Majjhima Nikāya
Volume II
Suttas 77-106
The Sri Lanka Buddha Jayanti Tripitaka Series Pali text
Public Domain
NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.
ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.
Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.
1.Naparadhammavambhanā-machasaṁ,[PTS.]
[BJT Page 332]
2.3.7
Mahāsakuludāyi suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā moranivāpe paribbājakārāme paṭivasanti. Seyyathīdaṁ: annahāro1 varadharo2 sakuludāyi ca paribbājako aññeva abhiññātā abhiññātā paribbājakā. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya rājagahaṁ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: 'atippago kho tāva rājagahe piṇḍāya carituṁ. Yannūnāhaṁ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya3 anekavihitaṁ tiracchānakathaṁ kathentiyā. Seyyathīdaṁ: 'rājakathaṁ corakathaṁ mahā mattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ yānakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ [page 002] pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ iti bhavābhavakathaṁ' iti vā.
Addasā kho sakuludāyi paribbājako bhagavantaṁ dūratova āgacchantaṁ. Disvāna sakaṁ parisaṁ saṇṭhapesi: 'appasaddā bhonto hontu mā bhonto saddamakattha. Ayaṁ samaṇo gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuṁ. Atha kho bhagavā yena sakuludāyi paribbājako tenupasaṅkami. Atha kho sakuludāyi paribbājako bhagavantaṁ etadavoca: etu kho bhante bhagavā, svāgataṁ bhante bhagavato, cirassaṁ kho bhante bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaṁ paññattanti. Nisīdi bhagavā paññatte āsane. Sakuludāyi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sakuludāyiṁ paribbājakaṁ bhagavā etadavoca:
---------------------------
1. Annahārā-machasaṁ. Anugāro-sīmu,[PTS 2.] Varacaro-sīmu, varataro-syā 3. Uccāsaddāmahāsaddāya-sīmu, machasaṁ uccāsaddāya, mahāsaddāya-[PTS.]
[BJT Page 334]
Kāyanuttha1 udāyi etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaṁ etarahi kathāya sannisinnā, nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṁ samaṇabrāhmaṇānaṁ kutūhalasālāyaṁ sannisinnānaṁ sannipatitānaṁ. Ayamantarā kathā udapādi: lābhā vata bho aṅgamagadhānaṁ, suladdhaṁ2 vata bho aṅgamagadhānaṁ, yatthime samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, rājagahaṁ vassāvāsaṁ osaṭā,3 ayampi kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo [page 003] ca ñāto yasassī titthakaro
Sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo, ayampi kho makkhaligosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo. Ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo. Ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo. Ayampi kho sañjayo bellaṭṭhiputto4 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo. Ayampi kho nigaṇṭho nātaputto5 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo, ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca, ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṁ vassāvāsaṁ osaṭo. Konu kho imesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saṅghīnaṁ gaṇīnaṁ gaṇācariyānaṁ ñātānaṁ yasassīnaṁ titthakarānaṁ sādhusammatānaṁ bahujanassa. Sāvakānaṁ sakkato garukato mānito pūjito. Kathañca pana sāvakā sakkatvā garukatvā6 upanissāya viharantī'ti.?
Tatrekacce evamāhaṁsu:'ayaṁ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ pūraṇo kassapo anekasatāya parisāya dhammaṁ deseti. Tatraññataro pūraṇassa kassapassa sāvako
Saddamakāsi: mā bhonto pūraṇaṁ kassapaṁ etamatthaṁ pucchittha. Neso etaṁ jānāti, mayametaṁ jānāma, amhe etamatthaṁ pucchatha. Mayametaṁ bhavantānaṁ7 byākarissāmāti. Bhūtapubbaṁ pūraṇo kassapo bāhā paggayha kandanto na labhati: appasaddā bhonto hontu mā bhonto saddamakattha. Nete bhavante pucchanti. Amhe ete pucchanti. Mayametesaṁ byākarissāmāti. Bahū kho pana pūraṇassa kassapassa sāvakā vādaṁ āropetvā apakkantā: 'na tvaṁ imaṁ dhammavinayaṁ ajānāsi. Ahaṁ imaṁ dhammavinayaṁ ajānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ajānissasi? Micchāpaṭipanno tvamasi,
-------------------------
1. Kāyanvattha-syā 2. Suladdhalābhā-sīmu, machasaṁ 3. Upagatā-syā 4. Belaṭṭhaputto- machasaṁ 5. Nāthaputto-sīmu nāṭaputto-machasaṁ 6. Garuṅkatvā-machasaṁ. 7. Bhavataṁ-[PTS.]
[BJT Page 336]
Ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca, āciṇṇaṁ1 te viparāvattaṁ. Āropito te vādo, niggahītosi, cara vādappamokkhāya, nibbeṭhehi2 vā sace pahosi'ti. Iti pūraṇo kassapo sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaṁ kassapaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho3 ca pana pūraṇo kassapo dhammakkosenāti. [page 004]
Ekacce evamāhaṁsu: ayampi kho makkhali gosālo saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana makkhaliṁ gosālaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ makkhalī gosālo anekasatāya parisāya dhammaṁ deseti. Tatraññataro makkhalissa gosālassa sāvako saddamakāsi: ' mā bhonto makkhaliṁ gosālaṁ etamatthaṁ pucchittha, neso etaṁ jānāti, mayametaṁ jānāma, amhe etamatthaṁ pucchatha, mayametaṁ bhavantānaṁ byākarissāmāti. Bhūtapubbaṁ makkhali gosālo bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṁ byākarissāmā'ti. Bahū kho pana makkhalissa gosālassa sāvakā vādaṁ āropetvā apakkantā: na tvaṁ imaṁ dhammavinayaṁ ajānāsi, ahaṁ imaṁ dhammavinayaṁ ajānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti makkhali gosālo sāvakānaṁ na sakkato na garukato na mānito na pūjito na ca pana makkhaliṁ gosālaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana makkhali gosālo dhammakkosenā'ti.
Ekacce evamāhaṁsu: ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana ajitaṁ kesakambaliṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ ajito kesakambalī anekasatāya parisāya dhammaṁ deseti. Tatraññataro ajitassa kesakambalissa sāvako saddamakāsi: ' mā bhonto ajitaṁ kesakambaliṁ etamatthaṁ pucchittha, neso etaṁ jānāti, mayametaṁ jānāma, amhe etamatthaṁ pucchatha, mayametaṁ bhavantānaṁ byākarissāmāti. Bhūtapubbaṁ ajito kesakambalī bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṁ byākarissāmā'ti. Bahū kho pana ajitassa kesakambalissa sāvakā vādaṁ āropetvā apakkantā: na tvaṁ imaṁ dhammavinayaṁ ajānāsi, ahaṁ imaṁ dhammavinayaṁ ajānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti ajito kesakambalī sāvakānaṁ na sakkato na garukato na mānito na pūjito na ca pana ajitaṁ kesakambaliṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana ajito kesakambalī dhammakkosenā'ti.
Ekacce evamāhaṁsu: ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana pakudhaṁ kaccāyanaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ pakudho kaccāyano anekasatāya parisāya dhammaṁ deseti. Tatraññataro pakudhassa kaccāyanassa sāvako saddamakāsi: ' mā bhonto pakudhaṁ kaccāyanaṁ etamatthaṁ pucchittha, neso etaṁ jānāti, mayametaṁ jānāma, amhe etamatthaṁ pucchatha, mayametaṁ bhavantānaṁ byākarissāmāti. Bhūtapubbaṁ pakudho kaccāyano bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṁ byākarissāmā'ti. Bahū kho pana pakudhassa kaccāyanassa sāvakā vādaṁ āropetvā apakkantā: na tvaṁ imaṁ dhammavinayaṁ ajānāsi, ahaṁ imaṁ dhammavinayaṁ ajānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti pakudho kaccāyano sāvakānaṁ na sakkato na garukato na mānito na pūjito na ca pana pakudhaṁ kaccāyanaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana pakudho kaccāyano dhammakkosenā'ti.
Ekacce evamāhaṁsu: ayampi kho sañjayo bellaṭṭhiputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana sañjayaṁ bellaṭṭhiputtaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ sañjayo bellaṭṭhiputto anekasatāya parisāya dhammaṁ deseti. Tatraññataro sañjayassa bellaṭṭhiputtassa sāvako saddamakāsi: ' mā bhonto sañjayaṁ bellaṭṭhiputtaṁ etamatthaṁ pucchittha, neso etaṁ jānāti, mayametaṁ jānāma, amhe etamatthaṁ pucchatha, mayametaṁ bhavantānaṁ byākarissāmāti. Bhūtapubbaṁ sañjayo bellaṭṭhiputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṁ byākarissāmā'ti. Bahū kho pana sañjayassa bellaṭṭhiputtassa sāvakā vādaṁ āropetvā apakkantā: na tvaṁ imaṁ dhammavinayaṁ ajānāsi, ahaṁ imaṁ dhammavinayaṁ ajānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti sañjayo bellaṭṭhiputto sāvakānaṁ na sakkato na garukato na mānito na pūjito na ca pana sañjayaṁ bellaṭṭhiputtaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana sañjayo bellaṭṭhiputto dhammakkosenā'ti.
Ekacce evamāhaṁsu: ayampi kho nigaṇṭho nātaputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṁ na sakkato na garukato na mānito na pūjito. Na ca pana nigaṇṭhaṁ nātaputtaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ nigaṇṭho nātaputto anekasatāya parisāya dhammaṁ deseti. Tatraññataro nigaṇṭhassa nātaputtassa sāvako saddamakāsi: ' mā bhonto makkhaliṁ gosālaṁ etamatthaṁ pucchittha, neso etaṁ jānāti, mayametaṁ jānāma, amhe etamatthaṁ pucchatha, mayametaṁ bhavantānaṁ byākarissāmāti. Bhūtapubbaṁ nigaṇṭho nātaputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṁ byākarissāmā'ti. Bahū kho pana nigaṇṭhassa nātaputtassa sāvakā vādaṁ āropetvā apakkantā: na tvaṁ imaṁ dhammavinayaṁ ajānāsi, ahaṁ imaṁ dhammavinayaṁ ajānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, āciṇṇante viparāvattaṁ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti nigaṇṭho nātaputto sāvakānaṁ na sakkato na garukato na mānito pūjito na ca pana nigaṇṭhaṁ nātaputtaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana nigaṇṭho nātaputto dhammakkosenā'ti.
Ekacce evamāhaṁsu: 'ayaṁ kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṁ sakkato garukato mānito pūjito. Samaṇañca pana gotamaṁ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṁ samaṇo gotamo anekasatāya parisāya dhammaṁ deseti. Tatraññataro samaṇassa gotamassa sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇuke5 ghaṭṭesi6 appasaddo [page 005] āyasmā hotu, māyasmā saddamakāsi, satthā no bhagavā dhammaṁ desetī'ti. Yasmiṁ samaye samaṇo gotamo anekasatāya parisāya dhammaṁ deseti.
--------------------------
1. Adiciṇṇaṁ-sīmu,machasaṁ 2. Nibbedhehi-syā. 3. Akkudho 4.Kesakambalo-machasaṁ 5. Jannukena-sīmu. 6. Ghaṭesi-syā.
[BJT Page 338]
Neva tasmiṁ samaye samaṇassa gotamassa sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā. Tamenaṁ janakāyo paccāsiṁsamānarūpo paccupaṭṭhito hoti: 'yaṁ no bhagavā dhammaṁ bhāsissati, taṁ no sossāmā'ti. Seyyathāpi nāma
Puriso cātummahāpathe khuddaṁ madhuṁ1 anelakaṁ papīḷeyya2 tamenaṁ mahājanakāyo paccāsiṁsamānarūpo paccupaṭṭhito assa. Evamevaṁ yasmiṁ samaye samaṇo gotamo anekasatāya parisāya dhammaṁ deseti. Neva tasmiṁ samaye samaṇassa gotamassa sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā, tamenaṁ mahājanakāyo paccāsiṁsamānarūpo paccupaṭṭhito hoti: yaṁ no bhagavā dhammaṁ bhāsissati, taṁ no sossāmāti. Yepi samaṇassa gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṁ paccakkhāya hīnāyāvattanti, tepi satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saṅghassa vaṇṇavādino honti. Attagarahino yeva honti anaññagarahino: mayamevettha3 alakkhikā, mayaṁ appapuññā ye mayaṁ evaṁ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caritunti. Te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. Iti samaṇo gotamo sāvakānaṁ sakkato garukato mānito pūjito, samaṇañca pana gotamaṁ sāvakā sakkatvā garukatvā upanissāya viharantīti.
Kati pana tvaṁ udāyi, dhamme samanupassasi yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharantīti?
Pañca kho ahaṁ bhante bhagavati dhamme samanupassāmi yehi bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:
Bhagavā hi bhante, appāhāro appāhāratāya ca vaṇṇavādī yampi bhante bhagavā appāhāro appāhāratāya ca vaṇṇavādī4 imaṁ kho ahaṁ bhante. Bhagavati paṭhamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. [page 006]
Punaca paraṁ bhante bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Imaṁ kho ahaṁ bhante bhagavati dutiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
---------------------------
1.Khuddamadhuṁ-machasaṁ 2. Uppīḷeyya-sīmu pīḷeyya-machasaṁ.Syā.[PTS 3.] Mayamevamhā- i.Machasaṁ.Syā 4. Yampi bhante bhagavā appāhāro appāhāratāya vaṇṇavādī -[PTS] (ūnaṁ)
[BJT Page 340]
Puna ca paraṁ bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapāta santuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Imaṁ kho ahaṁ bhante bhagavati tatiyaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Puna ca paraṁ bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Imaṁ kho ahaṁ bhante bhagavati catutthaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Puna ca paraṁ bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Yampi bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Imaṁ kho ahaṁ bhante bhagavati pañcamaṁ dhammaṁ samanupassāmi yena bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharanti. Ime kho ahaṁ bhante
Bhagavati pañcadhamme samanupassāmi yehi bhagavantaṁ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharantīti.
Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṁ udāyi sāvakā sakkareyyuṁ garukareyyuṁ1 māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ. Santi kho pana me udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi [page 007] ahaṁ kho panudāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṁ udāyi sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ sakkatvā garukatvā upanissāya vihareyyuṁ. Ye te udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṁ te iminā dhammena sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ sakkatvā garukatvā upanissāya vihareyyuṁ.
Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti iti ce maṁ udāyi sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ sakkatvā garukatvā upanissāya vihareyyuṁ. Santi kho pana me udāyi, sāvakā paṁsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā2 vā nantakāni uccinitvā3 saṅghāṭiṁ karitvā dhārenti. Ahaṁ kho panudāyi, appekadā gahapaticīvarāni4 dhāremi daḷhāni yattha lūkhāni alāpulomasāni5. Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītara cīvara santuṭṭhiyā.
---------------------------
1. Garuṁ kareyyuṁ- machasaṁ. 2. Pāpaṇikāti-sīmu. 3. Ucciṇitvā -sīmu. 4. Gahapatāni cīvarāni-syā.[PTS 5.] Satthalukhāni alābulomasāni-machasaṁ suttalukhāni alāpulomasāni-syā
[BJT Page 342]
Ca vaṇṇavādīti. Iti ce maṁ udāyi sāvakā sakkareyyuṁ. Garukareyyuṁ māneyyuṁ pūjeyyuṁ sakkatvā garukatvā upanissāya vihareyyuṁ. Ye te udāyi, mama sāvakā paṁsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṁ karitvā dhārenti, na maṁ te iminā dhammena sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ.
Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maṁ udāyi sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ sakkatvā garukatvā upanissāya vihareyyuṁ. Santi kho pana me udāyi, sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, te antaragharaṁ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti. Ahaṁ kho panudāyi, appekadā nimantanepi bhuñjāmi sālīnaṁ odanaṁ [page 008] vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ. Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maṁ udāyi sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ. Ye te udāyi mama sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, antaragharaṁ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maṁ te iminā dhammena sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ.
Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṁ udāyi sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ. Santi kho pana me udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭhamāse channaṁ na upenti. Ahaṁ kho panudāyi, appekadā kūṭāgāresupi viharāmi ullittāvalittesu nivātesu phussitaggalesu2 pihitavātapānesu. Santuṭṭho samaṇo gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṁ udāyi, sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ sakkatvā garukatvā upanissāya vihareyyuṁ. Ye te udāyi mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channaṁ na upenti. Na maṁ te iminā dhammena sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ.
--------------------------
1.Ucchepake-[PTS.] Uñchāsake-machasaṁ. Uccāpake vatte-syā 2. Phusitaggalesu-machasaṁ.
[BJT Page 344]
Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti iti ce maṁ udāyi, sāvakā sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ. Santi kho pana me udāyi sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsaṁ2 saṅghamajjhe osaranti pātimokkhuddesāya. Ahaṁ kho panudāyi appekadā ākiṇṇo viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi raññā3 rājamahāmattehi titthiyehi titthiyasāvakehi. Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti [page 009] iti ce maṁ udāyi, sāvakā sakkareyyuṁ garukareyyuṁ mānyeṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyuṁ. Ye te udāyi mama sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā4 viharanti anvaddhamāsaṁ saṅghamajjhe osaranti pātimokkhuddesāya. Na maṁ te iminā dhammena sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyunti.
Iti kho udāyi, na mamaṁ sāvakā imehi pañcahi dhammehi sakkaronti. Garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Atthi kho udāyi, aññe ca pañca dhammā yehi5 mamaṁ sāvakā6 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:
Idhūdāyi, mamaṁ sāvakā adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti yampudāyi7 mamaṁ sāvakā8 adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti. Ayaṁ kho udāyi, paṭhamo dhammo yena mamaṁ sāvakā8 sakkaronti garukaronti. Mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Puna ca paraṁ udāyi, mamaṁ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṁyevāha samaṇo gotamo jānāmīti, passaṁyevāha samaṇo gotamo passāmīti, abhiññāya samaṇo gotamo dhammaṁ deseti no anabhiññāya, sanidānaṁ samaṇo gotamo dhammaṁ deseti no anidānaṁ, sappāṭihāriyaṁ samaṇo gotamo dhammaṁ deseti no appāṭihāriyanti. Yampudāyi mamaṁ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṁyevāha samaṇo gotamo.
--------------------------
1. Āraññavanapatthāni-[PTS. ,]Araññavanapatthāni - machasaṁ
2. Anvaḍḍhamāsaṁ-syā 3. Raññe-[PTS 4.] Ajjhogāhetvā-machasaṁ 5. Yehi pañcahi dhammehi-machasaṁ syā. 6. Mama sāvakā-[PTS] syā. 7. Yamudāyi-syā, yampanudāyi-[PTS 8.] Mama sāvakā-sīmu,syā,[PTS.]
[BJT Page 346]
Jānāmīti. Passaṁyevāha samaṇo gotamo passāmīti. Abhiññāya samaṇo gotamo dhammaṁ deseti no anabhiññāya, sanidānaṁ samaṇo gotamo dhammaṁ deseti no anidānaṁ, sappāṭihāriyaṁ samaṇo gotamo dhammaṁ deseti no appaṭihāriyanti. Ayaṁ kho udāyi, dutiyo dhammo yena mamaṁ [page 010] sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Puna ca paraṁ udāyi, mamaṁ sāvakā1 adhipaññāya sambhāventi: paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taṁ vata anāgataṁ vā vādapathaṁ na dakkhati uppannaṁ vā parappavādaṁ na sahadhammena suniggahītaṁ niggaṇhissatīti2 netaṁ ṭhānaṁ vijjati. Taṁ kiṁ maññasi udāyi? Api nu me sāvakā evaṁ jānantā evaṁ passantā antarantarā kathaṁ opāteyyunti? No hetaṁ bhante. Na kho panāhaṁ udāyi sāvakesu anusāsaniṁ paccāsiṁsāmi aññadatthu mamaṁyeva sāvakā anusāsaniṁ paccāsiṁsanti. Yampudāyi3 mamaṁ sāvakā adhipaññāya samabhāventi paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taṁ vata anāgataṁ vā vādapathaṁ na dakkhati uppannaṁ vā parappavādaṁ na sahadhammena suniggahītaṁ niggaṇhissatīti2 netaṁ ṭhānaṁ vijjati. Ayaṁ kho udāyi, tatiyo dhammo yena mamaṁ sāvakā1 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Puna ca paraṁ udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṁ upasaṅkamitvā dukkhaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Te maṁ upasaṅkamitvā dukkhasamudayaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Te maṁ upasaṅkamitvā dukkhanirodhaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhanirodhaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Te maṁ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Yampudāyi3, mamaṁ sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṁ upasaṅkamitvā dukkhaṁ ariyasaccaṁ pucchanti, tesāhaṁ dukkhaṁ ariyasaccaṁ puṭṭho vyākaromi. Tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Te maṁ upasaṅkamitvā dukkhasamudayaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Te maṁ upasaṅkamitvā dukkhanirodhaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhanirodhaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Te maṁ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ pucchanti. Tesāhaṁ dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ puṭṭho vyākaromi, tesāhaṁ cittaṁ ārādhemi pañhassa veyyākaraṇena. Ayaṁ kho udāyi, catuttho dhammo [page 011] yena mamaṁ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. Idhūdāyi bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
--------------------------
1.Mama sāvakā-syā,[PTS 2.] Niggahissati-syā,[PTS 3.]Yamudāyi-syā. Yampanudāyi-[PTS.]
[BJT Page 348]
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā. Yathāpaṭipannā me sāvakā cattāro sammappadhāne bhāventi. Idhūdāyi, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā cattāro iddhipāde bhāventi. Idhūdāyi bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhi padhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvānaṁ paṭipadā. Yathāpaṭipannā me sāvakā pañcindriyāni bhāventi. Idhūdāyi [page 012] bhikkhu saddhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Viriyindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Satindriyaṁ bhaveti upasamagāmiṁ sambodhagāmiṁ. Samādhindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Paññindriyaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Tatra ca pana me sāvakā bahū abhiññāvosāna pāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā pañcabalāni bhāventi. Idhūdāyi, bhikkhu saddhābalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Viriyabalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Satibalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Samādhibalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Paññābalaṁ bhāveti upasamagāmiṁ sambodhagāmiṁ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā sattabojjhaṅge bhāventi. Idhūdāyi, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhi sambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāventi. Idhūdāyi, bhikkhu sammādiṭṭhiṁ bhāveti, sammāsaṅkappaṁ bhāveti, sammāvācaṁ bhāveti, sammākammantaṁ bhāveti, sammāājīvaṁ bhāveti, sammāvāyāmaṁ bhāveti, sammāsatiṁ bhāveti, sammāsamādhiṁ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
[BJT Page 350]
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā aṭṭha vimokkhe bhāventī. Rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho. Ajjhattaṁ arūpasaññi bahiddhā rūpāni passati. Ayaṁ dutiyo vimokkho. Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho. Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho. Sabbaso rūpasaññānaṁ [page 013] samatikkamma paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ' ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathā paṭipannā me sāvakā aṭṭha abhihāyatanāni bhāventi. Ajjhattaṁ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṁsaññi hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.
Ajjhattaṁ rūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṁsaññi hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.
Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmiti. Evaṁsaññi hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.
Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṁsaññi hoti. Idaṁ catutthaṁ abhibhāyatanaṁ
Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ seyyathāpi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭaṁ2 nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ3 evamevaṁ ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṁsaññi hoti. Idaṁ pañcamaṁ [page 014] abhibhāyatanaṁ.
-------------------------
1.Atthagamā-sīmu 2. Ubhatobhāgavimaddhaṁ - [PTS 3.] Nīladassanaṁ nīlahāsaṁ-[PTS.]
[BJT Page 352]
Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Seyyathāpi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṁsaññi hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.
Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujivakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Seyyathāpi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya 'jānāmi passāmī'ti evaṁsaññi hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.
Ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathāpi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Evamevaṁ ajjhattaṁ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāti odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṁsaññi hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ. Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā. Yathā paṭipannā me sāvakā dasakasiṇāyatanāni bhāventi. Paṭhavikasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpo kasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Tejokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Vāyokasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Nīlakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Pītakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Lohitakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Odātakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Ākāsakasiṇameko sañjānāti [page 015] uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Viññāṇakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
[BJT Page 354]
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā. Yathāpaṭipannā me sāvakā cattāri jhānāni bhāventi. Idhudāyi, bhikkhū vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ1 upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ3 hoti. Seyyathāpi udāyi, dakkho nahāpako4 vā nahāpakantevāsivā kaṁsathāle nāhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ5 sandeyya.6 Sāssa nahānīyapiṇḍi7 snehānugatā snehaparetā8 santarabāhirā9 phuṭhā10 snehena, na ca pagagharaṇī11 evameva kho udāyi, bhikkhū imameva kāyaṁ vivekajena pītisukhena abhisandeti, parisandeti2 paripūreti parippharati. Nāssakiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ3 hoti.
Puna ca paraṁ udāyi, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyañjhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Seyyathāpi udāyi, udakarahado12 ubbhidodako.13 Tassa nevassa puratthimāya disāya udakassāyamukhaṁ, na pacchimāya disāya udakassāyamukhaṁ, na uttarāya disāya udakassāyamukhaṁ, na dakkhiṇāya disāya [page 016] udakassāyamukhaṁ. Devo ca kālena kālaṁ na sammā dhāraṁ anuppaveccheyya. Atha kho tamhā ca udakarahadā sītā vāridhārā ubhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya. Nāssa kiñci sabbāvato udakarahadassa sitena vārinā apphuṭaṁ assa. Evameva kho udāyi, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
Puna ca paraṁ udāyi, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukha vihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippitikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Seyyathāpi udāyi, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposinī.14 Tāni yāva caggā yāva ca
--------------------------
1. Paṭhamajjhānaṁ-sīmu,[PTS 2.] Abhisanneti,parisanneti-syā 3. Apphutaṁ-sīmu,syā,[PTS 4.] Nhāpako-machasaṁ 5. Paripphosakaṁ-syā(ekaṁ padaṁ) 6. Abhisanneyya-syā 7. Sāyaṁ,nhānīyapiṇḍi-machasaṁ. 8. Subhānugatā subhaparetā-sīmu 9. Samanantarabāhirā-sīmu 10.Puṭṭhā-syā 11. Subhena ca paggharati-sīmu. -Na ca paggharinī-[PTS.]Syā na ca pagghariṇī-machasaṁ 12. Gambhiro udakarahado-machasaṁ,syā 13. Ubbhitodako-syā 14. Nimuggapositāni-sīmu ,nimmuggapositāni-syā.
[BJT Page 356]
Mūlā sītena vārinā ahisannāni parisannāni1 paripūrāni paripphuṭāni.2 Na nesaṁ3 kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.Evameva kho udāyi, bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippitikena sukhena apphuṭaṁ hoti.
Puna ca paraṁ udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā4 adukkhaṁ asukhaṁ upekkhā satipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Seyyathāpi udāyi, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa. Evameva kho udāyi, bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena [page 017] cetasā pariyodātena apphuṭaṁ hoti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā evaṁ pajānanti: ayaṁ kho me kāyo rūpī cātummahābhūtiko5 mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo, idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhaṁ6 seyyathāpi udāyi maṇi vephariyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno sabbākārasampanno, tatrassa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamena cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṁ kho manī vephariyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno sabbākārasampanno,tadidaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vāti. Evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathā paṭipannā me sāvakā evaṁ jānanti: ayaṁ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo. Idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
--------------------------
1. Abhisandāni- parisandāni-sīmu, machasaṁ 2. Paripaphutāni-sīmu 3. Nāssa-machasaṁ,syā,[PTS.4.] Atthagamā-sīmu. 5. 5.Cātumahābhūtikomachasaṁ,syā 6. Paṭibandhaṁ-syā.
[BJT Page 358]
Puna ca paraṁ udāyi,akkhātā mayā sāvakānaṁ paṭipadā, yathapaṭipannā me sāvakā imamhā kāyā aññaṁ kāyaṁ abhinimminanti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ1 seyyathāpi udāyi, tassa evamassa: ayaṁ muñjo īsikaṁ pabbāheyya. Īsikā3, añño muñjo aññā īsikā3 muñjamhā tveva īsikā pabbāḷhāti. Seyyathāpi vā panudāyi puriso asiṁ kosiyā pabbāheyya4. Tassa evamassa: ayaṁ asi, ayaṁ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷhoti. Seyyathāpi [page 018] vā panudāyi, puriso ahiṁ karaṇḍā uddhareyya, tassa evamassa: ayaṁ ahi, ayaṁ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā. Yathā paṭipannā me sāvakā imamhā kāyā aññaṁ kāyaṁ abhinimminanti. Rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṁ iddhividhaṁ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honiti.5 Āvībhāvaṁ6 tirobhāvaṁ tirokuḍḍaṁ7 tiropākāraṁ tiropabbataṁ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṁ, ākāsepi palliṅkena kamanti seyyathāpi [page 019] pakkhi sakuṇo, imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāninā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṁ vattenti. Seyyathāpi udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṁ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho dantakāro vā dantakārantevāsi vā suparikammakatasmiṁ dantasmiṁ yaññadeva dantavikatiṁ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā suparikammakatasmiṁ suvaṇṇasmiṁ yaññadeva suvaṇṇavikatiṁ ākaṅkheyya tantadeva kareyya abhinippādeyya, evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṁ iddhividhaṁ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti5 āvībhāvaṁ6 tirobhāvaṁ tirokuḍḍaṁ7 tiropākāraṁ tiropabbataṁ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṁ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṁ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhi sakuṇo, imepi candimasūriye evaṁmahiddhike evaṁ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṁ vattenti. Tatra ca pana me sāvakā bahū abhiññā abhiññāvosānapāramippattā viharanti.
-------------------------
1. Abhinnindriyaṁ-[PTS 2.] Isikaṁ-sīmu.[PTS 3.] Isikā-sīmu.[PTS 4.] Ubbāheyya- syā 5. Hoti-machasaṁ 6. Āvibhāvaṁ-sīmu, machasaṁ,syā,[PTS 7.] Tirokuṭṭaṁ-machasaṁ.
[BJT Page 360]
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya1 ubho sadde suṇanti dibbe ca mānuse ca, ye dūre santike ca. Seyyathāpi udāyi, balavā saṅkhadhamako2. Appakasireneva catuddisā viññāpeyya. Evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti dibbe ca mānuse ca ye dūre santike ca. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi,akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānanti sarāgaṁ vā cittaṁ .2
Sarāgaṁ cittanti pajānanti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānanti, sadosaṁ vā cittaṁ sadosaṁ cittanti pajānanti, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānanti, samohaṁ vā cittaṁ samohaṁ cittanti pajānanti, vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānanti, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānanti, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānanti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānanti, amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānanti, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānanti, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānanti, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānanti, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānanti,vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānanti, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānanti. Seyyathāpi udāyi, itthi vā puriso vā daharo yuvā .2
Maṇḍanakajātiko3 ādāse vā parisuddhe pariyodāte acche vā udapatte4 sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti5 [page 020] jāneyya. Akaṇikaṁ vā akaṇikanti6 jāneyya evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathā paṭipannā me sāvakā parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānanti, sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānanti, vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānanti, sadosaṁ vā cittaṁ sadosaṁ cittanti pajānanti, vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānanti,samohaṁ vā cittaṁ samohaṁ cittanti pajānanti vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānanti, saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānanti, vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānanti. Mahaggataṁ vā cittaṁ mahaggataṁ gataṁ cittanti pajānanti,amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānanti, sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānanti, anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānanti, samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānanti, asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānanti,vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānanti, avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
--------------------------
1.Atikkantamānusakāya-syā 2. Sabbadhammo-[PTS 3. 3.]Maṇḍanajātiko-[PTS 4.]Udakapatte-sīmu,machasaṁ,syā,[PTS 5. 5.]Sakaṇikaṅgaṁ-sīmu. 6. Akaṇikaṅgaṁ-sīmu.
[BJT Page 362]
Puna ca paraṁ udāyi, akkhatā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṁ pubbenivāsaṁ anussaranti, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathāpi udāyi, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaññeva gāmaṁ paccāgaccheyya. Tassa evamassa: ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agañchiṁ1 tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ. Evaṁ abhāsiṁ. Evaṁ tuṇhī ahosiṁ. Tamhāpi gāmā amuṁ gāmaṁ agañchiṁ. Tatrāpi evaṁ aṭṭhāsiṁ [page 021] evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Somhi tamhā gāmā sakaññeva gāmaṁ paccāgatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṁ pubbe nivāsaṁ anussaranti. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampijātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamā evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbe nivāsaṁ anussarati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭinnā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti.Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassudāyi2 dve agārā sadvārā. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṁ3 pavisantepi nikkhamantepi anusañcarantepi4 anuvicarantepi. Eva meva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā. Yathāpaṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.
[page 022]
-------------------------
1.Agacchiṁ- machasaṁ,syā. 2.Seyyathāpi udāyi-machasaṁ, 3.Manusse gehe syā,[PTS 4.] Anucaṅkamantepi-machasaṁ,syā,[PTS.]
[BJT Page 364]
Puna ca paraṁ udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathā paṭipannā me sāvakā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Seyyathāpi udāyi, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukāpi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipīti. Evameva kho udāyi, akkhātā mayā sāvakānaṁ paṭipadā. Yathā paṭipannā me sāvakā āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. Ayaṁ kho udāyi, pañcamo dhammo yena mamaṁ sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharanti.
Ime kho udāyi, pañca dhammā yehi mamaṁ1 sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharantīti.
Idamavoca bhagavā. Attamano sakuludāyi paribbājako bhagavato bhāsitaṁ abhinanditi.
Mahāsakuludāyi suttaṁ sattamaṁ.
-------------------------
1.Mama-syā.[PTS.]
[BJT Page 366]
2.3.8.
Samaṇamaṇḍikā suttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme [page 023] paṭivasati mahatiyā paribbājakaparisāya saddhiṁ sattamattehi1 paribbājakasatehi.
Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṁ dassanāya. Atha kho pañcakaṅgassa thapatissa etadahosi: akālo kho tāva bhagavantaṁ dassanāya, paṭisallīno bhagavā, manobhāvanīyānampi bhikkhūnaṁ asamayo dassanāya, paṭisallīnā manobhāvanīyā2 bhikkhū, yannūnāhaṁ yena samayappavādako tindukācīro3 ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkameyyanti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukāciro ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami.
Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā. Seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ yānakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā.
Addasā kho uggahamāno paribbājako samaṇamaṇḍikāputto pañcakaṅgaṁ thapatiṁ dūratova āgacchantaṁ. Disvāna sakaṁ parisaṁ saṇṭhapesi: " appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṁ samaṇassa gotamassa sāvako āgacchati
Pañcakaṅgo thapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṁ paṭivasanti, ayaṁ tesaṁ aññataro pañcakaṅgo thapati. Appasaddā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā"ti. Atha kho te paribbājakā tuṇhī ahesuṁ.
--------------------------
1.Timattehi-[PTS.] Pañcamattehi -syā, machasaṁ. 2. 2..:Bhāvaniyyā-sīmu, ...Bhāvaniyā-machasaṁ,[PTS 3. 3.]Tindukācīraṁ-sīmu
[BJT Page 468]
Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami. Upasaṅkamitvā uggāhamānena paribbājakena samaṇamaṇḍikāputtena saddhiṁ [page 024] sammodi. Sammodanīyaṁ kathaṁ sārāṇiyaṁ1 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho pañcakaṅgaṁ thapatiṁ uggāhamāno paribbājako samaṇamaṇḍikāputto putto etadavoca:
"Catūhi kho ahaṁ thapati, dhammehi samannāgataṁ purisapuggalaṁ paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ. Katamehi catuhi: idha thapati na kāyena pāpakaṁ kammaṁ karoti, na pāpikaṁ vācaṁ bhāsati, na pāpakaṁ saṅkappaṁ saṅkappeti, na pāpakaṁ ājivaṁ ājivati. Imehi kho ahaṁ thapati, catuhi dhammehi samannāgataṁ purisapuggalaṁ paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjha"nti.
Atha kho pañcakaṅgo thapati uggahamānassa paribbājakassa samaṇamaṇḍikāputtassa bhāsitaṁ neva abhinandi, nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. Bhagavato santike etassa bhāsitassa atthaṁ ājānissāmiti. Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisidi. Ekamantaṁ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggahamānena paribbājakena samaṇamaṇḍikāputtena saddhiṁ kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi. Evaṁ vutte bhagavā pañcakaṅgaṁ thapatiṁ etadavoca: evaṁ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṁ. Daharassahi thapati, kumārassa mandassa uttānaseyyakassa kāyotipi na hoti, kuto pana kāyena pāpakaṁ kammaṁ karissati aññatra phanditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa vācātipi na hoti. Kuto pana pāpikaṁ vācaṁ bhāsissati aññatra roditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa saṅkappoti pina hoti, kuto pana pāpikaṁ saṅkappaṁ saṅkappissati aññatra vikujitamattā2. Daharassa hi thapati, kumārassa mandassa uttānaseyyakassa ājivo tipi na hoti, kuto pana [PTS Page 25] pāpakaṁ ājivaṁ ājivissati aññatra mātuthaññā. Evaṁ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalā uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṁ.
Catuhi kho ahaṁ thapati, dhammehi samannāgataṁ purisapuggalaṁ paññāpemi na ceva sampannakusalaṁ na paramakusalaṁ na uttamapattipattaṁ samaṇaṁ ayojjhaṁ. Apicimaṁ daharaṁ kumāraṁ mandaṁ uttānaseyyakaṁ samadhigayha tiṭṭhati. Katamehi catuhi: idha thapati na kāyena pāpakaṁ kammaṁ karoti, na pāpikaṁ vācaṁ bhāsati, na pāpakaṁ saṅkappaṁ saṅkappeti. Na pāpakaṁ ājivaṁ ājivati. Imehi kho ahaṁ thapati, catuhi dhammehi samannāgataṁ purisapuggalaṁ paññāpemi na ceva sampannakusalaṁ na paramakusalaṁ na uttamapattipattaṁ samaṇaṁ ayojjhaṁ. Apicimaṁ daharaṁ kumāraṁ mandaṁ uttānaseyyakaṁ samadhigayha tiṭṭhati.
--------------------------
1. Sāraṇīyaṁ-machasaṁ 2. Vikujjantamattā-sīma ,vikujjitamattā-syā,[PTS.]
[BJT Page 370]
Dasahi kho ahaṁ thapati, dhammehi samannāgataṁ purisapuggalaṁ paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ.
Ime akusalasīlā1. Tāhaṁ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalāsīlā. Tāhaṁ thapati, veditabbanti vadāmi, idha akusalasīlā aparisesā nirujjhanti. Tāhaṁ thapati, veditabbanti vadāmi. Evaṁ paṭipanno akusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti. Tāhaṁ thapati, veditabbanti vadāmi.
Ime akusalasīlā3. Tāhaṁ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalāsīlā. Tāhaṁ thapati, veditabbanti vadāmi, idha kusalasīlā aparisesā nirujjhanti. Tāhaṁ thapati, veditabbanti vadāmi. Evaṁ paṭipanno kusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti. Tāhaṁ thapati, veditabbanti vadāmi.
Ime akusalasaṅkappā4.Tāhaṁ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalasaṅkappā. Tāhaṁ thapati,veditabbanti vadāmi, idha [page 026] akusalasaṅkappā aparisesā nirujjhanti. Tāhaṁ thapati, veditabbanti vadāmi.Evaṁ paṭipanno akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti. Tāhaṁ thapati, veditabbanti vadāmi.
Ime kusalasaṅkappā5.Tāhaṁ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalasaṅkappā. Tāhaṁ thapati,veditabbanti vadāmi, idha kusalasaṅkappā aparisesā nirujjhanti. Tāhaṁ thapati, veditabbanti vadāmi.Evaṁ paṭipanno kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti. Tāhaṁ thapati, veditabbanti vadāmi.
Katame ca thapati, akusalasīlā: akusala kāyakammaṁ, akusalaṁ vacīkammaṁ, pāpako ājivo. Ime vuccanti thapati, akusalasīlā. Ime va thapati, akusalasīlā kiṁsamuṭṭhānā: samuṭṭhānampi nesaṁ vuttaṁ cittasamuṭṭhānātissa vacanīyā6. Katamaṁ cittaṁ: cittampi hi bahuṁ7 anekavidhaṁ nānappakārakaṁ. Taṁ cittaṁ sarāgaṁ sadosaṁ samohaṁ. Ito samuṭṭhānā akusalasīlā. Ime ca thapati, akusalasīlā kuhiṁ aparisesā nirujjhanti. Nirodhopi nesaṁ vutto. Idha thapati, bhikkhu kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya mano sucaritaṁ bhāveti. Micchāājivaṁ pahāya.
-------------------------
1.Akusalā sīlā- machasaṁ,syā. 2. Kahaṁ-sīmu.Tahaṁ-[PTS ,]tamahaṁ-machasaṁ,syā 3. Kusalā sīlā-machasaṁ,syā 4. Akusalā saṅkappā-machasaṁ syā 5. Kusalā saṅkappā-machasaṁ,syā 6. Vacaniyyā-sīmu. 7. Bahu-syā.[PTS.]
[BJT Page 372]
Sammā ājivena jivikaṁ kappeti, etthete akusalasīlā aparisesā nirujjhanti kathaṁ paṭipanno ca thapati akusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti: idha thapati bhikkhū anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Evaṁ paṭipanno [page 027] kho thapati akusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti.
Katame ca thapati, akusalasīlā: kusalaṁ kāyakammaṁ, akusalaṁ vacīkammaṁ. Ājīvapārisuddhipi suddhipi kho ahaṁ thapati, sīlasmiṁ vadāmi. Ime vuccanti thapati, kusalasīlā. Ime ca thapati, kusalasīlā kiṁsamuṭṭhānā, samuṭṭhānampi nesaṁ vuttaṁ cittasamuṭṭhānātissa vacanīyā. Katamaṁ cittaṁ: cittampi hi bahuṁ anekavidhaṁ nānappakārakaṁ. Taṁ cittaṁ vītarāgaṁ vītadosaṁ vītamohaṁ. Itosamuṭṭhānā akusalasīlā.Ime ca thapati,kusalasīlā kuhiṁ aparisesā nirujjhanti: nirodhopi nesaṁ vutto, idha thapati, bhikkhu sīlavā hoti no ca sīlamayo,tañca cetovimuttiṁ paññā vimuttiṁ yathābhūtaṁ pajānāti. Yatthassa te kusalasīlā aparisesā nirujjhanti. Kathaṁ paṭipanno ca thapati kusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti: idha thapati anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Evaṁ paṭipanno kho thapati kusalānaṁ sīlānaṁ nirodhāya paṭipanno hoti.
Katame ca thapati, akusalasaṅkappā: kāmasaṅkappo byāpādasaṅkappo vihiṁsāsaṅkappo, ime vuccanti thapati akusalasaṅkappā ime ca thapati. Akusalasaṅkappā kiṁsamuṭṭhānā: samuṭṭhānampi nesaṁ vuttaṁ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā: saññāpi hi bahū anekavidhā nānappakārakā1 kāmasaññā byāpādasaññā vihiṁsā saññā, ito samuṭṭhānā akusalaṅkappā. Ime ca thapati, akusalasaṅkappā kuhiṁ aparisosā nirujjhanti: nirodhopi nesaṁ vutto. Idha thapati bhikkhū vivicceva kāmehī [page 028] vivicca akusalehī dhammehī savitakkaṁ savicāraṁ vivekajaṁ pitisukhaṁ paṭhamañjhānaṁ upasampajja viharati. Etthete akusalasaṅkappā aparisesā nirujjhanti. Kathaṁ paṭipanno ca thapati, akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati,anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Evaṁ paṭipanno kho thapati, akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti.
--------------------------
1.Nānappakārikā-[PTS.]
[BJT Page 374]
Katame ca thapati, kusalasaṅkappā: nekkhammasaṅkappo abyāpādasaṅkappo avihiṁsāsaṅkappo, ime vuccanti thapati kusalasaṅkappā. Ime ca thapati, kusalasaṅkappā kiṁsamuṭṭhānā: samuṭṭhānampi nesaṁ vuttaṁ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā:saññāpi hi bahū anekavidhā nānappakārakā1 nekkhammasaññā abyāpādasaññā avihiṁsāsaññā,ito samuṭṭhānā kusalaṅkappā. Ime ca thapati, kusalasaṅkappā kuhiṁ aparisesā nirujjhanti: nirodhopi nesaṁ vutto. Idha thapati bhikkhū vitakka vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyañjhānaṁ upasampajja viharati. Etthete kusalasaṅkappā aparisesā nirujjhanti. Kathaṁ paṭipanno ca thapati, kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati,anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti. Padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Evaṁ paṭipanno kho thapati, kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti.
Katamehi cāhaṁ2 thapati, dasahi dhammehi samannāgataṁ purisapuggalaṁ [page 029] paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ: idha thapati, bhikkhu asekhāya3 sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho ahaṁ thapati, dasahi dhammehi samannāgataṁ purisapuggalaṁ paññāpemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhanti.
Idamavoca bhagavā. Attamano pañcakaṅgo thapati bhagavato bhāsitaṁ abhinanditi.
Samaṇamaṇḍikā suttaṁ4 aṭṭhamaṁ.
--------------------------
1.Nānappakārikā-[PTS 4.']Cāhaṁ' -syāmapotthake natthi, 3. Asekkhāya-sīmu: 4. Samaṇamuṇḍakasuttaṁ-machasaṁ,syā
[BJT Page 376]
2.3.9
Cūḷasakuludāyi suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sakuludāyi paribbājako moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva rājagahaṁ piṇḍāya carituṁ. Yannūnāhaṁ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājaka parisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya1 [page 030] anekavihitaṁ tiracchānakathaṁ kathentiyā, seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ yānakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā. Addasā kho sakuludāyi paribbājako bhagavantaṁ dūratoca āgacchantaṁ. Disvāna sakaṁ parisaṁ saṇṭhapesi: 'appasaddā honto hontu mā bhonto saddamakattha ayaṁ samaṇo gotamo āgacchati, appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādi, appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā'ti. Atha kho te paribbājakā tuṇhī ahesuṁ.
Atha kho bhagavā yena sakuludāyi paribbājako tenupaṅkami. Atha kho sakuludāyi paribbājako bhagavantaṁ etadavoca: etu kho bhante bhagavā: 'svāgataṁ bhante bhagavato. Cirassaṁ kho bhante bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṁ paññatta'nti. Nisīdi bhagavā paññatte āsane. Sakuludāyīpi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sakuludāyi paribbājakaṁ bhagavā etadavoca:
Kāyanuttha udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaṁ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Yadāhaṁ bhante imaṁ parisaṁ anupasaṅkanto homi. Athāyaṁ parisā anekavihitaṁ tiracchānakathaṁ kathentī nisinnā
--------------------------
1. Uccāsaddāya mahāsaddāya-sīmu, [PTS]
[BJT Page 378]
Hoti. Yadā ca kho ahaṁ bhante, imaṁ parisaṁ upasaṅkanto homi. Athāyaṁ parisā mamaṁyeva mukhaṁ ullokentī1 nisinnā hoti: yaṁ no samaṇo udāyi dhammaṁ bhāsissati. Taṁ no sossāmāti. Yadā [page 031] pana bhante bhagavā imaṁ parisaṁ upasaṅkanto hoti, atha ahañceva ayañca parisā bhagavatova2 mukhaṁ ullokento1 nisinnā homa3: yaṁ no bhagavā dhammaṁ bhāsissati, taṁ sossāmā'ti.
Tenahudāyi, taññevettha paṭibhātu, yathā maṁ paṭibhāseyyāti. Purimāni bhante divasāni purimatarāni sabbaññu sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānamāno: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhita'nti, so mayā pubbantaṁ ārabbha pañhaṁ puṭṭho samāno aññenaññaṁ paṭicari. Bahiddhā kataṁ apanāmesi. Kopañca dosañca appaccayañca pātvākāsi. Tassa mayhaṁ bhante, bhagavantaṁyeva ārabbha pīti udapādi: 'aho nūna bhagavā, aho nūna sugato, yo imesaṁ dhammānaṁ kusalo'ti.
Ko paneso udāyi, sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānamāno: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhita'nti, yo tayā4 pubbantaṁ ārabbha pañhaṁ puṭṭho samāno aññenaññaṁ paṭicari, bahiddhā kathaṁ apanāmesi. Kopañca dosañca appaccayañca pātvākāsī'ti? Nigaṇṭho bhante nātaputto'ti.
Yo kho udāyi,anekavihitaṁ pubbenivāsaṁ anussareyya, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanno. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyya. So vā maṁ pubbantaṁ ārabbha pañhaṁ puccheyya taṁ vāhaṁ pubbantaṁ ārabbha pañhaṁ puccheyyaṁ. So vā me pubbantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyya, tassa vāhaṁ pubbantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyyaṁ.
Yo kho5 udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, so vā maṁ aparantaṁ ārabbha [page 032] pañhaṁ puccheyya. Taṁ vāhaṁ aparantaṁ ārabbha pañhaṁ puccheyyaṁ. So vā me aparantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyya. Tassa vāhaṁ aparantaṁ ārabbha pañhassa veyyākaraṇena cittaṁ ārādheyyaṁ. Apicudāyi, tiṭṭhatu pubbanto tiṭṭhatu aparanto, dhammaṁ te desessāmi: ' imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā imaṁ nirujjhatī'ti. Ahaṁ hi
--------------------------
1. Olokentī-syā. 2. Bhagavato-machasaṁ. 3. Hoti- sya 4. So tayā-syā 5. So kho-sīmu,[PTS.]
[BJT Page 380]
Bhante1 yāvatakampi me iminā attabhāvena paccanubhūtaṁ, tampi nappahomi sākāraṁ2 sauddesaṁ anussarituṁ. Kuto panāhaṁ anekavihitaṁ pubbenivāsaṁ anussarissāmi, seyyathīdaṁ: ekampi jātiṁ dvepi dvepi jātiyo ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarissāmi seyyathāpi bhagavā. Ahaṁ hi bhante etarahi paṁsu pisācakampi na passāmi, kuto panāhaṁ dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi. Seyyathāpi bhagavā. Yaṁ pana maṁ bhante bhagavā evamāha: api cudāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto,dhammaṁ te desessāmi: 'imasmiṁ sati idaṁ hoti, imassuppādā idaṁ upapajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhatī'ti. Tañca pana me bhiyyosomattāya na pakkhāyati appevanāmāhaṁ bhante sake ācariyake bhagavato cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā'ti.
Kinti pana te udāyi, sake ācariyake hotīta?
Ambhākaṁ bhante, sake ācariyake evaṁ hoti: 'ayaṁ paramo vaṇṇo, ayaṁ paramo vaṇṇo'ti.
Yaṁ pana te etaṁ udāyi, sake ācariyake evaṁ hoti: 'ayaṁ paramo vaṇṇo, ayaṁ paramo vaṇṇo'ti. Katamo so paramo vaṇṇo'ti?
Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.
Katamo pana so udāyi vaṇṇo,3 yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthiti? [page 033]
Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.
Dīghāpi kho te esā udāyi, phareyya. Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natti, so paramo vaṇṇoti vadesi, tañca vaṇṇaṁ na paññāpesi. Seyyathāpi udāyi puriso evaṁ vadeyya: ahaṁ yā imasmiṁ janapade janapadakalyāṇī taṁ icchāmi taṁ kāmemī'ti. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇīṁ icchasi kāmesi. Jānāsi tvaṁ janapadakalyāṇiṁ khattiyī vā brāhmaṇī vā vessī vā suddīvāti? Iti puṭṭho, noti vadeyya. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi jānāsi tvaṁ janapadakalyāṇiṁ evannāmā evaṅgottā iti vāti tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi jānāsi tvaṁ janapadakalyāṇiṁ evannāmā evaṅgottā itivāti dīghā vā rassā vā majjhimā vāti iti puṭṭho, noti vadeyya. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi jānāsi tvaṁ janapadakalyāṇiṁ evannāmā evaṅgottā iti vāti kāḷī vā sāmā vā maṅguracchavī vāti iti puṭṭho, noti vadeyya. Amukasmiṁ gāme vā nigame vā nagare vāti iti pūṭṭho, noti vadeyya. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesiti iti puṭṭho āmāti vadeyya. Taṁ kiṁ maññasi udāyi, nanu evaṁ sante tassa purisassa appāṭihīrakaṁ4 bhāsitaṁ sampajjatīti?
-----------------------
1. Ahaṁ bhante-sīmu,[PTS 2.] Iti sākāraṁ -sīmu,[PTS 3.] So paramo vaṇṇo- machasaṁ 4. Appāṭihirīkataṁ-machasaṁ, [PTS] appāṭihirikataṁ-syā.
[BJT Page 382]
Addhā kho bhante, evaṁ sante tassa purisassa appāṭihīrakaṁ bhāsitaṁ sampajjatīti.
Evameva kho udāyi, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi, so paramo vaṇṇoti vadesi, tañca vaṇṇaṁ na paññāpesīti.
Seyyathāpi bhante, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṁ vaṇṇo attā hoti arogo parammaraṇāti.
Taṁ kiṁ maññasi udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto [page 034] bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṁ kimi khajjopaṇako, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?
Yvāyambhante, rattandhakāratimisāyaṁ kimi khajjopaṇako, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi udāyi, yo vā rattandhakāratimisāyaṁ2 kimi khajjopaṇako. Yo vā rattandhakāratimisāyaṁ telappadipo, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataroca paṇītataro cāti?
Yvāyaṁ bhante, rattandhakāratimisāyaṁ telappadīpo, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi udāyi, yo vā rattandhakāratimisāyaṁ telappadipo yo vā rattandhakāratimisāyaṁ mahāaggikkhandho, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?
Yvāyaṁ bhante, rattandhakāratimisāyaṁ mahāaggikkhandho, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi udāyi, yo vā rattandhakāratimisāyaṁ mahāaggikkhandho, yā vā rattiyā paccusasamayaṁ viddhe vigatavalāhake deve osadhītārakā, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?
Yāyaṁ bhante, rattiyā paccusasamayaṁ viddhe vigatavalāhake deve osadhītārakā, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi udāyi, yā vā rattiyā paccusasamayaṁ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido3 aḍḍharattasamayaṁ cando, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti
1. Bhāsate ca tapate ca-sīmu, machasaṁ virocate ca sīmu bhāsateva tapateva virocateca-syā 2. Rattandhakāratimisāya-machasaṁ,[PTS,] syā 3. Abhide-sīmu.
384
Yvāyaṁ bhante, tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattasamayaṁ cando, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti. [page 035]
Taṁ kiṁ maññasi udāyi, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṁ cando. Yo vā vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaṁ samayaṁ suriyo, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo ca vaṇṇo abhikkantataro ca paṇītataro cāti.
Yvāyaṁ bhante, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaṁ samayaṁ suriyo, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Ato2 kho te udāyi, bahū hi bahutarā devā ye imesaṁ candimasuriyānaṁ ābhā3 nānubhonti, tyāhaṁ pajānāmi. Atha ca panāhaṁ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi'ti. Atha ca pana tvaṁ udāyi: yvāyaṁ vaṇṇo kiminā khajjopaṇakena hīnataro4ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṁ na paññāpesiti.
Acchidaṁ bhagavā kathaṁ, acchidaṁ sugato kathanti.
Kiṁ pana tvaṁ udāyi, evaṁ vadesi: acchidaṁ bhagavā kathaṁ, acchidaṁ sugato kathanti
Ambhākaṁ bhante, sake ācariyake evaṁ hoti: 'ayaṁ paramo vaṇṇo ayaṁ paramo vaṇṇo'ti. Te mayaṁ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā'ti.
Kiṁ panudāyi, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?
Ambhākaṁ bhante, sake ācariyake evaṁ hoti: atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti.
Katamā pana sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?
Idha bhante, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato [page 036] hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, aññataraṁ vā pana tapoguṇaṁ samādāya vattati, ayaṁ kho sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
---------------------------
1. Ahide-sīmu 2. Tato-syā 3. Ābhā te-sīmu 4. Nihīnataro-machasaṁ,syā.
[BJT Page 386]
Taṁ kiṁ maññasi udāyi, yasmi samaye pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī cāti?
Sukhadukkhī bhante.
Taṁ kiṁ maññasi udāyi, yasmiṁ samaye adinnādānaṁ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vāti?
Sukhadukkhī bhante.
Taṁ kiṁ maññasi udāyi, yasmiṁ samaye kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vāti?
Sukhadukkhī bhante
Taṁ kiṁ maññasi udāyi, yasmiṁ samaye musāvādāṁ pahāya musāvādā paṭivirato hoti, ekantasukhi vā tasmiṁ samaye attā hoti sukhadukkhī vāti?
Sukhadukkhī bhante.
Taṁ kiṁ maññasi udāyi, yasmiṁ samaye aññataraṁ tapoguṇaṁ samādāya vattati, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vāti?
Sukhadukkhī bhante.
Taṁ kiṁ maññasi udāyi, api nu kho vokiṇṇasukhadukkhaṁ paṭipadaṁ āgamma ekantasukhassa lokassa sacchikiriyā hotīti?
Acchidaṁ bhagavā kathaṁ, acchidaṁ sugato kathanti.
Kiṁ pana tvaṁ udāyi, evaṁ vadesi: 'acchidaṁ bhagavā kathaṁ, acchidaṁ sugato katha'nti.
Amhākaṁ bhante, sake ācariyake evaṁ hoti: 'atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā'ti. Te mayaṁ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhāti.
Kiṁ pana bhante, atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? [page 037]
Atthi kho udāyi, ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
Katamā pana sā bhante,ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?
--------------------------
1.Aparaddhāpi-syā,[PTS]
[BJT Page 388]
Vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyañjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṁ tatiyañjhānaṁ upasampajja viharati. Ayaṁ kho sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti
Na kho1 sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato hissa bhante, ettāvatā ekantasukho loko hotīti.
Nakhvāssa udāyi,ettāvatā ekantasukho loko sacchikato hoti, ākāravatītveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
Evaṁ vutte sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaṁ anassāma sācariyakā, ettha mayaṁ panassāma3 sācariyakā, na mayaṁ ito bhiyyo utatritaraṁ pajānāmāti.
Atha kho sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaṁ anassāma sācariyakā , ettha mayaṁ panassāma3 sācariyakā, na mayaṁ ito bhiyyo uttarītaraṁ pajānāmāti.
Atha kho sakuludāyi paribbājako te paribbājake appasadde katvā bhagantaṁ etadavoca: ' kittāvatā panassa bhante ekantasukho loko sacchikato hotī'ti.
Idhūdāyi, bhikkhū sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Yāvatā devatā ekantasukhaṁ lokaṁ upapannā tāhi devatāhi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati, ettāvatā khvāssa udāya, ekantasukho loko sacchikato hotī'ti.
Etassa nūna bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantīti?
Na kho udāyi, etassa4 ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. Atthi kho udāyi, aññe ca5 dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantīti. [page 038]
Katame pana te bhante, dhammā uttarītarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantīti?
Idhudāyi, tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā so imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti,so dhammaṁ deseti:ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.Taṁ dhammaṁ suṇāti.
Gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya,amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṁsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati cakkhundriyaṁ,cakkhundriyesaṁvaraṁ āpajjati.
So sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati sotendriyaṁ, sotendri yesaṁvaraṁ āpajjati.
So ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati ghānendriyaṁ,ghānendri yesaṁvaraṁ āpajjati.
So jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati jivhendriyaṁ,jivhendriye saṁvaraṁ āpajjati.
So kāyena phoṭṭhabbaṁ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati kāyendriyaṁ,kāyendriye saṁvaraṁ āpajjati.
So manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṁ manendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvaraṁ paṭipajjati,rakkhati manendriyaṁ,manendriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati. Araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapattaṁ abbhokāsaṁ palālapuñjaṁ.
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti, thīnamiddaṁ pahāya vigatatīnamiddo viharati ālokasaññi sato sampajāno. Thīnamiddā cittaṁ parisodheti, uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayampi kho udāyi, dhammo uttarītaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
--------------------------
1. Kiṁ nu kho-syā 2. Uccāsaddā mahāsaddā-syā, machasaṁ 3 anassāma-machasaṁ,[PTS 4.] Etassa-machasaṁ(natthi)
5.Aññeva-machasaṁ,[PTS]
[BJT Page 390]
Puna ca paraṁ udāyi, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja viharati.Ayampi kho udāyi,dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁ vaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati, ayampi kho udāyi dhammo uttarītaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cūtupapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,ayampi kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yatābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yatābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṁ pajānāti, ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti [page 039] yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Tassa evañjānato evampassato kāmāsavā pi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavā pi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ,kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. Ayaṁ kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. Ime kho udāyi, dhammā uttaritarā ca paṇītatarā ca yesaṁ sacchikiriyā hetu bhikkhū mayi brahmacariyaṁ carantīti.
Evaṁ vutte sakuludāyi paribbājako bhagavantaṁ etadavoca: abhikkantaṁ bhante, abhikkantaṁ bhante. Seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭiccannaṁ vā vicareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ bhante, bhagavato santike pabbajjaṁ,labheyyaṁ upasampadanti.
[BJT Page 392]
Evaṁ vutte sakuludāyissa paribbājakassa parisā sakuludāyiṁ paribbājakaṁ etadavoca: mā bhavaṁ udāyi, samaṇe gotame brahmacariyaṁ cari, mā bhavaṁ udāyi, ācariyo hutvā antevāsīvāsaṁ vasi. Seyyathāpi nāma udakamaṇīko1 hutvā udañcaniko2 assa. Evaṁ sampadamidaṁ3 bhoto udāyissa bhavissati. Mā bhavaṁ udāyi samaṇe gotame brahmacariyaṁ cari. Mā bhavaṁ udāyi ācariyo hutvā antevāsīvāsaṁ vasīti. Iti hidaṁ sakuludāyissa paribbājakassa parisā sakuludāyiṁ paribrabājakaṁ antarāyamakāsi bhagavati brahmacariyeti. [page 040]
Culasakuludāyisuttaṁ navamaṁ.
-------------------------
1.Maṇiko-[PTS 2.] Uddekaniko-syā,[PTS 3.] Sampadamekaṁ - [PTS.]
[BJT Page 394]
2.3.10
Vekhanassa suttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vekhanasso1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho vekhanasso1 paribbājako bhagavato santike udānaṁ udānesi: ' ayaṁ paramo vaṇṇo, ayaṁ paramo vaṇṇo'ti.
Kiṁ pana tvaṁ kaccāna, evaṁ vadesi:'ayaṁ paramo vaṇṇo ayaṁ paramo vaṇṇo'ti. Katamo kaccāna, so paramo vaṇṇo'ti?
Yasmā bho gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.
Katamo pana so kaccāna,vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthiti?
Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā natthi, so paramo vaṇṇoti.
