi. " Kinnu kho āvuso paṭipadāñāṇadassanavisuddhatthaɱ bhagavati brahmacariyaɱ vussatī" iti puṭṭho samāno ' no hidaɱ āvuso 'ti vadesi. " Kinnu kho āvuso ñāṇadassanavisuddhatthaɱ bhagavati brahmacariyaɱ vussatī" ti iti puṭṭho samāno'no hidaɱ āvuso'ti vadesi. Kimatthaɱ carahāvuso bhagavati [page 148] brahmacariyaɱ vussatīti? 'Anupādāparinibbānatthaɱ kho āvuso bhagavati brahmacariyaɱ vussatī'ti.
11. Kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti?'No hidaɱ āvuso.'Kimpanāvuso cittavisuddhi anupādāparinibbānanti? 'No hidaɱ āvuso.' Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti? 'No hidaɱ āvuso.' Kimpanāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti? 'No hidaɱ āvuso.' Kinnu kho āvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti?. 'No hidaɱ āvuso' kimpanāvuso paṭipadāñāṇadassanavisuddhi anupādāparinibbānanti? 'No hidaɱ āvuso.' Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti? 'No hidaɱ āvuso' aññatra imehi dhammehi anupādāparinibbānanti? 'No hidaɱ āvuso.'
[BJT Page 368]
12. " Kinnu ko āvuso sīlavisuddhi anupādāparinibbānanti iti puṭṭho samāno 'no hidaɱ āvuso'ti vadesi. Kimpanāvuso cittavisuddhi, anupādāparinibbānanti iti puṭṭho samāno'no hidaɱ āvuso'ti vadesi. Kinnu kho āvuso diṭṭhivisuddhi, anupādāparinibbānanti iti puṭṭho samāno 'no hidaɱ āvuso'ti vadesi. Kinnu kho āvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti iti puṭṭho samāno ' no hidaɱ āvuso 'ti vadesi. Kimpanāvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno ' no hidaɱ āvuso' ti vadesi. Kimpanāvuso paṭipadāñāṇadassanavisuddhi, anupādāparinibbānanti iti puṭṭho samāno 'no hidaɱ āvuso'ti iti vadesi. Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno'no hidaɱ āvuso'ti vadesi. Kimpanāvuso aññatra imehi dhammehi anupādāparinibbānanti iti puṭṭho samāno 'no hidaɱ āvuso'ti vadesi." Yathā kathaɱ panāvuso imassa bhāsitassa attho daṭṭhabboti?
(Puṇṇatthero:)
13. Sīlavisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa, saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Cittavisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa, saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Diṭṭhivisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa, saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Kaṅkhāvitaraṇavisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa. Saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Maggāmaggañāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa, saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Paṭipadāñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa. Saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Ñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaɱ paññāpessa, saupādānaɱyeva samānaɱ anupādāparinibbānaɱ paññāpessa. Aññatra ce āvuso imehi dhammehi anupādāparinibbānaɱ abhavissa, puthujjano parinibbāyeyya. Puthujjano hi āvuso aññatra imehi dhammehi.
14. Tena hāvuso upamaɱ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathāpi āvuso rañño pasenadissa kosalassa sāvatthiyaɱ [page 149] paṭivasantassa sākate kiñcideva accāyikaɱ karaṇīyaɱ uppajjeyya, tassa antarā ca sāvatthiɱ antarā ca sāketaɱ satta rathavinītāni upaṭṭhapeyuɱ. Atha kho āvuso rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvārā paṭhamaɱ rathavinītaɱ abhirūheyya paṭhamena rathavinītena dutiyaɱ rathavinītaɱ pāpuṇeyya, paṭhamaɱ rathavinītaɱ vissajjeyya, dutiyaɱ rathavinītaɱ abhirūheyya. Dutiyena rathavinītena tatiyaɱ rathavinītaɱ pāpuṇeyya, dutiyaɱ rathavinītaɱ vissajjeyya, tatiyaɱ rathavinītaɱ abhirūheyya. Tatiyena rathavinītena catutthaɱ rathavinītaɱ pāpuṇeyya, tatiyaɱ rathavinītaɱ vissajjeyya,
[BJT Page 370]
Catutthaɱ rathavinītaɱ abhirūheyya. Catutthena rathavinītena pañcamaɱ rathavinītaɱ pāpuṇeyya, catutthaɱ rathavinītaɱ vissajjeyya, pañcamaɱ rathavinītaɱ abhirūheyya. Pañcamena rathavinītena chaṭṭhaɱ rathavinītaɱ pāpuṇeyya, pañcamaɱ rathavinītaɱ vissajjeyya, chaṭṭhaɱ rathavinītaɱ abhirūheyya. Chaṭṭhena rathavinītena sattamaɱ rathavinītaɱ pāpuṇeyya, chaṭṭhaɱ rathavinītaɱ vissajjeyya, sattamaɱ rathavinītaɱ abhirūheyya. Sattamena rathavinītena sāketaɱ anupāpuṇeyya antepuradvāraɱ.
15. Tamenaɱ antepuradvāragataɱ samānaɱ mittāmaccāñātisālohitā evaɱ puccheyyuɱ "iminā tvaɱ mahārāja rathavinītena sāvatthiyā sāketaɱ anuppatto antepuradvāranti?" Kathaɱ byākaramāno nu kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti? Evaɱ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya: "idha me sāvatthiyaɱ paṭivasantassa sākete kiñci deva accāyikaɱ karaṇīyaɱ uppajji. Tassa me antarā ca sāvatthiɱ antarā ca sāketaɱ sattarathavinītāni upaṭṭhapesuɱ. Atha khvāhaɱ sāvatthiyā nikkhamitvā antepuradvārā1 paṭhamaɱ rathavinītaɱ abhirūhiɱ. Paṭhamena rathavinītena dutiyaɱ rathavinītaɱ pāpuṇiɱ. Paṭhamaɱ rathavinītaɱ nissajiɱ2. Dutiyaɱ rathavinītaɱ abhirūhiɱ. Dutiyena rathavinītena tatiyaɱ rathavinītaɱ pāpuṇiɱ. Dutiyaɱ rathavinītaɱ nissajiɱ. Tatiyaɱ rathavinītaɱ abhirūhiɱ. Tatiyena rathavinītena catutthaɱ rathavinītaɱ pāpuṇiɱ. Tatiyaɱ rathavinītaɱ nissajiɱ. Catutthaɱ rathavinītaɱ abhirūhiɱ. Catutthena rathavinītena pañcamaɱ rathavinītaɱ pāpuṇiɱ. Catutthaɱ rathavinītaɱ nissajiɱ. Pañcamaɱ rathavinītaɱ abhirūhiɱ. Pañcamena rathavinītena chaṭṭhaɱ rathavinītaɱ pāpuṇiɱ. Pañcamaɱ rathavinītaɱ nissajiɱ. Chaṭṭhaɱ rathavinītaɱ abhirūhiɱ. Chaṭṭhena rathavinītena sattamaɱ rathavinītaɱ pāpuṇiɱ chaṭṭhaɱ rathavinītaɱ nissajiɱ. Sattamaɱ rathavinītaɱ abhirūhiɱ. Sattamena hi rathavinītena3 sāketaɱ anuppatto antepuradvāranti. Evaɱ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti.
16. Evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā. Cittavisuddhi yāvadeva diṭṭhivisuddhatthā. Diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā. Kaṅkhāvitaraṇavisuddhi [page 150] yāvadeva maggāmaggañāṇadassanavisuddhatthā. Maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā. Paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā. Ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā. Anupādāparinibbānatthaɱ kho āvuso bhagavati brahmacariyaɱ vussatīti.
-------------------
1. Antepuradavāre, syā. 2. Vissajjiɱ, machasaɱ, nissajjiɱ. Syā. 3. Sattamena rathavinītena, machasaɱ.[PTS.]
[BJT Page 372]
17. Evaɱ vutte āyasmā sāriputto āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ etadavoca: " ko nāmo āyasmā? Kathañca pana āyasmantaɱ1 sabrahmacārī jānanti"tī? 'Puṇṇo'ti kho me āvuso nāmaɱ. 'Mantāṇiputto'ti ca pana maɱ sabrahmacārī jānantīti.
18. "Acchariyaɱ āvuso, abbhutaɱ āvuso. Yathā taɱ sutavatā sāvakena sammadeva satthusāsanaɱ ājānantena, evamevaɱ2 āyasmatā puṇṇena mantāṇiputtena gambhīrā gambhīrā pañhā3 anumāssa4 anumāssa byākatā. Lābhā sabrahmacārīnaɱ, suladdha lābhā5 sabrahmacārīnaɱ, ye āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ muddhanā pariharantā labheyyuɱ dassanāya, labheyyuɱ payirupāsanāya, tesampi lābhā. Tesampi suladdhaɱ, amhākampi lābhā, amhākampi suladdhaɱ, ye mayaɱ āyasmantaɱ puṇṇaɱ mantāṇiputtaɱ labhāma dassanāya, labhāma payirupāsanāyā "ti.
19. Evaɱ vutte āyasmā puṇṇo mantāṇiputto āyasmantaɱ sāriputtaɱ etadavoca: ko nāmo āyasmā? Kathañca pana āyasmantaɱ sabrahmacārī jānantīti? 'Upatisso'ti kho me āvuso nāmaɱ.'Sāriputto'ti ca pana maɱ sabrahmacārī jānantīti.
20. " Satthukappena vata kira bho sāvakena saddhiɱ mantayamānā na jānimha 'āyasmā sāriputto'ti. Sace hi mayaɱ jāneyyāma 'āyasmā sāriputto'ti ettakampi no nappaṭibhāseyya. Acchariyaɱ āvuso, abbhutaɱ āvuso, yathā taɱ sutavatā sāvakena sammadeva satthusāsanaɱ ājānantena, evamevaɱ āyasmatā sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaɱ, suladdhalābhā sabrahmacārīnaɱ, ye āyasmantaɱ sāriputtaɱ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaɱ sāriputtaɱ muddhanā pariharantā labheyyuɱ dassanāya, labheyyuɱ payirupāsanāya, [page 151] tesampi lābhā, tesampi suladdhaɱ. Amhākampi lābhā, amhākampi suladdhaɱ, ye mayaɱ āyasmantaɱ sāriputtaɱ labhāma dassanāya. Labhāma payirupāsanāyā"ti.
Itiha te ubho mahānāgā aññamaññassa subhāsitaɱ samanumodiɱsuti.
Rathavinītasuttaɱ catutthaɱ.
---------------------
1. Panāyasmantaɱ, machasaɱ. Syā [PTS 2.] Evameva, machasaɱ. 3. Gambhīrā gambhīrapañhā, machasaɱ sī. Katthaci 4. Anumassa, machasaɱ 5. Suladadhaɱ sabrahmacārīnaɱ, syā. 6. Celaṇḍukena, syā.
[BJT Page 374]
1.3.5
Nivāpasuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Na bhikkhave nevāpiko nivāpaɱ nivapati migajātānaɱ " imaɱ me nivāpaɱ nivuttaɱ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraɱ dīghamaddhānaɱ yāpentu"ti. Evañca kho bhikkhave nevāpiko nivāpaɱ nivapati migajātānaɱ " imaɱ me nivāpaɱ nivuttaɱ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti. Anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjissanti. Mattā samānā pamādaɱ āpajjissanti. Pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiɱ nivāpe"ti.
3. Tatra bhikkhave paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te bhikkhave paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.
4. Tatra bhikkhave dutiyā migajātā evaɱ samacintesuɱ: " ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā [page 152] pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Yannūna mayaɱ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariɱsu. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne tameva nivāpaɱ nivuttaɱ nevāpikassa paccāgamiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te bhikkhave dutiyāpi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.
---------------------
1. Ajjhegāhetvā, machasaɱ. Ajjhogāhitvā, [PTS]
[BJT Page 376]
5. Tatra bhikkhave tatiyā migajātā evaɱ samacintesuɱ: " ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.-
" Yepi te dutiyā migajātā evaɱ samacintesuɱ: 'ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Yannūna mayaɱ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariɱsu. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi.Balaviriye parihīne tameva nivāpaɱ nivuttaɱ nevāpikassa paccāgamiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te dutiyāpi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. -
"Yannūna mayaɱ amuɱ nivāpaɱ nivuttaɱ nevāpikassa [page 153] upanissāya āsayaɱ kappeyyāma, tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā nappamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiɱ nivāpe"ti. Te amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappayiɱsu. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiɱsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu. Amattā samānā nappamādaɱ āpajjiɱsu. Appamattā samānā na yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe.
6. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: ' saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu1 nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaɱ nivuttaɱ paribhuñjanti. Na ca nesaɱ jānāma āgatiɱ vā gatiɱ vā -
-----------------------
1.Iddhimattāsu, machasaɱ. Syā.
[BJT Page 378]
Yannūna mayaɱ imaɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi1 samantā sappadesaɱ anuparivāreyyāma, appevanāma tatiyānaɱ migajātānaɱ āsayaɱ passeyyāma yattha te gāhaɱ2 gaccheyyunti. Te amu nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāresuɱ. Addasāsuɱ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaɱ migajātānaɱ āsayaɱ yattha te gāhaɱ agamaɱsu. Evaɱ hi te bhikkhave tatiyāpi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā,
7. Tatra bhikkhave catutthā migajātā evaɱ samacintesuɱ:" yo kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.
"Yepi te dutiyā migajātā evaɱ samacintesuɱ:'ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattāsamānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Yannūna mayaɱ sabbaso nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariɱsu. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patetā kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne tameva nivāpaɱ nivuttaɱ nevāpikassa paccāgamiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te dutiyāpi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. -
---------------------
1.Daṇḍavāgurāhī, syā. 2. Gāhaɱ,syā.
[BJT Page 380]
"Yepi te tatiyā migajātā evaɱ samacintesuɱ: [page 154] ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattāsamānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā ye pi te dutiyā migajātā evaɱ samacintesuɱ: 'ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattāsamānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Yannūna mayaɱ sabbaso nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariɱsu. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne tameva nivāpaɱ nivuttaɱ nevāpikassa paccāgamiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te dutiyāpi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. 'Yannūna mayaɱ amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappeyyāma. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma. Ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma. Amattā samānā nappamādaɱ āpajjissāma appamattā samānā, na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiɱ nivāpe'ti. Te amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappayiɱsu. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu. Amattā samānā nappamādaɱ āpajjiɱsu. Appamattā samānā na yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi. 'Saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaɱ nivuttaɱ paribhuñjanti. Na ca nesaɱ jānāma āgatiɱ vā gatiɱ vā. Yannūna mayaɱ imaɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāreyyāma, appevanāma tatiyānaɱ migajātānaɱ āsayaɱ passeyyāma yattha te gāhaɱ gaccheyyu'nti. Te amuɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāresuɱ. Addasāsuɱ kho nevāpiko ca nevāpikaparisā ca tatiyānaɱ migajātānaɱ āsayaɱ yattha te gāhaɱ agamaɱsu. Evaɱ hi te tatiyāpi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. -
---------------------
* Ketacino,machasaɱ.
[BJT Page 382]
"Yannūna mayaɱ yattha agati nevāpikassa ca nevāpikaparisāya ca, tatrāsayaɱ kappeyyāma, tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā nappamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā [page 155] bhavissāma nevāpikassa amuɱ nivāpe"ti. Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāyaɱ kappayiɱsu. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiɱsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ ājjiɱsu. Amattā samānā nappamādaɱ āpajjiɱsu appamattā samānā na yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe.
8. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: " saṭhassu nāmime catutthā migajātā keṭubhino. Iddhimantassu nāmime catutthā migajātā parajanā. Imañca nāma nivāpaɱ nivuttaɱ paribhuñjanti. Na ca nesaɱ jānāma āgatiɱ vā gatiɱ vā. Yannūna mayaɱ imaɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāreyyāma appevanāma catutthānaɱ migajātānaɱ āsayaɱ passeyyāma yattha te gāhaɱ gaccheyyu"nti. Te amuɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāresuɱ. Neva kho bhikkhave addasāsuɱ nevāpiko ca nevāpikaparisā ca catutthānaɱ migajātānaɱ āsayaɱ yattha te gāhaɱ gaccheyyuɱ.
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: "sace kho mayaɱ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭessanti. Tepi ghaṭṭitā aññe ghaṭṭessanti. Evaɱ imaɱ nivāpaɱ nivuttaɱ sabbaso migajātā riñcissanti. Yannūna mayaɱ catutthe migajāte ajjhupekkheyyāmā'ti ajjhupekkhiɱsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. Evaɱ hi te bhikkhave catutthā migajātā parimucciɱsu nevāpikassa iddhānubhāvā.
9. Upamā kho me ayaɱ bhikkhave katā atthassa viññāpanāya ayañcettha1 attho: nivāpoti kho bhikkhave pañcannetaɱ kāmaguṇānaɱ adhivacanaɱ. Nevāpikoti kho bhikkhave mārassetaɱ pāpimato adhivacanaɱ. Nevāpikaparisāti kho bhikkhave māraparisāyetaɱ adhivacanaɱ. Migajātāti kho bhikkhave samaṇabrāhmaṇānetaɱ adhivacanaɱ.
10. Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja [page 156] mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu,-
---------------------
1. Ayañcacettha, syā.[PTS]
[BJT Page 384]
Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te bhikkhave paṭhamā samaṇabrāhamaṇā na parimucciɱsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave paṭhamā migajātā, tathūpame ahaɱ ime paṭhame samaṇabrāhmaṇe vadāmi.
10. Tatra bhikkhave dutiyā samaṇabrāhmaṇā. Evaɱ samacintesuɱ: " ye kho te paṭhamā samaṇabrāhamaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathā kāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Yannūna mayaɱ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariɱsu. Te tattha sākabhakkhāpi ahesuɱ, sāmāka bhakkhāpi ahesuɱ, nīvarabhakkhāpi ahesuɱ, daddulabhakkhāpi ahesuɱ, haṭabhakkhāpi ahesuɱ, kaṇabhakkhāpi ahesuɱ, ācāmabhakkhāpi ahesuɱ, piññākabhakkhāpi ahesuɱ, tiṇabhakkhāpi ahesuɱ, gomayabhakkhāpi ahesuɱ, vanamūlaphalāhārā yāpesuɱ pavattaphalabhojī tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaɱ nivuttaɱ mārassa paccāgamiɱsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te bhikkhave dutiyāpi samaṇabrāhmaṇā na parimucciɱsu [page 157] mārassa iddhānubhāvā. Seyyathāpi te bhikkhave dutiyā migajātā tathūpame ahaɱ ime dutiye samaṇabrāhmaṇe vadāmi.
11. Tatra bhikkhave tatiyā samaṇabrāhmaṇā. Evaɱ samacintesuɱ: " ye kho te paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ -
--------------------
1.Ajjhogāhetvā, machasaɱ syā. Ajjhogāhitvā, [PTS]
[BJT Page 386]
" Ye kho te paṭhamā samaṇabrāhamaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathā kāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamaɱ samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā.'Yannūna yaɱ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā'ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiɱsu. Te tattha sākabhakkhāpi ahesuɱ, sāmākabhakkhāpi ahesuɱ, nīvārabhakkhāpi ahesuɱ, daddulabhakkhāpi ahesuɱ. Haṭabhakkhāpi ahesuɱ, kaṇabhakkhāpi ahesuɱ, ācāmabhakkhāpi ahesuɱ, piññākabhakkhāpi ahesuɱ, tiṇabhakkhāpi ahesuɱ, gomayabhakkhāpi ahesuɱ, vanamūlaphalāhārā yāpesuɱ pavattaphalabhojī. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaɱ nivuttaɱ mārassa paccāgamiɱsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te dutiyāpi samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. 'Yannūna mayaɱ amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappeyyāma, tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā nappamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiɱ nivāpe amusmiñca lokāmise'ti. Te amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappayiɱsu. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiɱsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu. Amattā samānā nappamādaɱ āpajjiɱsu. Appamattā samānā na yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Api ca kho evaɱ diṭṭhikā ahesuɱ: 'sassato loko itipi, asassato loko itipi, antavā loko itipi, anantavā loko itipi, taɱ jīvaɱ taɱ sarīraɱ itipi, aññaɱ jīvaɱ aññaɱ sarīra itipi, hoti tathāgato parammaraṇā [page 158] itipi, na hoti tathāgato parammaraṇā itipi, neva bhoti na na hoti tathāgato parammaraṇā itipi. -
[BJT Page 388]
Evaɱ hi te bhikkhave tatiyāpi samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave tatiyā migajātā tathūpame ahaɱ ime tatiye samaṇabrāhmaṇe vadāmi.
12. Tatra bhikkhave catutthā samaṇabrāhmaṇā. Evaɱ samacintesuɱ: " ye kho te paṭhamā samaṇabrāhamaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathā kāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: " ye kho te paṭhamā samaṇabrāhamaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathā kāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. 'Yannūna mayaɱ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariɱsu. Te tattha sākabhakkhāpi ahesuɱ, sāmāka bhakkhāpi ahesuɱ, nīvarabhakkhāpi ahesuɱ, daddulabhakkhāpi ahesuɱ, haṭabhakkhāpi ahesuɱ, kaṇabhakkhāpi ahesuɱ, ācāmabhakkhāpi ahesuɱ, vanamūlaphalāhārā yāpesuɱ pavattaphalabhojī.Tesaɱ gimhānaɱ pacchime māse tinodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaɱ nivuttaɱ mārassa paccāgamiɱsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu. Pamattā samānā yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te dutiyāpi samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Yepi te tatiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: " " ye kho te paṭhamā samaṇabrāhamaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathā kāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ " ye kho te paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. Yannūna mayaɱ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā" ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiɱsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariɱsu. Te tattha sākabhakkhāpi ahesuɱ sāmāka bhakkhāpi ahesuɱ, nīvarabhakkhāpi ahesuɱ, daddulabhakkhāpi ahesuɱ, haṭabhakkhāpi ahesuɱ, kaṇabhakkhāpi ahesuɱ, ācāmabhakkhāpi ahesuɱ, piññākabhakkhāpi ahesuɱ, tiṇabhakkhāpi ahesuɱ, gomayabhakkhāpi ahesuɱ, vanamūlaphalāhārā yāpesuɱ pavattaphalabhojī. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti. Tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaɱ nivuttaɱ mārassa paccāgamiɱsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu. Mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathā kāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te dutiyāpi samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā. 'Yannūna mayaɱ amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappeyyāma, tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā, samānā nappamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiɱ nivāpe amusmiñca lokāmise'ti. Te amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappayiɱsu. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiɱsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu. Amattā samānā nappamādaɱ āpajjiɱsu, appamattā samānā na yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Api ca kho evaɱ diṭṭhikā ahesuɱ: sassato loko itipi asassato loko itipi, antavā loko itipi, anantavā loko itipi, taɱ jīvaɱ taɱ sarīraɱ itipi, aññaɱ jīvaɱ aññaɱ sarīraɱ itipi, hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi. Evaɱ hi te tatiyāpi samaṇabrāhmaṇā na parimucciɱsu mārassa iddhānubhāvā.
[BJT Page 390]
'Yannūna mayaɱ yattha agati mārassa ca māraparisāyā ca tatrāsayaɱ kappeyyāma, tatrāsayaɱ kappetvā amuɱ [page 159] \[\\q [0-9][0-9][0-9]\/\]nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā nappamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiɱ nivāpe amusmiñca lokāmise'ti. Te yattha agati mārassa ca māraparisāya ca tatrāsayaɱ kappayiɱsu. Tatrāsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiɱsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu. Amattā samānā nappamādaɱ āpajjiɱsu. Appamattā samānā na yathākāmakaraṇīyā ahesuɱ mārassa amusmiɱ nivāpe amusmiñca lokāmise. Evaɱ hi te bhikkhave catutthā1 samaṇabrāhmaṇā pamucciɱsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave catutthā migajātā tathūpame ahaɱ ime catutthe samaṇabrāhmaṇe vadāmi.
13. Kathañca bhikkhave agati mārassa ca māraparisāya ca? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ2 upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato."
14. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu "andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato"
15. Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti' upekkhako satimā sukhavihārī'ti tatiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu, " andhamakāsi māraɱ, apadaɱ vaditvā māracakkhuɱ adassanaɱ gato pāpimato."
16. Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā3 adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitā māracakkhuɱ adassanaɱ gato pāpimato."
----------------------
1.Catutthāpi, syā. 2. Paṭhamajhānaɱ,machasaɱ, syā[PTS. 3.] Atthaṅgamā, machasaɱ, sī . Katthaci.
[BJT Page 392]
17. Puna ca paraɱ bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati.Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato."
18. Puna ca paraɱ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇanti' viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato."
19. Puna ca paraɱ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaɱ [page 160] samatikkamma ' natthi kiñcī 'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato."
20. Puna ca paraɱ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato."
21. Puna ca paraɱ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave bhikkhu " andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato, tiṇṇo loke 1 visattikanti."
22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Nivāpasuttaɱ pañcamaɱ.
---------------------
1. Loko, syā.
[BJT Page 394]
1.3.6
Ariyapariyesanasuttaɱ.*
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya sāvatthiɱ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiɱsu. Upasaṅkamitvā āyasmantaɱ ānandaɱ etadavocuɱ: " cirassutā no āvuso ānanda bhagavato sammukhā dhammī kathā. Sādhu mayaɱ āvuso ānanda labheyyāma bhagavato sammukhā dhammiɱ kathaɱ savaṇāyā"ti. Tenahāyasmanto yena rammakassa brāhmaṇassa assamo tenupasaṅkamatha. Appevanāma labheyyātha bhagavato sammukhā dhammiɱ kathaɱ savaṇāyāti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuɱ.
2. Atha kho bhagavā sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ ānandaɱ āmantesi: āyāmānanda yena pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divā vihārāyāti. Evambhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiɱ yena pubbārāmo migāramātu pāsādo tenupasaṅkami divāvihārāya. Atha kho bhagavā sāyanhasamayaɱ patisallāṇā vuṭṭhito āyasmantaɱ ānandaɱ āmantesi: āyāmānanda yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitunti. Evambhanteti kho āyasmā ānando bhagavato paccassosi. [page 161]
3. Atha kho bhagavā āyasmatā ānandena saddhiɱ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituɱ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
4. Atha kho āyasmā ānando bhagavantaɱ etadavoca: ayaɱ bhante rammakassa brāhmaṇassa assamo avidūre. Ramaṇīyo bhante rammakassa brāhmaṇassa assamo pāsādiko bhante rammakassa brāhmaṇassa assamo. Sādhu bhante bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkamatu anukampaɱ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
-------------------
*Pāsarāsi sutta, aṭṭhakathā, machasaɱ.
[BJT Page 396]
5. Atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaɱ āgamayamāno. Atha kho bhagavā kathāpariyosānaɱ viditvā ukkāsitvā aggaḷaɱ ākoṭesi. Vivariɱsu kho te bhikkhū bhagavato dvāraɱ.
6. Atha kho bhagavā rammakassa brāhmaṇassa assamaɱ pavisitvā paññattena āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi 'kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti. 'Bhagavantameva kho no bhante ārabbha dhammī kathā vippakatā, atha bhagavā anuppatto'ti. Sādhu bhikkhave, etaɱ kho bhikkhave tumhākaɱ patirūpaɱ kulaputtānaɱ saddhā agārasmā anagāriyaɱ pabbajitānaɱ yaɱ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaɱ vo bhikkhave dvayaɱ karaṇīyaɱ: dhammī vā kathā, ariyo vā tuṇhībhāvo.
7. Dvemā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā.
Katamā ca bhikkhave anariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammaññeva pariyesati, attanā jarādhammo samāno [page 162] jarādhammaññeva pariyesati, attanā byādhidhammo samāno byādhidhammaññeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati, attanā sokadhammo samāno sekādhammaññeva pariyesati, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati.
8. Kiñca bhikkhave jātidhammaɱ vadetha? Puttabhariyaɱ bhikkhave jātidhammaɱ, dāsidāsaɱ jātidhammaɱ, ajeḷakaɱ jātidhammaɱ, kukkuṭasūkaraɱ jātidhammaɱ, hatthigavāssavaḷavaɱ jātidhammaɱ, jātarūparajataɱ jātidhammaɱ. Jātidhammāhete bhikkhave upadhayo. Etthāyaɱ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaññeva pariyesati.
9. Kiñca bhikkhave jarādhammaɱ vadetha? Puttabhariyaɱ bhikkhave jarādhammaɱ, dāsidāsaɱ jarādhammaɱ, ajeḷakaɱ jarādhammaɱ, kukkuṭasūkaraɱ jarādhammaɱ, hatthigavāssavaḷavaɱ jarādhammaɱ, jātarūparajataɱ jarādhammaɱ. Jarādhammāhete bhikkhave upadhayo. Etthāyaɱ gathito mucchito ajjhāpanno attanā jarādhammo samāno jarādhammaññeva parisesati.
[BJT Page 398]
10. Kiñca bhikkhave byādhidhammaɱ vadetha? Puttabhariyaɱ bhikkhave byādhidhammaɱ, dāsidāsaɱ byādhidhammaɱ, ajeḷakaɱ byādhidhammaɱ, kukkuṭasūkaraɱ byādhidhammaɱ, hatthigavāssavaḷavaɱ byādhidhammaɱ. Byādhidhammā hete bhikkhave upadhayo. Etthāyaɱ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaññeva pariyesati.
11. Kiñca bhikkhave maraṇadhammaɱ vadetha? Puttabhariyaɱ bhikkhave maraṇadhammaɱ, dāsidāsaɱ maraṇadhammaɱ, ajeḷakaɱ maraṇadhammaɱ, kukkuṭa sūkaraɱ maraṇadhammaɱ, hatthigavāssavaḷavaɱ maraṇadhammaɱ. Maraṇadhammā hete bhikkhave upadhayo. Etthāyaɱ gathito mucchito ajjhāpanno attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati.
12. Kiñca bhikkhave sokadhammaɱ vadetha? Puttabhariyaɱ bhikkhave sokadhammaɱ, dāsidāsaɱ sokadhammaɱ, ajeḷakaɱ sokadhammaɱ, kukkuṭasūkaraɱ sokadhammaɱ, hatthigavāssavaḷavaɱ sokadhammaɱ. Sokadhammā hete bhikkhave upadhayo etthāyaɱ gathito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaññeva pariyesati.
13. Kiñca bhikkhave saṅkilesadhammaɱ vadetha? Puttabhariyaɱ bhikkhave saṅkilesadhammaɱ, dāsidāsaɱ saṅkilesadhammaɱ, ajeḷakaɱ saṅkilesadhammaɱ, kukkuṭasūkaraɱ saṅkilesadhammaɱ, hatthigavāssavaḷavaɱ saṅkilesadhammaɱ, jātarūparajataɱ saṅkilesadhammaɱ. Saṅkilesadhammā hete bhikkhave upadhayo. Etthāyaɱ gatito mucchito ajjhāpanno attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati. Ayaɱ bhikkhave anariyā pariyesanā.
13. Katamā ca bhikkhave ariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo sāmāno jātidhamme ādīnavaɱ [page 163] viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati. Attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati. Ayaɱ bhikkhave ariyā pariyesanā.
[BJT Page 400]
15. Ahampi sudaɱ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi.
16. Tassa mayhaɱ bhikkhave etadahosi: "kinnu kho ahaɱ attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi, yannūnāhaɱ attanā jātidhammo samāno jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyaɱ, attanā jarādhammo samāno jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyaɱ, attanā byādhidhammo samāno byādhidhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyaɱ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyaɱ, attanā sokadhammo samāno sokadhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyaɱ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyya"nti.
17. So kho ahaɱ bhikkhave aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ. So evaɱ pabbajito samāno kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiɱ, upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: 'icchāmahaɱ āvuso kālāma imasmiɱ dhammavinaye brahmacariyaɱ caritu'nti.
18. Evaɱ vutte bhikkhave āḷāro kālāmo maɱ etadavoca: " viharatāyasmā, tādiso ayaɱ dhammo yattha viññū [page 164] puriso nacirasseva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaɱ bhikkhave nacirasseva khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca . Tassa mayhaɱ bhikkhave etadahosi:
[BJT Page 402]
" Na kho āḷāro kālāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaɱ dhammaɱ jānaɱ passaɱ viharatī"ti. Atha khvāhaɱ bhikkhave yena āḷāro kālāmo tenupasaṅkamiɱ. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavoca: " kittāvatā no āvuso kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī "ti. Evaɱ vutte bhikkhave āḷāro kālāmo ākiñcaññāyatanaɱ pavedesi. Tassa mayhaɱ bhikkhave etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasseva kālāmassa atthi viriyaɱ, mayhampatthi viriyaɱ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāhaɱ yaɱ dhammaɱ āḷāro kālāmo 'sayaɱ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti tassa dhammassa sacchikiriyāya padaheyya "nti. So kho ahaɱ bhikkhave nacirasseva khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.