Dīghāpi kho te esā kaccāna, phareyya. Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇitataro vā natthi. So paramo vaṇṇoti vadesi. Tañca vaṇṇaṁ na paññāpesi. Seyyathāpi kaccāna, puriso evaṁ vadeyya: ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi taṁ kāmemī'ti. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi tvaṁ janapadakalyāṇī khattiyi vā brāhmaṇī vā vessī vā suddi vā'ti? Iti puṭṭho noti vadeyya. Tamenaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, janāsi tvaṁ janapadakalyāṇiṁ evannāmā evaṅgottā iti cā'ti. Tamenaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ janapada kalyāṇiṁ icchasi kāmesi, jānāsi tvaṁ janapadakalyāṇiṁ evannāmā evaṅgottā iti cā'ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā vā maṅguracchavī vā'ti?Iti puṭṭho noti vadeyya. Amukasmiṁ gāme vā nigame vā nagare vā'ti? Iti pūṭṭho noti vadeyya. Tamenaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesīti? Iti puṭṭho āmāti vadeyya. Taṁ [page 041] kiṁ maññasi kaccāna, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī'ti?
Addhā kho bho gotama, evaṁ sante tassa purisassa appāṭihirakataṁ bhāsitaṁ sampajjatīti.
--------------------------
1. Vekhanaso-machasaṁ, vekhaṇaso-syā
[BJT Page 396]
Evameva kho tvaṁ kaccāna,yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi,so paramo vaṇṇo'ti vadesi, tañca vaṇṇaṁ na paññāpesīti.
Seyyathāpi bho gotama,maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṁ vaṇṇo attā hoti arogo parammaraṇāti.
Taṁ kiṁ maññasi kaccāna,yo vā maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṁ2 kimi khajjopaṇako, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?
Yvāyaṁ bho gotama, rattandhakāratimisāyaṁ2 kimi khajjopaṇako, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi kaccāna, yo vā rattandhakāratimisāyaṁ kimi khajjopaṇako, yo vā rattandhakāratimisāyaṁ telappadipo, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataroca paṇītataro cāti?
Yvāyaṁ ho gotama,rattandhakāratimisāyaṁ telappadīpo, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi kaccāna, yo vā rattandhakāratimisāyaṁ telappadipo yo vā rattandhakāratimisāyaṁ mahāaggikkhandho, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?
Yvāyaṁ bho gotama, rattandhakāratimisāyaṁ mahāaggikkhandho,ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi kaccāna, yo vā rattandhakāratimisāyaṁ mahāaggikkhandho, yā vā rattiyā paccusasamayaṁ [page 042] viddhe vigatavalāhake deve osadhītārakā, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?
Yvāyaṁ bho gotama, rattiyā paccusasamayaṁ viddhe vigatavalāhake deve osadhītārakā, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
--------------------------
1. Bhāsate ca tapate ca- sīmu, machasaṁ , tapateca- sīma
Bhāsateva tapateva virocateva-syā
2. Rattandhakāratimisāya-machasaṁ,syā,[PTS]
[BJT Page 398]
Taṁ kiṁ maññasi maññasi kaccāna,yā vā rattiyā paccusasamayaṁ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaṁ cando, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti
Yvāyaṁ bho gotamo,tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaṁ cando, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Taṁ kiṁ maññasi kaccāna, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamayaṁ cando, yo vā vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṁ suriyo, imesaṁ ubhinnaṁ vaṇṇānaṁ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.
Yvāyaṁ bho gotama, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṁ suriyo, ayaṁ imesaṁ ubhinnaṁ vaṇṇānaṁ abhikkantataro ca paṇītataro cāti.
Ato kho2 te kaccāna, bahū hi bahutarā devā, ye imesaṁ candimasuriyānaṁ ābhā nānubhonti, tyāhaṁ pajānāmi. Atha ca panāhaṁ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi'ti.Atha ca pana tvaṁ kaccāna, yvāyaṁ vaṇṇo kiminā khajjopaṇakena hīnataro3ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṁ na paññāpesi.
Pañca kho ime kaccāna, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā [page 043] iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho kacchāna, pañca kāmaguṇā. Yaṁ kho kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati kāmasukhaṁ. Iti kāmehi kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ tattha aggamakkhāyatīti.
Evaṁ vutte vekhanasso4 paribbājako bhagavantaṁ etadavoca: acchariyaṁ bho gotama, abbhutaṁ bho gotama, yāvasubhāsitañcidaṁ5 bhotā gotamena: kāmehi kāmasukhaṁ, kāmasukhā kāmaggasukhaṁ tattha aggamakkhāyatīti.
--------------------------
1. Abhide-sīmu, 2. Atha kho- sīmu. Tato kho - syā 3. Nihinataro - machasaṁ,syā4. Vekhanaso-machasaṁ ,vekhaṇaso - syā 5. Yāvasubhāsitamidaṁ-sīmu.
[BJT Page 400]
Dujjānaṁ kho etaṁ kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena1 aññathācariyakena kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vā. Ye kho te kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇiyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṁyojanā sammadaññā vimuttā, te kho etaṁ jāneyyuṁ kāmā vā kāmasukhaṁ vā kāmaggasukhaṁ vāti.
Evaṁ vutte vekhanasso paribbājako kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vamhento bhagavantaṁ yeva vadamāno samaṇo ca gotamo pāpito2 bhavissati'ti bhagavantaṁ etadavoca: evameva panidheke3 samaṇabrāhmaṇā ajānantā pubbantaṁ, apassantā aparantaṁ, atha ca pana: khiṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇiyaṁ nāparaṁ itthattāyā'ti pajānāmā'ti paṭijānanti4 tesamidaṁ bhāsitaṁ hassakaṁyeva sampajjati, lāmakaṁyeva sampajjati, rittakaṁyeva sampajjati,tucchakaṁyeva sampajjatī'ti.
Yo kho te kaccāna, samaṇabrāhmaṇā ajānantā pubbantaṁ [page 044] apassantā aparantaṁ khīṇā jāti, vusitaṁ brahmacariyaṁ,kataṁ karaṇīyaṁ nāparaṁ itthattāyāni pajānāmā'ti paṭijānanti, tesaṁ soyeva sahadhammiko niggaho hoti. Api ca kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi, ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati, sāmaṁ dakkhiti. Evaṁ kira sammā5 bandhanā vippamokkho hoti yadidaṁ avijjābandhanā6. Seyyathāpi kaccāna. Daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi, tassa vuddhimanvāya indriyānaṁ paripākamanvāya tāni bandhanāni mucceyyuṁ7 so mokkhomhīti kho jāneyya no ca bandhanaṁ. Evameva kho kaccāna, etu viññū puriso asaṭho amāyāvi ujujātiko. Ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati. Sāmaṁ dakkhiti. Evaṁ kira sammā bandhanā vippamokkho hotī yadidaṁ avijjābandhanāti.
--------------------------
1. Aññatthayogena syā. 2. Pāpiko-sīmu. 3. Panidhekamme-machasaṁ,syā 4. Itthattayāti paṭijānanti-[PTS 5.] Evaṁ kirāyasmā-syā. 6. Avijjābandhanaṁti-sīmu.6. Muñceyyuṁ-syā.
[BJT Page 402]
Evaṁ vutte vekhanasso paribbājako bhagavantaṁ etadavoca: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama,seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vīvareyya,mūḷhassa vā maggaṁ ācikkheyya'andhakāre vā telapajjotaṁ dhāreyya,' cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṅgatanti. [page 045]
Vekhanassasuttaṁ dasamaṁ
Paribbājakavaggo tatiyo
Tassa vaggassa uddānaṁ
Puṇḍarī aggi sahā katināmo, dīghanakho puna bhāradvājagotto sandaka uddāyi maṇḍikaputto, maṇiko tathā kaccāno varavaggo.
*Puṇḍarī aggi samākathināmo dīghanakho puna bhāradvāja gotto. Sandaka uddayi muṇḍikaputto maṇiko tathā kaccāno varavaggo - machasaṁ.
[BJT Page 404]
4. Rājavaggo
2.4.1
Ghaṭīkārasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosalesu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Atha kho āyasmato ānandassa etadahosi: ' ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṁ pātukarontī'ti. Atha kho āyasmā ānando ekaṁsaṁ cīvaraṁ2 katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṁ etadavoca: 'ko nu kho bhante hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṁ pātukarontī'ti.
Bhūtapubbaṁ ānanda, imasmiṁ padese vehaliṅgaṁ3 nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vehaliṅgaṁ3 kho ānanda, gāmanigamaṁ kassapo bhagavā arahaṁ sammāsambuddho upanissāya vihāsi. Idha sudaṁ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi, idha sudaṁ ānanda kassapo bhagavā arahaṁ sammāsambuddho nisinnako bhikkhusaṅghaṁ ovadatīti.
Atha kho āyasmā ānando catugguṇaṁ saṅghāṭiṁ paññāpetvā bhagavantaṁ etadavoca: tena hi bhante, bhagavā nisīdatu, evā'yaṁ bhūmippadeso dvīhi arahantehī sammāsambuddhehi paribhūtto bhavissatī'ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṁ ānandaṁ āmantesi:
'Bhūtapubbaṁ ānanda, imasmiṁ padese vehaliṅgaṁ nāma gāmanigamo ahosi iddho ceva thito ca bahujano ākiṇṇamanusso. Vehaliṅgaṁ kho ānanda, gāmanigamaṁ kassapo bhagavā arahaṁ sammāsambuddho upanissāya vihāsi. Idha sudaṁ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṁ ānanda, kassapo bhagavā arahaṁ sammāsambuddho nisinnako [page 046] bhikkhusaṅghaṁ ovadati.
Vehaliṅge kho ānanda gāmanigame ghaṭīkāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭīkārassa kho ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṁ māṇavaṁ āmantesi: 'āyāma samma
-------------------------
1. Na akāraṇena-machasaṁ,syā[PTS 2.] Uttarāsaṅgaṁ-syā 3. Vegaḷiṅgaṁ-machasaṁ vebhaḷiṅgaṁ-syā,[PTS]
[BJT Page 406]
Jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma. Sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti. Evaṁ vutte ānanda, jotipālo māṇavo ghaṭīkāraṁ kumbhakāraṁ etadavoca: 'alaṁ samma ghaṭīkāra, kiṁ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?'Āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma. Sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāra kumbhakāraṁ etadavoca: 'āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma. Sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṁ kumbhakāraṁ etadavoca: 'alaṁ samma ghaṭīkāra, kiṁ pana tena muṇḍakena samaṇakena diṭṭhenā'ti. Tena hi samma jotipāla, sottiṁ sināniṁ1 ādāya nadiṁ gamissāma sināyitunti. Evaṁ sammā'ti kho ānanda, jotipālo māṇavo ghaṭīkārassa kumbhakārassa paccassosi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo sottiṁ sināniṁ 1 ādāya nadiṁ agamaṁsu sināyituṁ.
Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṁ māṇavaṁ āmantesi: ayaṁ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma. Sādhu sammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti.
Evaṁ vutte ānanda jotipālo māṇavo ghaṭīkāraṁ kumbhakāraṁ etadavoca: alaṁ samma ghaṭīkāra, kiṁ pana tena muṇḍakena samaṇakena diṭṭhenā'ti? Dutiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaṁ māṇavaṁ etadavoca:'āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma. Sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassa'ti. Dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṁ kumbhakāraṁ etadavoca: 'āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddha dassanāya upasaṅkamissāma. Sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti.Tatiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaṁ māṇavaṁ etadavoca: ayaṁ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma. Sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṁ kumbhakāraṁ etadavoca: alaṁ samma ghaṭīkāra, kiṁ pana tena muṇḍakena samaṇakena diṭṭhenā'ti?
Atha kho ānanda, ghaṭīkāro kumabhakāro jotipālaṁ māṇavaṁ ovaṭṭikāya2 parāmasitvā etadavoca: ayaṁ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya upasaṅkamissāma sādhusammataṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassā'ti.
Atha kho ānanda, jotipālo māṇavo ovaṭṭikaṁ vinivedhetvā3 ghaṭīkāraṁ kumbhakāraṁ etadavoca: alaṁ samma ghaṭīkāra, kiṁ pana [page 047] tena muṇḍakena samaṇakena diṭṭhenāti?
--------------------------
1. Sottisināniṁ-machasaṁ 2. Ovaṭṭikāyaṁ-machasaṁ
Sottisinānaṁ-syā
3. Vinivaṭṭetvā-machasaṁ.
[BJT Page 408]
Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṁ māṇavaṁ sasīsaṁ nahātaṁ1 kesesu parāmasitvā etadavoca: ayaṁ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṁ bhagavantaṁ hi me tassa bhagavato dassanaṁ arahato sammāsambuddhassāti.
Atha kho ānanda, jotipālassa māṇavassa etadahosi: acchariyaṁ vata bho, abbhūtaṁ vata bho, yatra hi nāmāyaṁ ghaṭīkāro kumbhakāro ittarajacco samāno ambhākaṁ sasīsaṁ nahātānaṁ2 kesesu parāmasitabbaṁ maññissati. Na vatidaṁ3 orakaṁ maññe bhavissatīti. Ghaṭīkāraṁ kumbhakāraṁ etadavoca: yāvetadohipi4 samma ghaṭīkārā'ti. Yāvetadohipi samma jotipāla, tathā [page 048] hi pana me sādhusammataṁ tassa bhagavato dassanaṁ arahato sammāsambuddhassāti. Tena hi samma ghaṭīkāra,muñca gamissāmāti.
Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu. Upasaṅkamitvā ghaṭīkāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ānanda, ghaṭīkāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: ayaṁ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imassa bhagavā dhammaṁ desetu'ti. Atha kho ānanda, kassapo bhagavā arahaṁ sammāsambuddho ghaṭīkārañca kumbhakāraṁ jotipālañca māṇavaṁ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṁsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāraṁ jotipālañca māṇavaṁ dhammiyā kathāya sandassesi, samādapesi pesi, samuttejesi, sampahaṁsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
Atha kho ānanda,jotipālo māṇavo ghaṭīkāraṁ kumbhakāraṁ etadavoca: iṅgha nu tvaṁ5 samma ghaṭīkāra, dhammaṁ suṇanto tā, atha ca pana agārasmā na anagāriyaṁ4 pabbajasīti7
Nanu maṁ samma jotipāla, jānāsi andhe jiṇṇe mātāpitaro posemī'ti?
Tena hi samma ghaṭīkāra, ahaṁ agārasmā anagāriyaṁ pabbajissāmīti.
-------------------------
1. Sīsaṁ nhātaṁ-machasaṁ. Sisanahātaṁ-[PTS] sīsanahātaṁ- syā
2. Sīsaṁ nahātānaṁ-machasaṁ sīsanahatānaṁ-[PTS,] sīsanahātānaṁ syā
3. Na vatidaṁ kira-machasaṁ, 4. Yāvatādohipi - machasaṁ 5. Imaṁ nu tvaṁ-syā,[PTS,]machasaṁ 6. Āgārasmā anagāriyaṁ-sīmu, machasaṁ. 7.Pabbajissasīti-sīmu, machasaṁ, pabbajjasīti-syā.
[BJT Page 410]
Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṁ sammāsambuddho [page 049] tenupasaṅkamiṁsu . Upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho ānanda,ghaṭīkāro kumbhakāro kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: ayaṁ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imaṁ bhagavā pabbājetu'ti. Alattha kho ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṁ alattha upasampadaṁ.
Atha kho ānanda, kassapo bhagavā arahaṁ sammāsambuddho acirūpasampanne jotipāle māṇave addhamāsūpasampanne1 vehaliṅge yathābhirantaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena bāraṇasī tadavasari.
Tatra sudaṁ ānanda, kassapo bhagavā arahaṁ sammāsambuddho bāraṇasiyaṁ viharati isipatane migadāye. Assosi kho ānanda, kikī kāsirājā: kassapo kira bhagavā arahaṁ sammāsambuddho bārāṇasiṁ anuppatto, bārāṇasiyaṁ viharati isipatane migadāyeti. Atha kho ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahatā rājānubhāvena kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṁ sammāsambuddho tenupasaṅkami. Upasaṅkamitvā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ānanda kikiṁ kāsirājānaṁ kassapo bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandessesi, samādapesi, samuttejesi, sampahaṁsesi. Atha kho ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: [PTS Page 050 ']adhivāsetu me bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti. Adhivāsesi kho ānanda, kassapo bhagavā arahaṁ sammāsambuddho tuṇhībhāvena. Atha kho ānanda, kikī kāsirājā kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṁ viditvā uṭṭhāyāsanā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho ānanda, kikī kāsirājā tassa rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā paṇḍumuṭikassa2 sālino vicitakālakaṁ anekasūpaṁ anekabyañjanaṁ, kassapassa bhagavato arahato sammāsambuddhassa kālaṁ ārocāpesi: 'kālo bhante, niṭṭhitaṁ bhatta'nti.
Atha kho ānanda, kassapo bhagavā arahaṁ sammāsambuddho pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena kikissa kāsirañño nivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho ānanda, kikī kāsirājā buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi.
--------------------------
1. Acirūpasampanno jotipālo māṇavo addhamāsūpasampanno-sīmu. 2.Paṇḍumudikassa-syā.
[BJT Page 412]
Atha kho ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ bhuttāviṁ oṇitapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṁ vassāvāsaṁ, evarūpaṁ saṅghassa upaṭṭhānaṁ bhavissatī'ti. 'Alaṁ mahārāja, adhivuttho1 me vassāvāso'ti. Dutiyampi kho ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṁ vassāvāsaṁ evarūpaṁ saṅghassa upaṭṭhānaṁ bhavissatī'ti. Tatiyampi kho ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: 'adhivāsetu me bhante, bhagavā bārāṇasiyaṁ vassāvāsaṁ evarūpaṁ saṅghassa upaṭṭhānaṁ bhavissatī'ti. 'Alaṁ mahārāja, adhivuttho me vassāvāso'ti. Atha kho ānanda, kikissa kāsirañño: 'na me kassapo bhagavā [page 051] arahaṁ sammāsambuddho adivāseti bārāṇasiyaṁ vassāvāsa'nti ahudeva aññathattaṁ, ahu domanassaṁ. Atha kho ānanda, kikī kāsirājā kassapaṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca: 'atthi nu te bhante, añño koci mayā upaṭṭhākataro'ti.
Atthi mahārāja, vehaliṅgaṁ nāma gāmanigamo. Tattha ghaṭīkāro nāma kumbhakāro. So me upaṭṭhāko aggupaṭṭhāko. Tuyhaṁ kho pana mahārāja:'na me kassapo bhagavā arahaṁ sammāsambuddho adivāseti bārāṇasiyaṁ vassāvāsa'nti, atthi aññathattaṁ atthi domanassaṁ. Tayidaṁ ghaṭīkāre kumbhakāre natthi ca na ca bhavissati.
Ghaṭīkāro kho mahārāja, kumabhakāro buddhaṁ saraṇaṁ gato, dhammaṁ saraṇaṁ gato, saṅghaṁ saraṇaṁ gato.
Ghaṭīkāro kho mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādāna paṭivirato, kāmesu micchācārāpaṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato.
Ghaṭīkāro kho mahārāja, kumbhakāro buddho aveccappasādena samannāgato, dhamme aveccappasādena samannāgato ariyakantehi sīlehi samannāgato saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato.
Ghaṭīkāro kho mahārāja,kumabhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.
Ghaṭīkāro kho mahārāja, kumabhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo.
Ghaṭīkāro kho mahārāja, kumabhakāro nikkhittamaṇisuvaṇṇo,apetajātarūparajato.
---------------------------
1.Adhivuṭṭho-syā.
[BJT Page 414]
Ghaṭīkāro kho mahārāja, kumbhakāro pannamusalo1. Na sahatthā paṭhaviṁ2 khaṇati. Yaṁ hoti kulapaluggaṁ vā yo hoti mūsikukkāro vā3 taṁ kājena4 āharitvā bhājanaṁ karitvā evamāha: 'ettha yo icchati taṇḍulapaṭibhastāni5 vā muggapaṭibhastāni6 vā kalāya7 paṭibhastāni8 vā nikkhipitvā yaṁ icchati taṁ haratuti.
Ghaṭīkāro kho mahārāja, kumbhakāro andhe [page 052] jiṇṇe mātāpitaro poseti.
Ghaṭīkāro kho mahārāja, kumbhakāro pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Ekami'dāhaṁ mahārāja, samayaṁ vehaliṅge gāmanigame viharāmi. Atha khvāhaṁ maharāja, pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiṁ. Upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaṁ: handa ko nu kho ayaṁ bhaggavo9 gatoti. Nikkhanto kho te bhante upaṭṭhāko, ato kumhiyā odanaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjāti. Atha khvāhaṁ mahārāja, kumbhiyā odanaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṁ10 atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: ko kumbhiyā odanaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaṁ sammāsambuddho kumbhiyā odanaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho maharāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me,suladdhaṁ vata me yassa me kassapo bhagavā arahaṁ sammāsambuddho evaṁ ahivissattho'ti11. Atha kho mahārāja, ghaṭīkāraṁ kumbhakāraṁ addhamāsaṁ12 pītisukhaṁ na vijahi13 sattāhaṁ mātāpitunnaṁ.
Ekami'dāhaṁ mahārāja, samayaṁ tattheva vehaliṅge gāmanigame viharāmi. Atha khvāhaṁ mahārāja, pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiṁ, upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaṁ: handa ko nu kho ayaṁ bhaggavo9 gato'ti. Nikkhanto kho te bhante, upaṭṭhāko, ato khaḷopiyā kummāsaṁ gahetvā pariyogā [page 053] sūpaṁ gahetvā paribhuñjāti. Atha khvāhaṁ mahārāja, khaḷopiyā kummāsaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṁ.
--------------------------
1. Na musalena-syā,[PTS 2.] Paṭhaviñca-syā 3. Mūsikukkaro machasaṁ mūsikukkuro - sīmu, syā,[PTS 4.] Kāmena sīmu.[PTS 5.] Taṇḍulapatibhastāni-syā taṇḍupabhivattāni-[PTS 6.] Muggapabhivattāni-[PTS 7.] Kālāya-sīmu. 8. Kāḷāyapatibhastāni-syā kāḷāyapabhivattāni-[PTS 10.] Pakkāmiṁ-syā,[PTS 11.] Abhivissaṭṭhoti-syā1. Aḍḍhamāsaṁ-syā 13. Na vijahati-machasaṁ.
[BJT Page 416]
Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ko khaḷopiyā kummāsaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Kassapo tāta, bhagavā arahaṁ sammāsambudadho khaḷopiyā kummāsaṁ gahetvā pariyogā sūpaṁ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto'ti. Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaṁ vata me, yassa me kassapo bhagavā arahaṁ sammāsambuddho evaṁ abhavissattho'ti. Atha kho mahārāja, ghaṭīkāraṁ kumbhakāraṁ addhamāsaṁ pītisukhaṁ na vijahi,1 sattāhaṁ mātāpitunnaṁ.
Ekami'dāhaṁ mahārāja, samayaṁ tattheva vehaliṅge gāmanigame viharāmi. Tena kho pana samayena gandhakuṭi2 ovassati. Atha khvāhaṁ mahārāja, bhikkhū āmantesiṁ: gacchatha bhikkhave, ghaṭīkārassa kumbhakārassa nivesane tiṇaṁ jānāthā'ti.3 Evaṁ vutte mahārāja, bhikkhū maṁ etadavocuṁ: natthi kho bhante, ghaṭīkārassa kumbhakārassa nivesane tiṇaṁ, atthi ca khvāssa āvesanaṁ tiṇacchadana'nti. Gacchatha bhikkhave ghaṭīkārassa kumbhakārassa āvesanaṁ4 uttiṇaṁ karothā'ti. Atha kho te mahārāja bhikkhū ghaṭīkārassa kumabhakārassa āvesanaṁ uttiṇamakaṁsu. Atha kho mahārāja, ghaṭīkārassa kumabhakārassa mātāpitaro bhikkhū etadavocuṁ: ke āvesanaṁ uttiṇaṁ karontī'ti. Bhikkhū bhagini, kassapassa bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti haratha bhante, bhadramukhāti. Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ke āvesanaṁ uttiṇamakaṁsū'ti. Bhikkhū tāta, kassapassa kira5 bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī'ti.Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaṁ vata me, yassa me kassapo bhagavā arahaṁ sammāsambuddho evaṁ abhivissattho'ti. Atha kho mahārāja, ghaṭīkāraṁ kumbhakāraṁ [page 054] addhamāsaṁ pītisukhaṁ na vijahi, sattāhaṁ mātāpitunnaṁ. Atha kho taṁ mahārāja āvesanaṁ sabbaṁ temāsaṁ ākāsacchadanaṁ aṭṭhāsi, na cātivassi6 evarūpo ca mahārāja, ghaṭīkāro kumbhakāroti.
Lābhā bhante, ghaṭīkārassa kumbhakārassa, suladdhaṁ7. Bhante, ghaṭīkārassa kumbhakārassa yassa bhagavā evaṁ abhivissatthoti.
Atha kho ānanda, kikī kāsirājā ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañca tadupiyañceva sūpeyyaṁ. Atha kho te ānanda, rājapurisā ghaṭīkāraṁ kumbhakāraṁ upasaṅkamitvā etadavocuṁ: imāni te bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañca sūpeyyaṁ. Tāni bhante, patigaṇhātu'ti8. Rājā kho bhahukicco bahukaraṇiyo, alaṁ me raññova hotuti.
--------------------------
1. Na vijahati-machasaṁ 2. Kuṭi-machasaṁ, syā,kuṭi-[PTS 3.] Jānathāti-syā[PTS 4.] Āvesane-machasaṁ 5. Kira-[PTS](natthi) 6. Na devo cātivassi-sīmu na devotivassi-machasaṁ 7. Suladdhalābhā-sīmu , suladdhā-machasaṁ. 8.Paṭiggaṇhāthāti-machasaṁ.
[BJT Page 418]
Siyā kho pana te ānanda, evamassa: añño nūna tena samayena jotipālo māṇavo ahosīti. Na kho panetaṁ ānanda, evaṁ daṭṭhabbaṁ, ahaṁ tena samayena jotipālo māṇavo ahosinti.
Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
Ghaṭīkārasuttaṁ paṭhamaṁ.
[BJT Page 420]
2.4.2
Raṭṭhapālasuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kurūsu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena thullakoṭṭhitaṁ1 nāma kurūnaṁ nigamo tadavasari. Assosuṁ kho thullakoṭṭhitakā2 brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kurūsu [page 055] cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ thullakoṭṭhitaṁ anuppatto. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhūggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.
Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ3 vītisāretvā, ekamantaṁ nisidiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho thullakoṭṭhitake4 brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṁyeva thullakoṭṭhite4 aggakulikassa5 putto tassaṁ parisāyaṁ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi : yathā yathā kho bhagavā dhammaṁ deseti6 nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā [page 056] bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho raṭṭhapālo
--------------------------
1.Thullakoṭṭhikaṁ- machasaṁ 2. Thullakoṭṭhikā-macasaṁ 3.Sāraṇīyaṁ -sīmu, machasaṁ 4. Thullakoṭṭhitake-sīmu. 5. Aggakulassa-machasaṁ
Thullakoṭṭhike-machasaṁ
6. Khvāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi-machasaṁ,syā,[PTS.]
[BJT Page 422]
Kulaputto acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho raṭṭhapālo kulaputto bhagavantaṁ etadavoca: 'yathā yathāhaṁ bhante, bhagavatā dhammaṁ desitaṁ ājānāmi, nayidaṁ sūkaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ,1 labheyyāhaṁ bhante bhagavato santike pabbajjaṁ, labheyyaṁ upasampada'nti.
Anuññātosi pana tvaṁ raṭṭhapāla, mātāpituhi agārasmā anagāriyaṁ pabbajjāyāti?
Na kho ahaṁ bhante, anuññāto mātāpituhi agārasmā anagāriyaṁ pabbajjāyāti.
Na kho raṭṭhapāla, tathāgatā ananuññātaṁ mātāpituhi pabbājentīti.
Svāhaṁ bhante tathā karissāmi yathā maṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāyāti.
Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: 'amma tāta,2 yathā yathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, nayidaṁ sūkaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyā'ti.
Evaṁ vutte raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: 'tvaṁ khosi3 tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito4 sukhaparibhato5 na tvaṁ tāta raṭṭhapāla, kassaci6 dukkhassa jānāsi. Ehi tvaṁ tāta raṭṭhapāla, bhuñja [page 057] ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni7 paribhuñjanto puññāni karonto abhiramassu. Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jivantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyāti?
-------------------------
1. Icchāmahaṁ bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ(adhikaṁ) machasaṁ. [PTS.] Syā, potthakesu
2. Ammatātā-machasaṁ,[PTS 3.] Tvaṁ kho-[PTS 4.]Sukhe ṭhito-[PTS 5.]Sukhaparihato-syā 6.Kiñci-syā 7. Kāme-machasaṁ, syā, [PTS.]
[BJT Page 424]
Dutiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi. Nayidaṁ sūkaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyāti.
Tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: 'amma tāta, yathā yathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi. Nayidaṁ sūkaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyāti.
Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ
Etadavocuṁ:'tvaṁ khosi tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato na tvaṁ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Ehi tvaṁ tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya. Maraṇenapi te mayā akāmakā vinā bhavissāma,kiṁ pana mayaṁ taṁ jivantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā'ti?
Atha kho raṭṭhapālo kulaputto mātāpitusu pabbajjaṁ alabhamāno1 tattheva anantarahitāya bhumiyā nipajji, idheva me maraṇaṁ bhavissati pabbajjā vāti2. [page 058]
Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: 'tvaṁ khosi tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato,na tvaṁ tāta raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jivantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyāti?
Evaṁ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: 'tvaṁ khosi tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṁ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehī tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jivantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyāti?
Evaṁ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: 'tvaṁ khosi tāta raṭṭhapāla, amhākaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṁ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jivantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyāti? Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.
--------------------------
1. Na maṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāyāti machasaṁ, syā.
2. 'Atha kho raṭṭhapālo kulaputto ekampi bhattaṁ na bhuñji - pe - sattapi bhattāni na bhuñji iti sudinnabhāṇavāre viya - machasaṁ, syāma potthakesu disasati.
[BJT Page 426]
Atha kho raṭṭhapālassa kulaputtassa mātāpitaro yena raṭṭhapālassa kulaputtassa sahāyakā tenupasaṅkamiṁsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa sahāyake etadavocuṁ: 'eso tātā, raṭṭhapālo kulaputto anantarahitāya bhumiyā nipanno: 'idheva me maraṇaṁ bhavissati pabbajjā vā'ti. Etha1 tātā, yena raṭṭhapālo kulaputto tenupasaṅkamatha, upasaṅkamitvā raṭṭhapālaṁ kulaputtaṁ evaṁ vadetha: 'tvaṁ kho samma raṭṭhapāla, mātāpitunnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṁ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā [page 059] vinā bhavissanti, kiṁ pana te taṁ jivantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā'ti?2
Atha kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālassa kulaputtassa matāpitunnaṁ paṭissutvā3 yena raṭṭhapālo kulaputto tenupasaṅkamiṁsu, upasaṅkamitvā raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: 'tvaṁ kho sammaraṭṭhapāla, mātāpitunnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṁ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṁ pana te jivantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyāti?
Evaṁ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: tvaṁ kho samma raṭṭhapāla, mātāpitunnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṁ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṁ pana te taṁ jivantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā'ti.
Evaṁ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: tvaṁ kho samma raṭṭhapāla, mātāpitunnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṁ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṁ pana te taṁ jivantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā'ti. Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.
Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṁsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṁ: 'amma tāta, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno idheva me maraṇaṁ [page 060] bhavissati pabbajjā vā'ti. Sace tumhe raṭṭhapālaṁ kulaputtaṁ
--------------------------
1. Ehī -[PTS]
2. Atha kho raṭṭhapālassa kulaputtassa -pe- pabbajjāyāti. Ayaṁ pāṭho machasaṁ, syāmapotthakesu na dissati.
3. 'Raṭṭhapālassa kulaputtassa mātāpitunnaṁ paṭissutvā' iti machasaṁ, syāma potthakesu natthi.
[BJT Page 428]
Nānujānissatha agārasmā anagāriyaṁ pabbajjāya, tatthevassa1 maraṇaṁ āgamissati. Sace pana tumhe raṭṭhapālaṁ kulaputtaṁ anujānissatha agārasmā anagāriyaṁ pabbajjāya, pabbajitampi naṁ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṁ pabbajjāya, kā cassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha raṭṭhapālaṁ kulaputtaṁ agārasmā anagāriyaṁ pabbajjāyā'ti.
Anujānāma tātā, raṭṭhapālaṁ kulaputtaṁ agārasmā anagāriyaṁ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbāti.
Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṁsu. Upasaṅkamitvā raṭṭhapālaṁ kulaputtaṁ etadavocuṁ: tvaṁ kho samma raṭṭhapāla, mātāpitunnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṁ samma raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, anuññātosi mātāpituhi agārasmā anagāriyaṁ pabbajjāya. Pabbajitena ca te mātāpitaro uddassetabbā'ti.
Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṁ gāhetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho raṭṭhapālo kulaputto bhagavantaṁ etadavoca: 'anuññāto ahaṁ bhante, matāpituhi agārasmā anagāriyaṁ pabbajjāya, pabbājetu maṁ bhagavā'ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṁ, alattha upasampadaṁ.
Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle addhamāsūpasampanne, thullakoṭṭhite yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi, anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ [page 061] bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ,nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṁ ahosi.
Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā raṭṭhapālo bhagavantaṁ etadavoca: 'icchāmahaṁ bhante, mātāpitaro uddassetuṁ, sace maṁ bhagavā anujānātī'ti.
-------------------------
1.Tattheva maraṇaṁ - machasaṁ, syā,[PTS.]
[BJT Page 430]
Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto parivitakkaṁ1 manasākāsi. Yadā bhagavā aññāsi: 'abhabbo kho raṭṭhapālo kulaputto sikkhaṁ paccakkhāya hīnāyāvattitu'nti. Atha kho bhagavā āyasmantaṁ raṭṭhapālaṁ etadavoca: yassadāni tvaṁ raṭṭhapāla, kālaṁ maññasī'ti.
Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena thullakoṭṭhitaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena thullakoṭṭhitaṁ tadavasari. Tatra sudaṁ āyasmā raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre. Atha kho āyasmā raṭṭhapālo pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya thullakoṭṭhitaṁ piṇḍāya pāvisi, thullakoṭṭhite sapadānaṁ piṇḍāya caramāno yena sakapitunivesanaṁ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.2 Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṁ raṭṭhapālaṁ dūratova āgacchantaṁ, disvāna etadavoca: 'imehi muṇḍakehi samaṇakehi amhākaṁ ekaputtako piyo manāpo [page 062] pabbājito'ti. Atha kho āyasmā raṭṭhapālo sakapitunivesane neva dānaṁ alattha, na paccakkhānaṁ, aññadatthu akkosameva alattha.
Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsi ābhidosikaṁ kummāsaṁ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṁ ñātidāsiṁ etadavoca: 'sace taṁ bhagini, chaḍḍanīyadhammaṁ3 idha me patte ākirā'ti.
Atha kho āyasmato raṭṭhapālassa ñātidāsi taṁ ābhidosikaṁ kummāsaṁ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṁ aggahesi. Atha kho āyasmato raṭṭhapālassa ñātidāsi yenāyasmato raṭṭhapālassa mātā tenupasaṅkami. Upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṁ etadavoca: 'yaggheyye4 jāneyyāsi. Ayyaputto raṭṭhapālo anuppatto'ti.
Sace je, saccaṁ vadasi, adāsī bhavasī'ti.5 Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami, upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṁ etadavoca: yagghe gahapati jāneyyāsi, raṭṭhapālo kira kalaputto anuppatto'ti.
Tena kho pana samayena āyasmā raṭṭhapālo taṁ ābhidosikaṁ kummāsaṁ aññataraṁ kuḍḍaṁ6 nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmantaṁ raṭṭhapālaṁ etadavoca: atthi nāma tāta raṭṭhapāla, ābhidosikaṁ kummāsaṁ paribhuñjissasi, nanu tāta raṭṭhapāla, sakaṁ gehaṁ gantabbanti.
--------------------------
1. Paricca-machasaṁ,syā 2. Ullikkhāpeti-syā 3. Ābhidosikaṁ kummāsaṁ chaḍḍetakāmāsi-sīmu. 4. Yagaghayye-syā 5. Bhaṇasi adāsiṁ taṁ karomīti-sīmu, machasaṁ,syā 6. Kuṭṭamūlaṁ-machasaṁ.
[BJT Page 432]
Kuto no gahapati, ambhākaṁ gehaṁ agārasmā anagāriyaṁ pabbajitānaṁ,anagārā mayaṁ gahapati, agamamhā [page 063] kho te gahapati gehaṁ, tattha neva dānaṁ alatthambha ,na paccakkhānaṁ aññadatthu1 akkosameva alatthamhā'ti.
'Ehi tāta raṭṭhapāla, gharaṁ gamissāmā'ti.
'Alaṁ gahapati, kataṁ me ajja bhattakicca'nti.
'Tena hi tāta raṭṭhapāla, adhivāsehi svātanāya bhatta'nti.
Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṁ viditvā yena sakaṁ nivesanaṁ tenupasaṅkami, upasaṅkamitvā2 mahantaṁ hiraññasuvaṇṇassa puñjaṁ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato raṭṭhapālassa purāṇadutiyikā3 āmantesi: etha tamhe vadhuyo4 yena alaṅkārena alaṅkataṁ pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena alaṅkarothā'ti.
Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṁ ārocesi: 'kālo tāta raṭṭhapāla, niṭṭhitaṁ bhatta'nti atha kho āyasmā raṭṭhapālo pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena sakapitunivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṁ hiraññasuvaṇṇassa puñjaṁ vivarāpetvā āyasmantaṁ raṭṭhapālaṁ etadavoca: 'idaṁ te tāta raṭṭhapāla, mattikaṁ dhanaṁ, aññaṁ pettikaṁ, aññaṁ pitāmahaṁ. Sakkā tāta raṭṭhapāla, bhoge ca bhuñjituṁ, puññāni ca kātuṁ, ehi tvaṁ tāta [page 064] raṭṭhapāla, sikkhaṁ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohīti.
Sace kho me tvaṁ gahapati vacanaṁ kareyyāsi, imaṁ hiraññasuvaṇṇassa puñjaṁ sakaṭesu āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote osīdāpeyyāsi.5 Taṁ kissa hetu: 'uppajjissanti hi te gahapati, tato nidānaṁ sokaparidevadukkhadomanassupāyāsā'ti.
-------------------------
1. Aññadattuṁ-syā
2. Haritena gomayena paṭhaviyā upalimpetvā mahantaṁ hīraññasuvaṇṇassa puñjaṁ kārāpetvā, dve puñje kārāpetvā ekaṁ hiraññassa ekaṁ suvaṇṇassa, mahantā puñjā ahesuṁ orato ṭhito puriso pārato ṭhitaṁ purisaṁ na passati, tathā pārato ṭhito puriso orato ṭhitaṁ. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṁ paññāpetvā tirokaraṇīyaṁ parikkhipitvā āyasmato raṭṭhapālassa purāṇadutiyike āmantesi - syāmapotthake dissate.
3. Purāṇadutiyike-syā,[PTS 4.] Vadhuke-syā.[PTS 5.] Opilāpeyyāsi-sīmu.
[BJT Page 434]
Atha kho āyasmato raṭṭhapālassa purāṇadutiyikāyo paccekaṁ pādesu1 gahetvā āyasmantaṁ raṭṭhapālaṁ etadavocuṁ: 'kīdisā nāma tā2 ayyaputtaka, accharāyo, yāsaṁ tvaṁ hetu brahmacariyaṁ carasī'ti?
'Na kho mayaṁ bhaginī,accharānaṁ hetu brahmacariyaṁ carāmā'ti.
Bhaginīvādena no ayyaputto raṭṭhapālo samudācaratī'ti tattheva mucchitā papatiṁsu.
Atha kho āyasmā raṭṭhapālo pitaraṁ etadavoca: sace gahapati, bhojanaṁ dātabbaṁ detha, mā no viheṭhathā'ti.
Bhuñja tāta raṭṭhapāla, niṭṭhitaṁ bhattanti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṁ raṭṭhapālaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho āyasmā raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi:
"Passa cittakataṁ bimbaṁ arukāyaṁ samussitaṁ,
Āturaṁ bahusaṅkappaṁ yassa natthi dhuvaṁ ṭhiti.
Passa cittakataṁ rūpaṁ maṇinā kuṇḍalena ca,
Aṭṭhittacena3 onaddhaṁ saha vatthehi sobhati.
Alattakakatā pādā mukhaṁ cuṇṇakamakkhitaṁ,
Alaṁ bālassa mohāya no ca pāragavesino. [page 065]
Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṁ bālassa mohāya no ca pāragavesino.
Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṁ bālassa mohāya no ca pāragavesino.
Odahi migavo pāsaṁ nāsadā vākaraṁ migo,
Bhūtvā nivāpaṁ gacchāma4 kandante migabandhake"ti.
Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraṁ tenupasaṅkami, upasaṅkamitvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.
-------------------------
1. Purāṇadutiyikā paccekapādesu-[PTS 2.] Tāta-sya. 3. Aṭṭhitacena-machasaṁ,syā ,aṭṭhitañcena-[PTS. 4.] Gacchāmi-sīmu,machasaṁ.
[BJT Page 436]
Atha kho rājā korabyo migavaṁ āmantesi: sodhehi samma migava, migācīraṁ, uyyānabhūmiṁ gacchāma subhumiṁ dassanāyā'ti. Evaṁ devāti kho migavo rañño korabyassa paṭissutvā migācīraṁ sodhento addasa āyasmantaṁ raṭṭhapālaṁ aññatarasmiṁ rukkhamūle divāvihāraṁ nisinnaṁ,disvāna yena rājā korabyo tenupasaṅkami. Upasaṅkamitvā rājānaṁ korabyaṁ etadavoca: 'suddhaṁ kho deva migācīraṁ, atthi ca tattha raṭṭhapālo nāma kulaputto imasmiṁyeva thullakoṭṭite aggakulikassa putto, yassa tvaṁ abhiṇhaṁ kittayamāno ahosi, so aññatarasmiṁ rukkhamūle divāvihāraṁ nisinnoti. Tena hi samma migava,alaṁ dānajja uyyānabhūmiyā, tamevadāni mayaṁ bhavantaṁ raṭṭhapālaṁ payirupāsissāmā'ti.
Atha kho rājā korabyo 'yaṁ tattha khādanīyaṁ bhojanīyaṁ paṭiyattaṁ taṁ sabbaṁ vissajjethā'ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaṁ raṭṭhapālaṁ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmatā raṭṭhapālena [page 066] saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi, ekamantaṁ ṭhito kho rājā korabyo āyasmantaṁ raṭṭhapālaṁ etadavoca:
'Idha bhavaṁ raṭṭhapālo vatthatthare nisīdatu'ti.
'Alaṁ mahārāja, nisīda tvaṁ, nisinno ahaṁ sake āsane'ti.
Nisidi kho rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṁ raṭṭhapālaṁ etadavoca: 'cattārimāni bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajanti. Katamāni cattāri: jarāpārijuññaṁ byādhipārijuññaṁ bhogapārijuññaṁ ñātipārijuññaṁ.
Katamañca pana bho raṭṭhapāla, jarāpārijuññaṁ: idha bho raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. So iti paṭisañcikkhati: 'ahaṁ khomhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraṁ anadhigataṁ vā bhogaṁ 2 adhigantuṁ, adigataṁ vā bhogaṁ phātikattuṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajjeyya'nti. So tena jarāpārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. Idaṁ vuccati bho raṭṭhapāla, jarāpāripuññaṁ. Bhavaṁ kho pana raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā, taṁ bhoto raṭṭhapālassa jarāpārijuññaṁ natthi. Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?
--------------------------
1.Mahaccā rājānubhāvena-sīmu, machasaṁ 2.Anadhigatā vā bhogā-sīmu,[PTS]
[BJT Page 438]
Katamañca pana bho raṭṭhapāla, byādhipārijuññaṁ: idha bho raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati: ahaṁ khomhi etarahi ābādhiko dukkhito bāḷhagilāno na kho pana mayā sukaraṁ anadhigataṁ vā bhogaṁ1 adhigantuṁ adhigataṁ vā bhogaṁ phātikattuṁ. [page 067] yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. So tena byādhipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. Idaṁ vuccati bho raṭṭhapāla, byādhipārijuññaṁ. Bhavaṁ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṁ bhoto raṭṭhapālassa byādhipārijuññaṁ natthi. Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?
Katamañca pana bho raṭṭhapāla, bhogapārijuññaṁ: idha bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṁ gacchanti. So iti paṭisañcikkhati: ahaṁ kho pubbe aḍḍho ahosiṁ mahaddhano mahābhogo tassa me te bhogā anupubbena parikkhayaṁ gatā, na kho pana mayā sukaraṁ anadhigataṁ vā bhogaṁ2 adhigantuṁ adhigataṁ vā bhogaṁ phātikattuṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. So tena bhogapārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. Idaṁ vuccati bho raṭṭhapāla bhogapārijuññaṁ. Bhavaṁ kho pana raṭṭhapālo imasmiṁyeva thullakoṭṭhite aggakulikassa putto. Taṁ bhoto raṭṭhapālassa bhogapārijuññaṁ natthi. Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaṁ pabbajito?
Katamañca pana bho raṭṭhapāla, ñātipārijuññaṁ: idha bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisāḷohitā. Tassa te ñātakā anupubbena parikkhayaṁ gacchanti. So iti paṭisañcikkhati: mamaṁ kho pubbe bahū ahesuṁ mittāmaccā ñātisāḷohitā, tassa me te ñātakā anupubbena parikkhayaṁ gatā, na kho pana mayā sukaraṁ anadhigataṁ vā bhogaṁ adhigantuṁ, adhigataṁ vā bhogaṁ phātikattuṁ. Yannūnāhaṁ [page 068] kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. So tena ñātipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. Idaṁ vuccati bho raṭṭhapāla,ñātipārijuññaṁ. Bhoto kho pana raṭṭhapālassa imasmiṁyeva thullakoṭṭhite bahū mittāmaccā ñātisāḷohitā taṁ bhoto raṭṭhapālassa ñātipārijuññaṁ natthi. Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?.
--------------------------
1. Anadhigatā vā bhogā-sīmu,[PTS]
2. Anadhigatā vā bhogā-simu, [PTS] anadhigate vā bhoge-syā.
[BJT Page 440]
Imāni kho bho raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā sutvā vā agārasmā anagāriyaṁ pabbajitoti?
Atthi kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā ye'haṁ1 ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito. Katame cattāro:
'Upanīyati loko addhuvo'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yaṁ ahaṁ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṁ pabbajito.
'Attāṇo loko anabhissaro'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yaṁ ahaṁ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṁ pabbajito.
'Assako loko sabbaṁ pahāya gamanīya'nati kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yaṁ ahaṁ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṁ pabbajito.
'Ūno loko atitto taṇhādāso'ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yaṁ ahaṁ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṁ pabbajito.
Ime kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena [page 069] cattāro dhammuddesā uddiṭṭhā, ye'haṁ1 ñatvā ca disā ca sutvā ca agārasmā anagāriyaṁ pabbajitoti.
'Upanīyati loko addhuvo'ti bhavaṁ raṭṭhapālo āha. Idha pana bho raṭṭhapāla, bhāsitassa kathaṁ attho daṭṭhabboti? Taṁ kimmaññasi mahārāja, ahosi tvaṁ vīsati vassuddesikopi pañcavīsati2 vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?
Ahosiṁ ahaṁ bho raṭṭhapāla, vīsativassuddesikopi pañcavisativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro, appekadāhaṁ bho raṭṭhapāla,iddhimā va maññe3 na attano balena samasamaṁ4 samanupassāmīti.
--------------------------
1.Yamaṁ-sayyā, ye ahaṁ-[PTS,]machasaṁ, 2. Paṇṇavīsati-macasaṁ,syā paṇṇuvīsati-[PTS 3.] Iddhimā ca maññe-sīmu. Iddhimā maññe-syā. 4.Attano balena samaṁ-sīmu.
[BJT Page 442]
Taṁ kiṁ maññasi mahārāja, evameva tvaṁ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaroti.?
Nohidaṁ bho raṭṭhapāla, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati. Appekadāhaṁ bho raṭṭhapāla, idha pādaṁ karissāmīti aññeneva pādaṁ kāromīti.
Idaṁ kho taṁ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ 'upanīyati loko addhuvo'ti. Yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajitoti.
Acchariyaṁ bho raṭṭhapāla, abbhūtaṁ bho raṭṭhapāla, yāvasubhāsitamidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upanīyati loko addhuvoti. Upanīyati hi bho raṭṭhapāla, loko addhuvo.
Saṁvijjante kho bho raṭṭhapāla, imasmiṁ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, ye amhākaṁ āpadāsu pariyodhāya [page 070] vattissanti. 'Attāṇo1 loko anabhissaro'ti bhavaṁ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla ,bhāsitassa kathaṁ attho daṭṭhabboti?.
Taṁ kiṁ maññasi mahārāja, atthi te koci anusāyiko ābādhoti?
Atthi me bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṁ bho raṭṭhapāla, mittāmaccā ñātisāḷohitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṁ karissati, idāni rājā korabeyyā kālaṁ karissatī'ti.
Taṁ kiṁ maññasi mahārāja, labhasi tvaṁ te mittāmacce ñātisāḷohite 'āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaṁ vedanaṁ saṁvibhajatha, yathāhaṁ lahukatarikaṁ vedanaṁ vediyeyya'nti, udāhu tvaṁyeva taṁ vedanaṁ vediyasīti?
Nāhaṁ bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaṁ vedanaṁ saṁvibhajatha, yathāhaṁ lahukatarikaṁ vedanaṁ vediyeyyanti. Atha kho ahameva taṁ vedanaṁ vediyāmīti.
Idaṁ kho taṁ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ'attāṇo1 loko anabhissaro'ti yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajitoti.
Acchariyaṁ bho raṭṭhapāla, abbhūtaṁ bho raṭṭhapāla, yāvasubhāsitamidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'attāṇo loko anabhissaro'ti. Attāṇo hi bho raṭṭhapāla, loko anabhissaro.
--------------------------
1.Atāṇe-sīmu, machasaṁ,sya.
[BJT Page 444]
Saṁvijjati kho bho raṭṭhapāla, imasmiṁ rājakule pahūtaṁ hiraññasuvaṇaṇaṁ bhūmigatañceva vehāsagatañca, 'assako loko sabbaṁ pahāya gamanīya'ntī, bhavaṁ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaṁ attho daṭṭhabboti?.
Taṁ kiṁ maññasi mahārāja, yathā tvaṁ etarahi pañcahi [page 071] kāmaguṇehi samappito samaṅgībhūto paricāresi. Lacchasi tvaṁ paratthāpi, evamevāhaṁ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti. Udāhū aññe imaṁ bhogaṁ paṭipajjissanti, tvaṁ pana yathākammaṁ gamissasīti.?
Yathāhaṁ bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi. Nāhaṁ lacchāmi paratthāpi evamevāhaṁ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremiti. Atha kho aññe imaṁ bhogaṁ paṭipajjissanti. Ahaṁ pana yathākammaṁ gamissāmīti.
Idaṁ kho taṁ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ: 'assako loko sabbaṁ pahāya gamaṇīya'nti. Yamahaṁ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajitoti.
Acchariyaṁ bho raṭṭhapāla, abbhūtaṁ bho raṭṭhapāla, yāva subhāsitamidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'assako loko, sabbaṁ pahāya gamanīya'nti, assako hi bho raṭṭhapāla, loko sabbaṁ pahāya gamanīyaṁ.
'Ūno loko atitto taṇhā dāso'ti bhavaṁ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaṁ attho daṭṭhabboti?
Taṁ kiṁ maññasi mahārāja, phītaṁ kuruṁ ajjhāvasasīti?
Evaṁ bho raṭṭhapāla, phītaṁ kuruṁ ajjhāvasāmīti.
Taṁ kiṁ maññasi mahārāja, idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṁ upasaṅkamitvā evaṁ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṁ āgacchāmi puratthimāya disāya, tatthaddasaṁ mahantaṁ janapadaṁ iddhañceva phītañca bahujanaṁ ākiṇṇamanussaṁ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṁ tattha dhanadhaññaṁ1, bahuṁ tattha hirañña suvaṇṇaṁ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena2 abhivijinituṁ, abhivijina mahārājā'ti. Kinti naṁ kareyyāsīti? [page 072]
Tampi mayaṁ bho raṭṭhapāla, abhivijiya3 ajjhāvaseyyāmāti.
-------------------------
1.Bahu tattha dantājinaṁ-syā, [PTS 2.] Balatthena-[PTS,] tāvattakena balatthena syā. 3.Abhivijjiya-syā.
[BJT Page 446]
Taṁ kiṁ maññasi mahārāja, idha te puriso āgaccheyya pacchimāya disāya saddhāyiko paccayiko. So taṁ upasaṅkamitvā evaṁ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṁ āgacchāmi pacchimāya disāya, tatthaddasaṁ mahantaṁ janapadaṁ iddhañceva phītañca bahujanaṁ ākiṇṇamanussaṁ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṁ tattha dhanadhaññaṁ, bahuṁ tattha hirañña suvaṇṇaṁ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṁ, abhivijina mahārājā'ti. Kinti naṁ kareyyāsīti?
Taṁ kiṁ maññasi mahārāja, idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko. So taṁ upasaṅkamitvā evaṁ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṁ āgacchāmi uttarāya disāya, tatthaddasaṁ mahantaṁ janapadaṁ iddhañceva phītañca bahujanaṁ ākiṇṇamanussaṁ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṁ tattha dhanadhaññaṁ, bahuṁ tattha hirañña suvaṇṇaṁ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṁ, abhivijina mahārājā'ti. Kinti naṁ kareyyāsīti?
Taṁ kiṁ maññasi mahārāja, idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taṁ upasaṅkamitvā evaṁ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṁ āgacchāmi dakkhiṇāya disāya, tatthaddasaṁ mahantaṁ janapadaṁ iddhañceva phītañca bahujanaṁ ākiṇṇamanussaṁ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṁ tattha dhanadhaññaṁ, bahuṁ tattha hirañña suvaṇṇaṁ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṁ, abhivijina mahārājā'ti. Kinti naṁ kareyyāsīti?
Taṁ kiṁ maññasi mahārāja, idha te puriso āgaccheyya parasamuddato saddhāyiko paccayiko. So taṁ upasaṅkamitvā evaṁ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṁ āgacchāmi parasamuddato disāya, tatthaddasaṁ mahantaṁ janapadaṁ iddhañceva phītañca bahujanaṁ ākiṇṇamanussaṁ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṁ tattha dhanadhaññaṁ, bahuṁ tattha hirañña suvaṇṇaṁ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṁ, abhivijina mahārājā'ti. Kinti naṁ kareyyāsīti?
Tampi mayaṁ bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.
Idaṁ kho taṁ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ: 'ūno loko atitto taṇhādāso'ti. Yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajitoti.
Accariyaṁ bho raṭṭhapāla, abbhūtaṁ bho raṭṭhapāla, yāva subhāsitamidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena 'ūno loko atitto taṇhādāso'ti. Ūno hi bho raṭṭhapāla loko atitto taṇhādāsoti.
Idamavocāyasmā raṭṭhapālo, idaṁ vatvā athāparaṁ etadavoca:
Passāmi loke sadhane manusse
Laddhāna cittaṁ na dadanti mohā,
Luddhā dhanaṁ sannicayaṁ karonti
Bhiyyova1 kāme abhipatthayanti.
Rājā pasayha2 paṭhaviṁ vijitvā3
Sasāgarantaṁ mahimāvasanto,4
Oraṁ samuddassa atittarūpo
Pāraṁ samuddassapi patthayetha. [page 073]
Rājā ca aññe ca bahū manussā
Avītataṇhā5 maraṇaṁ upenti,
Ūnāva hutvāna jahanti dehaṁ
Kāme hi lokamhi nahatthi titti.
--------------------------
1. Bhiyyo ca-syā 2. Pasayhā-sīmu, machasaṁ,[PTS 3.] Jinitvā-sīmu. 4. Mahiṁ āvasanto-[PTS] mahiyāvasanto-sīmu. 5. Atittataṇhā-machasaṁ.
[BJT Page 448]
Kandanti naṁ ñātī1 pakiriya kese
Aho vatā no2 amarāti cāhu,
Vatthena naṁ pārutaṁ nīharitvā
Citaṁ samādhāya tato ḍahanti.
So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
Ñātīdha mittā atha vā sahāyā.
Dāyādakā tassa dhanaṁ haranti
Satto pana gacchati yena kammaṁ,
Na mīyamānaṁ dhanamanveti kiñci
Puttā ca dārā ca dhanañca raṭṭhaṁ.
Na dīghamāyuṁ labhate dhanena
Na cāpi cittena jaraṁ vihanti,
Appaṁ hidaṁ3 jīvitamāhu dhīrā
Asassataṁ4 vipparināmadhammaṁ.
Aḍḍhā daḷiddā ca phūsanti phassaṁ
Bālo ca dhīro ca tatheva phūṭṭho,
Bālo hi bālyāvadhitova seti
Dīro ca na vedhati phassaphūṭṭho.
Tasmā hi paññāva dhanena seyyo
Yāya vosānaṁ idhādhigacchati,
Abyositattā5 hi bhavābhavesu
Pāpāni kammāni karonti mohā.
Upeti gabbhañca parañca lokaṁ
Saṁsāramāpajja paramparāya,
Tassappapañño abhisaddahanto
Upeti gabbhañca parañca lokaṁ. [page 074]
Coro yathā sandhimūkhe gahīto
Sakammanā6 haññati pāpadhammo,
Evaṁ pajā pecca paraṁ hi loke
Sakammanā haññati pāpadhammo.7
-------------------------
1. Taṁ ñāti-sīmu. 2.Ne-[PTS 3.] Appakañcidaṁ- syā. 4. Assassataṁ-syā. 5. Asositattā-sīmu,[PTS 6.] Sakammunā-machasaṁ,syā 7. Pāpadhammā-syā.
[BJT Page 450]
Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṁ,
Ādīnavaṁ kāmaguṇesu disvā
Tasmā ahaṁ pabbajitomhi rāja.
Dumapphalānīca1 patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā2 pabbajitomhi rāja
Apaṇṇakaṁ sāmaññameva seyyo"ti.
Raṭṭhapālasuttaṁ dutiyaṁ.
-------------------------
1.Dūmapphalāneva-sīmu, machasaṁ,syā. 2. Etaṁ viditvā-syā evampi disvā-sīmu.
[BJT Page 452]
2.4.3.
Makhādevasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā mithilāyaṁ viharati makhādevambavane.1 Atha kho bhagavā aññatarasmiṁ padese sitaṁ pātvākāsi. Atha kho āyasmato ānandassa etadahosi: ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe2 tathāgatā sitaṁ pātukarontī'ti. Atha kho āyasmā ānando ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṁ etadavoca: ko nu kho bhante,hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇe2 tathāgatā sitaṁ pātukarontī'ti.
Bhūtapubbaṁ ānanda, imissāyeva mithilāya rājā ahosi makhādevo3 nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṁ carati brāhmaṇagahapatikesu negamesu4 cepi jānapadesu ca. Uposathañca upavasati cātuddasiṁ [page 075] pañcadasiṁ aṭṭhamiñca pakkhassa.
Atha kho ānanda, rājā makhādevo bahunnaṁ5 vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena kappakaṁ āmantesi: 'yadā me samma kappaka, passeyyāsi sirasmiṁ palitāni6 jātāni, atha me āroceyyāsī'ti. Evaṁ devāti kho ānanda, kappako rañño makhādevassa paccassosi. Addasā kho ānanda, kappako bahunnaṁ5 vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena rañño makhādevassa sirasmiṁ palitāni jātāni. Disvāna rājānaṁ makhādevaṁ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiṁ palitāni6 jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama7 añjalismiṁ patiṭṭhāpehīti. Evaṁ devāti kho ānanda, kappako rañño makhādevassa paṭissutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṁ patiṭṭhāpesi.
Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: pātubhūtā kho me tāta kumāra devadūtā, dissanti sirasmiṁ palitāni jātāni,bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra, imaṁ rajjaṁ paṭipajja, ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ
-------------------------
1.Maghadevambavane-machasaṁ,syā. 2. Na akāraṇena-[PTS 3.] Maghadevo-machasaṁ,syā 4. Nigamesu-sīmu. 5. Bahūnaṁ - machasaṁ,syā 6.Phalitāni-[PTS 7.]Mamaṁ-[PTS]
[BJT Page 454]
Pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi. Yena me idaṁ kalyāṇaṁ vaṭṭaṁ1 nihitaṁ anuppavatteyyāsi. Mā kho me tvaṁ antimapuriso ahosi. Yasmiṁ kho tāta kumāra, purisayuge vattamāne evarūpassa kālyāṇassa vaṭṭassa samucchedo hoti, so tesaṁ antimapuriso hoti. Taṁ tāhaṁ tāta kumāra, evaṁ vadāmi: 'yena me idaṁ kalyāṇaṁ [page 076] vaṭṭaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosī'ti.
Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva makhādevambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ,tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,
Rājā kho panānanda, makhādevo caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ3 kāresi, caturāsīti vassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁ yeva makhādevambavane agārasmā anagāriyaṁ pabbajito brahmacariyaṁ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.
Atha kho ānanda, rañño makhādevassa putto bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena kappakaṁ āmantesi: 'yadā me samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni. Atha me āroceyyāsī'ti. Evaṁ devāti kho ānanda, kappako rañño makhādevassa puttassa paccassosi. Addasā kho ānanda, kappako bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena rañño makhādevassa puttassa sirasmiṁ palitāni jātāni, disvāna rañño makhādevassa puttaṁ etadavoca: 'pātubhūtā kho devassa devadūtā, dissanti sirasmiṁ [page 077] palitāni jātānī'ti. Tena hi samma kappaka, tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī'ti. Evaṁ devāti kho ananda, kappako rañño makhādevassa puttassa paṭissutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṁ patiṭṭhāpesi.
-------------------------
1.Vattaṁ-machasaṁ,syā 2. Catutthaṁ-machasaṁ,syā 3. Uparajjaṁ-syā.
[BJT Page 456]
Atha kho ānanda, rañño makhādevassa putto kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā dissanti, sirasmiṁ palitāni jātāni, bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṁ, ehi tvaṁ tāta kumāra, imaṁ rajjaṁ paṭipajja, ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyasi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā, jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi. Yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosi. Yasmiṁ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṁ antimapuriso hoti. Taṁ tāhaṁ tāta kumāra, evaṁ vadāmi: yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosī'ti.
Atha kho ānanda,rañño makhādevo putto kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva makhādevambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ,tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [page 078] pharitvā vihāsi. Rañño kho panānanda, makhādevassa putto caturāsītivassasahassāni kumārakiḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva makhādevambavane agārasmā anagāriyaṁ pabbajito brahmacariyaṁ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.
Rañño kho panānanda,makhādevassa puttappaputtakā2. Tassa paramparā caturāsītikhattiyasahassāni3 imasmiṁyeva makhādevambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁsu. Te mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu. Tathā dutiyaṁ tathā tatiyaṁ, tathā catutthiṁ4. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā vihariṁsu. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihariṁsu.
-------------------------
1.Sabbatthatāya-sīmu. 2.Puttappaputtikā -sīmu. 3. Caturāsītirājasahassāni-machasaṁ caturāsītisahassāni-syā 4. Catutthaṁ-machasaṁ,syā.
[BJT Page 458]
Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṁsu. Te caturāsītivassasahassāni kumārakiḷitaṁ kīḷiṁsu, caturāsītivassasahassāni oparajjaṁ1 kāresuṁ,caturāsītivassasahassāni rajjaṁ kāresuṁ, caturāsītivassasahassāni imasmiṁyeva makhādevambavane agārasmā anagāriyaṁ pabbajitā brahmacariyaṁ cariṁsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagā ahesuṁ.
Nimi tesaṁ rājānaṁ2 pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassa.
Bhūtapubbaṁ ānanda, devānaṁ tāvatiṁsānaṁ [page 079] sudhammāyaṁ sabhāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: 'lābhā vata bho videhānaṁ, suladdhaṁ vata3 bho videhānaṁ. Yesaṁ nimirājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassāti.
Atha kho ānanda, sakko devānamindo deve tāvatiṁse āmantesi: 'iccheyyātha no tumhe mārisā, nimiṁ rājānaṁ daṭṭhu'nti. Icchāma mayaṁ mārisa, nimiṁ rājānaṁ daṭṭhunti. Tena kho pana samayena nimi rājā tadahuposathe paṇṇarase sasīsaṁ nahāto4 uposathiko upari pāsādavaragato nisinno hoti. Atha kho ānanda, sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ devesu tāvatiṁsesu antarahito nimissa rañño pamukhe5 pāturahosi. Atha kho ānanda, sakko devānamindo nimiṁ rājānaṁ etadavoca: 'lābhā te mahārāja,suladdhaṁ te mahārāja, devā te mahārāja tāvatiṁsāsudhammāya sabhāyaṁ kittayamānarūpā sannisinnā: 'lābhā vata bho videhānaṁ, suladdhaṁ vata bho videhānaṁ yesaṁ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiṁsā dassanakāmā, tassa te ahaṁ mahārāja, sahassayuttaṁ ājaññarathaṁ pahiṇissāmi, abhiruheyyāsi mahārāja, dibbaṁ yānaṁ avikampamāno'ti.
Adhivāsesi kho ānanda,nimirājā tuṇhībhāvena. Atha kho ānanda, sakko devānamindo nimissa rañño adhivāsanaṁ viditvā seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya. Evamevaṁ nimissa rañño pamukhe antarahito devesu tāvatiṁsesu pāturahosi.
-------------------------
1.Uparajjaṁ-syā,machasaṁ. 2. Rājā-syā. 3. Suladdhalābhāvata-sīmu.
4. Sīsanahāto-syā sīsaṁ nahāto-[PTS 5.]Sammukhe-syā.
[BJT Page 460]
Atha kho ānanda, sakko devānamindo mātalisaṅgāhakaṁ āmantesi: ehi tvaṁ samma mātali, sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ upasaṅkamitvā evaṁ vadesi: 'ayaṁ te mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito. Abhirubheyyāsi mahārāja, dibbaṁ [page 080] yānaṁ avikampamāno'ti. Evaṁ bhaddantavāti2 kho ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ upasaṅkamitvā etadavoca: 'ayaṁ te mahārāja sahassayutto ājaññaratho sakkena devānamindena pesito, abhiruha mahārāja, dibbaṁ yānaṁ avikampamāno. Api ca mahārāja, katamena taṁ nemi, yena vā pāpakammā pāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedenti, yena vā kalyāṇakammā kalyāṇānaṁ kammānaṁ vipākaṁ paṭisaṁvedentī'ti?. Ubhayeneva maṁ mātali nehīti. Sampāpesi3 kho ānanda, mātalisaṅgāhako nimiṁ rājānaṁ sudhammaṁ sabhaṁ4. Addasā kho ānanda, sakko devānamindo nimiṁ rājānaṁ dūratova āgacchantaṁ,disvāna nimiṁ rājānaṁ etadavoca:
Ehi kho mahārāja, svāgataṁ5 mahārāja, devā te6 mahārāja, tāvatiṁsā sudhammāyaṁ sabhāyaṁ kittayamānarūpā sannisinnā, 'lābhā vata bho videhānaṁ, suladdhaṁ vata7 bho videhānaṁ, yesaṁ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca. Uposathañca upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassā'ti. Devā te mahārāja, tāvatiṁsā dassanakāmā, abhirama mahārāja, devesu devānubhāvenāti. Alaṁ mārisa, tattheva maṁ mithilaṁ paṭinetu. Tatthāhaṁ dhammaṁ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasissāmi cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassāti atha kho ananda, sakko devānamindo mātali saṅgāhakaṁ āmantesi: ehi tvaṁ samma mātali, sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ tattheva mitilaṁ paṭinehīti. Evaṁ bhaddantavāti kho ānanda, mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṁ ājaññarathaṁ yojetvā nimiṁ rājānaṁ tattheva mithilaṁ paṭinesi.
Tatra sudaṁ ānanda, nimirājā dhammaṁ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca [page 081] upavasati cātuddasiṁ pañcadasiṁ aṭṭhamiñca pakkhassa. Atha kho ānanda, nimirājā bahunnaṁ vassasahassānaṁ accayena kappakaṁ āmantesi, 'yadā me samma kappaka, passeyyāsi sirasmiṁ palitāni jātāni, atha me āroceyyāsī'ti. Evaṁ devāti kho ānanda, kappako nimissa rañño paccassosi. Addasā kho ānanda, kappako bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena nimissa rañño sirasmiṁ palitāni jātāni, disvāna nimiṁ rājānaṁ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiṁ palitāni jātānī'ti. Tena hi samma
--------------------------
1. Mātaliṁ saṅgāhakaṁ-machasaṁ,syā 2. Evaṁ hotu bhaddantavāti-[PTS 3.] Sampavesesi-syā,machasaṁ 4. Sudhammāyaṁ sabhāyaṁ-syā 5. Sāgataṁ-sīmu.[PTS 6.@]Ta dassanakāmā- machasaṁ. 7. Suladdhalābhā vata-sīmu.
[BJT Page 462]
Kappaka,tāni palitāni sādhukaṁ saṇḍāsena uddharitvā mama añjalismiṁ patiṭṭhāpehī'ti. Evaṁ devāti kho ānanda, kappako nimissa rañño paṭisutvā tāni palitāni sādhukaṁ saṇḍāsena uddharitvā nimissa rañño añjalismiṁ patiṭṭhāpesi. Atha kho ānanda, nimi rājā kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: 'pātubhūtā kho me tāta kumāra, devadūtā, dissanti sirasmiṁ palitāni jātāni, bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra, imaṁ rajjaṁ paṭipajja, ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi, yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosi. Yasmiṁ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṁ antimapuriso hoti. Taṁ tāhaṁ tāta kumāra, evaṁ vadāmi: 'yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihita anuppavatteyyāsi, mā kho me tvaṁ antimapuriso ahosī'ti.
Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva makhādevambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā [page 082] tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ2, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ,tathā tatiyaṁ, tathā catutthiṁ, iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,
Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsīti vassasahassāni imasmiṁyeva makhādevambavane agārasmā anagāriyaṁ pabbajito brahmacariyaṁ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.
Nimissa kho panānanda, rañño kalārajanako nāma putto ahosi. So na agārasmā anagāriyaṁ pabbaji. So taṁ kalyāṇaṁ vaṭṭaṁ samucchindi. So tesaṁ antimapuriso ahosi. Siyā kho pana te ānanda, evamassa: añño nūna tena samayena rājā makhādevo
[BJT Page 464]
Ahosi yena1 taṁ kalyāṇaṁ vaṭṭaṁ nihitanti2. Na kho panetaṁ ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā makhādevo ahosiṁ., Ahaṁ taṁ kalyāṇaṁ vaṭṭaṁ nihiniṁ3 mayā taṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ pacchimā janatā anuppavattesi. Taṁ kho panānanda, kalyāṇaṁ vaṭṭaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā.
Idaṁ kho panānanda, etarahi mayā kalyāṇaṁ vaṭṭaṁ nihitaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā cānanda,etarahi mayā kalyāṇaṁ vaṭṭaṁ nihitaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo [page 083] sammāvāyāmo sammāsati sammāsamādhi. Idaṁ kho ānanda, etarahi mayā kalyāṇaṁ vaṭṭaṁ nihitaṁ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Taṁ kho ahaṁ ānanda, evaṁ vadāmi: yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyātha. Mā kho me tumhe antimasurisā ahuvattha. Yasmiṁ kho ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṁ antimapuriso hoti. Taṁ vo ahaṁ ānanda, evaṁ vadāmi: yena me idaṁ kalyāṇaṁ vaṭṭaṁ nihitaṁ anuppavatteyyātha. Mā kho me tumhe antimapurisā ahuvatthā'ti.
Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṁ abhinanditi.
Makhādeva4 suttaṁ tatiyaṁ.
--------------------------
1.Yo-sīmu. 2. Nihinīti-sīmu 3. Nihaniṁ-[PTS 4.] Maghadeva-machasaṁ,syā.
[BJT Page 466]
2.4.4.
Madhurasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā mahākaccāno madhurāyaṁ viharati gundāvane.1 Assosi kho rājā mādhuro2 avantiputto: samaṇo khalu bho kaccāno madhurāyaṁ viharati gundāvane.1 Taṁ kho pana bhavantaṁ kaccānaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'paṇḍito byatto medhāvī bahussuto cittakathi kalyāṇapaṭibhāno vuddho3 ceva arahā ca, sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī'ti. Atha kho rājā mādhuro2 avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena4 āyasmantaṁ mahākaccānaṁ dassanāya, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā [page 084] āyasmatā mahākaccānena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā mādhuro avantiputto āyasmantaṁ mahākaccānaṁ etadavoca: "brāhmaṇā bho kaccāna, evamāhaṁsu. Brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti. Idha5 bhavaṁ kaccāno kimāhāti6. Ghosoyeva kho eso mahārāja,lokasmiṁ: brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Tadaminā petaṁ mahārāja, pariyāyena veditabbaṁ,yathā ghosoyeva eso lokasmiṁ: 'brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṁ kiṁ maññasi mahārāja, khattiyassa cepi ijjheyya7 dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,
Brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti
--------------------------
1.Gundavane-sīmu, gundhuvane-syā 2. Madhuro-machasaṁ,syā,[PTS 3.] Vuḍḍho-syā 4. Mahaccā rājānubhāvena-sīmu. 5. Iti-sīmu, idaṁ-syā. 7. Iccheyya sīmu.
[BJT Page 468]
Khattiyassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,khattiyopissāssa pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī,brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti
Taṁ kiṁ maññasi mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa [page 085] pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.
Brāhmaṇassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.
Taṁ kiṁ maññasi mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti?
Vessassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā. Vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādi, kattiyopissāssa pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti.
Taṁ kiṁ maññasi mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti?
[BJT Page 470]
Suddassa cepi bho kacacāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvi manāpacārī piyavādīti.
Taṁ kiṁ maññasi mahārāja, yadi evaṁ sante ime cattāro vaṇṇā samasamā1 honti, no vā, kathaṁ vā te ettha hotīti? [page 086]
Addhā kho bho kaccāna, evaṁ sante ime cattāro vaṇṇā samasamā1 honti. Nesaṁ2 ettha kiñci nānākaraṇaṁ samanupassāmīti.
Imināpi kho etaṁ mahārāja, pariyāyena veditabbaṁ: 'yathā ghosoyeveso lokasmiṁ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.
Taṁ kiṁ maññasi mahārāja, idhāssa khattiyo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, no vā, kathaṁ vā te ettha hoti'ti?
Khattiyopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya3. Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutanti.
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti: sādhu ca pana te etaṁ arahataṁ sutaṁ, taṁ kiṁmaññasi mahārāja, idhāssa brāhmaṇo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjeyya, no vā, kathaṁ vā te ettha voti'ti
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti: sādhu ca pana te etaṁ arahataṁ sutaṁ, taṁ kiṁmaññasi mahārāja, idhāssa vesso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, no vā, kathaṁ vā te ettha hoti'ti
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti: sādhu ca pana te etaṁ arahataṁ sutaṁ, taṁ kiṁmaññasi mahārāja, idhāssa suddo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, no vā, kathaṁ vā te ettha hotīti?
Suddopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.2. Evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutanti.
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti, sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁmaññasi mahārāja,yadi evaṁ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṁ vā te ettha hotīti? [page 087]
Addhā kho bho kaccāna, evaṁ sante ime cattāro vaṇṇā samasamā honti, nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmīti.
--------------------------
1. Samā honti-syā. 2. Nāhaṁ-syā 3.Uppajjeyya-[PTS.]
[BJT Page 472]
Imināpi kho etaṁ mahārāja, pariyāyena veditabbaṁ: yathā ghoso yeveso lokasmiṁ 'brahmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti,no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṁ kiṁ maññasi mahārāja, idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no vā, kathaṁ vā te ettha hotīti?
Khattiyopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutanti.
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti. Sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁmaññasi mahārāja, idhāssa brāmaṇo pāṇātipātā paṭivirato adinnādāna paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no vā,kathaṁ vā te ettha hotīti?
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti. Sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁmaññasi mahārāja, idhāssa vesso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no vā, kathaṁ vā te ettha hotīti?
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti. Sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁmaññasi mahārāja,idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, no vā, kathaṁ vā te ettha hotīti?.
Suddopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya, evaṁ me ettha hoti, evañca pana me etaṁ arahataṁ sutanti.
Sādhu sādhu mahārāja, sādhu kho te etaṁ mahārāja, evaṁ hoti. Sādhu ca pana te etaṁ arahataṁ sutaṁ. Taṁ kiṁmaññasi mahārāja, yadi evaṁ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṁ vā te ettha hotīti?
Addhā kho bho kaccāna, evaṁ sante ime cattāro vaṇṇā samasamā honti. Nesaṁ2 ettha kiñci nānākaraṇaṁ samanupassāmīti.
Imināpi kho etaṁ mahārāja, pariyāyena veditabbaṁ: yathā ghoso yeveso lokasmiṁ,brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo,kaṇaho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.
--------------------------
1. Pisuṇāya vācāya-machasaṁ,syā. - Pisunāvācāya-[PTS]
2. Pharusāya vācāya-machasaṁ,fasyā - pharusāvācāya-[PTS]
3. Nāsaṁ-sīmu. Nāhaṁ-syā.
[BJT Page 474]
Taṁ kiṁ maññasi mahārāja, idha khattiyo sandhiṁ vā chindeyya, nillopaṁ vā hareyya, ekāgārikaṁ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṁ vā gaccheyya. Taṁ cete purisā gahetvā dasseyyuṁ, 'ayaṁ te deva, coro āgucārī1, imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī'ti kinti naṁ kareyyāsīti?
Ghāteyyāma vā, bho kaccāna, jāpeyyāma2vā, pabbājeyyāma vā, yathāpaccayaṁ vā kareyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, corotveva saṅkhaṁ3 gacchatī'ti.
Taṁ kiṁ maññasi mahārāja, idha brāhmaṇo sandhiṁ vā chindeyya,nillopaṁ vā hareyya, ekāgārikaṁ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṁ vā gaccheyya. Taṁ cete purisā gahetvā dasseyyuṁ, 'ayaṁ te deva, coro āgucārī,imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī'ti kinti naṁ kareyyāsīti?
Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṁ vā kareyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, corotveva saṅkhaṁ3 gacchatī'ti.
Taṁ kiṁ maññasi mahārāja, idha vesso sandhiṁ vā chindeyya,nillopaṁ vā hareyya, ekāgārikaṁ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṁ vā gaccheyya. Taṁ cete purisā gahetvā dasseyyuṁ, 'ayaṁ te deva, coro āgucārī,imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī'ti kinti naṁ kareyyāsīti?
Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṁ vā kareyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, corotveva saṅkhaṁ3 gacchatī'ti.
Taṁ kiṁ maññasi mahārāja, idha suddo sandhiṁ vā chindeyya,nillopaṁ vā hareyya, ekāgārikaṁ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṁ vā gaccheyya. Taṁ cete purisā gahetvā dasseyyuṁ, 'ayaṁ te deva, coro āgucārī,imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī'ti kinti naṁ kareyyāsīti?
Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṁ vā kareyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, corotveva saṅkhaṁ3 gacchatī'ti.
Taṁ kiṁ maññasi mahārāja, yadi evaṁ sante, ime cattāro vaṇṇā samasamā honti, no vā, kathaṁ vā te ettha hotīti? [page 088]
Addhā kho bho kaccāna, evaṁ sante ime cattāro vaṇṇā samasamā honti nesaṁ ettha kiñci nānākaraṇaṁ samanupassāmīti.
Imināpi kho etaṁ mahārāja, pariyāyena veditabbaṁ: yathā ghosoyeveso lokasmiṁ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.
Taṁ kiṁ maññasi mahārāja, idha khattiyo kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṁ kareyyāsīti?
Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṁ3 gacchatīti.
--------------------------
1.Āguṁ cārī- syā. 2. Phāleyyāma-sya 3. Saṅkhyaṁ - machasaṁ.
[BJT Page 476]
Taṁ kiṁ maññasi mahārāja, idha brāhmaṇo kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṁ kareyyāsīti?
Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṁ gacchatīti.
Taṁ kiṁ maññasi mahārāja, idha vesso kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṁ kareyyāsīti?
Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṁ gacchatīti.
Taṁ kiṁ maññasi mahārāja, idha suddo kesamasuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṁ kareyyāsīti?
Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṁ vā assa rakkhāvaraṇaguttiṁ saṁvidaheyyāma. Taṁ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṁ gacchatīti.
Taṁ kiṁ maññasi mahārāja, yadi evaṁ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṁ vā te ettha hotīti?
Addhā kho bho kaccāna, evaṁ sante ime cattāro vaṇṇā samasamā honti, nesaṁ ettha kiñci nānākaraṁ samanupassāmīti.
Imināpi kho etaṁ mahārāja, pariyāyena veditabbaṁ: yathā ghosoyeveso lokasmiṁ brāhmaṇāva seṭṭho vaṇṇo, [page 089] hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. [page 090]
Evaṁ vutte rājā mādhuro avantiputto āyasmantaṁ mahākaccānaṁ etadavoca: abhikkantaṁ bho kaccāna, abhikkantaṁ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā kaccānena anekapariyāyena dhammo pakāsito, esāhaṁ bhavantaṁ kaccānaṁ saraṇaṁ gacchāmi dhammañca bhikkhūsaṅghañca, upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Mā kho maṁ tvaṁ mahārāja, saraṇaṁ agamāsi, tameva tvaṁ bhagavantaṁ saraṇaṁ gaccha yamahaṁ saraṇaṁ gatoti.
Kahaṁ pana bho kaccāna, etarahi so bhagavā viharati arahaṁ sammāsambuddhoti?
Parinibbuto kho mahārāja, etarahi so bhagavā arahaṁ sammāsambuddhoti.
[BJT Page 478]
Sace hi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ dasasu yojanesu, dasapi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Sace hi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ vīsatiyā yojanesu, tiṁsatiyā yojanesu, cattāḷīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṁ yojanāni gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ yojanasate cepi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ,yojanasatampi mayaṁ gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Yato ca kho bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṁ taṁ bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ kaccāno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti. [page 091]
Madhurasuttaṁ catutthaṁ.
[BJT Page 480]
2.4.5
Bodhirājakumārasuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā bhaggesu viharati suṁsumāragire bhesakalāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado1 nāma pāsādo acirakārito hoti anajjhāvuttho2 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṁ māṇavaṁ āmantesi: ehi tvaṁ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda3, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha, bodhi bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti evaṁ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho sañjikāputto māṇavo bhagavantaṁ etadavoca: bodhi bho gotama, rājakumāro4 [page 092] bhoto gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati evañca vadeti: adhivāsetu kira bhavaṁ gotamo bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghonāti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami, upasaṅkamitvā bodhiṁ rājakumāraṁ etadavoca: " avocumhā kho mayaṁ bhoto vacanena taṁ bhavantaṁ gotamaṁ: bodhi bho gotama, rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti: 'adhivāsetu kira bhavaṁ gotamo bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivutthañca pana samaṇena gotamenāti.
-------------------------
1. Kokanudo-syā 2.Anajjhāvuṭṭho - machasaṁ ,syā 3. Vandāhi-sīmu. 4. Bodhi kho rājakumāro-sīmu, machasaṁ.
[BJT Page 482]
Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā kokanadañca pāsādaṁ odātehi dussehi santharāpetvā yāva pacchimā sopāṇakaḷeparā1 sañjikāputtaṁ māṇavaṁ amantesi:'ehi tvaṁ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavato kālaṁ ārocehi: 'kālo bhante, niṭṭhitaṁ bhatta'nti. Evaṁ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaṁ ārocasi: 'kālo bho gotama2, niṭṭhitaṁ bhattanti.
Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena bodhissa rājakumārassa nivesanaṁ tenupasaṅkami tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṁ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṁ dūratova āgacchantaṁ, disvāna paccuggantvā bhagavantaṁ abhivādetvā purakkhatvā3 yena kokanado pāsādo tenupasaṅkami.
Atha kho bhagavā pacchimaṁ sopāṇakaḷeparaṁ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṁ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhirūhatu sugato dusasāni, yaṁ mamaṁ asasa dīgharattaṁ hitāya sukhāyā'ti. Evaṁ vutte bhagavā tuṇhī ahosi dutiyampi kho bodhi rājakumāro bhagavantaṁ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṁ mamaṁ assa dīgharattaṁ hitāya sukhāyā'ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyamipi kho bodhi rājakumāro bhagavantaṁ etadavoca: 'abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṁ mamaṁ assa dīgharattaṁ hitāya sukhāyā'ti.
Atha kho bhagavā āyasmantaṁ ānandaṁ apalokesi. Atha [page 093] kho āyasmā ānando bodhiṁ rājakumāraṁ etadavoca: 'saṁharatu4 rājakumāra, dussāni. Na kho bhagavā celapattikaṁ5 akkamissati. Pacchimaṁ janataṁ tathāgato apaloketī'ti.6 Atha kho bodhi rājakumāro dussāni saṁharāpetvā upari kokanade pāsāde7 āsanāni paññāpesi. Paññāpesi. Atha kho bhagavā kokanadaṁ pāsādaṁ abhirūhitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhapamukhaṁ bhikkhusaṅgha paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho bodhi rājakumāro bhagavantaṁ bhuttāviṁ oṇītapattapāṇīṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bodhi rājakumāro bhagavantaṁ etadavoca: 'mayhaṁ kho bhante, evaṁ hoti, 'na kho sukhena sukhaṁ adhigantabbaṁ, dukkhena kho sukhaṁ adhigantabba'nti.
-------------------------
1.Sopāṇakaḷevarā-machasaṁ, syā,[PTS 2.] Kālo bhante-sīmu 3. Purakkhitvā-[PTS 4.] Saṁharantu-[PTS 5.] Telapaṭikaṁ-sīmu, machasaṁ,syā. 6. Anukampatīti-machasaṁ 7. Kokanadapāsāde-machasaṁ.
[BJT Page 484]
Mayhamipi kho rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sate etadahosi: " na kho sukhena sukhaṁ adhigantabbaṁ, dukkhena kho sukhaṁ adhigantatabba" nti. So kho ahaṁ rājakumāra, aparena samayena daharo'ca samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṁ mātāpitunnaṁ1 assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ. So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ, upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: 'icchāmahaṁ āvuso kālāma, imasmiṁ dhammavinaye brahmacariyaṁ caritu'nti. Evaṁ vutte rājakumāra, āḷāro kālāmo maṁ etadavoca: 'viharatāyasmā, tādiso ayaṁ dhammo, yattha viññā puriso na cirasse'va sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṁ rājakumāra, na cirasse'va khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ rājakumāra, [page 094] tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi, passāmī'ti ca paṭijānāmi, ahañce va aññe ca. Tassa mayhaṁ rājakumāra etadahosi: " na kho āḷāro kālāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti. Addhā āḷāro kālāmo imaṁ dhammaṁ jānaṁ passaṁ viharati'ti.
Atha khvāhaṁ rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: " kittāvatā no āvuso kālāma, imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti. Pavedesī"ti. Evaṁ vutte rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṁ pavedesi. Tassa mayhaṁ rājakumāra, etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasse'va kālāmassa atthi viriyaṁ, mayhampatthi viriyaṁ, na kho āḷārasse'va kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasse'va kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṁ rājakumāra, na cirasse'va khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.
Atha khvāhaṁ rājakumāra, yena āḷāro kālāmo tenupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: "ettāvatā, no āvuso kālāma, imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti.
--------------------------
1.Mātāpitūnaṁ-machasaṁ.
[BJT Page 486]
Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma. Iti yāhaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Tamahaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṁ dhammaṁ jānāmi. Taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi. Tamahaṁ dhammaṁ jānāmi. Iti yādiso ahaṁ, tādiso tvaṁ yādiso tvaṁ, tādiso ahaṁ. Ehidāni āvuso ubho'va santā imaṁ gaṇaṁ pariharāmā'ti. Iti kho rājakumāra āḷāro kālāmo ācariyo me samāno antevāsiṁ maṁ samānaṁ attano.1 Samasamaṁ ṭhapesi, uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ rājakumāra, etadahosi: " nāyaṁ dhamamo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaṁ rājakumāra, taṁ dhammaṁ analaṁ karitvā tasmā dhammā nibbijja apakkamiṁ.
So kho ahaṁ rājakumāra, kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena uddako2 rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: "icchāmahaṁ āvuso rāma3 imasmiṁ dhammavinaye brahmacariyaṁ caritu"nti. Evaṁ vutte rājakumāra, uddako rāmaputto maṁ etadavoca: " viharatāyasmā, tādiso ayaṁ dhammo, yattha viññū puriso na cirasse'va sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā"ti so kho ahaṁ rājakumāra. Na cirasse'va khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ rājakumāra, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṁ rājakumāra, etadahosi: " na kho rāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena 'sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Addhā rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsī"ti.
Atha khvāhaṁ rājakumāra, yena uddako rāmaputto tenupasaṅkamiṁ, upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: "kittāvatā no āvuso rāma4 imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Evaṁ vutte rājakumāra, uddako rāmaputto nevasaññā nāsaññāyatanaṁ pavedesi. Tassa mayhaṁ rājakumāra etadahosi: " na kho rāmasse'va ahosi saddhā, mayhampatthi saddhā. Na kho rāmasse'va ahosi viriyaṁ, mayhampatthi viriyaṁ. Na kho rāmasse'va ahosi sati, mayhampatthi sati. Na kho rāmasse'va ahosi samādhi, mayhampatthi samādhi. Na kho rāmasse'va ahosi paññā, mayhampatthi paññā. Yannūnāhaṁ yaṁ dhammaṁ rāmo 'sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṁ rājakumāra, na cirasse'va khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā vihāsiṁ.
-------------------------
1.Attanā-machasaṁ 2.Udako-machasaṁ 3.Āvuse-machasaṁ 4 rāmo-machasaṁ.
[BJT Page 488]
Atha khvāhaṁ rājakumāra, yena uddako rāmaputto tenupasaṅkami, usaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: 'ettāvatā no āvuso rāma1 imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi'ti2. 'Ahampi kho avuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma, iti yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, taṁ dhammaṁ rāmo aññāsi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, taṁ dhammaṁ rāmo aññāsi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, taṁ dhammaṁ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṁ, yādiso tvaṁ tādiso rāmo ahosi. Ehidāni āvuso tvaṁ imaṁ gaṇaṁ pariharā'ti. Iti kho rājakumāra uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca3 maṁ ṭhapesi. Uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ rājakumāra, etadahosi: " nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā'ti. So kho ahaṁ rājakumāra, taṁ dhammaṁ analaṁ karitvā tasmā dhammā nibbijja apakkamiṁ.
So kho ahaṁ rājakumāra, kiṁ kusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno magadhesu anupubbena cārikaṁ caramāno yena uruvelā senānigamo tadavasariṁ. Tatthaddasaṁ ramaṇiyaṁ bhūmibhāgaṁ pāsādikañca vanasaṇḍaṁ nadīñca sandantiṁ, setakaṁ supatitthaṁ ramaṇīyaṁ, samantā ca gocaragāmaṁ. Tassa mayhaṁ rājakumāra, etadahosi: " ramaṇīyo vata bhūmibhāgo, pāsādiko ca vanasaṇḍo nadī ca sandati. Setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṁ vatidaṁ kulaputtassa padhānatthikassa padhānāyā"ti. So kho ahaṁ rājakumāra, tatthe'va nisīdiṁ alamidaṁ padhānāyā'ti.
Apissu maṁ rājakumāra, tisso upamāyo paṭibhaṁsu. Anacchariyā pubbe assutapubbā: " seyyathāpi rājakumāra,allaṁ kaṭṭhaṁ sasnehaṁ4 udake nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya 'aggiṁ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṁ kiṁ maññasi rājakumāra, apinu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ4 udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento5 aggiṁ abhinibbatteyya, tejo pātukareyyā'ti. No hidaṁ 6 bhante. Taṁ kissa hetu? Aduṁ hi bhante7 allaṁ kaṭṭhaṁ sasnehaṁ4 tañca pana udake nikkhittaṁ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra yehi keci8 samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi9 avupakaṭṭhā viharanti. Yo ca nesaṁ kāmesu kāmacchando kāmasineho10 kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ na suppahīno heti. Na
--------------------------
1. Rāmo-machasaṁ 2.Pavedesī'ti- machasaṁ 3. Ācariyaṭṭhāne-macasaṁ 4. Sassinehaṁ-sīmu. 5. Abhimatthanto-syā 6. No hetaṁ-sīmu. 7. Bho gotama-sīmu. 8. Yekeci-sīmu. 9. Kāyena ceva kāmehi-syā. 10.Kāmasneho-machasaṁ
[BJT Page 490]
Suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti. Abhabbā ca te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparā'pi kho maṁ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathā'pi rājakumāra, allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi2 tejo pātukarissāmī'ti. Taṁ kiṁ maññasi rājakumāra, apinu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā'ti? No hidaṁ bhante, taṁ kissa hetu? Aduṁ hi bhante allaṁ kaṭṭhaṁ sasnehaṁ kiñcā'pi ārakā udakā thale nikkhittaṁ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti. Evameva kho rājakumāra, yehi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti, yo ca tesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṁ na suppahīno3 hoti na suppaṭippassaddho4 opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kharā kaṭukā vedanā vediyanti5 abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce'pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti. Abhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparā pi kho maṁ rājakumāra, tatiyā upamā paṭibhāsi. Anacchariyā pubbe assutapubbā. Seyyathā'pi rājakumāra, sukkhaṁ kaṭṭhaṁ kolāpaṁ ārakā udakā thale nikkhittaṁ. Atha puriso āgaccheyya uttarāraṇiṁ ādāya " aggiṁ abhinibbattessomi tejo pātukarissāmī" ti. Taṁ kiṁ maññasi rajakumāra,api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ kolāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātu kareyyāti. Evambhante, taṁ kissa hetu, aduṁ hi bhante sukkhaṁ kaṭṭhaṁ kolāpaṁ, tañca pana ārakā udakā thale nikkhittanti. Evameva kho rājakumāra,ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca6 kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ suppahīno hoti suppaṭippassaddho opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti, bhabbā'va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṁ rājakumāra,tisso upamā paṭibhaṁsu anacchariyā pubbe assutapubbā.
--------------------------
1. Tibbā-machasaṁ 2.Aggi nibbattessāmi-machasaṁ 3. Supahīno-machasaṁ 4. Supaṭippassaddho-machasaṁ. 5. Vedayanti-machasaṁ 6. Kāyena ceva-syā.
[BJT Page 492]
Tassa mayhaṁ rājakumāra etadahosi: " yannūnāhaṁ dantehi dantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyya"nti. So kho ahaṁ rājakumāra, dantehidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṁ rājakumāra, dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathā'pi rājakumāra, balavā puriso dubbalataraṁ purisaṁ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me rājakumāra, dantehidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṁ kho pana me rājakumāra, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā1, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ appāṇakaṁ jhānaṁ2 jhāyeyya"nti, yo kho ahaṁ rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṁ,tassa mayhaṁ rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Seyyathā'pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evameva kho rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Āraddhaṁ kho pana me rājakumāra, viriyaṁ hoti asallīnaṁ upaṭṭhitā sati apammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ3 ūhananti4 seyyathā'pi rājakumāra, balavā puriso tiṇhena sikharena muddhānaṁ3 abhimantheyya, evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ ūhananti. Āraddhaṁ kho pana me rājakumāra viriyaṁ hoti asallīnaṁ upaṭṭhitā sati apammūṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhābhitunnassa sato.
-------------------------
1.Asammuṭṭhā- machasaṁ, appammuṭṭhā-syā 2. Appāṇaṁyeva jhānaṁ-machasaṁ 3.Muddhati-machasaṁ, 4. Ohananti-syā.
[BJT Page 494]
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā'pi rājakumāra, balavā puriso daḷhena varattakabandhena1 sīse sīsavedhaṁ dadeyya, evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṁ kho pana me rājakumāra viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato. .1
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti. Seyyathā'pi rājakumāra,dakkho goghātako vā goghātakantevāsi vā tiṇhena govikantanena kucchiṁ parikanteyya evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṁ kho pana me rājakumāra viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena nena padhānābhitunnassa sato.
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Seyyathā'pi rājakumāra, dve balavanto purisā dubbalataraṁ purisaṁ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ, samparitāpeyyuṁ.Evameva kho me rāja kumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Āraddhaṁ kho pana me rājakumāra viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene'va dukkhappadhānena padhānābhitunnassa sato.
Apissu maṁ rājakumāra, devatā disvā evamāhaṁsu: " kālakato2 samaṇo gotamo" ti ekaccā devatā evamāhaṁsu: " na kālakato2 samaṇo gotamo apica kālaṅkarotī"ti. Ekaccā devatā evamāhaṁsu: " na kālakato2 samaṇo gotamo na'pi kālaṁ karoti, arahaṁ samaṇo gotamo, vihāro'tveveso3 arahato evarūpo hotī'ti.
-------------------------
1. Varattakkhaṇḍena-machasaṁ. Varattakkhandhena-syā 2. Kālaṅkato-machasaṁ 3. Vihāro'tvevaso-machasaṁ,syā.
[BJT Page 496]
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ sabbaso āhārūpacchedāya paṭipajjeyya"nti. Atha kho maṁ rājakumāra, devatā upasaṅkamitvā etadavocuṁ: " mā kho tvaṁ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṁ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakupehi ajjhoharissāma1 tāya tvaṁ yāpessasī"ti tassa mayhaṁ rājakumāra, etadahosi: " ahañceva kho pana sabbaso ajaddhukaṁ2 paṭijāneyyaṁ imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohareyyuṁ3 tāya cāhaṁ yāpeyyaṁ, taṁ mamāssa musā"ti. So kho ahaṁ rājakumāra, tā devatā paccācikkhāmi halanti vadāmi.
Tassa mayhaṁ rājakumāra, etadahosi: " yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ, yadi vā kalāyayūsaṁ yadi vā hareṇukayūsanti, so kho ahaṁ rājakumāra thokaṁ thokaṁ āhāraṁ āhāresiṁ pasataṁ pasataṁ,yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayūsaṁ yadi vā hareṇukayūsaṁ. Tassa mayhaṁ rājakumāra, thokaṁ thokaṁ āhāraṁ āhārayato pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayusaṁ yadi vā hareṇukayūsaṁ, adhimattakasīmānaṁ patto kāyo hoti seyyathā'pi nāma āsītikapabbāni vā kākapabbāni vā. Evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathā'pi nāma oṭṭhapadaṁ evamevassu me ānisadaṁ hoti tāyevappāhāratāya. Seyyathā'pi nāma vaṭṭanāvalī evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathā'pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evamevassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathā'pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathā'pi nāma tittikālābu āmakacchinno vātātapena samphuṭito hoti sammilāto evamevassu me sīsacchavi samaphuṭitā hoti sammilātā tāyevappahāratāya. So kho ahaṁ rājakumāra, 'udaracchaviṁ parāmasissā'mīti piṭṭhikaṇṭakaṁ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṁ parāmasissāmī'ti udaracchaviṁyeva parigaṇhāmi. Yāvassu me rājakumāra, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya. So kho ahaṁ rājakumāra, 'vaccaṁ vā muttaṁ vā karissāmī'ti, tatthe'va avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ rājakumāra, imameva kāyaṁ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṁ rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṁ rājakumāra, manussā disvā evamāhaṁsu: 'kāḷo samaṇo gotamo'ti ekacce manussā evamāhaṁsu: 'na kāḷo samaṇo gotamo sāmo samaṇo gotamo'ti. Ekacce manussā evamāhaṁsu: " na kāḷo samaṇo gotamo na'pi sāmo, maṅguracchavi samaṇo gotamo'ti. Yāvassu me rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto,upahato hoti tāyevappāhāratāya.
--------------------------
1. Ajjhohāressāma-machasaṁ 2. Ajajjitaṁ-machasaṁ 3. Ajjhohāreyyaṁ-machasaṁ.
[BJT Page 498]
Tassa mayhaṁ rājakumāra etadahosi: " ye kho keci atīta maddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṁsu, etāvaparamaṁ nayito bhiyyo. Ye'pi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaṁ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāva paramaṁ nayito bhiyyo. Na kho panā'haṁ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarīmanussadhammā alamariyañāṇadassanavisesaṁ. Siyā nukho añño maggo bodhāyā'ti?
Tassa mayhaṁ rājakumāra, etadahosi: " abhijānāmi,kho panā'haṁ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā. Siyā nu kho eso maggo bodhāyā'ti? Tassa mayhaṁ rājakumāra, satānusārī viññāṇaṁ ahosi: " eso'va maggo bodhāyā"ti. Tassa mayhaṁ rājakumāra, etadahosi: "kinnu kho ahaṁ tassa sukhassa bhāyāmi, yaṁ taṁ sukhaṁ aññatre'va kāmehi aññatra akusalehī dhammehi"ti. Tassa mayhaṁ rājakumāra, etadahosi: " na kho ahaṁ tassa sukhassa bhāyāmi, yaṁ taṁ sukhaṁ aññatre'va kāmehi aññatra akusalehi dhammehi"ti.
Tassa mayhaṁ rājakumāra, etadahosi: "na kho taṁ sukaraṁ sukhaṁ adigantuṁ evaṁ adhimattakasīmānaṁ pattakāyena. Yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsanti. Yo kho ahaṁ rājakumāra,oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ tena kho pana maṁ rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti: " yaṁ kho samaṇo gotamo dhammaṁ adhigamissati taṁ no ārocessatī"ti. Yato kho ahaṁ rājakumāra, oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṁsu " bāhuliko2 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.
So kho ahaṁ rājakumāra, oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyañjhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyañjhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja vihāsiṁ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho me rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
--------------------------
1. Tibbā-machasaṁ. 2.Bāhulliko-machasaṁ,syā 3. Seyyathīdaṁ-machasaṁ.
[BJT Page 500]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṁ cūtupapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṁ kho me rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mūdubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ so 'idaṁ dukkha'nti yathābhūtaṁ abbhaññāsiṁ ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dakkhanirodhoti yathābhūtaṁ abbhaññāsiṁ. 'Ime āsavā'ti yathābhūtaṁ abbhaññāsiṁ 'ayaṁ āsava samudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ āsava nirodhoti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavā'pi cittaṁ vimuccittha, bhavāsavā'pi cittaṁ vimuccittha, avijjāsavā'pi cittaṁ vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. Khiṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇiyaṁ nāparaṁ itthattāya'ti abbhaññāsiṁ. Ayaṁ kho me rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno,yathā taṁ appamattassa ātāpino pahitattassa viharato.
Tassa mayhaṁ rājakumāra , etadahosi: " adhigato kho myāyaṁ dhammo gamhīro duddaso duranubodho santo paṇito atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panā'yaṁ pajā ālayaratā ālayasammuditā, ālayarāmāya kho pana pajāya ālaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatā paṭiccasamuppādo, idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ. Ahañce'va kho pana dhammaṁ deseyyaṁ pare ca me na ājāneyyuṁ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissu maṁ rājakumāra, imā anacchāriyā gāthā1 paṭibhaṁsu pubbe assutapubbā.
" Kicchena me adhigataṁ halaṁ dāni pakāsituṁ
Rāgadosaparetehi nā'yaṁ dhammo susambudho
Paṭisotagāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ
Rāgarattā na dakkhinti2 tamokkhandhena āvaṭā3" ti.
Itiha me rājakumāra, paṭisañcikkhato appossukkatāya cittaṁ namati no dhammadesanāya.
-------------------------
1.Gāthāyo-machasaṁ 2. Dakkhanti-machasaṁ,syā 3. Tamokhandhena āvuṭā-machasaṁ, tamokkhandhena āvutā-syā.
[BJT Page 502]
Atha kho rājakumāra, brahmuṇo sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi. " Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati no dhammadesanāyā"ti. Atha kho rājakumāra, brahmā sahampati seyyathā'pi nāma balavā puriso sammiñjitaṁ1 vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya2, evameva brahmaloke antarahito mama purato pāturahosi, atha kho rājakumāra, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yenā'haṁ tenañjaliṁ paṇāmetvā maṁ etadavoca: desetu bhante bhagavā dhammaṁ,desetu sugato dhammaṁ, santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca rājakumāra, brahmā sahampati. Idaṁ vatvā athāparaṁ etadavoca:
"Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito
Avāpuretaṁ3 amatassa dvāraṁ suṇantu dhammaṁ vimalenānubuddhaṁ.
Sele yathā pabbatamuddhaniṭṭhito
Yathā'pi passe janataṁ samantato
Tathūpamaṁ dhammamayaṁ sumedha
Pāsādamāruyha samantacakkhu
Sokāvatiṇṇaṁ4 janatamapetasoko
Avekkhassu jātijarābhibhūtaṁ
Uṭṭhehi vīra vijitasaṅgāma
Satthavāha anaṇa5 vicara loke
Desassu6 bhagavā dhammaṁ
Aññātāro bhavissantī"ti.
Atha khvāhaṁ rājakumāra, brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca buddhacakkhunā lokaṁ olokesiṁ. Addasaṁ kho ahaṁ rājakumāra, buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye7 appekacce paralokavajjabhayadassāvino8 viharante. Seyyathā'pi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni anto nimuggaposinī9 appekaccāni uppalāni vā padumāni vā puṇḍarīkāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evameva kho ahaṁ
--------------------------
1. Samiñjitaṁ-machasaṁ 2.Samiñjeyya-machasaṁ 3. Apāpuretaṁ-machasaṁ,syā 4.Sokāvakiṇṇaṁ-syā 5. Aṇṇa-machasaṁ 6. Desetu-syā 7. Svākāre dvākāre suviññāpaye duviññāpaye-machasaṁ,syā 8. Bhayadassāvine-syā. 9. Positāni-syā
[BJT Page 504]
Rājakumāra, buddhacakkhunā lokaṁ volokento addasaṁ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye appekacce paralokavajjabhayadassāvino viharante, atha khvāhaṁ rājakumāra, brahmānaṁ sahampatiṁ gāthāya paccabhāsiṁ:
"Apārutā tesaṁ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṁ
Vihiṁsasaññi paguṇaṁ na bhāsiṁ
Dhammaṁ panetaṁ manujesu brahme"ti.
Atha kho rājakumāra, brahmā sahampati " katāvakāso khomhi bhagavatā dhammadesanāyā"ti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Tassa mayhaṁ rājakumāra, etadahosi: " kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissatī"ti. Tassa mayhaṁ rājakumāra, etadahosi: " ayaṁ kho āḷāro kālāmo paṇḍito byatto medhāvi dīgharattaṁ apparajakkhajātiko, yannūnā"haṁ āḷārassa kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ, so imaṁ dhammaṁ khippameva ājānissatī"ti. Atha kho maṁ rājakumāra, devatā upasaṅkamitvā etadavoca: " sattāhakālakato1 bhante, āḷāro kālāmo"ti ñāṇañca pana me dassanaṁ udapādi: " sattāhakālakato āḷāro kālāmo"ti. Tassa mayhaṁ rājakumāra, etadahosi: " mahājāniyo kho āḷāro kālāmo, sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā"ti.
Tassa mayhaṁ rājakumāra, etadahosi: " kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissatī"ti. Tassa mayhaṁ rājakumāra, etadahosi: " ayaṁ kho uddako2 rāmaputto paṇḍito byatto medhāvi dīgharattaṁ apparajakkhajātiko, yannūnāhaṁ uddakassa rāmaputtassa paṭhamaṁ dhammaṁ deseyyaṁ, so imaṁ dhammaṁ khippameva ājānissatī"ti. Atha kho maṁ rājakumāra, devatā upasaṅkamitvā etadavoca: " abhidosakālakato1 bhante, uddako rāmaputto"ti tassa mayhaṁ rājakumāra etadahosi: " mahājāniyo kho uddako rāmaputto, sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā"ti.
Tassa mayhaṁ rājakumāra, etadahosi: " kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissatī"ti tassa mayhaṁ rājakumāra, etadahosi: " bahukārā kho me pañcavaggiyā bhikkhu ye maṁ padhānapahitattaṁ upaṭṭhahiṁsu yannūnāhaṁ pañcavaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyya"nti. Tassa mayhaṁ rājakumāra, etadahosi: " kahannū kho etarahi pañcavaggiyā bhikkhū viharantī"ti. Addasaṁ kho ahaṁ rājakumāra, dibbena cakkhunā visuddhena atikkanta mānusakena pañcavaggiye bhikkhū bārāṇasiyaṁ viharante isipatane migadāye. Atha khvāhaṁ rājakumāra, uruvelāyaṁ yathābhirantaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkāmiṁ. Addasā kho maṁ rājakumāra,
--------------------------
1.Kālaṅkato-machasaṁ 2. Udako-machasaṁ.
[BJT Page 506]
Upako ājīvako antarā ca gayaṁ antarā ca bodhiṁ addhānamaggapaṭipannaṁ. Disvāna maṁ etadavoca: "vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṁsi tvaṁ avuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṁ dhammaṁ rocesī"ti. Evaṁ vutte ahaṁ rājakumāra, upakaṁ ājivakaṁ gāthāhi ajjhabhāsiṁ:
"Sabbābhibhū sabbavidūhamasmi
Sabbesu dhammesu anūpalitto
Sabbañjaho taṇhakkhayo vimutto
Sayaṁ abhiññāya kamuddiseyyaṁ
Na me ācariyo atthi sadiso me na vijjati
Sadevakasmiṁ lokasmiṁ natthi me paṭipuggalo
Ahaṁ hi arahā loke ahaṁ satthā anuttaro
Ekomhi sammāsamubuddho sitibhūtosmi nibbuto.
Dhammacakkaṁ pavattetuṁ gacchāmi kāsinaṁ puraṁ
Andhabhūtasmiṁ1 lokasmiṁ āhañchaṁ2 amatadundubhiṁ"ti.
Yathā kho tvaṁ āvuso paṭijānāsi arahasi anantajino"ti,
"Mādisā ve jinā honti ye pattā āsavakkhayaṁ
Jitā me pāpakā dhammā tasmāhaṁ upakā jino"ti.
Evaṁ vutte rājakumāra, upako ājivako " hūveyya pāvuso"ti vatvā sīsaṁ okampetvā ummaggaṁ gahetvā pakkāmi.
Atha khvāhaṁ rājakumāra, anupubbena cārikaṁ caramāno yena bārāṇasī isipatanaṁ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṁ. Addasaṁsu kho maṁ rājakumāra, pañcavaggiyā bhikkhū dūrato'va āgacchantaṁ disvāna aññamaññaṁ saṇṭhapesuṁ: " ayaṁ kho āvuso samaṇo gotamo āgacchati bāhuliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṁ paṭiggahetabbaṁ, api ca kho āsanaṁ ṭhapetabbaṁ sace ākaṅkhissati nisīdissatī"ti. Yathā yathā kho ahaṁ rājakumāra, upasaṅkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṁsu sakāya katikāya saṇṭhātuṁ. Appekacce maṁ paccuggantvā pattacīvaraṁ paṭiggahesuṁ. Appekacce āsanaṁ paññāpesuṁ. Appekacce pādodakaṁ upaṭṭhapesuṁ. Api ca kho maṁ nāmena ca āvusovādena ca samudācaranti. Evaṁ vutte ahaṁ rājakumāra, pañcavaggiye bhikkhū etadavocaṁ: 'mā bhikkhave tathāgataṁ nāmena ca āvusovādena ca samudācarittha3 arahaṁ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṁ,amatamadhigataṁ,ahamanusāsāmi, ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
--------------------------
1. Andhibhūtasmiṁ-machasaṁ 2 āhaññiṁ-syā 3. Samudācaratha-machasaṁ.
[BJT Page 508]
Evaṁ vutte rājakumāra, pañcavaggiyā bhikkhū maṁ etadavocuṁ: "tāya'pi kho tvaṁ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṁ, kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvaṭṭo bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaṁ vutte ahaṁ rājakumāra, pañcavaggiye bhikkhū etadavocaṁ: " na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya arahaṁ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṁ, amatamadhigataṁ ahamanusāsāmi. Ahaṁ dhammaṁ desemi, yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho rājakumāra, pañcavaggiyā bhikkhū maṁ etadavocuṁ: "tāya'pi kho tvaṁ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto na āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa'nti. Dutiyampi kho ahaṁ rājakumāra, pañcavaggiye bhikkhū etadavocaṁ: "na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto arahaṁ bāhullāya arahaṁ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṁ amatamadhigataṁ, ahamanusāsāmi ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti. Tatiyampi kho rājakumāra, pañcavaggiyā bhikkhū maṁ etadavocuṁ: " tāya'pi kho tvaṁ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañaṇādassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasī uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaṁ vutte ahaṁ rājakumāra, pañcavagagiye bhikkhū etadavocaṁ: abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṁ vabbhāvitameta'nti1 no hetaṁ bhante na bhikkhave tathāgato bāhuliko, na padhānavibbhanto na āvatto bāhullāya arahaṁ bhikkhave tathāgato sammāsambuddho, odahatha bhikkhave sotaṁ,
Amatamadhigataṁ ahamanusāsāmi, ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.
Asakkhiṁ kho ahaṁ rājakumāra, pañcavaggiye bhikkhu saññāpetuṁ. Dve'pi sudaṁ rājakumāra, bhikkhū ovadāmi tayo bhikkhū piṇḍāya caranti. Yaṁ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā yāpema. Tayo'pi sudaṁ rājakumāra, bhikkhū ovadāmi, dve bhikkhū pīṇḍāya caranti. Yaṁ dve bhikkhū piṇḍāya caritvā āharanti. Tena chabbaggiyā yāpema atha kho rājakumāra, pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā na cirasse'va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsū'ti.
--------------------------
1. Pabhāvitametanti-machasaṁ, bhāsitametanti-syā.
[BJT Page 510]
Evaṁ vutte bodhirājakumāro bhagavantaṁ etadavoca: 'kīvacīrena nu kho bhante, bhikkhū tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agarasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
Tena hi rājakumāra, taññevettha paṭipucchissāmi yathā te khameyya, tathā naṁ byākareyyāsi taṁ kimmaññasi rājakumāra, kusalo tvaṁ hatthāruyhe1 aṅkusagayhe2 sippeti? Evaṁ bhante, kusalo ahaṁ hatthāruyhe1 aṅkusagayhe2 sippeti. Taṁ kimmaññasi rājakumāra, idha puriso āgaccheyya 'bodhirājakumāro hatthāruyhaṁ3 aṅkusagayhaṁ4 sippaṁ jānāti. Tassāhaṁ santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkhissāmiti. So cassa assaddho. Yāvatakaṁ saddhena pattabbaṁ, taṁ na sampāpuṇeyya. So cassa bavhābādho, yāvatakaṁ appābādhena pattabbaṁ, taṁ na sampāpuṇeyya. So cassa saṭho māyāvī, yāvatakaṁ asaṭhena amāyāvinā pattabbaṁ, taṁ na sampāpuṇeyya. So cassa kusīto, yāvatakaṁ āraddhaviriyena pattabbaṁ, taṁ na sampāpuṇeyya, so cassa duppañño, yāvatakaṁ paññavatā pattabbaṁ, taṁ na sampāpuṇeyya. Taṁ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso na mama santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyya. Ko pana vādo pañcahaṅgehīti.
Taṁ kimmaññasi rājakumāra,idha puriso āgaccheyya [PTS Page 095 '@]bādhirājakumāro hatthāruyhaṁ3 aṅkusagayhaṁ4 sippaṁ jānāti. Tassāhaṁ santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkhissāmiti. So cassa saddho yāvatakaṁ saddhena pattabbaṁ, taṁ sampāpuṇeyya. So cassa appābādho, yāvatakaṁ appābādhena pattabbaṁ, taṁ sampāpuṇeyya. So cassa asaṭho amāyāvī, yāvatakaṁ asaṭhena amāyāvinā pattabbaṁ, taṁ sampāpuṇeyya. So cassa āraddhaviriyo, yāvatakaṁ āraddhaviriyena pattabbaṁ, taṁ na sampāpuṇeyya. So cassa paññavā, yāvatakaṁ paññavatā pattabbaṁ, taṁ sampāpuṇeyya. Taṁ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso mama santike hatthāruyhaṁ aṅkusagayhaṁ sippaṁ sikkheyya. Ko pana vādo pañcahaṅgehīti.
-------------------------
1: Hatthārūḷhe-machasaṁ,syā. 2. Aṅkusagaṇhe-syā. 3. Hatthārūḷhaṁ-machasaṁ,syā 4. Aṅkusagaṇhaṁ-syā.
[BJT Page 512]
Eva meva kho rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha rājakumāra, bhikkhū saddho hoti, saddahati tathāgatassa bodhiṁ 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā"ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvi yathābhūtaṁ attānaṁ āvikattā1 satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ uppādāya2 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho rājakumāra, pañca padhāniyaṅgāni. Imehi kho rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja [page 096] vihareyya sattavassāni.
Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha vassāni.
Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.
Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.
Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.
Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya dve vassāni.
Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya ekaṁ vassaṁ.
Tiṭṭhantu rājakumāra,ekaṁ vassaṁ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya sattamāsāni.
Tiṭṭhantu rājakumāra,ekaṁ vassaṁ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya ekaṁ vassāni.
Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya sattavassāni.
Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya chaṭṭhavassāni.
Tiṭṭhantu rājakumāra,chaṭṭha māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.
Tiṭṭhantu rājakumāra,pañca māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.
Tiṭṭhantu rājakumāra,cattāri māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.
Tiṭṭhantu rājakumāra,tīṇi māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya dvevassāni.
Tiṭṭhantu rājakumāra,dve māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya ekaṁ māsaṁ vassāni.
Tiṭṭhantu rājakumāra,ekaṁ māsaṁ māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya addhamāsaṁ vassāni.
Tiṭṭhatu rājakumāra, addhamāso, imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni.
Tiṭṭhantu rājakumāra,satta rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha rattindivāni.
Tiṭṭhantu rājakumāra,chaṭṭha rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya pañca rattindivāni.
Tiṭṭhantu rājakumāra,pañca rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya cattāri rattindivāni.
Tiṭṭhantu rājakumāra,cattāri rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya tīṇi rattindivāni.
Tiṭṭhantu rājakumāra,tīṇi rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya dve rattindivāni.
Tiṭṭhantu rājakumāra,dve rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya ekaṁ rattindivāni.
--------------------------
1.Āvīkatvā-sīmu, āvīkatvā-sīmu, [PTS 2.] Upasampadāya-machasaṁ,syā,[PTS 3.] Tiṭṭhatu-[PTS.]
[BJT Page 514]
Tiṭṭhatu rājakumāra, ekaṁ rattindivaṁ,1 imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṁ vināyakaṁ labhamāno sāyamanusiṭṭho pāto visesaṁ adhigamissati. Pātamanusiṭṭho sāyaṁ visesaṁ adhigamissati.
Evaṁ vutte bodhi rājakumāro bhagavantaṁ etadavoca: aho buddho, aho dhammo, aho dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho pāto visesaṁ adhigamissati, pātamanusiṭṭho sāyaṁ visesaṁ adhigamissatīti.
Evaṁ vutte sañjikāputto māṇavo bodhirājakumāraṁ etadavoca: evameva panāyaṁ bhavaṁ bodhi aho buddho, aho dhammo, aho dhammassa svākkhātatāti ca vadeti2. Atha ca pana bhavaṁ2 na taṁ bhavantaṁ gotamaṁ saraṇaṁ gacchati4 dhammañca bhikkhusaṅghañcāti.
Mā hevaṁ samma sañjikāputta avaca, mā hevaṁ samma sañjikāputta avaca, sammukhāmetaṁ samma sañjikāputta, ayyāya sutaṁ [page 097] sammukhā paṭiggahītaṁ ekamidaṁ samma sañjikāputta, samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Atha kho me ayyā kucchimati5 yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho me ayyā bhagavantaṁ etadavoca: yo me ayaṁ bhante, kucchigato kumārako vā kumārikā vā, so bhagavantaṁ saraṇaṁ gacchati dhammañca bhikkhusaṅghañca, upāsakaṁ taṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Ekamidaṁ samma sañjikāputta, samayaṁ bhagavā idheva bhaggesu viharati suṁsumāragire bhesakalāvane migadāye atha kho mamaṁ dhātī aṅkena vāhitvā6 yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi ekamantaṁ ṭhitā kho mamaṁ7 dhātī bhagavantaṁ etadavoca:ayaṁ bhante, bodhirājakumāro bhagavantaṁ saraṇaṁ gacchati dhammañca bhikkhusaṅghañca upāsakaṁ taṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Esā'haṁ samma sañjikāputta, tatiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Bodhirājakumārasuttaṁ pañcamaṁ.
--------------------------
1. Eko rattindivo-machasaṁ,syā,[PTS 2.] Vadesi-sīmu, pavedeti-syā 3. Atha ca pana- machasaṁ,sīmu,[PTS. 4.] Gacchāmi-[PTS 5.] Kucchivatī-[PTS 6.] Pāyitvā-syā haritvā-machasaṁ, 7. Maṁ dhātī-machasaṁ,[PTS.]
Ritvā-machasaṁ, 7. Maṁ dhātī-machasaṁ,[PTS.]
[BJT Page 516]
2.4.6
Aṅgulimāla suttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi [page 098] anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ1 piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena coro aṅgulimālo tena'ddhānamaggaṁ paṭipajji.
Addasaṁsu2 kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṁ yena coro aṅgulimālo tenaddhānamaggaṁ paṭipannaṁ disvāna bhagavantaṁ etadavocuṁ: mā samaṇa, etaṁ maggaṁ paṭipajji, etasmiṁ samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti. Etaṁ hi samaṇa, maggaṁ dasapi purisā vīsatimpi purisā tiṁsampi purisā cattārīsampi purisā paññāsampi purisā saṁharitvā saṁharitvā4 paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṅgacchantī'ti5. Evaṁ vutte bhagavā tuṇhībhūto agamāsi.
Dutiyampi kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṁ etadavocuṁ: mā samaṇa, etaṁ maggaṁ paṭipajji, etasmiṁ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti. Etaṁ samaṇa, maggaṁ dasapi purisā vīsatimpi purisā tiṁsampi purisā vattārisampi purisā paññāsampi purisā saṁharitvā saṁharitvā4 paṭipajjanti, tepi corassa aṅgulimālassa hatthatthaṅgacchantī'ti.5 Tatiyampi kho bhagavā tuṇhībhūto agamāsi.
--------------------------
1. Sāvatthiyaṁ-sīmu 2. Addasāsuṁ-machasaṁ,sīmu,[PTS 3.]Padhāvino-[PTS,]syā. 4. Saṅkaritvā saṅkaritvā-machasaṁ ,saṅkaritvā saṅkaritvā-syā.
5. Hatthattaṁ gacchanti-sīmu. Hatthatthaṁ gacchanti-machasaṁ,syā,[PTS.]
[BJT Page 518]
Addasā kho coro aṅgulimālo bhagavantaṁ dūratova āgacchantaṁ, disvānassa etadahosi: acchariyaṁ vata bho abbhūtaṁ vata bho. Imaṁ hi maggaṁ dasapi purisā, vīsatimpi [page 099] purisā, tiṁsampi purisā, cattārisampi purisā, paññāsampi purisā saṁharitvā saṁharitvā paṭipajjanti, tepi mama hatthatthaṅgacchanti. Atha ca panāyaṁ samaṇo eko adutiyo pasayha maññe āgacchati. Yannūnāhaṁ imaṁ samaṇaṁ jīvitā voropeyya'nti.
Atha kho coro aṅgulimālo asicammaṁ gahetvā dhanukalāpaṁ sannayahitvā bhagavantaṁ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhiṅkhāsi1. Yathā coro aṅgulimālo bhagavantaṁ pakatiyā gacchantaṁ sabbatthāmena gacchanto na sakkoti sampāpuṇituṁ. Atha kho corassa aṅgulimālassa etadahosi: acchariyaṁ vata bho abbhūtaṁ vata bho, ahaṁ hi pubbe hatthimpi dhāvantaṁ anupatitvā gaṇhāmi, assampi dhāvantaṁ anupatitvā gaṇhāmi, rathampi dhāvantaṁ anupatitvā gaṇhāmi, migampi dhāvantaṁ anupatitvā gaṇhāmi. Atha ca panāhaṁ imaṁ samaṇaṁ pakatiyā gacchantaṁ sabbatthāmena gacchanto na sakkomi sampāpuṇitu'nti ṭhito bhagavantaṁ etadavoca: tiṭṭha samaṇa, tiṭṭha samaṇāti. Ṭhito ahaṁ aṅgulimāla, tvañca tiṭṭhāti.
Atha kho corassa aṅgulimālassa etadahosi: ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiñño, atha ca panāyaṁ samaṇo gacchaṁyeva samāno evamāha2 ṭhito ahaṁ aṅgulimāla, tvañca tiṭṭhā'ti. Yannūnāhaṁ imaṁ samaṇaṁ puccheyyanti. Atha kho coro aṅgulimālo bhagavantaṁ gāthāya ajjhabhāsi:
Gacchaṁ vadesi samaṇa ṭhitomhi
Mamañca brūsi ṭhitaṁ aṭṭhitoti,
Pucchāmi taṁ samaṇa etamatthaṁ
Kathaṁ ṭhito tvaṁ ahamaṭṭhitomhī'ti?
Ṭhito ahaṁ 'aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaṁ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaṁ tuvamaṭṭhitosī'ti.
[page 100]
Cirassaṁ vata me mahito mahesī
Mahāvanaṁ samaṇoyaṁ paccupādi3,
Sohaṁ cirassāpi pahassaṁ4 pāpaṁ
Sutvāna gāthaṁ tava dhammayuttaṁ.
Itveva coro asiāvudhañca
Sobbhe papāte narake anvakāri5,
Avandi coro sugatassa pāde
Tattheva naṁ pabbajjaṁ ayāci.