19. Atha khvāhaɱ bhikkhave yena āḷāro kālāmo tenupasaṅkamiɱ. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: " ettāvatā no āvuso kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī"ti. 'Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemī'ti. " Ahampi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmīti 'ti 'lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma, iti yāhaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi [PTS Page 165 ] yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, tamahaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaɱ dhammaɱ jānāmi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, tamahaɱ dhammaɱ jānāmi. Iti yādiso ahaɱ, tādiso tvaɱ. Yādiso tvaɱ, tādiso ahaɱ. Ehidāni āvuso, ubhova santā imaɱ gaṇaɱ pariharāmā'ti . Iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiɱ maɱ samānaɱ attano1 samasamaɱ ṭhapesi, uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ bhikkhave etadahosi: " nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaɱ bhikkhave taɱ dhammaɱ analaɱkaritvā tasmā dhammā nibbijja apakkamiɱ.
--------------------
1.Attanā,machasaɱ.
[BJT Page 404]
20. So kho ahaɱ bhikkhave kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena uddako1 rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: " icchāmahaɱ āvuso imasmiɱ dhammavinaye brahmacariyaɱ caritu"nti. Evaɱ vutte bhikkhave uddako rāmaputto maɱ etadavoca 'viharatāyasmā, tādiso ayaɱ dhammo yattha viññū puriso nacirasseva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaɱ bhikkhave nacirasseva khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi, passāmī'ti ca paṭijānāmi ahañceva aññe ca.
21. Tassa mayhaɱ bhikkhave etadahosi: " na kho rāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena sayaɱ abhiññā sacchikatvā upasampajja viharāmīti vedesi. Addhā rāmo imaɱ dhammaɱ jānaɱ passaɱ vihāsī"ti. Atha khvāhaɱ bhikkhave yena uddako rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: " kittāvatā no āvuso rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī"ti. Evaɱ vutte bhikkhave uddako rāmaputto nevasaññānāsaññāyatanaɱ pavedesi. Tassa mayhaɱ bhikkhave etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva [page 166] ahosi viriyaɱ, mayhampatthi viriyaɱ. Na kho rāmasseva ahosi sati, mayhampatthi sati. Na kho rāmasseva ahosi samādhi, mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaɱ yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaɱ bhikkhave nacirasseva khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.
22. Atha khvāhaɱ bhikkhave yena uddako rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: "ettāvatā no āvuso rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti? 'Ettāvatā kho rāmo āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī'ti. Ahampi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī"ti.
--------------------
1. Udako, machasaɱ.
[BJT Page 406]
" Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma. Iti yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, taɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi. Iti yaɱ dhammaɱ rāmo aññāsi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi. Taɱ dhammaɱ rāmo aññāsi. Iti yādiso rāmo ahosi. Tādiso tvaɱ, yādiso tvaɱ, tādiso rāmo ahosi. Ehidāni āvuso, tvaɱ imaɱ gaṇaɱ pariharā"ti. Iti kho bhikkhave uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne va maɱ ṭhapesi. Uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ bhikkhave etadahosi: nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na nibbānāya saɱvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyāti. So kho ahaɱ bhikkhave taɱ dhammaɱ analaɱkaritvā tasmā dhammā nibbijja apakkamiɱ.
23. So kho ahaɱ bhikkhave kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno magadhesu anupubbena cārikaɱ caramāno yena uruvelā senānigamo tadavasariɱ. [page 167] tatthaddasaɱ ramaṇīyaɱ bhūmibhāgaɱ, pāsādikañca vanasaṇḍaɱ, nadiñca sandantiɱ1 setakaɱ supatitthaɱ ramaṇīyaɱ, samantā ca gocaragāmaɱ.Tassa mayhaɱ bhikkhave etadahosi: "ramaṇīyo vata2 bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaɱ vatidaɱ kulaputtassa padhānatthikassa padhānāyā"ti.So kho ahaɱ bhikkhave tattheva nisīdiɱ " alamidaɱ padhānāyā"ti.
24. So kho ahaɱ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ. Attanā jarādhammo samāno jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ. Attanā byādhidhammo samāno byādhidhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ.-
-----------------------
1. Sanditiɱ, machasaɱ. 2. Vata bho, machasaɱ.
[BJT Page 408]
Attanā sokadhammo samāno sokadhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ. Attanā saṅkilesadhammo samāno saṅkilesa dhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ. Ñāṇañca pana me dassanaɱ udapādi: 'akuppā me vimutti. Ayamantimā jāti. Natthidāni punabbhavo'ti.
25. Tassa mayhaɱ bhikkhave etadahosi: adhigato kho myāyaɱ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaɱ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaɱ idaɱ ṭhānaɱ yadidaɱ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaɱ duddasaɱ yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ. [page 168] ahañceva kho pana dhammaɱ deseyyaɱ pare ca me na ājāneyyuɱ, so mamassa kilamatho, sā mamassa vihesāti. Apissu maɱ bhikkhave imā anacchariyā gāthā paṭibhaɱsu pubbe assutapubbā:
Kiccena me adhigataɱ halandāni pakāsituɱ,
Rāgadosaparetehi nāyaɱ dhammo susambudho.
Paṭisotagāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ
Rāgarattā na dakkhinti1 tamokkhandhena āvaṭāti2.
26. Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaɱ namati, no dhammadesanāya. Atha kho bhikkhave brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi: nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaɱ namati, no dhammadesanāyāti. Atha kho bhikkhave brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ3 brahmaloke antarahito mama purato pāturahosi.
-----------------------
1. Na dakkhanti, machasaɱ, syā 2. Āvuṭāti, machasaɱ. Āvutā, syā. 3. Evameva machasaɱ kho, syā.
[BJT Page 410]
27. Atha kho bhikkhave brahmā sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā * yenāhaɱ tenañjaliɱ paṇāmetvā maɱ etadavoca: " desetu bhante bhagavā dhammaɱ. Desetu sugato dhammaɱ. Sanni sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca bhikkhave brahmā sahampati. Idaɱ vatvā athāparaɱ etadavoca:
"Pāturahosi magadhesu pubbe,
Dhammo asuddho samalehi cintito.
Avāpuretaɱ1 amatassa dvāraɱ,
Suṇantu dhammaɱ vimalenānubuddhaɱ.
Sele yathā pabbatamuddhaniṭṭhito,
Yathāpi passe janataɱ samantato,
Tathūpamaɱ dhammamayaɱ sumedha,
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaɱ2 janatamapetasoko,
Avekkhassu3 jātijarābhibhūtaɱ [page 169]
Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu4 bhagavā dhammaɱ aññātāro bhavissantī"ti.
28. Atha khvāhaɱ bhikkhave brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca buddhacakkhunā lokaɱ volokesiɱ. Addasaɱ kho ahaɱ bhikkhave buddhacakkhunā lokaɱ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre suviññāpaye (duviññāpaye),appekacce paralokavajjabhayadassāvine5 viharante, ( appekacce na paralokavajjabhayadassāvine viharante).
Seyyathāpi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni samodakaɱ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā accuggamma tiṭṭhanti6 anupalittāni udakena. Evameva kho ahaɱ bhikkhave buddhacakkhunā lokaɱ volokento addasaɱ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre (dvākāre), suviññāpaye (duviññāpaye), appekacce paralokavajjabhayadassāvine viharante, ( appekacce na paralokavajjabhayadassāvine viharante)* atha khvāhaɱ bhikkhave brahmānaɱ sahampatiɱ gāthāya paccabhāsiɱ:
---------------------
*Dakkhiṇaɱ jāṇumaṇḍalaɱ puthuviyaɱ nihantvā yenāhaɱ, mahāvaggapāḷi.
1. Apāpureta, machasaɱ. 2. Sokāvakiṇṇaɱ syā 3. Avekkhasu,syā. 4. Desetu,syā. Paralokāvajjadassavino,syā.6. Ṭhitāni,machasaɱ *(-) antarita padāni sīmu. Potthakesu na dissante.
[BJT Page 412]
Apārutā tesaɱ amatassa dvārā
Ye sotavanto pamuñcantu saddhaɱ
Vihiɱsasaññi paguṇaɱ nabhāsiɱ,
Dhammaɱ paṇītaɱ manujesu brahme ti.
29. Atha kho bhikkhave brahmā sahampati 'katāvakāso khomhi bhagavatā dhammadesanāyāti maɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.
30. Tassa mayhaɱ bhikkhave etadahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ desayyaɱ, ko imaɱ dhammaɱ khippameva ājānissatīti? Tassa mayhaɱ bhikkhave etadahosi: 'ayaɱ kho āḷāro kālāmo paṇḍito byatto medhāvī, dīgharattaɱ apparajakkhajātiko. Yannūnāhaɱ āḷārassa [page 170] kālāmassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippameva ājānissatī'ti. Atha kho maɱ bhikkhave devatā upasaṅkamitvā etadavoca: 'sattāhakālakato1 bhante āḷāro kālāmo'ti. Ñāṇañca pana me dassanaɱ udapādi: 'sattāhakālakato1 āḷāro kālāmo'ti. Tassa mayhaɱ bhikkhave etadahosi: 'mahājāniyo kho āḷāro kālāmo. Sace hi so imaɱ dhammaɱ suṇeyya khippameva ājāneyyā'ti.
31. Tassa mayhaɱ bhikkhave etadahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippameva ājānissatīti? Tassa mayhaɱ bhikkhave etadahosi: 'ayaɱ kho uddako2 rāmaputto paṇḍito byatto medhāvī, dīgharattaɱ apparajakkhajātiko. Yannūnāhaɱ uddakassa rāmaputtassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippameva ājānissatī'ti. Atha kho maɱ bhikkhave devatā upasaṅkamitvā etadavoca: 'abhidosakālakato3 bhante uddako rāmaputtoti. Ñāṇañca pana me dassanaɱ udapādi: 'abhidosakālakato3 uddako rāmaputto'ti.Tassa mayhaɱ bhikkhave etadahosi: 'mahājāniyo kho uddako rāmaputto. Sace hi so imaɱ dhammaɱ suṇeyya khippameva ājāneyyā'ti.
32. Tassa mayhaɱ bhikkhave etadahosi: kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippameva ājānissatīti? Tassa mayhaɱ bhikkhave etadahosi:
----------------------
1. Sattāhakālaṅkato, machasaɱ 2. Udako, machasaɱ 3. Abhidosakālaṅkato,machasaɱ.
[BJT Page 414]
" Bahukārā kho me pañcavaggiyā bhikkhū ye maɱ padhānapahitattaɱ upaṭṭhahiɱsu. Yannūnāhaɱ pañcavaggiyānaɱ bhikkhūnaɱ paṭhamaɱ dhammaɱ deseyya"nti. Tassa mayhaɱ bhikkhave etadahosi: kahannukho etarahi pañcavaggiyā bhikkhū viharantīti. Addasaɱ kho ahaɱ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaɱ viharante isipatane migadāye.
33. Atha khvāhaɱ bhikkhave uruvelāyaɱ yathābhirantaɱ viharitvā yena bārāṇasī tena cārikaɱ pakkamiɱ1. Addasā kho maɱ bhikkhave upako ājīvako2 antarā ca gayaɱ antarā ca bodhiɱ addhānamaggapaṭipannaɱ. Disvāna maɱ etadavoca: vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaɱsi tvaɱ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaɱ dhammaɱ [page 171] rocesīti? Evaɱ vutte ahaɱ bhikkhave upakaɱ ājīvakaɱ gāthāhi3 ajjhabhāsiɱ:
Sabbāhibhū sabbavidūhamasmī
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaɱ abhiññāya kamuddiseyyaɱ?
Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiɱ lokasmiɱ natthi me paṭipuggalo,
Ahaɱ hi arahā loke ahaɱ satthā anuttaro,
Ekomhi sammāsambuddho sītibhūtosmi nibbuto.
Dhammacakkaɱ pavattetuɱ gacchāmi kāsinaɱ puraɱ,
Andhabhūtasmiɱ4 lokasmiɱ āhañchaɱ5 amatadundubhinti.
34. 'Yathā kho tvaɱ āvuso paṭijānāsi anantajino'ti?
" Mādisā ve jinā honti ye pattā āsavakkhayaɱ,
Jitā me pāpakā dhammā tasmāhaɱ upakā jino"ti.
Evaɱ vutte bhikkhave upako ājīvako 'huveyyapāvuso'ti6 vatvā sīsaɱ okampetvā ummaggaɱ gahetvā pakkāmi.
--------------------
1. Pakkāmiɱ,syā 2.Ājīviko, sīmu.[PTS 3.] Gāthāya, syā 4. Andhībhūtasmiɱ, machasaɱ. 5. Āhaññiɱ, syā. 6 Hūpeyyapāvusoti, machasaɱ. Hūveyyāvuso, syā.
[BJT Page 416]
35. Atha khvāhaɱ bhikkhave anupubbena cārikaɱ caramāno yena bārāṇasī isipatanaɱ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiɱ. Addasāsuɱ kho maɱ bhikkhave pañcavaggiyā bhikkhū dūratova āgacchantaɱ. Disvāna aññamaññaɱ saṇṭhapesuɱ: " ayaɱ kho āvuso samaṇo gotamo āgacchati bāhuliko1 padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo nāssa pattacīvaraɱ paṭiggahetabbaɱ. Api ca kho āsanaɱ ṭhapetabbaɱ sace ākaṅkhissati nisīdissatī 'ti yathā yathā kho ahaɱ bhikkhave upasaṅkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiɱsu sakāya katikāya saṇṭhātuɱ. Appekacce maɱ paccuggantvā pattacīvaraɱ paṭiggahesuɱ. Appekacce āsanaɱ paññāpesuɱ. Appekacca pādodakaɱ upaṭṭhapesuɱ. Api ca kho maɱ nāmena ca āvusovādena ca samudācaranti.
36. Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etadavocaɱ: " mā bhikkhave tathāgataɱ nāmena ca āvusovādena ca samudācarittha.2 Arahaɱ bhikkhave tathāgato sammāsambuddho. [page 172] odahatha bhikkhave sotaɱ. Amatamadhigataɱ. Ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā3 nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.
37. Evaɱ vutte bhikkhave pañcavaggiyā bhikkhū maɱ etadavocuɱ: "tāya'pi kho tvaɱ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti." Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etadavocaɱ: " na bhikkhave tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaɱ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaɱ. Amatamadhigataɱ. Ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭijānamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.
----------------------
1. Bāhulliko, machasaɱ. 2. Samudācaratha.Machasaɱ. 3. Yathānusiṭṭhaɱ paṭipajjamānā, syā.
[BJT Page 418]
38. Dutiyampi kho bhikkhave pañcavaggiyā bhikkhū maɱ etadavocuɱ: "tāyapi kho tvaɱ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko1 padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti? " Visesanti?"
39. Dutiyampi kho ahaɱ bhikkhave pañcavaggiye bhikkhū etadavocaɱ:" na bhikkhave tathāgato bāhuliko1 na padhānavibbhanto, na āvatto bāhullāya. Arahaɱ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaɱ. Amatamadhigataɱ. Ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathā"ti.
40. Tatiyampi kho bhikkhave pañcavaggiyā bhikkhū maɱ etadavocuɱ: "tāyapi kho tvaɱ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Kimpana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti?"
41. Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etadavocaɱ" abhijānātha me no tumhe bhikkhave ito pubbe evarūpaɱ vabbhāvitametanti 2. No hetaɱ bhante. Na bhikkhave tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaɱ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaɱ. Amatamadhigataɱ. Ahamanusāsāmi. Ahaɱ dhammaɱ desemi. Yathānusiṭṭhaɱ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti, tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā [page 173] upasampajja viharissathā"ti.
--------------------
1. Bāhulliko,machasaɱ. 2 Bhāsitametanti, sīmu. Bhāvitametanti, katthaci, pabhāvitametanti, machasaɱ.
[BJT Page 420]
42. Asakkhiɱ kho ahaɱ bhikkhave pañcavaggiye bhikkhū saññāpetuɱ. Dvepi sudaɱ bhikkhave ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaɱ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā1 yāpema tayopi sudaɱ bhikkhave bhikkhū ovadāmi. Dve bhikkhū piṇḍāya caranti. Yaɱ dve bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā yāpema.
43. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Attanā jarādhammā samānā jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Attanā byādhidhammā samānā byādhidhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Attanā maraṇadhammā samānā maraṇadhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Attanā sokadhammā samānā sokadhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Ñāṇañca pana nesaɱ3 dassanaɱ udapādi: " akuppā no vimutti, ayamantimā jāti, natthidāni punabbhavo"ti.
44. Pañcime bhikkhave kāmaguṇā katame pañca? Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, ghānaviñañeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā.
45. Ye hi keci 4 bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā5 mucchitā ajjhāpannā6 anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā: anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.
-------------------
1. Chabbaggiyā, machasaɱ chabbaggo, [PTS 2.] Evaɱ yāpema,machasaɱ. 3. Tesaɱ, katthaci. 4. Ye keci, syā 6. Ajjhopannā, machasaɱ[PTS]
[BJT Page 422]
46. Seyyathāpi bhikkhave āraññako migo1 baddho pāsarāsiɱ adhisayeyya, so evamassa veditabbo: anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde2 na yena kāmaɱ pakkamissatīti. Evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Te evamassu veditabbā: anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.
47. Ye ca3 kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino [page 174] nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.
48. Seyyathāpi bhikkhave āraññako migo abaddho pāsarāsiɱ adhisayeyya, so evamassa veditabbo: na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yena kāmaɱ pakkamissatīti. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.
49. Seyyathāpi bhikkhave āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaɱ kappeti, taɱ kissa hetu? Anāpāthagato bhikkhave luddassa. Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato.'
------------------
1.Mago, machasaɱ.[PTS 2.] Āgacchantevaludde, syā.[PTS 3.] Yehi ca, machasaɱ.
[BJT Page 424]
50. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato.'
51. Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti yantaɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato.'
52. Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato.'
53. Puna ca paraɱ bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato.' Puna ca paraɱ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharati ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato'. Puna ca paraɱ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti (ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu' andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato'.Puna ca paraɱ bhikkhave bhikkhu sabbaso ) ākiñcaññāyatanaɱ [page 175] samatikkamma anantaɱ viññāṇanti (nevasaññānāsaññāyatanaɱ upasampajja viharati ayaɱ vuccati bhikkhave bhikkhu 'andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato.' Puna ca paraɱ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave bhikkhu andhamakāsi māraɱ, apadaɱ vadhitvā māracakkhuɱ adassanaɱ gato pāpimato, tiṇṇo loke visattikaɱ. So vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaɱ kappeti. Taɱ kissa hetu? Anāpāthagato bhikkhave pāpimatoti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Ariyapariyesanasuttaɱ chaṭṭhaɱ.
[BJT Page 426]
1.3.7.
Cūḷahatthipadopamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena1 sāvatthiyā niyyāti divā divassa.
2. Addasā kho jāṇussoṇi brāhmaṇo pilotikaɱ paribbājakaɱ dūratova āgacchantaɱ. Disvāna pilotikaɱ paribbājakaɱ etadavoca:
" Handa kuto nu bhavaɱ vacchāyano āgacchati divā divassā"ti.
Ito hi kho ahaɱ bho āgacchāmi samaṇassa gotamassa santikāti.
"Taɱ kiɱ maññati bhavaɱ vacchāyano samaṇassa gotamassa paññāveyyattiyaɱ, paṇaḍito maññe"ti.
Ko cāhaɱ bho, ko ca samaṇassa gotamassa paññāveyyattiyaɱ jānissāmi. Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaɱ jāneyyāti.
'Uḷārāya khalu bhavaɱ vacchāyano samaṇaɱ gotamaɱ pasaɱsāya pasaɱsatī"ti.
Ko vāhaɱ bho, ko ca samaṇaɱ gotamaɱ pasaɱsissāmi. Pasatthapasatthova so bhavaɱ gotamo, seṭṭho devamanussānanti.
" Kampana bhavaɱ vacchāyano atthavasaɱ sampassamāno samaṇe gotame evaɱ abhippasanno"ti.2
3. Seyyathāpi bho kusalo nāgavaniko nāgavanaɱ paviseyyā, so passeyya nāgavane [page 176] mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañca vitthataɱ. So niṭṭhaɱ gaccheyya: 'mahā vata bho nāgo'ti. Evameva kho ahaɱ bho yato3 addasaɱ samaṇe gotame cattāri padāni, athāhaɱ niṭṭhamagamaɱ: " sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho"ti.
-----------------
1. Vaḷavābhirathena,machasaɱ, 2. Abhippassanno hotīti, syā. 3. Ahaɱyato,syā. 4. Suppaṭipanto,machasaɱ.
[BJT Page 428]
4. Katamāni cattāri?
Idhāhaɱ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti: imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaɱ vyākarissati, evamassa mayaɱ vādaɱ āropessāma. Evañcepi no puṭṭho evaɱ vyākarissati, evampissa mayaɱ vādaɱ āropessāmāti.
Te suṇanti: samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva samaṇaɱ gotamaɱ pañhaɱ pucchanti, kutassa vādaɱ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaɱ bho samaṇe gotame imaɱ paṭhamaɱ padaɱ addasaɱ, athāhaɱ niṭṭhamagamaɱ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti (paṭhamaɱ ñāṇapadaɱ)
5. Puna ca parāhaɱ bho passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanni: samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaṅkharonti: imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaɱ vyākarissati, evamassa mayaɱ vādaɱ āropessāma, evañcepi no puṭṭho evaɱ vyākarissati. Evampissa mayaɱ vādaɱ āropessāmāti.
Te suṇanti: samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭoti, te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti.-
------------------------
1.Te bhindantā, machasaɱ. Syā.
[BJT Page 430]
Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva samaṇaɱ gotamaɱ pañhaɱ pucchanti kutassa vādaɱ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaɱ bho samaṇe gotame imaɱ dutiyaɱ padaɱ addasaɱ, athāhaɱ niṭṭhamagamaɱ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. (Dutiyaɱ ñāṇapadaɱ)
6. Puna ca parāhaɱ bho passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho gotamo amukaɱ [page 177] nāma gāmaɱ vā nigamaɱ vā osarissatīti. Te pañhaɱ abhisaɱkharonti: " imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchissāma. Evañce no puṭṭho evaɱ vyākarissati. Evamassa mayaɱ vādaɱ āropessāma. Evañcepi no puṭṭho evaɱ vyākarissati. Evampissa mayaɱ vādaɱ āropessāmā"ti.
Te suṇanti: samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva samaṇaɱ gotamaɱ pañhaɱ pucchanti. Kutassa vādaɱ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaɱ bho samaṇe gotame imaɱ tatiyaɱ padaɱ addasaɱ, athāhaɱ niṭṭhamagamaɱ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Tatiyaɱ ñāṇapadaɱ.)
7. Puna ca parāhaɱ bho passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bhe gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti, te pañhaɱ abhisaɱkharonti: " imaɱ mayaɱ pañhaɱ samaṇaɱ gotamaɱ upasaṅkamitvā pucchissāma, evañcepi no puṭṭho evaɱ vyākarissati. Evampissa mayaɱ vādaɱ āropessāmā"ti.
[BJT Page 432]
8. Te suṇanti: samaṇo khalu bho gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na ceva samaṇaɱ gotamaɱ pañhaɱ pucchanti, kutassa vādaɱ āropessanti. Aññadatthu samaṇaññeva gotamaɱ okāsaɱ yācanti agārasmā anagāriyaɱ pabbajjāya. Te samaṇo gotamo pabbājeti upasampādeti. Te tattha pabbajitā samānā eko vūpakaṭṭhā appamattā. Nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaɱ pabbajanti. Tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaɱsu: manaɱ vata bho anassāma, manaɱ vata bho panassāma, mayaɱ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha, anarahantova samānā arahantamhāti paṭijānimha. Idāni khomha samaṇā. Idāni khomha brāhmaṇā. Idāni khomha arahantoti. Yadāhaɱ bho samaṇe gotame imaɱ catutthaɱ padaɱ addasaɱ, athāhaɱ niṭṭhamagamaɱ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Catutthaɱ ñāṇapadaɱ)
9. Yato kho ahaɱ bho samaṇe gotame imāni cattāri padāni addasaɱ, athāhaɱ niṭṭhamagamaɱ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭinno bhagavato sāvakasaṅghoti.
10. Evaɱ vutte jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena bhagavā tenañjaliɱ paṇāmetvā tikkhattuɱ udānaɱ udānesi. " Namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa" appevanāma mayaɱ kadāci [page 178] karahaci tena bhotā gotamena saddhiɱ samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpoti.
[BJT Page 434]
Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho jāṇussoṇi brāhmaṇo yāvatako ahosi pilotikāya paribbājakena saddhiɱ kathāsallāpo, taɱ sabbaɱ bhagavato ārocesi.
14. Evaɱ vutte bhagavā jāṇussoṇiɱ brāhmaṇaɱ etadavoca: 'na kho brāhmaṇa, ettāvatā hatthipadopamo vitthārena paripūro hoti api ca brāhmaṇa, yathā hatthipadopamo vitthārena paripūro hoti, taɱ suṇāhi, sādhukaɱ manasi karohi, bhāsissāmī'ti. Evaɱ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:
15. Seyyathāpi brāhmaṇa, nāgavaniko nāgavanaɱ paviseyya, so passeyya nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañca vitthataɱ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaɱ gacchati: 'mahā vata bho nāgo'ti. Taɱ kissa hetu: santi hi brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsampetaɱ padaɱ assāti. So tamanugacchati. Tamanugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañca vitthataɱ uccā ca nisevitaɱ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaɱ gacchati 'mahā vata bho nāgo'ti. Taɱ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā, tāsampetaɱ padaɱ assāti so tamanugacchati, tamanugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañca vitthataɱ uccā ca nisevitaɱ uccā ca dantehi ārañjitāni, yo hoti kusalo nāgavaniko neva tāva niṭṭhaɱ gacchati 'mahā vata bho nāgo'ti. Taɱ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā, tāsampetaɱ padaɱ assāti. So tamanugacchati, tamanugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ, tiriyañca vitthataɱ, uccā ca nisevitaɱ, uccā ca dantehi ārañjitāni, uccā ca sākhābhaṅgaɱ. Tañca nāgaɱ passati rukkhamūlagataɱ vā abbhokāsagataɱ vā gacchantaɱ vā ṭhitaɱ vā nisinnaɱ vā nipannaɱ vā, so niṭṭhaɱ gacchati: ayameva1 so mahānāgoti.
----------------------
1.Ayaɱva -[PTS.]
[BJT Page 436]
Evameva [page 179] kho brāhmaṇa, idha tathāgato loke upapajjati: arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti: ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ kevalaparipuṇṇaɱ parisuddhaɱ, brahmacariyaɱ pakāseti.
17. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ cā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.
18. So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭirato hoti saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisunaɱ vācaɱ pahāya pisunā vācā1 paṭivirato hoti: ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusā vācā2 paṭivirato hoti: yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, [page 180] tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.
---------------------
1. Pisuṇāya vācāya - machasaɱ,syā.[PTS 2.] Pharusāya vācāya - machasaɱ syā,[PTS.]
[BJT Page 438]
19. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaɱsakūṭa mānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
20. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva1 pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho bhikkhu2 santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.
21. So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ. Tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ. Tassa saɱvarāya paṭipajjati, rakkhati sotindriyaɱ sotindriye saɱvaraɱ āpajjati.Ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati ghānindriyaɱ ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivihindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ. Tassa saɱvarāya paṭipajjati, rakkhati jivhindriyaɱ jivhindriye saɱvaraɱ āpajjati.Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ. Tassa saɱvarāya paṭipajjati, rakkhati kāyindriyaɱ kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ. Tassa saɱvarāya paṭipajjati, [page 181] rakkhati manindriyaɱ manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti.
---------------------
1.Yena - syā,[PTS 2.] Evameva bhikkhu - machasaɱ, syā,[PTS]
[BJT Page 440]
22. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
23. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ.
24. So pacchābhattaɱ piṇḍapāta paṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.
25. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ2 itipi. Na tveva tāva ariyasāvako niṭṭhaɱ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti.
---------------------
1. Paṭhamajjhānaɱ - sīmu. 2. Tathāgatarañjitaɱ - sīmu. 1-2
[BJT Page 442]
26. Puna ca paraɱ brāhmaṇa, bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Na tveva tāva ariyasāvako [page 182] niṭṭhaɱ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti.
27. Puna ca paraɱ brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaɱ jhānaɱ upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Na tveva tāva ariyasāvako niṭṭhaɱ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato savakasaṅgho'ti.
28. Puna ca paraɱ brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā2 adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Idampi vuccati brāhmaṇa tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Na tveva tāva ariyasāvako niṭṭhaɱ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno bhagavato sāvakasaṅgho 'ti.
29. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte3 pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati: seyyathīdaɱ- ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, 'amutrāsiɱ evaɱ nāmo evaɱ gotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto,-
----------------------
1.Dutijjhānaɱ- sīmu 2. Atthagamā - sīmu. 3 Ānejjappatte-sīmu.
[BJT Page 444]
So tato cuto amutra upapādiɱ, tatrāpāsiɱ evaɱnāmo evaɱgotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Na tveva tāva ariyasāvako niṭṭhaɱ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti. [page 183]
30. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Na tveva tāva ariyasāvako niṭṭhaɱ gacchati: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipasanno bhagavato sāvakasaṅgho'ti
31. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti.
[BJT Page 446]
So idaɱ dukkhanti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti, ime āsavāti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Na tveva tāva ariyasāvako niṭṭhaɱ gato hoti. Api ca kho niṭṭhaɱ gacchati: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti.
32. Tassa evaɱ jānato evaɱ passato kāmasāvāpi cittaɱ [page 184] vimuccati, bhavāsavāpi cittaɱ vimuccati, avijjāsavāpi cittaɱ vimuccati, vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyāti pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaɱ itipi, tathāgatanisevitaɱ itipi, tathāgatārañjitaɱ itipi. Ettāvatā kho brāhmaṇa, ariyasāvako niṭṭhaɱ gato hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho'ti. Ettāvatā brahmaṇa, hatthipadopamo vitthārena paripūro hotīti.
33. Evaɱ vutte jāṇussoṇi brāhmaṇo bhagavantaɱ etadavoca: 'abhikkantaɱ bho gotama, abhikkantaɱ bho gotama, seyyathāpi bho gotama, nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: 'cakkhumanto rūpāni dakkhintī'ti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaɱ bhavantaɱ1 gotamaɱ saraṇaɱ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti2.
Cūḷahatthipadopamasuttaɱ sattamaɱ.3
----------------------
1. Bhagavantaɱ-syā. 2. Saraṇagatanti-[PTS 3.] Niṭṭhaɱ sattamaɱ-syā.
[BJT Page 448]
1.3.8
Mahāhatthipadopamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi: 'āvuso bhikkhavo'ti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuɱ. Āyasmā sāriputto etadavoca.
2. Seyyathāpi āvuso yāni kānici jaṅgalānaɱ1 pāṇānaɱ padajātāni sabbāni tāni hatthipade samodhānaɱ gacchanti, hatthipadaɱ tesaɱ aggamakkhāyati yadidaɱ mahattanena2, evameva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaɱ gacchanti. Katamesu catusu: dukkhe [page 185] ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.
3. Katamañcāvuso dukkhaɱ ariyaccaɱ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaɱ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaɱ na labhati tampi dukkhaɱ, saṅkhittena pañcupādānakkhandho dukkhā.
4. Katame cāvuso pañcupādānakkhandho: seyyathīdaɱ3 rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho.
5. Katamo cāvuso rūpūpādānakkhandho: cattārī ca mahābhūtāni catunnañca mahābhūtānaɱ upādāya4 rūpaɱ. Katame cāvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.
6. Katamā cāvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā paṭhavīdhātu: yaɱ ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādinnaɱ: seyyathīdaɱ kesā lomā nakhā dantā taco maɱsaɱ nahāru 5 aṭṭhi aṭṭhimiñjaɱ6 vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ, yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādinnaɱ, ayaɱ vuccatāvuso ajjhattikā paṭhavīdhātu.
--------------------
1.Jaṅgamānaɱ-a1.[PTS. 2.] Mahantanteta-sīmu 1-2. Machasaɱ 3. Seyyathīdaɱ-machasaɱ 4. Upādā-syā. 5. Nahāru-machasaɱ 6. Aṭṭhimiñjā - sīmu.
[BJT Page 450]
Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā. 'Taɱ netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā paṭhavīdhātuyā nibbindati. Paṭhavīdhātuyā cittaɱ virājeti.
7. Hoti kho so āvuso samayo yaɱ bāhirā āpodhātu pakuppati. Antarahitā tasmiɱ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā, paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa'ahanti vā, mamanti vā, asmīti vā'. Atha khvassa1 no cevettha2 hoti.
8. Tañce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti, so evaɱ pajānāti: uppannā kho me ayaɱ sotasamphassajā dukkhā vedanā. Sā ca kho paṭicca no appaṭicca. Kiɱ [page 186] paṭicca? Phassaɱ paṭicca. So phasso3 aniccoti passati. Vedanā aniccāti passati. Saññā aniccāti passati. Saṅkhārā aniccāti passati. Viññāṇaɱ aniccanti passati. Tassa dhātārammaṇameva cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati.4.