--------------------------
1. Abhisaṅkhāresi-syā. 2. Gacchaṁyevāha- machasaṁ,syā,[PTS]
3. Mahāvanaṁ pāpuṇi saccavādi-machasaṁ mahāvanaṁ samaṇa paccupādi-syā, mahāvanaṁ samaṇoyaṁ paccavādi [PTS. 4.] Pahāya-machasaṁ. Pajahissa-syā pahāssaṁ-sīmu, [PTS 5.] Akiri-machasaṁ. Manvakāri-syā.
[BJT Page 520]
Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhūti tadā avoca
Esova tassa ahu bhikkhubhāvo'ti.
Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo santipatitvā uccāsaddo mahāsaddo hoti. Coro te deva, vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā, so manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti. Taṁ devo paṭisedhetu'ti.
Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami. Divādivassa yenārāmo tena pāyāsi. Yāvatikā1 yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami, upasaṅkamitvā [page 101] bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca: kinnu te maharāja, rājā māgadho seniyo bimbisāro kupito, vesālikā vā licchavī, aññe vā paṭirājāno'ti. Na kho me bhante, rājā māgadho seniyo bimbisāro kupito, napi vesālikā licchavī, napi aññe paṭirājāno. Coro me bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṁ mālaṁ dhāreti. Tāhaṁ bhante paṭisedhissāmīti.
Sace pana tvaṁ mahārāja, aṅgulimālaṁ passeyyāsi kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitaṁ, virataṁ pāṇātipātā virataṁ adinnādānā virataṁ musāvādā ekabhattikaṁ brahmacāriṁ sīlavantaṁ kalyāṇadhammaṁ, kinti naṁ kareyyāsīti? Abhivādeyyāma vā mayaṁ bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāmapi naṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṁ vā assa ra rakkhāvaraṇaguttiṁ saṁvidaheyyāma kuto panassa bhante, dussīlassa pāpadhammassa evarūpo sīlasaṁyamo bhavissatīti? Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṁ bāhuṁ2 paggahetvā rājānaṁ pasenadiṁ kosalaṁ etadavoca: eso maharāja, aṅgulimālo'ti.
--------------------------
1.Yāvatiko-[PTS. 2.] Dakkhiṇabāhaṁ-[PTS.]
[BJT Page 522]
Atha kho rañño pasenadissa kosalassa ahudeva bhayaṁ ahuchamhitattaṁ ahu lomahaṁso. Atha kho bhagavā rājānaṁ pasenadiṁ kosalaṁ bhītaṁ saṁviggaṁ lomahaṭṭhajātaṁ viditvā rājānaṁ pasenadiṁ kosalaṁ etadavoca: mā bhāyi maharāja, mā bhāyi mahārāja, natthi te ato bhayanti. Atha kho rañño pasenadissa kosalassa yaṁ ahosi bhayaṁ [page 102] vā chamhitattaṁ vā lomahaṁso vā, so paṭippassamhī. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ aṅgulimālaṁ etadavoca: ayyo no bhante, aṅgulimāloti? Evaṁ mahārājāti. Kathaṅgotto bhante, ayyassa pitā, kathaṅgottā mātāti? Gaggo kho mahārāja, pitā, mantānī mātāti. Abhiramatu bhante, ayyo gaggo mantāniputto. Ahamayyassa gaggassa mantāniputtassa ussukkaṁ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti1.
Tena kho pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko paṁsukuliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṁ pasenadiṁ kosalaṁ etadavoca: alaṁ mahārāja, paripuṇṇaṁ me ticīvaranti atha kho rājā pasenadi kosalo yena bhagavā, tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca: acchariyaṁ bhante, abbhūtaṁ bhante, yāvañcidaṁ bhante, bhagavā adantānaṁ dametā asantānaṁ2 sametā aparinibbutānaṁ3 parinibbāpetā. Yaṁ hi mayaṁ bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṁ. So bhagavatā adaṇḍena asattheneva4 danto. Handa ca dāni5 mayaṁ bhante, gacchāma bahukiccā mayaṁ bahukaraṇiyāti. Yassadāni tvaṁ mahārāja, kālaṁ maññasīti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho āyasmā aṅgulimālo pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ6 piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṁ sapadānaṁ piṇḍāya caramāno aññataraṁ itthiṁ mūḷhagabbhaṁ vighātagabhaṁ7 disvānassa [page 103] etadahosi: kilissanti vata bho sattā kilissanti vata bho sattā'ti. Atha kho āyasmā aṅgulimālo sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā aṅgulimālo bhagavantaṁ etadavoca: idhāhaṁ bhante, pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ6 piṇḍāya pāvisiṁ addasaṁ kho ahaṁ bhante, sāvatthiyaṁ sapadānaṁ piṇḍāya caramāno aññataraṁ itthiṁ mūḷhagabbhaṁ vighātagabbhaṁ7 disvāna me etadahosi: kilissanti vata bho sattā, kilissanti vata bho sattā'ti.
-------------------------
1. Parikkhārehīti-sīmu. 2. Asamentānaṁ-syā 3. Apparinibbutānaṁ-syā 4. Asatthena-syā 5. Handadāni-syā,[PTS 6.] Sāvatthiyaṁ-sīmu,machasaṁ 7. Visātagabbhaṁ-[PTS.]
[BJT Page 524]
Tena hi tvaṁ aṅgulimāla, yena sā itthi1 tenupasaṅkama, upasaṅkamitvā taṁ itthiṁ evaṁ vadehi: yatohaṁ bhagini jāto2 nābhijānāmi sañcicca pāṇaṁ jīvitā voropetā. Tena saccena sotthi te hotu, sotthi gabbhassā'ti. So hī nūna me bhante, sampajānamusāvādo bhavissati, mayā hi bhante, bahū sañcicca pāṇā jīvitā voropitāti.
Tena hi tvaṁ aṅgilimāla, yena sā itthi itthināparaṁ tenupasaṅkama. Upasaṅkamitvā taṁ itthiṁ evaṁ vadehi: yatohaṁ bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṁ jīvitā voropetā. Tena saccena sotthi te hotu sotthi gabbhassā'ti. Evaṁ bhanteti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthi1, tenupasaṅkami, upasaṅkamitvā taṁ itthiṁ etadavoca: yatohaṁ bhagini, āriyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṁ jīvitā voropetā, tena saccena sotthi te hotu sotthi gabbhassā'ti. Atha kho sotthi itthiyā ahosi3 sotthi gabbhassa.
Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyaṁ pariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusita brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ [page 104] itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā aṅgulimālo arahataṁ ahosi.
Atha kho āyasmā aṅgulimālo pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ piṇḍāya pāvisi, tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgalimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya4 saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṁ aṅgulimālaṁ dūratova āgacchantaṁ, disvāna āyasmantaṁ aṅgulimālaṁ etadavoca: adhivāsehi tvaṁ brāhmaṇa, adhivāsehi tvaṁ brāhmaṇa, yassa kho tvaṁ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi. Tassa tvaṁ brāhmaṇa, kammassa vipākaṁ diṭṭheva dhamme paṭisaṁvedesī'ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṁvedi tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So imaṁ lokaṁ pabhāseti abbhā muttova candimā.
-------------------------
1. Sāvatti- [PTS 2.] Jātiyā jāto-sīmu. 3. Atha khvāssā itthiyā sotthi ahosi- sīmu, machasaṁ 4. Vipphāritāya-sīmu.
[BJT Page 526]
Yassa pāpaṁ kataṁ kammaṁ kusalena pithiyati,
So imaṁ lokaṁ pabhāseti abbhā muttova candimā.
Yo have daharo bhikkhu yuñjati buddhasāsane,
So imaṁ lokaṁ pabhāseti abbhā muttova candimā
Disā hi me dhammakathaṁ suṇantu
Disā hi me yuñjantu buddhasāsane,
Disā hi me te manuje1 bhajantu
Ye dhammamevādapayanti santo.
[page 105]
Disā hi me khantivādānaṁ2 avirodhappasaṁsinaṁ,3
Suṇantu dhammaṁ kālena tañca anuvidhīyantu.
Na hi jātu so mamaṁ hiṁse aññaṁ vā pana kañcanaṁ4,
Pappuyya paramaṁ santiṁ rakkheyya tasathāvare.
Udakaṁ hi nayanti nettikā usukārā namayanti tejanaṁ
Dāruṁ namayanti tacchakā attānaṁ damayanti paṇḍitā.
Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaṁ dantomhi tādinā.
Ahiṁsakoti me nāmaṁ hiṁsakassa pure sato,
Ajjāhaṁ saccanāmomhi na naṁ hiṁsāmi kañcanaṁ5.
Coro ahaṁ pure āsiṁ aṅgulimālo ti vissuto,
Vuyhamāno mahoghena buddhaṁ saraṇamāgamaṁ.
Lohitapāṇi pure āsiṁ aṅgulimāloti vissuto,
Saraṇāgamanaṁ passa bhavanetti samūhatā.
Tādisaṁ kammaṁ katvāna bahuṁ6 duggatigāminaṁ,
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṁ.
Pamādamanuyuñjanti bālā dummedhino janā,
Appamādañca medhāvī dhanaṁ seṭṭhaṁva rakkhati.
Mā pamādamanuyuñjetha mā kāmaratisanthavaṁ,
Appamatto hi jhāyanto pappoti vipulaṁ sukhaṁ.
-------------------------
1. Manussā-sīmu- manujā -machasaṁ,syā, manusse-[PTS 2.] Khantivodāniṁ-syā 3. Avirodhappasaṁsanaṁ-syā, saṁsinaṁ-machasaṁ. 4. Kiñci naṁ-machasaṁ 5. Kañci naṁ - sīmu, [PTS,]syā. Kiñci naṁ - machasaṁ 6. Bahu-[PTS.]
[BJT Page 528]
Sāgataṁ1 nāpagataṁ nayidaṁ dummantitaṁ mama,
Saṁvibhattesu2 dhammesu yaṁ seṭṭhaṁ tadupāgamaṁ.
Sāgataṁ1 nāpagataṁ nayidaṁ dummantitaṁ mama,
Tisso vijjā anuppattā kataṁ buddhassa sāsananti.
[page 106]
Aṅgulimālasuttaṁ jaṭṭhaṁ.
-------------------------
1. Svāgata1-machasaṁ,syā 2. Suvibhattesu-syā paṭibhattesu[PTS.]
[BJT Page 530]
2.4.7
Piyajātika suttaṁ
Evaṁ me sutaṁ: ekaṁ samaya1 bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato1 hoti. Tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṁ paṭibhāti. So āḷāhanaṁ2 gantvā gantvā kandati kahaṁ ekaputtaka, kahaṁ ekaputtakā'ti. Atha kho so gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi ekamantaṁ nisinnaṁ kho taṁ gahapatiṁ bhagavā etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṁ aññathatta'nti.
Kiṁ hi me bhante indriyānaṁ nāññathattaṁ bhavissati? Mayhaṁ hi bhante, ekaputtako piyo manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṁ paṭibhāti. Sohaṁ āḷāhanaṁ2 gantvā gantvā kandāmi kahaṁ ekaputtaka, kahaṁ ekaputtakā'ti.
Evameva gahapati, piyajātikā hi gahapati , sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti3.
Kissa nu kho4 nāmetaṁ bhante, evaṁ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha kho so gahapati bhagavato bhāsitaṁ anabhinanditvā paṭikkositvā5 uṭṭhāyāsanā pakkāmi.
Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami, upasaṅkamitvā te akkhadhutte etadavoca: idhāhaṁ bhonto, yena samaṇo [page 107] gotamo tenupasaṅkamiṁ. Upasaṅkamitvā samaṇaṁ gotamaṁ abhivādetvā ekamantaṁ nisidiṁ. Ekamantaṁ nisinnaṁ kho maṁ bhonto, samaṇo gotamo etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni atthi. Te indriyānaṁ aññathatta'nti. Evaṁ vutte ahaṁ bhonto, samaṇaṁ gotamaṁ etadavocaṁ: kiṁ hi me bhante, indriyānaṁ nāññathattaṁ bhavissati, mayhaṁ hi bhante, ekaputtako piyo manāpo kālakato, tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṁ paṭibhāti. Sohaṁ āḷāhanaṁ gantvā gantvā kandāmi: ' kahaṁ ekaputtaka, kahaṁ ekaputtakā'ti. Evametaṁ gahapati, evametaṁ gahapati, piyajātikā hi gahapati, sokaparidevadukkhadomassupāyāsā piyappabhavikāti. Kissa4nu.
-------------------------
1. Kālaṅkato-machasaṁ 2.Āḷāhaṇaṁ-sīmu. 3. Piyappabhūtikāti-syā 4. Kassa kho-machasaṁ,[PTS.] Kassa kho-syā 5. Appaṭikkositvā-syā.
[BJT Page 532]
Kho nāmetaṁ bhante, evaṁ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha khvāhaṁ1 bhonto, samaṇassa gotamassa bhāsitaṁ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkami'nti.
Evametaṁ gahapati, evametaṁ gahapati, piyajātikā hi gahapati, ānandasomanassā piyappabhavikā'ti. Atha kho so gahapati, sameti me akkhadhuttehīti pakkāmi. Atha kho idaṁ kathāvatthuṁ anupubbena rājantepuraṁ pāvisi.
Atha kho pasenadi kosalo mallikaṁ deviṁ āmantesi: idante mallike, samaṇena gotamena bhāsitaṁ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.
Sace taṁ mahārāja, bhagavatā bhāsitaṁ, evametanti.
Evamevaṁ panāyaṁ mallikā yaññadeva samaṇo gotamo bhāsati taṁtadevassa abbhanumodati. Sace taṁ mahārāja, bhagavatā bhāsitaṁ evameta'nti. Seyyathāpi nāma ācariyo yaññadeva antevāsissa2 bhāsati, taṁ tadevassa antevāsī abbhanumodati: evametaṁ ācariyā evametaṁ ācariyāti. Evamevaṁ kho tvaṁ mallike, yaññadeva samaṇo gotamo bhāsati. Taṁ tadevassa abbhanumodasi. Sace taṁ [page 108] mahārāja, bhagavatā bhāsitaṁ evameta'nti. Cara pare3 mallike vinassāti.
Atha kho mallikā devī nāḷijaṅghaṁ brāhmaṇaṁ āmantesi: ehi tvaṁ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: 'mallikā bhante, devī bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī'ti. Evañca vadehi: " bhāsitā nu kho bhante, bhagavatā esā vācā: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Yathā ca te bhagavā vyākaroti, tathā taṁ sādhukaṁ uggahetvā mamaṁ āroceyyāsi. Na hi tathāgatā vitathaṁ bhaṇantī"ti. Evaṁ bhotīti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṁ etadavoca: 'mallikā bho gotama, devī bhoto gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti: " bhāsitā nu kho bhante, bhagavatā esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā"ti.
--------------------------
1. Atha khohaṁ-syā 2. Antevāsiṁ-sīmu. 3.Cara pi re - [PTS]
[BJT Page 534]
Evametaṁ brāhmaṇa, evametaṁ brāhmaṇa, piyajātikā hi kho brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.
Tadamināpetaṁ brāhmaṇa, pariyāyena veditabbaṁ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me mātaraṁ addasatha3 api me mātaraṁ addasathā'ti?
[page 109]
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā pitā kālamakāsi sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṁ siṅghāṭakena siṅgāṭakaṁ upasaṅkamitvā evamāha: api me pitaraṁ assasatha3 api me pitaraṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa pariyāyena veditabbaṁ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṁ brāhmaṇa imissāyeva sāvatthiyā aññatarassā1 itthiyā bhātā kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: api me bhātaraṁ addasatha api me bhātaraṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa pariyāyena veditabbaṁ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā bhaginī kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me bhaginiṁ addasatha3 api me bhaginiṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā putto kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me puttaṁ addasatha3 api me puttaṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā dhītā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me dhītaraṁ addasatha3 api me dhītaraṁ addasathā'ti ?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me sāmikaṁ addasatha3 api me sāmikaṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me mātaraṁ addasatha, api me mātaraṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: ' api me pitaraṁ addasatha api me pitaraṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhātā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha:'api me bhātaraṁ addasathā api me bhātaraṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhaginī kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me bhaginiṁ addasatha3 api me bhaginiṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha: 'api me puttaṁ addasatha3 api me puttaṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa dhītā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha:'api me dhītaraṁ addasatha3 api me dhītaraṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha:'api me pajāpatiṁ addasatha3 api me pajāpatiṁ addasathā'ti?
Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti. Bhūtapubbaṁ brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthi ñātikulaṁ āgamāsi. Tassā te ñātakā sāmikā4 acchinditvā aññassa dātukāmā, sā ca taṁ na icchati. Atha kho sā itthi5 sāmikaṁ etadavoca: 'ime maṁ6 ayyaputta, ñātakā tayā7 acchinditvā aññassa dātukāmā ahañca
-------------------------
1. Aññatarissā- machasaṁ 2. Rathikāya rathikaṁ-machasaṁ , rathiyā rathiyaṁ-sīmu. 3. Adassatha-syā , addassatha-machasaṁ 4. Sāmikaṁ-sīmu, machasaṁ, syā, [PTS. 5.] Sāvatthi-[PTS 6.] Mama-syā,mamaṁ-[PTS 7.] Taṁ- sīmu, syā,[PTS.] Tvaṁ-machasaṁ.
[BJT Page 536]
Taṁ na icchāmi'ti. Atha kho so puriso taṁ itthiṁ dvidhā chetvā [page 110] attānaṁ opādesi1, 'ubho pecca bhavissāmā'ti. Imināpi kho etaṁ brāhmaṇa, pariyāyena veditabbaṁ: 'yathā piyajātikā sokaparidevadukkhadomanassupāyāsā, piyappabhavikā'ti.
Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami, upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo, taṁ sabbaṁ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami,upasaṅkamitvā rājānaṁ pasenadiṁ kosalaṁ etadavoca:
Taṁ kiṁ maññasi mahārāja, piyā te vajirī kumārīti?
Evaṁ mallike,piyā me vajirī kumārīti.
Taṁ kiṁ maññasi mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā'ti?
Vajiriyā me mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ,kimpana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti?
.2
Idaṁ kho taṁ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.
Taṁ kiṁ maññasi mahārāja, piyā te vāsabhā khattiyāti2?.
Evaṁ mallike, piyā me vāsabhā khattiyāti.2
Taṁ kiṁ maññasi mahārāja, vāsabhāya te khattiyāya viparināmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti?
Vāsabhāya me mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ,kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.
Idaṁ kho taṁ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ:'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.
Taṁ kiṁ maññasi mahārāja, piyo te viḍūḍabho3 senāpatī'ti?.
Evaṁ mallike, piyo me viḍūḍabho senāpatī'ti. [page 111]
Taṁ kiṁ maññasi mahārāja, viḍūḍabhassa te senāpatissa viparināmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti?
-------------------------
1.Upphālesi-machasaṁ,syā. ,Uppāṭesi-sīmu,[PTS 2.]Vāsabhakhattiyāti-syā 3. Viṭaṭūbho machasaṁ.
[BJT Page 538]
Viḍūḍabhassa me mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ. Kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti?
Idaṁ kho taṁ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.
Taṁ kiṁ maññasi mahārāja, piyā te ahanti?
Evaṁ mallike, piyā mesi tvanti.
Taṁ kiṁ maññasi mahārāja, mayhaṁ te vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā'ti?
Tuyhaṁ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ. Kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.
Idaṁ kho taṁ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.
Taṁ kiṁ maññasi mahārāja, piyā te kāsikosalāti?
Evaṁ mallike, piyā me kāsikosalā. Kāsikosalānaṁ mallike,anubhāvena kāsikosalaṁ kāsikacandanaṁ paccanubhoma, mālāgandhavilepanaṁ dhāremā'ti.
Taṁ kiṁ maññasi mahārāja, kāsikosalānaṁ te vipariṇāmaññathābhāvā uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā'ti?
Kāsikosalānaṁ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṁ. Kiṁ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā'ti.
Idaṁ kho taṁ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṁ: 'piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā'ti.
Acchariyaṁ mallike, abbhūtaṁ mallike, yāvañca [page 112] so bhagavā paññāya ativijjha maññe1 passati. Ehi mallike, ācāmehīti2
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañchaliṁ panāmetvā tikkhattuṁ udānaṁ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā'ti.
Piyajātikasuttaṁ sattamaṁ.
--------------------------
1. Ativijjha paññāya-[PTS 2.]Ācamehīti- machasaṁ.
[BJT Page 540]
2.4.8.
Bāhitika suttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho ayasmā ānando pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ1 piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto, yena pubbārāmo migāramātu2 pāsādo tenupasaṅkami divāvihārāya.
Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṁ nāgaṁ abhiruhitvā sāvatthiyā niyyāsi divādivassa. Addasā kho rājā pasenadi kosalo āyasmantaṁ ānandaṁ dūratova āgacchantaṁ. Disvāna sirivaḍḍhaṁ mahāmattaṁ āmantesi: 'āyasmā nu kho eso samma sirivaḍḍha, ānando'ti? Evaṁ mahārāja, āyasmā eso ānando'ti. Atha kho rājā pasenadi kosalo aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ ambho purisa, yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi: rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī'ti.3 Evañca vadehi4: 'sace kira bhante, āyasmato ānandassa na kiñci accāyikaṁ karaṇīyaṁ, āgametu kira bhante, āyasmā ānando [page 113] muhuttaṁ anukampaṁ upādāyā'ti. Evaṁ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so puriso āyasmantaṁ ānandaṁ etadavoca: " rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati, evañca vadeti: 'sace kira bhante, āyasmato ānandassa na kiñci accāyikaṁ karaṇīyaṁ, āgametu kira bhante, āyasmā ānando muhuttaṁ anukampaṁ upādāyā"ti. Adivāsesi kho āyasmā ānando tuṇhībhāvena.
Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi, nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rājā pasenadi kosalo āyasmantaṁ ānandaṁ etadavoca: 'sace bhante,āyasmato ānandassa na kiñci accāyikaṁ karaṇīyaṁ, sādhu bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṁ, tenupasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
-------------------------
1. Sāvatthiyaṁ-sīmu, machasaṁ 2. Migāramātuyā-syā 3. Vandati-sīmu. 4,Vadeti-sīmu.
[BJT Page 542]
Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṁ, tenupasaṅkami, upasaṅkamitvā aññatarasmiṁ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rājā pasenadi kosalo āyasmantaṁ ānandaṁ etadavoca: idha bhante, āyasmā ānando hatthatthare nisīdatu'ti. Alaṁ mahārāja, nisīda tvaṁ, nisinno ahaṁ sake āsane'ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane, nisajja kho rājā pasenadi kosalo āyasmantaṁ ānandaṁ etadavoca:
Kinnu kho bhante ānanda, so bhagavā tathārūpaṁ kāyasamācāraṁ samācareyya yvāssa1 kāyasamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja, so bhagavā tathārūpaṁ kāyasamācāraṁ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti. [page 114]
Kimpana bhante ānanda, so bhagavā tathārūpaṁ vacīsamācāraṁ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṁ vacīsamācāraṁ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti. Kimpana bhante ānanda, so bhagavā tathārūpaṁ manosamācāraṁ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaṁ manosamācāraṁ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.
Acchariyaṁ bhante,abbhūtaṁ bhante, yaṁ hi mayaṁ bhante, nāsakkhimhā pañhena paripūretuṁ, taṁ bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṁ. Ye te bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṁ vaṇṇaṁ vā avaṇṇaṁ vā bhāsanti, na mayaṁ taṁ sārato paccāgacchāma. Ye ca kho te3 bhante, paṇḍitā byattā4 medhāvino anuvicca pariyogāhetvā paresaṁ vaṇṇaṁ vā avaṇṇaṁ vā bhāsanti, taṁ mayaṁ sārato paccāgacchāma.
Katamo pana bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti?.
Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo?
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?
--------------------------
1. Yvāyaṁ-syā. 2.Brāhmaṇehi viññūhīti-sīmu,[PTS 3.] Ye pana te-machasaṁ, 4. Viyattā-machasaṁ 5. Sabyābajjho-machasaṁ.
[BJT Page 544]
Yo mahārāja, kāyasamācāro attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja,kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.
Katamo pana bhante ānanda, so bhagavā tathārūpaṁ vacīsamācāraṁ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṁ vacīsamācāraṁ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṁ manosamācāraṁ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaṁ manosamācāraṁ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?
Yo kho mahārāja, manosamācāro akusalo
Katamo pana bhante, manosamācāro akusalo?
Yo kho mahārāja, manosamācāro sāvajjo.
Katamo pana bhante, manosamācāro sāvajjo?
Yo kho mahārāja, manosamācāro sabyāpajjho5.
Katamo pana bhante, manosamācāro sabyāpajjho?
Yo kho mahārāja, manosamācāro dukkhavipāko.
Katamo pana bhante, manosamācāro dukkhavipāko?
Yo kho mahārāja, manosamācāro attavyābādhāyapi saṁvattati, paravyābādhāyapi saṁvattati, ubhayavyābādhāyapi saṁvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.
Kinnu kho bhante ānanda, so bhagavā sabbesaṁyeva akusalānaṁ dhammānaṁ pahānaṁ vaṇṇetīti?
Sabbā'kusaladhammapahīno1 kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Katamo pana bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti?
Yo kho mahārāja, kāyasamācāro akusalo
Katamo pana bhante, kāyasamācāro akusalo? [page 115]
Yo kho mahārāja, kāyasamācāro sāvajjo.
Katamo pana bhante, kāyasamācāro sāvajjo?
Yo kho mahārāja, kāyasamācāro sabyāpajjho5.
Katamo pana bhante, kāyasamācāro sabyāpajjho?
Yo kho mahārāja, kāyasamācāro dukkhavipāko.
Katamo pana bhante, kāyasamācāro dukkhavipāko?
--------------------------
1. Sabbā akusalā dhammā pahīṇo-sīmu. 2. Abyābajjho-machasaṁ.
[BJT Page 546]
Yo kho mahā rāja, kāyasamācāro nevattavyābādhāyapisaṁvattati, na paravyābādhāyapi saṁvattati, na ubhayavyābādhāyapi saṁvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.
Katamo pana bhante ānanda, vacīsamācāro
Katamo pana bhante ānanda,so bhagavā tathārūpaṁ vacīsamācāro samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṁ vacīsamācāro samācareyya yvāssa vacīsamācāro anopārambho samaṇehi brāhmaṇehi viññūhī'ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṁ manosamācāro samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja,so bhagavā tathārūpaṁ manosamācāro samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?
Yo kho mahārāja, manosamācāro kusalo [page 116]
Katamo pana bhante, manosamācāro kusalo?
Yo kho mahārāja, manosamācāro anavajjo.
Katamo pana bhante, manosamācāro anavajjo?
Yo kho mahārāja, manosamācāro abyāpajjho5.
Katamo pana bhante, manosamācāro abyāpajjho?
Yo kho mahārāja, manosamācāro sukhavipāko.
Katamo pana bhante, manosamācāro sukhavipāko?
Yo kho mahā rāja, manosamācāro nevattavyābādhāyapisaṁvattati, na paravyābādhāyapi saṁvattati, na ubhayavyābādhāyapi saṁvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.
Kiṁ pana1 bhante ānanda, so bhagavā sabbesaṁyeva kusalānaṁ dhammānaṁ upasampadaṁ vaṇṇetīti?
Sabbā'kusaladhammapahīno kho mahārāja, tathāgato kusaladhammasamannāgatoti.
Acchariyaṁ bhante, abbhūtaṁ bhante, yāvasubhāsitañcidaṁ2 bhante, āyasmatā ānandena. Iminā ca mayaṁ bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā, evaṁ attamanābhiraddhā ca mayaṁ bhante, āyasmato ānandassa subhāsitena, sace bhante, āyasmato ānandassa hatthiratanaṁ kappeyya, hatthiratanampi mayaṁ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa assa ratanaṁ kappeyya, assaratanampi mayaṁ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa gāmavaraṁ kappeyya, gāmavarampi mayaṁ āyasmato ānandassa dadeyyāma. Api ca bhante, mayampetaṁ3 jānāma: netaṁ āyasmato ānandassa kappatīti. Ayaṁ me bhante, bāhitikā raññā4 māgadhena ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena, taṁ bhante, āyasmā ānando patigaṇhātu anukampaṁ upadāyāti.
-------------------------
1.Kiṁnukho pana-syā. 2,Subhāsitamidaṁ-sīmu. 3. Mayampetaṁ taṁ-sīmu 4. Rañño-[PTS 5.] Chattanāḷiyā-syā,[PTS.]
[BJT Page 548]
Alaṁ mahārāja, paripuṇṇaṁ me ticīvaranti. [page 117]
Ayaṁ bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca, yadā upari pabbate mahāmegho ahippavuṭṭho hoti1 athāyaṁ aciravatī nadī ubhato kulāni saṁvissandantī gacchati. Evameva kho bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṁ karissati. Yampanāyasmato ānandassa purāṇaṁ ticīvaraṁ, taṁ sabrahmacārīhi saṁvibhajissati. Evāya ambhākaṁ dakkhiṇā saṁvissandantī maññe gamissati. Patigaṇhātu bhante, āyasmā ānando bāhitikanti.
Paṭiggahesi kho āyasmā ānando bāhitikaṁ. Atha kho rājā pasenadi kosalo āyasmantaṁ ānandaṁ etadavoca: 'handa cadāni mayaṁ bhante ānanda, gacchāma, bahukiccā mayaṁ bahukaraṇīyā'ti. Yassadāni tvaṁ mahārāja, kālaṁ maññasīti.
Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ ānandaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho āyasmā ānando acirapakkantassa raññopasenadissa kosalassa yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṁ kathāsallāpo. Taṁ sabbaṁ bhagavato ārocesi. Tañca bāhitikaṁ bhagavato pādāsi.
Atha kho bhagavā bhikkhū āmantesi: 'lābhā bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā bhikkhave, rañño pasenadissa kosalassa. Yaṁ rājā2 pasenadi kosalo labhati ānandaṁ dassanāya. Labhati payirupāsanāyāti.
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. [page 118]
Bāhitikasuttaṁ aṭṭhamaṁ.
--------------------------
1.Abhippavāhoti-sīmu, 2.Ayaṁ rājā-sīmu.
[BJT Page 550]
2.4.9.
Dhammacetiya suttaṁ
Evaṁ me sutaṁ: eka samayaṁ bhagavā sakkesu viharati medataḷumpaṁ1 nāma sakyānaṁ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṁ2 anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṁ kārāyanaṁ āmantesi: ' yojehi samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṁ gacchāma subhumiṁ dassanāyā'ti. Evaṁ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: 'yuttāni kho deva bhadrāni bhadrāni yānāni, yassadāni kālaṁ maññasī'ti. Atha kho rājā pasenadi kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi nagaramhā niyyāsi mahacca3 rājānubhāvena yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi.
Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanī yāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Disvāna bhagavantaṁyeva ārabbha sati udapādi: 'imāni kho tāni4 rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, yattha sudaṁ mayaṁ taṁ bhagavantaṁ payirupāsāma arahantaṁ sammāsambuddhanti.
Atha kho rājā pasenadi kosalo dighaṁ kārāyanaṁ āmantesi: imāni kho samma kārāyana, tāni rukkhamūlāni pāsādāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Yattha sudaṁ5 mayaṁ taṁ bhagavanataṁ payirupāsāma arahantaṁ sammāsambuddhaṁ. Kahaṁ nu kho samma kārāyana, etarahi [page 119] so bhagavā viharati arahaṁ sammāsambuddho'ti.?
Atthi mahārāja, medataḷumpaṁ1 nāma sakyānaṁ nigamo. Tattha so bhagavā etarahi arahaṁ sammāsambuddho viharatī'ti. Kīva dūro pana samma kārāyana, nagarakamhā6 medataḷumpaṁ1 nāma sakyānaṁ nigamo hotīti? Na dūre mahārāja, tīṇi yojanāni. Sakkā divasāvasesena gantunti. Tena hi samma kārāyana, yojehi bhadrāni bhadrāni yānāni gamissāma mayaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddha'nti.
--------------------------
1. Medāḷupaṁ- machasaṁ,syā, medaḷumpaṁ-[PTS] metalupaṁ-sīmu. 2. Naṅgarakaṁ-[PTS 3.] Mahaccā-sīmu,machasaṁ 4. Imāni khodāni-sīmu. 5. Yatthassudaṁ-[PTS 6.] Naṅgaramhā-[PTS.]
[BJT Page 552]
Evaṁ devāti kho digho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: yuttāni kho te deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṁ maññasi'ti. Atha kho rājā pasenadi kosalo bhadraṁ yānaṁ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā nikkhamitvā yena metaḷumpaṁ nāma sakyānaṁ nigamo tena pāyāsi teneva divasāvasesena medataḷumpaṁ nāma sakyānaṁ nigamaṁ sampāpuṇi yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi.
Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: kahaṁ nu kho bhante, etarahi so bhagavā viharati arahaṁ sammāsambuddho, dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddha'nti. Eso mahārāja vihāro saṁvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggalaṁ ākoṭehi, vivarissati te bhagavā dvāra'nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi, atha kho dīghassa kārāyanassa etadahosi: rahāyati khodāni mahārājā tenidhevadāni1 mayā ṭhātabba'nti. Atha kho rājā pasenadi kosalo yena so vihāro saṁvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggalaṁ ākoṭesi. Vivari bhagavā dvāraṁ. Atha kho rājā pasenadi kosalo [page 120] vihāraṁ pavisitvā bhagavato pāde sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati, nāmañca sāveti: rājāhaṁ bhante, pasenadi kosalo, rājāhaṁ bhante, pasenadi kosalo'ti.
Kiṁ pana tvaṁ mahārāja, atthavasaṁ sampassamāno imasmiṁ sarīre evarūpaṁ paramanipaccākāraṁ karosi cittūpahāraṁ2 upadaṁsesīti?
Atthi kho me bhante, bhagavati dhammanvayo, hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno3 bhagavato sāvakasaṅgho'ti. Idhāhaṁ bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṁ brahmacariyaṁ caranti. Dasapi vassāni, vīsatimpi vassāni, tiṁsampi vassāni,cattārisampi vassāni. Te aparena samayena sunahātā suvilittā kappitakesamassu pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti4 idha panāhaṁ bhante, bhikkhu passāmi yāvajīvaṁ apāṇakoṭikaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carante, na kho panāhaṁ bhante, ito bahiddhā aññaṁ evaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ samanupassāmi. Ayampi kho me bhante, bhagavatī dhammanvayo, hoti sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti5.
--------------------------
1. Idhevadāni-sīmu, machasaṁ,syā,[PTS 2.] Mittūpahāraṁ-machasaṁ,syā,[PTS 3.] Suppaṭipanno-machasaṁ 4. Parivārenti - [PTS 5.] Bhagavato sāvakasaṅghoti-machasaṁ.
[BJT Page 554]
Puna ca paraṁ bhante, rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginiyāpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Idha panāhaṁ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ [page 121] piyacakkhūhi sampassantā viharanti1. Na kho panāhaṁ bhante, ito bahiddhā aññaṁ evaṁ samaggaṁ parisaṁ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.
Puna ca parāhaṁ bhante, ārāmena ārāmaṁ uyyānena uyyānaṁ anucaṅkamāmi anuvicarāmi. Sohaṁ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte2 dhamanisanthatagatte na viya maññe cakkhuṁ bandhante janassa dassanāya. Tassa mayhaṁ bhante evaṁ hoti3 addhā ime āyasmanto anabhiratā4 vā brahmacariyaṁ caranti. Atthi vā nesaṁ kiñci pāpaṁ kammaṁ kataṁ paṭicchannaṁ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuṁ bandhanti janassa dassanāyāti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: kinnu tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṁ bandhatha janassa dassanāyāti. Te evamāhaṁsu: bandhukarogo no maharājā'ti. Idha panāhaṁ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti5 tassa mayhaṁ bhante evaṁ hoti3. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṁ pubbenāparaṁ visesaṁ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī'ti. Ayampi kho me bhante, bhagavatī dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.
Puna ca parāhaṁ bhante, rājā khattiyo muddhāvasitto [page 122] pahomi ghātetāyaṁ vā ghātetuṁ jāpetāyaṁ vā jāpetuṁ. Pabbājetāyaṁ vā pabbājetuṁ. Tassa mayhaṁ bhante, aṭṭakaraṇe6 nisinnassa antarantarā kathaṁ opātenti. Sohaṁ na labhāmi: māme7 bhonto aṭṭakaraṇe6 nisinnassa me antarantarā kathaṁ opātetha.8 Kathāpariyosānaṁ me bhavanto āgamentūti. Tassa mayhaṁ bhante, antarantarāva.
--------------------------
1. Samagge sammodamāne khīrodakībhūte aññamaññaṁ piyacakkhūhi passante viharante-[PTS ,]machasaṁ. 2. Uppaṇḍupaṇḍukajāte-syā 3. Etadahosi-syā 4. Anabhirataṁ-sīmu. 5. Haṭṭhapahaṭṭhe udaggudagge abhiratarūpe paṇītindriye appossukke paṇṇalome paradavutte migabhūtena cetasā viharante- [PTS.] Machasaṁ 6. Atthakaraṇe-sīmu.[PTS 7.] Ime-sīmu. 8. Opātentu-sīmu.
[BJT Page 556]
Kathaṁ opātenti. Idha panāhaṁ bhante bhikkhu pasasāmi yasmiṁ samaye bhagavā anekasatāya parisāya dhammaṁ deseti. Neva tasmiṁ samaye bhagavato sāvakānaṁ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṁ bhante, bhagavā anekasatāya parisāya dhammaṁ desasi. Tatraññataro bhagavato sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇukena ghaṭṭesi: ' appasaddo āyasmā hotu, māyasmā saddamakāsi. Satthā no bhagavā dhammaṁ desatī'ti, tassa mayhaṁ bhante, etadahosi: acchariyaṁ vata bho, abbhūtaṁ vata bho. Adaṇḍena vata kira bho asatthena evaṁ suvinītā parisā bhavissatī'ti. Na kho panāhaṁ bhante, ito bahiddhā aññaṁ evaṁ suvinītaṁ parisaṁ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno saṅgho'ti.
.1
Puna ca parāhaṁ bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti. Imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchisasāma: 'evaṁ ce no puṭṭho evaṁ byākarissati,evamassa mayaṁ vādaṁ āropessāma. Evaṁ cepi no puṭṭho evaṁ byākarissati, evampissa mayaṁ vādaṁ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [page 123] sampahaṁseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva bhagavantaṁ pañhaṁ pucchanti. Kuto2 vādaṁ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
.1
Puna caparāhaṁ bhante, passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti. Imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchisasāma: 'evaṁ ce no puṭṭho evaṁ byākarissati,evamassa mayaṁ vādaṁ āropessāma. Evaṁ cepi no puṭṭho evaṁ byākarissati, evampissa mayaṁ vādaṁ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva bhagavantaṁ pañhaṁ pucchanti. Kuto2 vādaṁ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
Puna ca parāhaṁ bhante, passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti. Imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchisasāma: 'evaṁ ce no puṭṭho evaṁ byākarissati,evamassa mayaṁ vādaṁ āropessāma. Evaṁ cepi no puṭṭho evaṁ byākarissati, evampissa mayaṁ vādaṁ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva bhagavantaṁ pañhaṁ pucchanti. Kuto2 vādaṁ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. 'Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
Puna ca parāhaṁ bhante, passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osarissatīti. Te pañhaṁ abhisaṅkharonti. Imaṁ mayaṁ pañhaṁ samaṇaṁ gotamaṁ upasaṅkamitvā pucchisasāma: 'evaṁ ce no puṭṭho evaṁ byākarissati,evamassa mayaṁ vādaṁ āropessāma. Evaṁ cepi no puṭṭho evaṁ byākarissati, evampissa mayaṁ vādaṁ āropessāmā'ti. Te suṇanti 'samaṇo khalu bho gotamo amukaṁ nāma gāmaṁ vā nigamaṁ vā osaṭo'ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā na ceva bhagavantaṁ pañhaṁ pucchanti. Kuto2 vādaṁ āropessanti. Aññadatthu3 bhagavantaññeva okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya. Te bhagavā
--------------------------
1. Te bhindantā - syā, machasaṁ 2. Kutassa-syā 3. Aññadatthuṁ-syā.
[BJT Page 558]
Pabbājeti. Te tathā pabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṁsu: 'manaṁ 1 vata bho anassāma, manaṁ1 vata bho panassāma. Mayaṁ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimhā, anarahantova samānā arahantomhāti paṭijānimhā. Idāni khomhā samaṇā, idāni khomhā brāhmaṇā, idāni khomhā arahanto'ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho'ti.
Puna ca paraṁ bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā ahaṁ nesaṁ jīvitassa padātā2 yasassa āhattā atha ca pana no tathā mayi [page 124] nipaccākāraṁ karonti yathā bhagavati. Bhūtapubbāhaṁ bhante senaṁ abbhūyyāno samāno imeva isidattapurāṇā thapatayo vimaṁsamāno aññatarasmiṁ sambādhe āvasathe vāsaṁ upagañchiṁ. Atha kho bhante, ime isidattapurāṇā thapatayo bahudeva rattiṁ dhammiyā kathāya vītināmetvā yato ahosi bhagavā tato sīsaṁ katvā maṁ pādato karitvā nipajjiṁsu. Tassa mayhaṁ bhante, etadahosi: 'acchariyaṁ vata bho, abbhūtaṁ vata bho,ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṁ tesaṁ jīvitassa padātā, yasassa āhattā. Atha ca pana no tathā mayi nipaccākāraṁ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṁ pubbenāparaṁ visesaṁ sañjānantī'ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: 'sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo supaṭipanno saṅgho'ti.
Puna ca paraṁ bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahampi āsitiko yampi bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahamipi āsītiko, imināvārahāmevāhaṁ bhante, bhagavati paramanipaccākāraṁ kattuṁ. Cittūpavāraṁ upadaṁsetuṁ. Handa ca dāni mayaṁ bhante, gacchāma. Bahukiccā mayaṁ bahukaraṇiyā'ti. Yassadāni tvaṁ mahārāja, kālaṁ maññasīti:atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
-------------------------
1.Mayaṁ-syā 2. Jivikāya,dātā-machasaṁ ,jīvitaṁ dātā-[PTS.]
[BJT Page 560]
Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi: 'eso bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhātha1 bhikkhave, dhammacetiyāni. Pariyāpuṇātha [page 125] bhikkhave, dhammacetiyāni. Dhāretha bhikkhave, dhammacetiyāni. Atthasaṁhitāni bhikkhave, dhammacetiyāni ādibrahmacariyakānī'ti.
Idamavoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti.
Dhammacetiyasuttaṁ navamaṁ.
--------------------------
1. Uggaṇhatha -machasaṁ,syā.
[BJT Page 562]
2.4.10
Kaṇṇakatthala suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā ujukāyaṁ1 viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo ujukaṁ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ ambho purisā yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi. Appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha, 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī'ti. Evañca vadehi: 'ajja kira bhante, rājā pasenadi kosalo pacchābhattaṁ bhūttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī'ti. Evaṁ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca: 'rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati. Appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti: ajja kira bhante, rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī'ti.
Assosuṁ kho somā ca bhaginī sakulā ca bhaginī 'ajja [page 126] kira rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī'ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṁ pasenadiṁ kosalaṁ bhattābhihāre upasaṅkamitvā etadavocuṁ: 'tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi. Appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: 'somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṁ appataṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchanti'ti.
Atha kho rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca: 'somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti. Appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchantī'ti. Kimpana mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṁ dūtaṁ nālatthu'nti.
[BJT Page 564]
Assosuṁ kho bhante, somā ca bhaginī sakulā ca bhaginī, ' ajja kira rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso bhagavantaṁ dassanāya upasaṅkamissatī'ti. Atha kho bhante, somā ca bhaginī sakulā ca bhaginī maṁ bhattābhihāre upasaṅkamitvā etadavocuṁ: tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha, somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchantī'ti.
Sukhiniyo hontu mahārāja, somā ca bhaginī sakulā ca bhaginīti.
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca: " sutaṁ metaṁ bhante samaṇo gotamo evamāha: 'natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānissati, netaṁ ṭhānaṁ vijjatī'ti. Ye te bhante evamāhaṁsu: 'samaṇo gotamo evamāha: [page 127] natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānissati. Netaṁ ṭhānaṁ vijjatīti. Kacci te bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti. Dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī'ti.
Ye te mahārāja, evamāhaṁsu: 'samaṇo gotamo evamāha: natthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānissati. Netaṁ ṭhānaṁ vijjati. Na me tena vuttavādino abbhācikkhanti ca pana maṁ te asatā abhutenā'ti.
Atha kho rājā pasenadi kosalo viḍūḍabhaṁ1 senāpatiṁ āmantesi: 'ko nu khojja2 senāpati, imaṁ kathāvatthuṁ 3 rājantepure abbhudāhāsīti? 'Sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.
Atha kho rājā pasenadi kosalo aññataraṁ purisaṁ āmantesi,'ehi tvaṁ amho purisa, mama vacanena sañjayaṁ brāhmaṇaṁ ākāsagottaṁ āmantesi. Rājā taṁ4 bhante, pasenadi kosalo āmantetī'ti. Evaṁ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami, upasaṅkamitvā sañjayaṁ brāhmaṇaṁ ākāsagottaṁ etadavoca: 'rājā taṁ bhante, pasenadi kosalo āmantetī'ti.
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca: siyā nu kho bhante, bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5, tañca jano aññathā vipaccāgaccheyyāti?6.
Abhijānāmi mahārāja vācaṁ bhāsitāti7.
-------------------------
1. Viṭaṭūbhaṁ-machasaṁ 2. Ko nu kho-machasaṁ,syā[PTS 3.] Kathāvatthu-sīmu 4. Rājā te-[PTS 5.] Sandhāya bhāsitaṁ-machasaṁ,syā,[PTS 6.] Paccāgaccheyya-machaṁ,syā,[PTS 7.] Abhijānāmi mahārāja vācaṁ bhāsitāti. Machasaṁ,syā,[PTS,]ūnaṁ.
[BJT Page 566]
Yathā kathampana bhante, bhagavā abhijānāti vācaṁ bhāsitāti?1.
Evaṁ kho ahaṁ mahārāja, abhijānāmi vācaṁ bhāsitā1 'natthi so samaṇo vā brāhmaṇo vā, [page 128] yo sakideva sabbaṁ ñassati, sabbaṁ dakkhiti, netaṁ ṭhānaṁ vijjatī'ti.
Heturūpaṁ bhante, bhagavā āha saheturūpaṁ bhante bhagavā āha:'natthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṁ ñassati, sabbaṁ dakkhiti, netaṁ ṭhānaṁ vijjatīti. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṁ nu kho bhante, catunnaṁ vaṇṇānaṁ siyā viseso, siyā nānākaraṇa'nti?
Cattāro 'me mahārāja, vaṇṇā. Khattiyā brāhmaṇā vessā suddā. Imesaṁ kho mahārāja, catunnaṁ vaṇṇānaṁ dve vaṇṇā aggamakkhāyanti, khattiyā ca brāhmaṇā ca. Yadidaṁ abhivādanapaccuṭṭhānaañjalikammasāmicīkammānanti2.
Nāhaṁ bhante, bhagavantaṁ diṭṭhadhammikaṁ pucchāmi, samparāyikāhaṁ bhante, bhagavantaṁ pucchāmi. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṁ nu kho bhante, catunnaṁ vaṇṇānaṁ siyā viseso, siyā nānākaraṇanti?
Pañcimāni mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha mahārāja, bhikkhū saddho hoti, saddahati tathāgatassa bodhiṁ: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṁ attānaṁ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho mahārāja, pañca padhāniyaṅgāni. Cattārome mahārāja, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, taṁ nesaṁ3 cassa dīgharattaṁ hitāya sukhāyāti.
Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [page 129] suddā,te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaṁ bhante, siyā viseso siyā nānākaraṇanti?.
--------------------------
1.Vacā bhāsitā-sīmu. 2. Sāmīcikammānīti-machasaṁ ,sāmicikammanti-syā,[PTS. 3.]Ettha pana nesaṁ-machasaṁ
[BJT Page 568]
Ettha kho pana nesāhaṁ mahārāja, padhānavemattataṁ1 vadāmi. Seyyathāpassu2 mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṁ kiṁ maññasi mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṁ gaccheyyuṁ. Dantāva dantabhūmiṁ sampāpuṇeyyunti?
Evaṁ bhante.
Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṁ gaccheyyuṁ. Adantāva dantabhūmiṁ sampāpuṇeyyuṁ seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti?
Nohetaṁ bhante.
Evameva kho mahārāja, yaṁtaṁ saddhena pattabbaṁ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññavatā, taṁ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī'ti netaṁ ṭhānaṁ vijjatīti.
Heturūpaṁ bhante, bhagavā āha. Saheturūpaṁ bhante bhagavā āha. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, te cassu sammappadhānā. Ettha pana nesaṁ bhante, siyā viseso, siyā nānākaraṇanti.
Ettha kho pana nesāhaṁ3 mahārāja, na kiñci nānākaraṇaṁ vadāmi, yadidaṁ vimuttiyā vimuttiṁ. Seyyathāpi mahārāja, puriso sukkhaṁ sākakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṁ sālakaṭṭhaṁ [page 130] ādāya, aggiṁ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṁ ambakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya. Tejo pātukareyya. Atha aparo puriso sukkhaṁ udumbarakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya tejo pātukareyya. Taṁ kiṁ maññasi mahārāja, siyā nu kho tesaṁ aggīnaṁ nānādāruto abhinibbattānaṁ kiñci nānākaraṇaṁ, acciyā vā acciṁ vaṇṇena vā vaṇṇaṁ, ābhāya vā ābhanti?
No hetaṁ bhante.
Evameva kho mahārāja, yaṁ taṁ tejaṁ viriyaṁ nippharati, taṁ4 padhānābhinibbattaṁ5 nāhaṁ tattha kiñci nānākaraṇaṁ vadāmi yadidaṁ vimuttiyā vimuttinti.
--------------------------
1. Nānatthaṁ-sīmu, vemattaṁ-[PTS 2.] Seyyathāpissu-machasaṁ,[PTS 3.] Ettha kho nesāhaṁ- machasaṁ,[PTS 4.] Vīriyā nimmathitaṁ-machasaṁ 5. Pacchābhinibbattaṁ-sīmu.
[BJT Page 570]
Heturūpaṁ bhante, bhagavā āha, saheturūpaṁ bhante, bhagavā āha kiṁ pana bhante, atthi devāti? Kiṁ pana tvaṁ mahārāja? Evaṁ vadesi: kiṁ pana bhante, atthi devāti? Yadi vā te bhante, devā āgantāro itthattaṁ, yadi vā anāgantāro itthattanti. Ye te mahārāja? Devā sabyāpajjhā te devā āgantāro itthattaṁ ye te devā abyāpajjhā, te devā anāgantāro itthattanti.
Evaṁ vutte viḍūḍabho1 senāpati bhagavantaṁ etadavoca: 'ye te bhante devā sabyāpajjhā āgantāro itthattaṁ, te devā ye te devā abyāpajjhā anāgantāro itthattaṁ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā'ti.
Atha kho āyasmato ānandassa etadahosi: 'ayaṁ kho viḍūḍabho senāpati rañño pasenadissa kosalassa putto. Ahaṁ bhagavato putto. Ayaṁ kho kāloyaṁ putto puttena manteyyā'ti.
Atha kho āyasmā ānando viḍūḍabhaṁ senāpatiṁ āmantesi: 'tenahi senāpati, taṁ yevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi senāpati, yāvatā rañño pasenadissa kosalassa vijitaṁ, yattha ca rājā pasenadi kosalo issariyādhipaccaṁ rajjaṁ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā brahmacariyavantaṁ vā abrahmacariyavantaṁ vā tahmā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti?
Yāvatā bho rañño pasenadissa kosalassa vijitaṁ, yattha ca rājā pasenadi kosalo issariyādhipaccaṁ [page 131] rajjaṁ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā brahmacariyavantaṁ vā abrahmacariyavantaṁ vā tamhā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti
Taṁ kiṁ maññasi senāpati, yāvatā rañño pasenadissa kosalassa avijitaṁ, yattha ca rājā pasenadi kosalo issariyādhipaccaṁ rajjaṁ na kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā brahmacariyavantaṁ vā abrahmacariyavantaṁ vā tahmā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti
Yāvatā rañño pasenadissa kosalassa avijitaṁ, yattha ca rājā pasenadissa kosalo issariyādhipaccaṁ rajjaṁ na kāreti.Na tattha pahoti rājā pasenadi kosalo samaṇaṁ vā brāhmaṇaṁ vā puññavantaṁ vā apuññavantaṁ vā brahmacariyavantaṁ vā abrahmacariyavantaṁ vā tahmā ṭhānā cāvetuṁ vā pabbājetuṁ vā'ti
Taṁ kiṁ maññasi senāpati, sutā te devā tāvatiṁsāti?
Evaṁ bho, sutaṁ me devā tāvatiṁsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiṁsā'ti.
--------------------------
1. Viṭaṭūbho-machasaṁ.
[BJT Page 572]
Taṁ kiṁ maññasi senāpati, pahoti rājā pasenadi kosalo deve tāvatiṁse tamhā ṭhānā cāvetuṁ vā pabbājetuṁ vāti?
Dassanāyapi bho rājā pasenadi kosalo deve tāvatiṁse nappahoti. Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā'ti.
Evameva kho senāpati. Ye te devā sabyāpajjhā āgantāro itthattaṁ te devā, ye te devā abyāpajjhā anāgantāro itthattaṁ, te devā dassanāyapi nappahonti, kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā'ti.
Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca: 'ko nāmo ayaṁ bhante bhikkhūti?
Ānando nāma mahārājāti.
Ānando vata bho ānandarūpo vata bho. Heturūpaṁ [page 132] bhante āyasmā ānando āha. Saheturūpaṁ bhante, āyasmā ānando āha.
Kiṁ pana bhante, atthi brahmāti?
Kiṁ pana tvaṁ mahārāja evaṁ vadesi: kiṁ pana bhante, atthi brahmāti?
Yadi vā so bhante, brahmā āgantā itthattaṁ. Yadi vā anāgantā itthattanti.
Yo so mahārājā brahmā sabyāpajjho,so brahmā āgantā itthattaṁ, yo so brahmā abyāpajjho so brahmā anāgantā itthattanti.
Atha kho aññataro puriso rājānaṁ pasenadiṁ kosalaṁ etadavoca: 'sañjayo mahārāja, brāhmaṇo ākāsagotto āgato'ti.
Atha kho rājā pasenadi kosalo sañjayaṁ brāhmaṇaṁ ākāsagottaṁ etadavoca: 'ko nu kho brāhmaṇa, imaṁ kathāvatthuṁ rājantepure abbhudāhāsīti?
'Viḍūḍabho mahārāja, senāpatī'ti. Viḍūḍabho senāpati evamāha: sañjayo mahārāja, brāhmaṇo ākāsagotto'ti.
Atha kho aññataro puriso rājānaṁ pasenadiṁ kosalaṁ etadavoca. Yānakālo mahārājāti. Atha kho rājā pasenadi kosalo bhagavantaṁ etadavoca: sabbaññūtaṁ mayaṁ bhante bhagavantaṁ apucchimhā sabbaññūtaṁ bhagavā vyākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā cātuvaṇṇiṁ suddhiṁ1 mayaṁ bhante, bhagavantaṁ apucchimhā cātuvaṇṇiṁ suddhiṁ bhagavā vyākāsi tañca panamhākaṁ ruccati. Ceva khamati ca. Tena camhā attamanā adhideve mayaṁ
--------------------------
1.Cātuvaṇṇisuddhiṁ-machasaṁ.
[BJT Page 574]
Bhante, bhagavantaṁ apucchimhā, adhideve bhagavā vyākāyi. Tañca panamhākaṁ ruccati ceva khamati ca. Tena camhā attamanā. Adhibrahmānaṁ mayaṁ bhante, bhagavantaṁ apucchimhā, adhibrahmānaṁ bhagavā vyākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā. Yaṁ yadeva ca pana maya bhante, bhagavantaṁ apucchimhā tantadeva bhagavā vyākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā handa [page 133] cadāni mayaṁ bhante, gacchāma bahukiccā mayaṁ bahukaraṇīyāti.
Yassadāni tvaṁ mahārāja, kālaṁ maññasiti.
Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.
Kaṇṇakatthala suttaṁ dasamaṁ.
Rājavaggo catuttho
Tassa vaggassa uddānaṁ.
Ghaṭīkāro raṭṭhapālo makhādevo madhuriyaṁ,
Bodhi aṅgilimālo ca piyajātaṁ bāhitikaṁ,
Dhammacetiya suttaṁ ca dasamaṁ kaṇṇakatthalaṁ.
[BJT Page 576]
5. Brāhmaṇavaggo
2.5.1
Brahmāyusuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā videhesu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhūsatehi. Tena kho pana samayena brāhmāyu nāma brāhmaṇo mithilāyaṁ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṁvassasatiko jātiyā, tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho brahmāyu brāhmaṇo: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo .1
Abbhūggato 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hoti'ti. [page 134]
.1
Tena kho pana samayena brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho brahmāyu brāhmaṇo uttaraṁ māṇavaṁ āmantesi: 'ayaṁ tāta uttara, samaṇo gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṁ carati mahatā bhikkhūsaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhūggato'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā ññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hoti'ti. Ehi tvaṁ tāta uttara, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṁ gotamaṁ jānāhi yadi vā taṁ bhavantaṁ gotamaṁ tathā santaṁ yeva saddo abbhuggato. Yadi vā no tathā, yadi vā so bhavaṁ gotamo tādiso, yadi vā na tādiso, tayā mayaṁ taṁ bhavantaṁ gotamaṁ vedissāmā'ti. Yathā kathampanāhaṁ bho taṁ bhavantaṁ gotamaṁ jānissāmi: yadi vā taṁ bhavantaṁ gotamaṁ tathā santaṁ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṁ gotamo tādiso yadivā natādiso'ti.
[BJT Page 578]
Āgatāni kho tāta uttara, amhākaṁ mantesu dvattiṁsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati: sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivattacchado1. Ahaṁ kho pana te tāta uttara,mantānaṁ dātā, tvaṁ me mantānaṁ paṭiggahetāti.
Evaṁ hoti kho uttaro māṇavo brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā brahmāyuṁ brāhmaṇaṁ abhivādetvā padakkhiṇaṁ katvā videhesu yena bhagavā tena [page 135] cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uttaro māṇavo bhagavato kāye dvattiṁsa mahāpurisalakkhaṇāni sammannesi. Addasā kho uttaro māṇavo bhagavato kāye dvattiṁsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati: ' kosohite ca vatthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: 'passati kho me ayaṁ uttaro māṇavo dvattiṁsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati kosohite ca catthaguyhe pahūtajivhatāya cā'ti.
Atha kho bhagava tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi2. Yathā addasa uttaro māṇavo bhagavato kosohitaṁ vatthaguyhaṁ. Atha kho bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi3. Ubhopi nāsikāsotāni anumasi parimasi. Kevalampi4 lalāṭamaṇḍalaṁ5 jivhāya chādesi.
Atha kho uttarassa māṇavassa etadahosi: samannāgato kho samaṇo gotamodvattiṁsa mahāpurisalakkhaṇehi. Yannūnāhaṁ samaṇaṁ gotamaṁ anubandheyyaṁ iriyāpathañcassa passeyya'nti. Atha kho uttaro māṇavo satta māsāni bhagavantaṁ anubandhi jāyāva anapāyinī atha kho uttaro māṇavo sattannaṁ māsānaṁ accayena videhesu yena mithilā tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena mithilā yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuṁ brāhmaṇaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho uttaraṁ māṇavaṁ brahmāyu brāhmaṇo etadavoca: kacci tāta uttara, taṁ bhavantaṁ gotamaṁ tathā santaṁ yeva saddo [page 136] abbhuggato no aññatā, kacci ca pana so bhavaṁ gotamo tādiso, no aññādiso'ti.
-------------------------
1.Vīvattacchaddo-sīmu 2. Abhisaṅkhāresi-syā 3. Paṭimasi-machasaṁ,syā,[PTS 4.] Kevalakampi-[PTS 5.] Nalāṭamaṇḍalaṁ-machasaṁ,syā,[PTS.]
[BJT Page 580]
Tathāsantaṁyeva bho taṁ bhavantaṁ gotamaṁ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaṁ gotamo, na aññādiso. Samannāgato ca so bho bhavaṁ gotamo dvattiṁsa mahāpurisalakkhaṇehi.
Suppatiṭṭhitapādo kho pana so bhavaṁ gotamo, idampi tassa1 bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
Heṭṭhā kho panassa bhoto gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi.
Āyatapaṇhī kho pana so bhavaṁ gotamo
Dīghaṅgulī kho pana so bhavaṁ gotamo
Mudutaḷuṇahatthapādo kho pana so bhavaṁ gotamo
Jālahatthapādo kho pana so bhavaṁ gotamo
Ussaṅkhapādo kho pana so bhavaṁ gotamo
Eṇijaṅgho kho pana so bhavaṁ gotamo
Ṭhitakova kho pana so bhavaṁ gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.
Kosohitavatthaguyho kho pana so bhavaṁ gotamo.
Suvaṇṇavaṇṇo kho pana so bhavaṁ gotamo kañcanasantibhattaco.
Sukhumacchavi kho pana so bhavaṁ gotamo sukhumattā chaviyā rajojallaṁ kāye na upalippati.2
Ekekalomo kho pana so bhavaṁ gotamo,ekekāni lomāni lomakūpesu jātāni.
Uddhaggalomo kho pana so bhavaṁ gotamo uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni3 padakkhiṇāvattakajātāni.
Brahmujjugatto kho pana so bhavaṁ gotamo
Sattussado kho pana so bhavaṁ gotamo
Sīhapubbaddhakāyo kho pana so bhavaṁ gotamo
Citantaraṁso kho pana so bhavaṁ gotamo
Nigrodhaparimaṇḍalo kho pana so bhavaṁ gotamo, yāvatakvassa kāyo tāvatakvassa vyāmo yāvatakvassa vyāmo tāvatakvassa kāyo
------------------------
1. Idampissa-sīmu. 2. Upalimpati-sīmu, machasaṁ 3, kuṇḍalāvaṭṭāni-machasaṁ, syā.
[BJT Page 582]
Samavattakkhandho kho pana so bhavaṁ gotamo
Rasaggasaggi kho pana so bhavaṁ gotamo
Sīhahanu kho [page 137] pana so bhavaṁ gotamo
Cattāḷisadanto kho pana so bhavaṁ gotamo
Samadanto kho pana so bhavaṁ gotamo
Avivaradanto kho pana so bhavaṁ gotamo
Susukkadāṭho kho pana so bhavaṁ gotamo
Pahutajivho kho pana so bhavaṁ gotamo
Brahmassaro kho pana so bhavaṁ gotamo ,karavīkabhāṇī.
Abhinīlanetto kho pana so bhavaṁ gotamo
Gopakhumo kho pana so bhavaṁ gotamo
Uṇṇā kho panassa bhoto gotamassa bhamukantare jātā odātā mudutulasantibhā.
Uṇhīsasīso kho pana so bhavaṁ gotamo idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati. Imehi kho so bhavaṁ gotamo dvatiṁsa mahāpurisalakkhaṇehi samannāgato.