9. Tañce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samudācaranti: pāṇisamphassenapi, leḍḍusamphassenapi, daṇḍasamphassenapi, satthasamphassenapi, so evaɱ pajānāti: " tathābhūto kho ayaɱ kāyo yathābhūtasmiɱ kāye pāṇisamphassāpi kamanti, leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaɱ kho panetaɱ bhagavatā kakacūpamovāde:5 'ubhato daṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuɱ,6 tatrāpi yo mano padoseyya na me so tena sāsanakaro'ti. Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ. Upaṭṭhitā sati apammuṭṭhā.7 Passaddho kāyo asāraddho. Samāhitaɱ cittaɱ ekaggaɱ. Kāmaɱdāni imasmiɱ kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu karīyati hidaɱ buddhānaɱ sāsana"nti.
-----------------------
1. Athakhvāssa- machasaɱ, 2. No tevettha- machasaɱ, syā. Notvettha-[PTS 3.] Sopi kho phasso-syā 4. Vimuccati-syā. 5 Kakacūpame ovāde-syā. 6 Okkanteyyuɱ-syā.7. Asammuṭṭhā - sīmu. Machasaɱ
[BJT Page 452]
10. Tassa ce āvuso bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā na saṇṭhāti. So tena saɱvijjati, saɱvegaɱ āpajjati: 'alābhā vata me, na vata me lābhā, dulladdhaɱ vata me, na vata me suladdhaɱ, yassa me evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.
11. Seyyathāpi āvuso suṇisā sasuraɱ1 disvā saɱvijjati saɱvegaɱ āpajjati, evameva kho āvuso tassa ce bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā2 kusalanissitā na saṇṭhāti, so tena saɱvijjati, saɱvegaɱ āpajjati: 'alābhā vata me, na vata me lābhā, dulladdhaɱ vata me, na vata me suladdhaɱ, yassa me evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā2 kusalanissitā na saṇṭhātī'ti.
12. Tassa ce āvuso bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā saṇṭhāti, so tena [page 187] attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
13. Katamā cāvuso āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā āpodhātu? Yaɱ ajjhattaɱ paccattaɱ āpo āpogataɱ upādinnaɱ: seyyathīdaɱ -pittaɱ 1 semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siɱghāṇikā lasikā muttaɱ, yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ āpo āpogataɱ upādinnaɱ - ayaɱ vuccatāvuso ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā. Taɱ 'netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaɱ virājeti.
14. Hoti kho so āvuso samayo yaɱ bāhirā āpodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so āvuso samayo yaɱ mahāsamudde yojanasatikānipi udakāni ogacchanti, dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti, catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti, chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti. -
-----------------------
1 Sassuraɱ - syā, upekhā - [PTS]
[BJT Page 454]
Hoti kho so āvuso samayo yaɱ mahāsamudde sattatālampi udakaɱ saṇṭhāti, chatālampi udakaɱ saṇṭhāti, pañcatālampi udakaɱ saṇṭhāti, catutālampi udakaɱ saṇṭhāti, titālampi udakaɱ saṇṭhāti, dvitālampi udakaɱ saṇṭhāti, tālampi1 udakaɱ saṇṭhāti. Hoti kho so āvuso samayo yaɱ mahāsamudde sattaporisampi udakaɱ saṇṭhāti, chaporisampi udakaɱ saṇṭhāti, pañcaporisampi udakaɱ saṇṭhāti, catuporisampi udakaɱ saṇṭhāti, tiporisampi udakaɱ saṇṭhāti, dviporisampi udakaɱ saṇṭhāti, porisampi2 udakaɱ saṇṭhāti. Hoti kho so āvuso samayo yaɱ mahāsamudde addhaporisampi udakaɱ saṇṭhāti, kaṭimattampi udakaɱ saṇṭhāti, jaṇṇumattampi3 udakaɱ saṇṭhāti, gopphakamattampi udakaɱ saṇṭhāti. Hoti kho so āvuso samayo yaɱ mahāsamudde aṅgulipabbatemanamattampi udakaɱ na hoti. Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya [page 188] aniccatā paññāyissati. Khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā. Paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa 'ahanti vā, mamanti vā, asmīti vā'. Atha khvassa no cevettha hoti.
15. Tassa ce āvuso bhikkhuno (evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato) evaɱ saṅghaɱ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
16. Katamā cāvuso tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā tejodhātu? Yaɱ ajjhattaɱ paccattaɱ tejo tejogataɱ upādinnaɱ - seyyathīdaɱ: yena ca santappati, yena ca jarīyati4, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaɱ sammā pariṇāmaɱ gacchati, yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ tejo tejogataɱ upādinnaɱ - ayaɱ vuccatāvuso ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taɱ 'netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā tejodhātuyā nibbindati. Tejo dhātuyā cittaɱ virājeti.
17. Hoti kho so āvuso samayo yaɱ bāhirā tejodhātu pakuppati. Sā gāmampi ḍahati,5 nigamampi ḍahati, nagarampi ḍahati, janapadampi ḍahati, janapadapadesampi ḍahati. Sāharitantaɱ vā panthantaɱ vā selantaɱ vā udakantaɱ vā ramaṇīyaɱ vā bhūmibhāgaɱ āgamma anāhārā nibbāyati. Hoti kho so āvuso samayo yaɱ kukkuṭapattenapi nahārudaddulenapi6 aggiɱ gavesanti. Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mallikāya aniccatā paññāyissati khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā, paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa 'ahanti vā, mamanti vā, asmīti vā.'Atha khvassa no cevettha hoti.
----------------------
1. Tālamattampi - machasaɱ, syā, [PTS 2.] Porisamantampi - machasaɱ.Syā.[PTS 3.] Jāṇukamatta - machasaɱ. Jannumattampi - syā. 4. Jīrīyati - machasaɱ. Jīrati - syā. Jīriyati -[PTS 5.] Dahati - machasaɱ 6. Nhārudadadulenapi - machasaɱ. Nhārudaddalepi -syā.
[BJT Page 456]
18. Tassa ce āvuso bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
19. Katamā cāvuso vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā cāvuso ajjhattikā vāyodhātu? Yaɱ ajjhattaɱ, paccattaɱ vāyo vāyogataɱ upādinnaɱ - seyyathīdaɱ: uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā1 vātā, aṅgamaṅgānusārino vātā, assāso passāso iti vā, yaɱ vā panaññampi kiñci ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādinnaɱ - ayaɱ vuccatāvuso ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. Taɱ 'netaɱ mama, nesohamasmi, na meso attā'ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaɱ virājeti. [page 189]
20. Hoti kho so āvuso samayo yaɱ bāhirā vāyodhātu pakuppati, sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so āvuso samayo yaɱ gimhānaɱ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaɱ pariyesanti, ossāvanepi2 tiṇāni na iñjanti.3 Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taṇahūpādinnassa 'ahanti vā mamanti vā asmīti vā,' atha khvassa4 no cevettha5 hoti.
21. Tañce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti, so evaɱ pajānāti: uppannā kho me ayaɱ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca. Kiɱ paṭicca? Phassaɱ paṭicca. So phasso6 aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccā passati, viññāṇaɱ aniccanti passati. Tassa dhātārammaṇameva cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati.7
-----------------------
1. Koṭṭhāsayā-machasaɱ. 2. Ossavanepi - machasaɱ. Syā. [PTS 3.] Icchanti-machasaɱ,[PTS 4.] Khvāssa-machasaɱ. 5. No tevettha - machasaɱ. Syā. Notvettha-[PTS 6.] Yopi kho phasso - syā. Sopi phasso -machasaɱ 7.Vimuccati-syā.
[BJT Page 458]
22. Tañce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samudācaranti: pāṇisamphassenapi leḍaḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi. So evaɱ pajānāti: tathābhūto kho ayaɱ kāyo yathābhūtasmiɱ kāye pāṇisamphassāpi kamanti, leḍaḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti. Vuttaɱ kho panetaɱ bhagavatā kakacūpamovāde: " ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuɱ,1 tatrāpi yo mano padoseyya na me so tena sāsanakaro'ti. Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ, upaṭṭhitā sati apammuṭṭhā2, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ. Kāmaɱ dāni imasmiɱ kāye pāṇisamphassāpi kamantu, leḍaḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hidaɱ buddhānaɱ sāsananti.
23. Tassa ce āvuso bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā na saṇṭhāti, so tena saɱvijjati saɱvegaɱ āpajjati: 'alābhā vata me na vata me lābhā, dulladdhaɱ vata me na vata me suladdhaɱ, yassa me evaɱ [page 190] buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.
24. Seyyathāpi āvuso suṇisā sasuraɱ3 disvā saɱvijjati saɱvegaɱ āpajjati, evameva kho āvuso tassa ce bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā na saṇṭhāti, so tena saɱvijjati saɱvegaɱ āpajjati: 'alābhā vata me na vata me lābhā, dulladdhaɱ vata me na vata me suladdhaɱ, yassa me evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā na saṇṭhātī'ti.
25. Tassa ce āvuso bhikkhuno evaɱ buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
26. Seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca tiṇañca paṭicca mattikañca paṭicca ākāso parivārito agāranteva4 saṅkhaɱ5 gacchati, evameva kho āvuso aṭṭhiñca paṭicca nahāruñca paṭicca maɱsañca paṭicca cammañca paṭicca ākāso parivārito rūpanteva 6 saṅkhaɱ gacchati.-
-----------------------
1. Okkanteyyuɱ - syā. 2 Asammuṭṭhā -sīmu, machasaɱ 3. Sassuraɱ-syā. 4. Agārantveva-machasaɱ, syā. 5. Saṅkhyaɱ -syā. 6. Rūpantveva machasaɱ.Syā.
[BJT Page 460]
Ajjhattikañce1 āvuso cakkhuɱ aparibhinnaɱ hoti, bāhirā ca rūpā na āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1 āvuso cakkhuɱ aparibhinnaɱ hoti, bāhirā ca rūpā āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañce2 cakkhuɱ aparibhinnaɱ hoti. Bāhirā ca rūpā āpāthaɱ āgacchanti, tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ, taɱ rūpūpādānakkhandhe saṅgahaɱ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaɱ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaɱ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaɱ gacchanti. Yaɱ tathābhūtassa viññāṇaɱ, taɱ viññāṇūpādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: " evaɱ kiramesaɱ3 pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hoti. Vuttaɱ kho panetaɱ bhagavatā: 'yo paṭiccasamuppādaɱ [page 191] passati. So dhammaɱ passati. Yo dhammaɱ passati. So paṭiccasamuppādaɱ passatī'ti. Paṭiccasamuppannā kho panime yadidaɱ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaɱ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
Ajjhattikañce āvuso sotaɱ aparibhinnaɱ hoti, bāhirā ca saddā na āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1 āvuso sotaɱ aparibhinnaɱ hoti, bāhirā ca saddā āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti.Yato ca kho āvuso ajjhattikañce2 sotaɱ aparibhinnaɱ hoti. Bāhirā ca saddā āpāthaɱ āgacchanti, tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ, taɱ rūpūpādānakkhandhe saṅgahaɱ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaɱ gacchati. Yaɱ tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaɱ gacchati.Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaɱ gacchanti. Yaɱ tathābhūtassa viññāṇaɱ, taɱ viññāṇūpādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: " evaɱ kiramesaɱ3 pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hoti. Vuttaɱ kho panetaɱ bhagavatā: 'yo paṭiccasamuppādaɱ passati. So dhammaɱ passati. Yo dhammaɱ passati. So paṭiccasamuppādaɱ passatī'ti. Paṭiccasamuppannā kho panime yadidaɱ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaɱ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
Ajjhattikañce āvuso ghānaɱ aparibhinnaɱ hoti, bāhirā ca gandhā na āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañce1 āvuso ghānaɱ aparibhinnaɱ hoti, bāhirā ca gandhā āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañce2 ghānaɱ aparibhinnaɱ hoti. Bāhirā ca gandhā āpāthaɱ āgacchanti, tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ, taɱ rūpūpādānakkhandhe saṅgahaɱ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaɱ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaɱ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaɱ gacchanti. Yaɱ tathābhūtassa viññāṇaɱ, taɱ viññāṇūpādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: " evaɱ kiramesaɱ3 pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hoti. Vuttaɱ kho panetaɱ bhagavatā: 'yo paṭiccasamuppādaɱ passati. So dhammaɱ passati. Yo dhammaɱ passati. So paṭiccasamuppādaɱ passatī'ti. Paṭiccasamuppannā kho panime yadidaɱ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaɱ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā na āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikā ce jivhā aparibhinnā hoti. Bāhirā ca rūpā āpāthaɱ āgacchanti, tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ, taɱ rūpūpādānakkhandhe saṅgahaɱ gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaɱ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaɱ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaɱ gacchanti. Yaɱ tathābhūtassa viññāṇaɱ, taɱ viññāṇūpādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: " evaɱ kiramesaɱ3 pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hoti. Vuttaɱ kho panetaɱ bhagavatā: 'yo paṭiccasamuppādaɱ passati. So dhammaɱ passati. Yo dhammaɱ passati. So paṭiccasamuppādaɱ passatī'ti. Paṭiccasamuppannā kho panime yadidaɱ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaɱ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā na āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko ce kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpāthaɱ āgacchanti, tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ taɱ rūpūpādānakkhandhe saṅgahaɱ gacchati. Yā tathābhūtassa vedanā sā vedanūpādānakkhandhe saṅgahaɱ gacchati. Yā tathābhūtassa saññā sā saññūpādānakkhandhe saṅgahaɱ gacchati. Ye tathābhūtassa saṅkhārā te saṅkhārūpādānakkhandhe saṅgahaɱ gacchanti. Yaɱ tathābhūtassa viññāṇaɱ taɱ viññāṇūpādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: " evaɱ kiramesaɱ pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hoti. Vuttaɱ kho panetaɱ bhagavatā: 'yo paṭiccasamuppādaɱ passati so dhammaɱ passati, yo dhammaɱ passati so paṭiccasamuppādaɱ passatī'ti. Paṭiccasamuppannā kho panime yadidaɱ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaɱ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ, so dukkhanirodho " ti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti. Ajjhattiko ce āvuso mano aparibhinno hoti. Bāhirā ca dhammā na āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso mano aparibhinno hoti, bāhirā ca dhammā āpāthaɱ āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. -
----------------------
1. Ajjhattikañceva - machasaɱ. 2. Ajjhantikañceva-sīmu. 3. Evaɱ hi kira imesaɱ - machasaɱ. Evaɱ kirimesaɱ - syā
[BJT Page 462]
Yato ca kho āvuso ajjhattiko ce1 mano aparibhinno hoti, bāhirā ca dhammā āpāthaɱ āgacchanti, tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ, taɱ rūpūpādānakkhandhe saṅgahaɱ gacchati yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe saṅgahaɱ gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe saṅgahaɱ gacchati. Ye tathābhūtassa saṅkhārā, te saṅkhārūpādānakkhandhe saṅgahaɱ gacchanti. Yaɱ tathābhūtassa viññāṇaɱ, taɱ viññāṇūpādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: " evaɱ kiramesaɱ3 pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hoti. Vuttaɱ kho panetaɱ bhagavatā: 'yo paṭiccasamuppādaɱ passati. So dhammaɱ passati. Yo dhammaɱ passati. So paṭiccasamuppādaɱ passatī'ti. Paṭiccasamuppannā kho panime yadidaɱ pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosānaɱ, so dukkhasamudayo. Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ, so dukkhanirodho"ti. Ettāvatāpi kho āvuso bhikkhuno bahukataɱ hoti.
Idamavocāyasmā sāriputto. Attamanā te bhikkhu āyasmato sāriputtassa bhāsitaɱ abhinandunti. [page 192]
Mahāhatthipadopamasuttaɱ aṭṭhamaɱ.
1.3.9.
Mahāsāropamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaɱ ārabbha bhikkhū āmantesi.
2. Idha bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaɱ pabbajito hoti: 'otiṇṇomhi jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi,3 dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.
----------------------
1.Ceva-machasaɱ syā.[PTS 2.] Jarāya maraṇena - machasaɱ - syā. 3. Sokaparidevadukkhadomanassupāyāsehi - syā.
[BJT Page 464]
3. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaɱseti paraɱ vamheti: 'ahamasmi lābhī silokavā.1 Ime panaññe bhikkhū appaññātā appesakkhā'ti. So tena lābhasakkārasilokena majjati, pamajjati, pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati.
4. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: 'na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ. Tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyeyanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato abhikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkhanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatī'ti.
5. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: 'otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaɱseti. Paraɱ [page 193] vamheti: 'ahamasmi lābhī silokavā1 ime panaññe bhikkhū appaññātā appesakkhāti. So tena lābhasakkārasilokena majjati pamajjati pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati. Ayaɱ vuccati bhikkhave bhikkhu sākhāpalāsaɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.
6. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: 'otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti so evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti.-
--------------------------
1.Lābhasakkārasilokavā - machasaɱ, lābhī sakkārasilokavā - syā.
[BJT Page 466]
So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti, na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlayampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaɱseti paraɱ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati.
7. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: 'na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ. Tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatī'ti.
8.Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attānukkaɱseti paraɱ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati. [page 194] ayaɱ vuccati bhikkhave bhikkhu papaṭikaɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.
[BJT Page 468]
9. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaɱseti na paraɱ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaɱseti paraɱ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati.
10. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: 'na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ. Tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatī'ti.
11. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti.-
[BJT Page 470]
Na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaɱseti na paraɱ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaɱseti, paraɱ vambheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaɱ āpajjati pamatto samāno dukkhaɱ viharati. [page 195] vuccati bhikkhave bhikkhu tacaɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.
12. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaɱseti na paraɱ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaɱseti na paraɱ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaɱ āpajjati appamatto samāno ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaɱseti paraɱ vamheti: ahamasmi jānaɱ passaɱ viharāmi. Ime panaññe bhikkhū ajānaɱ apassaɱ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati.
[BJT Page 472]
13. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ phegguɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: 'na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ. Tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ phegguɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatī'ti. [page 196]
14. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaɱseti na paraɱ vambheti: so tāya sīlasampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaɱseti na paraɱ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaɱ āpajjati, appamatto samāno ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaɱseti paraɱ vamheti: ahamasmi jānaɱ passaɱ viharāmi, ime panaññe bhikkhū ajānaɱ apassaɱ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaɱ āpajjati. Pamatto samāno dukkhaɱ viharati. Ayaɱ vuccati bhikkhave bhikkhu phegguɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.
[BJT Page 474]
15. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti no ca kho paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati.Appamatto samāno sīlasampadaɱ ārādheti.So tāya sīlasampadāya attamano hoti.No ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaɱseti na paraɱ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno samādhisampadaɱ ārādheti . So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaɱseti na paraɱ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno ñāṇadassanaɱ ārādheti.So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaɱseti na paraɱ vamheti: so tena ñāṇadassanena majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno asamayavimokkhaɱ ārādheti. Aṭṭhānametaɱ bhikkhave anavakāso yaɱ so bhikkhu tāya asamayavimuttiyā parihāyetha.
16. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya sāranti jānamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: aññāsi vatāyaɱ bhavaɱ puriso sāraɱ aññāsi phegguɱ, aññāsi tacaɱ, aññāsi papaṭikaɱ, aññāsi sākhāpalāsaɱ. Tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno [page 197] mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ anubhavissatī'ti.
[BJT Page 476]
17. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaɱseti na paraɱ vambheti: so tāya sīlasampadāya na majjati nappamajjati nappamādaɱ āpajjati. Appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaɱseti na paraɱ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaɱ āpajjati, appamatto samāno ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaɱseti na paraɱ vamheti: so tena ñāṇadassanena na majjati nappamajjati nappamādaɱ āpajjati.Appamatto samāno asamayavimokkhaɱ ārādheti. Aṭṭhānametaɱ bhikkhave anavakāso yaɱ so bhikkhu tāya asamayavimuttiyā parihāyetha.
18. Iti kho bhikkhave nayidaɱ brahmacariyaɱ lābhasakkārasilokānisaɱsaɱ, na silasampadā nisaɱsaɱ, na samādhisampadānisaɱsasaɱ, na ñāṇadassanānisaɱsaɱ. Yā ca kho ayaɱ bhikkhave akuppā cetovimutti, etadatthamidaɱ bhikkhave brahmacariyaɱ. Etaɱ sāraɱ. Etaɱ pariyosānanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. [page 198]
Mahāsāropamasuttaɱ navamaɱ.
[BJT Page 478]
1.3.10
Cūḷasāropamasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samasaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho piṅgalakoccho, brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammādanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaɱ etadavoca:
2. Yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā2 sādhusammatā bahujanassa, seyyathīdaɱ: pūraṇo kassapo, makkhalī gosālo, ajito kesakambalo,3 pakudho4 kacchāyano, sañjayo belaṭṭhiputto, nigaṇṭho nātaputto, sabbe te sakāya paṭiññāya abbhaññaɱsu: sabbeva nābbhaññaɱsu, udāhu ekacce abbhaññaɱsu, ekacce nābbhaññaɱsūti.
3. Alaɱ brāhmaṇa, tiṭṭhatetaɱ: sabbe te sakāya paṭiññāya abbhaññaɱsu, sabbeva nābbhaññaɱsu, udāhu ekacce abbhaññaɱsu, ekacce nābbhaññaɱsūti.7 Dhammaɱ te brāhmaṇa desissāmi, taɱ suṇāhi, sādhukaɱ manasi karohi, bhāsissāmīti. Evaɱ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi bhagavā etadavoca:
4. Seyyathāpi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ, tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatīti.
-----------------------
1. Piṅgali-katthaci. 2. Titthaṅkarā - syā. 3. Kesakambalī - katthaci. 4. Kakudho - aṭṭhakathā sīmu. 5. Belaṭṭha - katthaci. 6. Nāthaputto - sīmu 7.Nabbhaññaɱsu-[PTS.]
[BJT Page 480]
5. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma [page 199] tacaɱ papaṭikaɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ, tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatīti.
6. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ, tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatīti.
7. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ phegguɱ chetvā ādāya pakkameyya sāranti maññamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ, na aññāsi phegguɱ, na aññāsi tacaɱ, na aññāsi papaṭikaɱ, na aññāsi sākhāpalāsaɱ, tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ phegguɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatīti.
[BJT Page 482]
8. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā [page 200] ādāya pakkameyya sāranti jānamāno, tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: 'aññāsi vatāyaɱ bhavaɱ puriso sāraɱ, aññāsi phegguɱ, aññāsi tacaɱ, aññāsi papaṭikaɱ, aññāsi sākhāpalāsaɱ, tathā hayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno. Yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissatīti.
9. Evameva kho brāhmaṇa idhekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho tiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaɱseti paraɱ vamheti: ' ahamasmi lābhī silokavā1. Ime panaññe bhikkhū appaññātā appesakkhā'ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissati'2 tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.
10. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati.-
-------------------------
1. Lābhasakkārasilokavā, machasaɱ. Lābhī sakkārasilokavā, syā 2. Nānubhavissatīti, syā.
[BJT Page 484]
Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaɱseti paraɱ vamheti: 'ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissati. Tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.
11. Idha pana brāhmaṇa ekacco1 puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaɱseti na paraɱ vamheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaɱseti paraɱ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. -
-----------------------
1.Ekacco - pe - antakiriyā, syā.
[BJT Page 486]
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissati. Tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.
12. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vamheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaɱseti na paraɱ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaɱ ārādheti so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaɱseti paraɱ vamheti: ahamasmi jānaɱ passaɱ viharāmi. Ime panaññe bhikkhū ajānaɱ apassaɱ viharantīti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ [page 201] dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraɱ phegguɱ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ nānubhavissati. Tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.
----------------------
1. Jarāya maraṇena, machasaɱ.- Pe - antakiriyā, syā.
[BJT Page 488]
13. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena [page 202] sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito [page 203] samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaɱseti na paraɱ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaɱseti na paraɱ vambheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaɱ ārādheti.So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaɱseti na paraɱ vamheti: samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaɱseti na paraɱ vamheti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko.
14. Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca?
Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītatarā ca.
[BJT Page 490]
15. Puna ca paraɱ brāhmaṇa bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
16. Puna ca paraɱ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaɱ jhānaɱ upasampajja viharati. Ayampi [page 204] kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
17. Puna ca paraɱ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā1 adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
18. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
19. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma 'anantaɱ viññāṇanti' viññāṇañcāyatanaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
20. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
21. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
-------------------------
1. Atthaṅgamā, machasaɱ - syā.
[BJT Page 492]
22. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.
Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena sārakaraṇīyaɱ tañcassa atthaɱ anubhavissati. Tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.
23. Iti kho brāhmaṇa nayidaɱ brahmacariyaɱ lābhasakkārasilokānisaɱsaɱ, na sīlasampadānisaɱsaɱ, na samādhisampadānisaɱsaɱ, na ñāṇadassanānisaɱsaɱ. Yā [page 205] ca kho ayaɱ brāhmaṇa akuppā cetovimutti, etadatthamidaɱ brāhmaṇa brahmacariyaɱ, etaɱ sāraɱ, etaɱ pariyosānanti.
24. Evaɱ vutte piṅgalakoccho brāhmaṇo bhagavantaɱ etadavoca: abhikkantaɱ bho gotama, abhikkantaɱ bho gotama1 seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evamevaɱ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ gotamaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaɱ maɱ bhavaɱ gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatanti.
Cūḷasāropamasuttaɱ dasamaɱ.
Opammavaggo tatiyo.
Tassa vaggassa uddānaɱ:
Moliyaphaggunariṭṭha ca nāmo andhavane kathi puṇṇanivāpā
Rāsi kaṇeru mahāgajanāmā sārupamo2 puna piṅgalakoccho,
Esa varo ṭhapito asamoyaɱ cārutaro tatiyo varavaggoti.*
-----------------------
1. Gotama-pe - upāsakaɱ, machasaɱ. Syā. 2. Sāravaro, sīmu.Syā. *Pādoyaɱ machasaɱ potthake nadissati.
[BJT Page 494]
4. Mahāyamakavaggo
1.4.1.
Cūḷagosiṅgasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā nādike1 viharati giñjakāvasathe. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo2 gosiṅgasālavanadāye viharanti. Atha kho bhagavā sāyanhasamayaɱ patisallāṇā3 vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami.
2. Addasā kho dāyapālo bhagavantaɱ dūratova āgacchantaɱ disvāna bhagavantaɱ etadavoca: " mā samaṇa, etaɱ dāyaɱ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti mā tesaɱ aphāsumakāsī"ti.
3. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiɱ mantayamānassa. Sutvāna dāyapālaɱ etadavoca: 'mā āvuso dāyapāla, bhagavantaɱ vāresi. Satthā no bhagavā anuppatto'ti.
4. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaɱ āyasmantañca kimbilaɱ etadavoca: 'abhikkamathāyasmanto, abhikkamathāyasmanto, satthā [page 206] no bhagavā anuppatto'ti.
5. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaɱ paccuggantvā eko bhagavato pattacīvaraɱ paṭiggahesi. Eko āsanaɱ paññāpesi. Eko pādodakaɱ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja4 kho bhagavā pāde pakkhālesi. Tepi kho āyasmanto bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.
6. Ekamantaɱ nisinnaɱ kho āyasmantaɱ anuruddhaɱ bhagavā etadavoca: kacci vo anuruddhā khamanīyaɱ? Kacci yāpanīyaɱ? Kacci piṇḍakena na kilamathā"ti. "Khamanīyaɱ bhagavā, yāpanīyaɱ bhagavā, na ca mayaɱ bhante piṇḍakena kilamāmā "ti.
-----------------------
1. Nātike, machasaɱ 2. Kimilo, machasaɱ. Syā, 3. Paṭisallāṇā, machasaɱ syā. 4. Nisajja pāde, syā. 5. Kilamitthāti, syā. 6. Kilamimha,syā.
[BJT Page 496]
8. Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti?
9. "Taggha mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā"ti.
10. Yathākathaɱ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti?
11. " Idha mayhaɱ bhante evaɱ hoti: 'lābhā vata me suladdhaɱ vata me, yohaɱ eva rūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī 1 ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante evaɱ hoti: 'yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vatteyya'nti. So kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.
Āyasmāpi kho nandiyo bhagavantaɱ etavoca: mayhampi kho bhante evaɱ hoti: 'lābhā vata me, suladdhaɱ vata me, yohaɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante evaɱ hoti: 'yannūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vatteyyanti. So kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta'nti. Evaɱ kho mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā"ti.
12. Āyasmāpi kho kimbilo bhagavantaɱ etavoca: mayhampi kho bhante evaɱ hoti: 'lābhā vata me, suladdhaɱ vata me, yohaɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmī'ti. Tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī ceva raho ca. Tassa mayhaɱ bhante evaɱ hoti: 'yannūnāhaɱ [page 207] sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vatteyyanti. So kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱyeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta'nti. Evaɱ kho mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmā"ti.
13. Sādhu, sādhu, anuruddhā. Kacci pana vo anuruddhā, appamattā ātāpino pahitattā viharathāti?
14. "Taggha mayaɱ bhante appamattā ātāpino pahitattā viharāmā"ti.
15. Yathākathampana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti?
---------------------
1. Āviɱ, syā. Āvī, i.
[BJT Page 498]
16. "Idha pana bhante amhākaɱ yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti. Pānīyaɱ paribhojanīyaɱ upaṭṭhapeti1. Avakkārapātiɱ upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti. Pānīyaɱ paribhojanīyaɱ paṭisā meti. Avakkārapātiɱ paṭisāmeti. Bhattaggaɱ sammajjati. Yo passati pānīyaghaṭaɱ vā paribhojanīyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ, so upaṭṭhapeti. Sacassa2 hoti avisayhaɱ, hatthavikārena dutiyaɱ āmantetvā hatthavilaṅghakena upaṭṭhapema. Natveva mayaɱ bhante tappaccayā vācaɱ bhindāma. Pañcāhikaɱ kho pana mayaɱ bhante sabbarattikaɱ3 dhammiyā kathāya sannisīdāma. Evaɱ kho mayaɱ bhante appamattā ātāpino pahitattā viharāmā"ti.
17. Sādhu, sādhu, anuruddhā. Atthi pana vo anuruddhā, evaɱ appamattānaɱ ātāpīnaɱ pahitattānaɱ viharataɱ4 uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
18. " Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ5 upasampajja viharāma. Ayaɱ kho no bhante amhākaɱ appamattānaɱ ātāpīnaɱ pahitattānaɱ viharataɱ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
19. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa [page 208] vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
20. "Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma, vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ 6 upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
------------------------
1. Upaṭṭhāpeti,[PTS 2.]Sacāssa,machasaɱ.Syā. 3. Sabbarattiyā,[PTS 4.] Viharantānaɱ, machasaɱ 5. Paṭhamajjhānaɱ,sī 6. Dutiyajjhānaɱ,sī.
[BJT Page 500]
21. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
22. "Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā. Sukhañca kāyena paṭisaɱvedema. Yantaɱ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaɱ jhānaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
23. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
24. "Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
25. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
26. "Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvadeva ākaṅkhāma sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāsoti ākāsānañcāyatanaɱ [page 209] upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
27. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
[BJT Page 502]
28. "Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma, sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇanti viññāṇañcāyatanaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.
Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti. ?
Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma, sabbaso viññāṇañcāyatanaɱ samatikkamma natthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.
Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti?
Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma, sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.
29. Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?
30. "Kiɱ hi no siyā bhante, idha mayaɱ bhante yāvadeva ākaṅkhāma, sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāma. Paññāya ca no disvā āsavā parikkhīṇā.1 Etassa bhante vihārassa samatikakamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro.2 Imasmā ca3 mayaɱ bhante phāsuvihārā aññaɱ phāsuvihāraɱ uttaritaraɱ vā paṇītataraɱ vā na samanupassāmā"ti.
31. Sādhu, sādhu, anuruddhā, etasmā anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti.
32. Atha kho bhagavā āyasmantañca anuruddhaɱ āyasmantañca nandiyaɱ āyasmantañca kimbilaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā uṭṭhāyāsanā pakkāmi.4
33. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaɱ anusaɱsāvetvaɱ5 tato paṭinivattitvā āyasmā [page 210] ca nandiyo āyasmā ca kimbilo āyasmantaɱ anuruddhaɱ etadavocuɱ:
"Kinnu6 mayaɱ āyasmato anuruddhassa evamārocimha:7 'imāsañca imāsañca vihārasamāpattīnaɱ mayaɱ lābhino'ti yaɱ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaɱ khayā pakāsesī"ti?
----------------------
1. Parikkhīṇā honti, syā. 2. Phāsuvihāroti, syā 3. Imasmā, machasaɱ. 4. Pakkami,machasaɱ. 5. Anusaɱyāyitvā, syā. Machasaɱ. 6. Kinnu kho mayaɱ, machasaɱ, syā. [PTS.] Sīmu, 7. Evamārocimhā, syā.