Gacchanto kho pana so bhavaṁ gotamo dakkhiṇeneva pādena paṭhamaṁ pakkamati, so nātidūre pādaṁ uddharati, nāccāsanne pādaṁ nikkhipati, so nātisīghaṁ gacchati, nātisanikaṁ gacchati, na ca adduvena addūvaṁ saṅghaṭṭento gacchati, na ca gopphakena gopphakaṁ gaṅghaṭṭento gacchati, so gacchanto na satthiṁ unnāmeti, na satthiṁ onāmeti, na sattiṁ sannāmeti, na sattiṁ vināmeti. Gacchato kho panassa bhoto gotamassa adharakāyova1 iñjati. Na ca kāyabalena gacchati. Avalokento kho pana so bhavaṁ gotamo sabbakāyeneva avaloketi. So na uddhaṁ ulloketi. Na adho oloketi. Na ca vipekkhamāno gacchati. Yugamattañca pekkhati. Tato cassa uttariṁ anāvaṭaṁ ñāṇadassanaṁ bhavati.
So antaragharaṁ pavisanto na kāyaṁ unnāmeti. Na kāyaṁ onāmeti. Na kāyaṁ sannāmeti. [page 138] na kāyaṁ vināmeti. So nātidūre nāccāsanne āsanassa parivattati. Na ca pāṇinā ālambhitvā āsane nisīdati. Na ca āsanasmiṁ kāyaṁ pakkhipati. So antaraghare nisinno samāno na hatthakukkuccaṁ āpajjati. Na pādakukkuccaṁ āpajjati. Na ca adduvena adduvaṁ2 āropetvā nisīdati. Na ca gopphakena gopphakaṁ āropetvā nisīdati. Na ca pāṇinā hanukaṁ upādiyitvā3 nisīdati. So antaraghare nisinnova samāno nacchambhati na kampati na vedhati na paritassati. Acchamahī akampī avedhī aparitassī vigatalomahaṁso. Vivekāvatto ca4 so bhavaṁ gotamo antaraghare nisinno hoti.
-------------------------
1. Āraddhakāyova-syā 2. Addhavena addhavaṁ-sya 3. Upadahitvā-machasaṁ upadahetvā-syā 4. Vivekavatto-sīmu.
[BJT Page 584]
So pattodakaṁ patigaṇhanto na pattaṁ unnāmeti. Na pattaṁ onāmeti. Na pattaṁ sannāmeti. Na pattaṁ vināmeti. So pattodakaṁ patigaṇhāti nātithokaṁ nātibahuṁ. So na bulubulukārakaṁ1 pattaṁ dhovati. Na samparivattakaṁ pattaṁ dhovati. Na pattaṁ bhumiyaṁ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaṁ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.
So odanaṁ patigaṇhanto2 na pattaṁ unnāmeti. Na pattaṁ onāmeti. Na pattaṁ sannāmeti na pattaṁ vināmeti. So odanaṁ patigaṇhāti nātithokaṁ nātibahuṁ. Byañjanaṁ kho pana so bhavaṁ gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṁ atimāneti3. Dvattikkhattuṁ kho pana so bhavaṁ gotamo mukhe ālopaṁ samparivattetvā ajjhoharati. Na cassa kāci odanamiñjā asambhinnaṁ kāyaṁ pavisati, na cassa kāci odanamiñjā mukhe avasiṭṭhā hoti. Athāparaṁ ālopaṁ upanāmeti. Rasapaṭisaṁvedi kho pana so bhavaṁ gotamo āhāraṁ āhāreti no ca rasarāgapaṭisaṁvedī. Aṭṭhaṅgasamannāgataṁ kho pana so bhavaṁ gotamo āhāraṁ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya iti purāṇañca [page 139] vedanaṁ paṭihaṅkhāmi. Navañca vedanaṁ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā'ti.
So bhuttāvī pattodakaṁ patigaṇhanto na pattaṁ unnāmeti na pattaṁ onāmeti. Na pattaṁ sannāmeti. Na pattaṁ vināmeti. So pattodakaṁ patigaṇhāti nātithokaṁ nātibahuṁ. So na bulubulukārakaṁ1 pattaṁ dhovati na samparivattakaṁ pattaṁ dhovati. Na pattaṁ bhumiyaṁ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaṁ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. So bhuttāvī na pattaṁ4 bhumiyaṁ nikkhipati nātidure nāccāsanne. Na ca anattiko pattena hoti, na ca ativelānurakkhī pattasmiṁ.
So bhuttāvī muhuttaṁ tuṇhī nisidati. Na ca anumodanassa kālamatināmeti. So bhuttāvī anumodati. Na taṁ bhattaṁ garahati. Na aññaṁ bhattaṁ pāṭikaṅkhati5 aññadatthu dhammiyāva kathāya taṁ parisaṁ sandasseti samādapeti samuttejeti sampahaṁseti. So taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkamati.
--------------------------
1.Khulukhulukārakaṁ-machasaṁ,syā,[PTS. 2.] Paṭiggaṇhantomachasaṁ,syā 3. Atināmeti-machasaṁ,syā,[PTS 4.] Bhuttāvī pattaṁ-[PTS 5.] Paṭikaṅkhī-sīmu.
[BJT Page 586]
So nātisīghaṁ gacchati. Nātisanikaṁ gacchati. Na ca nimuccitukāmo1 gacchati na ca tassa bhoto gotamassa kāye cīvaraṁ accukkaṭṭhaṁ hoti, na ca accokkaṭṭhaṁ, na ca kāyasmiṁ allīnaṁ, na ca kāyasmā apakaṭṭhaṁ, na ca tassa bhoto gotamassa kāyamhā vāto cīvaraṁ apavahati2. Na ca tassa bhoto gotamassa kāye rajojallaṁ upalippati3
So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti. Na ca so bhavaṁ gotamo pādamaṇḍanānuyogamanuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So neva attavyābādhāya ceteti na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Attahitaṁ parahitaṁ ubhayahitaṁ sabbalokahitameva [page 140] so bhavaṁ gotamo cintento nisinno hoti.
So ārāmagato parisatiṁ dhammaṁ deseti na taṁ parisaṁ ussādeti. Na taṁ parisaṁ apasādeti. Aññadatthu dhammiyāva kathāya taṁ parisaṁ sandasseti samādapeti samuttejeti sampahaṁseti. Aṭṭhaṅgasamannāgato kho panassa bhoto gotamassa mukhato ghosoniccharati. Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca. Yathāparisaṁ kho pana so bhavaṁ gotamo sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Te tena bhotā gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā uṭṭhāyāsanā pakkamanti apalokayamānāyeva avijahantā bhāvena4. Addasāma kho mayaṁ bho taṁ bhavantaṁ gotamaṁ gacchantaṁ. Addasāma ṭhitaṁ. Addasāma antaragharaṁ pavisantaṁ5 addasāma antaraghare nisinnaṁ tuṇhībhūtaṁ. Addasāma bhuttāviṁ anumodantaṁ. Addasāma ārāmaṁ gacchantaṁ6 addasāma āramagataṁ nisinnaṁ tuṇhībhūtaṁ. Addasāma āramagataṁ parisatiṁ dhammaṁ desentaṁ. Ediso ca ediso ca bho so bhavaṁ gotamo, tato ca bhiyyo'ti.
Evaṁ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ panāmetvā tikkhattuṁ udānaṁ udānesi: namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa. Appeva nāma mayaṁ kadāci karahaci tena bhotā gotamena saddhiṁ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo'ti.
--------------------------
1. Muccitukāmo-machasaṁ,syā,[PTS,] vimuccitukāmo-sīmu. 2. Asaṁvahati-syā 3. Upalimpati-sīmu,syā,machasaṁ 4. Avijahantā-machasaṁ 5. Addasāma antaragharaṁ pavisantaṁ-[PTS,]ūnaṁ 6.Āgacchantaṁ-syā.
[BJT Page 588]
Atha kho bhagavā videhesu anupubbena cārikaṁ caramāno yena mithilā tadavasari. Tatra sudaṁ bhagavā mithilāyaṁ viharati makhādevambavane assosuṁ kho methileyyakā1 brāhmaṇagahapatikā samaṇo khalu bho [page 141] gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṁ caramāno mahatā bhikkhū saṅghena saddhiṁ pañcamattehi bhikkhusatehi mithilaṁ anuppatto mithilāyaṁ viharati makhādevambavane. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā, so imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hoti'ti. Atha kho methileyyakā1 appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ2 vītisāretvā ekamantaṁ nisidiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisidiṁsu, appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
Assosi kho brahmāyu brāhmaṇo,'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito mithilaṁ anuppatto, mithilāyaṁ viharati makhādevambavane'ti. Atha kho brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiṁ yena makhādevambavanaṁ tenupasaṅkami, atha kho brahmāyuno brāhmaṇassa avidūre ambavanassa etadahosi: 'na kho metaṁ patirūpaṁ yohaṁ pubbe appaṭisaṁvidito samaṇaṁ gotamaṁ dassanāya upasaṅkameyya'nti. Atha kho brahmāyu brāhmaṇo aññataraṁ māṇavakaṁ āmantesi: 'ehi tvaṁ māṇavaka, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṁ gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha, brahmāyu bho gotama brāhmaṇo bhavantaṁ gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī'ti. Evaṁ ca vadehi,brahmāyu bho gotama,brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṁvassasatiko jātiyā tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā kho brāhmaṇagahapatikā mithilāyaṁ paṭivasanti brahmāyu tesaṁ brāhmaṇo aggamakkhāyati yadidaṁ bhogehi. Brahmāyu tesaṁ brāhmaṇo aggamakkhāyati yadidaṁ mantehi. [page 142] brahmāyu tesaṁ brāhmaṇo aggamakkhāyati yadidaṁ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.
-------------------------
1.Mithileyyakā-machasaṁ,sya 2.Sāraṇiyaṁ-machasaṁ.
[BJT Page 590]
Evaṁ bhoti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so māṇavako bhagavantaṁ etadavoca: brahmāyu bho gotama, brāhmaṇo bhagavantaṁ gotamaṁ appābādhaṁ appātaṅkaṁ la lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Brahmāyu bho gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṁvassasatiko jātiyā tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā bho brāhmaṇagahapatikā mithilāyaṁ paṭivasanti, brahmāyu tesaṁ brāhmaṇo aggamakkhāyati yadidaṁ bhogehi. Brahmāyu tesaṁ brāhmaṇo aggamakkhāyati yadidaṁ mantehi. Brahmāyu tesaṁ brāhmaṇo aggamakkhāyati yadidaṁ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo'ti.
'Yassadāni māṇavaka, brahmāyu brāhmaṇo kālaṁ maññatī'ti.
Atha kho so māṇavako yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuṁ brāhmaṇaṁ etadavoca: 'katāvakāso kho bhavaṁ samaṇena gotamena, yassadāni bhavaṁ kālaṁ maññatī'ti.
Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Addasā kho sā parisā brahmāyuṁ brāhmaṇaṁ dūratova āgacchantaṁ, disvāna atha naṁ1 okāsamakāsi yathā taṁ ñātassa yasassino. Atha kho brahmāyu brāhmaṇo taṁ parisaṁ etadavoca: alaṁ bho, nisīdatha tumhe sake āsane, idhāhaṁ samaṇassa gotamassa santike nisīdissāmīti. Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho brahmāyu brāhmaṇo bhagavato [page 143] kāye dvattiṁsa mahāpurisalakkhaṇāni sammannesi. Addasā kho brahmāyu brāhmaṇo bhagavato kāye dvattiṁsa mahāpurisalakkhaṇāni, yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati. Kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho brahmāyu brāhmaṇo bhagavantaṁ gāthāhi ajjhabhāsi:
'Ye me dvattiṁsāti sutā mahāpurisalakkhaṇā,
Duve tesaṁ na passāmi bhoto kāyasmiṁ gotama.
Kacci kosohitaṁ bhoto vatthaguyhaṁ naruttama,
Nārīsahanāma savhayā2 kacci jivhā na rassikā3
Kacci pahutajivhosi? Yathā taṁ jāniyāmase,
Ninnāmayetaṁ tanukaṁ kaṅkhaṁ vinaya no ise,
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāsā pucchemu4 yaṁ kiñci abhipatthita'nti.
-------------------------
1. Disvāna oramiya-machasa , disvā oramattha-syā , disvāna oramattha-[PTS 2.] Nārīsamānasavhayā-sīmu, machasaṁ 3. Tadassikā-sīmu, na dassakā-machasaṁ 4, pucchema-sīmu, pucchāma -machasaṁ,syā,[PTS]
[BJT Page 592]
Atha kho bhagavato etadahosi: 'passati kho me ayaṁ brahmāyu brāhmaṇo dvattiṁsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādimuccati na sampasīdati kosohite ca catthaguyha pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi. Yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaṁ catthaguyhaṁ. Atha kho bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi1, ubhopi nāsikāsotāni anumasi parimasi. Kevalampi2 lalāṭamaṇḍalaṁ3 jivhāya chādesi4 atha kho bhagavā brahmāyuṁ brāhmaṇaṁ gāthāhi paccabhāsi.
Ye te dvattiṁsāti sutā mahāpurisalakkhaṇā,
Sabbe te mama kāyasmiṁ mā te kaṅkhāhu brāhmaṇa.
Abhiññeyyaṁ abhiññātaṁ bhāvetabbañca bhāvitaṁ,
Pahātabbaṁ pahīnaṁ me tasmā buddhosmi brāhmaṇa. [page 144]
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāso pucchassu yaṁ kiñci abhipatthitanti.
Atha kho brahmāyussa brāhmaṇassa etadahosi: 'katāvakāso khomhi samaṇena gotamena. Kinnu kho ahaṁ samaṇaṁ gotamaṁ puccheyyaṁ diṭṭhadhammikaṁ vā atthaṁ samparāyikaṁ vāti. Atha kho brahmāyussa brāhmaṇassa etadahosi: 'kusalo kho ahaṁ diṭṭhadhammikānaṁ atthānaṁ, aññepi maṁ diṭṭhadhammikaṁ atthaṁ pucchanti. Yannūnāhaṁ samaṇaṁ gotamaṁ samparāyikaññeva atthaṁ puccheyya'nti. Atha kho brahmāyu brāhmaṇo bhagavantaṁ gāthāhi ajjhabhāsi.
'Kathaṁ bho5 brāhmaṇo hoti kathaṁ bhavati vedagu,
Tevijjo bho kathaṁ hoti sottiyo6 kintivuccati.
Arahaṁ bho kathaṁ hoti kathaṁ bhavati kevalī,
Municca7 bho kathaṁ hoti buddho kinti pavuccatī'ti.
Atha kho bhagavā brahmāyuṁ brāhmaṇaṁ gāthāhi paccabhāsi.
'Pubbenivāsaṁ yo vedi saggāpāyañca passati,
Atho jātikkhayaṁ patto abhiññā vosito muni.
Cittaṁ visuddhaṁ jānāti muttaṁ rāgehi sabbaso,
Pahīna jātimaraṇo brahmacariyassa kevalī
Pāragu sabbadhammānaṁ buddho tādi pavuccati'ti.
--------------------------
1.Paṭimasi-machasaṁ,syā,[PTS 2.] Kevalakampi-[pts.] Kevalakappaṁ-syā. 3. Nalāṭamaṇḍalaṁ-machasaṁ,syā,[PTS 4.] Pacchādesi-[PTS 5.] Kathaṁ kho-machasaṁ 6.Sotthiyo-sīmu,[PTS 7.] Muni ca-sīmu, machasaṁ,syā,[PTS]
[BJT Page 594]
Evaṁ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti: brahmāyu cāhaṁ1 bho gotama brāhmaṇo, brahmāyu cāhaṁ1 bho gotama brāhmaṇo'ti. Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: 'acchariyaṁ vata bho, abbhūtaṁ vata bho, samaṇassa mahiddhikatā mahānubhāvatā2. Yatrahi nāmāyaṁ brahmāyu brāhmaṇo ñāto yassasī evarūpaṁ paramanipaccakāraṁ3 karissatī'ti.
Atha kho bhagavā brahmāyuṁ brāhmaṇaṁ etadavoca: [PTS Page 145 ']alaṁ brāhmaṇa, uṭṭhaha, nisīda tvaṁ sake āsane, yato te mayi cittaṁ pasanna'nti. Atha kho brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.
Atha kho bhagavā brahmāyussa brāhmaṇassa ānupubbīkathaṁ kathesi. Seyyathīdaṁ: 'dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi yadā bhagavā aññāsi brahmāyuṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evamevaṁ brahmāyussa brāhmaṇassa tasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi, yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti. Atha kho brahmāyu brāhmaṇo diṭṭhadhammo, pattadhammo, viditadhammo, pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: " abhikkantaṁ ho gotama, abhikkantaṁ bho gotama. Seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya. Paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya 'cakkhūmanto rūpāni dakkhinti'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhavaṁ gotamamo dhāretu ajjatagge pāṇupetaṁ saraṇaṅgataṁ. Adivāsetu ca me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho brahmāyu brāhmaṇo bhagavato adivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: kālo bho gotama, niṭṭhitaṁ bhatta'nti. [page 146] atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena brahmāyussa brāhmaṇassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
--------------------------
1. Brahmāyu ahaṁ- machasaṁ, ,brahmāyvāhaṁ-syā,[PTS , 2.] Samaṇassa mahīddhikatā mahānubhāvatā-machasaṁ,ūnaṁ 3. Paramanipaccākāraṁ-sīmu, paramaṁ nipaccākāraṁ-syā.
[BJT Page 596]
Saddhiṁ bhikkhusaṅghena. Atha kho brahmāyu brāhmaṇo sattāhaṁ buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bhagavā tassa sattāhassa accayena videhesu cārikaṁ pakkāmi. Atha kho brahmāyu brāhmaṇo acirapakkantassa bhagavato kālamakāsi.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhu bhagavantaṁ etadavocuṁ: 'brahmāyu bhante, brāhmaṇo kālakato, tassa kā gati, ko abhisamparāyo'ti.
Paṇḍito bhikkhave, brahmāyu brāhmaṇo, paccapādi dhammassānudhammaṁ na ca maṁ1 dhammādhikaraṇaṁ vihesesi. Brahmāyu bhikkhave, brāhmaṇo pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Brahmāyusuttaṁ paṭhamaṁ
-------------------------
1. Neva maṁ-syā.
[BJT Page 598]
2.5.2.
Sela suttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā aṅguttarāpesu cārikaṁ caramāno māno mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi, yena āpaṇaṁ nāma aṅguttarāpānaṁ nigamo tadavasari. Assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi āpaṇaṁ anuppatto. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavāti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hoti'ti.
Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho keṇiyaṁ jaṭilaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho keṇiyojaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca: ' adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti.
Evaṁ vutte bhagavā keṇiyaṁ jaṭilaṁ etadavoca: mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca: 'kiñcāpi bho gotama, mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghonā'ti. Dutiyampi kho bhagavā keṇiyaṁ jaṭilaṁ etadavoca: 'mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno'ti, tatiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca: ' 'kiñcāpi bho gotama mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni. Ahañca brāhmaṇesu abhippasanno, adivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.
[BJT Page 600]
Atha kho kheṇiyo jaṭilo bhagavato adivāsanaṁ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami. Upasaṅkamitvā mittāmacce ñātisālohite āmantesi: suṇantu me bhonto mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghena. Yena me kāyaveyyāvaṭikaṁ1. Kareyyāthā'ti. Evaṁ bhoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṁ patiṭṭhāpenti, appekacce āsanāni paññāpenti, keṇiyo pana jaṭilo sāmaññeva maṇḍalamālaṁ paṭiyādeti.
Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Tīṇi ca māṇavakasatāni mante vāceti. Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tihi māṇavakasatehī parivuto chaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṁ patiṭṭhāpente, appekacce āsanāni paññāpente2, keṇiyaṁ pana jaṭilaṁ sāmaññeva maṇḍalamālaṁ paṭiyādentaṁ. Disvāna keṇiyaṁ jaṭilaṁ etadavoca: kinnu bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṁ balakāyenā'ti. Na me bho sela āvāho bhavissati, napi vivābho bhavissati, napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṁ balakāyena. Api ca kho me mahāyañño paccupaṭṭhito. Atthi bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṁ caramāno mahatā bhikkhusaṅgena saddhiṁ aḍḍhateḷasehi bhikkhusatehi āpaṇaṁ anuppatto. Taṁ kho pana bhagavantaṁ3 gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. So me nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi'ti.
Atha kho selassa brāhmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṁ yadidaṁ buddhoti. Āgatāni kho panasmākaṁ mantesu dvattiṁsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva4 gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ
-------------------------
1.Kāyaveyyāvattikaṁ-syā 2, paññapente-machasaṁ 3. Bhavantaṁmachasaṁ,syā 4. Dveyeva-machasaṁ.
[BJT Page 602]
Maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado1 kahaṁ pana bho keṇiyaṁ etarahi so bhavaṁ gotamo viharati arahaṁ sammāsambuddho'ti. Evaṁ vutte keṇiyo jaṭilo dakkhiṇaṁ bāhuṁ paggahetvā selaṁ brāhmaṇaṁ etadavoca: yenesā bho sela nīlavanarājī'ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṁ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā bhonto āgacchantu pāde pādaṁ2 nikkhipantā, durāsadā hi te bhagavanto sīhāva ekacarā,yadā cāhaṁ bho samaṇena gotamena saddhiṁ manteyyaṁ, mā me bhonto antarantarā kathaṁ opātetha, kathāpariyosānaṁ me bhavanto āgamentu'ti.
Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṁsa mahāpurisalakkhaṇāni sammannesi3 addasā ko selo brāhmaṇo bhagavato kāye dvattiṁsa mahāpurisa lakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca catthaguyhe pahūtajivhatāya cā'ti. Atha kho bhagavato etadahosi: passati kho me ayaṁ selo brāhmaṇo dvattiṁsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ ahisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṁ vatthaguyhaṁ. Atha kho bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi4. Ubhopi nāsikāsotāni5 anumasi parimasi. Kevalampi6 lalāṭamaṇḍalaṁ7 jivhāya chādesi.
Atha kho selassa brāhmaṇassa etadahosi: samannāgato kho samaṇo gotamo dvattiṁsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no va kho naṁ jānāmi buddho vā no vā. Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ. Ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṁ pātukaronti. Yannūnāhaṁ samaṇaṁ gotamaṁ sammukhā sāruppāhi gāthāhi abhitthaveyya'nti. Atha kho selo brāhmaṇo bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi.
-------------------------
1. Vivattacchaddo-sīmu. Vivaṭacchado-syā 2. Pade padaṁ -machasaṁ,syā 3. Samannesi-machasaṁ 4. Paṭimasi-macasaṁ 5. Nāsikasotāni-machasaṁ,syā, 6. Kevalakappaṁ-syā 7. Nalāṭamaṇḍalaṁ-machasaṁ,syā.
[BJT Page 604]
Paripuṇṇakāyo suruci sujāto cārudassano
Suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā1
Narassa hi sujātassa ye bhavanti viyañjanā2
Sabbe te tava kāyasmiṁ mahāpurisalakkhaṇā.
Pasannanetto sumukho brahā3 uju patāpavā,
Majjhe samaṇasaṅghassa ādiccova virocasi.
Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kinte samaṇabhāvena evaṁ uttamavaṇṇino
Rājā arahasi bhavituṁ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa4 issaro
Khattiyā bhogi rājāno5 anuyuttā6 bhavantu te,
Rājābhirājā manujindo rajjaṁ kārehi gotama.
Rājāhamasmi selā'ti dhammarājā anuttaro,
Dhammena cakkaṁ vattemi cakkaṁ appativattiyaṁ7
Sambuddho paṭijānāsi dhammarājā anuttaro.
Dhammena cakkaṁ vattemi iti hāsasi gotama.
Ko nu senāpati bhoto sāvako satthuranvayo8,
Ko te imaṁ anuvatteti9 dhammacakkaṁ pavattitaṁ
Mayā pavattitaṁ cakkaṁ(selāti bhagavā) dhammacakkaṁ anuttaraṁ,
Sāriputto anuvatteti anujāto tathāgataṁ.
Abhiññeyyaṁ abhiññātaṁ bhāvetabbañca bhāvitaṁ,
Pahātabbaṁ pahīnaṁ me tasmā buddhosmi brāhmaṇa.
Vinayassu mayi kaṅkhaṁ adhimuccassu brāhmaṇa,
Dullabhaṁ dassanaṁ hoti sambuddhānaṁ abhiṇhaso.
Yesaṁ ve dullabho loke pātubhāvo abhiṇhaso,
Sohaṁ brāhmaṇa sambuddho sallakatto anuttaro.
Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte10 vasī katvā modāmi akutobhayo.
Imaṁ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro sīhova nadatī vane.
-------------------------
1. Vīriyavā-machasaṁ, susukkadāṭho saviriyavā-syā 2. Vyañjanā-sīmu, vissuñjanā-syā 3. Brahmā-syā. 4. Jambumaṇḍassa-sīmu. 5. Bhojarājāno-sīmu. 6. Anuyantā-machasaṁ 7. Appaṭivaṭṭiyaṁ-machasaṁ,syā 8. Satthudanvayo-syā 9. Tamanuvatteti-machasaṁ 10.Sabbe mitte-sīmu.
[BJT Page 604]
Brahmabhūtaṁ atitulaṁ mārasenappamaddanaṁ,
Ko disvā nappasīdeyya api kaṇhābhijātiko,
Yo maṁ icchati anvetu yo vānicchati gacchatu,
Idhāhaṁ pabbajissāmi varapaññassa santike
Etañce1 ruccati bhoto sammāsambuddhasāsanaṁ2
Mayampi pabbajissāma varapaññassa santike.
Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaṁ carissāma bhagavā tava santike.
Svākkhātaṁ brahmacariyaṁ ( selāti bhagavā) sandiṭṭhimakālikaṁ,
Yattha amoghā pabbajjā appamattassa sikkhato'ti.
Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: 'kālo bho gotama, niṭṭhitaṁ bhatta'nti. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaṁ3 bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ asanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho keṇiyaṁ jaṭilaṁ bhagavā imāhi gāthāhi anumodi.
Aggihuttamukhā yaññā sāvittī chandaso mukhaṁ,
Rājā mukhaṁ manussānaṁ nadinaṁ sāgaro mukhaṁ.
Nakkhattānaṁ mukhaṁ cando ādicco tapataṁ mukhaṁ,
Puññaṁ ākaṅkhamānānaṁ saṅgho ve yajataṁ mukha'nti.
Atha kho bhagavā keṇiyaṁ jaṭilaṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ,nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā selo sapariso arahataṁ ahosi.
-------------------------
1.Evañce-machasa,syā, 2. Sāsane-macasa. 3. Buddhappamukhaṁ-machasaṁ.
[BJT Page 608]
Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṁ gāthāya ajjhabhāsi.
Yantaṁ saraṇamāgamma ito aṭṭhami cakkhumā1,
Sattarattena2 bhagavā dantamhā3 tava sāsane.
Tuvaṁ buddho tuvaṁ satthā tuvaṁ mārābhibhu muni,
Tuvaṁ anusaye chetvā tiṇṇo tāresimaṁ pajaṁ.
Upadhī te samatikkantā āsavā te padālitā,
Sīhova anupādāno pahīnabhayabheravo.
Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno'ti.
Selasuttaṁ [page 147] dutiyaṁ.
-------------------------
1.Cakkhuma-syā 2. Anutrena-machasaṁ 3. Dantamha-sīmu,machasaṁ.
[BJT Page 610]
2.5.3.
Assalāyanasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni sāvatthiyaṁ paṭivasanti kenacideva karaṇīyena. Atha kho tesaṁ brāhmaṇānaṁ etadahosi: 'ayaṁ kho samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti1 ko nu kho pahoti samaṇena gotamena saddhiṁ asmiṁ vacane patimantetu'nti.
Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṁ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho tesaṁ brāhmaṇānaṁ etadahosi: 'ayaṁ kho assalāyano māṇavo sāvatthiyaṁ paṭivasati daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So kho pahoti samaṇena gotamena saddhiṁ asmiṁ vacane patimantetu'nti.
Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiṁsu, upasaṅkamitvā assalāyanaṁ māṇavaṁ etadavocuṁ: 'ayaṁ bho assalāyana, samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti1 etu bhavaṁ assalāyano samaṇena gotamena saddhiṁ asmiṁ vacane patimantetu'ti. Evaṁ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asamiṁ vacane patimantetu'nti. Dutiyampi kho te brāhmaṇā assalāyanaṁ māṇavaṁ etadavocuṁ: 'ayaṁ bho assalāyana, samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti. Etu bhavaṁ assalāyano samaṇena gotamena [page 148] saddhiṁ asmiṁ vacane patimantetuṁ. Caritaṁ kho pana bhotā assalāyaṇena paribbājaka'nti. Dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca: 'samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane patimantetu'nti. Tatiyampi kho te brāhmaṇā assalāyanaṁ māṇavaṁ etadavocuṁ: 'ayaṁ bho assalāyana samaṇo gotamo cātuvaṇṇiṁ suddhiṁ paññāpeti. Etu bhavaṁ asasalāyano samaṇena gotamena saddhiṁ asmiṁ vacane patimantetuṁ. Caritaṁ kho pana bhotā assalāyanena paribbājakaṁ, mā bhavaṁ assalāyano ayuddhaparājitaṁ parājiyī'ti.
--------------------------
1.Paññapeti-machasaṁ.
[BJT Page 612]
Evaṁ vutte assalāyano māṇavo te brāhmaṇe etadavoca: 'addhā kho ahaṁ bhavanto1 na labhāmi. Samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṁ sakkomi samaṇena gotamena saddhiṁ asmiṁ vacane patimantetuṁ. Api cāhaṁ bhavantānaṁ2 vacanena gamissāmi'ti.
Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṁ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho assalāyano māṇavo bhagavantaṁ etadavoca: 'brāhmaṇā bho gotama, evamāhaṁsu: 'brāhmaṇāva seṭṭho vaṇṇo. Hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo, brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Idha bhavaṁ gotamo kimāhā'ti?
Dissante3 kho pana assalāyana, brāhmaṇānaṁ brāhmaṇiyo utuniyopi gabhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā, yonijāva samānā, evamāhaṁsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Kiñcāpi bhavaṁ gotamo evamāha. Atha kho brāhmaṇā evametaṁ maññanti. 'Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. [page 149]
Taṁ kiṁ maññasi assalāyana, sutaṁ te: 'yonakambojesu4 aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hotī'ti.
Evaṁ bho sutaṁ me yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hoti'ti. Ettha assalāyana brāhmaṇānaṁ kiṁ balaṁ ko assāso, yadettha brāhmaṇā evamāhaṁsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Kiñcāpi bhavaṁ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṁ kiṁ maññasi assalāyana, khattiyova nu kho pāṇātipāti adinnādāyi kāmesu micchācārī musāvādi pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjeyya, no brāhmaṇo vessova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, no brāhmaṇo. Suddova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco parusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinīpātaṁ nirayaṁ upapajjeyya, no brāhmaṇoti.
-------------------------
1. Bhante-syā bhavante-[PTS 2.] Bhavataṁ-syā 3. Dissanti-machasaṁ 4. Yonakakambojesu-syā.
[BJT Page 614]
No hidaṁ bho gotama, khattiyopi hi bho gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, brāhmaṇopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, vessopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya, suddopi hi bho gotama pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātī1
Adinnādāyī [page 150] kāmesu micchācārī musāvādī pisunāvācā pharusāvācā samphappalāpī abhijjhālu byāpannacittā micchādiṭṭhī, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyu'nti.
.1
Ettha assalāyana, brāhmaṇānaṁ kiṁ balaṁ ko assāso,yadettha brāhmaṇā evamāhaṁsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Kiñcāpi bhavaṁ gotamo evamāha. Atha kho ettha [page 151] brāhmaṇā evametaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. .1
Taṁ kiṁ maññasi assalāyana, brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvāda paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya. No khattiyo, no vesso, no suddo'ti.
No hidaṁ bho gotama, khattiyopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya. No khattiyo, no vesso, no suddo'ti.
No hidaṁ bho gotama, brāhmaṇopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
No hidaṁ bho gotama, vessopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
No hidaṁ bho gotama, suddopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyya.
No hidaṁ bho gotama,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyu'nti.
Ettha assalāyana, brāhmaṇānaṁ kiṁ balaṁ ko assāso,yadettha brāhmaṇā evamāhaṁsu: ' brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Kiñcāpi bhavaṁ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
--------------------------
1. Pāṇātipātino-machasaṁ,syā,[PTS]
[BJT Page 616]
Taṁ kiṁ maññasi assalāyana, brāhmaṇova nu kho pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ no khattiyo no vesso no suddo'ti.
No hidaṁ bho gotama, khattiyopi hi bho gotama, pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ, brāhmaṇopi hi bho gotama ,pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ,vessopi hi bho gotama, pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ, suddopi hi bho gotama pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettaṁ cittaṁ bhāvetuṁ, sabbepi hi bho gogatama, cattāro vaṇṇā pahonti asmiṁ padese averaṁ abyāpajjhaṁ mettaṁ cittaṁ bhāvetu'nti.
.1
Ettha assalāyana,brāhmaṇānaṁ kiṁ balaṁ ko assāso, yadettha brāhmaṇā evamāhaṁsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
.1
Kiñcāpi bhavaṁ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṁ kiṁ maññasi assalāyana, brāhmaṇova nu kho pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ,no khattiyo no vesso no suddo'ti.
No hidaṁ bho gotama, khattiyopi hi bho gotama, pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ, brāhmaṇopi hi bho gotama, pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ, vessopi hi bho gotama, pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ, suddopi hi bho gotama, pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ, sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetunti. Ettha assalāyana brāhmaṇānaṁ kiṁ balaṁ ko assāso, yadettha brāhmaṇā evamāhaṁsu: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Kiñcāpi bhavaṁ gotamo evamāha, atha kho ettha brāhmaṇā evametaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṁ kiṁ maññasi assalāyana,idha rājā khattiyo [page 152] muddhāvasitto nānājaccānaṁ purisānaṁ purisasataṁ sannipāteyya: āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā salaḷassa vā2 candanassa vā padumassa3 vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu, tejo pātukarontu, āyantu puna bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā4 rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu, tejo pātukarontu'ti.
--------------------------
1. Sottisināniṁ-machasaṁ ,sotthiṁ sināniṁ-simu. 2, Sākassa vā sallassa vā-machasaṁ,syā 3. Padumakassa-machasaṁ,syā, [PTS 4.@]Vaṇūkulā- syā .
[BJT Page 618]
Taṁ kiṁ maññasi assalāyana yo evaṁ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato, so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ. Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na ceva accimā, na ca vaṇṇavā, na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṁ kātu'nti.
.2
No hidaṁ bho gotama, yo so bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṁ kātuṁ. Yopi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato, so cassa agginā accimā ca vaṇṇavā, ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ sabbopi hi bho gotama, aggi accimā [page 153] ca vaṇṇavā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṁ kātu'nti.
Ettha assalāyana, brāhmaṇānaṁ kiṁ balaṁ ko assāso, yadettha brāhmaṇā evamāhaṁsu: brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇaṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā. Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.
Kiñcāpi bhavaṁ gotamo evamāha, atha kho ettha brāhmaṇā evametaṁ maññanti: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.
Taṁ kiṁ maññasi assalāyana, idha khattiyakumāro brāhmaṇakaññāya saddhiṁ saṁvāsaṁ kappeyya. Tesaṁ saṁvāsamanvāya putto jāyetha, yo so khattikumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso. Pitupi sadiso 'khattiyo' tipi vattabbo 'brāhmaṇo' tipi vattabbo'ti.
Yo so bho gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, 'khattiyo' tipi vattabbo, brāhmaṇo' tipi vattabboti.
Taṁ kiṁ maññasi assalāyana, idha brāhmaṇakumāro khattiyakaññāya saddhiṁ saṁvāsaṁ kappeyya. Tesaṁ saṁvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso,pitupi sadiso, khattiyotipi vattabbo, brāhmaṇotipi vattabbo'ti.
[BJT Page 620]
Yo so bho gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, khattiyo tipi vattabbo, brāhmaṇotipi vattabbo'ti.
Taṁ kiṁ maññasi assalāyana,idha vaḷavaṁ gadrabhena sampayojeyyuṁ. Tesaṁ sampayogamanvāya kisoro jāyetha. Yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātupi sadiso pitupi sadiso, assoti vattabbo, gadrabhoti vattabbo'ti.
Vekurañjāya hi1 so bho gotama, assataro hoti. Idaṁ [page 154] hissa bho gotama, nānākaraṇaṁ passāmi. Amutra ca panesānaṁ2 na kiñci nānākaraṇaṁ3 passāmīti.
Taṁ kiṁ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto, eko anajjhāyako anupanīto. Kamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?
Yo so bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā. Kiṁ hi bho gotama, anajjhāyake anupanīte dinnaṁ mahapphalaṁ bhavissatī'ti?
Taṁ kiṁ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo. Kamettha brāhmaṇā paṭamaṁ bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vāti? Yo so bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tamettha brāhmaṇā paṭhamaṁ bhojeyyuṁ saddho vā thālipāke vā yaññe vā pāhune vā. Kiṁ hi bho gotama, dussīle papadhamme dinnaṁ mahapphalaṁ bhavissati'ti?
Pubbe kho tvaṁ assalāyana, jātiṁ agamāsi. Jātiṁ gantvā mante agamāsi. Mante gantvā tape agamāsi. Tape gantvā cātuvaṇṇiṁ suddhiṁ paccāgato yamahaṁ paññāpemī'ti.
Evaṁ vute assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
Atha kho bhagavā assalāyanaṁ māṇavaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā assalāyanaṁ māṇavaṁ etadavoca.
-------------------------
1.Kuṇḍaṁhi-machasaṁ ,kumāraṇḍupihi-syā 2. Amutra ca pana - sānaṁ,syā 3. Nānākāraṇaṁ-sīmu. 4. Pāhuṇe-sīmu.[PTS 5.] Apaṭibhāno-[PTS]
[BJT Page 622]
Bhūtapubbaṁ assalāyana, sattannaṁ brāhmaṇisīnaṁ araññāyatane paṇṇakuṭīsu sammantānaṁ evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: brāhmaṇāva seṭṭho vaṇṇo, hīno [page 155] añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti. Assosi kho assalāyana, asito devalo isi sattannaṁ kira brāhmaṇisīnaṁ araññāyatane paṇṇakuṭisu sammantānaṁ evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā'ti.Atha kho assalāyana, asito devalo isi kesamassuṁ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo1 upāhanā āruhitvā jātarūpamayaṁ daṇḍaṁ gahetvā sattannaṁ brāhmaṇisīnaṁ patthaṇḍile pāturahosi.
Atha kho assalāyana, asito devalo isi sattannaṁ brāhmaṇisīnaṁ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho2 ime bhavante brāhmaṇisayo gatā.Handa kva nu kho2 ime bhavanto brāhmaṇisayo gatā'ti3 atha kho assalāyana,sattannaṁ brāhmaṇisīnaṁ etadahosi: konāyaṁ gāmaṇḍalarūpo viya sattannaṁ brāhmaṇisīnaṁ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā, handa kva nu kho ime bhavanto brāhmaṇisayo gatā'ti. Handanaṁ abhisapāmāti4. Atha kho assalāyana, sattabrāhmaṇisayo asitaṁ devalaṁ isiṁ abhisapiṁsu: bhasmā vasala hohīti5. Yathā yathā kho assalāyana, satta brāhmaṇisayo asitaṁ devalaṁ isiṁ abhisapiṁsu. Tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
Atha kho assalāyana, sattannaṁ brāhmaṇisīnaṁ etadahosi: moghaṁ vata no tapo, aphalaṁ brahmacariyaṁ, mayaṁ hi pubbe yaṁ abhisapāma bhasmā vasala hohī'ti bhasmāva bhavati ekacco. Imaṁ pana mayaṁ yathā yathā abhisapāma, tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā'ti.
Na bhavantānaṁ moghaṁ tapo, nāphalaṁ6 brahmacariyaṁ. Iṅgha bhavanto yo mayi manopadoso, taṁ pajahathāti. [page 156]
Yo bhavati manopadoso taṁ pajahāma. Ko nu kho bhavaṁ hotīti?
Suto no bhavataṁ asito devalo isi'ti?
Evaṁ bho.
So khvāhaṁ homiti.
-------------------------
1. Paṭaliyo-machasaṁ, agaliyo- syā 2. Handa ko nu kho-machasaṁ,syā,[PTS 3.] Gantā-syā. 4. Abhisapissāmāti-syā 5. Bhasmā vasaḷa hotīti-sīmu. Bhasmā vasala hoti bhasmā vasala hohiti-machasaṁ bhasmā capali hoti bhasmā capalī hoti bhasmā capalī hohīti- syā , bhasmā vasalī hohīti[PTS 6.] Na panāphalaṁ-[PTS.]
[BJT Page 624]
Atha kho assalāyana, satta brāhmaṇisayo asitaṁ devalaṁ isiṁ abhivādetuṁ upasaṅkamiṁsu.
Atha kho assalāyana, asito devalo isi satta brāhmaṇisayo etadavoca:'sutaṁ metaṁ bho, sattannaṁ kira brāhmaṇisīnaṁ araññāyatane paṇṇakuṭīsu vasantānaṁ evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: 'brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā1 orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.
Evambho
Jānanti pana bhonto yā janikā mātā2 brāhmaṇaṁ yeva agamāsi. No abrāhmaṇanti.
No hidaṁ bho.
Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṁ yeva agamāsi, no abrāhmaṇanti.
No hidaṁ bho.
Jānanti pana bhonto yo janako pitā3 brāhmaṇiṁ yeva agamāsi no abrāhmaṇinti.
No hidaṁ bho.
Jānanti pana bhonto yo janakapitupitā yāvasattamā pitāmahayugā brāhmaṇiṁyeva agamāsi, no abrāhmaṇinti.
No hidaṁ bho.
Jānanti pana bhonto yathā gabbhassa avakkanti hotīti?
Jānāma mayaṁ bho yathā gabbhassa avakkanti hoti. [page 157] idha mātāpitaroca sannipatitā honti. Mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṁ tiṇṇaṁ sannipātā gabbhassa avakkanti hotīti.
Jānanti pana bhonto yagghe4 so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?
Na mayaṁ bho, jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.
--------------------------
1. Putto-[PTS 2.]Janimātā-syā. Janīmātā-[PTS 3.] Janīpitā-syā,[PTS 4.] Tagghe-machasaṁ.
[BJT Page 626]
Evaṁ sante bho jānātha ke tumhe hothāti1
Evaṁ sante bho, na mayaṁ jānāma ke ca mayaṁ homāti.
Tehi nāma assalāyana, satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti. Kiṁ pana tvaṁ etarahī mayā sakasmiṁ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi. Yesaṁ tvaṁ sācariyako na puṇṇo dabbigāhoti.
Evaṁ vutte assalāyano māṇavo bhagavantaṁ etadavoca: acchariyambhante, abbhūtambhante. Kappiyaṁ vata bhante bhikkhū āhāraṁ āhārenti. Anavajjaṁ vata bhante bhikkhū āhāraṁ āhārenti. Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya,mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Assalāyanasuttaṁ tatiyaṁ
-------------------------
1.Hotiti-simu,
[BJT Page 628]
2.5.4
Ghoṭamukhasuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā udeno bārāṇasiyaṁ viharati khemiyambavane. Tena kho pana samayena ghoṭamukho brāhmaṇo bārāṇasiṁ anuppatto hoti kenacideva karaṇīyena. Atha kho ghoṭamukho brāhmaṇo [page 158] chaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena khemiyambavanaṁ tenupasaṅkami. Tena kho pana samayena āyasmā udeno abbhokāse caṅkamati.
Atha kho so ghoṭamukho brāhmaṇo yenāyasmā udeno tenupasaṅkami, upasaṅkamitvā āyasmatā udenena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā āyasmantaṁ udenaṁ caṅkamantaṁ1 anucaṅkamamāno evamāha: ambho samaṇa, natthi dhammiko paribbājo, evaṁ me ettha hoti, tañca kho bhavantarūpānaṁ vā adassanā, yo vā panettha dhammo'ti.
Evaṁ vutte āyasmā udeno caṅkamā orohitvā vihāraṁ pavisitvā paññatte āsane nisīdi. Ghoṭamukhopi kho brāhmaṇo caṅkamā orohitvā vihāraṁ pavisitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho ghoṭamukhaṁ brāhmaṇaṁ āyasmā udeno etadavoca: saṁvijjante kho brāhmaṇa, āsanāni sace ākaṅkhasi nisidā'ti.
Etadeva ca kho pana mayaṁ bhoto udenassa āgamayamānā na nisīdāma. Kathaṁ hi nāma mādiso pubbe animantito āsane nisiditabbaṁ maññeyyā'ti. Atha kho ghoṭamukho brāhmaṇo aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho ghoṭamukho brāhmaṇo āyasmantaṁ udenaṁ etadavoca: ambho samaṇa, natthi dhammiko paribbājo, evaṁ me ettha hoti, tañca kho bhavantarūpānaṁ vā adassanā, yo vā panettha dhammo'ti.
Sace kho pana me tvaṁ brāhmaṇa, anuññeyyaṁ2 anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca pana me bhāsitassa attha na jāneyyāsi, mamaṁyeva tattha uttariṁ paṭipuccheyyāsi: idaṁ bho udena kathaṁ, imassa kvatthoti? Evaṁ katvā sayā no ettha kathāsallāpoti.
Anuññeyyaṁ2 khvāhaṁ bhoto udenassa anujānissāmi, paṭikkositabbañca paṭikkosissāmi. Yassa ca panāhaṁ [page 159] bhoto udenassa bhāsitassa atthaṁ na jānissāmi, bhavantaṁyeva tattha udenaṁ uttariṁ paṭipucchissāmi: idaṁ bho udena kathaṁ, imassa kvattho'ti? Evaṁ katvā hotu no ettha kathāsallāpoti.
--------------------------
1.Ekamantaṁ-[PTS 2.] Anumaññeyyaṁ-[PTS.]
[BJT Page 630]
Cattārome brāhmaṇa, puggalā santo saṁvijjamānā lokasmiṁ, katame cattāro: idha brāhmaṇa, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha brāmhaṇa, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idha pana brāhmaṇa, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati. Imesaṁ brāhmaṇa, catunnaṁ puggalānaṁ katamo te puggalo cittaṁ ārādhetī'ti.?
Yvāyaṁ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṁ me puggalo cittaṁ nārādheti. Yopāyaṁ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṁ nārādheti. Yopāyaṁ bho udena,puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṁ nārādheti. Yo ca kho ayaṁ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati. Ayaṁ me puggalo cittaṁ ārādhetī'ti.
Kasmā pana te brāhmaṇa, ime tayo puggalā cittaṁ nārādhenti'ti? Yvāyaṁ bho udena, puggalo attantapo attaparitāpanānuyogamanuyutto, so attānaṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti,iminā me ayaṁ puggalo cittaṁ nārādheti. [page 160] yopāyaṁ bho udena, puggalo parantapo paraparitāpanānuyogamanuyutto, so paraṁ sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti, iminā me ayaṁ puggalo cittaṁ nārādheti. Yopāyaṁ bho udena, puggalo attantapo ca attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāmaṁ dukkhapaṭikkūlaṁ ātāpeti paritāpeti, iminā me ayaṁ puggalo cittaṁ nārādheti. Yo ca kho ayaṁ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati. So attānañca parañca sukhakāme dukkhapaṭikkūle neva ātāpeti, na paritāpeti, iminā me ayaṁ puggalo cittaṁ ārādheti'ti.
[BJT Page 632]
Dvemā brāhmaṇa parisā, katamā dve: idha brāhmaṇa, ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaṁ pariyesati, dāsidāsaṁ pariyesati, khettavatthuṁ pariyesati, jātarūparajataṁ pariyesati. Idha pana brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khettavatthuṁ pahāya jātarūparajataṁ pahāya agārasmā anagāriyaṁ pabbajitā. Yvāyaṁ brāhmaṇa,puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītībhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati. Imaṁ tvaṁ brāhmaṇā,puggalaṁ katamassa parisāyaṁ bahulaṁ samanupassasi:1 yā cāyaṁ2 parisā sārattarattā maṇikuṇḍalesu puttabhariyaṁ pariyesati, dāsidāsaṁ pariyesati, khettavatthuṁ pariyesati, jātarūparajataṁ pariyesati. Yā cāyaṁ2 parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khettavatthuṁ pahāya jātarūparajataṁ pahāya agārasmā anagāriyaṁ pabbajitā'ti. [page 161]
Yvāyaṁ bho udena, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati. Imāhaṁ puggalaṁ yāyaṁ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khettavatthuṁ pahāya jātarūparajataṁ pahāya agārasmā anagāriyaṁ pabbājitā, imissaṁ parisāyaṁ bahulaṁ samanupassāmi'ti.
Idāneva kho pana te brāhmaṇa, bhāsitaṁ: mayaṁ evaṁ ājānāma, ambho samaṇa, natthi dhammiko paribbājo, evaṁ me ettha hoti, tañca kho bhavantarūpānaṁ vā adassanā, yo vā panettha dhammo'ti.
Addhāmesā bho udena, sānuggahā vācā bhāsitā atthi dhammiko paribbājo, evaṁ me ettha hoti, evañca pana maṁ bhavaṁ udeno dhāretu. Yecime bhotā udenena cattāro puggalo saṅkhittena vuttā vitthārena avibhattā, sādhu me bhavaṁ udeno ime cattāro puggale vitthārena vibhajatu anukampaṁ upādāyāti.
Tena hi brāhmaṇa, suṇāhi,sādhukaṁ manasi karohi, bhāsissāmiti.
Evaṁ bhoti kho ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi. Āyasmā udeno etadavoca:
--------------------------
1. Idha katamaṁ tvaṁ brāhmaṇa, puggalaṁ katamāya parisāya bahulaṁ samanupassasi-machasaṁ, 2. Yā vāyaṁ-[PTS.]
[BJT Page 634]
Katamo ca brāhmaṇa, puggalo attantapo attaparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo acelako hoti muttācāro, hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṁ na uddissa kaṭaṁ na nimantanaṁ sādiyati, so na kumhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ na gabbhiniyā na pāyamānāya [page 162] na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati, so ekāgāriko vā hoti ekālopiko vā, dvāgāriko vā hoti dvālopiko vā sattāgāriko vā hoti sattālopiko vā,ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeta sattahipi dattehi yāpeti. Ekāhikampi āhāraṁ āhāreti, dvīhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā heti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti. Tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhoji. Se sāṇānipi dhāreti, masāṇānipi dhāreti, cavadussānipi dhāreti, paṁsukulānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti. Kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbaṭṭakopi1 hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṁ vuccati brāhmaṇa,puggalo attantapo attaparitāpanānuyogamanuyutto.
Katamo ca brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo orabhiko hoti, sūkariko sākuntiko2 māgaviko ḷuddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā,ayaṁ vuccati brāhmaṇa, puggalo parantapo paraparitāpanānuyogamanuyutto.
-------------------------
1. Ubbaṭṭhakopi-machasaṁ ,ubbhatthakopi-syā 2. Sākuṇiko-machasaṁ.
[BJT Page 636]
Katamo ca brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: idha brāhmaṇa, ekacco puggalo rājā vā hoti khattiyo muddhābhisitto1, brāhmaṇā vā mahāsāḷo, so puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena2 piṭṭhiṁ kaṇaḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya3 seyyaṁ kappeti, ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khiraṁ hoti, tena rājā yāpeti. Yaṁ dutiyasmiṁ thane khīraṁ hoti, tena mahesi yāpeti. Yaṁ tatiyasmiṁ thane khiraṁ hoti, tena brāhmaṇo purohito yāpeti. Yaṁ catutthasmiṁ thane khīraṁ hoti, tena aggiṁ juhanti. Avasesena vacchako yāpeti. So evamāha: 'ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyā'ti.4 Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṁ vuccati brāhmaṇa, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
Katamo ca brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sitībhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharati: 'idha brāhmaṇa, tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ kule paccājāto, so taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhā paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñāti parivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
-------------------------
1.Muddhāvasitto-machasaṁ 2.Magavisāṇena-machasaṁ 3. Haritūpalittāya-machasaṁ,syā 4. Parisatthāyāti-syā.
[BJT Page 638]
So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya,amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṁsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṁ bhikkhu santuṭṭho hoti kāyaparihāri kena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati cakkhundriyaṁ,cakkhundriyesaṁvaraṁ āpajjati.
So sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati sotendriyaṁ, sotendriyesaṁvaraṁ āpajjati.
So ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati ghānendriyaṁ,ghānendriye saṁvaraṁ āpajjati.
So jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati jivhendriyaṁ,jivhendriye saṁvaraṁ āpajjati.
So kāyena phoṭṭhabbaṁ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvarāya paṭipajjati,rakkhati kāyendriyaṁ,kāyendriye saṁvaraṁ āpajjati.
So manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ manendriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,tassa saṁvaraṁ paṭipajjati,rakkhati manendriyaṁ,manendriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti
[BJT Page 640]
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajati. Araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapattaṁ abbhokāsaṁ palālapuñjaṁ.
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ panidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatatīnamiddho viharati ālokasaññi sato sampajāno. Thīnamiddhā cittaṁ parisodheti, uddaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja viharati.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedi evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
[BJT Page 642]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṁ cūtupapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti, so idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Ime āsavāni yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ayaṁ vuccati brāhmaṇa, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhevadhamme nicchāto nibbuto sītibhūto sukhapaṭisaṁvedi brahmabhūtena attanā viharatī'ti.
Evaṁ vutte ghoṭamukho brāhmaṇo āyasmantaṁ udenaṁ etadavoca: abhikkantaṁ bho udena, abhikkantaṁ bho udena, seyyathāpi bho udena, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā udenena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ udenaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ udeno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata'nti.
Mā kho maṁ tvaṁ brāhmaṇa,saraṇaṁ agamāsi, tameva tvaṁ bhagavantaṁ saraṇaṁ gaccha yamahaṁ saraṇaṁ gatoti.
Kahaṁ pana bho udena, etarahi so bhavaṁ gotamo viharati arahaṁ sammāsambuddhoti?
Parinibbuto kho brāhmaṇa, etarahi so bhagavā arahaṁ sammāsambuddhoti.
[BJT Page 644]
Sace hi mayaṁ bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ dassu yojanesu, dasapi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Sace mayaṁ bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ vīsatiyā yojanesu,vīsatipi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Sace hi mayaṁ bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ tiṁsāya yojanesu, tiṁsmapi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Sace mayaṁ bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ cattārisāya yojanesu, cattārismapi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Sace mayaṁ bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ paññāsāya yojanesu, paññāsampi mayaṁ yojanāni gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Yojanasatepi [page 163] mayaṁ bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Yato ca kho bho udena, parinibbuto so bhavaṁ gotamo, parinibbutampi mayaṁ taṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ udeno dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Atthi ca me bho udena, aṅgarājā devasikaṁ niccabhikkhaṁ dadāti. Tatohaṁ bhoto udenassa ekaṁ niccabhikkhaṁ dadāmīti.
Kiṁ pana te brāhmaṇa, aṅgarājā devasikaṁ niccabhikkhaṁ dadātīti? Pañca bho udena, kahāpaṇasatānīti na kho no brāhmaṇa, kappati jātarūparajata paṭiggahetunti.
Sace taṁ bhoto udenassa na kappati, vihāraṁ bhoto udenassa kārāpessāmīti.
Sace kho me tvaṁ brāhmaṇa, vihāraṁ kārāpetukāmo,pāṭalīputte saṅghassa upaṭṭhānasālaṁ kārāpehīti.
Imināpahaṁ1 bhoto udenassa bhiyyosomattāya attamano abhiraddho, yaṁ maṁ bhavaṁ udeno saṅghe dāne2 samādapeti. Esāhaṁ3 bho udena, etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṁ kārāpessāmiti.
Atha kho ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṁ kārāpesi. Sā etarahi ghoṭamukhiti vuccatīti. [page 164]
Ghoṭamukhasuttaṁ catutthaṁ
-------------------------
1.Imināhaṁ-syā,imināpavaṁ-[PTS 2.] Dānaṁ-[PTS 3.] Sohaṁ-sīmu
[BJT Page 646]
2.5.5.
Caṅkīsuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena opasādaṁ1 nāma kosalānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ bhagavā opasāde viharati uttarena opasādaṁ1 devavane sālavane. Tena kho pana samayena caṅkībrāhmaṇo opasādaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
Assosuṁ kho opasādakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ opasādaṁ anuppatto opasāde viharati uttarena opasādaṁ devavane sālavane
Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti, so dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī'ti.
Atha kho opasādakā2 brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṁ sālavanaṁ. Tena kho pana samayena caṅkī brāhmaṇo upari pāsāde divāseyyaṁ upagato hoti. Addasā kho caṅkī brahmaṇo opasādake brāhmaṇagahapatike, opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūte uttarena mukhe gacchante yena devavanaṁ sālavanaṁ5, disvāna khattaṁ āmantesi: kinnu kho bho khatte, opasādakā brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṁ sālavananti.
Atthi bho caṅkī, samaṇo bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ opasādaṁ anuppatto opasāde viharati uttarena opasādaṁ devavane sālavane. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'ti. Tamete bhavantaṁ gotamaṁ dassanāya upasaṅkamanti'ti.
--------------------------
1. Opāsādaṁ-machasaṁ,syā 2 opāsādakā-machasaṁ,syā 3. Saṅghasaṅghī-syā,machasaṁ, 4. Uttarena mukhe-[PTS 5.] Uttarena mukhaṁ yena devavanaṁ salavanaṁ tenusaṅkamante-machasaṁ.
[BJT Page 648]
Tena hi bho khatte, yena opasādakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā opasādake brāhmaṇagahapatike evaṁ vadehi: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaṁ getamaṁ dassanāya upasaṅkamissati'ti. Evaṁ bhoti kho so khatto1 caṅkissa brāhmaṇassa [page 165] paṭissutvā yena opasādakā brāhmaṇagahapatikā tenupasaṅkami, upasaṅkamitvā opasādake brāhmaṇagahapatike etadavoca: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissati'ti.
Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni opasāde paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te brāhmaṇā caṅkī kira brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissati'ti. Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṁsu, upasaṅkamitvā caṅkiṁ brāhmaṇaṁ etadavocuṁ: saccaṁ kira bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī'ti.
Evaṁ kho me bho hoti,ahampi samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmīti.
Mā bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkami. Na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, samaṇotveva gotamo arahati bhavantaṁ caṅkiṁ dassanāya upasaṅkamituṁ. Bhavaṁ hī caṅkī ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, yampi bhavaṁ caṅkī ubhato sujāto mātito ca pītito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, samaṇotveva gotamo arahati bhavantaṁ caṅkiṁ dassanāya upasaṅkamituṁ. Yampi bhavaṁ hi caṅkī aḍḍho mahaddhano mahābhogo imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, samaṇotveva gotamo arahati bhavantaṁ caṅkiṁ dassanāya upasaṅkamituṁ. Yampi bhavaṁ hi caṅkī tiṇṇaṁ vedanānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ,padako veyyākaraṇaṇo lokāyatamahāpurisalakkhaṇesu anavayo imināpaṅgena na arahati bhavaṁ ḍaṅki samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, yampi bhavaṁ hi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dasnāya upasaṅkamituṁ, samaṇotveva gotamo arahati bhavantaṁ caṅkiṁ dassanāya upasaṅkamituṁ. Yampi bhavaṁ caṅkī, sīlavā vuddhasīlī vuddhasīlena samannāgato imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Yampi bhavaṁ hi caṅkī kalyāṇavāco kalyāṇavākkaraṇo [page 166] poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, yampi bhavaṁ caṅkī, bahunnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, yampi bhavaṁ hi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, yampi bhavaṁ caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, yampi bhavaṁ caṅkī opasādaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññaṁ pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Yampi bhavaṁ caṅkī opasādaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ imināpaṅgena na arahati bhavaṁ caṅkī samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva gotamo arahati bhavantaṁ caṅkiṁ dassanāya upasaṅkamitu'nti.
--------------------------
1.Khattā-[PTS 2.] Brahmavacchasī-sīmu, machasaṁ,syā 3. Rañño-[PTS]
[BJT Page 650]
Evaṁ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca: tena hi bho, mamapi suṇātha yathā mayameva arahāma taṁ bhavantaṁ gotamaṁ1 dassanāya upasaṅkamituṁ. Na tveva arahati so bhavaṁ gātamo amhākaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalū bho gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitato ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalū bho gotamo pahūtaṁ hiraññasuvaṇṇaṁ pahāya pabbajito bhumigatañca vehāsaṭṭhañca yampi bho samaṇo gotamo pahutaṁ hiraññasuvaṇṇaṁ pahāya pabbajito bhūmigatañca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇapokkharatāya samannāgato [page 167] brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati kho bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo bahunnaṁ ācariyapācariyo imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo3 imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnā khattiyakulā imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
--------------------------
1. Samaṇaṁ gotamaṁ-syā 2.Brahmavacchasī- sīmu, machasaṁ,syā. 3. Vigatapapañco-sīmu.
[BJT Page 652]
Samaṇo khalu bho gotamo aḍḍhakulā1 pabbajito mahaddhanā mahābhogā imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āgacchanti imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaranasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ1 buddho bhagavāti imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ rājā māgadho seniyo bimbisāro saputtadāro pāṇehi saraṇaṁ gato imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ rāja pasenadi kosalo saputtadāro pāṇehi saraṇaṁ gato imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ, atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇaṁ khalu bho gotamaṁ brāhmaṇo pokkharasāti saputtadāro pāṇehi saraṇaṁ gato imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ , atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ.
Samaṇo khalu bho gotamo opasādaṁ anuppatto opasāde viharati uttarena opasādaṁ devavane sālavane. Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakkhettaṁ āgaccanti. Atithi no te honti. Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā, yampi bho samaṇo gotamo opasādaṁ anuppatto opasāde viharati uttarena opasādaṁ devavane sālavane. Atithi asmākaṁ2 samaṇo gotamo. Atithi kho panambhehi sakkātabbā garukātabbo mānetabbo pūjetabbo. [page 168] iminā paṅgena3 na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ. Ettakaṁ kho ahaṁ bho tassa bhoto gotamassa vaṇṇaṁ pariyāpuṇāmi. Na ca so bhavaṁ gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaṅgotamo. Ekamekenapi bho, aṅgena samannāgato na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ. Tena hi bho sabbeva mayaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmā'ti.
--------------------------
1. Addhakulā-syā 2. Atithamhākaṁ-machasaṁ 2. Atithismākaṁ-[PTS 3.] Imināpanaṅgena bho-sīmu.
[BJT Page 654]
Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Tena kho pana samayena bhagavā vuddhehi vuddhehi1 brāhmaṇehi saddhiṁ kiñci kiñci kathaṁ sārāṇīyaṁ vītisāretvā nisinno hoti.