[BJT Page 504]
34. Na kho me āyasmanto evamārocesuɱ: imāsañca imāsañca vihārasamāpattīnaɱ mayaɱ lābhinoti, api ca1 me āyasmantānaɱ cetasā ceto paricca vidito: imāsañca imāsañca vihārasamāpattīnaɱ ime āyasmanto lābhinoti. Devatāpi me etamatthaɱ ārocesuɱ: imāsañca imāsañca vihārasamāpattīnaɱ āyasmanto lābhinoti. Taɱ2 me bhagavatā pañhābhi puṭṭhena byākatanti.
35. Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho dīgho parajano yakkho bhagavantaɱ etadavoca: " lābhā bhante3 vajjīnaɱ, suladdhalābhā vajjipajāya,4 yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayokulaputtā, āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti.
36. Dīghassa parajanassa yakkhassa saddaɱ sutvā bhummā devā saddamanussāvesuɱ: "lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Bhummānaɱ devānaɱ saddaɱ sutvā cātummahārājikā devā saddamanussāvesuɱ: "lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti cātummahārājikānaɱ devā saddaɱ sutvā tāvatiɱsā devā saddamanussāvesuɱ: " lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Tāvatiɱsānaɱ devānaɱ saddaɱ sutvā yāmā devā saddamanussāvesuɱ: "lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Yāmānaɱ devānaɱ saddaɱ sutvā tusitā devā saddamanussāvesuɱ: " lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Tusitānaɱ devānaɱ saddaɱ sutvā nimmānaratī devā saddamanussāvesuɱ: "lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Nimmānaratīnaɱ devānaɱ saddaɱ sutvā paranimmitavasavattino devā saddamanussāvesuɱ: " lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Paranimmitavasavattīnaɱ devānaɱ5 saddaɱ sutvā brahmakāyikā devā saddamanussāvesuɱ:" lābhā vata bho vajjīnaɱ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva brahmalokā viditā ahesuɱ.
37. Evametaɱ dīgha, evametaɱ dīgha yasmāpi dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, tañcepi kulaɱ ete tayo kulaputte pasannacittaɱ anussareyya, tassapassa6 kulassa dīgharattaɱ hitāya sukhāya.
38. Dīgha, yasmāpi kulaparivaṭṭā ete tayo kulaputtā agārasmā [page 211] anagāriyaɱ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapassa kulaparivaṭṭassa dīgharattaɱ hitāya sukhāya.
-----------------------------
1. Api kho, syā. 2. Tamenaɱ, machasaɱ, [PTS.S? 3.] Lābhā vata bhante, machasaɱ. 4. Suladdha lābhā vata bho vajjīnaɱ pajāya, syā. 5 Paranimmitavasavatti devā, machasaɱ syā. 6 Tassapāssa, machasaɱ.
[BJT Page 506]
39. Yasmā pi dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 gāmassa dīgharattaɱ hitāya sukhāya.
40. Yasmā pi dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nigamassa dīgharattaɱ hitāya sukhāya.
41. Yasmā pi dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, tañcepi nagaraɱ ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nagarassa dīgharattaɱ hitāya sukhāya.
42. Yasmā pi dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 janapadassa dīgharattaɱ hitāya sukhāya.
43. Sabbe cepi dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuɱ, sabbesānampassa2 khattiyānaɱ dīgharattaɱ hitāya sukhāya.
44. Sabbe cepi dīgha, brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuɱ, sabbesānampassa2 brāhmaṇānaɱ dīgharattaɱ hitāya sukhāya.
45. Sabbe cepi dīgha, vessā3 ete tayo kulaputte pasannacittā anussareyyuɱ, sabbesānampassa2 vessānaɱ dīgharattaɱ hitāya sukhāya.
46. Sabbe cepi dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuɱ, sabbesānampassa2 suddānaɱ dīgharattaɱ hitāya sukhāya.
47. Sadevako cepi dīgha, loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassa passa lokassa samārakassa sabrahmakassa, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāya.
48. Passa dīgha, yāvañcete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti.
Idamavoca bhagavā. Attamano dīgho parajano yakkho bhagavato bhāsitaɱ abhinandīti. [page 212]
Cūḷagosiṅgasuttaɱ paṭhamaɱ.
----------------------
1.Pāssa, machasaɱ, 2. Sabbesānaɱ pāssa, machasaɱ. Sabbesaɱ passa, syā. 3. Sabbecepi dīgha brāhmaṇā -pe-, sabbe cepi dīgha vessā pe - machasaɱ.Syā.
[BJT Page 508]
1.4.2.
Mahāgosiṅgasuttaɱ dutiyaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ: āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena - aññehi ca abhiññātehi therehi sāvakehi saddhiɱ.
2. Atha kho āyasmā mahāmoggallāno sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahākassapaɱ etadavoca: āyāmāvuso kassapa yenāyasmā sāriputto tenupasaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.
3. Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiɱsu dhammasavaṇāya. Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaɱ āyasmantañca mahākassapaɱ āyasmantañca anuruddhaɱ yenāyasmā sāriputto tenupasaṅkamante dhammasavaṇāya. Disvāna yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ revataɱ etadavoca: upasaṅkamantā kho amū āvuso revata sappurisā yenāyasmā sāriputto tena dhammasavaṇāya. Āyāmāvuso revata yenāyasmā sāriputto tenusaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiɱsu dhammasavaṇāya.
4. Addasā kho āyasmā sāriputto āyasmantañca revataɱ āyasmantañca ānandaɱ dūratova āgacchante. Disvāna āyasmantaɱ ānandaɱ etadavoca: " etu kho āyasmā ānando, sāgataɱ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaɱ āvuso ānanda gosiṅgasālavanaɱ, dosinā ratti, sabbapāliphullā1 sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaɱ sobheyyā"tī?.
--------------------------
1.Sabbaphāliphullā[PTS]
[BJT Page 510]
(Āyasmā ānando:)
5. "Idhāvuso [page 213] sāriputta bhikkhu bahussuto hoti sutadharo sutasannivayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā, vacasā paricitā, manusānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaɱ1 parisānaɱ dhammaɱ deseti parimaṇḍalehi padabyañjanehi appabaddhehi2 anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
6. Evaɱ vutte āyasmā sāriputto āyasmantaɱ revataɱ etadavoca: byākataɱ kho āvuso revata āyasmatā ānandena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ revataɱ pucchāma. Ramaṇīyaɱ āvuso revata gosiṅgasālavanaɱ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso revata bhikkhunā gosiṅgasālavanaɱ sobheyyāti?
(Āyasmā revato:)
7. "Idhāvuso sāriputta, bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaɱ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaɱ. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
8. Evaɱ vutte āyasmā sāriputto āyasmantaɱ anuruddhaɱ etadavoca: byākataɱ kho āvuso anuruddha āyasmatā revatena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ anuruddhaɱ pucchāma: ramaṇīyaɱ āvuso anuruddha gosiṅgasālavanaɱ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱ rūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaɱ sobheyyāti.?
(Āyasmā anuruddho:)
9. "Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ oloketi3. Seyyathāpi āvuso sāriputta cakkhumā puriso uparipāsādavaragato sahassaɱ nemimaṇḍalānaɱ olokeyya, evameva kho āvuso sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
-------------------------
1.Catunnaɱ,machasaɱ.I. 2. Anuppabaddhehi, machasaɱ, syā. 3. Voloketi, machasaɱ.Syā.
[BJT Page 512]
10. Evaɱ vutte āyasmā sāriputto āyasmantaɱ mahākassapaɱ etadavoca: byākataɱ kho āvuso kassapa āyasmatā anuruddhena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ mahākassapaɱ pucchāma: ramaṇīyaɱ āvuso kassapa gosiṅgasālavanaɱ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso kassapa [page 214] bhikkhunā gosiṅgasālavanaɱ sobheyyāti?
(Āyasmā mahākassapo:)
11. "Idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paɱsukūliko hoti paɱsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī.Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaɱsaṭṭho hoti asaɱsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo1 hoti viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
12. Evaɱ vutte āyasmā sāriputto āyasmantaɱ mahāmoggallānaɱ etadavoca: byākataɱ kho āvuso moggallāna āyasmatā mahākassapena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ mahāmoggallānaɱ pucchāma: ramaṇīyaɱ āvuso moggallāna gosiṅgasālavanaɱ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaɱ sobheyyāti?
(Āyasmā mahāmoggallāno:)
13. " Idhāvuso sāriputta dve bhikkhū abhidhammakathaɱ kathenti. Te aññamaññaɱ pañhaɱ pucchanti.2 Aññamaññassa pañhaɱ puṭṭhā vissajjenti no ca saɱsādenti.3 Dhammī ca nesaɱ kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
-----------------------
1. Viriyo - viriyārambhe, machasaɱ. 2. Aññamaññaɱ pucchanti, syā. 3. Saɱsārenti, machasaɱ.
[BJT Page 514]
14. Atha kho āyasmā mahāmoggallāno āyasmantaɱ sāriputtaɱ etadavoca: "byākataɱ kho āvuso sāriputta amhehi sabbeheva yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ sāriputtaɱ pucchāma: ramaṇīyaɱ āvuso sāriputta gosiṅgasālavanaɱ. Dosinā ratti. Sabbapālipullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
(Āyasmā sāriputto:)
15. " Idhāvuso moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā [page 215] ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ1 samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. Seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa vā nānārattānaɱ dussānaɱ dussakaraṇḍako pūro assa, so yaññadeva dussayugaɱ ākaṅkheyya pubbanhasamayaɱ pārupituɱ taɱ tadeva dussayugaɱ pubbanhasamayaɱ pārupeyya, yaññadeva dussayugaɱ ākaṅkheyya majjhantikaɱ samayaɱ pārupituɱ taɱ tadeva dussayugaɱ majjhantikaɱ samayaɱ pārupeyya, yaññadeva dussayugaɱ ākaṅkheyya sāyanhasamayaɱ pārupituɱ taɱ tadeva dussayugaɱ sāyanhasamayaɱ pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati . So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
16. Atha kho āyasmā sāriputto te āyasmante etadavoca: byākataɱ kho āvuso amhehi sabbeheva yathā sakaɱ paṭibhānaɱ. Āyāmāvuso yena bhagavā tenupasaṅkamitvā etamatthaɱ bhagavato ārocessāma, yathā no bhagavā byākarissati tathā naɱ dhāressāmā'ti. Evamāvusoti kho te āyasmanto āyasmato sāriputtassa paccassosuɱ.
------------------------
1. Majjhanhikasamayaɱ-machasaɱ.
[BJT Page 516]
17. Atha kho te āyasmanto yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā sāriputto bhagavantaɱ etadavoca: " idha bhante āyasmā ca revato āyasmā ca ānando yenāhaɱ tenupasaṅkamiɱsu dhammasavaṇāya. Addasaɱ kho ahaɱ bhante āyasmantañca revataɱ āyasmantañca ānandaɱ dūratova āgacchante. Disvāna [page 216] āyasmantaɱ ānandaɱ etadavocaɱ: etu kho āyasmā ānando sāgataɱ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaɱ āvuso ānanda gosiṅgasālavanaɱ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
18. Evaɱ vutte bhante āyasmā ānando maɱ etadavoca: "idhāvuso sāriputta bhikkhū bahussuto hoti sutadharo* sutasannicayo. Ye* te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaɱ parisānaɱ dhammaɱ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
19. "Sādhu sādhu sāriputa, yathā taɱ ānandova sammā byākaramāno byākareyya. Ānando hi sāriputta bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā,3 vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaɱ parisānaɱ dhammaɱ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyā"ti.
20. Evaɱ vutte ahaɱ bhante āyasmantaɱ revataɱ etadavocaɱ: "byākataɱ kho āvuso revata āyasmatā ānandena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ revataɱ pucchāma: ramaṇīyaɱ āvuso revata gosiṅgasālavanaɱ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso revata bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
--------------------------
*Sutadharo - pe- anusayasamugghātāya, machasaɱ * ye -pe- anusayamugghātā, syā, 1. Dhātā-machasaɱ.
[BJT Page 518]
21. Evaɱ vutte bhante āyasmā revato maɱ etadavoca: "idhāvuso sāriputta bhikkhu paṭisallāṇārāmo hoti, paṭisallāṇarato, ajjhattaɱ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānaɱ. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
22. "Sādhu sādhu sāriputta, yathā taɱ revatova sammā byākaramāno byākareyya. Revato hi sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaɱ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna"nti. [page 217]
23. Evaɱ vutte ahaɱ bhante āyasmantaɱ anuruddhaɱ etadavocaɱ: " byākataɱ kho āvuso anuruddha āyasmatā revatena* yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ anuruddhaɱ pucchāma: ramaṇīyaɱ āvuso anuruddha gosiṅgasālavanaɱ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
24. Evaɱ vutte bhante āyasmā anuruddho maɱ etadavoca: " idhāvuso sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ oloketi.1 Seyyathāpi āvuso sāriputta cakkhumā puriso* uparipāsādavaragato sahassaɱ nemimaṇḍalānaɱ olokeyya2, evameva kho āvuso sāriputta bhikkhu visuddhena atikkantamānusakena sahassaɱ lokānaɱ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
25. " Sādhu sādhu sāriputta, yathā taɱ anuruddhova sammā byākaramāno byākareyya. Anuruddho hi sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ oloketī"ti.
26. Evaɱ vutte ahaɱ bhante āyasmantaɱ mahākassapaɱ etadavocaɱ: " byākataɱ kho āvuso kassapa āyasmatā anuruddhena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ mahākassapaɱ pucchāma: ramaṇīyaɱ āvuso kassapa gosiṅgasālavanaɱ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso kassapa bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.?
-----------------------
* Revatena - pe- kathaɱrūpena, machasaɱ. Syā 1. Voloketi, sīmu.
* Cakkhumā puriso - pe- evarūpena, machasaɱ. 2. Volokeyya, sīmu.
[BJT Page 520]
Evaɱ vutte bhante āyasmā mahākassapo maɱ etadavoca: "idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paɱsukūliko hoti paɱsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī. Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaɱsaṭṭho hoti asaɱsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ [page 218] sobheyyā"ti.
27. " Sādhu sādhu sāriputta, yathā taɱ1 kassapova sammā byākaramāno byākareyya. Kassapo hi sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paɱsukūliko paɱsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī. Attanā ca pavivitto pavivekassa ca vaṇṇavādī. Attanā ca asaɱsaṭṭho asaɱsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī"ti.
[BJT Page 522]
28. Evaɱ vutte ahaɱ bhante āyasmantaɱ mahāmoggallānaɱ etadavocaɱ: " byākataɱ kho āvuso moggallāna āyasmatā mahākassapena yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ mahāmoggallānaɱ pucchāma: ramaṇīyaɱ āvuso moggallāna gosiṅgasālavanaɱ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.?
29. Evaɱ vutte bhante āyasmā mahāmoggallāno maɱ etadavoca: "idhāvuso sāriputta dve bhikkhū abhidhammakathaɱ kathenti, te aññamaññaɱ pañhaɱ pucchanti, aññamaññassa pañhaɱ puṭṭhā vissajjenti no ca saɱsādenti,1 dhammī ca nesaɱ kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
30. "Sādhu sādhu sāriputta, yathā taɱ moggallānova sammā byākaramāno byākareyya. Moggallāno hi sāriputta dhammakathiko'ti.
31. Evaɱ vutte āyasmā mahāmoggallāno bhagavantaɱ etadavoca: atha khvāhaɱ bhante āyasmantaɱ sāriputtaɱ etadavocaɱ: " byākataɱ kho āvuso sāriputta amhehi sabbaheva yathā sakaɱ paṭibhānaɱ. Tatthadāni mayaɱ āyasmantaɱ sāriputtaɱ pucchāma: ramaṇīyaɱ āvuso sāriputta gosiṅgasālavanaɱ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.?
32. Evaɱ vutte bhante āyasmā sāriputto maɱ etadavoca: "idhāvuso moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. -
----------------------
1. Saɱsārenti, machasaɱ.
[BJT Page 524]
Seyyathāpi āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaɱ dussānaɱ dussakaraṇḍako pūro assa, so yaññadeva dussayugaɱ ākaṅkheyya pubbanhasamayaɱ [page 219] pārupituɱ taɱ tadeva dussayugaɱ pubbanhasamayaɱ pārupeyya, yaññadeva dussayugaɱ ākaṅkheyya majjhantikaɱ samayaɱ pārupituɱ taɱ tadeva dussayugaɱ majjhantikaɱ samayaɱ pārupeyya, yaññadeva dussayugaɱ ākaṅkheyya sāyanhasamayaɱ pārupituɱ taɱ tadeva dussayugaɱ sāyanhasamayaɱ pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ, tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaɱ sobheyyā"ti.
32. "Sādhu sādhu moggallāna, yathā taɱ sāriputtova sammā byākaramāno byākareyya. Sāriputto hi moggallānaɱ3 cittaɱ vasaɱ vatteti. No ca sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā. Ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati"ti.
33. Evaɱ vutte āyasmā sāriputto bhagavantaɱ etadavoca: kassa nu kho bhante subhāsitanti?
34. Sabbesaɱ vo sāriputta subhāsitaɱ pariyāyena: api ca mamapi1 suṇātha yathārūpena bhikkhunā gosiṅgasālavanaɱ sobheyya.2 Idha sāriputta bhikkhu pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā 'na tāvāhaɱ imaɱ pallaṅkaɱ bhindissāmi yāva me nānupādāya āsavehi cittaɱ vimuccissatī'ti. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaɱ sobheyyāti.
Idamavoca bhagavā. Attamanā te āyasmanto bhagavato bhāsitaɱ abhinandunti. [page 220]
Mahāgosiṅgasuttaɱ dutiyaɱ.
------------------------
1.Mama vacanaɱ, syā.
2. Sobheyyāti, syā.
3 [BJT] mognallānaɱ [corrected to] moggallānaɱ
[BJT Page 526]
1.4.3.
Mahāgopālakasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaɱ pariharituɱ phātikattuɱ.1 Katamehi ekādasahi?
Idha bhikkhave gopālako na rūpaññū hoti. Na lakkhaṇakusalo hoti. Na āsāṭikaɱ sāṭetā hoti. Na vaṇaɱ paṭicchādetā hoti. Na dhūmaɱ kattā hoti. Na titthaɱ jānāti. Na pītaɱ jānāti. Na vīthiɱ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaɱ pariharituɱ phātikattuɱ.
3. Evameva ko bhikkhave ekādasahi dhammehi2 samannāgato bhikkhu abhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjituɱ. Katamehi ekādasahi?
Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti.Na āsāṭikaɱ sāṭetā hoti. Na vaṇaɱ paṭicchādetā hoti. Na dhūmaɱ kattā hoti. Na titthaɱ jānāti. Na pītaɱ jānāti. Na vīthiɱ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhū rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tena na atirekapūjāya pūjetā hoti.
(1) Kathañca bhikkhave bhikkhu na rūpaññū hoti? Idha bhikkhave bhikkhu "yaɱ kiñci rūpaɱ sabbaɱ rūpaɱ cattāri mahābhūtāni catunnañca mahābhūtānaɱ upādāya rūpanti" yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave bhikkhu na rūpaññū hoti.
(2) Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu " kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito"ti yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
----------------------
1. Phātiɱ kātuɱ, machasaɱ. Phātikātuɱ - syā. 2. Aṅgehi, syā.
[BJT Page 528]
(3) Kathañca bhikkhave bhikkhu na āsāṭikaɱ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaɱ gameti. Uppannaɱ byāpādavitakkaɱ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaɱ gameti. Uppannaɱ vihiɱsāvitakkaɱ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaɱ gameti. Uppannuppanne pāpake akusale dhamme adhivāseti [page 221] nappajahati na vinodeti na byantīkaroti na anabhāvaɱ gameti. Evaɱ kho bhikkhave bhikkhu na āsāṭikaɱ sāṭetā hoti.
(4) Kathañca bhikkhave bhikkhu na vaṇaɱ paṭicchādetā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati cakkhundriyaɱ, cakkhundriye na saɱvaraɱ āpajjati. Sotena saddaɱ sutvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati sotindriyaɱ, sotindriye na saɱvaraɱ āpajjati. Ghānena gandhaɱ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati ghānindriyaɱ, ghānindriye na saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati jivhindriyaɱ, jivhindriye na saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati kāyindriyaɱ, kāyindriye na saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati manindriyaɱ, manindriye na saɱvaraɱ āpajjati. Evaɱ kho bhikkhave bhikkhu na vaṇaɱ paṭicchādetā hoti.
(5) Kathañca bhikkhave bhikkhu na dhūmaɱ kattā hoti? Idha bhikkhave bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ na vitthārena paresaɱ desetā hoti. Evaɱ kho bhikkhave bhikkhu na dhūmaɱ kattā hoti.
(6) Kathañca bhikkhave bhikkhu na titthaɱ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaɱ upasaṅkamitvā na paripucchati na paripañhati: idaɱ bhante kathaɱ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti,1 anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ na paṭivinodenti. Evaɱ kho bhikkhave bhikkhu na titthaɱ jānāti.
(7) Kathañca bhikkhave bhikkhu na pītaɱ jānāti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaɱ, na labhati dhammavedaɱ, na labhati dhammūpasaɱhitaɱ pāmojjaɱ2. Evaɱ kho bhikkhave bhikkhu na pītaɱ jānāti.
----------------------
1. Uttāni karonti, machasaɱ uttāni [PTS. 2.] Pāmujjaɱ - sīmu.
[BJT Page 530]
(8) Kathañca bhikkhave bhikkhu na vīthiɱ jānāti? Idha bhikkhave bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ yathābhūtaɱ nappajānāti. Evaɱ kho bhikkhave bhikkhu na vīthiɱ jānāti.
(9) Kathañca bhikkhave bhikkhu na gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaɱ nappajānāti. Evaɱ [page 222] kho bhikkhave bhikkhu na gocarakusalo hoti.
(10) Kathañca bhikkhave bhikkhu anavasesadohī1 hoti? Idha bhikkhave bhikkhuɱ saddhā gahapatikā abhihaṭṭhuɱ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu na mattaɱ jānāti2 paṭiggahaṇāya. Evaɱ kho bhikkhave bhikkhu anavasesadohī hoti.
(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaɱ kāyakammaɱ paccupaṭṭhāpeti āvī3 ceva raho ca, na mettaɱ vacīkammaɱ paccupaṭṭhāpeti āvī ceva raho ca, na mettaɱ manokammaɱ paccupaṭṭhāpeti āvī ceva raho ca evaɱ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjituɱ.
4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaɱ pariharituɱ phātikattuɱ. Katamehi ekādasahi?
Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaɱ sāṭetā4 hoti, vaṇaɱ paṭicchādetā hoti, dhūmaɱ kattā hoti, titthaɱ jānāti, pītaɱ jānāti, vīthiɱ jānāti, gocarakusalo hoti, sāvassedohī ca hoti, ye te usabhā gopitaro gopariṇāyakā, te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaɱ pariharituɱ phātikattuɱ.
----------------------
1.Anavasesadohī ca, syā. 2. Mattaɱ na jānāti, [PTS 3.] Āvi, sīmu 4. Hāretā, machasaɱ.
[BJT Page 532]
5. Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjituɱ. Katamehi ekādasahi?
Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaɱ sāṭetā hoti, vaṇaɱ paṭicchādetā hoti, dhūmaɱ kattā hoti, titthaɱ jānāti, pītaɱ jānāti, vīthīɱ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.
(1) Kathañca bhikkhave bhikkhu rūpaññū hoti? Idha bhikkhave bhikkhu yaɱ kiñci rūpaɱ, sabbaɱ rūpaɱ cattāri [page 223] mahābhūtāni catunnañca mahābhūtānaɱ upādāya rūpanti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu rūpaññū hoti.
(2) Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu 'kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito'ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
(3) Kathañca bhikkhave bhikkhu āsāṭikaɱ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Uppannaɱ byāpādavitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Uppannaɱ vihiɱsāvitakkaɱ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaɱ gameti. Evaɱ kho bhikkhave bhikkhu āsāṭikaɱ sāṭetā hoti.
(4) Kathañca bhikkhave bhikkhu vaṇaɱ paṭicchādetā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati sotindriyaɱ, sotindriye saɱvaraɱ āpajjati. Ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati ghānindriyaɱ, ghānindriye saɱvaraɱ āpajjati. Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati jivhindriyaɱ, jivhindriye saɱvaraɱ āpajjati. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjati. Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati. Rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. Evaɱ kho bhikkhave bhikkhu vaṇaɱ paṭicchādetā hoti.
(5) Kathañca bhikkhave bhikkhu dhūmaɱ kattā hoti? Idha bhikkhave bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ desetā hoti. Evaɱ kho bhikkhave bhikkhu dhūmaɱ kattā hoti.
[BJT Page 534]
(6) Kathañca bhikkhave bhikkhu titthaɱ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaɱ upasaṅkamitvā paripucchati paripañhati: idaɱ bhante kathaɱ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ paṭivinodenti. Evaɱ kho bhikkhave bhikkhu titthaɱ jānāti.
(7) Kathañca bhikkhave [page 224] bhikkhu pītaɱ jānāti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmojjaɱ2. Evaɱ kho bhikkhave bhikkhū pītaɱ jānāti.
(8) Kathañca bhikkhave bhikkhu vīthiɱ jānāti? Idha bhikkhave bhikkhu ariyaɱ aṭaṅgikaɱ maggaɱ yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu vīthiɱ jānāti.
(9) Kathañca bhikkhave bhikkhu gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu gocarakusalo hoti.
(10) Kathañca bhikkhave bhikkhu sāvasesadohī1 hoti? Idha bhikkhave bhikkhuɱ saddhā gahapatikā abhihaṭṭhuɱ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaɱ jānāti2 paṭiggahaṇāya. Evaɱ kho bhikkhave bhikkhu sāvasesadohī hoti.
(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atīrekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu mettaɱ kāyakammaɱ paccupaṭṭhāpeti āvī3 ceva raho ca, mettaɱ vacīkammaɱ paccupaṭṭhāpeti āvī ceva raho ca, mettaɱ manokammaɱ paccupaṭṭhāpeti āvī ceva raho ca evaɱ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti.
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjitunti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti. [page 225]
Mahāgopālakasuttaɱ tatiyaɱ.
[BJT Page 536]
1.4.4.
Cūḷagopālakasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā vajjīsu viharati ukkacelāyaɱ1 gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Bhūtapubbaɱ bhikkhave māgadhako gopālako duppaññajātiko vassānaɱ pacchime māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaɱ tīraɱ asamavekkhitvā pārimaɱ tīraɱ atittheneva gāvo patāresi uttaraɱ tīraɱ suvidehānaɱ.2 Atha kho bhikkhave gāvo majjhegaṅgāya nadiyā sote āmaṇḍaliyaɱ3 karitvā tattheva anayabyasanaɱ āpajjiɱsu. Taɱ kissa hetu? Tathā hi so bhikkhave māgadhako gopālako duppaññajātiko vassānaɱ pacchime māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaɱ tīraɱ asamavekkhitvā pārimaɱ tīraɱ atittheneva gāvo patāresi uttaraɱ tīraɱ suvidehānaɱ.
3. Evameva kho bhikkhave ye keci4 samaṇā vā brāhmaṇā vā akusalā imassa lokassa, akusalā parassa lokassa, akusalā māradheyyassa, akusalā amāradheyyassa, akusalā amaccudheyyassa, tesaɱ ye sotabbaɱ saddahātabbaɱ maññissanti, tesaɱ taɱ bhavissati dīgharattaɱ ahitāya dukkhāya.
4. Bhūtapubbaɱ bhikkhave māgadhako gopālako sappaññajātiko vassānaɱ pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaɱ tīraɱ samavekkhitvā pārimaɱ tīraɱ tittheneva gāvo patāresi uttaraɱ tīraɱ suvidehānaɱ. So paṭhamaɱ patāresi ye te usabhā gopitaro gopariṇāyakā. Te tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu. Athāpare patāresi balavagāvo, dammagāvo.5 Tepi tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu. Athāpare patāresi vacchatare6 vacchatariyo. Tepi tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu. Athāpare patāresi vacchake kisabalake7 tepi tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu. -
-----------------------
1.Ukkācelāya, machasaɱ [PTS 2.] Videhānaɱ, yā. 3. Āmaṇḍalikaɱ, syā 4. Yehi keci, machasaɱ. [PTS 5.] Balavagāve dammagāve, syā. [PTS 6.] Vacchatare ca,sī 7. Kisābalake, machasaɱ.
[BJT Page 538]
Bhūtapubbaɱ bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno, sopi tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamāsi. Taɱ kissa hetu? Tathā hi so bhikkhave māgadhako gopālako [page 226] sappaññajātiko vassānaɱ pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaɱ tīraɱ samavakkhitvā pārimaɱ tīraɱ tittheneva gāvo patāresi uttaraɱ tīraɱ suvidehānaɱ.
5. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa, kusalā parassa lokassa, kusalā māradheyyassa, kusalā amāradheyyassa, kusalā maccudheyyassa, kusalā amaccudheyyassa, tesaɱ ye sotabbaɱ saddahātabbaɱ maññissanti, tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāya.
6. Seyyathāpi bhikkhave ye te usabhā gopitaro gopariṇāyakā tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evameva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā, te1 tiriyaɱ mārassa sotaɱ chetvā sotthinā pāraɱ gatā.2.
7. Seyyathāpi te bhikkhave balavagāvo dammagāvo tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evameva kho bhikkhave ye te bhikkhū pañcannaɱ orambhāgiyānaɱ saññojanānaɱ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaɱ mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti.
8. Seyyathāpi te bhikkhave vacchatarā vacchatariyo tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaɱ saññojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakideva imaɱ lokaɱ āgantvā dukkhassantaɱ karissanti, tepi tiriyaɱ mārassa sotaɱ chetvā sotthinā pāraɱ gamisanti.
9. Seyyathāpi te bhikkhave vacchakā kisabalakā tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaɱ saññojanānaɱ pari-k-khayā sotāpannā avinipātadhammā sambodhiparāyanā, tepi tiriyaɱ mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti.
---------------------
1.Tepi, syā[PTS 2.]Gamissanti, sīmu.
[BJT Page 540]
10. Seyyathāpi so bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno tiriyaɱ gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamāsi, evameva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriyaɱ mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti.
11. Ahaɱ kho pana bhikkhave [page 227] kusalo imassa lokassa, kusalo parassa lokassa, kusalo māradheyyassa, kusalo amāradheyyassa, kusalo maccudheyyassa, kusalo amaccudheyyassa tassa mayhaɱ bhikkhave ye sotabbaɱ saddahātabbaɱ maññissanti, tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāyāti.
12. Idamavoca bhagavā idaɱ vatvā sugato athāparaɱ etadavoca satthā:
" Ayaɱ loko paro loko1 jānatā suppakāsito,
Yañca mārena samappattaɱ appattaɱ yañca maccunā,
Sabbaɱ lokaɱ abhiññāya sambuddhena pajānatā,
Vivaṭaɱ amatadvāraɱ khemaɱ nibbānapattiyā.
Chinnaɱ pāpimato sotaɱ viddhastaɱ vinaḷīkataɱ,2
Pāmujjabahulā hotha khemaɱ patthetha3 bhikkhavo"ti.
Cūḷagopālakasuttaɱ catutthaɱ.
1.4.5.
Cūḷasaccakasuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kuṭāgārasālāya. Tena kho pana samayena saccako nigaṇṭhaputto vesāliyaɱ paṭivasati bhassappavādiko4 paṇḍitavādo sādhusammato bahujanassa. So vesāliyaɱ parisatiɱ5 evaɱ vācaɱ bhāsati: " nāhaɱ taɱ passāmi samaṇaɱ vā brāhmaṇaɱ vā saṅghiɱ gaṇiɱ gaṇācariyaɱ, api6 arahantaɱ sammāsambuddhaɱ paṭijānamānaɱ, yo mayā vādena vādaɱ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuɱ.-
----------------------
1. Paraloko sīmu.[PTS 2.] Vinaṭṭhikataɱ,machasaɱ. 3. Pattatthā"tipi pāṭho aṭṭhakathā, pattattha, machasaɱ.[PTS 4.] Bhassappavādako, machasaɱ 5. Parisati,machasaɱ. 6. Api ca, machasaɱ. Syā.
[BJT Page 542]
Thūṇañce pahaɱ1 acetanaɱ vādena vādaɱ samārabheyyaɱ, sāpi mayā vādena vādaɱ samāraddhā2 saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā"ti.
2. Atha kho āyasmā assaji pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya vesāliɱ piṇḍāya pāvisi. Addasā kho saccako nigaṇṭhaputto vesāliyaɱ jaṅghāvihāraɱ anucaṅkamamāno [page 228] anuvicaramāno āyasmantaɱ assajiɱ dūratova āgacchantaɱ. Disvāna yenāyasmā assaji tenupasaṅkami. Upasaṅkamitvā āyasmatā assajinā saddhiɱ sammodiɱ. Sammodanīyaɱ kathaɱ sārāṇīyaɱ3 vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho saccako nigaṇṭhaputto āyasmantaɱ assajiɱ etadavoca:
"Kathaɱ pana bho assaji samaṇo gotamo sāvake vineti, kathambhāgā ca pana samaṇassa gotamassa sāvakesu anusāsanī bahulā pavattatī"ti.
Evaɱ kho aggivessana bhagavā sāvake vineti, evambhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattati:
"Rūpaɱ bhikkhave aniccaɱ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaɱ aniccaɱ. Rūpaɱ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaɱ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā"ti.
Evaɱ kho aggivessana bhagavā sāvake vineti. Evambhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattatīti.
" Dussutaɱ vata bho assaji assumha, ye mayaɱ evaɱ vādiɱ samaṇaɱ gotamaɱ assumha. Appevanāma mayaɱ kadāci karahaci tena bhotā gotamena saddhiɱ samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpo, appevanāma tasmā pāpakā diṭṭhigatā viveceyyāmā"ti.
3. Tena kho pana samayeta pañcamattāni licchavisatāni santhāgāre sannipatitāni honti kenacideva karaṇīyena. Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami. Upasaṅkamitvā te licchavī etadavoca:
" Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena gotamena saddhiɱ kathāsallāpo bhavissati. Sace me samaṇo gotamo tathā patiṭṭhissati, yathāssa4 me ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaɱ, seyyathāpi nāma balavā puriso dīghalomikaɱ eḷakaɱ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍeyya, evamevāhaɱ samaṇaɱ gotamaɱ vādena vādaɱ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. -
----------------------
1. Thūnaɱ pāhaɱ, machasaɱ. 2. Sopi mayā vādena vādaɱ samāraddho, machasaɱ, 3. Sāraṇīyaɱ, machasaɱ 4. Yathāca me, machasaɱ - syā.
[BJT Page 544]
Seyyathāpi nāma balavā soṇḍikākammakaro mahantaɱ soṇḍikākilañjaɱ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaɱ samaṇaɱ gotamaɱ vādena vādaɱ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto [page 229] vālaɱ kaṇṇe gahetvā odhuneyya niddhuneyya nicchodeyya,1 evamevāhaɱ samaṇaɱ gotamaɱ vādena vādaɱ odhunissāmi niddhunissāmi nicchodessāmi. Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraɱ pokkharaṇiɱ ogahetvā2. Saṇadhovikaɱ3 nāma kīḷitajātaɱ kīḷati, evamevāhaɱ samaṇaɱ gotamaɱ saṇadhovikaɱ maññe kīḷitajātaɱ kīḷissāmi. Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena gotamena saddhiɱ kathāsallāpo bhavissatī "ti.
4. Tatrekacce licchavī evamāhaɱsu: " kiɱ samaṇo gotamo saccakassa nigaṇṭhaputtassa vādaɱ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaɱ āropessatī"ti. Ekacce licchavī evamāhaɱsu: " kiɱ so bhavamāno saccako nigaṇṭhaputto4 bhagavato vādaɱ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaɱ āropessatī"tī.
5. Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaɱ kūṭāgārasālā tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho saccako nigaṇṭhaputto yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: kahaɱ nu kho bho etarahi so bhavaɱ gotamo viharati? Dassanakāmā hi mayaɱ taɱ bhavantaɱ gotamanti. " Esaggivessana bhagavā mahāvanaɱ ajjhogahetvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisinno"ti.
6. Atha kho saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiɱ mahāvanaɱ ajjhogahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Tepi kho licchavī appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ panāmetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho saccako nigaṇṭhaputto bhagavantaɱ etadavoca: puccheyyāhaɱ bhavantaɱ gotamaɱ kañcideva desaɱ, sace me bhavaɱ gotamo okāsaɱ karoti pañhassa veyyākaraṇāyāti. " Pucchaggivessana [page 230] yadākaṅkhasī"ti.
-----------------------
1. Nipphoṭeyya machasaɱ - nippoṭeyya, syā. - Nicchādeyya, [PTS 2.] Ogāhetvā, machasaɱ. Ogahitvā,[PTS 3.] Saṇadhopikaɱ, sī. 4. Kiɱ so bhavamāno saccako nigaṇṭhaputto yo, machasaɱ,syā. Kiɱ so bhavamāno saccako nigaṇṭhaputto so.Sī.
[BJT Page 546]
7. "Kathaɱ pana bhavaɱ gotamo sāvake vineti, kathambhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatī"tī.
Evaɱ kho ahaɱ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: rūpaɱ bhikkhave aniccaɱ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaɱ aniccaɱ. Rūpaɱ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaɱ anattaɱ. Sabbe saṅkhārā aniccā, sabbe dhammā anattāti. Evaɱ kho ahaɱ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.
8. " Upamā maɱ bho gotama paṭibhātī"ti. "Paṭibhātu taɱ aggivessanā"ti bhagavā avoca.
"Seyyathāpi bho gotama ye kecime bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti. Seyyathāpi vā pana bho gotama ye kecime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bho gotama rūpattāyaɱ purisapuggalo rūpe patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati. Vedanattāyaɱ purisapuggalo vedanāyaɱ patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati. Saññattāyaɱ purisapuggalo saññāyaɱ patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati. Saṅkhārattāyaɱ purisapuggalo saṅkhāresu patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati. Viññāṇattāyaɱ purisapuggalo viññāṇe patiṭṭhāya puññaɱ vā apuññaɱ vā pasavatī"ti.
9. Nanu tvaɱ aggivessana evaɱ vadesi: " rūpaɱ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaɱ me attā" ti.
"Ahaɱ hi bho gotama evaɱ vadāmi: rūpaɱ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaɱ me attāti. Ayañca mahatī janatā"ti.
Kiɱ hi te aggivessana mahatī janatā karissati iṅgha tvaɱ aggivessana sakaɱyeva vādaɱ nibbeṭhehī'ti.
"Ahaɱ hi bho gotama evaɱ vadāmi: rūpaɱ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaɱ me attā"ti.
[BJT Page 548]
10. Tena hi aggivessana taɱ yevettha paṭipucchissāmi. Yathā te khameyya, tathā naɱ byākareyyāsi. Taɱ [page 231] kiɱ maññasi aggivessana, vatteyya rañño khattiyassa muddhāvasittassa1 sakasmiɱ vijite vaso: ghātetāyaɱ vā ghātetuɱ, jāpetāyaɱ vā jāpetuɱ, pabbājetāyaɱ vā pabbājetuɱ- seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassāti?
"Vatteyya bho gotama rañño khattiyassa muddhāvasittassa sakasmiɱ vijite vaso: ghātetāyaɱ vā ghātetuɱ, jāpetāyaɱ vā jāpetuɱ, pabbājetāyaɱ vā pabbājetuɱ - seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa. Imesampi hi bho gotama saṅghānaɱ gaṇānaɱ - seyyathīdaɱ: vajjīnaɱ, mallānaɱ vattati sakasmiɱ vijite vaso: ghātetāyaɱ vā ghātetuɱ, jāpetāyaɱ vā jāpetuɱ, pabbājetāyaɱ vā pabbājetuɱ. Kiɱ pana rañño khattiyassa muddhāvasittassa seyyathāpi rañño pasenadissa kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehi puttassa?Vatteyya bho gotama, vattituñca marahatī"ti.
11. Taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: rūpaɱ me attāti, vattati te tasmiɱ rūpe vaso: evaɱ me rūpaɱ hotu, evaɱ me rūpaɱ mā ahosīti? Evaɱ vutte saccako nigaṇṭhaputto tuṇhī ahosi.
Dutiyampi kho bhagavā saccakaɱ nigaṇṭhaputtaɱ etadavoca: taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: rūpaɱ me attāti, vattati te tasmiɱ rūpe vaso: evaɱ me rūpaɱ hotu, evaɱ me rūpaɱ mā ahosīti? Dutiyampi kho saccako nigaṇṭhaputto tuṇhī ahosi.
Atha kho bhagavā saccakaɱ nigaṇṭhaputtaɱ etadavoca: byākarohi'dāni aggivessana, nadāni te tuṇhībhāvassa kālo. Yo koci aggivessana tathāgatena yāvatatiyaɱ sahadhammikaɱ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatīti.
12. Tena kho pana samaye vajirapāṇī yakkho āyasaɱ vajiraɱ ādāya ādittaɱ sampajjalitaɱ sajotibhūtaɱ saccakassa nigaṇṭhaputtassa uparivehāsaɱ ṭhito hoti: " sacāyaɱ saccako nigaṇṭhaputto bhagavatā yāvatatiyaɱ sahadhammikaɱ pañhaɱ puṭṭho na byākarissati. Etthevassa sattadhā muddhaɱ phālessāmī"ti.
------------------------
1.Muddhābhisittassa, machasaɱ.
[BJT Page 550]
Taɱ kho pana vajirapāṇiɱ yakkhaɱ bhagavā ceva passati, saccako ca nigaṇṭhaputto. Atha kho saccako nigaṇṭhaputto bhīto saɱviggo lomahaṭṭhajāto [page 232] bhagavantaɱyeva tāṇaɱ gavesī, bhagavantaɱ etadavoca: pucchatu maɱ bhavaɱ gotamo, byākarissāmīti.
13. Taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: rūpaɱ me attāti, vattati te tasmiɱ rūpe vaso " evaɱ me rūpaɱ hotu. Evaɱ me rūpaɱ mā ahosi" ti. " No hidaɱ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaɱ, pacchimena vā purimaɱ.
Taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: vedanā me attāti, vattati te tāyaɱ vedanāyaɱ vaso " evaɱ me vedanā hotu. Evaɱ me vedanā mā ahosi"ti. " No hidaɱ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaɱ, pacchimena vā purimaɱ.
Taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: saññā me attāti, vattati te tāyaɱ saññāyaɱ vaso " evaɱ me saññā hotu. Evaɱ me saññā mā ahosi"ti. " No hidaɱ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaɱ, pacchimena vā purimaɱ.
Taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: saṅkhārā me attāti, vattati te tāsu saṅkhāresu vaso "evaɱ me saṅkhārā hontu. Evaɱ me saṅkhārā mā ahesunti. " No hidaɱ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaɱ, pacchimena vā purimaɱ.
Taɱ kiɱ maññasi aggivessana, yaɱ tvaɱ evaɱ vadesi: viññāṇaɱ me attāti, vattati te tasmiɱ viññāṇe vaso " evaɱ me viññāṇaɱ hotu. Evaɱ me viññāṇaɱ mā ahosi"ti. " No hidaɱ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaɱ, pacchimena vā purimaɱ.
[BJT Page 552]
14. Taɱ kiɱ maññasi aggivessana, rūpaɱ niccaɱ vā aniccaɱ vāti aniccaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. 'Dukkhaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etaɱ mama, esohamasmi, eso me attāti. 'No hidaɱ bho gotama.' Taɱ kiɱ maññasi aggivessana, vedanā niccā vā aniccā vāti ' aniccā bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. 'Dukkhaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etaɱ mama, esohamasmi, eso me attāti.'No hidaɱ bho gotama. Taɱ kiɱ maññasi aggivessana, saññā niccā vā aniccā vāti 'aniccā bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. 'Dukkhaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etaɱ mama, esohamasmi, eso me attāti. 'No hidaɱ bho gotama.' Taɱ kiɱ maññasi aggivessana, saṅkhārā niccā vā aniccā vāti ' aniccā bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. 'Dukkhaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etaɱ mama, esohamasmi, eso me attāti.'No hidaɱ bho gotama.Taɱ kiɱ maññasi aggivessana, viññāṇaɱ niccaɱ vā aniccaɱ vāti 'aniccaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vāti. 'Dukkhaɱ bho gotama.' Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etaɱ mama, esohamasmi, [page 233] eso me attāti. 'No hidaɱ bho gotama.
15. Taɱ kiɱ maññasi aggivessana, yo nu kho dukkhaɱ allīno dukkhaɱ upagato dukkhaɱ ajjhosito, dukkhaɱ " etaɱ mama, eso hamasmi, eso me attā"ti samanupassati, api nu kho so sāmaɱ vā dukkhaɱ parijāneyya, dukkhaɱ vā parikkhepetvā vihareyyāti. " Kiɱ hi siyā bho gotama, no hidaɱ bho gotamā"ti. Taɱ kiɱ maññasi aggivessana, na nu tvaɱ evaɱ sante dukkhaɱ allīno dukkhaɱ upagato dukkhaɱ ajjhosito, dukkhaɱ " etaɱ mama, esohamasmi, eso me attā"ti samanupassasīti? " Kiɱ hi no siyā bho gotama, evamidaɱ bho gotamā"ti.1
16. Seyyathāpi aggivessana, puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno tikhiṇaɱ2 kuṭhāriɱ ādāya vanaɱ paviseyya so tattha passeyya mahantaɱ kadalikkhandhaɱ ujuɱ navaɱ akukkukajātaɱ,3 tamenaɱ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiɱ vinibbhujeyya, so tattha pattavaṭṭiɱ vinibbhujanto, pheggumpi nādhigaccheyya, kuto sāraɱ. Evameva kho tvaɱ aggivessana mayā sakasmiɱ vāde samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno ritto tuccho aparaddho.
17. Bhāsitā kho pana te esā aggivessana vesāliyaɱ parisatiɱ5 vācā" nāhantaɱ passāmi samaṇaɱ vā brāhmaṇaɱ vā saṅghiɱ gaṇiɱ gaṇācariyaɱ api6 arahantaɱ sammāsambuddhaɱ paṭijānamānaɱ, ye mayā vādena vādaɱ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuɱ. Thūnaɱ cepahaɱ7 acetanaɱ vādena vādaɱ samārabheyyaɱ, sāpi mayā vādena vādaɱ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassā"ti.
----------------------
1. Kiɱ hi siyā bho gotama nohidaɱ bho gotamāti, sī, 2. Tiṇhaɱ, machasaɱ syā. - [PTS 3.] Akukkuṭajātaɱ - syā. 4. Samanugāsiyamāno, - syā 5. Parisati, machasaɱ - syā 6. Api ca, machasaɱ, - syā 7. Thūṇa.Pāhaɱ,machasaɱ - thūṇañcepāhaɱ - syā.
[BJT Page 554]
Tuyhaɱ kho panaggivessana appekaccāni sedaphusitāni nalāṭā muttāni1 uttarāsaṅgaɱ vinibhinditvā2 bhūmiyaɱ patiṭṭhitāni. " Mayhaɱ kho panaggivessana, natthi etarahi kāyasmiɱ sedo"ti. - Iti bhagavā tasmiɱ parisatiɱ suvaṇṇavaṇṇaɱ kāyaɱ vivari. [page 234]
Evaɱ vutte saccako nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
18. Atha kho dummukho licchaviputto saccakaɱ nigaṇṭhaputtaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā bhagavantaɱ etadavoca: upamā maɱ bhagavā paṭibhātīti. 'Paṭibhātu taɱ dummukhā'ti bhagavā avoca:
"Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatrassa kakkaṭako, atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuɱ, upasaṅkamitvā taɱ pokkharaṇiɱ ogahetvā taɱ kakkaṭakaɱ udakā uddharitvā thale patiṭṭhāpeyyuɱ, yaññadeva hi so bhante kakkaṭako aḷaɱ abhininnāmeyya, tantadeva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā saɱchindeyyuɱ sambhañjeyyuɱ sampalibhañjeyyuɱ, evaɱ hi so bhante kakkaṭako sabbehi aḷehi saɱchinnehi sambhaggehi sampalibhaggehi abhabbo taɱ pokkharaṇiɱ puna otarituɱ seyyathāpi pubbe. Evameva kho bhante yāni saccakassa nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici, tāni bhagavatā saɱchinnāni sambhaggāni sampalibhaggāni. Abhabbovadāni bhante saccako nigaṇṭhaputto puna bhagavantaɱ upasaṅkamituɱ yadidaɱ vādādhippāyo"ti,
19 Evaɱ vutte saccako nigaṇṭhaputto dummukhaɱ licchaviputtaɱ etadavoca:" āgamehi tvaɱ dummukha, mukharosi tvaɱ dummukha.3 Na mayaɱ tayā saddhiɱ mantema. Idha mayaɱ bhotā gotamena saddhiɱ mantema."
"Tiṭṭhatesā bho gotama, amhākañceva aññesañca puthusamaṇabrāhmaṇānaɱ vācā. Vilāpaɱ vilapitaɱ maññe. Kittāvatā nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī "ti.?
-----------------------
1. Nalāṭamuttāni, syā. 2. Vinibbhinditvā, syā. 3. Āgamehi tvaɱ dummukha, āgamehi tvaɱ dummukha-sīmu.
[BJT Page 556]
20. Idha aggivessana mama sāvako yaɱ kiñci rūpaɱ atītānāgata paccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ rūpaɱ " netaɱ mama, neso hamasmi, na meso attā"ti [page 235] evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā " netaɱ mama, neso hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā " netaɱ mama, neso hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā " netaɱ mama, neso hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Yaɱ kiñci viññāṇaɱ atītānāgata paccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre santike vā, sabbaɱ viññāṇaɱ " netaɱ mama, neso hamasmi, na meso attā"ti evametaɱ yathābhūtaɱ sammappaññāya passati. Ettāvatā kho aggivessana mama sāvako sāsanakaro hoti ovādapatikaro. Tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti.
21. "Kittāvatā pana bho gotama bhikkhu arahaɱ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto"ti?
Idha aggivessana bhikkhu yaɱ kiñci rūpaɱ atītānāgata paccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā subumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre sannike vā, sabbaɱ rūpaɱ 'netaɱ mama, neso hamasmi, na meso attā'ti, evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā vedanā 'netaɱ mama, neso hamasmi, na meso attā'ti, evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti. Yā kāci saññā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā saññā 'netaɱ mama, neso hamasmi, na meso attā'ti, evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti. Ye keci saṅkhārā atītānāgata paccuppannā ajjhattaɱ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre sannike vā, sabbe saṅkhārā 'netaɱ mama, neso hamasmi, nameso attā 'ti, evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti. Yaɱ kiñci viññāṇaɱ atītānāgata paccuppannaɱ ajjhattaɱ vā bahiddhā vā oḷārikaɱ vā sukhumaɱ vā hīnaɱ vā paṇītaɱ vā yaɱ dūre vā santike vā, sabbaɱ viññāṇaɱ ' netaɱ mama neso hamasmi, na meso attā'ti, evametaɱ yathābhūtaɱ sammappaññāya disvā anupādā vimutto hoti. Ettāvatā kho aggivessana bhikkhu arahaɱ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto.
22. Evaɱ vimutta citto1 kho aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. -
-----------------------
1. Vimutto, sīmu.
[BJT Page 558]
Evaɱ vimuttacitto kho aggivessana bhikkhu tathāgataññeva sakkaroti, garukaroti, māneti, pūjeti " buddho so bhagavā bodhāya dhammaɱ deseti. Danto so bhagavā damathāya dhammaɱ deseti. Santo so bhagavā samathāya dhammaɱ deseti. Tiṇṇo so bhagavā taraṇāya dhammaɱ deseti. Parinibbuto so bhagavā parinibbānāya dhammaɱ desetī "ti.
23. Evaɱ vutte saccako nigaṇṭhaputto bhagavantaɱ [page 236] etadavoca: " mayameva bho gotama dhaɱsī, mayaɱ pagabbhā, ye mayaɱ bhavantaɱ gotamaɱ vādena vādaɱ āsādetabbaɱ amaññimha. Siyā hi bho gotama hatthippabhinnaɱ āsajja purisassa sotthibhāvo, na tveva bhavantaɱ gotamaɱ āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama pajjalitaɱ aggikkhandhaɱ āsajja purisassa sotthibhāvo, na tveva bhavantaɱ gotamaɱ āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama āsivisaɱ ghoravisaɱ āsajja purisassa sotthibhāvo, na tveva bhavantaɱ gotamaɱ āsajja siyā purisassa sotthibhāvo. Mayameva bho gotama dhaɱsī mayaɱ pagabbhā ye mayaɱ bhavantaɱ gotamaɱ vādena vādaɱ āsādetabbaɱ amaññimha. Adhivāsetu me bhavaɱ gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
24. Atha kho saccako nigaṇṭhaputto bhagavato adhivāsanaɱ viditvā te licchavī āmantesi: " suṇantu me bhonto licchavī, samaṇo me gotamo nimannito svātanāya bhattena saddhiɱ bhikkhusaṅghena. Tena me abhihareyyātha yamassa patirūpaɱ maññeyyāthā"ti. Atha kho te licchavī tassā rattiyā accayena saccakassa nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraɱ abhihariɱsu. Atha kho saccako nigaṇṭhaputto sake ārāme paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā bhagavato kālaɱ ārocāpesi: kālo bho gotama, niṭṭhitaɱ bhattanti.
25. Atha kho bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena saccakassa nigaṇṭhaputtassa ārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho saccako nigaṇṭhaputto buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho saccako nigaṇṭhaputto bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho saccako nigaṇṭhaputto bhagavantaɱ etadavoca: yamidaɱ bho gotama dāne puññaɱ puññamahī ca, taɱ dāyakānaɱ sukhāya hotūti. " Yaɱ kho aggivessana tādisaɱ dakkhiṇeyyaɱ āgamma avītarāgaɱ avītadosaɱ avītamohaɱ, [page 237] taɱ dāyakānaɱ bhavissati. Yaɱ kho aggivessana mādisaɱ dakkhiṇeyyaɱ āgamma vītarāgaɱ vītadosaɱ vītamohaɱ, taɱ tuyhaɱ bhavisasatī"ti.
Cūlasaccakasuttaɱ pañcamaɱ.
[BJT Page 560]
1.4.6.
Mahāsaccakasuttaɱ
Evamme sutaɱ: ekaɱ samayaɱ bhagavā vesāliyaɱ viharati mahāvane kūṭāgārasālayaɱ. Tena kho pana yamayena bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya vesāliɱ piṇḍāya pavisitukāmo hoti. Atha kho saccako nigaṇṭhaputto jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena mahāvanaɱ kūṭāgarasālā tenupasaṅkami. Addasā kho āyasmā ānando saccakaɱ nigaṇṭhaputtaɱ dūratova āgacchantaɱ. Disvāna bhagavantaɱ etadavoca: " ayaɱ bhante saccako nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante bhagavā muhuttaɱ nisīdatu anukampaɱ upādāyā"ti. Nisīdi bhagavā paññatte āsane. Atha kho saccako nigaṇḍaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiɱ sammodi. Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho saccako nigaṇṭhaputto bhagavantaɱ etadavoca:
2. Santi bho gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogamanuyuttā viharanti. No cittabhāvanaɱ. Phusanti hi te bho gotama sārīrikaɱ dukkhaɱ vedanaɱ. Bhūtapubbaɱ bho gotama sārīrikāya dukkhāya vedanāya puṭṭhassa sato ūrukkhambhopi nāma bhavissati. Hadayampi nāma phālissati, uṇhampi lohitaɱ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaɱ. Tassa kho etaɱ bho gotama kāyanvayaɱ cittaɱ hoti, kāyassa vasena vattati. Taɱ kissa hetu? [page 238] abhāvitattā cittassa. Santi pana bho gotama eke samaṇabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvanaɱ. Phusanti hi te bho gotama cetasikaɱ dukkhaɱ vedanaɱ. Bhūtapubbaɱ bho gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati, hadayampi nāma phālissati, uṇhampi lohitaɱ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaɱ.Tassa kho eso bho gotama cittanvayo kāyo hoti, cittassa vasena vattati. Taɱ kissa hetu? Abhāvitattā kāyassa. Tassa mayhaɱ bho gotama evaɱ hoti: addhā bhoto gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvananti.
[BJT Page 562]
3. Kinti pana te aggivessana kāyabhāvanā sutāti?
"Seyyathīdaɱ: nando vaccho, kiso saɱkicco makkhali gosālo - ete hi bho gotama acelakā muttācārā hatthāpalekhanā,1 na ehi bhadantikā, na tiṭṭha bhadantikā, na abhihaṭaɱ na uddissakaṭaɱ na nimantaṇaɱ sādiyanti. Te na kumbhimukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraɱ, na daṇḍamantaraɱ, na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍacārinī, na macchaɱ, na maɱsaɱ. Na suraɱ na merayaɱ na thusodakaɱ pivanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā,2 sattāgārikā vā honti sattālopikā. Ekissāpi dattiyā yāpenti, dvīhipi dattīhi yāpenti,3 sattahipi dantīhi yāpenti. Ekāhikampi āhāraɱ āhārenti, dvīhikampi āhāraɱ āhārenti,4 sattāhikampi āhāraɱ āhārenti. Iti evarūpaɱ addhamāsikampi pariyāyabhattabhojanānu yogamanuyuttā viharantī"ti.
4. Kiɱ pana te aggivessana tāvatakeneva yāpentīti?
"No hidaɱ bho gotama. Appekadā bho gotama uḷārāni uḷārāni khādanīyānī khādanni. Uḷārāni uḷārāni bhojanīyāni bhuñjanti. Uḷārāni uḷārāni sāyaniyāni sāyanti. Uḷārāni uḷārāni pānāni pivanti. Te imaɱ5 kāyaɱ gāhenti nāma, brūhenti nāma, medenti nāmā"ti.
Yaɱ kho te aggivessana purimaɱ pahāya pacchā upacinanti, evaɱ imassa kāyassa ācayāpacayo hoti.
5. Kinni pana te aggivessana cittabhāvanā sutāti? Cittabhāvanāya [page 239] kho saccako nigaṇṭhaputto bhagavatā puṭṭho samāno na sampāyāsi.
----------------------
1. Hatthāvalekhanā,syā. 2 Dvālopikā -- ,machasaɱ .Syā 3. Yāpenti - pe-, machasaɱ.Syā 4. Āharenti - pe-, machasaɱ. Syā 5. Imehi, [PTS]
[BJT Page 564]
6. Atha kho bhagavā saccakaɱ nigaṇṭhaputtaɱ etadavoca: yāpi kho te esā aggivessana purimā kāyabhāvanā bhāsitā, sāpi ariyassa vinaye no dhammikā kāyabhāvanā. Kāyabhāvanaɱ hi1 kho tvaɱ aggivessana na aññāsi, kuto pana tvaɱ cittabhāvanaɱ jānissasi? Api ca aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taɱ suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bho'ti kho saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:
7. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?
Idha aggivessana assutavato puthujjanassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti, sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiɱ kandati, sammohaɱ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci aggivessana evaɱ ubhatopakkhaɱ uppannāpi sukhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā cittassa, evaɱ kho aggivessana abhāvitakāyo ca hoti abhāvitacitto ca.
8. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?
Idha aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno na sukhasārāgī ca hoti, na sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiɱ kandati, na sammohaɱ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci aggivessana evaɱ ubhatopakkhaɱ uppannāpi sukhā vedanā [page 240] cittaɱ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaɱ kho aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.
----------------------
1. Kāyabhāvanampi, machasaɱ. 2. Sukhasārāhī hoti, syā.[PTS 3:] sukhasārāhitaɱ, syā. 4. Evaɱ sā, syā.
[BJT Page 566]
9. " Evaɱ pasanno ahaɱ bhoto gotamassa: bhavaɱ hi gotamo bhāvitakāyo ca bhāvitacitto cā"ti. Addhā kho te ayaɱ aggivessana āsajja upanīya vācā bhāsitā. Api ca te ahaɱ byākarissāmi: yato kho ahaɱ aggivessana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito, taɱ vata me uppannā vā sukhā vedanā cittaɱ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaɱ pariyādāya ṭhassatīti netaɱ kho ṭhānaɱ1 vijjatīti. " Nahanūna2 bhoto gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaɱ pariyādāya tiṭheyya, nahanūna2 bhoto gotamassa uppajjati tathārūpā dukkhā vedanā, yathārūpā uppannā dukkhā vedanā cittaɱ pariyādāya tiṭṭheyyāti". Kiɱ hi no siyā aggivessana?
10. Idha me aggivessana pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saɱkhalikhitaɱ brahmacariyaɱ carituɱ. Yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti. So kho ahaɱ aggivessana aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ.
11. So evaɱ pabbajito3 samāno kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiɱ. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ:4 icchāmahaɱ āvuso kālāma imasmiɱ dhammavinaye brahmacariyaɱ caritunti. Evaɱ vutte aggivessana āḷāro kālāmo maɱ etadavoca: 'viharatāyasmā, tādiso ayaɱ dhammo yattha viññū puriso nacirasseva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyā'ti. So kho ahaɱ aggivessana nacirasse va khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca. 'Jānāmi passāmi'ti ca paṭijānāmi, ahañceva aññe ca.
12. Tassa mayhaɱ aggivessana etadahosi: na kho āḷāro kālāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaɱ dhammaɱ jānaɱ passaɱ viharatīti. Ati khvāhaɱ aggivessana yena āḷāro kālāmo tenupasaṅkamiɱ. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: kittāvatā no āvuso kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti? Evaɱ vutte aggivessana āḷāro kālāmo ākiñcaññāyatanaɱ pavedesi:
-----------------------
1. Netaɱ ṭhāna , machasaɱ syā. 2. Nahinūna, machasaɱ 3. So pabbajitā ,syā 4. Etadavoca,syā.
[BJT Page 568]
13. Tassa mayhaɱ aggivessana etadahosi: " na kho āḷārasse va kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasse va kālāmassa atthi viriyaɱ, mayhampatthi viriyaɱ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati, na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi, na kho āḷārasse va kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāhaɱ yaɱ dhammaɱ āḷāro kālāmo sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyyanti," so kho ahaɱ aggivessana na cirasseva khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.
14. Atha khvāhaɱ aggivessana yena āḷāro kālāmo tenupasaṅkamiɱ. Upasaṅkamitvā āḷāraɱ kālāmaɱ etadavocaɱ: ettāvatā no āvuso kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. "Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemī"ti. " Ahampi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmī"ti.
15. "Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma: iti yāhaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, tamahaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaɱ dhammaɱ jānāmi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, tamahaɱ dhammaɱ jānāmi. Iti yādiso ahaɱ, tādiso tvaɱ. Yādiso tvaɱ, tādiso ahaɱ. Ehidāni āvuso, ubhova santā imaɱ gaṇaɱ pariharāmā"ti.
16. Iti kho aggivessana āḷāro kālāmo ācariyo me samāno antevāsiɱ1 maɱ samānaɱ attano2 samasamaɱ ṭhapesi. Uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ aggivessana etadahosi: nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva ākiñcaññāyatanuppattiyāti. So kho ahaɱ aggivessana taɱ dhammaɱ analaṅkaritvā tasmā dhammā nibbijja apakkamiɱ.
-------------------------
1. Attano antevāsiɱ, machasaɱ 2. Attanā,machasaɱ.
[BJT Page 570]
17. So kho ahaɱ aggivessana kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena uddako1 rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ2 rāmaputtaɱ etadavocaɱ: icchāmahaɱ āvuso imasmiɱ dhammavinaye brahmacariyaɱ caritunti. Evaɱ vutte aggivessana uddako3 rāmaputto maɱ etadavoca: " viharatāyasmā. Tādiso ayaɱ dhammo yattha viññū puriso4 na cirasseva sakaɱ ācariyakaɱ sayaɱ abhiññā5 sacchikatvā upasampajja vihareyyā"ti. So kho ahaɱ aggivessana na cirasseva khippameva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. 'Jānāmi passāmī'ti ca paṭijānāmi, ahañceva aññe ca.
18. Tassa mayhaɱ aggivessana etadahosi: na kho rāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena sayaɱ abhiññā sacchikatvā upasampajja viharāmīti6 pavedesi. Addhā rāmo imaɱ dhammaɱ jānaɱ passaɱ vihāsīti. Atha khvāhaɱ aggivessana yena uddako7 rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: kittāvatā no āvuso rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedesīti. Evaɱ vutte aggivessana uddako rāmaputto nevasaññānāsaññāyatanaɱ pavedesi.
19. Tassa mayhaɱ aggivessana etadahosi: na kho rāmasseva ahosi saddhā, mayhampatthi saddhā, na kho rāmasseva ahosi viriyaɱ, mayhampatthi viriyaɱ, na kho rāmasseva ahosi sati, mayhampatthi sati, na kho rāmasseva ahosi samādhi, mayhampatthi samādhi, na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaɱ yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedesi,8 tassa dhammassa sacchikiriyāya padaheyyanti. So kho ahaɱ aggivessana na cirasseva khippameva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.
20. Atha khvāhaɱ aggivessana yena uddako rāmaputto tenupasaṅkamiɱ. Upasaṅkamitvā uddakaɱ rāmaputtaɱ etadavocaɱ: ettāvatā9 no āvuso rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. " Ettāvatā kho āvuso rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesī"ti.10 Ahampi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmīti.