Tena kho pana samayena kāpaṭiko2 nāma māṇavo daharo vuttasiro soḷāsavassuddesiko jātiyā, tiṇṇaṁ vedānaṁ pāragu sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaṁ parisāyaṁ nisinno hoti. So vuddhānaṁ brāhmaṇānaṁ bhagavatā saddhiṁ mantayamānānaṁ antarantarā kathaṁ opāteti. Atha kho bhagavā kāpaṭikaṁ māṇavaṁ apasādesi: māyasmā bhāradvājo vuddhānaṁ vuddhānaṁ brāhmaṇānaṁ mantayamānānaṁ antarantarā kathaṁ opātetu3, kathāpariyosānaṁ āyasmā bharadvājo āgametu'ti. Evaṁ vutte caṅkī brāhmaṇo bhagavantaṁ etadavoca: mā bhavaṁ gotamo kāpaṭikaṁ māṇavaṁ apasādesi, kulaputto ca kāpaṭiko māṇavo bahussuto ca kāpaṭiko māṇavo kalyāṇavākkaraṇo va kāpaṭiko māṇavo paṇḍito ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiṁ asmiṁ vacane patimantetu'nti.
Atha kho bhagavato etadahosi :'addhā [page 169] kho kāpaṭikassa māṇavassa tevijjake pāvacane kataṁ4 bhavissati. Tathā hi naṁ brāhmaṇā sampurekkharontī'ti. Atha kho kāpaṭikassa māṇavassa etadahosi: 'yadā me samaṇo gotamo cakkhunā cakkhuṁ upasaṁharissati, athāhaṁ samaṇaṁ gotamaṁ pañhaṁ pucchissāmī'ti. Atha kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṁhāsi. Atha kho kāpaṭikassa māṇavassa etadahosi: 'samannāharati kho maṁ samaṇo gotamo, yannūnāhaṁ samaṇaṁ gotamaṁ pañhaṁ puccheyyanti. Atha kho kāpaṭiko māṇavo bhagavantaṁ etadavoca: 'yamidaṁ bho gotama, brāhmaṇānaṁ porāṇānaṁ mantapadaṁ itihitiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṁsena niṭṭhaṁ gacchanti. ' Idameva saccaṁ moghamañña'nti, idha bhavaṁ gotamo kimāhā'ti.
Kiṁ pana bhāradvāja, atthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāhaṁ: 'ahametaṁ jānāmi, ahametaṁ passāmi: 'idameva saccaṁ moghamañña'nti.
No hidaṁ bho gotama.
Kiṁ pana bhāradvāja, atthi koci brāhmaṇānaṁ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugāpi, yo evamāha: ahametaṁ jānāmi, ahametaṁ passāmi, idameva saccaṁ moghamaññanti.
Nohidaṁ bho gotama.
-------------------------
1.Vuḍḍhehi vuḍḍhehi-syā 2. Kāpadiko-syā, kāpaṭhīko-[PTS 3.] Opātetuṁ-sīmu, opātesi-syā 4. Kathaṁ-sīmu,kathā-machasaṁ.
[BJT Page 656]
Kiṁ pana bhāradvāja, yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti tadanu bhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṁ1: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṁsu: 'mayametaṁ jānāma, mayametaṁ passāma: 'idameva saccaṁ moghamañña'nti. [page 170]
No hidaṁ bho gotama.
Iti kira bhāradvāja, natthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha: 'ahametaṁ jānāmi, ahametaṁ passāmi, idameva saccaṁ moghamañña'nti. Natthi koci brāhmaṇānaṁ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā, yo evamāha: 'ahametaṁ jānāmi, ahametaṁ passāmi, idameva saccaṁ moghamañña'nti. Yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro. Yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṁ: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu' tepi na evamāhaṁsu: 'mayametaṁ jānāma, mayametaṁ passāma, idameva saccaṁ moghamañña'nti.
'Seyyathāpi bhāradvāja, andhaveṇi2 paramparāsaṁsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati. Evameva kho bhāradvāja, andhaveṇūpamaṁ maññe brāhmaṇānaṁ bhāsitaṁ sampajjati. Purimopi na passati, majjhimopi na passati, pacchimopi na passati. Taṁ kiṁ maññasi bhāradvāja, na nu evaṁ sante brāhmanānaṁ amūlikā saddhā sampajjati'ti.
Na khottha3 bho gotama, brāhmaṇā saddhāyeva payirupāsanti, anussavāpettha brāhmaṇā payirupāsantī'ti.
Pubbeva kho tvaṁ bhāradvāja, saddhaṁ agamāsi, anussavaṁ idāni vadesi. Pañca kho ime bhāradvāja, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti. Ime kho bhāradvāja, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Api ca bhāradvāja, susaddahitaṁ yeva hoti, tañca hoti rittaṁ tucchaṁ musā, no cepi susaddahitaṁ hoti, bhūtaṁ tacchaṁ anaññathā. Api ca bhāradvāja, surucitaṁ yeva hoti. Tañca hoti rittaṁ tucchaṁ musā, no cepi susaddahitaṁ hoti, bhūtaṁ tacchaṁ anaññathā. Api ca bhāradvāja, svānussutaṁ yeva hoti. Tañca hoti rittaṁ tucchaṁ musā, no cepi susaddahitaṁ hoti, bhūtaṁ tacchaṁ anaññathā. Api [page 171] ca bhāradvāja suparivitakkitaṁ yeva hoti. Tañca hoti rittaṁ tucchaṁ musā, no cepi susaddahitaṁ hoti. Api ca bhāradvāja sunijjhāyitaṁ yeva hoti tañca hoti rittaṁ tucchaṁ musā, no cepi sunijjhāyitaṁ hoti, bhūtaṁ tacchaṁ anaññathā. Saccamanurakkhatā bhāradvāja, viññunā purisena nālamettha ekaṁsena niṭṭhaṁ gantuṁ 'idameva sacchaṁ moghamañña'nti.
-------------------------
1. Seyyathīdaṁ-chasaṁ 2.Andhaveṇu-sīmu. 3. Na khvettha-sīmu,machasaṁ,syā.
[BJT Page 658]
Kittāvatā pana bho gotama, saccānurakkhanā hoti, kittāvatā saccamanurakkhati? Saccānurakkhanaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmā'ti.
Saddhā cepi bhāradvāja, purisassa hoti, 'evaṁ me saddhā'ti iti vadaṁ saccamanurakkhati, na tveva tāva ekaṁsena niṭṭhaṁ gacchati: 'idameva saccaṁ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṁ saccānurakkhanaṁ paññāpema. Na tve tāva saccānubodho hoti.1
Ruci cepi bhāradvāja, purisassa hoti, 'evaṁ me ruci'ti iti vadaṁ saccamanurakkhati, na tveva tāva ekaṁsena niṭṭhaṁ gacchati: 'idameva saccaṁ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṁ saccānurakkhanaṁ paññāpema. Na tve tāva saccānubodho hoti.1
Anussavo cepi bhāradvāja,purisassa hoti,'evaṁ me anussavo'ti iti vadaṁ saccamanurakkhati, na tveva tāva ekaṁsena niṭṭhaṁ gacchati: 'idameva saccaṁ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṁ saccānurakkhanaṁ paññāpema. Na tve tāva saccānubodho hoti.1
Ākāraparivitakko cepi bhāradvāja, purisassa hoti. 'Evaṁ me ākāraparivitakkana'ti iti vadaṁ saccamanurakkhati,na tveva tāva ekaṁsena niṭṭhaṁ gacchati:'idameva saccaṁ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṁ saccānurakkhanaṁ paññāpema. Na tve tāva saccānubodho hoti.1
Diṭṭhinijjhānakkhanti cepi bhāradvāja, purisassa hoti, 'evaṁ me diṭṭhinijjhānakkhantī'ti iti vadaṁ saccamanurakkhati, na tveva tāva ekaṁsena niṭṭhaṁ gacchati:'idameva saccaṁ moghamañña'nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṁ saccānurakkhanaṁ paññāpema. Na tve tāva saccānubodho hoti.1
Ettāvatā bho gotama, saccānurakkhanā hoti, ettāvatā saccamanurakkhati, ettāvatā ca mayaṁ saccānurakkhanaṁ pekkhāma. Kittāvatā pana bho gotama, saccānubodho hoti, kittāvatā saccamanubujjhati? Saccānubodhaṁ mayaṁ bhavantaṁ gotamaṁ pucchamā'ti.
Idha2 bhāradvāja bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati. Tamenaṁ3 gahapati vā gahapatiputto vā upasaṅkamitvā tīsu dhammesu samannesati: [page 172] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu. Atthi nu kho imassa āyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto ajānaṁ vā vadeyya jānāmīti, apassaṁ vā vadeyya passāmīti, paraṁ vā tathattāya4 samādapeyya yaṁ paresaṁ assa dīgharattaṁ ahitāya dukkhāyāti. Tamenaṁ samannesamāno evaṁ jānāti: natthi kho imassāyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehī pariyādinnacitto ajānaṁ vā vadeyya jānāmīti apassaṁ vā vadeyya passāmīti, paraṁ vā tathattāya4 samādapeyya, yaṁ paresaṁ assa dīgharattaṁ ahitāya dukkhāyāti, tathā5 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṁ aluddhassa.Yaṁ kho pana ayamāyasmā dhammaṁ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo luddhenāti.
-------------------------
1. Ettāvatā-pe- hoti-machasaṁ ūnaṁ 2 idha kira-syā 3. Tameva-syā. 4 Tadatthāya-sīmu, machasaṁ 5. Tathārūpo-machasaṁ.
[BJT Page 660]
Yato naṁ samannesamāno visuddhaṁ lobhanīyehi dhammehi samanupassati1. Tato naṁ uttariṁ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṁ vā vadeyya jānāmīti, apassaṁ vā vadeyya passāmīti, paraṁ vā tathattāya samādapeyya, yaṁ paresaṁ assa digharattaṁ ahitāya dukkhāyāti. Tamenaṁ samannesamāno evaṁ jānāti: natthi kho imassāyasmato tathārūpā dosanīyā dhammā, yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṁ vā vadeyya jānāmīti, apassaṁ vā vadeyya passāmīti, paraṁ vā tathattāya2 samādapeyya yaṁ paresaṁ assa dīgharattaṁ ahitāya dukkhāyā'ti. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṁ aduṭṭhassa. Yaṁ kho pana ayamāyasmā dhammaṁ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo duṭṭhenāti.
Yato naṁ samannesamāno visuddhiṁ dosanīyehi dhammehi [page 173] samanupassati. Tato naṁ uttariṁ samannesati mohanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā mohanīyā dhammā, yathā rūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṁ vā vadeyya jānāmīti, apassaṁ vā vadeyya passāmīti. Paraṁ vā tathattāya2 samādapeyya, yaṁ paresaṁ assa dīgharattaṁ ahitāya dukkhāyāti. Tamenaṁ samannesamāno evaṁ jānāti: natthi kho imassāyasmato tathārūpā mohanīyā dhammā, yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṁ vā vadeyya jānāmīti, apassaṁ vā vadeyya passāmīti. Paraṁ vā tathattāya2 samādapeyya yaṁ paresaṁ assa dīgharattaṁ ahitāya dukkhāya. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṁ amūḷhassa. Yaṁ kho pana ayamāyasmā dhammaṁ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenā'ti.
Yato naṁ samannesamāno visuddhaṁ mohanīyehi dhammehi samanu passati. Atha tasmiṁ saddhaṁ niveseti. Saddhājāto upasaṅkamati upasaṅkamanto payirupāsati. Payirupāsanto sotaṁ odahati. Ohitasoto dhammaṁ suṇāti. Sutvā dhammaṁ dhāreti. Dhatānaṁ dhammānaṁ atthaṁ upaparikkhati. Atthaṁ upaparikkhato dhammā nijjhānaṁ khamanti. Dhammanijjhānakkhantiyā sati chando jāyati. Chandajāto ussahati. Ussahitvā tulayati. Tulayitvā pahadati. Pahitatto samāno kāyena ceva paramasaccaṁ sacchikaroti. Paññāya ca naṁ ativijjha passati. Ettāvatā kho bhāradvāja, saccānubodho hoti. Ettāvatā saccamanubujjhati. Ettāvatā ca mayaṁ saccānubodhaṁ paññāpema. Na tveva tāva4 saccānupatti hotīti.
-------------------------
1. Passati samanupassati-syā. 2. Tadatthāya-sīmu. 3. Tathārūpo-machasaṁ. 4. Na tveva-[PTS.]
[BJT Page 662]
Ettāvatā bho gotama, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaṁ saccānubodhaṁ pekkhāma. Kittāvatā pana bho gotama, saccānupatti hoti? Kittāvatā saccamanupāpuṇāti? Saccānupattiṁ mayaṁ bhavantaṁ gotamaṁ pucchamāti. [page 174]
Tesaṁyeva kho bhāradvāja, dhammānaṁ āsevanā bhāvanā bahulī kammā saccānupatti hoti, ettāvatā kho bhāradvāja, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṁ saccānupattiṁ paññāpemāti.
Ettāvatā bho gotama, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṁ saccānupattiṁ pekkhāma. Saccānupattiyā pana bho gotama, katamo dhammo bahukāro? Saccānupattiyā bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchamāti.
Saccānupattiyā kho bhāradvāja, padhānaṁ bahukāraṁ. No cetaṁ padaheyya, nayidaṁ saccaṁ anupāpuṇeyya. Yasmā ca kho padahati, tasmā saccaṁ anupāpuṇāti. Tasmā saccānupattiyā padhānaṁ bahukāranti.
Padhānassa pana bho gotama, katamo dhammo bahukāro? Padhānassa bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Padhānassa kho bhāradvāja, tulanā bahukārā. No cetaṁ tuleyya, nayidaṁ padaheyya. Yasmā ca kho tuleti, tasmā padahati. Tasmā padhānassa tulanā bahukārāti.
Tulanāya pana bho gotama, katamo dhammo bahukāro? Tulanāya bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Tulanāya kho bhāradvāja, ussāho bahukāro. No cetaṁ ussaheyya, nayidaṁ tuleyya. Yasmā ca kho ussahati, tasmā tuleti. Tasmā tulanāya ussāho bahukāroti.
Ussāhassa pana bho gotama, katamo dhammo bahukāro? Ussāhassa bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Ussāhassa kho bhāradvāja, chando bahukāro. No cetaṁ chando jāyetha, nayidaṁ ussaheyya. Yasmā ca kho chando jāyati, tasmā ussahati. Tasmā ussāhassa chando bahukāroti.
Chandassa pana bho gotama, katamo dhammo bahukāro? [page 175] chandassa bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Chandassa kho bhāradvāja, dhammanijjhānakkhanti bahukārā. No cetaṁ dhammanijjhānaṁ khameyyuṁ, nayidaṁ chando jāyetha. Yasmā ca kho dhammanijjhānaṁ khamanti, tasmā chando jāyati. Tasmā chandassa dhammanijjhānakkhanti bahukārāti.
[BJT Page 664]
Dhammanijjhānakkhantiyā pana bho gotama, katamo dhammo bahukāro? Dhammanijjhānakkhantiyā bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Dhammanijjhānakkhantiyā kho bhāradvāja, atthūpaparikkhā bahukārā. No cetaṁ atthaṁ upaparikkheyya, nayidaṁ dhammanijjhānaṁ khameyyuṁ. Yasmā ca kho atthaṁ upaparikkhati, tasmā dhammanijjhānaṁ khamanti. Tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.
Atthūpaparikkhāya pana bho gotama, katamo dhammo bahukāro atthūpaparikkhāya bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Atthūpaparikkhāya kho bhāradvāja, dhammadhāraṇā bahukārā. No cetaṁ dhammaṁ dhāreyya, nayidaṁ atthaṁ upaparikkheyya. Yasmā ca kho dhammaṁ dhāreti, tasmā atthaṁ upaparikkhati. Tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.
Dhammadhāraṇāya pana bho gotama, katamo dhammo bahukāro? Dhammadhāraṇāya bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Dhammadhāraṇāya kho bhāradvāja, dhammasavanaṁ bahukāraṁ no cetaṁ dhammaṁ suṇeyya, nayidaṁ dhammaṁ dhāreyya. Yasmā ca kho dhammaṁ suṇāti, tasmā dhammaṁ dhāreti tasmā dhammadhāraṇāya dhammasavanaṁ bahukāranti.
Dhammasavanassa pana bho gotama, katamo dhammo bahukāro? Dhammasavanassa bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Dhammasavanassa kho bhāradvāja, sotāvadhānaṁ [page 176] bahukāraṁ. No cetaṁ sotaṁ odaheyya, na idaṁ dhammaṁ suṇeyya. Yasmā ca kho sotaṁ odahati, tasmā dhammaṁ suṇāti tasmā dhammasavanassa sotāvadhānaṁ bahukāranti.
Sotāvadhānassa pana bho gotama, katamo dhammo bahukāro? Sotāvadhānassa bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Sotāvadhānassa kho bhāradvāja, payirupāsanā bahukārā. No cetaṁ payirupāseyya, nayidaṁ sotaṁ odaheyya. Yasmā ca kho payirupāsati. Tasmā sotaṁ odahati. Tasmā sotāvadhānassa payirupāsanā bahukārāti.
Payirupāsanāya pana bho gotama, katamo dhammo bahukāro? Payirupāsanāya bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
Payirupāsanāya kho bhāradvāja, upasaṅkamanaṁ bahukāraṁ. No cetaṁ upasaṅkameyya, nayidaṁ payirupāseyya. Yasmā ca kho upasaṅkamati, tasmā payirupāsati. Tasmā payirupāsanāya upasaṅkamanaṁ bahukāranti.
Upasaṅkamanassa pana bho gotama, katamo dhammo bahukāro? Upasaṅkamanassa bahukāraṁ dhammaṁ mayaṁ bhavantaṁ gotamaṁ pucchāmāti.
[BJT Page 666]
Upasaṅkamanassa kho bhāradvāja, saddhā bahukārā. No cetaṁ saddhā jāyetha, nayidaṁ upasaṅkameyya. Yasmā ca kho saddhā jāyati, tasmā upasaṅkamati. Tasmā upasaṅkamanassa saddhā bahukārāti.
Saccānurakkhanaṁ mayaṁ bhavantaṁ gotamaṁ apucchimha. Saccānurakkhanaṁ bhavaṁ gotamo byākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā. Saccānubodhaṁ1 mayaṁ bhavantaṁ gotamaṁ apucchimha. Saccānubodhaṁ1 bhavaṁ gotamo byākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiṁ mayaṁ bhavantaṁ gotamaṁ apucchimha. Saccānupattiṁ bhavaṁ gotamo byākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiyā bahukāraṁ dhammaṁ mayaṁ bhavantaṁ [page 177] gotamaṁ apucchimha. Saccānupattiyā bahukāraṁ dhammaṁ bhavaṁ gotamo byākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā. Yaṁ yadeva ca pana mayaṁ bhavantaṁ gotamaṁ apucchimha, taṁ tadeva bhavaṁ gotamo byākāsi. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā.
Mayaṁ hi bho gotama, pubbe evaṁ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāroti. Ajanesi vata me bhavaṁ gotamo samaṇesu samaṇapemaṁ, samaṇesu samaṇapasādaṁ, samanesu samaṇagāravaṁ. Abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya,mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Caṅkīsuttaṁ pañcamaṁ.
-------------------------
1.Saccamanubodhaṁ-syā.
[BJT Page 668]
2.5.6.
Phasukārīsuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisidi. Ekamantaṁ nisinno kho esukārī brāhmaṇo bhagavantaṁ etadavoca:
Brāhmaṇā bho gotama, catasso pāricāriyā paññāpenti. Brāhmaṇassa pāricariyaṁ paññāpenti, khattiyassa pāricariyaṁ paññāpenti, vessassa pāricariyaṁ paññāpenti, suddassa pāricariyaṁ paññāpenti. Tatridaṁ bho gotama, brāhmaṇā brāhmaṇassa [page 178] pāricariyaṁ paññāpenti, brāhmaṇo vā brāhmaṇaṁ paricareyya, khattiyo vā brāhmaṇaṁ paricareyya, vesso vā brāhmaṇaṁ paricareyya, suddo vā brāhmaṇaṁ paricareyyāti. Idaṁ kho bho gotama, brāhmaṇā brāhmaṇassa pāricariyaṁ paññāpenti. Tatīradaṁ bho gotama, brāhmaṇā khattiyassa pāricariyaṁ paññāpenti. Khattiyo vā khattiyaṁ paricareyya, vesso vā khattiyaṁ paricareyya, suddo vā khattiyaṁ paricareyyāti. Idaṁ kho bho gotama, brāhmaṇā khattiyassa pāricariyaṁ paññāpenti. Tatīradaṁ bho gotama brāhmaṇā vessassa pāricariyaṁ paññāpenti. Vessā vā vessaṁ paricareyya, suddo vā vessaṁ paricareyyāti. Idaṁ kho bho gotama, brāhmaṇā vessassa pāricariyaṁ paññāpenti. Tatīradaṁ bho gotama, brāhmaṇā vessassa pāricariyaṁ paññāpenti. Tatīradaṁ bho gotama, brāhmaṇā suddassa pāricariyaṁ paññāpenti. Suddo vā suddaṁ paricareyya. Ko vā panañño suddaṁ paricarissatī'ti. Idaṁ kho bho gotama, brāhmaṇā suddassa pāricariyaṁ paññāpenti. Brāhmaṇā bho gātama, imā catasso pāricariyā paññāpenti. Idha bhavaṁ gotamo kimāhāti?
Kiṁ pana brāhmaṇa, sabbo loko brāhmaṇānaṁ etadabbhanūjānāti imā catasso pāricariyā paññāpentī'ti.1
Nohidaṁ bho gotama.
Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmakassa bilaṁ olaggeyyuṁ: idha te ambho purisa, maṁsaṁ khāditabbaṁ, mūlañca anuppadātabba'nti. Evameva kho brāhmaṇa, brāhmaṇā apaṭiññāya2 tesaṁ samaṇabrāhmaṇānaṁ. Atha ca panimā catasso paricariyā paññāpenti nāhaṁ brāhmaṇa, sabbaṁ paricaritabbanti vadāmi. Na panāhaṁ brāhmaṇa, sabbaṁ na paricaritabbanti vadāmi. Yaṁ hissa brāhmaṇa, paricarato, pāricariyāhetu pāpiyo assa na seyyo. Nāhantaṁ paricaritabbanti vadāmi. Yañca khvāssa brāhmaṇa, paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṁ paricaritabbanti vadāmi.
-----------------------------
1.Paññapentuti-machasaṁ,syā.- Paññāpentūti [PTS 2.] Appaṭiññāya-sīmu,machasaṁ,
[BJT Page 670]
Khattiyañcepi brāhmaṇa, evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Khattiyo'pi hi brāhmaṇa, [page 179] sammā byākaramāno evaṁ byākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ paricareyyaṁ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṁ paricareyya'nti.
Brāhmaṇañcepi brāhmaṇa, evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Brāhmaṇo'pi hi brāhmaṇa, sammā byākaramāno evaṁ byākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ paricareyyaṁ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṁ paricareyya'nti.
Vessañcepi brāhmaṇa, evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Vesso'pi hi brāhmaṇa, sammā byākaramāno evaṁ byākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ paricareyyaṁ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṁ paricareyya'nti.
Suddañcepi brāhmaṇa, evaṁ puccheyyuṁ: yaṁ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṁ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī'ti? Suddo'pi hi brāhmaṇa, sammā byākaramāno evaṁ byākareyya: yaṁ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ paricareyyaṁ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṁ paricareyya'nti.
Nāhaṁ brāhmaṇa, uccākulīnatā seyyaṁsoti vadāmi. Na panāhaṁ brāhmaṇa, uccākulīnatā pāpiyaṁsoti vadāmi. Nāhaṁ brāhmaṇa uḷāravaṇṇatā seyyaṁsoti vadāmi. Na panāhaṁ brāhmaṇa, uḷāravaṇṇatā pāpiyaṁsoti vadāmi. Nāhaṁ brāhmaṇa, uḷārabhogatā seyyaṁsoti vadāmi. Na panāhaṁ brāhmaṇa, uḷārabhogatā pāpiyaṁsoti vadāmi.
Uccākulīno'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uccākulīnatā seyyaṁsoti vadāmi. Uccākulīno'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uccākulīnatā pāpiyaṁsoti vadāmi.
Uḷāravaṇṇo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷāravaṇṇatā seyyaṁsoti vadāmi. Uḷāravaṇṇo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷāravaṇṇatā pāpiyaṁsoti vadāmi.
Uḷārabhogo'pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷārabhogatā seyyaṁsoti vadāmi. Uḷārabhogo'pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷārabhogatā [page 180] pāpiyaṁsoti vadāmi.
Nāhaṁ brāhmaṇa, sabbaṁ paricaritabbanti vadāmi. Na panāhaṁ brāhmaṇa, sabbaṁ na paricaritabbanti vadāmi. Yaṁ hissa brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaṁ vaḍḍhati, sutaṁ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati. Tamahaṁ paricaritabbanti vadāmi. Yaṁ hissa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṁ vaḍḍhati, na sutaṁ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati. Nāhaṁ taṁ paricaritabbanti vadāmī'ti.
[BJT Page 672]
Evaṁ vutte phasukārī brāhmaṇo bhagavantaṁ etadavoca: brāhmaṇā bho gotama, cattāri dhanāni paññāpenti. Brāhmaṇassa sandhanaṁ paññāpenti. Khattiyassa sandhanaṁ paññāpenti. Vessassa sandhanaṁ paññāpenti. Suddassa sandhanaṁ paññāpenti.
Tatridaṁ bho gotama, brāhmaṇā brāhmaṇassa sandhanaṁ paññāpenti bhikkhācariyaṁ. Bhikkhācariyañca pana brāhmaṇo sandhanaṁ atimaññamāno akiccakārī hoti gopova adinnaṁ ādiyamānoti. Idaṁ kho bho gotama, brāhmaṇā brāhmaṇassa sandhanaṁ paññāpenti.
Tatridaṁ bho gotama, brāhmaṇā khattiyassa sandhanaṁ paññāpenti dhanukalāpaṁ. Dhanukalāpañca pana khattiyo sandhanaṁ atimaññamāno akiccakārī hoti. Gopova adinnaṁ ādiyamāno'ti. Idaṁ kho bho gotama, brāhmaṇā khattiyassa sandhanaṁ paññāpenti.
Tatridaṁ bho gotama, brāhmaṇā vessassa sandhanaṁ paññāpenti kasigorakkhaṁ. Kasigorakkhañca pana vesso sandhanaṁ atimaññamāno akiccakārī hoti gopova adinnaṁ ādiyamāno'ti. Idaṁ kho bho gotama, brāhmaṇā vessassa sandhanaṁ paññāpenti.
Tatridaṁ bho gotama, brāhmaṇā suddassa sandhanaṁ paññāpenti asitabyābhaṅgiṁ. Asitabyābhaṅgiñca pana suddo sandhanaṁ atimaññamāno akiccakārī hoti gopova adinnaṁ ādiyamāno'ti. Idaṁ kho bho gotama, brāhmaṇā suddassa sandhanaṁ paññāpenti brāhmaṇā bho gotama, imāni cattāri dhanāni paññāpenti. Idha bhavaṁ gotamo kimāhāti.
Kiṁ pana brāhmaṇa, sabbo loko brāhmaṇānaṁ etadabhanujānāti. Imāni cattāri1 dhanāni paññāpentī'ti2? [page 181] no hidaṁ bho gotama.
Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṁ olaggeyyuṁ: idaṁ te amho purisa, maṁsaṁ khāditabbaṁ mūlañca anuppadātabbanti. Evameva kho brāhmaṇa, apaṭiññāya tesaṁ3 samaṇabrāhmaṇānaṁ. Atha ca panimāni cattāri dhanāni paññāpenti:
Ariyaṁ kho ahaṁ brāhmaṇa, lokuttaraṁ dhammaṁ purisassa sandhanaṁ paññāpemi. Porāṇaṁ kho panassa mātāpettikaṁ kulavaṁsaṁ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaṁ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaṁ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṁ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṁ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṁ gacchati.
-----------------------
1.Cattāri-[PTS,]ūnaṁ 2. Paññāpetūti-machasaṁ,syā,[PTS 3.]Appaṭiññāye tesaṁ-[PTS]
[BJT Page 674]
Seyyathāpi brāhmaṇa yaññadeva paccayaṁ paṭicca aggi jalati, tena teneva saṅkhaṁ gacchati. Kaṭṭhañce paṭicca aggi jalati, kaṭṭhaggitveva saṅkhaṁ gacchati. Sakalikañce paṭicca aggi jalati, sakalikaggitveva saṅkhaṁ gacchati. Tiṇañce paṭicca aggi jalati, tiṇaggitveva saṅkhaṁ gacchati. Gomayañce paṭicca aggi jalati, gomayaggitveva saṅkhaṁ gacchati. Evameva kho ahaṁ brāhmaṇa, ariyaṁ lokuttaraṁ dhammaṁ purisassa sandhanaṁ paññāpemi. Porāṇaṁ kho panassa mātāpettikaṁ kulavaṁsaṁ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaṁ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaṁ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṁ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṁ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṁ gacchati.
Khattiyakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti. Ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Brāhmaṇa,agārasmā [page 182]
Taṁ kiṁ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettacittaṁ bhāvetuṁ. No khattiyo, no vesso, nosuddoti?
No hidaṁ bho gotama, khattiyo pi hī bho gotama, pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettacittaṁ bhāvetuṁ. Brāhmaṇopi hī bho gotama, pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettacittaṁ bhāvetuṁ . Vessopi hi bho gotama, pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettacittaṁ bhāvetuṁ. Suddopi hi bho gotama, pahoti asmiṁ padese averaṁ abyāpajjhaṁ mettacittaṁ bhāvetu'nti. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti asmiṁ padese averaṁ abyāpajjhaṁ mettacittaṁ bhāvetu'nti.
Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṁ dhammaṁ kusalaṁ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṁ dhammaṁ kusalaṁ. Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca
[BJT Page 676]
Tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Taṁ kiṁ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti sottiṁ sināniṁ1 ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ. No khattiyo, no vesso, no suddo'ti?
No hidaṁ bho gotama, khattiyopi hī bho gotama, pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ. Brāhmaṇopi hi bho gotama, pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ. Vessopi hī bho gotama,pahoti [page 183] sottiṁ sināniṁ ādāya nadiṁ ganatvā rajojallaṁ pavāhetuṁ. Suddopi hi bho gotama, pahoti sottiṁ sināniṁ ādāya nadiṁ gantvā rajojallaṁ pavāhetuṁ. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṁ sināniṁ ādāya nadiṁ ganatvā rajojallaṁ pavāhetunti.
Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
*
Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. *
Taṁ kiṁ maññasi brāhmaṇa, idha rājā khattiyo muddhāvasitto nānājaccānaṁ purisānaṁ purisasataṁ sannipāteyya, āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā2 sālassa vā, salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu tejo pātukarontu. Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu tejo pātukarontu'ti. Taṁ kiṁ maññasi brāhmaṇa, yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro vā, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ. Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato. Svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṁ kātunti.
--------------------------
1. Sottisināniṁ-machasaṁ,2.Sākassa vā -sīmu,natthi. 3.Veṇukulā-sīmu.
[BJT Page 678]
No hidaṁ bho gotama, yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [page 184] vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṁ kātuṁ. Yopi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo patukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tenapi ca1 sakkā agginā aggikaraṇīyaṁ kātuṁ. Sabbopi bho gotama, aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca2 sakkā agginā aggikaraṇīyaṁ kātunti.
Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. . Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Evaṁ vutte phasukārī brāhmaṇo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vīvareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
Phasukārīsuttaṁ chaṭṭhamaṁ.
---------------------------
1.Tena ca- machasaṁ 2. Sabbenapi-machasaṁ.
[BJT Page 680]
2.5.7
Dhanañjānisuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā sāriputto dakkhiṇāgirismiṁ cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Atha kho aññataro [page 185] bhikkhu rājagahe vassaṁ vuttho yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinnaṁ kho taṁ bhikkhuṁ āyasmā sāriputto etadavoca:
Kaccāvuso, bhagavā arogo ca balavā cā'ti?
Arogo cāvuso, bhagavā balavā cā'ti.
Kacci panāvuso, bhikakkhusaṅgho arogo ca balavā cā'ti?
Bhikkhusaṅghopi kho āvuso, arogo ca balavā cā'ti.
Etthāvuso, taṇḍulapāladvārāyaṁ1 dhanañjāni2 nāma brāhmaṇo atthi. Kaccāvuso, dhanañjāni nāma brāhmaṇo arogo ca balavā cā'ti.
Dhanañjānipi kho avuso, brāhmaṇo arogo ca balavā cā'ti.
Kacci panāvuso dhanañjāni brāhmaṇo appamattoti.
Kuto no āvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni āvuso, brāhmaṇo rājānaṁ nissāya brāhmaṇagahapatike vilumpati. Brāhmaṇagahapatike nissāya rājānaṁ vilumpati. Yāpissa bhariyā saddhā saddhākulā3 ānītā, sāpissa kālakatā, añña'ssa4 bhariyā assaddhā assaddhākulā5 ānītā'ti.
Dussutaṁ1 vatāvuso assumhā, dussutaṁ vatāvuso assumhā, ye mayaṁ dhanañjāniṁ brāhmaṇaṁ pamattaṁ assumhā. Appevanāma mayaṁ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṁ samāgaccheyyāma. Appevanāma siyā kocideva kathāsallāpo'ti.
----------------------------
1. Taṇḍulapālidvārāyaṁ-machasaṁ 2. Dhānañjāni-[PTS 3.]Saddhakulā-machasaṁ 4.Aññāssa-sīmu,machasaṁ, 5.Assaddhakulā-machasaṁ.
[BJT Page 682]
Atha kho āyasmā sāriputto dakkhiṇāgirismiṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Tatra sudaṁ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi.
[page 186]
Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe dohāpeti1 atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami. Addasā kho dhanañjāni brāhmaṇo āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna yenāsmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: ito bho sāriputta, payo pīyataṁ tāva bhattassa kālo bhavissatī'ti.
Alaṁ brāhmaṇa, katamme ajja bhattakiccaṁ. Amukasmiṁ me rukkhamūle divāvihāro bhavissati. Tattha āgaccheyyāsī'ti.
Evaṁ bhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Atha kho dhanañjāni brāhmaṇo pacchābhattaṁ bhuttapātarāso yenayasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho dhanañjāniṁ brāhmaṇaṁ āyasmā sāriputto etadavoca:
Kaccisi dhanañjāni, appamatto'ti?
'Kuto bho sāriputta, amhākaṁ appamādo yesaṁ no mātāpitaro posetabbā, puttadārā posetabbā, dāsakammakaraporisaṁ posetabbaṁ, mittāmaccānaṁ mittāmaccakaraṇīyaṁ kātabbaṁ ñātisālo hitānaṁ ñātisālohitakaraṇīyaṁ kātabbaṁ, atithīnaṁ atithikaraṇīyaṁ kātabbaṁ, pubbapetānaṁ pubbapetakaraṇīyaṁ kātabbaṁ, devatānaṁ devatākaraṇīyaṁ kātabbaṁ, rañño rājakaraṇīyaṁ kātabbaṁ, ayampi kāyo pīnetabbo brūhetabbo'ti.
Taṁ kiṁ maññasi dhanañjāni, idhekacco mātāpitunnaṁ2 hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho mātāpitunnaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ [page 187] nirayapālā'ti. Mātāpitaro vā panassa labheyyuṁ 'eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti.
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁ3 yeva niraye nirayapālā pakkhipeyyuṁ.
------------------------
1.Dūhāpeti-machasaṁ,syā. 2. Mātāpitunaṁ-syā,machasaṁ, 3.Vikandantaṁ-syā,[PTS.]
[BJT Page 684]
Taṁ kiṁ maññasi dhanañjāni, idhekacco puttadārassa hetu dhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho puttadārassa hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Puttadārā vā panassa labheyyuṁ1 'eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Dāsakammakaraporisaṁ vā panassa labheyya,'eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, idhekacco mittāmaccānaṁ hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho mittāmaccānaṁ hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Mittāmaccā vā panassa labheyyuṁ. 'Eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
[page 188]
Taṁ kiṁ maññasi dhanañjāni, idhekacco ñātisālohitānaṁ hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho ñātisāḷohitānaṁ hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Ñātisāḷohitā vā panassa labheyyuṁ. 'Eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, idhekacco atithīnaṁ hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so'ahaṁ kho atithīnaṁ hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Atithi vā panassa labheyyuṁ. 'Eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
------------------------
1. Labheyya-sīmu.
[BJT Page 886]
Taṁ kiṁ maññasi dhanañjāni, idhekacco pubbapetānaṁ hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho pubbapetānaṁ hetu adhammacārī visamacārī ahosi, mā maṁ nirayaṁ nirayapālā'ti. Pubbapetā vā panassa labheyyuṁ. 'Eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁ yeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, idhekacco devatānaṁ hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so'ahaṁ kho devatānaṁ hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Devatā vā panassa labheyyuṁ 'eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so 'ahaṁ kho rañño hetu adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Rājā vā panassa labheyya 'eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, idhekacco kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī assa, tamenaṁ adhammacariyā visamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ. Labheyya nu kho so'ahaṁ kho kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī ahosiṁ. Mā maṁ nirayaṁ nirayapālā'ti. Pare vā panassa labheyyuṁ 'eso kho kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā'ti?
No hidaṁ bho sāriputta, atha kho naṁ vikkandantaṁyeva niraye nirayapālā pakkhipeyyuṁ.
Taṁ kiṁ maññasi dhanañjāni, yo vā mātāpitunnaṁ hetu adhammacārī visamacārī assa. Yo vā mātāpitunnaṁ hetu dhammacārī samacārī assa, katamaṁ seyyo'ti?
Yo hi bho sāriputta, mātāpitunnaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo yo ca kho bho sāriputta, mātāpitunnaṁ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, brahmacariyā samacariyā seyyo'ti.
---------------------
1. Pīṇanāhetu-machasaṁ,syā,[PTS 2.]Brūhanāhetu-machasaṁ,syā,[PTS.]
[BJT Page 688]
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṁ. Na ca pāpaṁ kammaṁ kattuṁ1, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti?
Yo hi bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā puttadāre2 ceva posetuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti.?
[page 189]
Yo hi bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā dāsakammakaraporisañceva posetuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā mittāmaccānaṁ hetu adhammacārī visamacārī assa,yo vā mittāmaccānaṁ hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti?
Yo hi bho sāriputta, mittāmaccānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, mittāmaccānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṁ kātuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā ñātisālohitānaṁ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaṁ hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti.?
Yo hi bho sāriputta, ñātisālehitānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, ñātisālohitānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.?
-----------------------
1.Pāpakammaṁ kātuṁ-machasaṁ,[PTS. 2.]Puttadāraṁ-syā.
[BJT Page 690]
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṁ kātuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā atithīnaṁ hetu adhammacārī visamacārī assa, yo vā atithīnaṁ hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti?
Yo hi bho sāriputta, atithīnaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, atithīnaṁ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaṁ kātuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā pubbapetānaṁ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṁ hetu dhammacārī samacarī assa. Katamaṁ seyyo'ti?
Yo hi bho sāriputta, pubbapetānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, pubbapetānaṁ hetu dhammacārī samacārī assa, tadevettha seyyo adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.
Atthi kho dhanañajāni , aññe sahetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṁ kātuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā devatānaṁ hetu adhammacārī visamacārī assa, yo vā devatānaṁ hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti.?
Yo hi bho sāriputta, devatānaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, devatānaṁ hetu dhammacārī samacārī assa, tadevettha [page 191] seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.
Atthi kho dhanañjāni , aññe sahetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaṁ kātuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa. Katamaṁ seyyo'ti.?
Yo hi bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo'ti.
Atthi kho dhanañjāni, añño sahetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaṁ kātuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjituṁ. Taṁ kiṁ maññasi dhanañjāni, yo vā kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanahetu brūhanahetu dhammacārī samacārī assa. Katamaṁ seyyo'ti.?
[BJT Page 692]
Yo hi bho sāriputta, kāyassa piṇanahetu brūhanahetu adhammacārī visamacārī assa, na taṁ seyyo. Yo ca kho bho sāriputta, kāyassa piṇanahetu brūhanahetu dhammacārī samacārī assa, tadevettha seyyo, adhammacariyā visamacariyāhī bho sāriputta, dhammacariyā samacariyā seyyoti.
Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṁ brūhetuṁ, na ca pāpaṁ kammaṁ kattuṁ, puññañca paṭipadaṁ paṭipajjitunti.
Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho dhanañjāni brāhmaṇo aññataraṁ purisaṁ āmantesi: ehi tvaṁ amho [page 192] purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhī,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi,'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā'ti.
Evaṁ bhanteti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca. 'Dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ sāriputtaṁ etadavoca: 'dhanañjāni nte, brāhmaṇo ābādiko dukkhito bāḷhagilāno so āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti. 'Sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā'ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
Atha kho āyasmā sāriputto nivāsetvā pattacīvaraṁ ādāya yena dhanañjānissa brāhmaṇassa nivesanaṁ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā sāriputto dhanañjāniṁ brāhmaṇaṁ etadavoca: 'kacci te dhanañjāni, khamanīyaṁ kacci yāpanīyaṁ kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṁ paññāyati, no abhikkamoti?
[BJT Page 694]
Na me bho sāriputta, khamanīyaṁ na yāpanīya, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti. Seyyathāpi [page 193] bho sāriputta, balavā puriso tiṇhena sikharena muddhani1 abhimantheyya.2 Evameva kho me bho sāriputta, adimattā vātā muddhani1 ūhananti3 na me ho sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.
Seyyathāpi bho sāriputta, balavā puriso daḷhena varattabandhanena4 sīse sīsaveṭhanaṁ5 bandheyya6, evameva kho me bho sāriputta, adhimattā sīse sīsavedanā hoti. Na me bho sāriputta, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.
Seyyathāpi bho sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikattanena kucchiṁ parikanteyya. Evameva kho me bho sāriputta, adhimattā vātā kucchiṁ parikantanti. Na me bho sāriputta, khamanīyaṁ na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.
Seyyathāpi bho sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpeyyuṁ, evameva kho me bho sāriputta, adhimatto kāyasmiṁ dāho, na me bho sāriputta, khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamantī no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, nirayo vā tiracchānayoni vā'ti?
Nirayā bho sāriputta, tiracchānayoni seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, tiracchānayoni vā pettivisayo7 vā'ti?
Tiracchānayoniyā bho sāriputta, pettivisayo seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, pettivisayo vā manusso vā'ti?
Pettivisayā bho sāriputta, manussā seyyoti. [page 194]
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, manussā vā cātummahārājikā devā vā'ti?
---------------------
1.Muddhānaṁ-syā 2.Abhimattheyya-machasaṁ,[PTS 3.]Ohananti-syā 4.Varattakhandhena-syā 5.Sīsavedhanaṁ-syā,sīsaveṭhaṁ-machasaṁ. 6.Dadeyya-machasaṁ,syā 7.Pittivisayo-syā.
[BJT Page 696]
Manussehi bho sāriputta, cātummahārājikā devā seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, cātummahārājikā vā devā tāvatiṁsā vā devā'ti?
Cātummahārājikehi bho sāriputta, devehi tāvatiṁsā devā seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo,tāvatiṁsā vā devā yāmā vā devā'ti?
Tāvatiṁsehi bho sāriputta, devehi yāmā devā seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo,yāmā vā devā tusitā vā
Devāti?
Yāmehi bho sāriputta, devehi tusitā devā yyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, tusitā vā devā nimmānaratī vā devā'ti?
Tusitehi bho sāriputta, devehi nimmānaratī devā seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, nimmānaratī vā devā paranimmitavasavattī vā devā'ti?
Nimmānaratīhi bho sāriputta, devehi paranimamitavasavattī devā seyyoti.
Taṁ kiṁ maññasi dhanañjāni, katamaṁ seyyo, paranimmitavasavattī vā devā brahmaloko vā'ti?
Brahmalokoti bhavaṁ sāriputte, āha, brahmalokoti bhavaṁ sāriputto āhāti.
Atha kho āyasmato sāriputtassa etadahosi: ime kho brāhmaṇā brahmalokādhimuttā. Yannūnāhaṁ dhanañjānissa brāhmaṇassa brahmānaṁ sahavyatāya maggaṁ deseyyanti. Brahmānaṁ te dhanañjāni sahavyatāya maggaṁ desissāmi. Taṁ suṇāhi sādhukaṁ manasi karohī bhāsissāmī'ti. Evambhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. [page 195]
Āyasmā sāriputto etadavoca: 'katamo ca dhanañjāni, brahmānaṁ sahavyatāya maggo? Idha dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṁ sahavyatāya maggo.
--------------------
1.Sabbatthatāya-sīmu, syā.
[BJT Page 698]
Puna ca paraṁ dhanañjāni, bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṁ sahavyatāya maggo'ti.
Puna ca paraṁ dhanañjāni, bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañāni, brāhmānaṁ sahavyatāya maggo'ti.
Puna ca paraṁ dhanañjāni , bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañajāni, brahmānaṁ sahavyatāya maggo'ti.
Tena hi bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi, 'dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.
Atha kho āyasmā sāriputto dhanañjāniṁ brāhmaṇaṁ sati uttariṁ karaṇiye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi.
Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji1.
Atha kho bhagavā bhikkhū āmantesi: eso bhikkhave, sāriputto dhanañjāniṁ brāhmaṇaṁ sati uttariṁ karaṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto'ti.
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: dhanañjāni bhante, brāhmaṇo ābādiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti.
Kiṁ pana tvaṁ sāriputta, dhanañjāniṁ brāhmaṇaṁ [page 196] sati uttariṁ kariṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti?
Mayhaṁ kho bhante, evaṁ ahosi: ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaṁ dhanañjānissa brāhmaṇassa brahmānaṁ sahavyatāya maggaṁ deseyyanti.
Kālakato ca sāriputta, dhanañjāni brāhmaṇo brahmalokañca upapannoti2.
Dhanañjānisuttaṁ3 sattamaṁ.
---------------------------
1.Uppajji -sīmu,[PTS 2,] uppannoti-sīmu,[PTS 3.]Dhānañjānisuttaṁ-[PTS.]
[BJT Page 700]
2.5.8.
Vāseṭṭhasuttaṁ
Evaṁ mesutaṁ: ekaṁ samayaṁ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsāḷā icchānaṅgale paṭivasanti. Seyyathīdaṁ: caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jānussoṇi brāhmaṇo, todeyyo brāhmaṇo, añño ca abhiññātā abhiññātā brāhmaṇamahāsāḷā.
Atha kho vāseṭṭhabhāradvājānaṁ māṇavānaṁ jaṅghāvihāraṁ anucaṅkamamānānaṁ anuvicaramānānaṁ1 ayamantarā kathā udapādi: ' kathambho brāhmaṇo hotī'ti. Bhāradvājo māṇavo evamāha: yato kho bho ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ettāvatā kho bho, brāhmaṇo hoti'ti. Vāseṭṭho māṇavo evamāha: 'yato kho bho, sīlavā ca hoti vatasampanno2 ca. Ettāvatā kho bho, brāhmaṇo hotī'ti. Neva kho asakkhī bhāradvājo māṇavo vāseṭṭhaṁ māṇavaṁ saññāpetuṁ. Na pana asakkhi vāseṭṭho māṇavo bhāradvājaṁ māṇavaṁ saññāpetuṁ.
Atha kho vāseṭṭho māṇavo bhāradvājaṁ māṇavaṁ āmantesi: 'ayaṁ kho bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā samaṇaṁ gotamaṁ etamatthaṁ pucchissāma. Yathā no samaṇo gotamo byākarissati. Tathā naṁ dhāressāmā'ti. Evambhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
Atha kho vāseṭṭha, bhāradvājā māṇavā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho vāseṭṭho māṇavo bhagavantaṁ gāthāhī ajjhabhāsi:
-------------------------
1.Anucaṅkamantānaṁ anuvicarantānaṁ- machasaṁ,syā. 2.Vattasampanno-machasaṁ,sīmu.Syā.
[BJT Page 702]
Anuññātapaṭiññātā tevijjā mayamassu bho
Ahaṁ pokkharasātissa tārukkhassāyaṁ māṇavo
Tevijjānaṁ yadakkhātaṁ tattha kevalino'smase
Padakasmā veyyākaraṇā1 jappe ācariyasādisā.
Tesaṁ no jātivādasmiṁ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati
Ahañca kammanā brūmi evaṁ jānāhi cakkhuma.
Te na sakkoma ñāpetuṁ aññamaññaṁ mayaṁ ubho
Bhagavantaṁ puṭṭumāgamma2 sambuddhaṁ iti vissutaṁ.
Candaṁ yathā khayātītaṁ pecca pañjalikā janā
Candamānā namassanti evaṁ lokasmiṁ gotamaṁ
Cakkhuṁ loke samuppannaṁ mayaṁ pucchāma gotamaṁ.
Jātiyā brāhmaṇo hoti udāhu bhavati kammanā
Ajānataṁ no pabrūhi yathā jānemu brāhmaṇanti.
Tesaṁ vohaṁ vyācikkhissaṁ3(vāseṭṭhāti bhagavā) anupubbaṁ yathātathaṁ
Jātivibhaṅgaṁ pāṇānaṁ aññamaññā hi jātiyo.
Tiṇarukkhepi jānātha na cāpi paṭijānare
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo.
Catuppadepi jānātha khuddake ca mahallake
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo
Pādūdarepi jānātha urage dīghapiṭṭhike5
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo.
Tato macchepi jānātha udake vārigocare
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hī jātiyo.
Tato pakkhīpi jānātha pattayāne vihaṅgame
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo.
Yathā etāsu jātīsu liṅgaṁ jātimayaṁ puthu
Evaṁ natti manussesu liṅgaṁ jātamayaṁ puthu.
--------------------------
1.No byākaraṇā-sīmu 2.Puṭṭhumāgamā-machasaṁ, puṭṭhuṁ āgamma-syā 3.Vo ahaṁ byakkhissaṁ-machasaṁ 4.Pataṅge-sīmu. 5.Dighapiṭṭhake-sīma.
[BJT Page 704]
Na kesehi na sīsehi na kaṇṇehi na akkhīhi,
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.
Na gīvāya na aṁsehi na udarena na piṭṭiyā
Na soṇiyā na urasā na sambādhena methune.
Na hatthehi na pādehi nāṅgulīhi nakhehi vā,
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā
Liṅgaṁ jātimayaṁ neva yathā aññāsu jātisu.
Paccattaṁ ca sarīresu manussesvetaṁ na vijjati
Vokārañca manussesu samaññāya pavuccati.
Yo hi koci manussesu gorakkhaṁ upajīvati
Evaṁ vāseṭṭha jānāhi kassako so na brāhmaṇo.
Yo hi koci manussesu puthusippena jīvati
Evaṁ vāseṭṭha jānāhi sippiko so na brāhmaṇo.
Yo hi koci manussesu vohāraṁ upajīvati
Evaṁ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.
Yo hi koci manussesu parapessena jīvati
Evaṁ vāseṭṭha jānāhi pessiko so na brāhmaṇo.
Yo hi koci munussesu adinnaṁ upajīvati
Evaṁ vāseṭṭha jānāhi coro eso na brāhmaṇo
Yo hi koci manussesu issatthaṁ upajīvati
Evaṁ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.
Yo hi koci manussesu porohiccena jīvati
Evaṁ vāseṭṭha jānāhi yājako so na brāhmaṇo.
Yo hi koci manussesu gāmaṁ raṭṭhañca bhuñjati
Evaṁ vāseṭṭha jānāhi rājā eso na brāhmaṇo.
Na cāhaṁ brāhmaṇaṁ brūmi yonijaṁ mattisambhavaṁ
Bhovādi nāma so hoti sace hoti sakiñcano
Akiñcanaṁ anādānaṁ tamahaṁ brūmi brāhmaṇaṁ.
Sabbasaññojanaṁ chetvā yo ve na paritassati
Saṅgātigaṁ visaññuttaṁ tamahaṁ brūmi brāhmaṇaṁ.
Chetvā nandiṁ varattañca sandānaṁ sahanukkamaṁ
Ukkhittapaḷighaṁ buddhaṁ tamahaṁ brūmi brāhmaṇaṁ.
[BJT Page 706]
Akkosaṁ vadhabandhañca aduṭṭho yo titikkhati
Khantibalaṁ balāṇikaṁ tamahaṁ brūmi brāhmaṇaṁ.
Akkodhanaṁ vatavantaṁ sīlavantaṁ anussadaṁ
Dantaṁ antimasārīraṁ tamahaṁ brūmi brāhmaṇaṁ.
Vāri pokkharapatteva āraggeriva sāsapo
Yo na lippati1 kāmesu tamahaṁ brūmi brāhmaṇaṁ.
Yo dukkhassa pajānāti idheva khayamattano
Pannabhāraṁ visaṁyuttaṁ tamahaṁ brūmi brāhmaṇaṁ.
Gambhīrapaññaṁ medhāviṁ maggāmaggassa kovidaṁ
Uttamatthamanuppattaṁ tamahaṁ brūmi brāhmaṇaṁ.
Asaṁsaṭṭhaṁ gahaṭṭhehi anāgārehi cubhayaṁ
Anokasāriṁ appicchaṁ tamahaṁ brūmi brāhmaṇaṁ.
Nidhāya daṇḍanaṁ bhūtesu tasesu thāvaresu ca
Yo na hanti na ghāteti tamahaṁ brūmi brāhmaṇaṁ
Aviruddhaṁ viruddhesu attadaṇḍesu nibbutaṁ
Sādānesu anādānaṁ tamahaṁ brūmi brāhmaṇaṁ.
Yassa rāgo ca doso ca māno makkho ca ohito
Sāsaporiva āraggā tamahaṁ brūmi brāhmaṇaṁ
Akakkasaṁ viññapaniṁ2 giraṁ saccaṁ udīraye
Yāya nābhisaje3 kiñci tamahaṁ brūmi brāhmaṇaṁ
Yo ca dīghaṁ ca rassaṁ vā aṇuṁ thūlaṁ subhāsubhaṁ
Loke adinnaṁ nādiyati4 tamahaṁ brūmi brāhmaṇaṁ
Āsā yassa na vijjanti asmiṁ loke paramhi ca
Nirāsayaṁ5 visaṁyuttaṁ tamahaṁ brūmi brāhmaṇaṁ
Yassālayā navijjanti aññāya akathaṅkathī6
Amatogadhaṁ anuppattaṁ tamahaṁ brūmi brāhmaṇaṁ
Yodha puññañca pāpañca ubhosaṅgaṁ upaccagā
Asokaṁ virajaṁ suddhaṁ tamahaṁ brūmi brāhmaṇaṁ
Candaṁva vimalaṁ suddhaṁ vippasannamanāvilaṁ
Nandībhavaparikkhīṇaṁ tamahaṁ brūmi brāhmaṇaṁ
-------------------------
1.Limpati-sīmu,machasaṁ,syā 2.Viññāpaniṁ-sīmu,machasaṁ,syā 3.Nābhisajje-machasaṁ,syā 4.Nādeti-machasaṁ,syā 5.Nirāsāsaṁ-machasaṁ,syā 6.Akataṅkathī-sīmu.
[BJT Page 708]
Yo imaṁ paḷipathaṁ duggaṁ saṁsāraṁ mohamaccagā
Tiṇṇo pāragato jhāyī anejo akathaṅkathī
Anupādāya nibbuto tamahaṁ brūmi brāhmaṇaṁ.
Yodha kāme pahatvāna anāgāro paribbaje
Kāmabhavaparikkhīṇaṁ tamahaṁ brūmi brāhmaṇaṁ
Yodha taṇhaṁ pahatvāna anāgāro paribbaje
Taṇhā bhavaparikkhīṇaṁ tamahaṁ brūmi brāhmaṇaṁ.
Hitvā mānusakaṁ yogaṁ dibbaṁ yogaṁ upaccagā
Sabbayogavisaṁyuttaṁ tamahaṁ brūmi brāhmaṇaṁ
Hitvā ratiñca aratiṁ sītībhūtaṁ nirūpadhiṁ
Sabbālokābhibhūṁ vīraṁ tamahaṁ brūmi brāhmaṇaṁ.
Cutiṁ yo vedi sattānaṁ upapattiñca sabbaso
Asattaṁ sugataṁ buddhaṁ tamahaṁ brūmi brāhmaṇaṁ
Yassa gatiṁ na jānanti devā gandhabbamānusā
Khīṇāsavaṁ arahantaṁ tamahaṁ brūmi brāhmaṇaṁ.
Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṁ
Akiñcanaṁ anādānaṁ tamahaṁ brūmi brāhmaṇaṁ.
Usabhaṁ pavaraṁ vīraṁ mahesiṁ vijitāvinaṁ
Anejaṁ nahātakaṁ buddhaṁ tamahaṁ brūmi brāhmaṇaṁ.
Pubbenivāsaṁ yo vedi saggāpāyañca passati
Atho jātikkhayaṁ patto tamahaṁ brūmi brāhmaṇaṁ.
Samaññā'hesā lokasmiṁ nāmagottaṁ pakappitaṁ
Samucca1 samudāgataṁ tattha tattha pakappitaṁ
Dīgharattamanusayitaṁ diṭṭhigatamajānataṁ
Ajānantā2 no pabruvanti3 jātiyā hoti brāhmaṇo.
Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo5
Kammanā brāhmaṇo4 hoti kammanā hoti abrāhmaṇo5
Kassako kammanā hoti sippiko hoti kammanā
Vāṇijo kammanā hoti pessiko hoti kammanā.
Coropi kammanā hoti yodhājīvopi kammanā
Yājako kammanā hoti rājāpi hoti kammanā.
----------------------------
1.Sammuccā-sīmu. 2.Jānantā-sīmu. 3.Pabrunti-machasaṁ 4.Vasalo-syā 5.Brāhmaṇo-syā.
[BJT Page 710]
Evametaṁ yathābhūtaṁ kammaṁ passanti paṇḍitā
Paṭiccasamuppādadasā kammavipākakovidā
Kammanā vattati loko kammanā vattati pajā
Kammanibandhanā sattā rathassāṇīva yāyato
Tapena brahmacariyena saṁyamena damena ca
Etena brāhmaṇo hoti etaṁ brāhmaṇamuttamaṁ.
Tīhi vijjāhi sampanno santo khīṇapunabbhavo,
Evaṁ vāseṭṭha jānāhi brahmā sakko vijānatanti.
Evaṁ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṁ etadavocuṁ: abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gateti.
Vāseṭṭhasuttaṁ aṭṭhamaṁ.
[BJT Page 712]
2.5.9
Subhasuttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvattiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṁ paṭivasati aññatarassa gahapatissa nivesane kenacideva karaṇīyena. Atha kho subho māṇavo todeyyaputto yassa gahapatissa nivesane paṭivasati, taṁ gahapatiṁ etadavoca: sutaṁ metaṁ gahapati, avīvittā sāvatthi arahantehī'ti. Kannu khvajja samaṇaṁ vā brāhmaṇaṁ vā payirupāseyyāmā'ti? [page 197]
Ayaṁ bhante, bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Taṁ bhante, bhagavantaṁ payirupāsassū'ti.
Atha kho subho māṇavo todeyyaputto tassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subho māṇavo tedeyyaputto bhagavantaṁ etadavoca:
Brāhmaṇā bho gotama, evamāhaṁsu: gahaṭṭho ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ, na pabbajito ārādhako hoti ñāyaṁ dhammaṁ kusala'nti. Idha bhavaṁ gotamo kimāhāti?
Vibhajjavādo kho ahamettha māṇava, nāhamettha ekaṁsavādo, gihissa vāhaṁ māṇava, pabbajitassa vā micchāpaṭipattiṁ na vaṇṇemi. Gihī vā hī māṇava, pabbajito vā micchāpaṭipanno micchāpaṭipannādhīkaraṇahetu na ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ. Gihissa vāhaṁ māṇava, pabbajitassa vā sammāpaṭipattiṁ vaṇṇemi. Gihī vā hī māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipannādhikaraṇahetu ārādhako hoti ñāyaṁ dhammaṁ kusala'nti.
Brāhmaṇā bho gotama, evamāhaṁsu:'mahaṭṭhamidaṁ1 mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ gharāvāsakammaṭṭhānaṁ mahapphalaṁ hoti appaṭṭhamidaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ pabbajjākammaṭṭhānaṁ appaphalaṁ hotī'ti. Idha bhavaṁ gotamo kimāhāti?
---------------------------
1.Mahaṭṭhaṁ-syā.
[BJT Page 714]
Etthāpi kho ahaṁ māṇava, vibhajjavādo, nāhamettha ekaṁsavādo. Atthi māṇava, kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ vipajjamānaṁ appaphalaṁ hoti. Atthi māṇava, kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ sampajjamānaṁ mahapphalaṁ hoti. Atthi māṇava, kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ vipajjamānaṁ appaphalaṁ hoti. Atthi māṇava, kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ sampajjamānaṁ mahapphalaṁ hoti.
Katamañca1 [page 198] māṇava, kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ vipajjamānaṁ appaphalaṁ hoti: kasī kho māṇava, kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ vipajjamānaṁ appaphalaṁ hoti.
Katamañca māṇava, kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ sampajjamānaṁ mahappaphalaṁ hoti: kasiyeva kho māṇava, kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ vipajjamānaṁ appaphalaṁ hoti.
Katamañca māṇava, kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ vipajjamānaṁ appaphalaṁ hoti: vaṇijjā kho māṇava, kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ vipajjamānaṁ appaphalaṁ hoti.
Katamañca māṇava, kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ sampajjamānaṁ mahappaphalaṁ hoti: vaṇijjāyeva kho māṇava, kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ sampajjamānaṁ mahappaphalaṁ hoti.
Seyyathāpi māṇava, kasi kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ vipajjamānaṁ appaphalaṁ hoti: evameva kho māṇava, gharāvāsakammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ vipajjamānaṁ appaphalaṁ hoti.
Seyyathāpi māṇava, kasiyeva kammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ sampajjamānaṁ mahapphalaṁ hoti: evameva kho māṇava, gharāvāsakammaṭṭhānaṁ mahaṭṭhaṁ mahākiccaṁ mahādhikaraṇaṁ mahāsamārambhaṁ sampajjamānaṁ mahapphalaṁ hoti.
-------------------------
1.Katamaṁ-syā.
[BJT Page 716]
Seyyathāpi māṇava, vaṇijjā kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ vipajjamānaṁ appaphalaṁ hoti. Evameva kho māṇava, pabbajjākammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ vipajjamānaṁ appaphalaṁ hoti.
Seyyathāpi māṇava, vaṇijjāyeva kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ sampajjamānaṁ mahapphalaṁ hoti. Evameva [page 199] kho māṇava, pabbajjā kammaṭṭhānaṁ appaṭṭhaṁ appakiccaṁ appādhikaraṇaṁ appasamārambhaṁ sampajjamānaṁ mahapphalaṁ hoti.
Brāhmaṇā bho gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.
Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Sace te agaru, sādhu te pañca dhamme imasmiṁ parisatiṁ bhāsassūti.
Na kho me bho gotama, garu yatthassu bhavanto vā nisinnā bhavantarūpā vā'ti.
Tena hi māṇava, bhāsassūti.
Saccaṁ kho bho gotama, brāhmaṇā paṭhamaṁ dhammaṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Tapaṁ kho bho gotama, brāhmaṇā dutiyaṁ dhammaṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brahmacariyaṁ kho bho gotama, brāhmaṇā tatiyaṁ dhammaṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ajjhesanaṁ kho bho gotama, brāhmaṇā catutthaṁ dhammaṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cāgaṁ kho bho gotama, brāhmaṇā pañcamaṁ dhammaṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Brāhmaṇā bho gotama, ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti. Idha bhavaṁ gotamo kimāhāti?
Kiṁ pana māṇava, atthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha: 'ahaṁ imesaṁ pañcannaṁ dhammānaṁ sayaṁ abhiññā sacchikatvā vipākaṁ pavedemī'ti?
No hidaṁ bho gotama.
Kiṁ pana māṇava, atthi koci brāhmaṇānaṁ ekācariyopi ekācariya pācariyopi yāvasattamā ācariyamahayugā, yo evamāha: ahaṁ imesaṁ pañcannaṁ dhammānaṁ sayaṁ abhiññā sacchikatvā vipākaṁ pavedemī'ti.
No hidaṁ bho gotama.
[page 200]
[BJT Page 718]
Kiṁ pana māṇava, yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṁsu: mayaṁ imesaṁ pañcannaṁ dhammānaṁ sayaṁ abhiññā sacchikatvā vipākaṁ pavedemā'ti?
No hidaṁ bho gotama.
Iti kira māṇava, natthi koci brāhmaṇānaṁ ekabrāhmaṇopi yo evamāha: ahaṁ imesaṁ pañcannaṁ dhammānaṁ sayaṁ abhiññā sacchikatvā vipākaṁ pavedemī'ti. Natthi koci brāhmaṇānaṁ ekācariyopi ekācariyapācariyopi yāvasattamā ācariyamahayugā, yo evamāha: 'ahaṁ imesaṁ pañcannaṁ dhammānaṁ sayaṁ abhiññā sacchikatvā vipākaṁ pavedemī'ti. Yepi te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti. Tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathīdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṁsu: mayaṁ imesaṁ pañcannaṁ dhammānaṁ sayaṁ abhiññā sacchikatvā vipākaṁ pavedemā'ti?
No hetaṁ bho gotama.
Seyyathāpi māṇava, andhaveṇiparamparā saṁsattā:?1 Purimopi na passati, majjhamopi na passati, pacchimopi na passati. Evameva kho māṇava, andhaveṇūpamaṁ maññe brāhmaṇānaṁ bhāsitaṁ sampajjati. Purimopi na passati, majjhamopi na passati, pacchimopi na passatīti.
Evaṁ vutte subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva vadamāno 'samaṇo gotamo pāpito bhavissatī'ti. Bhagavantaṁ etadavoca: brāhmaṇo bho gotama, pokkharasāti opamañño subhagavaniko evamāha: evameva panimeke2 samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṁ paṭijānanti. Tesamidaṁ bhāsitaṁ [page 201] hassakaṁyeva sampajjati, nāmakaṁyeva sampajjati, rittakaṁyeva sampajjati, tucchakaṁyeva sampajjati. Kathaṁ hī nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṁ ñassati vā dakkhiti3 vā sacchi vā karissati. Netaṁ ṭhānaṁ vijjatī'ti.
-------------------------
1.Sambhattā-syā 2.Panimekacce-machasaṁ 3.Dakkhati-machasaṁ.Dakkhissati-sīmu.
[BJT Page 720]
Kiṁ pana māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko sabbesaṁyeva samaṇabrāhmaṇānaṁ cetasā ceto paricca pajānāti'ti.?
Sakāyapi hi bho gotama, puṇṇakāya dāsiyā brāhmaṇo pokkharasāti opamañño subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaṁyeva samaṇabrāhmaṇānaṁ cetasā ceto paricca pajānissatī'ti.
Seyyathāpi māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohītakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaṁ1, na passeyya tārakarūpāni, na passeyya candimasūriye. So evaṁ vadeyya: natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṁ rūpānaṁ dassāvi, natthi nīlakāni rūpāni, natthi nīlakānaṁ rūpānaṁ dassāvī, natthi pītakāni rūpāni, natthi pītakānaṁ rūpānaṁ dassāvi, natthi lohitakāni rūpāni, natthi lohītakānaṁ rūpānaṁ dassāvi. Natthi mañjeṭṭhikāni rūpāni, natthi mañjeṭṭhikānaṁ rūpānaṁ dassāvi, natthi samavisamaṁ, natthi samavisamassa dassāvi, natthi tārakarūpāni, natthi tārakarūpānaṁ dassāvī, natthi candimasūriyā ,natthi candimasūriyānaṁ dassāvi, ahametaṁ na jānāmi, ahametaṁ na passāmi, tasmā natthī'ti. Sammā nu kho so māṇava, vadamāno vadeyyāti?
No hidaṁ bho gātama, atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṁ rūpānaṁ dassāvi, atthi nīlakāni rūpāni, atthi nīlakānaṁ rūpānaṁ dassāvi, atthi pītakāni rūpāni, atthi pītakānaṁ rūpānaṁ dassāvi, atthi lohitakāni rūpāni, atthi lohitakānaṁ rūpānaṁ dassāvi. Atthi mañjeṭṭhikāni rūpāni, atthi mañjeṭṭhikānaṁ rūpānaṁ dassāvi, atthi samavisamaṁ, atthi samavisamassa dassāvi, atthi tārakarūpāni, atthi tārakarūpānaṁ dassāvi, atthi candimasuriyā2, atthi candimasuriyānaṁ dassāvi, ahametaṁ [page 202] na jānāmi, ahametaṁ na passāmi tasmā natthī'ti na hi so bho gotama, sammā vadamāno vadeyyāti.
Evameva kho māṇava, brāhmaṇo pokkharasāti opamañño subhagavaniko andho acakkhuko. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṁ ñassati vā dakkhiti3 vā sacchi vā karissatī'ti netaṁ ṭhānaṁ vijjati.
Taṁ kiṁ maññasi māṇava, ye te kosalakā4 brāhmaṇamahāsāḷā seyyathīdaṁ: 'caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasāti brāhmaṇo jānussoṇi brāhmaṇo pitā vā te todeyyo. Katamā nesaṁ seyyā'yaṁ vā te sammuccā5 vācaṁ bhāseyyuṁ. Yaṁ vā asammuccāti6
Sammuccā bho gotama.
------------------------
1.Samavisamāni-syā,[PTS 2.]Candimasuriyo-sīmu. 3.Dakkhati-machasaṁ 4.Ye pana te kosalikā-syā. 5.Sammusā-sīmu,[PTS,] sammucchā-syā 6.Asammusāti-sīmu,[PTS.]
[BJT Page 722]
Katamā tesaṁ seyyo, yaṁ vā te mantā vācaṁ bhāseyyuṁ. Yaṁ vā amantāti?
Mantā bho gotama
Katamā tesaṁ seyyo, yaṁ vā te paṭisaṅkhāya vācaṁ bhāseyyuṁ yaṁ vā apaṭisaṅkhāya vācaṁ bhāseyyuṁ yaṁ vā apaṭisaṅkhāyāti?
Paṭisaṅkhāya bho gotama.
Katamā tesaṁ seyyo, yaṁ vā te atthasaṁhitaṁ vācaṁ bhāseyyuṁ. Yaṁ vā anatthasaṁhitanti?
Atthasaṁhitaṁ bho gotama.
Taṁ kiṁ maññasi māṇava, yadi evaṁ sante brāhmaṇena pokkharasātinā opamaññena subhagavanikena sammuccā vācā bhāsitā, asammuccā vā'ti?
Asammuccā bho gotama
Mantā vācā bhāsitā, amantā vā'ti?
Amantā bho gotama
Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā'ti?
Apaṭisaṅkhāya bho gotama,
Atthasaṁhitā vācā bhāsitā, anatthasaṁhitā vā'ti?
Anatthasaṁhitā bho gotama. [page 203]
Pañca kho ime māṇava, nīvaraṇā. Katame pañca: kāmacchandanīvaraṇaṁ byāpādanīvaraṇaṁ thīnamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ vicikicchānīvaraṇaṁ. Ime kho māṇava, pañcanīvaraṇā. Imehi kho māṇava, pañcahi nīvaraṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko āvuto1 nivuto ovuto2 pariyonaddho. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṁ ñassati vā dakkhiti vā sacchi vā karissatīti. Netaṁ ṭhānaṁ vijjati.
-----------------------
1.Āvaṭo-[PTS 2.]Ophuṭo-machasaṁ,syā.Ophuto-[PTS]
[BJT Page 724]
Pañca kho ime māṇava kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho māṇava, pañca kāmaguṇā. Imehi kho māṇava, pañcahi kāmaguṇehi brāhmaṇo pokkharasāti opamañño subhagavaniko gathito1 mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. So vata uttarimanussadhammā alamariyañāṇadassanavisesaṁ ñassati vā dakkhiti vā sacchi vā karissatīti netaṁ ṭhānaṁ vijjati.
Taṁ kiṁ maññasi māṇava, yaṁ vā tiṇakaṭṭhūpādānaṁ paṭicca aggiṁ jāleyya, yaṁ vā nissaṭṭhatiṇakaṭṭhūpādānaṁ aggiṁ jāleyya, katamo nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti?
Sace taṁ bho gotama, ṭhānaṁ nissaṭṭhatiṇakaṭṭhūpādānaṁ aggiṁ jāletuṁ, svāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti.
Aṭṭhānaṁ kho etaṁ māṇava, anavakāso, yaṁ nissaṭṭhatiṇakaṭṭhūpādānaṁ aggiṁ jāleyya aññatra iddhimatā. Seyyathāpi māṇava, tiṇakaṭṭhūpādānaṁ paṭicca aggi jalati, tathūpamāhaṁ māṇava, imaṁ pītiṁ vadāmi. Yāyaṁ pīti pañcakāmaguṇe paṭicca: seyyathāpi māṇava, nissaṭṭhatiṇakaṭṭhūpādānaṁ paṭicca aggi jalati. Tathūpamāhaṁ māṇava, imaṁ pītiṁ vadāmi, yāyaṁ pīti [page 204] aññatreva kāmehi aññatra akusalehi dhammehi.
Katamā ca māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi: idha māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi. Puna ca paraṁ māṇava, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Ayampi kho māṇava, pīti aññatreva kāmehi aññatra akusalehi dhammehi.
Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Kamettha brāhmaṇā dhammaṁ mahapphalataraṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti
Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cāgamettha brāhmaṇā dhammaṁ mahapphalataraṁ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti.
--------------------------
1.Gabhito-syā.
[BJT Page 726]
Taṁ kiṁ maññasi māṇava, idhaññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa. Atha dve brāhmaṇā āgaccheyyuṁ: 'itthannāmassa brāhmaṇassa mahāyaññaṁ anubhavissāmā'ti. Tatrekassa brāhmaṇassa evamassa: 'aho vata ahameva labheyyaṁ bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, nāñño brāhmaṇo labheyya1 bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍanti. Ṭhānaṁ kho panetaṁ māṇava, vijjati: 'yaṁ añño brāhmaṇo labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, na so brāhmaṇo labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ. Añño brāhmaṇo labhati bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, nāhaṁ labhāmi bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍa'nti, iti [page 205] so kupito hoti anattamano. Imassa pana māṇava, brāhmaṇā kiṁ vipākaṁ paññāpentī'ti?
Na khottha2 bho gotama, brāhmaṇā evaṁ dānaṁ denti: iminā paro kupito hotu anattamano'ti atha khvettha brāhmaṇā anukampājātikaṁyeva dānaṁ denti'ti.
Evaṁ sante kho māṇava, brāhmaṇānaṁ idaṁ chaṭṭhaṁ puññakiriyāvatthu hoti yadidaṁ anukampājātikanti.
Evaṁ sante bho gotama, brāhmaṇānaṁ idaṁ chaṭṭhaṁ puññakiriyāvatthu hoti yadidaṁ anukampājātikanti.
Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Ime tvaṁ pañca dhamme kattha bahulaṁ samanupassasi3 gahaṭṭhesu vā pabbajitesuvā'ti?
Yeme bho gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṁ pañca dhamme pabbajitesu bahulaṁ samanupassāmi appaṁ gahaṭṭhesu. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṁ samitaṁ saccavādī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṁ samitaṁ saccavādī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṁ samitaṁ tapassī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṁ samitaṁ tapassī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṁ samitaṁ brahmacārī hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṁ samitaṁ brahmacārī hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho na satataṁ samitaṁ sajjhāya bahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṁ samitaṁ sajjhāya bahulo hoti. Gahaṭṭho hi bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṁ samitaṁ cāgabahulo hoti. Pabbajito kho pana bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṁ samitaṁ cāgabahulo hoti. Hoti. Yeme bho gotama, brāhmaṇā4 pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya , imāhaṁ pañca dhamme pabbajitesu bahulaṁ samanupassāmi appaṁ gahaṭṭhesūti.
--------------------------
1. Na aññe brāhmaṇā labheyyuṁ - sya 2. Nakhevattha-machasaṁ,syā.[PTS 3.] Samanupassati-sīmu. 4. Samaṇabrāhmaṇā-[PTS.]
[BJT Page 728]
Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassāhaṁ [page 206] ete parikkhāre vadāmi. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāya.
Idha māṇava, bhikkhu saccavādī hoti. So saccavādīmhīti1 labhati atthavedaṁ labhati, dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ2 yantaṁ kusalūpasaṁhitaṁ pāmujjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāya.
Idha māṇava, bhikkhu tapassī hoti. So tapassīmhīti labhati atthavedaṁ labhati, dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ2 yantaṁ kusalūpasaṁhitaṁ pāmujjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāya.
Idha māṇava, bhikkhu brahmacārī hoti. So brahmacārīmhīti labhati atthavedaṁ labhati, dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ2 yantaṁ kusalūpasaṁhitaṁ pāmujjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāya.
Idha māṇava, bhikkhu sajjhāyabahulo hoti. So sajjhāyabahulomhīti labhati atthavedaṁ labhati, dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ2 yantaṁ kusalūpasaṁhitaṁ pāmujjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāya.
Idha māṇava, bhikkhu cāgabahulo hoti. So cāgabahulomhīti labhati atthavedaṁ labhati, dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmujjaṁ2 yantaṁ kusalūpasaṁhitaṁ pāmujjaṁ, cittassāhaṁ etaṁ parikkhāraṁ vadāmi. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāya.
Ye te māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassā'haṁ ete parikkhāre vadāmi yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāyāti.
Evaṁ vutte subho māṇavo todeyyaputto bhagavantaṁ etadavoca: sutaṁ metaṁ bho gotama, samaṇo gotamo brahmānaṁ sahavyatāya maggaṁ jānātīti.3.
Taṁ kiṁ maññasi māṇava, āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti?
Evaṁ bho. Āsanne ito naḷakāragāmo, nayito dūre naḷakāragāmoti.
Taṁ kiṁ maññasi māṇava, idhassa4 puriso naḷakāragāme jātavaddho5 tamenaṁ naḷakāragāmato tāvadeva avasaṭaṁ6 naḷakāragāmassa maggaṁ puccheyyuṁ. Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vāti?
No hidaṁ bho gotama, taṁ kissa hetu: asu hi bho gotama, puriso naḷakāragāme jātavaddho tassa sabbāneva naḷakāragāmassa maggāni suviditānī'ti.
-------------------------
1.Saccavādīmhīti-sīmu,syā 2. Pāmojjaṁ-machasaṁ 3. Pajānātīti-syā 4. Idhakhvassa-syā. 5. Jātasaṁvaḍḍho-syā. 6. Apasattaṁ-syā.
[BJT Page 730]
Siyā nu kho māṇava, tassa purisassa naḷakāragāme jātavaddhassa naḷakāragāmassa maggaṁ puṭṭhassa dandhāyitattaṁ [page 207] vā vitthāyitattaṁ vā, na tveva tathāgatassa brahmalokaṁ vā brahmalokagāminiṁ vā paṭipadaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā. Brahmānaṁ cāhaṁ māṇava, pajānāmi, brahmalokañca brahmalokagāminiñca paṭipadaṁ. Yathā paṭipanno ca brahmā brahmalokaṁ upapanno, tañca pajānamī'ti.
'Sutaṁ metaṁ bho gotama, samaṇo gotamo brahmāṇaṁ sahavyatāya maggaṁ desetī'ti. Sādhu me bhavaṁ gotamo brahmānaṁ sahavyatāya maggaṁ desetu'ti.
Tena hi māṇava, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmīti.
Evaṁ bhoti kho subho māṇavo todeyyaputto bhagavato paccassosi.
Bhagavā etadavoca: 'katamo ca māṇava, brahmānaṁ sahavyatāya maggo: idha māṇava, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya1 sabbāvantaṁ lokaṁ mettā sahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṁ bhāvitāya kho māṇava, mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati. Na taṁ tatrāvatiṭṭhati.
Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā2 viññāpeyya. Evameva kho māṇava, evaṁ bhavitāya mettāya ceto vimuttiyā, yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati. Na taṁ tatrāvatiṭṭhati. Ayampi kho māṇava, brahmāṇaṁ sahavyatāya maggo.
Punacaparaṁ māṇava, bhikkhu karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena [page 208] appamāṇena averena abyāpajjhena pharitvā viharati. Evaṁ bhāvitāya kho māṇava, karuṇāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṁ bhāvitāya karuṇāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaṁ sahavyatāya maggoti.
Punacaparaṁ māṇava bhikkhu muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṁ bhāvitāya kho māṇava, muditāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṁ bhāvitāya muditāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmāṇaṁ sahavyatāya maggoti.
Punacaparaṁ māṇava, bhikkhu upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya4 sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Evaṁ bhāvitāya kho māṇava, upekkhāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Seyyathāpi māṇava, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho māṇava, evaṁ bhāvitāya upekkhāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ, na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho māṇava, brāhmānaṁ sahavyatāya maggoti.
-------------------------
1.Sabbatthāya-sīmu,syā. 2.Cātuddisā-syā.
[BJT Page 732]
Evaṁ vutte subho māṇavo todeyyaputto bhagavantaṁ etadavoca: abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Handa cadāni mayaṁ bho gotama, gacchāma, bahukiccā mayaṁ bahukaraṇiyyāti.
Yassadāni tvaṁ māṇava, kālaṁ maññasīti.
Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Tena kho pana samayena jānussoṇi brāhmaṇo sabbasetena valabhīrathena2 sāvatthiyā niyyāti divādivassa. Addasā kho jānussoṇi brāhmaṇo subhaṁ māṇavaṁ todeyyaputtaṁ dūratova āgacchantaṁ. Disvāna subhaṁ māṇavaṁ todeyyaputtaṁ etadavoca: 'handa kuto nu bhavaṁ bhāradvājo āgacchati divādivassāti?
Ito hi kho bho, ahaṁ āgacchāmi samaṇassa gotamassa sannikāti.
Taṁ kiṁ maññasi bhavaṁ bhāradvājo samaṇassa gotamassa paññāveyyattiyaṁ paṇḍito maññeti? [page 209]
Ko cāhaṁ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṁ jānissāmi. Sopi nūnassa tādisova, yo samaṇassa gotamassa paññāveyyattiyaṁ jāneyyāti.
Uḷārāya khalu bhavaṁ bhāradvājo samaṇaṁ gotamaṁ pasaṁsāya pasaṁsatīti.
Ko cāhaṁ bho, ko ca samaṇaṁ gotamaṁ pasaṁsissāmi. Pasatthapasattho ca so bhavaṁ gotamo, seṭṭho devamanussānaṁ, ye cime bho brāhmaṇa, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya. Cittassa te samaṇo gotamo parikkhāre vadeti. Yadidaṁ cittaṁ averaṁ abyāpajjhaṁ tassa bhāvanāyāti.
----------------------------
1. Dakkhantīti-syā 2. Vaḷavābhirathena-machasaṁ,[PTS]
[BJT Page 734]
Evaṁ vutte jāṇussoṇī brāhmaṇo sabbasetā vaḷabhīrathā1. Orohitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā udānaṁ udānesi. Lābhā rañño pasenadissa kosalassa suladdhalābhā rañño pasenadissa kosalassa, yassa vijite tathāgato viharati arahaṁ sammāsambuddho'ti.
Subhasuttaṁ navamaṁ.
-------------------------
1.Vaḷavāhirathā-machasaṁ,[PTS.]
[BJT Page 736]
2.5.10
Saṅgāravasuttaṁ.
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosalesu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Tena kho pana samayena dhanañjānī1 nāma brāhmaṇī maṇḍalakappe2 paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuṁ udānaṁ udānesi: 'namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā'ti. [page 210]
Tena kho pana samayena saṅgāravo3 nāma māṇavo maṇḍalakappe paṭivasati tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṁ vācaṁ bhāsamānāya, sutvā dhanañjāniṁ brāhmaṇiṁ etadavoca: avabhūtāva ayaṁ dhanañjānī brāhmaṇī paribhūtāva ayaṁ dhanañjānī brāhmaṇī vijjamānānaṁ brāhmaṇānaṁ. Atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṁ bhāsatīti4
Na hi pana tvaṁ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṁ jānāsi. Sace tvaṁ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṁ jāneyyāsi, na tvaṁ tāta bhadramukha, taṁ bhagavantaṁ akkositabbaṁ paribhāsitabbaṁ maññeyyāsīti.
Tena hi bhoti, yadā samaṇo gotamo maṇḍalakappaṁ anuppatto hoti. Atha me5 āroceyyāsīti. Evaṁ bhadramukhāti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.
Atha kho bhagavā kosalesu anupubbena cārikaṁ caramāno yena maṇḍalakappaṁ tadavasari. Tatra sudaṁ bhagavā maṇḍalakappe viharati todeyyānaṁ brāhmaṇānaṁ ambavane. Assosi kho dhanañjānī brāhmaṇī. 'Bhagavā kira maṇḍalakappaṁ anuppatto maṇḍalakappe viharati todeyyānaṁ brāhmaṇānaṁ ambavane'ti.
--------------------
1. Dhānañjānī-[PTS 2.] Cañcalikappe-machasaṁ , paccalakappesyā ,caṇḍalakappe-sīmu. 3. Sagāravo-syā 4. Bhāsissatīti-machasaṁ 5. Atha kho,me-sīmu.
[BJT Page 738]
Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo, tenupasaṅkami, upasaṅkamitvā saṅgāravaṁ māṇavaṁ etadavoca: 'ayaṁ tāta mudramukha, so bhagavā maṇḍalakappaṁ anuppatto, maṇḍalakappe viharati todeyyānaṁ brāhmaṇānaṁ ambavane. Yassadāni tvaṁ1 tāta bhadramukha, kālaṁ maññasīti.
'Evaṁ bhotī'ti2 kho saṅgāravo māṇavo dhanañjāniyā brāhmaniyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ [page 211] kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho saṅgāravo māṇavo bhagavantaṁ etadavoca:
'Santi kho bho gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti. Tatra bho gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti, tesaṁ bhavaṁ gotamo katamo'ti.?
Diṭṭhadhammābhiññāvosānapāramippattānaṁ ādibrahmacariyaṁ paṭijānantānampi kho ahaṁ bhāradvāja, vemattataṁ3 vadāmi. Santi bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti seyyathāpi brāhmaṇā tevijjā. Santi pana bhāradvāja, eke samaṇabrāhmaṇā kevalaṁ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti seyyathāpi takkī vīmaṁsī. Santi bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṁ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti.
Tatra bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṁ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti. Tesāhamasmi. Tadamināpetaṁ bhāradvāja, pariyāyena veditabbaṁ: yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṁ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṁ paṭijānanti, tesāhamasmīti.
------------------------
1.Yassadāni-machasaṁ 2.Evaṁ bhoti-machasaṁ 3. Vemattaṁ-machasaṁ.
[BJT Page 740]
Idha me bhāradvāja, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ, yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya"nti. So kho ahaṁ bhāradvāja, aparena [page 212] samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitunnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ. So evaṁ pabbajito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṁ, upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: "icchāmahaṁ āvuso kālāma, imasmiṁ dhammavinaye brahmacariyaṁ caritu"nti. Evaṁ vutte bhāradvāja, āḷāro kālāmo maṁ etadavoca: " viharatāyasmā tādiso ayaṁ dhammo, yattha viññū puriso na cirasseva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṁ bhāradvāja, nacirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca ' jānāmi passāmī" ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṁ bhāradvāja, etadahosi: " na kho āḷāro kālāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena 'sayaṁ abhiññā sacchikatvā upasampajja viharāmi"ti pavedeti. Addhā āḷāro kālāmo imaṁ dhammaṁ jānaṁ passaṁ viharatī"ti.
Atha khvāhaṁ bhāradvāja, yena āḷāro kālāmo tanupasaṅkamiṁ. Upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: "kittāvatā no āvuso kālāma, imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedemī"ti. Evaṁ vutte bhāradvāja, āḷārokālāmo ākiñcaññāyatanaṁ pavedesi. Tassa mayhaṁ bhāradvāja, etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasseva kālāmassa atthi viriyaṁ ,mayhampatthi viriyaṁ. Na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaṁ yaṁ dhammaṁ āḷāro kālāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṁ bhāradvāja, na cirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchitvā upasampajja vihāsiṁ.
--------------------------
1.Udako-machasaṁ, 2attanā- machasaṁ.
[BJT Page 742]
Atha khvāhaṁ bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiṁ, upasaṅkamitvā āḷāraṁ kālāmaṁ etadavocaṁ: " ettāvatā no āvuso kālāma, imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṁ āvuso, imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemī'ti. Ahampi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no avuso, suladdhaṁ no āvuso ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma iti, yāhaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upayampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, tamahaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṁ dhammaṁ jānāmi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, tamahaṁ dhammaṁ jānāmi. Iti yādiso ahaṁ, tādiso tuvaṁ. Yādiso tuvaṁ, tādiso ahaṁ. Ehi dāni āvuso, ubho'va santā imaṁ gaṇaṁ pariharāmā'ti. Iti kho bhāradvāja, āḷāro kālāmo ācariyo me samāno attano antevāsiṁ maṁ samānaṁ attano samasamaṁ ṭhapesi, uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ bhāradvāja, etadahosi: " nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva ākiñcaññāyanūpapattiyā"ti. So kho ahaṁ bhāradvāja, taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.
So kho ahaṁ bhāradvāja, kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena uddako2 rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: " icchāmahaṁ āvuso rāma1 imasmiṁ dhammavinaye brahmacariyaṁ caritu"nti. Evaṁ vutte bhāradvāja, uddako rāmaputto maṁ etadavoca: 'viharatāyasmā, tādiso ayaṁ dhammo, yattha viññū puriso na cirasseva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṁ bhāradvāja, na cirasseva khippameva taṁ dhammaṁ pariyāpuṇiṁ. So kho ahaṁ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapita lāpanamattena ñāṇavādañca vadāmi theravādañca 'jānāmi passāmī'ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṁ bhāradvāja, etadahosi: " na kho rāmo imaṁ dhammaṁ kevalaṁ saddhāmattakena sayaṁ abhiññā sacchikatvā upasampajja viharāmī"ti. Pavedesi, addhā rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsī'ti.
Atha khvāhaṁ bhāradvāja, yena uddako2 rāmaputto tenupasaṅkamiṁ. Upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: " kittāvatā no āvuso, rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesī"ti. Evaṁ vutte bhāradvāja, uddako rāmaputto nevasaññānāsaññāyatanaṁ pavedesi. Tassa mayhaṁ bhāradvāja, etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva ahosi viriyaṁ, mayhampatthi virayaṁ. Na kho rāmasseva ahosi sati mayhampatthi sati. Na kho rāmasseva ahosi samādhi ,mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṁ yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṁ bhāradvāja, na cirasseva khippameva taṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja vihāsiṁ.
-------------------------
1.Āvuso-machasaṁ 2. Udako-machasaṁ.
[BJT Page 744]
Atha khvāhaṁ bhāradvāja, yena uddako rāmaputto tenupasaṅkamiṁ, upasaṅkamitvā uddakaṁ rāmaputtaṁ etadavocaṁ: " ettāvatā no avuso rāma1 imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedemī'ti2. 'Ahampi kho āvuso, ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharāmī'ti. Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ brahmacāriṁ passāma. Iti yaṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi, taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi. Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja viharasi, taṁ dhammaṁ rāmo sayaṁ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṁ dhammaṁ rāmo abhiññāsi, taṁ tvaṁ dhammaṁ jānāsi. Yaṁ tvaṁ dhammaṁ jānāsi, taṁ dhammaṁ rāmo abhiññāsi. Iti yādiso rāmo ahosi, tādiso tuvaṁ, yādiso tuvaṁ, tādiso rāmo ahosi. Ehi dāni āvuso, tuvaṁ imaṁ gaṇaṁ pariharā'ti. Iti kho bhāradvāja, uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṁ ṭhapesi, uḷārāya ca maṁ pūjāya pūjesi. Tassa mayhaṁ bhāradvāja, etadahosi: " nāyaṁ dhammo nibbidāya na virāgāya na nirodhaya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā"ti. So kho ahaṁ bhāradvāja, taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.
So kho ahaṁ bhāradvāja, kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno magadhesu anupubbena cārikaṁ caramāno yena uruvelā senānigamo tadavasariṁ. Tatthaddasaṁ ramaṇīyaṁ bhūmibhāgaṁ pāsādikañca vaṇasaṇḍaṁ nadīñca sandantiṁ setakaṁ supatitthaṁ ramaṇīyaṁ samantā ca gocaragāmaṁ. Tassa mayhaṁ bhāradvāja, etadahosi: " ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo ,nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo, alaṁ vatidaṁ kulaputtassa padhānatthikassa padhānāyā"ti. So kho ahaṁ bhāradvāja, tattheva nisīdiṁ 'alamimaṁ padhānāyā'ti.
Apissu maṁ bhāradvāja, tisso upamāyo paṭibhaṁsu anacchariyā pubbe assutapubbā:
Seyyathā'pi bhāradvāja, allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi, tejo pātukirissāmī'ti. Taṁ kiṁ maññasi bhāradvāja, api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā'ti?
-------------------------------
3. Rāmo-machasaṁ 2. Ettāvatā kho āvuso rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchikatvā upasampajja pavedesī'ti.Machasaṁ.
[BJT Page 746]
No hidaṁ bho gotama, taṁ kissa hetu: aduṁ hi bho gotama, allaṁ kaṭṭhaṁ sasnehaṁ. Tañca pana udake nikkhittaṁ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.
Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avupakaṭṭhā viharanti, yo ca nesaṁ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No ce'pi te bhonto samaṇabrāhmaṇā oppakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ bhāradvāja, paṭhamā upamā paṭihāsi anacchariyā pubbe assutapubbā.
Aparā'pi maṁ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: seyyathā'pi bhāradvāja, allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṁ kiṁ maññasi bhāradvāja, apinu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā'ti?
No hidaṁ bho gotama, taṁ kissa hetu: aduṁ hi bho gotama, allaṁ kaṭṭhaṁ sasnehaṁ. Kiñcāpi ārakā udakā thale nikkhittaṁ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā'ti.
Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṁ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ na suppahīno hoti na suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā va te ñāṇaya dassanāya anuttarāya sambodhāya no ce'pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti2, ababbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ bhāradvāja, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Aparā'pi kho maṁ bhāradvāja, tatiyā upamā paṭibhāsi, anacchariyā pubbe assutapubbā: seyyathāpi bhāradvāja, sukkhaṁ kaṭṭhaṁ kolāpaṁ ārakā udakā thale nikkhittaṁ. Atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi, tejo pātukarissāmī'ti. Taṁ kiṁ maññasi bhāradvāja, apinu so puriso amuṁ sukkhaṁ kaṭṭhaṁ kolāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā'ti?
------------------------
1.Tibbā kharā -machasaṁ. 2.Vedayanti-machasaṁ.
[BJT Page 748]
Evaṁ bho gotama, taṁ kissa hetu: aduṁ hi bho gotama, sukkhaṁ kaṭṭhaṁ kolāpaṁ, tañca pana ārakā udakā thale nikkhitta'nti.
Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṁ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṁ suppahīno hoti suppaṭippassaddho. Opakkamikā ce'pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṁ kho maṁ bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṁ bhāradvāja, tisso upamā paṭibhāsi anacchariyā pubbe assutapubbā.
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇheyyaṁ abhinippīḷeyyaṁ abhisantāpeyya"nti. So kho ahaṁ bhāradvāja, dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṁ bhāradvāja, dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi bhāradvāja, balavā puriso dubbalataraṁ purisaṁ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me bhāradvāja, dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṁ kho pana me bhāradvāja, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena pādhānābhitunnassa sato.
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ appāṇakaṁ1 jhānaṁ jhāyeyya"nti. So kho ahaṁ bhāradvāja, mukhato ca nāsato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhammānāya adhimatto saddo hoti evameva kho me bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṁ nikkhamantānaṁ adhimatto saddo hoti. Āraddhaṁ kho pana me bhāradvāja, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā2, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato
-------------------------
1. Appāṇakaṁyeva - machasaṁ 2.Asammuṭṭhā - machasaṁ.
[BJT Page 750]
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṁ1 ūhananti. Seyyathāpi bhāradvāja, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṁ kho pana me bhāradvāja, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi bhāradvāja, balavā puriso daḷhena varattakabandhena2 sīse sīsaveṭhaṁ dadeyya, evameva kho bhāradvāja mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṁ kho pana me bhāradvāja, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ appāṇakaṁyeva jhānaṁ jhāyeyya"nti. So kho ahaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti, seyyathāpi bhāradvāja, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṁ parikantanti. Āraddhaṁ kho pana me bhāradvāja, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ appaṇakaṁyeva jhānaṁ jhāyeyya"nti so kho ahaṁ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṁ. Tassa mayhaṁ bhāradvāja nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā kāyasmiṁ ḍāho hoti, seyyathāpi bhāradvāja, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyya samparitāpeyya evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṁ ḍāho hoti. Āraddhaṁ kho pana me bhāradvāja, viriyaṁ hoti asallīnaṁ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
-------------------------
1.Muddhani-machasaṁ 2.Varattakkhaṇḍena-machasaṁ.
[BJT Page 752]
Apissu maṁ bhāradvāja, devatā disvā evamāhaṁsu:" kālakato1 samaṇo gotamo"ti ekaccā devatā evamāhaṁsu: " na kālakato samaṇo gotamo, api ca kālaṅkarotī'ti. Ekaccā devatā evamāhaṁsu: " na kālakato samaṇo gotamo, na'pi2 kālaṅkaroti. Arahaṁ samaṇo gotamo, vihārotveveso3 arahato evarūpo hotī"ti.
Tassa mayhaṁ bhāradvāja, etadahosi: " yannūnāhaṁ sabbaso āhārūpacchedāya paṭipajjeyya"nti. Atha kho maṁ bhāradvāja, devatā upasaṅkamitvā etadavocuṁ: "mā kho tvaṁ mārisa, sabbaso āhārūpacchedāya paṭipajji. Sace kho tvaṁ mārisa, sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma4 tāyaṁ tvaṁ yāpessatī'ti. Tassa mayhaṁ bhāradvāja, etadahosi: 'ahañceva kho pana sabbaso ajaddhukaṁ5 paṭijāneyyaṁ, imā ca me devatā dibbaṁ ojaṁ lomakūpehi ajjhohāreyyuṁ, tāya cāhaṁ yāpeyyaṁ, taṁ mamassa musā"ti. So kho ahaṁ bhāradvāja, tā devatā paccācikkhāmi, halanti vadāmi.
Tassa mayhaṁ bhāradvāja, etadahosi: "yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayūsaṁ yadi vā hareṇukayūsa"nti. So kho ahaṁ bhāradvāja, thokaṁ thokaṁ āhāraṁ āhāresiṁ pasataṁ pasataṁ yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayūsaṁ yadi vā hareṇukayūsaṁ. Tassa mayhaṁ bhāradvāja, thokaṁ thokaṁ āhāraṁ āhārayato pasataṁ pasataṁ yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kalāyayūsaṁ yadi vā hareṇukayūsaṁ adhimattakasīmānaṁ patto kāyo hoti seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvalī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jara sālāya gopānasiyo oluggaviluggā bhavanti, evamassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma
--------------------------
1.Kālaṅkato-machasaṁ 2.Nāpi-machasaṁ 3. Vihārotveva so - machasaṁ 4.Ajjhoha ressāma-machasaṁ 5. Ajajjitaṁ-machasaṁ.
[BJT Page 754]
Tittakā lābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavī samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṁ bhāradvāja, udaracchaviṁ parāmasissāmī'ti piṭṭhikaṇṭakaṁyeva parigaṇhāmi. 'Piṭṭhikaṇṭakaṁ parāmasissāmī'ti udaracchaviṁyeva parigaṇhāmi. Yāvassu me bhāradvāja, udaracchavi piṭṭhikaṇaṭakaṁ allinā hoti tāyevappahāratāya, so kho ahaṁ bhāradvāja,'vaccaṁ vā muttaṁ vā karissāmī'ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṁ bhāradvāja, imameva kāyaṁ assāsento pāṇīnā gattāni anumajjāmi. Tassa mayhaṁ bhāradvāja, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṁ bhāradvāja, manussā disvā evamāhaṁsu: "kāḷo samaṇo gotamo"ti. Ekacce manussā evamāhaṁsu: " na kāḷo samaṇo gotamo, sāmo samaṇo gotamo"ti ekacce manussā evamāhaṁsu: " na kāḷo samaṇo gotamo ,na'pi sāmo, maṅguracchavi samaṇo gotamo"ti. Yāvassu me bhāradvāja, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
Tassa mayhaṁ bhārādvāja, etadahosi: " ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṁsu,2 etāva paramaṁ nayito bhiyyo. Ye'pi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyissanti,3 etāva paramaṁ nayito bhiyyo. Ye'pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,4 etāva paramaṁ nayito bhiyyo. Na kho panāhaṁ imāya kaṭukāya dukkarakāriyāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Siyā nu kho añño maggo bodhāyā"ti.?
Tassa mayhaṁ bhāradvāja, etadahosi: " abhijānāmi kho panā'haṁ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharitā. Siyā nukho eso maggo bodhāyā"ti. Tassa mayhaṁ bhāradvāja, satānusārī viññāṇaṁ ahosi: " eso'va5 maggo bodhāyā"ti. Tassa mayhaṁ bhāradvāja, etadahosi: " kiṁ nukho ahaṁ tassa sukhassa bhāyāmi, yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī"ti. Tassa mayhaṁ bhāradvāja, etadahosi: " na kho ahaṁ tassa sukhassa bhāyāmi, yaṁ taṁ sukhaṁ aññatreva kāmehi aññatra akusalehi dhammehī"ti.
-------------------------
1.Tibbā kharā-machasaṁ 2. Vedayiṁsu-machasaṁ
3. Vedayissanti-machasaṁ 4. Vedayanti-machasaṁ 5. Eseva-machasaṁ.
[BJT Page 756]
Tassa mayhaṁ bhāradvāja, etadahosi:" na kho taṁ sukaraṁ sukhaṁ adhigantuṁ evaṁ adhimattakasīmānaṁ pattakāyena, yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsa"nti. So kho ahaṁ bhāradvāja, oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ. Tena kho pana maṁ bhāradvāja, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti, " yaṁ kho samaṇo gotamo dhammaṁ adhigamissati, taṁ no ārocessatī"ti yato kho ahaṁ bhāradvāja oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṁsu " bāhuliko1 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.
So kho ahaṁ bhāradvāja, oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyañjhānaṁ upasampajja vihāsiṁ. Pītiyā ca virāgā upekkhako ca vihāsiṁ. Sato ca sampajāno sukhañca kāyena paṭisaṁvediṁ. Yantaṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā1 adukkhaṁ asukhaṁ2 upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ3 upasampajja vihāsiṁ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ5 tatrāpāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Ayaṁ kho me bhāradvāja, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato aloko uppanno yathā taṁ appamattassa ātāpino pahitattassa viharato.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yatākammūpage satte pajānāmi, ayaṁ kho me bhāradvāja, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahītattassa viharato.
------------------------
1.Bāhulliko-machasaṁ.
[BJT Page 758]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ. Ayaṁ dukkhanirodhoti yathābhūtaṁ abbhāññāsiṁ. Ayaṁ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṁ abbhāññāsiṁ. Ime āsavāti yathābhūtaṁ abbhāññāsiṁ. Ayaṁ āsavasamudayoti yathābhūtaṁ abbhāññāsiṁ. Ayaṁ āsavanirodhoti yathābhūtaṁ abbhāññāsiṁ ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ abbhāññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccittha. Bhavāsavāpi cittaṁ vimuccittha. Avijjāsavā pi cittaṁ vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsiṁ. Ayaṁ kho me bhāradvāja, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato ,āloko uppanno, yathā taṁ appamattassa ātāpino pahītattassa viharatoti.
Evaṁ vutte saṅgāravo māṇavo bhagavantaṁ etadavoca: aṭṭhitavataṁ bhoto gotamassa padhānaṁ ahosi. Sappurisavataṁ bhoto gotamassa padhānaṁ ahosi, yathā taṁ arahato sammāsambuddhassa.
Kinnu kho bho gotama, atthi devāti. Ṭhānaso metaṁ bhāradvāja, viditaṁ yadidaṁ atthi devāti.
Kinnu kho bho gotama, atthi devāti puṭṭho samāno, ṭhānaso metaṁ bhāradvāja, viditaṁ yadidaṁ atthi devāti1 vadesi? Na nu kho bho gotama, evaṁ sante tucchā2 musā hotī'ti.
Atthi devā'ti bhāradvāja, puṭṭho samāno, atthi devā'ti [page 213] yo vadeyya. Ṭhānaso me viditāti yo vadeyya, atha khevattha viññūnā purisena3 ekaṁsena niṭṭhaṁ gantabbaṁ4 yadidaṁ atthi devāti.
Kissa pana me bhavaṁ gotamo, ādikeneva na byākāsīti
Uccena sammataṁ kho etaṁ bhāradvāja, lokasmiṁ yadidaṁ atthi devā'ti.
---------------------------
1.Adhidevāti-sīmu. 2.Tucchā-sīmu. 3.Viññūpurisena [PTS,]syā 4.Gantuṁvā -syā.
[BJT Page 760]
Evaṁ vutte saṅgāravo māṇavo bhagavantaṁ etadavoca: abhikkantaṁ bho gotama abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya' andhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhintī'ti, evamevaṁ gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[page 214]
Saṅgāravasuttaṁ dasamaṁ.
Brāhmaṇavaggo pañcamo
Tassa vaggassa uddānaṁ
Brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo
Esu caṅkī dhanañjāni vāseṭṭho subha gāravoti.
Idaṁ vaggāna'muddānaṁ
Vaggo gahapati bhikkhu paribbājakanāmako
Rājavaggo brāhmaṇoti pañca majjhimaāgame
Majjhimapaṇṇāsakaṁ samattaṁ
Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
1 Devadahavaggo
Namo tassa bhagavato arahato sammā sambuddhassa
3.1.1.
Devadaha suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu viharati devadahaṁ nāma sakyānaṁ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
Santi bhikkhave, eke samaṇabrāhmaṇā evaṁ vādino evaṁ diṭṭhino: 'yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā1 navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti evaṁvādino bhikkhave nigaṇṭhā2.
Evaṁ vādāhaṁ bhikkhave, nigaṇṭhe upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āvuso nigaṇṭhā evaṁvādino evaṁdiṭṭhino 'yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā1 navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti.
Te ce me bhikkhave, nigaṇṭhā evaṁ puṭṭhā āmāti paṭijānanti: tyāhaṁ evaṁ vadāmi: 'kiṁ pana tumhe āvuso nigaṇṭhā, jānātha. Ahuvamheva mayaṁ pubbe, na nāhuvamhā'ti.
No hidaṁ āvuso.
-------------------------
1.Byantībhāvā-majasaṁ.
Byantibhāvā-syā.
2.Niganthā-syā.
[BJT Page 004]
Kiṁ pana tumhe āvuso nigaṇṭhā, jānātha: akaramheva mayaṁ pubbe pāpaṁ kammaṁ na nākaramhā'ti.
No hidaṁ āvuso.
Kiṁ pana tumhe āvuso nigaṇṭhā jānātha evarūpaṁ vā pāpaṁ kammaṁ akaramhā'ti.
No hidaṁ āvuso.
Kiṁ pana tumhe āvuso nigaṇṭhā, jānātha: ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjiretabbaṁ1 ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti.
No hidaṁ āvuso.
Kiṁ pana tumhe āvuso nigaṇṭhā, jānātha: diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ kusalānaṁ dhammānaṁ upasampada'nti.
No hidaṁ āvuso.
Iti kira tumhe āvuso nigaṇṭhā, na jānātha: 'ahuvamheva mayaṁ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaṁ pubbe pāpaṁ kammaṁ na nākaramhā'ti. Na jānātha, 'evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhā'ti. Na jānātha 'ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjiretabbaṁ1, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti. Na jānātha: diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ. Evaṁ sante āyasmantānaṁ nigaṇṭhānaṁ na kallamassa veyyākaraṇāya: "yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti, sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbe katahetu. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī"ti.
Sace2 tumbhe āvuso nigaṇṭhā, jāneyyātha ahuvamheva mayaṁ pubbe na nāhuvamhā'ti. Jāneyyātha akaramheva mayaṁ pubbe pāpaṁ kammaṁ na nākaramhā'ti. Jāneyyātha 'evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhā'ti, jāneyyātha 'ettakaṁ vā dukkhaṁ nijjiṇṇaṁ ettakaṁ vā dukkhaṁ nijjiretabbaṁ,1 ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ kusalānaṁ dhammānaṁ upasampadaṁ, evaṁ sante āyasmantānaṁ nigaṇṭhānaṁ kallamassa veyyākaraṇāya: "yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetu. Iti purāṇānaṁ [page 216] kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī"ti.
------------------------
1.Nijjiretabbaṁ-majasaṁ.
2.Sace pana-sīmu, majasaṁ, syā.
[BJT Page 006]
Seyyathāpi āvuso nigaṇṭhā, puriso sallena viddho assa savisena gāḷhūpalepanena, so sallassapi vedanāhetu1 dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ. Tassa so bhisakko sallakatto satthena vaṇamukhaṁ parikanteyya. So satthenapi vaṇamukhassa parikantanahetu dukkhā tippā2 kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto esaniyā sallaṁ eseyya. So esaniyāpi sallassa esanā hetu3 dukkhā tippā2 kaṭukā vedanā vediyeyya, tassa so bhisakko sallakatto sallaṁ abbaheyya4. So sallassapi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyeyya. Tassa so bhisakko sallakatto agadaṅgāraṁ vaṇamukhe odaheyya. So agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. So aparena samayena rūḷhena vaṇena sañchavinā arogo assa sukhī serī sayaṁvasī yena kāmaṅgamo. Tassa evamassa: 'ahaṁ kho pubbe sallena viddho ahosiṁ savisena gāḷhūpalepanena. So'haṁ sallassapi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiṁ. Tassa me mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhāpesuṁ6. Tassa me so bhisakko sallakatto satthena vaṇamukhaṁ parikanti. So'haṁ satthenapi7 vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṁ. Tassa me so bhisakko sallakatto esaniyā sallaṁ esi. So'haṁ esaniyāpi sallassa esanāhetu3 dukkhā tippā kaṭukā vedanā vediyiṁ. Tassa me so bhisakko sallakatto sallaṁ abbahi8 so'haṁ sallassāpi abbahanahetu5 dukkhā tippā kaṭukā vedanā vediyiṁ tassa me so bhisakko sallakatto agadaṅgāraṁ vaṇamukhe odahi. So'haṁ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṁ. [page 217] so'mhi etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṁvasī yena kāmaṅgamo'ti.
Evameva kho āvuso nigaṇṭhā, sace tumhe jāneyyātha ahuvamheva mayaṁ pubbe, na nānuvamhā'ti. Jāneyyātha evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhā'ti. Jāneyyātha ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjiretabbaṁ. Ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti. Jāneyyātha 'diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ. Evaṁ sante āyasmantānaṁ nigaṇṭhānaṁ kallamassa veyyākaraṇāya yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetu: iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti.
--------------------------
1.Vedanahetu-syā
2.Tibbā-majasaṁ
3.Esanahetu-syā.
Esaṇāhetu-sīmu
4.Abbhuṇheyya-syā abbyaheyya-[PTS]
5.Abbhuṇhanahetu-syā.
Abbyahanahetu-[PTS]
6.Upaṭṭhapesuṁ-majasaṁ,syā.
7.Sallenapi-[PTS]
8.Abbyahi-[PTS]
Abbhuṇhi-syā.
[BJT Page 008]
Yasmā ca kho tumhe āvuso nigaṇṭhā, na jānātha 'ahuvamheva mayaṁ pubbe na nāhuvamhā'ti. Na jānātha 'akaramheva mayaṁ pubbe pāpaṁ kammaṁ, na nākaramhā'ti. Na jānātha 'evarūpaṁ vā evarūpaṁ vā pāpaṁ kammaṁ akaramhā'ti. Na jānātha ettakaṁ vā dukkhaṁ nijjiṇṇaṁ ettakaṁ vā dukkhaṁ nijjiretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti. Na jānātha diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ kusalānaṁ dhammānaṁ upasampadaṁ. Tasmā āyasmantānaṁ nigaṇṭhānaṁ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā sabbaṁ taṁ pubbekatahetu. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo. Āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ1 nijjiṇṇaṁ bhavissatī'ti.
Evaṁ vutte bhikkhave, te nigaṇṭhā maṁ etadavocuṁ: [PTS Page 218 ']nigaṇṭho2 āvuso, nātaputto3 sabbaññū sabbadassāvī aparisesaṁ ñāṇadassanaṁ paṭijānāti: 'carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṁ samitaṁ ñāṇadassanaṁ paccupaṭṭhita'nti. So evamāha: 'atthi kho vo āvuso nigaṇṭhā, pubbeva pāpaṁ kammaṁ kataṁ, taṁ imāya kaṭukāya dukkarakārikāya nijjīretha4. Yampanettha etarahi kāyena saṁvutā vācāya saṁvutā manasā saṁvutā, taṁ āyatiṁ pāpassa kammassa5 akaraṇaṁ, iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti. Tañca panamhākaṁ ruccati ceva khamati ca, tena camhā attamanā'ti
Evaṁ vutte ahaṁ bhikkhave, te nigaṇṭhe etadavocaṁ: 'pañca kho ime āvuso nigaṇṭhā, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhi nijjhānakkhanti. Ime kho āvuso nigaṇṭhā, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Tatrāyasmantānaṁ nigaṇṭhānaṁ kā atītaṁse satthari saddhā, kā ruci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakkhantī'ti. Evaṁvādi kho ahaṁ bhikkhave, nigaṇṭhesu na kiñci sahadhammikaṁ vādapaṭihāraṁ6 samanupassāmi
Punacaparāhaṁ bhikkhave, te nigaṇṭhe evaṁ vadāmi: 'taṁ kimmaññathāvuso nigaṇṭhā, yasmiṁ hi vo samaye tibbo upakammo hoti tibbaṁ padhānaṁ, tibbā7 tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyetha. Yasmiṁ pana vo samayena na tibbo upakkamo hoti na nibbaṁ padhānaṁ, na tibbā tasmiṁ8 samaye opakkamikā dukkhā tippā kaṭukā vedanā vedīyethā'ti.
--------------------------
1.Sabbaṁ taṁ dukkhaṁ-[PTS]
2.Nigantho-syā.
3.Nāṭaputto-majasaṁ,syā.
4.Nijjiretha-sīmu,majasaṁ
5.Pāpakammassa-majasaṁ.
6.Parihāraṁ-majasaṁ,sīmu,syā.
7.Tippaṁ,tippā-[PTS]
8.Tamhi-[PTS]
[BJT Page 010]
Yasmiṁ no āvuso gotama, samaye tibbo upakkamo hoti tibbaṁ padhānaṁ, tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. Yasmiṁ pana no [page 219] samaye na tibbo upakkamo hoti, na tibbaṁ padhānaṁ,na tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyamā'ti.
Iti kirāvuso1 nigaṇṭhā, yasmiṁ vo2 samaye tibbo upakkamo hoti tibbaṁ padhānaṁ, tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṁ pana vo samaye na tibbo upakkamo hoti, na tibbaṁ padhānaṁ, na tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaṁ sante āyasmantānaṁ nigaṇṭhānaṁ na kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbe katahetu. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti.
Sace āvuso nigaṇṭhā, yasmiṁ vo samaye tibbo upakkamo hoti tibbaṁ padhānaṁ, na tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṁ pana vo samaye na tibbo upakkamo hoti na tibbaṁ padhānaṁ, tibbā yasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Evaṁ sante āyasmantānaṁ nigaṇṭhānaṁ kallamassa veyyākaraṇāya: 'yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu. Iti purāṇānaṁ kammānaṁ tapasā vyantībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo āyatiṁ
Anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti.
Yasmā ca kho āvuso nigaṇṭhā, yasmiṁ vo samaye tibbo upakkamo hoti tibbaṁ padhānaṁ, tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Yasmiṁ pana vo samaye na tibbo upakkamo hoti na tibbaṁ padhānaṁ, na tibbā tasmiṁ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyetha. Te tumhe sāmaññeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā [page 220] vipaccetha: 'yaṅkiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu. Iti purāṇānaṁ kammānaṁ tapasā vyattībhāvā navānaṁ kammānaṁ akaraṇā āyatiṁ anavassavo. Āyatiṁ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī'ti. Evaṁ vādīpi kho ahaṁ bhikkhave, nigaṇṭhesu na kañci3 sahadhammikaṁ vādapaṭihāraṁ samanupassāmi.
Punacaparāhaṁ4 bhikkhave, te nigaṇṭhe evaṁ vadāmi: 'taṁ kiṁ maññathāvuso nigaṇṭhā, 'yamidaṁ kammaṁ diṭṭhadhammavedanīyaṁ, taṁ upakkamena vā padhānena vā samparāyavedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso.
--------------------------
1.Kira āvuso-sīmu,majasaṁ.
2.Yasmiṁ vo pana-sīmu.
3.Kiñci-sīmu,[PTS]
4.Punacapanāhaṁ-[PTS']
[BJT Page 012]
Yaṁ panidaṁ kammaṁ samparāyavedanīyaṁ, taṁ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso
Taṁ kiṁ maññathāvuso nigaṇṭhā, yamidaṁ kammaṁ sukhavedanīyaṁ, taṁ upakkamena vā padhānena vā dukkhavedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso.
Yaṁ panidaṁ kammaṁ dukkhavedanīyaṁ, taṁ upakkamena vā padhānena vā sukhavedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso
Taṁ kiṁ maññathāvuso nigaṇṭhā, yamidaṁ kammaṁ paripakkavedanīyaṁ, taṁ upakkamena vā padhānena vā aparipakkavedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso.
Yaṁ panidaṁ kammaṁ aparipakkavedanīyaṁ, taṁ upakkamena vā padhānena vā paripakkavedanīyaṁ hotū'ti labbhameta'nti
No hidaṁ āvuso.
Taṁ kiṁ maññathāvuso nigaṇṭhā, 'yamidaṁ kammaṁ [page 221] bahuvedanīyaṁ, taṁ upakkamena vā padhānena vā 'appavedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso.
Yaṁ panidaṁ kammaṁ appavedanīyaṁ, taṁ upakkamena vā padhānena vā 'bahuvedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso.
Taṁ kiṁ maññathāvuso nigaṇṭhā, 'yamidaṁ kammaṁ vedanīyaṁ taṁ upakkamena vā padhānena vā 'avedanīyaṁ hotū'ti labbhameta'nti.
No hidaṁ āvuso.
Yaṁ panidaṁ kammaṁ avedanīyaṁ, taṁ upakkamena vā padhānena vā vedanīyaṁ hotū'ti labbhametanti.
No hidaṁ āvuso.
[BJT Page 014]
Iti kirāvuso nigaṇṭhā, yamidaṁ kammaṁ diṭṭhadhammavedanīyaṁ taṁ upakkamena vā padhānena vā 'samparāyavedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ1 kammaṁ samparāyavedanīyaṁ, taṁ upakkamena vā padhānena vā 'diṭṭhadhammavedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ kammaṁ sukhavedanīyaṁ, taṁ upakkamena vā padhānena vā 'dukkhavedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ kammaṁ dukkhavedanīyaṁ, taṁ upakkamena vā padhānena vā sukhavedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ kammaṁ paripakkavedanīyaṁ, taṁ upakkamena vā padhānena vā aparipikkavedanīyaṁ hotū'ti alabbhametaṁ, yamidaṁ kammaṁ aparipakkavedanīyaṁ, taṁ upakkamena vā padhānena vā 'paripakkavedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ kammaṁ bahuvedanīyaṁ, taṁ upakkamena vā padhānena vā appavedanīyaṁ hotū'ti. Yamidaṁ kammaṁ appavedanīyaṁ, taṁ upakkamena vā padhāne vā bahuvedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ kammaṁ vedanīyaṁ, taṁ upakkamena vā padhānena vā avedanīyaṁ hotū'ti alabbhametaṁ. Yamidaṁ kammaṁ avedanīyaṁ, taṁ upakkamena vā padhānena vā vedanīyaṁ hotū'ti alabbhametaṁ. Evaṁ sante āyasmantānaṁ nigaṇṭhānaṁ aphalo [page 222] upakkamo hoti aphalaṁ padhānaṁ. Evaṁvādi bhikkhave, nigaṇṭhā evaṁvādīnaṁ bhikkhave nigaṇṭhānaṁ dasa sahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ2 āgacchanti.
Sace bhikkhave sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, nigaṇṭhā pubbe dukkatakammakārino, yaṁ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, nigaṇṭhā pāpakena issarena nimmitā, yaṁ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave nigaṇṭhā pāpasaṅgatikā, yaṁ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave,nigaṇṭhā pāpābhijātikā, yaṁ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, nigaṇṭhā pāpadiṭṭhadhammūpakkamā3. Yaṁ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti.
--------------------------
1.Yaṁ panidaṁ-sīmu.Majasaṁ.
2.Gārayhaṭṭhānaṁ-syā.
3.Evarūpā diṭṭhadhammupakkamā-sīmu,majasaṁ.
[BJT Page 016]
Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti gārayhā nigaṇṭhā. No ce sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. No ce sattā issaranimmāṇahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. No ce sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā. No ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, [page 223] gārayhā nigaṇṭhā. Evaṁvādī bhikkhave nigaṇṭhā. Evaṁvādīnaṁ bhikkhave, nigaṇṭhānaṁ ime dasa sahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti. Evaṁ kho bhikkhave, aphalo upakkamo hoti aphalaṁ padhānaṁ.
Kathañca bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ. Idha bhikkhave, bhikkhu na heva anaddhabhūtaṁ attānaṁ dukkhena addhabhāveti dhammikañca sukhaṁ na pariccajati. Tasmiñca sukhe anadhimucchito1 hoti so evaṁ pajānāti: imassa kho me dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṁ2 bhāvayato virāgo hotīti. So yassa hi khvāssa3 dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṁ tattha padahati. Yassa panassa4 dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hoti. Upekkhaṁ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti. Evampissa taṁ dukkhaṁ nijjiṇṇaṁ hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hoti. Evampissa taṁ dukkhaṁ nijjiṇṇaṁ hoti.
Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. So taṁ itthiṁ passeyya aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ. Taṁ kiṁ maññatha bhikkhave, api nu tassa purisassa amuṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti.
Evaṁ bhante, taṁ kissa hetu: asu hi6 bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho5. [page 224] tasmā taṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti.
-------------------------
1.Anadhimucchite-[PTS.]
2.Upekhaṁ-[PTS.]
3.Yassa hi khopanassa-sīmu
Yassa khavāssa-[PTS.]
4.Yassa hī khavāssa-sīmu.
5.Tibbāpekho-[PTS.]
6.Amuhi-[PTS.]
[BJT Page 018]
Atha kho bhikkhave, tassa purisassa evamassa: ahaṁ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho. Tassa me amuṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjanti sokaparidevadukkhadomanassupāyāsā. Yannūnāhaṁ so me amussā itthiyā chandarāgo taṁ pajaheyya'nti. So yo amussā itthiyā chandarāgo taṁ pajaheyya, so taṁ itthiṁ passeyya aparena samayena aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ. Taṁ kiṁ maññatha bhikkhave api nu tassa purisassa amuṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti.
No hetaṁ bhante, taṁ kissa hetu: asu hi bhante, puriso amussā itthiyā vītarāgo, tasmā taṁ itthiṁ disvā aññena purisena saddhiṁ santiṭṭhantiṁ sallapantiṁ sañjagghantiṁ saṁhasantiṁ na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsāti.
Evameva kho bhikkhave, bhikkhu na heva1 anaddhabhūtaṁ attānaṁ dukkhena addhabhāveti, dhammikañca sukhaṁ na pariccajati, tasmiñca sukhe anadhimucchito hoti. So evaṁ pajānāti: 'imassa kho me dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti. Imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hotī'ti. So yassa khvāssa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti. Saṅkhāraṁ tattha padahati. Yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hoti. Upekkhaṁ tattha bhāveti. Tassa tassa dukkhanidānassa saṅkhāraṁ padahato saṅkhārappadhānā virāgo hoti. Evampissa taṁ dukkhaṁ nijjiṇṇaṁ [page 225] hoti. Tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṁ bhāvayato virāgo hoti. Evampissa taṁ dukkhaṁ2 nijjiṇṇaṁ hoti. Evampi bhikkhave saphalo upakkamo hoti, saphalaṁ padhānaṁ.
Puna ca paraṁ bhikkhave bhikkhu iti paṭisañcikkhati: 'yathāsukhaṁ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Dukkhāya pana me attānaṁ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti yannūnāhaṁ dukkhāya attānaṁ padaheyya'nti. So dukkhāya attānaṁ padahati. Tassa dukkhāya attānaṁ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. So na aparena samayena dukkhāya attānaṁ padahati. Taṁ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaṁ padaheyya, svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṁ padahati.
Seyyathāpi bhikkhave, usukāro tejanaṁ dvīsu alātesu ātāpeti paritāpeti ujuṁ karoti kammaniyaṁ. Yato kho bhikkhave, usukārassa tejanaṁ dvīsu alātesu ātāpitaṁ hoti paritāpitaṁ hoti ujuṁ kataṁ hoti kamaniyaṁ. Na so taṁ aparena samayena usukāro tejanaṁ dvīsu alātesu ātāpeti ujuṁ karoti kammaniyaṁ. Taṁ kissa hetu: yassa hi so bhikkhave, atthāya usukāro tejanaṁ dvīsu alātesu ātāpeyya paritāpeyya ujuṁ kareyya kammaniyaṁ. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena usukāro tejanaṁ dvīsu alātesu ātāpeti paritāpeti ujuṁ karoti kammaniyaṁ.
-------------------------
1.Bhikkhave naheva-[PTS.]
2.Evampissa dukkhaṁ-[PTS.]
[BJT Page 020]
Evameva kho bhikkhave, bhikkhu iti paṭisañcikkhati: 'yathāsukhaṁ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Dukkhāya pana me attānaṁ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṁ dukkhāya attānaṁ padaheyya'nti. So dukkhāya attānaṁ padahati. Tassa dukkhāya attānaṁ padahato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti so na aparena samayena dukkhāya [page 226] attānaṁ padahati. Taṁ kissa hetu: yassa hi so bhikkhave, bhikkhu atthāya dukkhāya attānaṁ padaheyya. Svāssa attho abhinipphanno hoti. Tasmā na aparena samayena dukkhāya attānaṁ padahati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
Punacaparaṁ bhikkhave, idha tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto, so taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajāpatho abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṁ pahāya brahmacāri hoti ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitaṁ hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.
[BJT Page 022]
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikā1 paṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavā2paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahinagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti sapattabhārova ḍeti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati sotindriyaṁ sotindriye saṁvaraṁ āpajjati. Ghānena gandhaṁ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati ghānindriyaṁ ghānindriye saṁvaraṁ āpajjati. Jivhāya rasaṁ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati jivhindriyaṁ jivhindriye saṁvaraṁ āpajjati. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati rakkhati kāyindriyaṁ tāyindriye saṁvaraṁ āpajjati. Manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ. Tassa saṁvarāya paṭipajjati rakkhati manindriyaṁ manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti. Sammiñjite3 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So iminā ca ariyena sīlakkhandhena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samanāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ paḷālapuñjaṁ.
--------------------------
1.Itthikumārika-sīmu,machasaṁ. 2.Gavāssavaḷava-sīmu,machasaṁ.
3.Samiñjite-machasaṁ.
[BJT Page 024]
So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati. Ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
Punacaparaṁ bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā,ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
Punacaparaṁ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Evampi bhikkhave saphalo upakkamo hoti saphalaṁ padhānaṁ.
Punacaparaṁ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo, dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbe nivāsaṁ anussarati. Evampi bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
[BJT Page 026]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāya duccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucariteta samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
[page 227]
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. "Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti. Evampi kho1 bhikkhave, saphalo upakkamo hoti saphalaṁ padhānaṁ.
Evaṁvādī bhikkhave, tathāgato.2 Evaṁvādiṁ3 bhikkhave tathāgataṁ4 dasa sahadhammikā pāsaṁsaṭṭhānā āgacchanti: sace bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave tathāgato pubbe sukatakammakārī, yaṁ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, tathāgato bhaddakena issarena nimmito, yaṁ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, tathāgato kalyāṇasaṅgatiko, yaṁ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave,sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, tathāgato kalyāṇābhijātiko, yaṁ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, addhā bhikkhave, tathāgato kalyāṇadiṭṭhadhammūpakkamo, yaṁ etarahi evarūpā sukhā vedanā vedeti.
-------------------------
1.Evaṁ kho-[PTS.]
2.Tathāgato-sīmu,machasaṁ.
3.Evaṁ vādīnaṁ-sīmu,machasaṁ.
4.Tathāgatānaṁ-sīmu,machasaṁ.
[BJT Page 028]
Sace bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. No ce sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. Sace bhikkhave, sattā issaranimmāṇahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. No ce sattā issaranimmāṇahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. Sace bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato.No ce sattā saṅgatibhāvahetū sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. Sace bhikkhave, sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato, no ce sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. Sace bhikkhave, sattā diṭṭhadhammūpakkamahetu [page 228] sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato. No ce sattā diṭṭhadhammupakkamahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato evaṁvādi bhikkhave tathāgato1. Evaṁvādiṁ2 bhikkhave, tathāgataṁ3 ime dasa sahadhammikā pāsaṁsaṭṭhānā āgacchantīti.
Idamoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Devadahasuttaṁ paṭhamaṁ.
--------------------------
1.Tathāgatā-sīmu,machasaṁ.
2.Evaṁ vādīnaṁ-sīmu,machasaṁ.
3.Tathāgatānaṁ-sīmu,machasaṁ
[BJT Page 030]
3.1.2
Pañcattaya suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:
Santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni1 abhivadanti saññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Asaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. 'Nevasaññī nāsaññī attā hoti arogo parammaraṇā'ti ittheke abhivadanti. Sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti. Diṭṭhadhammanibbānaṁ vā paneke abhivadanti iti santaṁ vā attānaṁ paññāpenti arogaṁ parammaraṇā. Sato vā pana sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti. Diṭṭhadhammanibbānaṁ vā paneke abhivadanti. Iti imāni pañca hutvā tīṇī honti tīṇī hutvā pañca honti. Ayamuddeso pañcattayassa.
Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ2 [page 229] paññāpenti3 arogaṁ parammaraṇā. Rūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Arūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Ekattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nānattasaññiṁ vā te bhonto samaṇabrahmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Parittasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā appamāṇasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Etaṁ vā panekesaṁ upātivattataṁ viññāṇakasiṇaṁ eke abhivadanti appamāṇaṁ āneñjaṁ. Tayidaṁ bhikkhave, tathāgato pajānāti.
--------------------------
1.Adhimuttipadāti-syā.
2.Saññīmattānaṁ-sīmu.
3.Paññapenti-majasaṁ.
[BJT Page 032]
Ye kho te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Arūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Ekattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nānattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Parittasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Appamāṇasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Yā vā panetāsaṁ saññānaṁ parisuddhā paramā aggā anuttariyā [page 230] akkhāyati. Yadi rūpasaññānaṁ yadi arūpasaññānaṁ yadi ekattasaññānaṁ yadi nānattasaññānaṁ natthi kiñci'ti ākiñcaññāyatanaṁ eke abhivadanti appamāṇaṁ āneñjaṁ. Tayidaṁ saṅkhataṁ oḷārikaṁ. Atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto
Tatra bhikkhave, ye te samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Arūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā, tesaṁ eke paṭikkosanti. Taṁ kissa hetu: saññārogo, saññāgaṇḍo, saññāsallaṁ etaṁ sattaṁ etaṁ paṇītaṁ yadidaṁ asaññanti. Tayidaṁ bhikkhave, tathāgato abhijānāti.
Ye kho te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Arūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpanti arogaṁ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā evaṁ vadeyya: 'ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa1 āgatiṁ vā gatiṁ vā cutiṁ vā upapattiṁ2 vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmī'ti, netaṁ ṭhānaṁ vijjati. Tayidaṁ saṅkhataṁ oḷārikaṁ. Atthi kho pana saṅkhārānaṁ
[page 231] nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
--------------------------
1.Aññatra viññāṇā-syā.
Aññatra viññāṇassa-[PTS.]
2.Uppattiṁ-sīmu,[PTS.]
[BJT Page 034]
Tatra bhikkhave, ye te samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ1 attānaṁ paññāpenti arogaṁ parammaraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Arūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Tatra bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā,tesaṁ eke paṭikkosanti, yepi te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Tesaṁ eke paṭikkosanti. Taṁ kissa hetu: saññā rogo, saññāgaṇḍo, saññā sallaṁ, asaññā sammoho. Etaṁ sattaṁ etaṁ paṇītaṁ yadidaṁ nevasaññānāsaññanti, tayidaṁ bhikkhave, tathāgato abhijānāti.
Ye kho te bhonto, samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Arūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbassa saṅkhāramattena2 etassa āyatanassa upasampadaṁ paññāpenti. Byasanaṁ hetaṁ bhikkhave, akkhāyati etassa āyatanassa upasampadāya. [page 232] na hetaṁ bhikkhave, āyatanaṁ sasaṅkhārasamāpatti3 pattabbamakkhāyati. Saṅkhārāvasesa4 samāpattipattabbametaṁ bhikkhave āyatanaṁ akkhāyati. Tayidaṁ saṅkhataṁ oḷārikaṁ. Atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Tatra bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti. Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā,tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā asaññiṁ attānaṁ paññāpenti arogaṁ parammaraṇā tesameke paṭikkosanti. Yepi te bhonto samaṇabrāhmaṇā nevasaññiṁ nāsaññiṁ attānaṁ5 paññāpenti arogaṁ parammaraṇā, tesameke paṭikkosanti. Taṁ kissa hetu: sabbepime bhonto samaṇabrāhmaṇā uddhaṁsarā6 āsattiṁ yeva abhivadanti. Iti pecca bhavissāma iti pecca bhavissāmā'ti. Seyyathāpi nāma vāṇijassa gacchato evaṁ hoti: ito me idaṁ bhavissati, iminā idra lacchāmī'ti. Evameva ime7 bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti iti pecca bhavissāma, iti pecca bhavissāmī'ti. Tayidaṁ bhikkhave, tathāgato abhijānāti.
--------------------------
1.Nevasaññīnāsaññiṁ-majasaṁ.
2.Diṭṭhasutamuta viññātabbasaṅkhāramattena-sīmu,majasaṁ.
3.Saṅkhārasamāpatti-majasaṁ.
4.Sasaṅkhārāvasesa-sīmu.
5.Nevasaññīṁ nasaññiṁ attānaṁ-majasaṁ.
6.Uddhaṁ saraṁ-sīmu,majasaṁ
Uddhaṁ parāmasanti-syā.
7.Evamevime-majasaṁ.
Evameva khome-syā.
[BJT Page 036]
Ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti. Seyyathāpi nāma sā gaddulabaddho1 daḷeha thambhe vā khīle vā upanibaddho2. [page 233] thameva thambhaṁ vā khīlaṁ vā anuparidhāvati anuparivattati. Evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti, anuparivattanti. Tayidaṁ saṅkhataṁ oḷārikaṁ, atthi kho pana saṅkhārānaṁ nirodho atthetanti. Iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sabbe te imāneva pañcāyatanāni abhivadanti etesaṁ vā aññataraṁ.
Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhivuttipadāni abhivadanti. Sassato attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Asassato attā
Ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Sassato ca asassato ca attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Neva sassato nāsassato attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Nānattasaññī attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Parittasaññi attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca, idameva [page 234] saccaṁ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti.
--------------------------
1.Gaddulabandho-syā.
2.Upanibandho-syā
[BJT Page 038]
Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṁ vādino evaṁdiṭṭhino: sassato attā ca loko ca, idameva saccaṁ moghamaññanti. Tesaṁ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṁ yeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti. Netaṁ ṭhānaṁ vijjati. Paccattaṁ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ upādānamakkhāyati. Tayidaṁ saṅkhataṁ oḷārikaṁ, atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Tatra bhikkhave, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: asassato attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Sassato ca asassato attā ca loko ca, idameva saccaṁ moghamaññanti itteke abhivadanti.Neva sassato nāsassato attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti antavā attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Anantavā attā ca loko ca, idameva saccaṁ moghamaññanti ittheke abhivadanti. Antavā ca anantavā ca attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti.Nevantavā nānantavā attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Ekattasaññī attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Nānattasaññi attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Parittasaññī attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Appamāṇasaññī attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Ekantasukhī attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Ekantadukkhī attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Sukhadukkhī attā ca loko ca idameva saccaṁ moghamaññanti ittheke abhivadanti. Adukkhamasukhī attā ca loko ca idameva saccaṁ moghamasaññanti. Tesaṁ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṁyeva ñāṇaṁ bhavissati parisuddhaṁ pariyodātanti netaṁ [page 235] ṭhānaṁ vijjati. Paccattaṁ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte, yadipi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti. Tadipi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ upādānamakkhāyati. Tayidaṁ saṅkhataṁ oḷārikaṁ. Atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekaṁ pītiṁ upasampajja viharati. 'Etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ pavivekaṁ pītiṁ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṁ. Domanassassa nirodhā [page 236] uppajjati pavivekā pīti. Seyyathāpi bhikkhave, yaṁ chāyā jahati taṁ ātapo pharati, yaṁ ātapo jahati, taṁ chāyā pharati. Evameva kho bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaṁ, domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṁ bhikkhave, tathāgato abhijānāti:' ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhinañca paṭinissaggā sabbaso-
[BJT Page 040]
Kāmasaññojanānaṁ anadhiṭṭhānā, pavivekaṁ pītiṁ upasampajja viharati: 'etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ pavivekaṁ pītiṁ upasampajja viharāmī'ti. Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṁ. Domanassassa nirodhā uppajjati pavivekā pīti. Tayidaṁ saṅkhataṁ oḷārikaṁ, atthi kho pana saṅkhārānaṁ nirodho, attheta'nti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati: 'etaṁ santaṁ etaṁ paṇītaṁ-yadidaṁ [page 237] nirāmisaṁ sukhaṁ upasampajja viharāmī'ti tassa taṁ nirāmisaṁ sukhaṁ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti. Pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ. Seyyathāpi bhikkhave, yaṁ chāyā jahati, taṁ ātapo pharati. Yaṁ ātapo jahati, taṁ chāyā pharati. Evameva kho bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti , pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ. Tayidaṁ bhikkhave, tathāgato abhijānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhinañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṁ sukhaṁ upasampajja viharati: 'etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ nirāmisaṁ sukhaṁ upasampajja viharāmī'ti. Tassa taṁ nirāmisaṁ sukhaṁ nirujjhati. Nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṁ sukhaṁ. Tayidaṁ saṅkhataṁ oḷārikaṁ, atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṁ vedanaṁ upasampajja viharati.' Etaṁ santaṁ eta paṇītaṁ yadidaṁ adukakhamasukhaṁ vedanaṁ upasampajja viharāmī'ti.Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Seyyathāpi bhikkhave, yaṁ chāyā jahati, taṁ ātapo pharati. Yaṁ ātapo jahati, taṁ chāyā pharati. Evameva kho bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṁ bhikkhave, tathāgato pajānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṁ vedanaṁ upasampajja viharati: etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ adukkhamasukhaṁ vedanaṁ upasampajja viharāmī'ti. Tassa sā adukkhamasukhā vedanā nirujjhati. Adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṁ sukhaṁ. Nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. Tayidaṁ saṅkhataṁ oḷārikaṁ, atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[BJT Page 042]
Idha pana bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Tayidaṁ bhikkhave, tathāgato pajānāti: 'ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṁ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmī'ti samanupassati. Addhā ayamāyasmā nibbānasappāyaññeva paṭipadaṁ abhivadati. Atha ca panāyaṁ bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṁ vā upādiyamāno upādiyati. Aparantānudiṭṭhiṁ vā upādiyamāno upādiyati. Kāmasaññojanānaṁ vā upādiyamāno upādiyati. Pavivekaṁ vā pītiṁ upādiyamāno upādiyati. Nirāmisaṁ vā sukhaṁ upādiyamāno upādiyati. Adukkhamasukhaṁ vā vedanaṁ upādiyamāno upādiyati. Yañca kho ayamāyasmā 'santohamasmi, nibbutohamasmi anupādinohamasmī'ti samanupassati. Tadapi imassa bhoto samaṇassa brāhmaṇassa upādānamakkhāyati. Tayidaṁ saṅkhataṁ oḷārikaṁ, atthi kho pana saṅkhārānaṁ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
Idaṁ kho pana bhikkhave, tathāgatena anuttaraṁ santivarapadaṁ1 [page 238] abhisambuddhaṁ 'yadidaṁ channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimokkho'ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Pañcattayasuttaṁ dutiyaṁ
--------------------------
1.Santaṁ varapadaṁ-syā.
[BJT Page 044]
3.1.3
Kinti suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kusiṇārāyaṁ1 viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:
Kinti vo bhikkhave, mayi hoti: 'cīvarahetu vā samaṇo gotamo dhammaṁ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṁ deseti, senāsanahetu vā samaṇo gotamo dhammaṁ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṁ desetī'ti.
Na kho no bhante, bhagavati evaṁ hoti: 'cīvarahetu vā samaṇo gotamo dhammaṁ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṁ deseti, senāsanahetu vā samaṇo gotamo dhammaṁ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṁ deseti'tī.
Na ca kira vo bhikkhave, mayi evaṁ hoti : 'cīvarahetu vā samaṇo gotamo dhammaṁ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṁ deseti, senāsanahetu vā samaṇo gotamo dhammaṁ deseti, iti bhavābhavahetu vā samaṇo gotamo dhammaṁ desetī'ti. Atha kinti carahi vo bhikkhave mayi hotī'ti.
Evaṁ kho no bhante, bhagavati hoti: 'anukampako bhagavā hitesī, anukampaṁ upādāya dhammaṁ desetī'ti
Evañca kira vo bhikkhave, mayi hoti: 'anukampako bhagavā hitesī, anukampaṁ upādāya dhammaṁ desetī'ti. Tasmātiha bhikkhave, ye vo mayā dhammā abhiññā desitā,
Seyyathīdaṁ : 'cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta [page 239] bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṁ.
------------------------
1.Pisinārāyaṁ-machasaṁ.
[BJT Page 046]
Tesañca vo bhikkhave, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ, tattha siyuṁ1 dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaṁ evamassa: 'imesaṁ kho āyasmantānaṁ atthato ceva nānaṁ byañjanato ca nāna'nti. Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṁ kho atthato ceva nānaṁ. Byanañjanato ca nānaṁ. Tadamināpetaṁ āyasmanto jānātha yathā atthato ceva nānaṁ byañjanato ca nānaṁ mā āyasmanto vivādaṁ āpajjitthā'ti. Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: ' āyasmantānaṁ kho atthato ceva nānaṁ byañjanato ca nānaṁ. Tadamināpetaṁ āyasmanto jānātha yathā atthato ceva nānaṁ byañjanato ca nānaṁ mā āyasmanto vivādaṁ āpajjitthā'ti. Iti duggahitaṁ duggahitato dhāretabbaṁ suggahitaṁ suggahitato dhāretabbaṁ duggahitaṁ duggahitato dhāretvā suggahitaṁ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tatra ce tumhākaṁ evamassa. 'Imesaṁ kho āyasmantānaṁ atthato hi kho nānaṁ, byañjanato sametī'ti. Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṁ atthato hi kho nānaṁ, byañjanato sameti. Tadamināpetaṁ āyasmanto jānātha yathā atthato hi kho nānaṁ, byañjanato sameti. Mā āyasmanto vivādaṁ āpajjitthā'ti. Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṁ kho atthato hi kho nānaṁ byañjanato sameti. Tadamināpetaṁ āyasmanto jānātha 'yathā atthato hi kho nānaṁ, byañjanato sameti. Mā āyasmanto vivādaṁ āpajjitthā'ti. [page 240] iti duggahitaṁ duggahitato dhāretabbaṁ suggahitaṁ suggahitato dhāretabbaṁ. Duggahitaṁ duggahito dhāretvā suggahitaṁ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tatra ce tumhākaṁ evamassa: 'imesaṁ kho āyasmantānaṁ atthato hi kho sameti. Byañjanato nāna'nti. Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṁ kho atthato hi sameti. Byañjanato nānaṁ. Tadamināpetaṁ āyasmanto jānātha 'yathā atthato hi kho sameti. Byañjanato nānaṁ. Appamattakaṁ kho panetaṁ yadidaṁ byañjanaṁ mā āyasmanto appamattake vivādaṁ āpajjitthā'ti. Athāparesaṁ ekato pakkhikānaṁ bhikkhunaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: āyasmantānaṁ kho atthato hi kho sameti. Byañjanato nānaṁ. Tadamināpetaṁ āyasmanto jānātha 'yathā atthato hi kho sameti byañjanato nānaṁ. Appamattakaṁ kho panetaṁ yadidaṁ byañjanaṁ. Mā āyasmanto appamattake vivādaṁ āpajjitthā'ti. Iti suggahitaṁ suggahitato dharetabbaṁ duggahitaṁ duggahitato dhāretabbaṁ. Suggahitaṁ suggahitato dhāretvā duggahitaṁ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
--------------------------
1.Siyaṁsu-machasaṁ,sīmū.
[BJT Page 048]
Tatra ce tumhākaṁ evamassa: 'imesaṁ kho āyasmantānaṁ atthato ceva sameti. Byañjanato ca sametī'ti. Tattha yaṁ bhikkhuṁ suvacataraṁ maññeyyātha so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṁ kho atthato ceva sameti. Byañjanato ca sameti. Tadamināpetaṁ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti.Mā āyasmanto vivādaṁ āpajjitthā'ti. Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'āyasmantānaṁ kho attato ceva sameti. Byañjanato ca sameti. Tadamināpetaṁ āyasmanto jānātha 'yathā atthato ceva sameti, byañjanato ca sameti. Mā āyasmanto [page 241] vivādaṁ āpajjitthā'ti. Iti suggahitaṁ suggahitato dhāretabbaṁ suggahitaṁ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
Tesañca vo bhikkhave, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ, siyā aññatarassa bhikkhuno āpatti siyā vītikkamo tatra bhikkhave, na codanāya taritabbaṁ, puggalo upaparikkhitabbo, iti mayhañca avihesā bhavissati. Parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cā' haṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṁ vacanāya.
Sace pana bhikkhave, evamassa: 'mayhaṁ kho avihesā bhavissati. Parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṁ. Appamattakaṁ kho panetaṁ yadidaṁ parassa puggalassa upaghāto. Atha kho etadeva bahutaraṁ, 'sohaṁ1 sakkomi etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaṁ vacanāya.
Sace pana bhikkhave, evamassa: 'mayhaṁ kho vihesā bhavissati. Parassa ca puggalassa
Anupaghāto, paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī. Sakkomi cāhaṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṁ. Appamattakaṁ kho panetaṁ 'yadidaṁ mayhaṁ vihesā. Atha kho etadeva bahutaraṁ, sohaṁ
Sakkomi etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave,evamassa kallaṁ vacanāya.
Sace pana bhikkhave, evamassa: mayhañca kho vihesā bhavissati. Parassa ca puggalassa
Upaghāto, paro hi puggalo kodhano upanāhī adandhadiṭṭhī duppaṭinissaggī.
Sakkomi cāhaṁ etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṁ. Appamattakaṁ kho panetaṁ 'yadidaṁ mayhañca vihesā parassa ca puggalassa upaghāto,
Atha kho etadeva bahutaraṁ, sohaṁ sakkomi etaṁ puggalaṁ akusalā
Vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Sace bhikkhave, evamassa kallaṁ vacanāya.
-------------------------
1.Svāhaṁ-machasaṁ.
[BJT Page 050]
Sace pana bhikkhave, evamassa: 'mayhañca kho vihesā bhavissati. Parassa ca puggalassa upaghāto, paro [page 242] hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī. Na cāhaṁ sakkomi etaṁ puggalaṁ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu'nti. Evarūpe bhikkhave, puggale upekkhā nātimaññitabbā
Tesañca vo bhikkhave, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁsāro1 uppajjeyya diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Tattha ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacataraṁ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: 'yaṁ no āvuso, amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṁ jānamāno samāno2 garaheyyāti. Sammā byākaramāno [page 243] bhikkhave, bhikkhu evaṁ byākareyya: yaṁ no āvuso amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁsāro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṁ jānamāno samāno2 garaheyyāti. Etaṁ panāvuso dhammaṁ appahāya nibbānaṁ sacchikareyyāti. Sammā byākaramāno bhikkhave, evaṁ byākareyya: etaṁ kho āvuso, dhammaṁ appahāya na nibbānaṁ sacchikareyyāti.
Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ yaṁ bhikkhuṁ suvacatarā maññeyyātha, so upasaṅkamitvā evamassa vacanīyo: yaṁ no āvuso amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁsaro1 uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṁ jānamāno samāno2 garaheyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaṁ byākareyya: yaṁ no āvuso amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ aññamaññassa vacīsaṁsāro uppanno diṭṭhipalāso cetaso āghāto appaccayo anabhiraddhi. Taṁ jānamāno samāno garaheyyāti. Etaṁ panāvuso dhammaṁ appahāya na nibbānaṁ sacchikareyyāti. Sammā byākaramāno bhikkhave, bhikkhu evaṁ byākareyya: etaṁ kho āvuso, dhammaṁ appahāya na nibbānaṁ sacchikareyyā'ti.
Tañce bhikkhave, bhikkhuṁ pare evaṁ puccheyyuṁ: āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitāti. Sammā byākaramāno bhikkhave, bhikkhu evaṁ byākareyya: idhāhaṁ āvuso, yena bhagavā tenupasaṅkamiṁ, tassa me bhagavā dhammaṁ desesi, tāhaṁ dhammaṁ sutvā tesaṁ bhikkhūnaṁ abhāsiṁ: taṁ te bhikkhū dhammaṁ sutvā akusalā vuṭṭhahiṁsu. Kusale patiṭṭhahiṁsū'ti. Evaṁ byākaramāno kho bhikkhave, bhikkhu na ceva attānaṁ ukkaṁseti, na paraṁ vambheti, dhammassa cānudhammaṁ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī'ti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
Kinti suttaṁ tatiyaṁ
--------------------------
1.Vacīsaṁhāro-machasaṁ.
Saṅkhāro-sīmu.
2.Samaṇo-machasaṁ,[PTS.]
[BJT Page 052]
3.1.4
Sāmagāma suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu viharati sāmagāme. Tena kho pana samayena nigaṇṭho nātaputto1 pāvāyaṁ adhunā kālakato2 hoti. Tassa kālakiriyāya3 bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. 'Na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā [page 244] avaca pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ4 te viparāvattaṁ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho5 maññe nigaṇṭhesu nātaputtiyesu vattati.
Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
Atha kho cundo samaṇuddeso pāvāyaṁ vassaṁ vuttho6 yena sāmagāmo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho cundo samaṇuddeso āyasmantaṁ ānandaṁ etadavoca: nigaṇṭho bhante, nātaputto pāvāyaṁ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṁ mukhasattīhi vitudantā viharanti 'na tvaṁ imaṁ dhammavinayaṁ ājānāsi ahaṁ
Imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.
Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti.
Evaṁ vutte āyasmā ānando cundaṁ samaṇuddesaṁ etadavoca: atthi kho idaṁ āvuso cunda, kathāpābhataṁ bhagavantaṁ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā etamatthaṁ bhagavato ārocessāmā'ti. Evaṁ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
--------------------------
1.Nāthaputto-machasaṁ,syā.
2.Kālaṅkato-machasaṁ,simu.
3.Kālaṅkiriyāya-machasaṁ,
4.Adhiviṇṇaṁ-machasaṁ. Aviciṇṇaṁ-sīmu.
5.Vadho yeveko-sīmu,[PTS.]
6.Vassaṁ vuṭṭho-machasaṁ.
Vassavuttho-[PTS.]
[BJT Page 054]
Atha kho āyassamā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho [page 245] āyasmā ānando bhagavantaṁ etadavoca: ayaṁ bhante, cundo samaṇuddeso evamāha: nigaṇṭho bhante, nātaputto pāvāyaṁ adhunā kālakato. Tassa kālakiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpantā aññamaññaṁ mukhasattīhi vitudantā viharanti 'na tvaṁ imaṁ dhammavinayaṁ ājānāsi ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchā paṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Pure vacanīyaṁ pacchā avaca pacchā vacanīyaṁ pure avaca. Āciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahitosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī'ti. Vadho yeva kho maññe nigaṇṭhesu nātaputtiyesu vattati.
Yepi nigaṇṭhassa nātaputtassa sāvakā gihī odātavasanā, tepi nigaṇṭhesu nātaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyāṇike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe'ti. Tassa mayhaṁ bhante, evaṁ hoti: māheva bhagavato accayena saṅghe vivādo uppajji. Sossa1 vivādo bahu janāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussāna'nti.
Taṁ kiṁ maññasi ānanda, ye vo mayā dhammā abhiññā desitā seyyathīdaṁ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Passasi no tvaṁ ānanda, imesu dhammesu dvepi bhikkhū nānāvāde'ti. Yeme bhante, dhammā bhagavatā abhiññā desitā, seyyathīdaṁ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Nāhaṁ passāmi imesu dhammesu dvepi bhikkhū nānāvāde. Ye ca kho2 bhante, puggalā bhagavantaṁ patissayamānarūpā viharanti. Tepi bhagavato accayena saṅghe vivādaṁ janeyyuṁ ajjhājīve vā adhipātimokkhe vā. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.
Appamattako so ānanda, vivādo yadidaṁ ajjhājīve vā adhipātimokkhe vā magge vāpi ānanda, paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya. Sossa1 vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya dvemanussānanti.
Chayimāni ānanda, vivādamūlāni. Katamāni cha: idhānanda, bhikkhu kodhano hoti upanāhī, yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo [page 246] viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakāri hoti. So saṅghe vivādaṁ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
--------------------------
1.Svāssa-machasaṁ,syā.
2.Santi ca kho-syā.
[BJT Page 056]
Puna ca paraṁ ānanda, bhikkhu makkhī hoti palāsī
Yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo
Viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṁ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe ananda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ [page 247] hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Issukī hoti maccharī yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṁ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe ananda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Saṭho hoti māyāvi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṁ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe ananda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Pāpiccho hoti
Micchādiṭṭhi yo so ānanda bhikkhu kodhano hoti upanāhī, so sattharipi agāravo viharati appatisso. Dhammepi agāravo viharati appatisso. Saṅghepi agāravo viharati appatisso. Sikkhāyapi na paripūrakāri hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso. Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripurakāri hoti. So saṅghe vivādaṁ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe ananda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Sandiṭṭhiparāmāsī hoti ādhānagāhi1 duppaṭinissaggī. Yo so ānanda, bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. So sattharipi agāravo viharati appatisso., Dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so ānanda, bhikkhu satthari agāravo viharati appatisso., Dhamme agāravo viharati appatisso. Saṅghe agāravo viharati appatisso. Sikkhāya na paripūrakārī hoti. So saṅghe vivādaṁ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe ānanda, vivādamūlaṁ ajjhattaṁ vā na samanupasseyyātha. Tatra tumhe ānanda, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Imāni kho ānanda, cha vivādamūlāni.
Cattārimāni ānanda, adhikaraṇāni. Katamāni cattāri: vivādādhikaraṇaṁ anuvādādhikaraṇaṁ āpattādhikaraṇaṁ kiccādhikaraṇaṁ, imāni kho ānanda cattāri adhikaraṇāni.
Satta kho panime ānanda, adhikaraṇasamathā upannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya, sammukhāvinayo dātabbo sativinayo dātabbo amūḷahavinayo dātabbo paṭiññāya kāretabbaṁ yebhuyyasikā tassapāpiyyasikā tiṇavatthārako'ti.
Kathañca ānanda, sammukhāvinayo hoti: idhānanda bhikkhu vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Tehānanda2 bhikkhuhi sabbeheva samaggehi sannipatitabbaṁ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṁ samanumajjitvā yathā tattha sameti. Tathā taṁ adhikaraṇaṁ vūpasametabbaṁ. Evaṁ kho ānanda, sammukhāvinayo hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vupasamo hoti, yadidaṁ sammukhāvinayena.
Kathañca ānanda, yebhuyyasikā hoti: te ce ānanda, bhikkhu na sakkonti taṁ adhikaraṇaṁ tasmiṁ āvāse vūpasametuṁ. Tehānanda, bhikkhuhi yasmiṁ āvāse bahutarā bhikkhu, so āvāso gantabbo. Tattha sabbeheva samaggehi sannipatitabbaṁ. Sannipatitvā dhammanetti samanumajjitabbā. Dhammanettiṁ samanumajjitvā yathā tattha sameti, tathā taṁ adhikaraṇaṁ vūpasammetabbaṁ. Evaṁ kho ānanda, yebhuyyasikā hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti, yadidaṁ yebhuyyasikāya.
--------------------------
1.Ādhānaggāhī-majasaṁ.
2.Teneva ānanda-sīmu,syā.
[BJT Page 058]
Katañca ānanda, sativinayo hoti: idhānanda, bhikkhu bhikkhuṁ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā 'saratāyasmā evarūpiṁ1 garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. So evamāha: 'na kho ahaṁ āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ [page 248] vā'ti. Tassa kho ānanda2, bhikkhuno sativinayo dātabbo. Evaṁ kho ānanda, sativinayo hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti, yadidaṁ sativinayena.
Kathañca ānanda, amūlhavinayo hoti: idhānanda, bhikkhu bhikkhuṁ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpiṁ1 garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vāti. So evamāha: 'na kho ahaṁ āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. Tamenaṁ so nibbeṭhentaṁ ativeṭheti3 iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. So evamāha: 'ahaṁ kho āvuso, ummādaṁ pāpuṇiṁ cetaso vipariyesaṁ4. Tena me ummattakena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ5, nāhaṁ taṁ sarāmi. Mūḷhena me etaṁ katanti. Tassa kho ānanda, bhikkhuno amūḷhavinayo dātabbo. Evaṁ kho ānanda, amūḷhavinayo hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti, yadidaṁ amūḷhavinayena.
Kathañca ānanda, paṭiññātakaraṇaṁ hoti: idhānanda, bhikkhu codito vā acodito vā6 āpattiṁ sarati vivarati uttānīkaroti. Tenānanda, bhikkhunā buḍḍhataro bhikkhu7 upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo 'ahaṁ bhante, itthannāmaṁ āpattiṁ āpanno, taṁ paṭidesemī'ti. So evamāha: 'passasī'ti, 'passāmī'ti8. Āyatiṁ saṁvaraṁ āpajjeyyāsīti9 saṁvaraṁ āpajjissāmīti10. Evaṁ kho ānanda, paṭiññātakaraṇaṁ hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti, yadidaṁ paṭiññātakaraṇena. [page 249]
Katañca ānanda, tassapāpiyyasikā11 hoti: idhānanda, bhikkhu bhikkhuṁ evarūpāya garukāya āpattiyā codeti pārājikena vā pārājikasāmantena vā, 'saratāyasmā evarūpiṁ garukaṁ āpattiṁ
--------------------------
1.Evarūpaṁ-syā.
2.Tassa kho evaṁ ānanda-sīmu,syā.[PTS.]
3.Nibbedhentaṁ ativedheti-syā.
4.Vipariyāsaṁ-majasaṁ,[PTS.]
5.Parikkantaṁ-majasaṁ
6.Cudito vā acudito vā-syā.
7.Vuḍḍhataraṁ bhikkhuṁ-majasaṁ,sīmu.
8.Āma passāmiti-sīmu, majasaṁ.
9.Āyatiṁ saṁvareyyāsīti-majasaṁ.
10.Saṁvarissāmīti-majasaṁ.
11.Tassapāpiyasikā-majasaṁ,syā.
[BJT Page 060]
Āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. So evamahā: 'na kho ahaṁ āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti tamenaṁ so nibbaṭhentaṁ ativeṭheti. Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. So evamāha: 'na kho ahaṁ āvuso, sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā, sarāmi kho ahaṁ āvuso evarūpiṁ appamattikaṁ āpattiṁ āpajjitā'ti tamenaṁ so nibbeṭhentaṁ ativeṭheti, iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. So evamāha: 'imaṁ hi nāmāhaṁ āvuso, appamattikaṁ āpattiṁ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho na paṭijānissāmī'ti. So evamāha: 'imaṁ hi nāma tvaṁ āvuso, appamattikaṁ āpattiṁ āpajjitvā apuṭṭho na paṭijānissasi. Kimpana tvaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho paṭijānissasi, 'iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. So evamāha: 'sarāmi kho ahaṁ āvuso , evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā 'davā me evaṁ vuttaṁ, ravā me evaṁ vuttaṁ, 'nāhaṁ taṁ sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti. Evaṁ kho ānanda, tassapāpiyyasikā hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti, yadidra tassapāpiyyasikāya.
[page 250]
Kathañca ānanda, tiṇavatthārako hoti: idhānanda, bhikkhunaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ. Tehānanda, bhikkhuhi sabbeheva samaggehi sannipatitabbaṁ. Sannipatitvā ekato pakkhikānaṁ bhikkhunaṁ byattatarena1. Bhikkhunā uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā añjalimpanāmetvā saṅgho ñāpetabbo.
'Suṇātu me bhante, saṅgho: idaṁ amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsiparikantaṁ. Yadi saṅghassa pattakallaṁ, ahaṁ yā ceva imesaṁ āyasmantānaṁ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṁ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyutta'nti.
Athāparesaṁ ekato pakkhikānaṁ bhikkhunaṁ byattatarena1 bhikkhunā uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā añjalimpanāmetvā saṅgho ñāpetabbo:
--------------------------
1.Byattena-majasaṁ,syā.
[BJT Page 062]
'Suṇātu me bhante, saṅgho: idaṁ amhākaṁ1 bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Yadi saṅghassa pattakallaṁ, ahaṁ yā ceva imesaṁ āyasmantānaṁ āpatti, yā ca attano āpatti, imesañceva āyasmantānaṁ atthāya attanoca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyutta'nti.
Evaṁ kho ānanda, tiṇavatthārako hoti. Evañca panidhekaccānaṁ adhikaraṇānaṁ vūpasamo hoti, yadidaṁ tiṇavatthārakena.
Chayime ānanda, dhammā sārāṇīyā2 piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti. Katame cha: idhānanda, bhikkhuno mettaṁ kāyakammaṁ paccuṭṭhitaṁ hoti sabrahmacārīsu āvīceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Punacaparaṁ ānanda, bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Punacaparaṁ ānanda, bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti. Sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo [page 251] saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Punacaparaṁ ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogi3 hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Punacaparaṁ ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni4 viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni. Tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Punacaparaṁ ānanda, bhikkhu yāyaṁ diṭṭhi ariyā niyyāṇikā niyyāti takkarassa sammā dukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī
Ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Ime kho ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti.
--------------------------
1.Idhamhākaṁ-syā.
2.Sārāṇīyā-majasaṁ.
3.Apaṭivibhattabhogī-sīmu.
4.Bhujjissāni-[PTS.]
[BJT Page 064]
Ime ce tumhe ānanda, cha sārāṇīye dhamme samādāya saṁvatteyyātha. Passatha no tumhe, ānanda, taṁ vacanapathaṁ aṇuṁ vā thulaṁ vā, yaṁ tumhe nādhivāseyyāthāti.
No hetaṁ bhante,
Tasmātihānanda, ime cha sārāṇīye dhamme samādāya vattatha1. Taṁ vo bhavissati dīgharattaṁ hitāya sukhāyāti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti. [page 252]
Sāmagāma suttaṁ catutthaṁ.
--------------------------
1.Saṁvatteyyātha-syā.
[BJT Page 066]
3.1.5
Sunakkhatta suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmā'ti. Assosi kho sunakkhatto licchaviputto 'sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā hoti 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāmā'ti.
Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho sunakkhatto licchaviputto bhagavantaṁ etadavoca:
'Sutaṁ metaṁ bhante sambhahulehi kira bhikkhūhi bhagavato santike aññā byākatā 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattayā'ti pajānāmā'ti. Ye te bhante, bhikkhū bhagavato santike aññaṁ byākaṁsu 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattayā'ti pajānāmā'ti. Kacci te bhante, bhikkhū sammadeva aññaṁ byākaṁsu udāhu santetthekacce bhikkhū adhimānena aññaṁ byākaṁsū'ti.?
Ye te sunakkhatta, bhikkhū mama santike aññaṁ byākaṁsu 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmā'ti. Santetthekacce bhikkhū sammadeva aññaṁ byākaṁsu,santi panidhekacce bhikkhū adhimānenapi aññaṁ byākaṁsu. Tatra sunakkhatta, ye te bhikkhū sammadeva aññaṁ byākaṁsu tesaṁ taṁ tatheva hoti. Ye pana te bhikkhū adhimānena aññaṁ byākaṁsu, tatra sunakkhatta, tathāgatassa evaṁ hoti: 'dhammaṁ nesaṁ desessa'nti. Evañcettha sunakkhatta, tathāgatassa hoti: 'dhammaṁ nesaṁ desessa'nti. Atha ca panidhekacce moghapurisā pañhaṁ abhisaṅkharitvā abhisaṅkharitvā tathāgataṁ upasaṅkamitvā pucchanti. Tatra sunakkhatta, [page 253] yampi tathāgatassa evaṁ hoti: 'dhammaṁ nesaṁ desessa'nti. Tassapi hoti aññathattanti.
Etassa bhagavā kālo, etassa sugata kālo. 'Yaṁ bhagavā dhammaṁ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti. Tena hi sunakkhatta, suṇohi sādhukaṁ manasi karohi bhāsissāmīti.
Evaṁ bhantehi kho sunakkhatto licchaviputto bhagavato paccassosi. Bhagavā etadavoca:
[BJT Page 068]
Pañca kho ime sunakkhatta, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ime kho sunakkhatta pañca kāmaguṇā.
Ṭhānaṁ kho panetaṁ sunakkhatta, vijjati yaṁ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati. Āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhapeti1, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
Seyyathāpi sunakkhatta, puriso sakammā gāmā vā nigamā vā ciravippavutto assa, so aññataraṁ purisaṁ passeyya tamhā gāmā vā nigamā vā acirapakkantaṁ, so taṁ purisaṁ tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca [page 254] appābādhatañca puccheyya, tassa so puriso tassa gāmassa vā nigamassa vā khematañca subhikkhatañca appābādhatañca saṁseyya. Taṁ kiṁ maññasi sunakkhatta, api nu so puriso tassa pūrisassa sussūseyyā,2 sotaṁ odaheyya, aññā cittaṁ upaṭṭhapeyya, tañca purisaṁ bhajeyya, tena ca vittiṁ āpajjeyyā'ti?
Evaṁ bhante.
Evameva kho, sunakkhatta, ṭhānametaṁ3 vijjati: yaṁ idhekacco purisapuggalo lokāmisādhimutto assa, lokāmisādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpi ceva kathā saṇṭhāti. Tadanudhamamañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhapeti,1 na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati. So evamassa veditabbo: āneñjasaṁyojanena hi kho visaṁyutto lokāmisādhimutto purisapuggaloti.
Ṭhānaṁ kho panetaṁ sunakkhatta, vijjati: yaṁ idhekacco purisapuggalo āneñjādhimutto assa, āneñjādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati. Lokāmisapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhapeti1, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
--------------------------
1.Upaṭṭhāpeti-majasaṁ. 2.Tassa sussūseyya-[PTS.]
3.Ṭhānaṁ etaṁ-sīmu.
[BJT Page 070]
Seyyathāpi sunakkhatta, pāṇḍupalāso bandhanā pavutto abhabbo haritattāya. Evameva kho sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane se pavutte. So evamassa veditabbo: lokāmisasaññojanena hi kho visaññutto āneñjādhimutto purisapuggalo'ti.
Ṭhānaṁ kho panetaṁ sunakkhatta, vijjati: yaṁ idhekacco purisapuggalo ākiñcaññāyatanādhimutto assa, ākiñcaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ [page 255] āpajjati. Āneñjapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhapeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
Seyyathāpi sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti. Evameva kho sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaññojane se bhinne. So evamassa veditabbo: āneñjasaññojanena hi kho visaññutto ākiñcaññāyatanādhimutto purisapuggalo'ti.
Ṭhānaṁ kho panetaṁ sunakkhatta, vijjati: yaṁ idhekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa, nevasaññānāsaññāyatanādhimuttassa kho sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati. Ākiñcaññāyatanapaṭisaññuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhapeti,
Na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
Seyyathāpi sunakkhatta, puriso manuññabhojanaṁ bhuttāvi chaḍḍeyya. Taṁ kiṁ maññasi sunakkhatta, api nu tassa purisassa tasmiṁ bhante puna bhottukamyatā1 assā'ti?
No hetaṁ bhante, taṁ kissa hetu: aduṁ hi bhante, bhattaṁ paṭikkulasammatanti.
Evameva kho sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaññojane se vante. So evamassa veditabbo: ākiñcaññāyatanasaññojanena hi kho visaññutto nevasaññānāsaññāyatanādhimutto purisapuggalo'ti.
--------------------------
1.Bhattakamyatā5-[PTS.]
[BJT Page 072]
Ṭhānaṁ kho panetaṁ sunakkhatta, vijjati: yaṁ idhekacco purisapuggalo sammānibbānādhimutto assa, sammānibbānādhimuttassa kho sunakkhatta,
Purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati. Nevasaññānāsaññāyatanapaṭisaññuttāya ca pana kathāya [page 256] kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhapeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
Seyyathāpi sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā. Evameva kho sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaññojane se ucchinnamūle tālāvatthukate anabhāvakate1 āyatiṁ anuppādadhamme. So evamassa veditabbo: 'nevasaññānāsaññāyatanasaññojanena hi kho visaññutto sammā nibbānādhimutto purisapuggalo'ti.
Ṭhānaṁ kho panetaṁ sunakkhatta vijjati. Yaṁ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṁ samaṇena vuttaṁ avijjāvisadoso chandarāgabyāpādena ruppati. Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammānibbānādhimuttohamasmī'ti. Evaṁ mānī2 assa atathaṁ 'sa mānaṁ3. So yāni sammā nibbānādhimuttassa asappāyāni, tāni anuyuñjeyya: asappāyaṁ cakkhunā rūpadassanaṁ anuyuñjeyya, asappāyaṁ sotena saddaṁ anuyuñjeyya, asappāyaṁ ghānena gandhaṁ anuyuñjeyya, asappāyaṁ jivhāya rasaṁ anuyuñjeyya, asappāyaṁ kāyena phoṭṭhabbaṁ anuyuñjeyya, asappāyaṁ manasā dhammaṁ anuyuñjeyya. Tassa asappāyaṁ cakkhunā rūpadassanaṁ anuyuttassa, asappāyaṁ sotena saddaṁ anuyuttassa, asappāyaṁ ghāneta gandhaṁ anuyuttassa, asappāyaṁ jivhāya rasaṁ anuyuttassa, asappāyaṁ kāyena phoṭṭhabbaṁ anuyuttassa, asappāyaṁ manasā dhammaṁ anuyuttassa rāgo cittaṁ anuddhaṁseyya. So rāgānuddhaṁsitena cittena maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ.
Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ4 tassa so bhisakko sallakatto satthena vaṇamukhaṁ parikanteyya, satthena vaṇamukhaṁ parikantetvā esaniyā sallaṁ eseyya, esaniyā sallaṁ esetvā [page 257] sallaṁ abbaheyya5 apaneyya visadosaṁ saupādisesaṁ saupādisesoti6 maññamāno7 so evaṁ vadeyya: 'ambho purisa, ubbhataṁ kho te sallaṁ, apanīto
-------------------------
1.Anabhāvaṁ kate-sīmu,majasaṁ
Anabhāvaṁ gate-syā. 2.Evaṁmāni-majasaṁ,evamāni-syā.
3.Atthaṁ samānaṁ-[PTS,]syā. 4.Upaṭṭhapeyyuṁ-sīmu,syā,majasaṁ.
Atathaṁ samānaṁ-sīmu.
5.Abbuheyya-sīmu,majasaṁ.
Abbāheyya-syā. 6.Anupādisesoti-syā,[PTS.]
7.Jānamāno-sīmu,majasaṁ.Syā.
[BJT Page 074]
Visadoso saupādiseso1, analañca2 te antarāyāya. Sappāyāni ceva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Kālena ca kālaṁ vaṇaṁ dhoveyyāsi, kālena ca kālaṁ vaṇamukhaṁ ālimpeyyāsi, mā te na kālena kālaṁ vaṇaṁ dhovato na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandhi, mā ca vātātape cārittaṁ anuyuñji, mā te vātātape cārittaṁ anuyuttassa rājosūkaṁ3 vaṇamukhaṁ anuddhaṁsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī'ti. Tassa evamassa: 'ubbhataṁ kho me sallaṁ, apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So asappayāni ceva bhojanāni bhuñjeyya. Tassa asappāyāni bhojanāni bhuñjato vaṇo assāvi assa. Na ca kālena kālaṁ vaṇaṁ dhoveyya. Na ca kālena kālaṁ vaṇamukhaṁ ālimpeyya. Tassa na kālena kālaṁ vaṇaṁ dhovato na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandheyya. Vātātape ca cārittaṁ anuyuñjeyya. Tassa vātātape cārittaṁ anuyuttassa rajosūkaṁ3 vaṇamukhaṁ anuddhaṁseyya na ca vaṇānurakkhī vihareyya na vaṇasāropī. Tassa imissā ca4 asappāyakiriyāya, asu ca visadosā5 apanīto saupādiseso, tadubhayena vaṇo puthuttaṁ gaccheyya, so puthuttaṁ gatena vaṇena maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ.
Evameva kho sunakkhatta, ṭhānametaṁ vijjati yaṁ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena6 ruppati, taṁ me taṇhāsallaṁ pahīnaṁ, [page 258] apanīto avijjāvisadoso, sammā nibbānādhimuttohama'smī'ti evaṁ māni assa. Atathaṁ'sa mānaṁ7. So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya: asappāyaṁ cakkhunā rūpadassanaṁ anuyuñjeyya, asappāyaṁ sotena saddaṁ anuyuñjeyya, asappāyaṁ ghānena gandhaṁ anuyuñjeyya, asappāyaṁ jivhāya rasaṁ anuyuñjeyya, asappāyaṁ kāyena phoṭṭhabbaṁ anuyuñjeyya, asappāyaṁ manasā dhammaṁ anuyuñjeyya. Tassa asappāyaṁ cakkhunā rūpadassanaṁ anuyuttassa, asappāyaṁ sotena saddaṁ anuyuttassa, asappāyaṁ ghānena gandhaṁ anuyuttassa, asappāyaṁ jivhāya rasaṁ anuyuttassa, asappāyaṁ kāyena voṭṭhabbaṁ anuyuttassa, asappāyaṁ manasā dhammaṁ anuyuttassa rāgo cittaṁ anuddhaṁseyya. So rāgānuddhaṁsitena cittena maraṇaṁ vā nigaccheyya, maraṇa mattaṁ vā dukkhaṁ. Maraṇaṁ hetaṁ sunakkhatta, ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāyāvattati. Maraṇamattaṁ hetaṁ sunakkhatta, dukkhaṁ yo aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati.
--------------------------
1.Anupādiseso-syā,[PTS.]
2.Alañca-syā,[PTS. 6.]Chandarāgavyāpādehi-[PTS,]syā
3.Rajosukaṁ-syā,[PTS, 7.]Atthaṁ samānaṁ-sabbattha.
4.Imissāva-syā. 5.Asuci visadoso-sabbattha.
6. Chandarāgavyāpādehi - [PTS,] syā. 7.Atthaṁ samānaṁ sabbattha.
[BJT Page 076]
Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekaccassa bhikkhuno evamassa: 'taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati. Taṁ me taṇhāsallaṁ pahīnaṁ apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato. So yāni sammānibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya, asappāyaṁ cakkhunā rūpadassanaṁ nānuyuñjeyya, asappāyaṁ sotena saddaṁ nānuyuñjeyya, asappāyaṁ ghānena gandhaṁ nānuyuñjeyya, asappāyaṁ jivhāya rasaṁ nānuyuñejayya, asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuñjeyya: asappāyaṁ manasā dhammaṁ nānuyuñjeyya. Tassa asappāyaṁ cakkhunā rūpadassanaṁ nānuyuttassa, asappāyaṁ sotena saddaṁ nānuyuttassa, asappāyaṁ ghānena gandhaṁ nānuyuttassa, asappāyaṁ jivhāya rasaṁ nānuyuttassa, asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuttassa rāgo cittaṁ nānuddhaṁseyya. So na [page 259] rāgānuddhaṁsitena cittena neva maraṇaṁ vā nigaccheyya, na maraṇamattaṁ vā dukkhaṁ.
Seyyathāpi sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhāpeyyuṁ. Tassa so bhisakko sallakatto satthena vaṇamukhaṁ parikanteyya. Satthena vaṇamukhaṁ parikantetvā esaniyā sallaṁ eseyya. Esaniyā sallaṁ esetvā sallaṁ abbaheyya1 apaneyya visadosaṁ anupādisesaṁ. Anupādisesoti jānamāno. So evaṁ vadeyya: amho purisa, ubbhataṁ kho te sallaṁ apanīto visadoso anupādiseso, analañca te antarāyāya. Sappayāni ceva bhojanāni bhuñjeyyāsi. Mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa. Kālena ca kālaṁ vaṇaṁ dhoveyyāsi. Kālena ca kālaṁ vaṇamukhaṁ ālimpeyyāsi. Mā te na kālena kālaṁ vaṇaṁ dhevato na kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ pariyonandhi. Mā ca vātā tape cārittaṁ anuyuñji. Mā te vātātape cārittaṁ ananuyuttassa2 rajosūkaṁ vaṇamukhaṁ anuddhaṁsesi. Vaṇānurakkhī ca ambho purisa, vihareyyāsi vaṇasāropi'ti. Tassa evamassa: ubbhataṁ kho me sallaṁ apanīto visadoso anupādiseso, analañca me antarāyāyā'ti. So sappāyāni ceva bhojanāni bhuñjeyya, tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa. Kālena ca kālaṁ vaṇaṁ dhoveyya, kālena ca kālaṁ vaṇamukhaṁ ālimpeyya, tassa kālena kālaṁ vaṇaṁ dhovato kālena kālaṁ vaṇamukhaṁ ālimpato pubbalohitaṁ vaṇamukhaṁ na pariyonandheyya, na ca vātātape cārittaṁ anuyuñjeyya, tassa vātātape cārittaṁ ananuyuttassa rajosūkaṁ vaṇamukhaṁ nānuddhaṁseyya, vaṇānurakkhī ca vihareyya vaṇasāropī. Tassa imissā ca sappāya kiriyāya asu ca visadoso apanīto anupādiseso. Tadūbhayena vaṇo virūheyya3 so rūḷhena vaṇena sañchavinā neva maraṇaṁ vā nigaccheyya, na maraṇamattaṁ vā dukkhaṁ.
-------------------------
1.Abbuheyya-majasaṁ. 2.Anuyuttassa-[PTS.]
Abbāheyya-syā 4.Parūheyya-[PTS.]
[BJT Page 078]
Evameva kho sunakkhatta, ṭhānametaṁ vijjati yaṁ idhekaccassa bhikkhuno evamassa: taṇhā kho sallaṁ samaṇena [page 260] vuttaṁ. Avijjā visadoso chandarāgabyāpādena ruppati. Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso. Sammā nibbānādhimuttohamasmī'ti sammā nibbānādhimuttasseva sato so yāni sammā nibbānādhimuttassa asappāyāni, tāni nānuyuñjeyya: asappāyaṁ cakkhunā rūpadassanaṁ nānuyuñjeyya, asappāyaṁ sotena saddaṁ nānuyuñjeyya, asappāyaṁ ghānena gandhaṁ nānuyuñjeyya, asappāyaṁ jivhāya rasaṁ nānuyuñjeyya, asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuñjeyya, asappāyaṁ manasā dhammaṁ nānuyuñjeyya. Tassa asappāyaṁ cakkhunā rūpadassanaṁ nānuyuttassa asappāyaṁ sotena saddaṁ nānuyuttassa asappāyaṁ ghānena gandhaṁ nānuyuttassa asappāyaṁ jivhāya rasaṁ nānuyuttassa asappāyaṁ kāyena phoṭṭhabbaṁ nānuyuttassa asappāyaṁ manasā dhammaṁ nānuyuttassa rāgo cittaṁ nānuddhaṁseyya, so na rāgānuddhaṁsitena cīttena neva maraṇaṁ vā nigaccheyya, na maraṇamattaṁ vā dukkhaṁ.
Upamā kho me ayaṁ sunakkhatta, katā atthassa viññāpanāya. Ayamevettha attho: vaṇoti kho sunakkhatta, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. Visadosoti kho sunakkhatta, avijjāyetaṁ adhivacanaṁ. Sallanti kho sunakkhatta, taṇhāyetaṁ adhivacanaṁ. Esanīti kho sunakkhatta, satiyāyetaṁ adhivacanaṁ. Satthanti kho sunakkhatta, ariyāyetaṁ paññāya adhivacanaṁ.Bhisakko sallakattoti kho sunakkhatta, tathāgatassetaṁ adhivacanaṁ arahato sammāsambuddhassa. So vata sunakkhatta, bhikkhu chasu essāyatanesu saṁvutakārī. Upadhi dukkhassa mūlanti1 iti vidatvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṁ vā kāyaṁ upasaṁharissati cittaṁ vā uppādessatī'ti netaṁ ṭhānaṁ vijjati.
Seyyathāpi sunakkhatta, āpāniyakaṁso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṁsaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Taṁ kiṁ maññasi sunakkhatta, api nu so puriso amuṁ āpāniyakaṁsa piveyya. Yaṁ jaññā imāhaṁ pivitvā maraṇaṁ vā nigacchāmi, maraṇamattaṁ vā dukkha'nti?
No hetaṁ bhante.
[page 261]
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṁvutakārī upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhisaṅkhaye vimutto upadhismiṁ vā kāyaṁ upasaṁharissati, cittaṁ vā uppādessatīti netaṁ ṭhānaṁ vijjati.
-------------------------
1.Dukkhamūlaṁ-syā.
[BJT Page 080]
Seyyathāpi sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkulo. Taṁ kiṁ maññasi sunakkhatta, api nu so puriso amussa āsīvisassa ghoravisassa hatthaṁ aṅguṭṭhaṁ vā yuñjeyya yaṁ jaññā imināhaṁ daṭṭho maraṇaṁ vā nigacchāmi, maraṇamattaṁ vā dukkha'nti?
No hetaṁ bhante.
Evameva kho sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṁvutakārī, upadhi dukkhassa mūlanti iti viditvā nirupadhi, upadhi saṅkhaye vimutto upadhismiṁ vā kāyaṁ upasaṁharissati, cittaṁ vā uppādessatī'ti netaṁ ṭhānaṁ vijjatīti.
Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato bhāsitaṁ abhinandī'ti.
Sunakkhatta suttaṁ pañcamaṁ
[BJT Page 082]
3.1.6
Āneñjasappāya suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kurūsu viharati kammāsadammaṁ nāma kurūnaṁ nigamo. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti, bhadanteti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:
Aniccā bhikkhave, kāmā tucchā mosadhammā. Māyākatametaṁ bhikkhave, bālalāpanaṁ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā [page 262] kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayametaṁ māradheyyaṁ, mārassesavisayo, marassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṁvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti.
Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ubhayametaṁ māradheyyaṁ. Mārassesavisayo, mārassesanivāpo, mārassesagocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṁvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Yannūnāhaṁ vipulena mahaggatena cetasā vihareyyaṁ abhibhuyya lokaṁ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṁ adhiṭṭhāya manasā. Ye pāpakā akusalā manasā abhijjhāpi
Sārambhāpi, te na bhavissanti. Tesaṁ pahānā aparittañca me cittaṁ bhavissati, appamāṇaṁ subhāvita'nti. Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati.Sampasāde sati etarahi vā āneñjaṁ1 samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa āneñjupagaṁ. Ayaṁ bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.
------------------------
1.Ānejjaṁ-sīmu.
[BJT Page 084]
Puna ca paraṁ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yaṁ kiñci rūpaṁ1 cattāri ca mahābhūtāni catunnañca mahābhūtānaṁ rūpa'nti. Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati. Sampasāde sati etarahi vā āneñjaṁ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa āneñjupagaṁ. Ayaṁ bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
[page 263]
Puna ca paraṁ bhikkhave, ariyasāvako iti paṭisañcikkhati, ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, yeca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā ubhayametaṁ aniccaṁ yadaniccaṁ taṁ nālaṁ abhinandituṁ, nālaṁ abhivadituṁ, nālaṁ ajjhositu'nti. Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati. Sampasāde sati etarahi vā āneñjaṁ samāpajjati,
Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa āneñjupagaṁ. Ayaṁ bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.
Puna ca paraṁ bhikkhave, ariyasāvako iti paṭisañcikkhati. Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā yā ca āneñjasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ ākiñcaññāyatana'nti. Tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṁ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa ākiñcaññāyatanūpagaṁ. Ayaṁ bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
Puna ca paraṁ bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññamidaṁ attena vā attaniyena vā'ti. Tassa evaṁ
Paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṁ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa ākiñcaññāyatanūpagaṁ. Ayaṁ bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
-------------------------
1.Yaṁ kiññi rūpaṁ sabbaṁ rūpaṁ-majasaṁ,syā.
[BJT Page 086]
Puna ca paraṁ bhikkhave, ariyasāvako iti paṭisañcikkhati: nāhaṁ kvacani kassacī kiñcanattasmiṁ, na ca [page 264] mama kvacani kismici kiñcanatatthi'ti1 tassa evaṁ paṭipannassa tabbahulavihārino āyatane cittaṁ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṁ samāpajjati. Paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa ākiñcaññāyatanūpagaṁ. Ayaṁ bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
Puna ca paraṁ bhikkhave, ariyasāvako iti paṭisañcikkhati: ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatthetā aparisesā nirujjhanti. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ nevasaññānāsaññāyatana'nti. Tassa evaṁ paṭipannassa
Tabbahulavihārino āyatane cittaṁ pasīdati. Sampasāde sati etarahi vā nevasaññānāsaññāyatanaṁ samāpajjati, paññāya vā adhimuccati. Kāyassa bhedā parammaraṇā ṭhānametaṁ vijjati: yaṁ taṁ saṁvattanikaṁ viññāṇaṁ assa nevasaññānāsaññāyatanūpagaṁ, ayaṁ bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.
Evaṁ vutte āyasmā ānando bhavantaṁ etadavoca: 'idha bhante. Bhikkhu evaṁ paṭipanno hoti, no cassa, no ca me siyā na bhavissati, na me bhavissati. Yadatthi yaṁ bhūtaṁ taṁ pajāhāmī'ti evaṁ upekkhaṁ paṭilabhati. Parinibbāyeyya nu kho so bhante. Bhikkhu na vā parinibbāyeyyā'ti.
Apetthekacco ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā'ti.
Ko nu kho bhante, hetu, ko paccayo, yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyāti.
Idhānanda bhikkhu evaṁ paṭipanno hoti: 'no cassa, no ca me siyā. Na bhavissati. Yadatthi [page 265] yaṁ bhūtaṁ taṁ pajāhāmī'ti evaṁ upekkhaṁ paṭilabhati. So taṁ upekkhaṁ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ upekkhaṁ abhinandato abhivadato ajjhosāya tiṭṭhato taṁ nissitaṁ hoti viññāṇaṁ, tadupādānaṁ saupādāno ānanda, bhikkhu na parinibbāyatī'ti.
--------------------------
1.Kiñcanaṁ natthiti-sīmu,majasaṁ,[PTS.]
[BJT Page 088]
'Kahampana so bhante, bhikkhu upādiyamāno upādiyatī'ti.
Nevasaññānāsaññāyatanaṁ ānandāti.
Upādānaseṭṭhaṁ kira so bhante, bhikkhu upādiyamāno upādiyatīti.
Upādānaseṭṭhaṁ hi so ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhaṁ hetaṁ ānanda, yadidaṁ nevasaññānāsaññāyatanaṁ.
Idhānanda bhikkhu evaṁ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati. Na me bhavissati. Yadatthi yaṁ bhūtaṁ taṁ pajahāmī'ti. Evaṁ upekkhaṁ paṭilabhati. So taṁ upekkhaṁ nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ upekkhaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṁ nissitaṁ hoti viññāṇaṁ, na tadupādānaṁ anupādāno ānanda, bhikkhu parinibbāyatīti.
Acchariyaṁ bhante! Abbhutaṁ bhante! Nissāya nissāya kira no bhante, bhagavatā oghassa nittharaṇā akkhātā. Katamo pana bhante, ariyo vimokkhoti
Idhānanda, ariyasāvako bhikkhu itipaṭisañcikkhati: ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo, yāvatā sakkāyo, etaṁ amataṁ yadidaṁ anupādā cittassa vimokkho.
Iti kho ānanda, desitā mayā aneñjasappayā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. Yaṁ kho ānanda, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya. [page 266] kataṁ vo taṁ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyatha ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.
Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
Āneñjasappāya suttaṁ jaṭaṭhaṁ.