------------------------
1. Udako, machasaɱ 2. Udakaɱ,machasaɱ 3. Udako, machasaɱ, 4. Viññūpuriso syā. 5. Abhiññāya, katthaci. 6. Viharatīti, syā. 7. Udako, machasaɱ. 8. Pavedeti, syā. 9.Kittāvatā, syā. 10. Pavedemīti, syā.Sīmu,
[BJT Page 572]
21. "Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma: iti yaɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi, taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi. Yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, taɱ dhammaɱ rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi. Iti yaɱ dhammaɱ rāmo aññāsi, taɱ tvaɱ dhammaɱ jānāsi. Yaɱ tvaɱ dhammaɱ jānāsi, taɱ dhammaɱ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaɱ. Yādiso tvaɱ, tādiso rāmo ahosi. Ehidāni āvuso, tvaɱ imaɱ gaṇaɱ pariharā1"ti. Iti kho aggivessana uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maɱ ṭhapesi, uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ aggivessana etadahosi: nāyaɱ dhammā nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyāti. So kho ahaɱ aggivessana taɱ dhammaɱ analaṅkaritvā tasmā dhammā nibbijja apakkamiɱ.
22. So kho ahaɱ aggivessana kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno magadhesu anupubbena cārikaɱ caramāno yena uruvelā senā-nigamo tadavasariɱ. Tatthaddasaɱ ramaṇīyaɱ2 bhūmibhāgaɱ pāsādikañca vanasaṇḍaɱ, nadiñca sandantiɱ setakaɱ supatitthaɱ ramaṇīyaɱ, samantā ca gocaragāmaɱ.3 Tassa mayhaɱ aggivessana etadahosi: ramaṇīyā4 vata bhūmibhāgo, pāsādiko ca vanasaṇḍo. Nadī ca sandati setakā supatitthā ramaṇīyā,5 samantā ca gocaragāmo. Alaɱ6 vatidaɱ kulaputtassa padhānatthikassa7 padhānāyāti. So kho ahaɱ aggivessana tattheva nisīdiɱ alamidaɱ padhānāyāti.
23. Apissu maɱ aggivessana tisso upamā8 paṭibhaɱsu anacchariyā pubbe assutapubbā:
Seyyathāpi aggivessana allaɱ kaṭṭhaɱ sasnehaɱ udake nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya 'aggiɱ abhinibbattessāmi, tejo pātukarissāmī'ti. Taɱ kiɱ maññasi aggivessana, api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ udake nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento9 aggiɱ abhinibbatteyya, tejo pātu kareyyāti? " No hidaɱ bho gotama." Taɱ kissa hetu.? " Aduɱ hi bho gotama allaɱ kaṭṭhaɱ sasnehaɱ. Tañca pana [page 241] udake nikkhittaɱ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
------------------------
1. Ubho vasantā imā gaṇaɱ pariharamāti, syā. 2. Ramaṇiyyaɱ, katthaci. 3. Samantā gocaragāmaɱ, syā. 4. Ramaṇiyyo, katthaci. 5. Ramaṇiyyā, katthaci 6. Alamidaɱ, syā. 7. Padhānikassa, syā. 8. Upamāyo,syā. 9.Abhimatthento, syā.
[BJT Page 574]
Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi avūpakaṭṭhā viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho2 kāmamucchā kāmapipāsā kāma pariḷāho, so ca ajjhattaɱ na suppahīno hoti na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
24. Aparāpi kho maɱ aggivessana dutiyā upamaɱ paṭibhāsi anacchariyā pubbe assutapubbā: seyyathāpi aggivessana allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya 'aggiɱ abhinibbattessāmi, tejo pātu karissāmī'ti. Taɱ kiɱ maññasi aggivessana, api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya, tejo pātu kareyyāti? " No hidaɱ bho gotama" taɱ kissa hetu? " Aduɱ hi bho gotama allaɱ kaṭṭhaɱ sasnehaɱ kiñcāpi ārakā udakā thale nikkhittaɱ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena5 kho kāmehi vūpakaṭṭhā6 viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho7 kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaɱ na suppahīno hoti na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
25. Aparāpi kho maɱ aggivessana tatiyā upamā paṭibhāsi [page 242] anacchariyā pubbe assutapubbā: seyyathāpi aggivessana sukkhaɱ kaṭṭhaɱ koḷāpaɱ8 ārakā udakā thale nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya 'aggiɱ abhinibbattessāmi, tejo pātu karissāmī'ti. Taɱ kiɱ maññasi aggivessana, api nu9 so puriso amuɱ sukkhaɱ kaṭṭhaɱ koḷāpaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento10 aggiɱ abhinibbatteyya, tejo pātu kareyyāti? " Evaɱ bho gotama" taɱ kissa hetu? " Aduɱ hi bho gotama sukkhaɱ kaṭṭhaɱ koḷāpaɱ, tañca pana ārakā udakā thale nikkhittanti."-
----------------------
1. Kāyena ceva cittena ca, machasaɱ, 2. Kāmasineho, katthaci. 3. Tibbā, machasaɱ. 4. Kharā kaṭukā, machasaɱ. 5. Kāyena ceva cittena ca kāmehi, machasaɱ kāyena ceva kāmehi, syā.[PTS 6.] Avupaṭṭhā,[PTS 7.] Kāmasineho, sīmu.Katthaci. 8. Kolāpaɱ, sīmu. 9. Api nu kho, syā. 10. Abhimatthento, syā.
[BJT Page 576]
Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi vūpakaṭṭhā viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho2 kāmamucchā kāmapipāsā kāma pariḷāho, so ca ajjhattaɱ suppahīno hoti suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti. Bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Imā kho maɱ aggivessana tisso upamā5 paṭibhaɱsu anacchariyā pubbe assutapubbā.
26. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ dante'bhidantamādhāya6 jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇheyyaɱ abhinippīḷeyyaɱ abhisantāpeyyanti. So kho ahaɱ aggivessana dante'bhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaɱ aggivessana dante'bhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhayato7 abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi aggivessana balavā puriso dubbalataraɱ purisaɱ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me aggivessana dante'bhidantamādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti, āraddhaɱ kho pana me aggivessana viriyaɱ hoti asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā.8 Sāraddho ca pana [page 243] me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaɱ na paridāya tiṭṭhati.
27. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ appāṇakaɱ9 jhānaɱ jhāyeyyanti. So kho ahaɱ aggivessana mukhato ca nāsato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu10 kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Āraddhaɱ kho pana me aggivessana viriyaɱ hoti asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tena ca dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.
--------------------------
1. Kāyena ceva cittena ca, machasaɱ. 2. Kāmasineho, katapuriso tibbā, machasaɱ. 4. Kharā kaṭukā, machasaɱ. Syā. 5. Upamāyo, syā. 6. Dantehi dantamādhāya, sīmu. Katthaci 7. Abhiniggaṇhato, machasaɱ [PTS.] Sīmu. Katthaci. 8. Appammuṭṭhā, syā 9 appāṇakaɱ yeva machasaɱ syā. Appānanaɱ [PTS] sī katthaci. 10. Uparundhesu, machasaɱ. 11. Appamuṭṭhā, syā.
[BJT Page 578]
28. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ appāṇakaññeva jhānaɱ jhāyeyyanti. So kho ahaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu10 adhimattā vātā muddhāni ūhananti,1 seyyathāpi aggivessana balavā puriso tiṇhena sikharena muddhāni2 abhimantheyya,3 evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhāni ūhananti. Āraddhaɱ kho pana me aggivessana viriyaɱ hoti asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.
29. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ appāṇakaññeva jhānaɱ jhāyeyyanti. So kho ahaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu10 adhimattā sīse sīsavedanā honti. Seyyathāpi aggivessana balavā puriso [page 244] daḷhena varattakabandhanena4 sīse sīsaveṭhaɱ dadeyya, evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaɱ kho pana me aggivessana viriyaɱ hoti asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato.Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.
30. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ appāṇakaññeva jhānaɱ jhāyeyyanti. So kho ahaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiɱ parikantanti. Seyyathāpi aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanteyya, evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiɱ parikantanti. Āraddhaɱ kho pana me aggivessana viriyaɱ hoti asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.
-----------------------
1. Muddhānaɱ ūhanti - sīmu. Muddhani ūhannati, machasaɱ. 2. Muddhānaɱ-sīmu.Syā. [PTS 3.] Muddhani abhimantheyya - machasaɱ 4. Varattakkhaṇḍena-machasaɱ.
[BJT Page 580]
31. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ appāṇakaññeva jhānaɱ jhāyeyyanti. So kho ahaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Seyyathāpi aggivessana, dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ samparitāpeyyuɱ. Evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Āraddhaɱ kho pana me aggivessana viriyaɱ hoti asallīnaɱ. Upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho tene va dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati. Apissu maɱ aggivessana [page 245] devatā disvā evamāhaɱsu: kālakato samaṇo gotamoti. Ekaccā devatā evamāhaɱsu: na kālakato samaṇo gotamo, api ca kālaɱ karotī 'ti. Ekaccā devatā evamāhaɱsu: 'na kālakato samaṇo gotamo, napi kālaɱ karoti. Arahaɱ samaṇo gotamo. Vihārotveveso1 arahato evarūpo hotī 'ti.
32. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ sabbaso āhārūpacchedāya paṭipajjeyyanti. Atha kho maɱ aggivessana devatā upasaṅkamitvā etadavocuɱ: mā kho tvaɱ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaɱ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaɱ dibbaɱ ojaɱ2 lomakūpehi ajjhohāressāma tāva tvaɱ yāpessasīti. Tassa mayhaɱ aggivessana etadahosi: ahañceva kho pana sabbaso ajaddhukā3 paṭijāneyyaɱ, imā ca me devatā dibbaɱ ojaɱ lomakūpehi ajjhohāreyyuɱ, tāya cāhaɱ yāpeyyaɱ, taɱ mama assa musāti. So kho ahaɱ aggivessana tā devatā paccācikkhāmi, halanti vadāmi.
33. Tassa mayhaɱ aggivessana etadahosi: yannūnāhaɱ thokaɱ thokaɱ āhāraɱ āhāreyyaɱ pasataɱ pasataɱ- yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kaḷāyayūsaɱ yadi vā hareṇukayūsanti. So kho ahaɱ aggivessana thokaɱ thokaɱ āhāraɱ āhāresiɱ pasataɱ pasataɱ - yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kaḷāyayūsaɱ yadi vā hareṇukayūsaɱ. Tassa mayhaɱ aggivessana thokaɱ thokaɱ āhāraɱ āhārayato pasataɱ pasataɱ- yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kaḷāyayūsaɱ yadi vā hareṇukayūsaɱ, adhimattakasimānaɱ patto kāyo hoti. Seyyathāpināma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaɱ, evamevassu me ānisadaɱ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti, tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. -
------------------------
1. Vihārotveva so - machasaɱ. 2. Dibbojaɱ - machasaɱ 3. Ajajjitaɱ - machasaɱ.
[BJT Page 582]
Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālāpu1 [page 246] āmakacchinno vātātapena sampuṭito2 hoti sammilāto, evamevassu me sīsacchavi sampuṭitā hoti sammilātā tāyevappāhāratāya.
34. So kho ahaɱ aggivessana udaracchaviɱ parāmasissāmīti piṭṭhikaṇṭakaɱyeva parigaṇhāmi. Piṭṭhikaṇṭakaɱ parāmasissāmīti udaracchaviññeva parigaṇhāmi . Yāvassu me aggivessana udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāyevappāhāratāya. So kho ahaɱ aggivessana vaccaɱ vā muttaɱ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaɱ aggivessana imameva kāyaɱ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaɱ aggivessana pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maɱ aggivessana manussā disvā evamāhaɱsu: kāḷo samaṇo gotamoti. Ekacce manussā evamāhaɱsu: na kāḷo samaṇo gotamo, sāmo samaṇo gotamoti. Ekacce manussā evamāhaɱsu: na kāḷo samaṇo gotamo napi sāmo, maṅguracchavī samaṇo gotamoti. Yāvassu me aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
35. Tassa mayhaɱ aggivessana etadahosi: " ye kho keci atītamaddhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā3 kaṭukā4 vedanā vediyiɱsu, etāvaparamaɱ, nayito bhiyyo. Yepi hi keci anāgatamaddhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaɱ, nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaɱ, nayito bhiyyo. Na kho panāhaɱ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaɱ. Siyā nu kho añño maggo bodhāyā"ti.
36. Tassa mayhaɱ aggivessana etadahosi: abhijānāmi kho paṇāhaɱ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharitā. Siyā nu kho eso maggo bodhāyāti. Tassa mayhaɱ aggivessana satānusāriviññāṇaɱ ahosi: esova maggo bodhāyāti. -
-----------------------
1. Tittakālābu- machasaɱ 2.Samphuṭito - machasaɱ 3. Tibbā-machasaɱ. 4. Kharā,kaṭukā-machasaɱ.
[BJT Page 584]
Tassa mayhaɱ aggivessana etadahosi: kinnu [page 247] kho ahaɱ tassa sukhassa bhāyāmi yantaɱ sukhaɱ aññatreva kāmehi aññatra akusalehi dhammehīti.
37. Tassa mayhaɱ aggivessana etadahosi: na kho ahaɱ tassa sukhassa bhāyāmi yantaɱ sukhaɱ aññatreva kāmehi aññatra akusalehi dhammehīti. Tassa mayhaɱ aggivessana etadahosi: na taɱ sukaraɱ sukhaɱ adhigantuɱ evaɱ adhimattakasimānaɱ pattakāyena, yannūnāhaɱ oḷārikaɱ āhāraɱ āhāreyya odanakummāsanti. So kho ahaɱ aggivessana oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ. Tena kho pana maɱ aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: " yaɱ kho samaṇo gotamo dhammaɱ adhigamissati taɱ no ārocessatī "ti. Yato kho ahaɱ aggivessana oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ, atha kho te1 pañca bhikkhū nibbijja pakkamiɱsu: 'bāhuliko samaṇo gotamo padhānavibbhanto āvatto bāhullāyā'ti.
38. So kho ahaɱ aggivessana oḷārikaɱ āhāraɱ āhārito2 balaɱ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
39. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
40. Pītiyā ca virāgā upekkhako ca vihāsiɱ sato ca sampajāno. Sukhañca kāyena paṭisaɱvedesiɱ. Yaɱ taɱ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
41. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
42. Se: evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 3 [page 248] pubbe nivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ. So anekavihitaɱ pubbenivāsaɱ anussarāmi seyyathīdaɱ:-
-----------------------
1.Atha mete-machasaɱ. 2.Āhāretvā - machasaɱ 3.Anejjappatte - sīmu.
[BJT Page 586]
" Ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe, " amutrāsiɱ evaɱnāmo evaɱvaṇṇo evamāhāro evaɱsukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra uppādiɱ. Tatrāpāsiɱ evaɱ nāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno"ti - iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho pana me1 aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
43. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte2 sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne, uppajjamāne3 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ayaɱ kho pana me aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, [page 249] tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
---------------------
1. Ayaɱ kho me - machasaɱ. 2. Ānejjappante - sīmu. 3. Upapajjamānemachasaɱ, syā [PTS]
[BJT Page 588]
44. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte2 āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So idaɱ dukkhanti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhasamudayoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodhoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodhagāminī paṭipadāti yathābhūtaɱ abbhaññāsiɱ. Ime āsavāti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavasamudayoti yathābhūtaɱ abbhaññāsiɱ ayaɱ āsavanirodhoti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodhagāminī paṭipadāti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccittha. Bhavāsavāpi cittaɱ vimuccittha. Avijjāsavāpi cittaɱ vimuccittha. Vimuttasmiɱ vimuttamiti ñāṇaɱ ahosi: 'khīṇā jāti, vusitaɱ brahmacariyaɱ , kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti abbhaññāsiɱ. Ayaɱ kho pana me aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.
45. Abhijānāmi kho panāhaɱ aggivessana anekasatāya parisāya dhammaɱ desetā. Apissu maɱ ekameko evaɱ maññati: mameva ārabbha samaṇo gotamo dhammaɱ desetīti. Na kho panetaɱ aggivessana evaɱ daṭṭhabbaɱ. Yāvadeva viññāpanatthāya tathāgato paresaɱ dhammaɱ deseti. So kho ahaɱ aggivessana tassāyeva kathāya pariyosāne tasmiɱyeva purimasmiɱ samādhinimitte ajjhattameva cittaɱ saṇṭhapemi sannisīdāpemi1 ekodiɱ karomi samādahāmi, yena sudaɱ niccakappaɱ viharāmīti.
46. "Okappaniyametaɱ bhoto gotamassa yathātaɱ arahato sammā sambuddhassa. Abhijānāti pana2 bhavaɱ gotamo divā supitā"ti. Abhijānāmahaɱ aggivessana gimhānaɱ pacchime māse pacchābhattaɱ piṇḍapātapaṭikkanto catugguṇaɱ saṅghāṭiɱ paññāpetvā3 dakkhiṇena passena sato sampajāno niddaɱ okkamitāti. " Etaɱ kho bho gotama eke samaṇabrahmaṇā sammohavihārasmiɱ [page 250] vadantī"ti. Na kho aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca aggivessana yathā ca sammūḷho hoti asammūḷho ca, taɱ suṇāhi, sādhukaɱ manasi karohi, bhāsissāmīti. Evaɱ bho gotamāti kho4 saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:
--------------------------
1. Sannisādemi - machasaɱ 2. Kho pana - machasaɱ. 3. Paññapetvā-machasaɱ 4. Evaɱ bhoti kho - machasaɱ.
[BJT Page 590]
47. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā appahīnā, tamahaɱ sammūḷhoti vadāmi. Āsavānaɱ hi aggivessana appahānā sammūḷho hoti. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā pahīnā, tamahaɱ asammūḷhoti vadāmi. Āsavānaɱ hi aggivessana pahānā asammūḷho hoti. Tathāgatassa kho aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā pahīnā ucchinnamūlā tālavatthukatā anabhāvakatā1 āyati anuppādadhammā. Seyyathāpi aggivessana tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho aggivessana tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jāti jarāmaraṇīyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammāti.
48. Evaɱ vutte saccako nigaṇṭhaputto bhagavantaɱ etadavoca: " acchariyaɱ bho gotama, abbhutaɱ bho gotama, yāvañcidaɱ bhoto gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi2 vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammā sambuddhassa."
49. "Abhijānāmahaɱ bho gotama pūraṇaɱ kassapaɱ vādena vādaɱ samārabhitā. Sopi mayā vādena vādaɱ samāraddho aññena aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.
50. "Abhijānāmahaɱ bho gotama makkhaliɱ gosālaɱ vādena vādaɱ samārabhitā. Sopi mayā vādena vādaɱ samāraddho aññena aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.
"Abhijānāmahaɱ bho gotama ajitaɱ kesakambalaɱ vādena vādaɱ samārabhitā. Sopi mayā vādena vādaɱ samāraddho aññena aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.
"Abhijānāmahaɱ bho gotama pakudhaɱ kaccāyanaɱ vādena vādaɱ samārabhitā. Sopi mayā vādena vādaɱ samāraddho aññena aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.
"Abhijānāmahaɱ bho gotama sañjayaɱ belaṭṭhiputtaɱ vādena vādaɱ samārabhitā. Sopi mayā vādena vādaɱ samāraddho aññena aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.
"Abhijānāmahaɱ bho gotama nigaṇṭhaɱ nātaputtaɱ5 vādena vādaɱ samārabhitā. Sopi mayā vādena vādaɱ samāraddho aññena [page 251] aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.
-------------------------
1. Anabhāvaɱ katā-machasaɱ 2. Upanītehi vacanapathehi - sīmu. Bhoto pana-machasaɱ 4. Belaṭṭhaputtaɱ - machasaɱ 5. Nāṭaputtaɱ-machasaɱ.
[BJT Page 592]
51. Handa ca dāni mayaɱ bho gotama gacchāma, bahukiccā mayaɱ bahukaraṇīyātī.
"Yassadāni tvaɱ aggivessana kālaɱ maññasī"ti.
Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.
Mahāsaccakasuttaɱ chaṭṭhaɱ.
1.4.7.
Cūḷataṇhāsaṅkhayasuttaɱ.
Evamme sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho sakko devānamindo bhagavantaɱ etadavoca:
2. "Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti."
3. Idha devānaminda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. Evañca taɱ devānaminda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti, so sabbaɱ dhammaɱ abhijānāti. Sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti. Sabbaɱ dhammaɱ pariññāya yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca kiñci 1 loke upādiyati. Anupādiyaɱ na paritassati. Aparitassaɱ paccattaññeva [page 252] parinibbāyati. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
----------------------
1. Na kiñci,machasaɱ, syā.[PTS]
[BJT Page 594]
Atha kho sakko1 devānamindo bhagavato bhāsitaɱ abhinanditvā anumoditvā bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatthevantaradhāyi.
4. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi: 'kinnu kho so yakkho bhagavato bhāsitaɱ abhisamecca anumodi,2 udāhu no. Yannūnāhaɱ taɱ yakkhaɱ jāneyyaɱ: yadivā so yakkho bhagavato bhāsitaɱ abhisamecca anumodi, yadivā no'ti. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya, pasāritaɱ vā bāhaɱ sammiñjeyya, evamevaɱ3 pubbārāme migāramātupāsāde antarahito devesu tāvatiɱsesu pāturahosi.
5. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaɱ mahāmoggallānaɱ dūrato va āgacchantaɱ. Disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaɱ mahāmoggallānaɱ etadavoca: ehi kho mārisa moggallāna, sāgataɱ4 mārisa moggallāna. Cirassaɱ kho mārisa moggallāna, imaɱ pariyāyamakāsi yadidaɱ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaɱ paññattanti. Nisīdi kho āyasmā mahā moggallāno paññatte āsane. Sakkopi kho devānamindo aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho sakkaɱ devānamindaɱ āyasmā mahāmoggallāno etadavoca: yathākathaɱ pana te kosiya bhagavā saṅkhittena taṇhāsaṅkhayavimuttiɱ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savaṇāyāti.
6. "Mayaɱ kho mārisa moggallāna bahukiccā, mayaɱ bahukaraṇīyā,5 appeva6 sakena karaṇīyena, api ca devānaɱyeva tāvatiɱsānaɱ karaṇīyena. Api ca mārisa moggallāna ,sussutaɱyeva hoti suggahītaɱ [page 253] sumanasikataɱ sūpadhāritaɱ yaɱ no7 khippameva antaradhāyati. Bhūtapubbaɱ mārisa moggallāna, devāsurasaṅgāmo samūpabbuḷho8 ahosi. Tasmiɱ kho pana mārisa moggallāna saṅgāme devā vijiniɱsu.9 Asurā parājiniɱsu. So kho ahaɱ mārisa moggallāna taɱ saṅgāmaɱ10 abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaɱ nāma pāsādaɱ māpesiɱ. Vejayantassa kho pana mārisa moggallāna pāsādassa niyyuhasataɱ. Ekamekasmiɱ niyyuhe satta satta kūṭāgārasatāni.11 Ekamekasmiɱ kūṭāgāre satta satta accharāyo. Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaɱ mārisa moggallāna vejayantassa pāsādassa rāmaṇeyyakaɱ daṭṭhunti. Adhivāsesi kho āyasmā mahāmoggallāno tuṇhī bhāvena.
------------------------
1. Atha kho pana sakko, syā atha sakko, katthaci. 2. Anumodati, syā 3. Evameva, katthaci. 4. Svāgataɱ,machasaɱ syā. 5. Bahukiccā bahukaraṇīyā, machasaɱ syā 6. Appevanāma, syā. Appena, [PTS] mu.Si.
7.Yanno kho, syā. 8. Samupabyuḷho, machasaɱ. Samūpabyuḷho, syā. 9. Devā jiniɱsu, machasaɱ. Syā [PTS. 10.] Devāsurasaṅgāmaɱ, syā. 11. Kūṭāgārasatāni, sīmu.
[BJT Page 596]
7. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaɱ mahāmoggallānaɱ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiɱsu. Addasaɱsu1 kho sakkassa devānamindassa paricārikāyo āyasmantaɱ mahāmoggallānaɱ dūratova āgacchantaɱ. Disvāna2 ottappamānā hirīyamānā3 sakasakaɱ4 ovarakaɱ pavisiɱsu. Seyyathāpi nāma suṇisā sasuraɱ5 disvā ottapati hirīyati,6 evamevaɱ7 sakkassa devānamindassa paricārikāyo āyasmantaɱ mahāmoggallānaɱ disvā ottappamānā hirīyamānā sakasakaɱ ovarakaɱ pavisiɱsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaɱ mahāmoggallānaɱ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakaɱ, idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakanti. " Sobhativatidaɱ8 āyasmato kosiyassa yathā taɱ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaɱ daṭṭhā9 evamāhaɱsu: sobhati vata bho devānaɱ tāvatiɱsānanti. Tayidaɱ āyasmato kosiyassa sobhati yathātaɱ pubbe katapuññassā"ti.
8. Atha kho āyasmato mahāmoggallānassa etadahosi: atibāḷhaɱ kho ayaɱ yakkho pamatto viharati. Yannūnāhaɱ imaɱ yakkhaɱ saɱvejeyyanti. Atha kho āyasmā mahāmoggallāno tathārūpaɱ iddhābhisaɱkhāraɱ abhisaɱkhāsi10 yathā vejayantaɱ pāsādaɱ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi. [page 254] atha kho sakko ca 11 devānamindo vessavaṇo ca mahārājā devā ca tāvatiɱsā acchariyabbhutacittā12 ahesuɱ: acchariyaɱ vata bho, abbhutaɱ vata bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaɱ bhavanaɱ13 pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti.
9. Atha kho āyasmā mahāmoggallāno sakkaɱ devānamindaɱ saɱviggaɱ lomahaṭṭhajātaɱ viditvā sakkaɱ devānamindaɱ etadavoca: " yathākathaɱ pana te kosiya14 bhagavā saṅkhittena taṇhāsaɱkhayavimuttiɱ abhāsi? Sādhu. Mayampi etissā kathāya bhāgino assāma savaṇāyā"ti.
10. " Idhāhaɱ mārisa moggallāna, yena bhagavā tenupasaṅkamiɱ. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsiɱ. Ekamantaɱ ṭhito kho ahaɱ mārisa moggallāna bhagavantaɱ etadavocaɱ: kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaɱ vutte mārisa moggallāna bhagavā maɱ etadavoca:-
-------------------------
1. Addasāsuɱ, katthaci 2.Disvā, machasaɱ 3. Hiriyamānā, katthaci 4. Sakaɱ sakaɱ, machasaɱ syā.[PTS]mu.Sī. 5. Sassuraɱ, syā. 6 .Hiriyati, katthaci. 7. Evameva, katthaci. 8. Sobhati idaɱ, machasaɱ. Sobhatidaɱ syā[PTS. 9.] Diṭṭhā, sīmu. Disvā, machasaɱ.Syā.10.Abhiṅkhāreti, syā. 11.Sakko, sīmu. 12. Acchariyabbhuta cittajātā, machasaɱ.Syā. 13. Dibbabhavanaɱ, machasaɱ.Syā.[PTS. 14.] Pana kho kosiya, machasaɱ. Pana kosiya, syā.
[BJT Page 598]
'Idha devānaminda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. Evañcetaɱ devānaminda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. So sabbaɱ dhammaɱ abhijānāti. Sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti. Sabbaɱ dhammaɱ pariññāya yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca1 kiñci loke upādiyati. Anupādiyaɱ na paritassati. Aparitassaɱ paccattaññeva parinibbāyati. ' Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyā'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.' Evaɱ2 kho me mārisa moggallāna bhagavā saṅkhittena taṇhāsaṅkhayavimuttiɱ abhāsi"ti.
11. Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa [page 255] bhāsitaɱ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ sammiñjeyya, evameva3 devesu tāvatiɱsesu antarahito pubbārāme migāramātupāsāde pāturahosi.
12. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaɱ devānamindaɱ etadavocuɱ: eso nu kho te mārisa so bhagavā satthāti. Na kho me mārisā4 so bhagavā satthā, sabrahmacārī me eso āyasmā mahāmoggallānoti. Lābhā te mārisa, yassa5 te sabrahmacārī evaɱ mahiddhiko mahānubhāvo,6 aho nūna 7 te so bhagavā satthāti.
13. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā mahāmoggallāno bhagavantaɱ etadavoca:
------------------------
1. Na kiñci, machasaɱ syā.[PTS. 2.] Evameva kho, sī, katthaci. 3. Evamevaɱ, sīmu. 4. Mārisa, katthaci. Mārisa, machasaɱ. Syā[PTS 5.] Lābhā te mārisa, suladdhaɱ te mārisa, syā. 6. Evaɱ mahānubhāvo, machasaɱ. Syā.[PTS 7.] Āhu nūna , sī.Katthaci.
[BJT Page 600]
" Abhijānāti no bhante bhagavā ahu ñātaññatarassa1 mahesakkhassa yakkhassa saɱkhittena taṇhāsaṅkhayavimuttiɱ bhāsitā".
14. "Abhijānāmahaɱ moggallāna: idha sakko devānamindo yenāhaɱ tenupasaṅkami. Upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho moggallāna sakko devānamindo maɱ etadavoca: kittāvatā nu kho bhante bhikkhu saɱkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaɱ vutte ahaɱ moggallāna sakkaɱ devānamindaɱ etadavocaɱ: idha devānaminda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. Evañcetaɱ devānaminda bhikkhuno sutaɱ hoti sabbe dhammā nālaɱ abhinivesāyāti, so sabbaɱ dhammaɱ abhijānāti, sabba1 dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti. Sabbaɱ dhammaɱ pariññāya yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca kiñci2 loke upādiyati. Anupādiyaɱ na paritassati. Aparitassaɱ paccattaññeva 3 parinibbāyati. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, [page 256] kataɱ karaṇīyaɱ, nāparaɱ itthattāya'ti pajānāti. Ettāvatā kho devānaminda bhikkhu saɱkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaɱ kho ahaɱ moggallāna abhijānāmi sakkassa devānamindassa saɱkhittena taṇhāsaṅkhayavimuttiɱ bhāsitā"ti. 4.
Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaɱ abhinandīti.
Cūḷataṇhāsaṅkhayasuttaɱ sattamaɱ.
-----------------------
1. Ahuññataññatarassa, machasaɱ, āhunaññeva aññatarassa, sī-katthaci. Ahu nāññe ca aññatarassa, sīmu.[PTS] aññātaññatarassa, sīmu. Aṭṭhakathā 2. Na kiñci machasaɱ.Syā.[PTS 3.] Paccattaɱ yeva, sī.Katthaci. 4. Abhāsitthāti, sī-katthaci.
[BJT Page 602]
1.4.8.
Mahātaṇhāsaṅkhayasuttaɱ
Evamme sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti.
2. Assosuɱ kho sambahulā bhikkhū: sātissa kira nāma1 bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: " tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti." Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiɱsu. Upasaṅkamitvā sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etadavocuɱ: "saccaɱ kira te āvuso sāti evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti." "Evaɱ byā kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ajānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti."
3. Atha kho te bhikkhū sātiɱ bhikkhu kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: mā evaɱ āvuso2 sāti avaca, mā bhagavantaɱ abbhācikkhi3. Nahi sādhu bhagavato abbhakkhānaɱ nahi bhagavā evaɱ vadeyya. Anekapariyāyena hāvuso4 sāti paṭiccasamuppannaɱ viññāṇaɱ [page 257] vuttaɱ bhagavatā aññatra paccayā natthi viññāṇassa samhavoti. Evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno 5 samanubhāsiyamāno tadeva pāpakaɱ diṭṭhigataɱ thāmasā parāmassa6 abhinivissa voharati: evaɱ byā kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti. Yato kho te bhikkhū nāsakkhiɱsu sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ, atha7 yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū bhagavantaɱ etadavocuɱ:
----------------------
1. Sātissa nāma, syā.Machasaɱ 2.Evamāvuso, syā, 3.Abbhācikkha, syā.
4. Anekapariyāyenāvuso machasaɱ. Anekapariyāyena āvuso, syā. 5. Samanuggāhiyamāno, syā. 6 Parāmāsā,machasaɱ. 7. Atha kho te bhikkhū, machasaɱ. Syā.
[BJT Page 604]
4. Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: 'tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti.' Assumha* kho mayaɱ bhante: sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti. Atha kho mayaɱ bhante yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha. Upasaṅkamitvā sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etadavocumha: saccaɱ kira te āvuso sāti evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ājānāmi tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti. Evaɱ vutte bhante sāti bhikkhu kevaṭṭaputto amhe etadavoca: evaɱ byā kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti. Atha kho mayaɱ bhante sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha1 samanubhāsimha: mā evaɱ āvuso sāti avaca. Mā bhagavantaɱ abbhācikkhi. 2 Na hi sādhu bhagavato abbhakkhānaɱ. Na hi bhagavā evaɱ vadeyya. Anekapariyāyena hāvuso3 sāti paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavoti. Evampi kho bhante sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno tadeva pāpakaɱ diṭṭhigataɱ thāmasā parāmassa5 abhinivissa voharati: " evaɱ byā kho ahaɱ āvuso bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti." Yato kho mayaɱ bhante nāsakkhimha6 sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ, atha mayaɱ etamatthaɱ bhagavato ārocemāti.
5. Atha kho bhagavā aññataraɱ bhikkhuɱ āmantesi: [page 258] ehi tvaɱ bhikkhu mama vacanena sātiɱ bhikkhuɱ kevaṭṭaputtaɱ āmantesi: ' satthā taɱ āvuso sāti āmantetī'ti. Evaɱ bhanteti kho so bhikkhu bhagavato paṭissutvā7 yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami. Upasaṅkamitvā sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etadavoca: 'satthā taɱ āvuso sāti āmanteti'ti. Evamāvusoti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho sātiɱ bhikkhuɱ kevaṭṭaputtaɱ bhagavā etadavoca: saccaɱ kira te sāti evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: tathāhaɱ bhagavatā dhammaɱ desitaɱ ajānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti. " Evaɱ byā kho ahaɱ bhante bhagavatā dhammaɱ desitaɱ ājānāmi yathā tadevidaɱ viññāṇaɱ sandhāvati saɱsarati, anaññanti."
----------------------
* Assumha kho mayaɱ .. Anaññanti ayaɱ sabbo pāṭho syā. Machasaɱ. Potthakesu na dissati.
1. Samanuggāhimha, machasaɱ .Syā. 2. Abbhācikkha, syā. 3. Anekapariyāyenāvuso, machasaɱ anekapariyāyena āvuso, syā.
4. Samanuggāhiyamāno, machasaɱ syā 5. Parāmāsā, machasaɱ. 6. Nāsakkhamhā ,syā. 7. Paṭisutvā,machasaɱ.
[BJT Page 606]
6. Katamaɱ taɱ sāti viññāṇanti?
" Yvāyaɱ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaɱ kammānaɱ vipākaɱ paṭisaɱvedetī"ti.
Kassa nu kho nāma tvaɱ moghapurisa mayā evaɱ dhammaɱ desitaɱ ājānāsi? Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca pana tvaɱ moghapurisa attanā duggahītena amhe ceva abbhācikkhasi, attānañca khaṇasi1, khahuñca apuññaɱ pāsavasi. Taɱ hi te moghapurisa bhavissati dīgharattaɱ ahitāya dukkhāyāti.
7. Atha kho bhagavā bhikkhū āmantesi: taɱ kiɱ maññatha bhikkhave, api nayaɱ2 sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiɱ dhammavinayeti. " Kiɱ hi siyā bhante, no hetaɱ bhante"ti. Evaɱ vutte sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno3 nisīdi. Atha kho bhagavā sātiɱ bhikkhuɱ kevaṭṭaputtaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ 4 viditvā sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etadavoca: " paññāyissasi kho tvaɱ5 moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaɱ bhikkhū paṭipucchissāmi"ti.
8. Atha kho bhagavā bhikkhū āmantesi: tumhepi me bhikkhave evaɱ dhammaɱ desitaɱ ājānātha yathāyaɱ sāti bhikkhu [page 259] kevaṭṭaputtā attanā duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,6 bahuñca apuññaɱ pasavatīti. " No hetaɱ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo"ti. Sādhu7 bhikkhave, sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha. Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ mayā, aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca panāyaɱ sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,8 bahuñca apuññaɱ pasavati. Taɱ hi tassa moghapurisassa bhavissati dīgharattaɱ [page 260] ahitāya dukkhāya.
(Sātikaṇḍaɱ.)
----------------------
1. Khanasi, syā. 2. Nāyaɱ, sīmu. Machasaɱ.Syā.[PTS 3.] Appaṭibhāṇo, syā sī katthaci 4. Appaṭibhāṇaɱ, syā.Sī.Katthaci. 5. Tvaɱ ,sī.Katthaci 6. Khanati, syā. 7.Sādhu sādhu, machasaɱ. 8. Khanati.Syā.
[BJT Page 608]
9. Yaññadeva1 bhikkhave paccayaɱ paṭicca uppajjati viññāṇaɱ tena teneva saṅkhaɱ2 gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaɱ, cakkhuviññāṇanteva3 saṅkhaɱ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaɱ, sotaviññāṇanteva4 saṅkhaɱ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaɱ, ghānaviññāṇanteva5 saṅkhaɱ gacchati, jivhañca paṭicca rase ca uppajjati viññāṇaɱ, jivhāviññāṇanteva 6 saṅkhaɱ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaɱ, kāyaviññāṇanteva7 saṅkhaɱ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaɱ, manoviññāṇanteva 8 saṅkhaɱ gacchati.
Seyyathāpi bhikkhave yaññadevāpaccayaɱ paṭicca aggi jalati, tena teneva saṅkhaɱ gacchati: kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggiteva9 saṅkhaɱ gacchati. Sakalikañca paṭicca aggi jalati, sakalikaggiteva saṅkhaɱ gacchati. Tiṇañca paṭicca aggi jalati, tiṇaggiteva saṅkhaɱ gacchati. Gomayañca paṭicca aggi jalati, gomayaggiteva saṅkhaɱ gacchati. Thusañca paṭicca aggi jalati, thusaggiteva saṅkhaɱ gacchati. Saṅkārañca paṭicca aggi jalati, saṅkāraggiteva saṅkhaɱ gacchati. Evameva kho bhikkhave yaññadeva paccayaɱ paṭicca uppajjati viññāṇaɱ tena teneva saṅkhaɱ gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaɱ, cakkhuviññāṇanteva saṅkhaɱ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaɱ, sotaviññāṇanteva saṅkhaɱ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaɱ, ghānaviññāṇanteva saṅkhaɱ gacchati. Jivhañca paṭicca rase ca uppajjati viññāṇaɱ, jivhāviññāṇanteva saṅkhaɱ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaɱ, kāyaviññāṇanteva saṅkhaɱ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaɱ, manoviññāṇanteva saṅkhaɱ gacchati.
10. Bhūtamidanti10 bhikkhave passathāti? Evambhante. Tadāhārasambhavanti bhikkhave passathāti.? Evambhante. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti bhikkhave passathāti? Evambhante.
11. Bhūtamidaɱ nossūti bhikkhave kaṅkhāto11 uppajjati vicikicchā'ti? Evambhante. Tadāhārasambhavaɱ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammaɱ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante.
------------------------
1. Yaɱyadeva, machasaɱ 2. Saṅkhyaɱ, machasaɱ, syā. 3. Cakkhuviññāṇaɱtveva, machasaɱ .Syā. 4. Sotaviññāṇaɱtveva, machasaɱ.Syā. 5. Ghāṇaviññāṇaɱtveva, machasaɱ.Syā. 6. Jivhāviññāṇatveva, machasaɱ .Syā.7. Kāyaviññāṇaɱtveva, machasaɱ syā 8. Manoviññāṇaɱtveva, machasaɱ. Syā. 9. Kaṭṭhaggitveva, machasaɱ syā. 10. Bhūtamidaɱ bhikkhave, syā.11. Kaṅkhato, machasaɱ.Sīmu.
[BJT Page 610]
12. Bhūtamidanti bhikkhave yathābhūtaɱ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaɱ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti bhikkhave yathābhūtaɱ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante.
13. Bhūtamidanti bhikkhave itipi vo ettha nibbicikicchāti1.? Evambhante. Tadāhārasambhavanti bhikkhave itipi vo ettha nibbicikicchāti? Evambhante. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti bhikkhave itipi vo ettha nibbicikicchāti.? Evambhante.
14. Bhūtamidanti bhikkhave yathābhūtaɱ sammappaññāya sudiṭṭhanti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaɱ sammappaññāya sudiṭṭhanti?. Evambhante. Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammanti bhikkhave yathābhūtaɱ sammappaññāya sudiṭṭhanti? Evambhante.
15. Imañce tumhe bhikkhave diṭṭhiɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ allīyetha keḷāyetha dhanāyetha2 mamāyetha, api nu tumhe bhikkhave kullūpamaɱ dhammaɱ desitaɱ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? No hetambhante. Imañce tumhe bhikkhave diṭṭhiɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ [page 261] na allīyetha na keḷāyetha na dhanāyetha3 na mamāyetha, api nu tumhe4 bhikkhave kullūpamaɱ dhammaɱ desitaɱ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? Evambhante.
16. Cattārome bhikkhave āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya. Katame cattāro? Kabaliṅkāro5 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ.
17. Ime ca bhikkhave cattāro āhārā kinnidānā kiɱsamudayā kiñjātikā kimpabhavā? Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā,
18. Taṇhā cāyaɱ bhikkhave kinnidānā kiɱsamudayā kiñjātikā kimpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
-----------------------
1. Nivicikicchā, sī.Katthaci. 2. Dhaneyyātha, syā. 3. Na dhaneyyātha, syā. 4. Me tumhe, syā. 5. Kabaḷīkāro, machasaɱ. Kavaḷiṅkāro, syā.[PTS]
[BJT Page 612]
Vedanā cāyaɱ bhikkhave kinnidānā kiɱsamudayā kiñjātikā kimpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassa pabhavā.1
20. Phasso cāyaɱ bhikkhave kinnidāno kiɱsamudayo kiñjātiko kimpabhavo? Phasso saḷāyatananidāno saḷasāyatanasamudayo saḷasāyatanajātiko saḷāyatanappabhavo.2
21. Saḷāyatanañcidaɱ bhikkhave kinnidānaɱ kiɱsamudayaɱ kiñjātikaɱ kimpabhavaɱ?Saḷāyatanaɱ nāmarūpanidānaɱ nāmarūpasamudayaɱ nāmarūpajātikaɱ nāmarūpappabhavaɱ3 .
22. Nāmarūpañcidaɱ bhikkhave kiɱ nidānaɱ kiɱ samudayaɱ kiɱ jātikaɱ kiɱ pabhavaɱ? Nāmarūpaɱ viññāṇanidānaɱ viññāṇasamudayaɱ viññāṇajātikaɱ viññāṇappabhavaɱ.4
23. Viññāṇañcidaɱ bhikkhave kinnidānaɱ kiɱsamudayaɱ kiñjātikaɱ kimpabhavaɱ? Viññāṇaɱ saṅkhāranidānaɱ saṅkhārasamudayaɱ saṅkhārajātikaɱ saṅkhārappabhavaɱ.5.
24. Saṅkhārā cime bhikkhave kinnidānā kiɱsamudayā kiñjātikā kimpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.6.
25. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
26. Jātipaccayā jarāmaraṇanti iti kho panetaɱ vuttaɱ. Jātipaccayā nu kho bhikkhave jarāmaraṇaɱ no vā, kathaɱ vo ettha hotīti? Jātipaccayā bhante jarāmaraṇaɱ, evaɱ no ettha hoti: jātipaccayā jarāmaraṇanti.
27. Bhavapaccayā jātīti iti kho panetaɱ vuttaɱ. Bhavapaccayā nu kho bhikkhave jāti no vā, kathaɱ vo ettha hotīti? Bhavapaccayā bhante jāti. Evaɱ no ettha hoti: bhavapaccayā [page 262] jātīti.
-----------------------
1. Phassappabhavā, machasaɱ. 2. Saḷāyatanapabhavo, syā. 3. Nāmarūpapabhavaɱ, syā. 4. Viññāṇapabhavaɱ, syā. 5. Saṅkhārapabhavaɱ, syā. 6. Avijjāppabhavā, machasaɱ.
[BJT Page 614]
28. Upādānapaccayā bhavoti iti kho panetaɱ vuttaɱ. Upādānapaccayā nu kho bhikkhave bhavo no vā, kathaɱ vo ettha hotīti? Upādānapaccayā bhante bhavo. Evaɱ no ettha hoti: upādānapaccayā bhavoti.
29. Taṇhāpaccayā upādānanti iti kho panetaɱ vuttaɱ. Taṇhāpaccayā nu kho bhikkhave upādānaɱ no vā, kathaɱ vo ettha hotīti?. Taṇhāpaccayā bhante upādānaɱ. Evaɱ no ettha hoti: taṇhāpaccayā upādānanti.
30. Vedanāpaccayā taṇhāti iti kho panetaɱ vuttaɱ. Vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaɱ vo ettha hotīti? Vedanāpaccayā bhante taṇhā. Evaɱ no ettha hoti: vedanāpaccayā taṇhāti.
31. Phassapaccayā vedanāti iti kho panetaɱ vuttaɱ. Phassapaccayā nu kho bhikkhave vedanā no vā, kathaɱ vo ettha hotīti? Phassapaccayā bhante vedanā. Evaɱ no ettha hoti: phassapaccayā vedanāti.
32. Saḷāyatanapaccayā phassoti iti kho panetaɱ vuttaɱ. Saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaɱ vo ettha hotīti?. Saḷāyatanapaccayā bhante phasso. Evaɱ no ettha hoti: saḷasāyatanapaccayā phassoti.
33. Nāmarūpapaccayā saḷāyatananti iti kho panetaɱ vuttaɱ. Nāmarūpapaccayā nu kho bhikkhave saḷāyatanaɱ no vā, kathaɱ vo ettha hotīti?. Nāmarūpapaccayā bhante saḷāyatanaɱ. Evaɱ no ettha hoti: nāmarūpapaccayā saḷāyatananti.
34. Viññāṇapaccayā nāmarūpanti iti kho panetaɱ vuttaɱ. Viññāṇapaccayā nu kho bhikkhave nāmarūpaɱ no vā, kathaɱ vo ettha hotīti? Viññāṇapaccayā bhante nāmarūpaɱ. Evaɱ no ettha hoti: viññāṇapaccayā nāmarūpanti.
35. Saṅkhārapaccayā viññāṇanti iti kho panetaɱ vuttaɱ. Saṅkhārapaccayā nu kho bhikkhave viññāṇaɱ no vā, kathaɱ vo ettha hotīti?. Saṅkhārapaccayā bhante viññāṇaɱ, evaɱ no ettha hoti: saṅkhārapaccayā viññāṇanti.
[BJT Page 616]
36. Avijjāpaccayā saṅkhārāti iti kho panetaɱ vuttaɱ avijjā paccayā nu kho bhikkhave saṅkhārā no vā, kathaɱ vo ettha hotīti? Avijjāpaccayā bhante saṅkhārā. Evaɱ no ettha hoti: avijjāpaccayā saṅkhārāti.
37. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaɱ vadetha. Ahampi evaɱ vadāmi: imasmiɱ 1 sati idaɱ hoti, [page 263] imassuppādā idaɱ uppajjati - yadidaɱ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
38. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
39. Jātinirodhā jarāmaraṇanirodhoti iti kho panetaɱ vuttaɱ. Jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaɱ vo ettha hotīti? Jātinirodhā bhante jarāmaraṇanirodho. Evaɱ no ettha hoti: jātinirodhā jarāmaraṇanirodhoti.
40. Bhavanirodhā jātinirodhoti iti kho panetaɱ vuttaɱ. Bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaɱ vo ettha hotīti? Bhavanirodhā bhante jātinirodho. Evaɱ no ettha hoti. Bhavanirodhā jātinirodhoti.
-----------------------
1. Iti imasmiɱ, sīmu.
[BJT Page 618]
41. Upādānanirodhā bhavanirodhoti iti kho panetaɱ vuttaɱ. Upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaɱ vo ettha hotīti? Upādānanirodhā bhante bhavanirodho. Evaɱ no ettha hoti: upādānanirodhā bhavanirodhoti.
42. Taṇhānirodhā upādānanirodhoti iti kho panetaɱ vuttaɱ. Taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaɱ vo ettha hotīti? Taṇhānirodhā bhante upādānanirodho. Evaɱ no ettha hoti: taṇhānirodhā upādānanirodhoti.
43. Vedanānirodhā taṇhānirodhoti iti kho panetaɱ vuttaɱ vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaɱ vo ettha hotīti? Vedanānirodhā bhante taṇhānirodho. Evaɱ no ettha hoti: vedanānirodhā taṇhānirodhoti.
44. Phassanirodhā vedanā nirodhoti iti kho panetaɱ vuttaɱ. Phassanirodhā nu kho bhikkhave vedanānirodho no vā, kathaɱ vo ettha hotīti? Phassanirodhā bhante vedanānirodho. Evaɱ no ettha hoti: phassanirodhā [page 264] vedanānirodhoti.
45. Saḷāyatananirodhā phassanirodhoti iti kho panetaɱ vuttaɱ. Saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaɱ vo ettha hotīti? Saḷāyatananirodhā bhante phassanirodho. Evaɱ no ettha hoti: saḷāyatananirodhā phassanirodhoti.
46. Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaɱ vuttaɱ. Nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaɱ vo ettha hotīti? Nāmarūpanirodhā bhante saḷāyatananirodho. Evaɱ no ettha hoti: nāmarūpanirodhā saḷāyatananirodhoti.
47. Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaɱ vuttaɱ. Viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaɱ vo ettha hotīti? Viññāṇanirodhā bhante nāmarūpanirodho. Evaɱ no ettha hoti: viññāṇanirodhā nāmarūpanirodhoti.
[BJT Page 620]
48. Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaɱ vuttaɱ. Saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaɱ vo ettha hotīti? Saṅkhāranirodhā bhante viññāṇanirodho. Evaɱ no ettha hoti: saṅkhāranirodhā viññāṇanirodhoti.
49. Avijjānirodhā saṅkhāranirodhoti iti kho panetaɱ vuttaɱ. Avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaɱ vo ettha hotīti? Avijjānirodhā bhante saṅkhāranirodho. Evaɱ no ettha hoti: avijjānirodhā saṅkhāranirodhoti.
50. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaɱ vadetha. Ahampi evaɱ vadāmi: imasmiɱ asati idaɱ na hoti, imassa nirodhā idaɱ nirujjhati - yadidaɱ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhā nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarā maraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
51. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā [page 265] pubbantaɱ vā paṭidhāveyyātha: ahosimha1 nu kho mayaɱ atītamaddhānaɱ, na nukho ahosimha atītamaddhānaɱ, kinnu kho ahosimha atītamaddhānaɱ, kathannu kho ahosimha atītamaddhānaɱ, kiɱ hutvā kiɱ ahosimha nu kho mayaɱ atītamaddhānanti. No hetaɱ bhante.
52. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā aparantaɱ vā ādhāveyyātha:2 bhavissāma nu kho mayaɱ anāgatamaddhānaɱ na nu kho bhavissāma anāgatamaddhānaɱ, kinnu kho bhavissāma anāgatamaddhānaɱ, kathannu kho bhavissāma anāgatamaddhānaɱ, kiɱ hutvā kiɱ bhavissāma nu kho mayaɱ anāgatamaddhānanti. No hetaɱ bhante.
53. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā etarahi vā paccuppannaɱ addhānaɱ3 ajjhattaɱ kathaṅkathī assatha:4 ahannukhosmi, no nu khosmi, kinnu khosmi, kathannu khosmi, ayannu kho satto kuto āgato, so kuhiṅgāmī bhavissatīti. No hetaɱ bhante.
-----------------------
1. Ahesumhā, syā. Ahesumha - aññatra 2. Paṭidhāveyyātha. Machasaɱ, syā. 3. Paccuppannaddhānaɱ ārabbha, syā. Paccuppanna maddhānaɱ ajjhattaɱ, machasaɱ. 4. Kathaɱ kathittha, syā.
[BJT Page 622]
54. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā evaɱ vadeyyātha: satthā no garu, satthugāravena ca1 mayaɱ evaɱ vademāti.2 No hetaɱ bhante.
55. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā evaɱ vadeyyātha: samaṇo no evamāha,3 samaṇavacanena ca mayaɱ4 evaɱ vademāti. No hetaɱ bhante.
56. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā aññaɱ satthāraɱ uddiseyyāthāti. No hetaɱ bhante.
57. Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā yāni tāni puthusamaṇabrāhmaṇānaɱ vatakotuhalamaṅgalāni, tāni sārato paccāgaccheyyāthāti. No hetaɱ bhante.
58. Nanu bhikkhave5 yadeva tumhākaɱ sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ tadeva tumhe vadethāti.6 Evambhante.
59. Sādhu bhikkhave, upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaɱ veditabbena viññūhi. Sandiṭṭhiko " ayaɱ bhikkhave dhammo akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhī"ti. Iti yantaɱ vuttaɱ, idametaɱ paṭicca vuttaɱ.
60. Tiṇṇaɱ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: idha mātāpitaro sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti [page 266] hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho bhikkhave mātāpitaro sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaɱ tiṇṇaɱ sannipātā gabbhassāvakkanti hoti.
61. Tamenaɱ bhikkhave mātā nava vā dasa vā māse gabbhaɱ kucchinā pariharati mahatā saɱsayena garumbhāraɱ7. Tamenaɱ bhikkhave mātā navannaɱ vā dasannaɱ cā māsānaɱ accayena vijāyati mahatā saɱsayena garumbhāraɱ. Tamenaɱ jātaɱ samānaɱ sakena lohitena poseti. Lohitaɱ hetaɱ bhikkhave8 ariyassa vinaye yadidaɱ mātuthaññaɱ.
1. Satthugāraveneva, syā 2 vadeyyāmāti, syā. Mayaɱ vademāti.[PTS.] Si-katthaci. 3. Samaṇo evamāha, syā. Machasaɱ. 4. Samaṇā ca nāma mayaɱ , machasaɱ. Samaṇā ca na ca mayaɱ, syā[PTS] samaṇā ca vata mayaɱ, sī katthaci. 5.Nanu kho bhikkhave, sīmu. 6. Vadeyyāthāti, syā. 7. Garubhāraɱ, syā. 8. Lohitaɱ bhikkhave, sī -katthaci.
[BJT Page 624]
62. Sa kho so bhikkhave kumāro vuddhimanvāya1 indriyānaɱ paripākamanvāya yāni tāni2 kumārakānaɱ kīḷāpanakāni tehi kīḷati: seyyathīdaɱ-vaṅkakaɱ3 ghaṭikaɱ mokkhacikaɱ4 ciṅgulakaɱ5 pattāḷhakaɱ rathakaɱ dhanukaɱ.
63. Sa kho so bhikkhave kumāro vuddhimanvāya6 indriyānaɱ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto7 parivāreti: cakkhu viññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi,8 sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi,8 ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi.
64. So cakkhunā rūpaɱ disvā piyarūpe9 rūpe sārajjati, appiyarūpe rūpe byāpajjati.10 Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaɱ. Tassupādāna paccayā11 bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Sotena saddaɱ sutvā piyarūpe9 sadde sārajjati, appiyarūpe sadde byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaɱ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Ghānena gandhaɱ ghāyitvā piyarūpe9 gandhe sārajjati, appiyarūpe gandhe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaɱ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Jivhāya rasaɱ sāyitvā piyarūpe rase sārajjati, appiyarūpe rase byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaɱ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe sārajjati, appiyarūpe phoṭṭhabbe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaɱ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Manasā dhammaɱ viññāya piyarūpe [page 267] dhamme sārajjati, appiyarūpe dhamme byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaɱ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
------------------------
1. Vuḍḍhimanvāya, syā. 2. Yāni, sī. 3. Vaṅkaɱ, syā.Sī.Katthaci. 4. Mokkhalikā.Sī. 5. Ciṅgulikaɱ, syā. 6.Vuḍaḍhimanvāya, syā. 7. Samaṅgībhūto, syā. 8.: Rajanīyehi pemanīyehi, syā. 9. Piyarūpe sārajjati,sīmu. 10. Appiyarūpe byāpajjati,sīmu. 11. Tassa upādānapaccayā, syā.
[BJT Page 626]
65. Idha bhikkhave tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto.1 So taɱ dhammaɱ sutvā tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yannūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya, mahantaɱ vā bhogakkhandhaɱ pahāya, appaɱ vā ñātiparivaṭṭaɱ pahāya, mahantaɱ vā ñātiparivaṭṭaɱ pahāya, kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.
66. So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaɱ pahāya adinnādānā [page 268] paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaɱvādako lokassa. Pisuṇaɱ3 vācaɱ pahāya pisuṇāya vācāya4 paṭivirato hoti: ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra sutvā na imesaɱ akkhātā amūsaɱ bhedāya. Iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya5 paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiɱ vācaɱ bhāsitā6 kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.
1. Pacchājāto, syā 2.Theto, syā 3. Pīsuṇā, sī.Katthaci 4. Pisuṇāvācā, sī, katthaci 5. Pharusāvācā, sī katthaci, 6. Bhāsitā hoti, syā.
[BJT Page 628]
67. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato1 virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā2 paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa - kaɱsakūṭa - mānakūṭā paṭivirato hoti. Ukkoṭana - vañcana - nikati - sāciyogā3 paṭivirato hoti. Chedana - vadha - bandhana - viparāmosa4 - ālopa - sahasākārā paṭivirato hoti.
68. So santuṭṭho hoti kāyaparihāriyena 5 cīvarena kucchiparihāriyena piṇḍapātena yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhisakuṇo6 yena yeneva ḍeti, sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. Yena yeneva7 pakkamati, samādāyeva pakkamati.
So iminā [page 269] ariyena silakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.
69. So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati.
Sotena saddaɱ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati sotindriyaɱ, sotindriye saɱvaraɱ āpajjati.
Ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati ghānindriyaɱ, ghānindriye saɱvaraɱ āpajjati.
Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati jivhindriyaɱ, jivhindriye saɱvaraɱ āpajjati.
Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjati.
Manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti.
------------------------
1. Rattūparato, machasaɱ syā. [PTS 2.] Itthikumāri paṭiggahaṇā, sī-katthaci. 3. Sāviyogā, syā. 4. Viparāmāsā, sī-katthaci 5. Kāyaparihārikena, machasaɱ. Syā.[PTS] sī-katthaci. 6. Pakkhīsakuṇo, machasaɱ.Syā 7. So yena yeneva, machasaɱ.
[BJT Page 630]
70. So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asitena pite khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
71. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaɱvarena samannāgato, iminā ca satisampajaññena1 samannāgato vivittaɱ senāsanaɱ bhajati: araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍāpātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā.
72. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ2 pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto. Uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.
73. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ3 upasampajja viharati. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaɱvedeti. Yaɱ taɱ ariyā ācikkhanti upekkhako satimā sukhavihārīti taɱ tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaɱ atthagamā adukkhaɱ asukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati.
74. So cakkhunā rūpaɱ disvā piyarūpe rūpe na sārajjati.4 Appiyarūpe rūpe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiɱ paññāvimuttiɱ yathā bhūtaɱ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
----------------------
1. Ariyena satisampajaññena, machasaɱ, 2. Thīnamiddhaɱ, machasaɱ. 3. Paṭhamajjhānaɱ, sīmu. 4. Piyarūpe na sārajjati.Sī.
[BJT Page 632]
75. Sotena saddaɱ sutvā piyarūpe sadde na sārajjati.4 Appiyarūpe sadde na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiɱ paññāvimuttiɱ yathā bhūtaɱ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Ghānena gandhaɱ ghāyitvā piyarūpe gandhe na sārajjati.4 Appiyarūpe gandhe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiɱ paññāvimuttiɱ yathā bhūtaɱ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho , upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Jivhāya rasaɱ sāyitvā piyarūpe rase na sārajjati.4 Appiyarūpe rase na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiɱ paññāvimuttiɱ yathā bhūtaɱ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Kāyena phoṭṭhabbaɱ phusitvā piyarūpe phoṭṭhabbe na sārajjati.4 Appiyarūpe phoṭṭhabbe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiɱ paññāvimuttiɱ yathā bhūtaɱ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
- Manasā dhammaɱ viññāya piyarūpe dhamme na sārajjati.4 Appiyarūpe dhamme na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiɱ paññāvimuttiɱ yathā bhūtaɱ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kiñci vedanaɱ vedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
76. Imaɱ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiɱ dhāretha. Sātiɱ pana [page 271] bhikkhuɱ2 kevaṭṭaputtaɱ mahātaṇhājāla - taṇhā - saṅghāṭa3 paṭimukkanti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
Mahātaṇhāsaṅkhayasuttaɱ aṭṭhamaɱ.
1.4.9.
Mahāassapurasuttaɱ.
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā aṅgesu viharati assapuraɱ nāma aṅgānaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha. Tesaɱ vo bhikkhave evaɱ samaññānaɱ sataɱ evampaṭiññānaɱ sataɱ " ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaɱ no amhākaɱ samaññā ca ayaɱ saccā bhavissati paṭiññā ca bhūtā. Yesañca mayaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ4 paribhuñjāma, tesaɱ te kārā amhesu mahapphalā bhavissanti mahānisaɱsā. Amhākañcevāyaɱ pabbajjā avañjhā bhavissati saphalā saudrayāti 5" evaɱ hi vo bhikkhave sikkhitabbaɱ.
-----------------------
1.Kiñca,[PTS 2.] Sāniɱ bhikkhuɱ, sī. 3. Saṅghāṭi, sī 4. Parikkhāre, syā, sī.-Katthaci. 5 Saudayāti, sīmu.
[BJT Page 634]
3. Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca?
4. Hirottappena samannāgatā bhavissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ.1
5. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā2 samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
6. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? 'Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca tāya ca pana parisuddhakāyasamācāratāya nevattānukkaɱsissāma, na paraɱ vambhissāmā'ti evaɱ hi vo bhikkhave sikkhitabbaɱ.
7. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci3 uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
8. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? 'Parisuddho [page 272] no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca. Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaɱsissāma na paraɱ vambhissāmā'ti5 evaɱ hi vo bhikkhave sikkhitabbaɱ.
9. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
10. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? 'Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca tāya ca pana parisuddhamanosamācāratāya nevattānukkaɱsissāma, na paraɱ vambhissāmā'ti evaɱ hi vo bhikkhave sikkhitabbaɱ.
11. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
-------------------------
1.Sikkhitabbanti, syā. 2.Hirottappenamha, machasaɱ. Syā.[PTS 3.] Natthi kiñci, syā. 4. Nevattānukkaɱseyyāma, machasaɱ, 5. Vambhessāma, machasaɱ.
[BJT Page 636]
12. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? 'Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca. Tāya ca pana parisuddhājīvatāya nevattānukkaɱsissāma, na paraɱ vambhissāmā'ti evaɱ hi vo bhikkhave sikkhitabbaɱ.
13. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Parisuddho ājīvo [page 273] alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
14. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? 'Indriyesu guttadvārā bhavissāma: cakkhunā rūpaɱ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇamenaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjissāma, rakkhissāma cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjissāma. Sotena saddaɱ sutvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇamenaɱ sotindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjissāma, rakkhissāma sotindriyaɱ, sotindriye saɱvaraɱ āpajjissāma. Ghānena gandhaɱ ghāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ ghānindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjissāma, rakkhissāma ghānindriyaɱ, ghānindriye saɱvaraɱ āpajjissāma. Jivhāya rasaɱ sāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ jivhindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjissāma, rakkhissāma jivhindriyaɱ, jivhindriye saɱvaraɱ āpajjissāma. Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ kāyindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjissāma, rakkhissāma kāyindriyaɱ, kāyindriye saɱvaraɱ āpajjissāma. Manasā dhammaɱ viññāya na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjissāma, rakkhissāma manindriyaɱ, manindriye saɱvaraɱ āpajjissāmā'ti evaɱ hi vo bhikkhave sikkhitabbaɱ.
15. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro.Parisuddho ājīvo. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
16. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? 'Bhojane mattaññuno bhavissāma. Paṭisaṅkhā yoniso āhāraɱ āharissāma: 'neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiɱsūparatiyā brahmacariyānuggahāya. 'Iti purāṇañca vedanaɱ paṭihaṅkhāmi1 navañca vedanaɱ na uppādessāmi.2 Yātrā ca me bhavissati anavajjatā ca phāsuvihārocā'ti evaɱ hi vo bhikkhave sikkhitabbaɱ,
----------------------
1. Paṭihaṅkhāma, machasaɱ. Syā 2 na uppādessāma, machasaɱ. Syā.
[BJT Page 638]
17. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā1 samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
18. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? Jāgariyaɱ anuyuttā bhavissāma: divasaɱ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhessāma, rattiyā paṭhamaɱ yāmaɱ [page 274] caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhessāma, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappessāma pāde pādaɱ accādhāya satā sampajānā2 uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodhessāmāti3 evaɱ hi vo bhikkhave sikkhitabbaɱ.
19. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaɱ anuyuttā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha.
20. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? Satisampajaññena samannāgatā bhavissāma: abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti evaɱ hi vo bhikkhave sikkhitabbaɱ.
21. Siyā kho pana bhikkhave tumhākaɱ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaɱ anuyuttā, satisampajaññena samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariɱ karaṇīyanti tāvatakeneva tuṭṭhiɱ āpajjeyyātha,
-----------------------
1. Hirottappenamha, machasaɱ. Syā.[PTS 2.] Sato sampajāno, machasaɱ, 3 parisodhissāmāti, katthaci.
[BJT Page 640]
22. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye. Kiñca bhikkhave uttariɱ karaṇīyaɱ? Idha bhikkhave bhikkhu vivittaɱ senāsanaɱ bhajati: araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaɱ parisodheti. Byāpādapadosaɱ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. [page 275] byāpādapadosā cittaɱ parisodheti. Thīnamiddhaɱ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati ajjhattaɱ vūpasantacitto, uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaɱ parisodheti.
23. Seyyathāpi bhikkhave puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariɱ avasiṭṭhaɱ dārābharaṇāya, tassa evamassa: " ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ. Tassa me kammantā samijjhiɱsu. So ahaɱ yāni ca porāṇāni iṇamūlāni, tāni ca byantī akāsiɱ. Atthi ca me uttariɱ avasiṭṭhaɱ dārābhāraṇāyā"ti,1 so tatonidānaɱ labhetha pāmujjaɱ,2 adhigaccheyya somanassaɱ -
24. Seyyathāpi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa nacchādeyya,3 na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: " ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno. Bhattañca me nacchādesi. Na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattāti." So tatonidānaɱ labhetha pāmujjaɱ, adhigaccheyya4 somanassaɱ-
25. Seyyathāpi bhikkhave puriso bandhanāgāre baddho5 assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, 6 na cassa koci bhogānaɱ vayo, tassa evamassa: " ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ. Somhi etarahi tamhā bandhanā mutto sotthinā abyayena. Natthi ca me koci7 bhogānaɱ vayo"ti. So tatonidānaɱ labhetha pāmujjaɱ, adhigaccheyya somanassaɱ.
----------------------
1. Dārabharaṇayāti, machasaɱ. 2. Pāmojjaɱ, machasaɱ. 3. Na chādeyya, syā. 4. Adhigacche, sī katthaci [PTS 5.] Bandho, machasaɱ.Syā 6. Abbhayena, machasaɱ. Abhayena, syā. 7 Kiñci, machasaɱ.Syā .[PTS]
[BJT Page 642]
16. Seyyathāpi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaṅgamo. Tassa evamassa: ahaɱ kho pubbe dāso āhosiɱ anattādhīno parādhīno na yena kāmaṅgamo, somhi etarahi tamhā dāsavyā mutto attādhīno [page 276] aparādhīno bhujisso yenakāmaṅgamoti. So tatonidānaɱ labhetha pāmujjaɱ, adhigaccheyya somanassaɱ,
17. Seyyathāpi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena1 na cassa kiñci bhogānaɱ vayo. Tassa evamassa: ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena,1 natthi ca me kiñci bhogānaɱ vayoti so tatonidānaɱ labhetha pāmujjaɱ, adhigaccheyya somanassaɱ,
18. Evameva kho2 bhikkhave bhikkhu yathā iṇaɱ, yathā rogaɱ, yathā bandhanāgāraɱ, yathā dāsavyaɱ, yathā kantāraddhānamaggaɱ, ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi bhikkhave, yathā ānaṇayaɱ3 yathā ārogyaɱ, yathā bandhanā mokkhaɱ, yathā bhujissaɱ, yathā khemantabhūmiɱ, evameva4 bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.
19. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ5 hoti. Seyyathāpi bhikkhave dakkho nahāpako6 vā nāhāpakantevāsī vā kaɱsathāle nahānīyacuṇṇāni7 ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya8, sāssa9 nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā10 snehena na ca paggharaṇī. Evameva kho bhikkhave bhikkhu imameva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaɱ hoti.
----------------------
1. Abbhayena, machasaɱ, abhayena, syā 2. Evaɱ kho, syā 3. Yathā anaṇayā, syā. 4. Evameva kho, syā. 5. Apphutaɱ, sīmu. 6. Nahāpako, machasaɱ syā. 7Nhāniyacuṇṇāni, machasaɱ 8.Sandeyya, machasaɱ 9. Sāyaɱ, machasaɱ 109. Phuṭṭhā, syā.
[BJT Page 644]
20. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti1 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ2 hoti. Seyyathāpi bhikkhave udakarahado3 [page 277] ubbhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaɱ,4 na pacchimāya disāya udakassāyamukhaɱ, na uttarāya disāya udakassāyamukhaɱ. Na dakkhiṇāya disāya udakassāyamukhaɱ. Devo ca kālena kālaɱ sammā dhāraɱ nānuppaveccheyya. Atha kho tamhāva5 udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaɱ sītena cārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena cārinā apphuṭaɱ assa. Evameva kho bhikkhave bhikkhu imameva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaɱ hoti.
21. Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaɱvedeti. Yantaɱ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti. Seyyathāpi bhikkhave uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni6 udakānuggatāni antonimuggaposīni, tāni yāva caggā7 yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Na nesaɱ8 kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa. Evameva kho bhikkhave bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaɱ hoti.
22. Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaɱ atthaṅgamā adukkhamasukhaɱ upekkhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.
-------------------------
1.Abhisanneti parisanneti, syā, 2.Apphutaɱ, sīmu. 3. Udakarahado gambhīro, syā 4. Udakassa āyamukhaɱ, machasaɱ. Syā, 5. Tamhā ca, syā. 6.Saɱvaḍḍhāni, syā
7. Yāva ca aggā, syā. 8.Nāssa, syā.
[BJT Page 646]
Seyyathāpi bhikkhave puriso odātena vatthena sasīsaɱ1 pārupitvā2 nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vattena apphuṭaɱ assa, evameva kho bhikkhave bhikkhu imameva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato [page 278] kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.
23. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe 'amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathāpi bhikkhave puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya,3 tamhāpi gāmā aññaɱ gāmaɱ gaccheyya, so tamhā4 gāmā sakaɱyeva gāmaɱ paccāgaccheyya, tassa evamassa: 'ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agañchiɱ.5 Tatra evaɱ aṭṭhāsiɱ, evaɱ nisīdiɱ, evaɱ abhāsiɱ, evaɱ tuṇhī ahosiɱ, tamhāpi gāmā amuɱ gāmaɱ agañchiɱ. Tatrāpi evaɱ aṭṭhāsiɱ, evaɱ nisīdiɱ, evaɱ abhāsiɱ, evaɱ tuṇhī ahosiɱ. Somhi tamhā gāmā sakaɱyeva gāmaɱ paccāgato'ti. Evameva kho bhikkhave bhikkhu anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathīdaɱ: ekampi jātiɱ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiɱsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saɱvaṭṭakappe anekepi vivaṭṭakappe anekepi saɱvaṭṭavivaṭṭakappe 'amutrāsiɱ evannāmo evaṅgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto amutra upapādiɱ. Tatrāpāsiɱ evannāmo evaɱ gotto evaɱ vaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.
24. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti:-
-------------------------
1. Sīsaɱ, syā. 2. Pārupetvā, machasaɱ. 3. Āgaccheyya, sīmu. 4. Tamhāpi, syā. 5. Āgañchiɱ, sīmu. Āgacchiɱ, machasaɱ.
[BJT Page 648]
"Ime vata [page 279] bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaɱ pavisantepi nikkhamantepi anucaṅkamantepi anuvicarantepi, evameva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti.
"Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
25. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti: so idaɱ dukkhanti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Ime āsavāti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminī paṭipadāti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsāvāpi cittaɱ vimuccati, bhavāsavāpi cittaɱ vimuccati, avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti. Seyyathāpi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaɱ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi [page 280] sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipī'ti.1 Evameva kho bhikkhave bhikkhu idaɱ dukkhanti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhoti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti. Ime āsavāti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhoti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminīpaṭipadāti yathābhūtaɱ pajānāti.
-----------------------
1.Tiṭṭhantampi-syā.
[BJT Page 650]
Tassa evaɱ jānato evaɱ passato kāmāsavāpi cittaɱ vimuccati bhavāsavāpi cittaɱ vimuccati. Avijjāsavāpi cittaɱ vimuccati. Vimuttasmiɱ vimuttamiti ñāṇaɱ hoti. 'Khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ, nāparaɱ itthattāyā'ti pajānāti.
26. Ayaɱ vuccati bhikkhave bhikkhu samaṇo itipi, brāhmaṇo itipi, nahātako itipi, vedagū itipi, sottiyo itipi, ariyo itipi, arahaɱ1 itipi.
27. Kathañca bhikkhave bhikkhu samaṇo hoti? Samitāssa honti pāpakā akusalā dhammā saṅkilesikā2 ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu samaṇo hoti.
28. Kathañca bhikkhave bhikkhu brāhmaṇo hoti? Bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu brāhmaṇo hoti.
29. Kathañca bhikkhave bhikkhu nahātako hoti? Nahātāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu nahātako hoti.
30. Kathañca bhikkhave bhikkhu vedagū hoti? Viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu vedagū hoti.
31. Kathañca bhikkhave bhikkhu sottiyo hoti? Nissutāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu sottiyo hoti.
32. Kathañca bhikkhave bhikkhu ariyo hoti? Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu ariyo hoti.
33. Kathañca bhikkhave bhikkhu arahaɱ hoti? Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇīyā. Evaɱ kho bhikkhave bhikkhu arahaɱ hoti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
[page 281]
Mahāassapurasuttaɱ navamaɱ.
-----------------------
1. Arahā - syā. 2. Ponobbhavikā - machasaɱ, syā.
[BJT Page 652]
1.4.10
Cūḷaassapurasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā aṅgesu viharati assapuraɱ nāma aṅgānaɱ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuɱ. Bhagavā etadavoca:
2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha. Tesaɱ vo bhikkhave evaɱ samaññānaɱ sataɱ evaɱ paṭiññānaɱ sataɱ 'yā samaṇasāmīcipaṭipadā, taɱ paṭipadaɱ paṭipajjissāma, evaɱ no ayaɱ amhākaɱ samaññā ca saccā bhavissati, paṭiññā ca bhūtā. Yesañca mayaɱ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraɱ1 paribhuñjāma, tesaɱ te kārā amhesu mahapphalā bhavissanti mahānisaɱsā. Amhākañcevāyaɱ pabbajjā avañjhā bhavissati saphalā saudrayā'ti evaɱ hi vo bhikkhave sikkhitabbaɱ.
3. Kathañca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaɱ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaɱ appahīnaɱ hoti, saṭhassa sāṭheyyaɱ appahīnaɱ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi appahīnā hoti, imesaɱ kho ahaɱ bhikkhave samaṇamalānaɱ samaṇadosānaɱ samaṇakasaṭānaɱ3 āpāyikānaɱ ṭhānānaɱ duggativedanīyānaɱ appahānā na samaṇasāmīcipaṭipadaɱ paṭipannoti vadāmi. Seyyathāpi bhikkhave maṭajaɱ nāma4 āvudhajātaɱ ubhato dhāraɱ pītanisitaɱ, tadassa saṅghāṭiyā sampārutaɱ sampaliveṭhitaɱ5, tathūpamāhaɱ bhikkhave imassa bhikkhuno pabbajjaɱ vadāmi.
------------------------
1. Parikkhāre - syā. 2. Micchādiṭṭhakassa - machasaɱ 3. Samaṇakasāvānaɱ -syā. 4. Matajannāma - syā. 5. Sampalivedhitaɱ - syā.
[BJT Page 654]
4. Nāhaɱ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave acelakassa acelakamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave rajojallikassa rajojallikamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave udakorohakassa udakorohakamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave rukkhamūlikassa [page 282] rukkhamūlikamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave mantajjhāyakassa mantajjhāyakamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaɱ vadāmi.
5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa3 abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā, pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ saṅghāṭikaɱ kareyyuɱ, saṅghāṭikattameva samādapeyyuɱ: " ehi tvaɱ bhadramukha, saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī"ti, yasmā ca kho ahaɱ bhikkhave saṅghāṭikampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaɱ vadāmi.
------------------------
1. Udakorohaṇamattena - machasaɱ, syā. 2. Mannajjhāyikassa - syā. 3. Abhijjhālussa puggalassa - syā,4. [BJT] samādapeyyyuɱ [corrected to] samādapeyyuɱ
[BJT Page 656]
6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ acelakaɱ kareyyuɱ, acelakamattameva samādapeyyuɱ: " ehi tvaɱ bhadramukha, acelako hohi, acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa [page 283] byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave acelakampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na acelakassa acelakamattena sāmaññaɱ vadāmi.
Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ rajojallikaɱ kareyyuɱ, rajojallikattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha, rajojalliko hohi, rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave rajojallikampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na rajojallikassa rajojallikamattena sāmaññaɱ vadāmi.
Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ udakorohakaɱ kareyyuɱ, udakorohakamattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha,udakorohako hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave udakorohakampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na udakorohakassa udakorohakamattena sāmaññaɱ vadāmi.
Rukkhamūlikassa ce bhikkhave rukkhamūlikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ rukkhamūlikaɱ kareyyuɱ, rukkhamūlikattameva samādapeyyuɱ: " ehi tvaɱ bhadramukha, rukkhamūliko hohi, rukkhamūlikassa te sato rukkhamūlikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave rukkhamūlikampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na rukkhamūlikassa rukkhamūlikamattena sāmaññaɱ vadāmi.
Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ abbhokāsikaɱ kareyyuɱ, abbhokāsikattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha, abbhokāsiko hohi, abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave abbhokāsikampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaɱ vadāmi.
Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ ubbhaṭṭhakaɱ kareyyuɱ, ubbhaṭṭhakattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha, ubbhaṭṭhako hohi, ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave ubbhaṭṭhakampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaɱ vadāmi.
Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ pariyāyabhattikaɱ kareyyuɱ, pariyāyabhattakattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha, pariyāyabhattiko hohi, pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave pariyāyabhattikampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchā diṭṭhiɱ, tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmaññaɱ vadāmi.
Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ mantajjhāyakaɱ kareyyuɱ, mantajjhāyakattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha, mantajjhāyako hohi, mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave mantajjhāyakampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchā diṭṭhiɱ, tasmā na mantajjhāyakassa mantajjhāyakamattena sāmaññaɱ vadāmi.
Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaɱ pahīyetha, saṭhassa sāṭheyyaɱ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaɱ mittāmaccā ñātisālohitā jātameva naɱ jaṭilakaɱ kareyyuɱ, jaṭilakattameva samādapeyyuɱ: "ehi tvaɱ bhadramukha, jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati,kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaɱ pahīyissati, saṭhassa sāṭheyyaɱ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaɱ bhikkhave jaṭilakampi idhekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchā diṭṭhiɱ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaɱ vadāmi.
7. Kathañca bhikkhave bhikkhu samaṇasāmīcipaṭipadaɱ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaɱ pahīnaɱ hoti, saṭhassa sāṭheyyaɱ pahīnaɱ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi pahīnā hoti, imesaɱ kho ahaɱ bhikkhave samaṇamalānaɱ samaṇadosānaɱ samaṇakasaṭānaɱ3 āpāyikānaɱ ṭhānānaɱ duggativedanīyānaɱ pahānā samaṇasāmīcipaṭipadaɱ paṭipannoti vadāmi.
[BJT Page 658]
8. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaɱ samanupassati. Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaɱ samanupassato pāmujjaɱ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaɱ vedeti. Sukhino cittaɱ samādhiyati.
9. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena1 pharitvā viharati. Karuṇāsahagatena cetasā ekaɱ disaɱ pharitvā viharati. Tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ. Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena2 cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ.3 Iti uddhamadho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.
10. Seyyathāpi bhikkhave pokkharaṇī acchodikā sātodikā sītodikā4 setakā supatitthā ramaṇīyā, puratthimāya [page 284] cepi disāya puriso5 āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. - So taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ. Pacchimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ. Uttarāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ. Dakkhiṇāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito so taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ. Yato kuto cepi naɱ puriso5 āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ.
11. Evameva kho bhikkhave khattiyakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma evaɱ mettaɱ karuṇaɱ muditaɱ upekkhaɱ6 bhāvetvā labhati ajjhattaɱ vūpasamaɱ. Ajjhattaɱ vūpasamā samaṇasāmīcipaṭipadaɱ7 paṭipannoti vadāmi. Brāhmaṇakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma evaɱ mettaɱ karuṇaɱ muditaɱ upekkhaɱ6 bhāvetvā labhati ajjhattaɱ vūpasamaɱ. Ajjhattaɱ vūpasamā samaṇasāmīcipaṭipadaɱ7 paṭipannoti vadāmi. Vessakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma evaɱ mettaɱ karuṇaɱ muditaɱ upekkhaɱ6 bhāvetvā labhati ajjhattaɱ vūpasamaɱ. Ajjhattaɱ vūpasamā samaṇasāmīcipaṭipadaɱ7 paṭipannoti vadāmi.Suddakulā cepi kulā agārasmā anagāriyaɱ pabbajito hoti, so ca tathāgatappaveditaɱ dhammavinayaɱ āgamma evaɱ mettaɱ karuṇā muditaɱ upekkhaɱ6 bhāvetvā labhati ajjhattaɱ vūpasamaɱ. Ajjhattaɱ vūpasamā samaṇasāmīcipaṭipadaɱ7 paṭipannoti8 vadāmi.
----------------------
1. Abyāpajjena, machasaɱ. 2. Upekhāsahagatena, sīmu machasaɱ syā [PTS 3.] Catutthaɱ, machasaɱ. Syā catutthiɱ uddhamadho,[PTS 4.] Acchodakā, sātodakā, sītodakā, machasaɱ.Syā[PTS. 5.] Cepi puriso,syā 6. Upekhaɱ, katthaci 7. Tamahaɱ samaṇasāmīcipaṭipadaɱ. Machasaɱ syā 8. Paṭipanno hotīti vadāmi, syā
[BJT Page 660]
12. Khattiyakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Āsavānaɱ khayā samaṇo hoti. Brāhmaṇakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Āsavānaɱ khayā samaṇo hoti.Vessakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Āsavānaɱ khayā samaṇo hoti. Suddakulā cepi agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Āsavānaɱ khayā samaṇo hoti. Yasmā kasmā cepi kulā agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Āsavānaɱ khayā samaṇo hoti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaɱ abhinandunti.
[page 285]
Cūḷaassapurasuttaɱ dasamaɱ.
Mahāyamakavaggo catuttho.
Tassa vaggassa uddānaɱ.
Giñjakasālavanaɱ1 parihātuɱ pāpimato2 punasaccanisedho3
Vaṇṇapasīdanatādi ca4 indo kevaṭa assapuraɱ jaṭilenāti.5*
--------------------
1. Giñjaka chakkasālavanaɱ, sī. Giñjakasālavanā, syā. 2.Parihātuɱ paññāvato sī. Pariharituɱ paññavato. Machasaɱ. 3. Puna saccanipasevo, sī: punasaccakanisedho, machasaɱ 4. Mukhavaṇṇa pasīdattādi, sī mukhavaṇṇapasīdantā, machasaɱ. 5. Tasito kevaṭṭassapura jaṭilenāti, sī syā. Cindokevaṭṭaassapura jaṭilena,machasaɱ.
* Giñjakachakka sālavanaɱ pariharituɱ paññāvato saccakanisabho mukhavaṇṇapasīdanādinā tiṭṭhakevaṭṭa assapura jaṭilenāti, sīmu.
[BJT Page 662]
5. Cūḷayamakavaggo
1.5.1
Sāleyyakasuttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena sālā nāma kosalānaɱ brāhmaṇagāmo tadavasari.
2. Assosuɱ kho sāleyyakā brāhmaṇagahapatikā: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ sālaɱ anuppatto. Taɱ kho pana bhavantaɱ1 gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā2 sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ. Kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.
3. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ3 vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ panāmetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavato sannike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu. Appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavannaɱ etadavocuɱ:
4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti?4 Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti?.
5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti. Dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ [page 286] upapajjantīti.
----------------------
1. Bhagavantaɱ, sī. 2. Abhiññāya, sī. Katthaci. 3. Sāraṇīyaɱ, machasaɱ. 4. Uppajjanti, sī. 5. Kho pana bhavaɱ, syā.
[BJT Page 664]
6. Na kho mayaɱ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāma. Sādhu no bhavaɱ gotamo tathā dhammaɱ desetu yathā mayaɱ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyāmāti. Tena hi gahapatayo suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evaɱ bhoti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuɱ bhagavā etadavoca:
7. Tividhaɱ kho gahapatayo kāye adhammacariyā visamacariyā hoti. Catubbidhaɱ vācāya adhammacariyā visamacariyā hoti. Tividhaɱ manasā adhammacariyā visamacariyā hoti.
8. Kathañca gahapatayo tividhaɱ kāyena adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco pāṇātipātī hoti luddo1 lohitapāṇī hatapahate niviṭṭho adayāpanno2 pāṇabhūtesu.3 Adinnādāyī kho pana hoti, yaɱ taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā adinnaɱ4 theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā5 bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā6 sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu cārittaɱ āpajjitā hoti. Evaɱ kho gahapatayo tividhaɱ kāyena adhammacariyā visamacariyā hoti.
9. Kathañca gahapatayo catubbidhaɱ vācāya adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco musāvādī hoti sabhāgato7 vā parisagato8 vā ñātimajjhagato vā pūgamajjhagato vā abhinīto sakkhipuṭṭho:9 'ehambho10 purisa yaɱ jānāsi taɱ vadehī'ti. So ajānaɱ vā āha jānāmīti, jānaɱ vā āha na jānāmīti, apassaɱ vā āha passāmīti, passaɱ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisa kiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco11 kho pana hoti: ito sutvā amutra akkhātā imesaɱ bhedāya, amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya. Iti samaggānaɱ vā bhettā12 bhinnānaɱ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiɱ13 vācaɱ bhāsitā hoti. Pharusāvāco14 kho pana hoti. Yā sā vācā aṇḍakā15 kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaɱvattanikā, [page 287] tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpi kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiɱ vācaɱ16 bhāsitā17 akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ. Evaɱ kho gahapatayo catubbidhaɱ vācāya adhammacariyā visamacariyā hoti.
---------------------
1.Luddo dāruṇo, machasaɱ 2. Alajjī adayāpanno, syā 3. Sabbapāṇabhūtesu, machasaɱ. Syā 4. Taɱ adinnaɱ, machasaɱ. Syā.[PTS 5,] mātāpiturakkhitā sīmu.[PTS] potthakesu natthi 6. Dhammarakkhitā, sīmu. Natthi. 7. Sabhaggato, syā 8. Parisaggato, syā. 9. Sakkhiɱ puṭṭho, syā . 10. Evaɱ bho,[PTS,] sī katthaci. 11.Pisuṇavāco, syā machasaɱ.Pisuṇavāco pana, sī. Katthaci. 12 Bhedako, machasaɱ. 13. Vaggakaraṇivācaɱ,sī katthaci. 14. Pharusavāco, machasaɱ. Syā 15. Kaṇṭakā, machasaɱ. 16. Anidhānavatīvācaɱ, sī. Katthaci. 17. Bhāsitā hoti. Syā.
[BJT Page 666]
10. Kathañca gahapatayo tividhaɱ manasā adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco abhijjhālu hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ taɱ abhijjhitā1 hoti. 'Aho vata yaɱ parassa taɱ mama assā'ti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuɱ2 iti vā'ti. Micchādiṭṭhi 3 kho pana hoti viparītadassano: natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro4 loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evaɱ kho gahapatayo tividhaɱ manasā adhammacariyā visamacariyā hoti.
11. Evaɱ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti.6
12. Tividhaɱ kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidhaɱ vācāya dhammacariyā samacariyā hoti. Tividhaɱ manasā dhammacariyā samacariyā hoti.
13. Kathañca gahapatayo tividhaɱ kāyena dhammacariyā samacariyā hoti? Idha gahapatayo ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti: nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā taɱ nādinnaɱ7 theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaɱ āpajjitā hoti. Evaɱ kho gahapatayo tividhaɱ kāyena dhammacariyā [page 288] samacariyā hoti.
-----------------------
1. Abhijjhātā, machasaɱ.[PTS 2.] Mā vā ahesunti, syā. 3. Micchādiṭṭhiko, machasaɱ, syā. Sī.Katthaci 4. Paraloko, sī.Katthaci. 5. Samaggatā, machasaɱ.Sī. Katthaci 6. Uppajjanti.Sī 7. Na taɱ adinnaɱ,syā.
[BJT Page 668]
14. Kathañca gahapatayo catubbidhaɱ vācāya dhammacariyā samacariyā hoti? Idha gahapatayo ekacco musāvādaɱ pahāya musāvādā paṭivirato hoti: sabhāgato1 vā parisagato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho4 purisa yaɱ jānāsi taɱ vadehī'ti. So ajānaɱ5 vā āhaɱ na jānāmīti, jānaɱ vā āha jānāmīti, apassaɱ vā āha na passāmīti,6 passaɱ vā āha passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisuṇaɱ vācaɱ7 pahāya pisuṇāya vācāya 8 paṭivirato hoti: ito sutvā na amutra akkhātā imesaɱ bhedāya, amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samaggakaraṇiɱ vācaɱ9 bhāsitā hoti. Pharusaɱ vācaɱ10 pahāya pharusāya vācāya11 paṭivirato hoti: yāsā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā12 kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. Evaɱ kho gahapatayo catubbidhaɱ vācāya dhammacariyā samacariyā hoti.
15. Kathañca gahapatayo tividhaɱ manasā dhammacariyā samacariyā hoti? Idha gahapatayo ekacco anabhijjhālu hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ taɱ nābhijjhitā13 hoti. 'Aho vata yaɱ parassa taɱ mama assā'ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyāpajjhā14anīghā sukhi attānaɱ pariharantū'ti. Sammādiṭṭhi15 kho pana hoti aviparītadassano: 'atthi dinnaɱ, atthi yiṭṭhaɱ, atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko, atthi paro4 loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evaɱ kho gahapatayo tividhaɱ manasā dhammacariyā samacariyā hoti.
16. Evaɱ dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.17
[page 289]
-----------------------
1. Sabhaggato, syā. Sīmu. Katthaci. 2. Parisaggato, syā. Sīmu. Katthaci. 3. Sakkhiɱ puṭṭho, syā. 4. Evaɱ bho [PTS] sīmu. Katthaci. 5. Na jānaɱ. Sī. 6. Apassāmīti, sī 7. Pisuṇāvācaɱ, sī. Katthaci 8. Pisuṇāvācā,sī.Katthaci 9. Samaggakaraṇīvācaɱ, sī katthaci. 10. Pharusāvācaɱ, sī. Katthaci. 11. Pharusāvācā, sī katthaci. 12 Bhāsitā hoti, syā.13. Nābhijjhātā, machasaɱ [PTS 14.]Abyāpajjā ,machasaɱ.15. Sammādiṭṭhiko kho, machasaɱ syā. Sī.Katthaci 16. Samaggatā, machasaɱ syā. 17. Uppajjanti, sī.
[BJT Page 670]
17. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ vā sahavyataɱ1 upapajjeyyanti,2 ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā khattiyamahāsālānaɱ vā sahavyataɱ upapajjeyya. Taɱ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaɱ vā sahavyataɱ1 upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaɱ vā sahavyataɱ upapajjeyya. Taɱ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā gahapatimahāsālānaɱ vā sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā gahapatimahāsālānaɱ vā sahavyataɱ upapajjeyya taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā cātummahārājikānaɱ devānaɱ sahavyataɱ upapajjeyya. Taɱ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā tāvatiɱsānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā yāmānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā yāmānaɱ devānaɱ sahavyataɱ upapajjeyya. Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā tusitānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā tusitānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā nimmānaratīnaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā nimmānaratīnaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā brahmakāyikānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā brahmakāyikānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā ābhānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā ābhānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā parittābhānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā parittābhānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā appamāṇābhānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā appamāṇābhānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā ābhassarānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā ābhassarānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā subhānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā subhānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā parittasubhānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā parittasubhānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā appamāṇasubhānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā appamāṇasubhānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā subhakiṇṇakānaɱ 5 devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā subhakiṇṇakānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā vehapphalānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā vehapphalānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā avihānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā avihānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā atappānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā atappānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā sudassānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā sudassānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā sudassīnaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā sudassīnaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā akaniṭṭhakānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā akaniṭṭhakānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaɱ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyyanti, ṭhānaɱ kho panetaɱ vijjati yaɱ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaɱ devānaɱ sahavyataɱ upapajjeyya.Taɱ kissa hetu? Tathā hi so dhammacārī samacārī.
-----------------------
1. Sabyataɱ machasaɱ syā [PTS.]
2. Uppajjeyyanti, sī
3. Ābhānaɱ devānaɱ, machasaɱ [PTS] potthakesu na dissati.
4. Subhānaɱ devānaɱ sīmu.1. Machasaɱ potthakesu na dissati.
5. Subhakiṇhānaɱ, machasaɱ subhakiṇhakānaɱ syā. Subhakiṇṇānaɱ[PTS.]
[BJT Page 672]
20. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaɱ āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyanti. Ṭhānaɱ kho panetaɱ vijjati yaɱ so āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭheva dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya. Taɱ kissa hetu? Tathā hi so dhammacārī samacārīti.1.
21. Evaɱ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaɱ etadavocuɱ: " abhikkantaɱ bho gotama, abhikkantaɱ bho gotama. Seyyathāpi bho gotama nikkujjitaɱ vā ukkujjeyya. Paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya 'cakkhumanto rūpāni dakkhintī'ti, evamevaɱ2 bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhavantaɱ3 gotamaɱ saraṇaɱ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaɱ gotamo dhāretu ajjatagge pāṇupete saraṇaɱ gate"ti.4.
Sāleyyakasuttaɱ paṭhamaɱ.
1.5.2
Verañjaka suttaɱ
1. Evaɱ me sutaɱ: ekaɱ samayaɱ bhagavā sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaɱ paṭivasanti kenacideva karaṇīyena.
2. Assosuɱ kho verañjakā brāhmaṇagahapatikā. " Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito sāvatthiyaɱ viharati jetavane anāthapiṇḍikassa ārāme. Taɱ kho pana bhavantaɱ5 gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ, sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā6 sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ. Kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotī"ti.
------------------------
1. Samacārī, machasaɱ. 2. Evameva, machasaɱ.Syā. 3. Bhagavantaɱ, sī. Katthaci. 4 Saraṇagateti, sī.Katthaci 5. Bhagavantaɱ sī.Katthaci. 6. Abhiññāya katthaci.
[BJT Page 674]
3. Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiɱsu. Upasaṅkamitvā appekacce bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Appekacce bhagavatā saddhiɱ sammodiɱsu. Sammodanīyaɱ [page 291] kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Appekacce yena bhagavā tenañjaliɱ paṇāmetvā ekamantaɱ nisīdiɱsu appekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaɱ etadavocuɱ:
4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti? Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti?
5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti, dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.
6. " Na kho mayaɱ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāma. Sādhu no bhavaɱ gotamo tathā dhammaɱ desetu, yathā mayaɱ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyāmā"ti.
7. Tena hi gahapatayo suṇātha, sādhukaɱ manasi karotha, bhāsissāmīti. Evaɱ bhoti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuɱ. Bhagavā etadavoca:
8. Tividhaɱ kho gahapatayo kāyena adhammacārī visamacārī hoti. Catubbidhaɱ vācāya adhammacārī visamacārī hoti. Tividhaɱ manasā adhammacārī visamacārī hoti.
[BJT Page 676]
9. Kathañca gahapatayo tividhaɱ kāyena adhammacārī visamacārī hoti? Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti: yantaɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā adinnaɱ theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu cārittaɱ āpajjitā hoti. Evaɱ kho gahapatayo tividhaɱ kāyena adhammacārī visamacārī hoti.
10. Kathañca gahapatayo catubbidhaɱ vācāya dhammacārī visamacārī hoti? Idha gahapatayo ekacco musāvādī hoti: sabhāgato vā parisagato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho purisa yaɱ jānāsi taɱ vadehī'ti. So ajānaɱ5 vā āha jānāmīti, jānaɱ vā āha na jānāmīti, apassaɱ vā āha passāmīti, passaɱ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco kho pana hoti: ito sutvā amutra akkhātā imesaɱ bhedāya, amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya, iti samaggānaɱ vā bhettā bhintānaɱ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusāvāco kho pana hoti: yā sā vācā aṇḍakā1 kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhi saɱvattanikā, tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpī kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiɱ vācaɱ bhāsitā2 akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ. Evaɱ kho gahapatayo catubbidhaɱ vācāya adhammacārī visamacārī hoti.
11. Kathañca gahapatayo tividhaɱ manasā adhammacārī visamacārī hoti? Idha gahapatayo ekacco abhijjhālu hoti: yaɱ taɱ parassa paravittūpakaraṇaɱ taɱ abhijjhitā hoti: 'aho vata yaɱ parassa taɱ mama assā'ti.
--------------------------
1.Kaṇḍakā -machasaɱ, 2.Bhāsitā hoti-syā.
[BJT Page 678]
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā, mā vā ahesuɱ iti vā,ti. Micchādiṭṭhi1 kho pana hoti viparītadassano: 'natthi dinnaɱ, natthi yiṭṭhaɱ, natthi hutaɱ, natthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaɱ parañca lokaɱ sayaɱ abhiññā sacchikatvā pavedentī'ti. Evaɱ kho gahapatayo tividhaɱ manasā adhammacārī visamacārī hoti.
12. Evaɱ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhed