Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume III

Suttas 107-152

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on Access to Insight which reproduced them from a version found on the Journal of Buddhist Ethics website.

ALTERATIONS: Some changes not involving content were made to the JBE edition in the Access to Insight edition. Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

3.1.7
Gaṇakamoggallāna suttaṁ
Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Atha kho gaṇakamoggallāno brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ1 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho gaṇakamoggallāno brāhmaṇo bhagavantaṁ etadavoca:

Seyyathāpi bho gotama, imassa migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ yāca pacchimā sopānakaḷebarā2 imesampi hi bho gotama brāhmaṇānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ ajjhene. Imesampi hi bho gotama, issāsānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṁ issatthe. Ambhākampi hi bho gotama, gaṇakānaṁ gaṇanajīvānaṁ3 dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ saṅkhāne. Mayaṁ hi bho gotama, antevāsī labhitvā paṭhamaṁ evaṁ gaṇāpema: ekaṁ ekakaṁ, dve dukā, tīṇī tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakāti; satampi mayaṁ bho gotama, gaṇāpema. Bhiyyopi gaṇāpema sakkānu kho bho gotama, imasamimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetu'nti.
[page 002]
Sakkā brāhmaṇa, imasamimpi dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṁ. Seyyathāpi brāhmaṇa, dakkho assadamako bhadraṁ assājānīyaṁ labhitvā paṭhameneva mukhādhāne kāraṇaṁ kāreti. Atha uttariṁ kāraṇaṁ kāreti. Evameva kho brāhmaṇa, tathāgato purisadammaṁ4 labhitvā paṭhamaṁ evaṁ vineti: 'ehi tvaṁ bhikkhu,sīlavā hoti pātimokkhasaṁvarasaṁvutā viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvi samādāya sikkhassu sikkhāpadesu'ti.

Yato kho brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu. Tamenaṁ tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu, indriyesu guttadvāro hohi, cakkhunā rūpaṁ disvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇametaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjāhi. Rakkhāhi cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajjāhi. Sotena saddaṁ sutvā mā nimittaggāhī hohi mānubyāñjanaggāhī yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjāhi. Rakkhāhi sotindriyaṁ. Sotindriye saṁvaraṁ āpajjāhi. Ghānena ghandhaṁ ghāyitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjāhi. Rakkhāhi ghānindriyaṁ. Ghānindriye saṁvaraṁ āpajjāhi. Jīvhāya rasaṁ sāyitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaṁ jīvhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjāhi. Rakkhāhi jīvhindriyaṁ. Jīvhindriye saṁvaraṁ āpajjāhi. Kāyena phoṭṭhabbaṁ phusitvā mā nimittaggāhī hohi mānubyañjanaggāhī yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjāhi. Rakkhāhi kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajjāhi. Manasā dhammaṁ viññāya mā nimittaggāhī hohi mānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjāhi. Rakkhāhi manindriyaṁ. Manindriye saṁvaraṁ āpajjihī'ti.

-------------------------
1.Sāraṇīyaṁ-majasaṁ. 3.Gaṇānaṁ gaṇānājīvānaṁ-[PTS.]
2.Pacchimasopānakalebarā-sīmu. 4.Purisadhammaṁ-sīmu.

[BJT Page 092]

Yato kho brāhmaṇa, bhikkhu indriyesu guttadvāro hoti. Tamenaṁ tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu, bhojane mattaññū hohi. Paṭisaṅkhā yoniso āhāraṁ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā'ti.

Yato kho [page 003] brāhmaṇa, bhikkhu bhojane mattaññū hoti. Tamenaṁ tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu, jāgariyaṁ anuyutto viharāhi, divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi. Rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīye hi dhamme hi cittaṁ parisodhehi, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehī'ti.

Yato kho brāhmaṇa, bhikkhu jāgariyaṁ anuyutto hoti tamenaṁ tathāgato uttariṁ vineti 'ehi tvaṁ bhikkhu, satisampajjaññena samannāgato hohi 'abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, sammiñjite pasārite samapajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jagārite bhāsite tuṇhīgāve sampajānakārī'ti.

Yato kho brāhmaṇa, bhikkhu satisampajaññena samannāgato hoti. Tamenaṁ tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu, vivittaṁ senāsanaṁ bhaja1 araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñja'nti. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā, so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti, byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti thīnamiddhaṁ pahāya vigata thīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodheti uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati. Akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.
[page 004]

--------------------------
1.Bhajāhi-sīmu,majasaṁ.

[BJT Page 094]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe civicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ1 upasampajja viharati vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ2 upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti, upekkhako satimā sukhavihārīti. Taṁ tatiyaṁ jhānaṁ3 upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ4 upasasampajja viharati.

Ye kho te brāhmaṇa, bhikkhū sekhā5 appattamānasā6 anuttaraṁ yogakkhemaṁ patthayamānā viharanti. Tesu me ayaṁ evarūpī anusāsanī hoti: 'ye pana te bhikkhu arahanto bīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā. Tesaṁ ime dhammā diṭṭhadhammasukhavihārāya ceva saṁvattanti satisampajaññāya cā'ti.

Evaṁ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṁ etadavoca: 'kinnu kho bhoto gotamassa sāvakā bhotā gotamena evaṁ ovadiyamānā evaṁ anusāsiyamānā sabbeva accantaniṭṭhaṁ nibbānaṁ ārādhenti, udāhu ekacce nārādhentī'ti?.

Appekacce kho brāhmaṇa, mama sāvakā mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā accantaniṭṭhaṁ nibbānaṁ ārādhenti, ekacce nārādhentī'ti.

Ko nu kho bhante, hetu, ko paccayo, yaṁ tiṭṭhateva nibbānaṁ, tiṭṭhati nibbānagāmimaggo, tiṭṭhati bhavaṁ gotamo samādapetā, atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaṁ ovadiyamānā evaṁ anusāsiyamānā appekacce accantaniṭṭhaṁ nibbānaṁ ārādhenti, ekaceva nārādhentī'ti.

Tena hi brāhmaṇa, taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṁ byākareyyāsi. 'Taṁ kiṁ [page 005] maññasi brāhmaṇa, kusalo tvaṁ rājagahagāmissa maggassā'ti?
Evaṁ bho, kusalo ahaṁ rājagahagāmissa maggassā'ti.
Evaṁ bho, kusalo ahaṁ rājagahagāmissa maggassā'ti.
Taṁ kiṁ maññasi brāhmaṇa, idha puriso āgaccheyya rājagahaṁ gantukāmo, so taṁ upasaṅkamitvā evaṁ vadeyya: 'icchāmahaṁ bhante, rājagahaṁ gantuṁ, tassa me rājagahassa maggaṁ upadisāti. Tamenaṁ tvaṁ evaṁ vadeyyāsi: 'ehambho purisa, ayaṁ maggo rājagahaṁ gacchati, tena muhuttaṁ gaccha, tena muhuttaṁ ganatvā dakkhissasi amukaṁ nāma gāmaṁ, tena muhuttaṁ gaccha, tena muhuttaṁ ganatvā dakkhissasi amukaṁ nāma nigamaṁ, tena muhuttaṁ gaccha, tena muhuttaṁ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyaka'nti. So tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno ummaggaṁ gahetvā pacchāmukho gaccheyya.

-------------------------
1.Paṭhamajjhānaṁ-sīmu,[PTS. 2.]Dutiyajjhānaṁ-sīmu,[PTS.]
3.Tatiyajjhānaṁ-sīmu,[PTS. 4.]Catutthajjhānaṁ-sīmu,[PTS.]
5.Sekkhā-sīmu,majasaṁ. 6.Apattamānasā-sīmu,majasaṁ.

[BJT Page 096]

Atha dutiyo puriso āgaccheyyarājagahaṁ gantukāmo. So taṁ upasaṅkamitvā evaṁ vadeyya: 'icchāmahaṁ bhante, rājagahaṁ gantuṁ. Tassa me rājagahassa maggaṁ upadisā'ti. Tamenaṁ tvaṁ evaṁ vadeyyāsi: ehambho purisa, ayaṁ maggo rājagahaṁ gacchati, tena muhuttaṁ gaccha, tena muhuttaṁ gantavā dakkhissasi amukaṁ nāma gāmaṁ, tena muhuttaṁ gaccha, tena muhuttaṁ gantvā dakkhissasi amukaṁ nāma nigamaṁ, tena muhuttaṁ gaccha, tena muhuttaṁ gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyaka'nti. So tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno sotthinā rājagahaṁ gaccheyya.
[page 006]
Ko nu kho brāhmaṇa, hetu, ko paccayo, yaṁ tiṭṭhateva rājagahaṁ tiṭṭhati rājagahagāmī maggo, tiṭṭhati tvaṁ samādapetā. Atha ca pana tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno eko puriso ummaggaṁ gahetvā pacchāmukho gaccheyya. Eko sotthinā rājagahaṁ gaccheyyā'ti?

Ettha kyāhaṁ bho gotama karomi, maggakkhāyīhaṁ bho gotamā'ti.

Evameva kho brāhmaṇa, tiṭṭhateva nibbānaṁ, tiṭṭhati nibbānagāmimaggo, tiṭṭhāmahaṁ samādapetā, atha ca pana mama sāvakā mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā appekacce accantaniṭṭhaṁ nibbānaṁ ārādhenti, ekacce nārādhenti. Ettha kyāhaṁ brāhmaṇa, karomi? Maggakkhāyīhaṁ, brāhmaṇa, tathāgato'ti.

Evaṁ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṁ etadavoca: 'yeme bho gotama, puggalā assaddhā jīvikatthā1 agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino keṭubhino2 uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto3 sikkhāya na tibbagāravā bāhulikā4 sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamugā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.

Ye paname kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto5 aneḷamūgā, tehi bhavaṁ gotamo saddhiṁ saṁvasati.

--------------------------
1.Jīvikatthā na saddhā-majasaṁ. 2.Ketabino-majasaṁ
3.Anapekhavanto-[PTS. 4.]Bāhullikā-syā.
5.Paññāvanto-sīmu.

[BJT Page 098]

Seyyathāpi bho gotama, ye keci mūlagandhā, kālānusārikaṁ1 tesaṁ aggamakkhāyati. Ye keci sāragandhā, lohitacandanaṁ tesaṁ aggamakkhāyati. Ye keci pupphagandhā, [page 007] vassikaṁ tesaṁ aggamakkhāyati. Evameva kho bhoto gotamassa ovādo paramajjadhammesu.

'Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷahassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī'ti evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.

Gaṇaka moggallāna suttaṁ sattamaṁ.

-------------------------
1.Kālānusāri-sīmu,majasaṁ.

[BJT Page 100]

3.1.8

Gopakamoggallāna suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati. Tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṁ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno. Atha kho āyasmā ānando pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya rājagahaṁ piṇḍāya pāvisi.

Atha kho āyasmato ānandassa etadahosi: 'atippago kho tāva rājagahaṁ1 piṇḍāya carituṁ, yannunāhaṁ yena gopakamoggallānassa brāhmaṇassa tammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkameyya'nti. Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto, yena gopakamoggallāno brāhmaṇo, tenupasaṅkami. Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṁ ānandaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ ānandaṁ etadavoca:

'Etu kho bhavaṁ ānando, svāgataṁ bhoto ānandassa, cirassaṁ kho bhavaṁ ānando imaṁ pariyāyamkāsi yadidaṁ idhāgamanāya. Nisīdatu bhavaṁ ānando, idamāsanaṁ paññatta'nti. Nisīdi kho āyasmā ānando paññatte āsane. Gopakamoggallānopi [page 008] kho brāhmaṇo aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaṁ ānandaṁ etadavoca:

Atthi nu kho bho ānanda2, ekabhikkhūpi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so bhavaṁ gotamo ahosi arahaṁ sammāsambuddho'ti.

Natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṁ sammāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti.

--------------------------
1.Rājagahe-sīmu,majasaṁ,syā.
2.Atthi kho ānanda-[PTS.]

[BJT Page 102]

Ayañca hidaṁ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiṁ antarākathā vippakatā hoti1. Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena gopakamoggallānassa brāhmaṇassa kammanto yena āyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ2 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṁ ānandaṁ etadavoca: kāyanuttha bho ānanda3, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā'ti?

Idha maṁ brāhmaṇa, gopakamoggallāno brāhmaṇo evamāha: 'atthi nu kho bho ānanda, ekabhikkhūpi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so bhavaṁ gotamo ahosi arahaṁ sammāsambuddho'ti. Evaṁ vutte ahaṁ brāhmaṇa, gopakamoggallānaṁ brāhmaṇaṁ etadavocaṁ: 'natthi kho brāhmaṇa, ekabhikkhūpi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṁ sammāsambuddho so hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, [page 009] asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido, maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā'ti. Ayaṁ kho no brāhmaṇa, gopakamoggallānena brāhmaṇena saddhiṁ antarā kathā vippakatā. Atha tvaṁ anuppatto'ti.

Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthāti4?

Natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti.

Atthi pana kho bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: 'ayaṁ no bhagavato accayena paṭisaraṇaṁ bhavissatī'ti, yaṁ tumhe etarahi paṭidhāveyyāthā'ti4?

Natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito, ayaṁ no bhagavato accayena paṭisaraṇaṁ bhavissatī'ti, yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti4.

Evaṁ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti?

Na kho mayaṁ brāhmaṇa, appaṭisaraṇā, sappaṭisaraṇā mayaṁ brāhmaṇa dhammapaṭisaraṇā'ti.

--------------------------
1.Vippakathā ahosi-sīmu,majasaṁ,syā.
2.Sāraṇīyaṁ-sīmu,majasaṁ. 4.Paṭipādeyyāthāti-majasaṁ
3.Kāyanuttha ānanda-[PTS.]

[BJT Page 104]

'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, ekabhikkhūpi saṅghena sammato sambahulehi therehi [page 010] bhikkhūhi ṭhapito: ayaṁ no bhagavato accayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: 'ayaṁ no bhagavato accayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi. 'Evaṁ appaṭisaraṇe ca pana bho ānanda, ko hetu sāmaggiyā'ti. Iti puṭṭho samāno: "na kho mayaṁ brāhmaṇa, appaṭisaraṇā sappaṭisaraṇā mayaṁ brāhmaṇa, dhammapaṭisaraṇā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaṁ attho daṭṭhabbo'ti?

Atthi kho brāhmaṇa, tena bhagavā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṁ sikkhāpadaṁ paññattaṁ, pātimokkhaṁ uddiṭṭhaṁ. Te mayaṁ tadahuposathe yāvatikā ekaṁ gāmakkhettaṁ upanissāya viharāma. Te sabbe ekajjhaṁ sannipatāma, sannipatitvā yassa taṁ pavattati. Taṁ ajjhasāma. Tasmiṁ ce bhaññamāne hoti bhikkhussa āpatti, hoti vītikkamo, taṁ mayaṁ yathādhammaṁ yathānusiṭṭhaṁ kāremā'ti.

Na kira no bhavanto kārenti. Dhammo no kāretīti.

Atthi nu kho bho ānanda, ekabhikkhūpi yaṁ tumhe etarahi sakkarotha, garukarotha1, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti?

'Natthi kho brāhmaṇa, ekabhikkhūpi yaṁ mayaṁ etarahi sakkaroma, garukaroma, mānema, pūjema, sakkatvā garukatvā upanissāya viharāmā'ti.

'Atthi nu kho bho ānanda, ekabhikkhūpi tena bhotā gotamena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatīti yaṁ tumhe etarahi paṭidhāveyyāthā'ti. Iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: 'ayaṁ vo mamaccayena paṭisaraṇaṁ bhavissatī'ti yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi. 'Atthi pana bho ānanda, eka bhikkhūpi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito:

--------------------------
1.Garuṅkarothā-sīmu,majasaṁ.

[BJT Page 106]

'Ayaṁ no bhagavato accayena paṭisaraṇaṁ bhavissatī'ti yaṁ tumhe etarahi paṭidhāveyyāthāti. [page 011] iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi saṅghena sammato sambahulehi therehi bhikkhuhi ṭhapito: ayaṁ no bhagavato accayena paṭisaraṇaṁ bhavissatī'ti, yaṁ mayaṁ etarahi paṭidhāveyyāmā'ti vadesi. Atthi nu kho bho ānanda, ekabhikkhūpi yaṁ tumhe etarahi sakkarotha. Garukarotha, mānetha, pūjetha, sakkatvā garukatvā upanissāya viharathā'ti iti puṭṭho samāno: 'natthi kho brāhmaṇa, ekabhikkhūpi yaṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāmā'ti vadesi. Imassa pana bho ānanda, bhāsitassa kathaṁ attho daṭṭhabboti.
Atthi kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā, yasmiṁ no ime dhammā saṁvijjanti. Taṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema. Sakkatvā garukatvā upanissāya viharāma. Katame dasa:

Idha brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahusutā honti, dhatā2 vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Catuṇṇaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

Akenavihitaṁ iddhividhaṁ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaṁ3 karoti seyyathāpi udake. Udakepi abhijjamāne4 gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi [page 012] pallaṅkena caṅkamati5 seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṁ mahiddhike evaṁmahānubhāve pāṇinā parimasati, parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.

-------------------------
1.Sātthaṁ sabyañjanaṁ-sīmu,majasaṁ,[PTS.]
2.Dhātā-sīmu,majasaṁ. 4.Abhejjamāno-sī
3.Nimmujjaṁ-[PTS. 5.]Kamati-majasaṁ.

[BJT Page 108]

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1 ubho sadde suṇāti dibbe ca manuse ca ye dūre santike ca.

Parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.

Anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁ sukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ2, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁ vaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno'ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Ime kho brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā. Yasmiṁ no ime dhammā saṁvijjanti, taṁ mayaṁ etarahi sakkaroma garukaroma3 mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. [page 013]

-------------------------
1.Atikkanta mānusikāya-[PTS.]
2.Upapādiṁ-sīmu.
3.Garuṅkaroma-sīmu,majasaṁ.

[BJT Page 110]

Evaṁ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṁ senāpatiṁ āmantesi. Taṁ kiṁ maññasi bhavaṁ senāpati1, yadime evaṁ bhonto2 sakkātabbaṁ sakkaronti, garukātabbaṁ garukaronti. Mānetabbaṁ mānenti, pūjetabbaṁ pūjenti. Tagghime bhonto sakkātabbaṁ sakkaronti, garukātabbaṁ garukaronti, mānetabbaṁ mānenti, pūjetabbaṁ pūjenti. Imañca hi te bhonto na sakkareyyuṁ, na garukareyyuṁ, na māneyyuṁ, na pūjeyyuṁ, atha kiñcarahi te bhonto sakkareyyuṁ, garukareyyuṁ, māneyyuṁ, pūjeyyuṁ, sakkatvā garukatvā upanissāya vihareyyunti.
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṁ ānandaṁ etadavoca: 'kahaṁ pana bhavaṁ ānando etarahi viharatī'ti.

Veluvane kho ahaṁ brāhmaṇa etarahi viharāmīti.

Kacci pana bho ānanda, veluvanaṁ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṁ manussarāhaseyyakaṁ3 paṭisallānasāruppanti.

Taggha brāhmaṇa, veluvanaṁ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ yathā taṁ tumhādisehi rakkhakehi gopakehīti.
Taggha bho ānanda, veluvanaṁ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ yathā taṁ bhavantehi jhānasīlīhi. Jhāyino ceva bhavanto jhānasilinoca.

Ekamidāhaṁ bho ānanda, samayaṁ so bhavaṁ gotamo vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Atha kho ahaṁ4 bho ānanda, yena mahāvanaṁ kūṭāgārasālā, yena so bhavaṁ gotamo, tenupasaṅkamiṁ. Tatra ca pana so bhavaṁ gotamo anekapariyāyena jhānakathaṁ kathesi. Jhāyī ceva so bhavaṁ gotamo ahosi jhānasīlī ca sabbañca pana so bhavaṁ gotamo jhānaṁ vaṇṇesīti.

Na kho5 brāhmaṇa, so bhagavā sabbaṁ jhānaṁ vaṇṇesi. Nāpi so bhagavā sabbaṁ jhānaṁ na vaṇṇesīti.

-------------------------
1.Evaṁ senāpati-syā,[PTS.]
2.Yadime bhoto-majasaṁ,[PTS.]
3.Manussarāhasseyyakaṁ-majasaṁ.
4.Atha khavāhaṁ-majasaṁ.
5.Na ca kho-majasaṁ.
6.Napi-majasaṁ.

[BJT Page 112]

Kathaṁrūpañca [page 014] brāhmaṇa, so bhagavā jhānaṁ na vaṇṇesi. Idha brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena. Uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti. So kāmarāgaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Byāpādapariyuṭṭhitena cetasā viharati byapādaparetena. Uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti. So byāpādaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena. Uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti. So thīnamiddhaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena. Uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti.So uddhaccakukkuccaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena. Uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti so vicikicchaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Evarūpaṁ kho brāhmaṇa, so bhagavā jhānaṁ na vaṇṇesi.

Kathaṁ rūpañca brāhmaṇa, so bhagavā jhānaṁ vaṇṇesi. Idha brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evarūpaṁ kho brāhmaṇa so bhagavā jhānaṁ vaṇṇesīti.

Gārayhaṁ kira bho ānanda, so bhavaṁ gotamo jhānaṁ garahi. Pāsaṁsaṁ pasaṁsi. Handa ca'dāni mayaṁ bho ānanda gacchāma bahukiccā mayaṁ bahukaraṇiyāti.

Yassadāni tvaṁ brāhmaṇa kālaṁ maññasīti.
[page 015]
Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho gopakamoggallano brāhmaṇo acīrapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṁ ānandaṁ etadavoca: 'yaṁ no mayaṁ bhavantaṁ ānandaṁ apucchimha1 taṁ no bhavaṁ ānando na byākāsīti.

--------------------------
1.Apucchimho - machasaṁ.

[BJT Page 114]

Api nu te1 brāhmaṇa, avocumha: natthi kho brāhmaṇa ekabhikkhūpi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so bhagavā ahosi arahaṁ samāsambuddho. So hi brāhmaṇa, bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññu maggavidu maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti.

Gopakamoggallānasuttaṁ aṭṭhamaṁ.

--------------------------
1.Na nu te - sīmu, machasaṁ

[BJT Page 116]

3.1.9

Mahāpuṇṇama suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde, tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: 'puccheyyāhaṁ bhante, bhagavantaṁ kiñcideva desaṁ sace me bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyā'ti.

Tena hi tvaṁ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasiti.

Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṁ etadavoca:

'Ime nu kho bhante, pañcupādānakkhandhā, [page 016] seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.

Ime kho bhikkhu, pañcupādānakkhandhā, seyyathīdaṁ: 'rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho'ti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ pucchi.

'Ime pana bhante pañcupādānakkhandhā kimmūlakā'ti?

'Ime kho bhikkhu, pañcupādānakkhandhā chandamūlakā'ti.

Taṁyeva nu kho bhante, upādānaṁ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi upādānaṁ'ti?

Na kho bhikkhu, taṁ yeva upādānaṁ te pañcupādānakkhandhā nāpi1 aññatra pañcupādānakkhandhehi upādānaṁ. Yo kho bhikkhu, pañcupādānakkhandhesu chandarāgo, taṁ tattha upādānanti.

Siyā pana bhante, pañcasu upādānakkhandhesu chandarāgavemattatāti?

--------------------------
1.Napi-[PTS.]

[BJT Page 118]

Siyā bhikkhūti bhagavā avoca. Idha bhikkhu, ekaccassa evaṁ hoti. Evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānanti. Evaṁ kho bhikkhu, siyā pañcasu upādānakkhandhesu chandarāgavemattatāti.

Kittāvatā pana bhante, khandhānaṁ khandhādhivacanaṁ hotīti?

Yaṁ kiñci bhikkhu rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santine vā, ayaṁ rūpakkhandho. [page 017] yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṁ vedanākkhandho. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṁ saññākkhandho. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, ayaṁ saṅkhārakkhandho. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, ayaṁ viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṁ khandhādhivacanaṁ hotī'ti.

Ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññā panāya, ko hetu ko paccayo vedanākkhandhassa paññāpanāya, ko hetu ko paccayo saññākkhandhassa paññāpanāya, ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya, ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti?

Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya, phasso hetu phasso paccayo vedanakkhandhassa paññāpanāya, phasso hetu phasso paccayo saññākkhandhassa paññāpanāya, phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya, nāmarūpaṁ kho bhikkhu, hetu nāma rūpaṁ paccayo viññāṇakkhandhassa paññāpanāyāti.

Kathaṁ pana bhante, sakkāyadiṭṭhi hotīti?

Idha bhikkhu , assutvā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamma avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ. Viññāṇaṁ attato samanupassati, viññāṇavattaṁ vā attānaṁ [page 018] attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhu, sakkāyadiṭṭhi hotīti.

[BJT Page 120]

Kathaṁ pana bhante, sakkāyadiṭṭhi na hotīti?

Idha bhikkhu, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, nāttani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, nāttani vā vedanaṁ, na vedanāya vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, nāttani vā saññaṁ, na saññāya vā attānaṁ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, nāttani vā saṅkhāre, na saṅkhāresu vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, nāttani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhu, sakkāyadiṭṭhi na hotīti.

Ko nu kho bhante rūpe assādo ko ādīnavo kiṁ nissaraṇaṁ. Ko vedanāya assādo ko ādīnavo kiṁ nissaraṇaṁ. Ko saññāya assādo ko ādīnavo kiṁ nissaraṇaṁ. Ko saṅkhāresu assādo ko ādīnavo kiṁ nissaraṇaṁ. Ko viññāṇe assādo ko ādīnavo kiṁ nissaraṇanti.

Yaṁ kho bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ rūpe assādo, yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ rūpe ādīnavo, yo rūpe chandarāgavinayo chandarāgappahānaṁ idaṁ rūpe nissaraṇaṁ. Yaṁ kho bhikkhu, vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanaṁ assādo, yaṁ vedanaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ vedanā ādīnavo, yo vedano chandarāgavinayo chandarāgappahānaṁ idaṁ vedano nissaraṇaṁ. Yaṁ kho bhikkhu, saññaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ saññaṁ assādo, yaṁ yaṁ saññaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ saññaṁ ādīnavo, yo sañño chandarāgavinayo chandarāgappahānaṁ idaṁ sañño nissaraṇaṁ. Yaṁ kho bhikkhu, saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ saṅkhāre assādo, yaṁ saṅkhāraṁ aniccaṁ dukkhaṁ viparināmadhammaṁ ayaṁ saṅkhāro ādīnavo, yo saṅkhāre chandarāgavinayo chandarāgappahānaṁ idaṁ saṅkhāre nissaraṇanti. Yaṁ kho bhikkhu, viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ viññāṇe assādo, yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ viññāṇe ādīnavo, yo viññāṇe chandarāgavinayo chandarāgappahānaṁ idaṁ viññāṇe nissaraṇanti.

Kathaṁ pana bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontīti?

Yaṁ kiñci bhikkhu, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ [page 019] vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ rūpaṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ vedanaṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ saññaṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahaddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ saṅkhāraṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ viññāṇaṁ netaṁ mama, nesohamasmi, na meso attā'ti. Evametaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho bhikkhu jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā1na hontī'ti.

-------------------------
1.Ahaṅkāramamaṅkāramānānusayā-sīmu,majasaṁ,syā,[PTS.]

[BJT Page 122]

Atha kho, aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: 'iti kira bho, rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā1 anattakatāni kammāni kamattānaṁ phusissantīti.

Atha kho bhagavā tassa bhikkhuno cetasā coto parivitakkamaññāya bhikkhū āmantesi: ṭhānaṁ kho panetaṁ bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṁ atidhāvitabbaṁ maññeyya: 'iti kira bho rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā anattakatāni kammāni kamattānaṁ phusissantī'ti. Paṭicca vinītā2 kho me tumhe bhikkhave, tatra tatra dhammesu3 taṁ kimmaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?
Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ

'Etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁmaññatha bhikkhave, vedanā niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante.
[page 020]
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ

'Etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁmaññatha bhikkhave, saññā niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ

'Etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁmaññatha bhikkhave, saṅkhārā niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ

'Etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁmaññatha bhikkhave, viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ

'Etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ rūpaṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vi paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ vedanā netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, 'sabbaṁ saññā netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā,'sabbaṁ saṅkhāraṁ netaṁ mama, nosohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

--------------------------
1.Viññāṇaṁ anattaṁ-sīmu.
2.Paṭivinītā-sīmu,majasaṁ.
Paṭipucchāvinītā-syā.
3.Tatra tatra tesu tesu dhammesu sīmu,[PTS.]

[BJT Page 124]

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmiṁ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānātīti.

Idamoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti.

Imasmiṁ kho pana1 veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.

Mahāpuṇṇama suttaṁ navamaṁ.

------------------------
1.Imasmiṁ ca pana-majasaṁ,syā.

[BJT Page 126]

3.1.10

Cūḷapuṇṇama suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya [page 021] puṇṇamāya rattiyā bhikkhusaṅghassaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṁ tuṇhī bhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:

Jāneyya nu kho bhikkhave, asappuriso asappurisaṁ, 'asappuriso ayaṁ bhava'nti.

No hetaṁ bhante.

Sādhu bhikkhave, aṭṭhānametaṁ bhikkhave, anavakāso yaṁ asappuriso asappurisaṁ jāneyya, 'asappuriso ayaṁ bhava'nti.

Jāneyya pana bhikkhave, asappuriso sappurisaṁ, 'sappuriso ayaṁ bhava'nti.

No hetaṁ bhante.

Sādhu bhikkhave, etampi kho bhikkhave, aṭṭhānaṁ anavakaso, yaṁ asappuriso sappurisaṁ jāneyya 'sappuriso ayaṁ bhava'nti.

Asappuriso bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṁ deti.

Kathañca bhikkhave. Asappuriso asaddhammasamannāgato1 hoti: idha bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. 'Evaṁ kho bhikkhave asappuriso asaddhammasamannāgato1 hoti.

Kathañca bhikkhave, asappuriso asappurisabhattī hoti: idha bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā. Evaṁ kho bhikkhave, asappuriso asappurisabhattī hoti.

-------------------------
1.Assaddhammasamannāgato-majasaṁ.

[BJT Page 128]

Kathañca bhikkhave, asappuriso asappurisacintī hoti: idha bhikkhave, asappuriso attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, evaṁ kho bhikkhave asappuriso asappurisacintī hoti.

Kathañca bhikkhave, asappuriso asappurisamantī hoti: idha bhikkhave, asappuriso attavyābādhāyapi manteti, paravyābādhāyapi manteti, ubhayavyābādhāyapi [page 022] manteti, evaṁ kho bhikkhave, asappuriso asappurisamantī hoti.

Kathañca bhikkhave, asappuriso asappurisavāco hoti: idha bhikkhave, asappuriso
Musāvādī1 hoti. Pisunavāco2 hoti. Parusavāco hoti. Samphappalāpī hoti. Evaṁ kho bhikkhave, asappuriso asappurisavāco hoti.

Kathañca bhikkhave, asappuriso asappurisakammanto hoti: idha bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaṁ kho bhikkhave asappuriso asappurisakammanto hoti.

Kathañca bhikkhave, asappuriso asappurisadiṭṭhī hoti: idha bhikkhave, asappuriso evaṁdiṭṭhī3 hoti: 'natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evaṁ kho bhikkhave asappuriso asappurisadiṭṭhī hoti.

Kathañca bhikkhave, asappuriso, asappurisadānaṁ deti: idha bhikkhave, asappuriso asakkaccaṁ dānaṁ4 deti, asahatthā dānaṁ deti, acittīkatvā5 dānaṁ deti, apaviddhaṁ6 dānaṁ deti,anāgamanadiṭṭhiko dānaṁ deti. Evaṁ kho bhikkhave asappuriso asappurisadānaṁ deti.

Sa kho so bhikkhave,7 asappuriso evaṁ asaddhammasamannāgato, evaṁ asappurisabhattī, evaṁ asappurisacintī, evaṁ asappurisamantī, evaṁ asappurisavāco, evaṁ asappurisakammanto, evaṁ asappurisadiṭṭhī, evaṁ asappurisadānaṁ datvā kāyassa bhedā parammaraṇā yā asappurisānaṁ gati, tattha uppajjati. Kā ca bhikkhave, asappurisānaṁ gati, nirayo vā tiracchānayoni vā.

Jāneyya nu kho bhikkhave, sappuriso sappurisaṁ 'sappuriso ayaṁ bhava'nti.
[page 023]
Evaṁ bhante.

--------------------------
1.Musāvādo-sīmu, 2.Pisuṇavāco-sīmu,majasaṁ,syā.
3.Evaṁdiṭṭhiko-syā. 4.Asakkaccadānaṁ5[PTS.]
5.Acittikatvā-sīmu,majasaṁ,[PTS.]
Acittiṁ katvā-syā.
6.Apaviṭṭhaṁ-sīmu,majasaṁ,syā. 7.So bhikkhave-sīmu,majasaṁ

[BJT Page 130]

Sādhu bhikkhave, ṭhānametaṁ bhikkhave, vijjati yaṁ sappuriso sappurisaṁ jāneyya 'sappuriso ayaṁ bhava'nti.

Jāneyya pana bhikkhave, sappuriso asappurisaṁ 'asappuriso ayaṁ bhava'nti.

Evaṁ bhante.

Sādhu bhikkhave, etampi kho bhikkhave, ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya 'asappuriso ayaṁ bhava'nti.

Sappuriso bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṁ deti.

Kathañca bhikkhave, sappuriso saddhammasamannāgato hoti: idha bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti. Evaṁ kho bhikkhave, sappuriso saddhammasamannāgato hoti.

Kathañca bhikkhave, sappuriso sappurisabhattī hoti: idha bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā.1 Evaṁ kho bhikkhave, sappuriso sappurisabhattī hoti.

Kathañca bhikkhave, sappuriso sappurisacintī hoti: idha bhikkhave, sappuriso nevattavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti, evaṁ kho bhikkhave, sappuriso sappurisacintī hoti.

Kathañca bhikkhave, sappuriso sappurisamantī hoti: idha bhikkhave, sappuriso nevattavyābādhāya manteti, na paravyābādhāya manteti, na ubhayavyābādhāya manteti. Evaṁ kho bhikkhave, sappuriso sappurisamantī hoti.

Kathañca bhikkhave, sappuriso sappurisavāco hoti: idha bhikkhave, sappuriso musāvādā paṭivirato hoti, pisunāya vācāya2 paṭivirato hoti, pharusāya vācāya3 paṭivirato hoti. Samphappalāpā paṭivirato hoti. Evaṁ kho bhikkhave, sappuriso sappurisavāco hoti.

Kathañca bhikkhave, sappuriso sappurisakammanto hoti, idha bhikkhave, sappuriso pāṇātipātāpaṭivirato hoti, adinnādānā [page 024] paṭivirato hoti, kāmesu micchācārā paṭivirato hoti. Evaṁ kho bhikkhave, sappuriso sappurisakammanto hoti.

---------------------------
1.Te sahāyā honti-[PTS.]
2.Pisuṇāvācāya-[PTS.]
3.Pharusāvācāya-[PTS.]

[BJT Page 132]

Kathañca bhikkhave, sappuriso sappurisadiṭṭhī hoti: idha bhikkhave, sappuriso evaṁdiṭṭhi hoti: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evaṁ kho bhikkhave, sappuriso sappurisadiṭṭhi hoti.

Kathañca bhikkhave, sappuriso sappurisadānaṁ deti: idha bhikkhave, sappuriso sakkaccaṁ dānaṁ1 deti, sahatthā dānaṁ deti, cittīkatvā2 dānaṁ deti, parisuddhaṁ3 dānaṁ deti, āgamanadiṭṭhiko dānaṁ deti. Evaṁ kho bhikkhave, sappuriso sappurisadānaṁ deti.

Sa kho so bhikkhave4, sappuriso evaṁ saddhammasamannāgato, evaṁ sappurisabhattī, evaṁ sappurisamantī, evaṁ sappurisavāco, evaṁ sappurisakammanto, evaṁ sappurisadiṭṭhi, evaṁ sappurisadānaṁ datvā kāyassa bhedā parammaraṇā yā sappurisānaṁ gati, tattha uppajjati. Kā ca bhikkhave, sappurisānaṁ gati, devamahattatā vā manussamahattatā vāti.
Idamavoca bhagavā , attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti.
[page 025]
Cūḷapuṇṇama suttaṁ dasamaṁ

Devadaha vaggo paṭhamo.

Tassa vaggassa uddānaṁ

Devadahaṁ pañcattaya kinti sāma sunakkhattaka sappāyā.
Gaṇako gopaka puṇṇakā dve iti paṭhamo asamo varavaggo.

--------------------------
1.Sakkaccadānaṁ-[PTS.]
2.Cittikatvā-majasaṁ,[PTS.]
Cittiṅkatvā-syā.
3.Anapaviṭṭhaṁ-majasaṁ.
4.So bhikkhave-sīmu,majasaṁ.

[BJT Page 134]

2 Anupadavaggo

3.2.1

Anupada suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Paṇḍito bhikkhave, sāriputto, mahāpañño bhikkhave, sāriputto puthupañño bhikkhave sāriputto, hāsupañño1 bhikkhave sāriputto, javanapañño bhikkhave sāriputto, tikkhapañño bhikkhave sāriputto, nibbedhikapañño bhikkhave sāriputto. Sāriputto bhikkhave, addhamāsaṁ anupadadhammavipassanaṁ vipassati. Tatridaṁ bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.

Idha bhikkhave, sāriputto vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasammajja viharati. Ye ca paṭhame jhāne3 dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ4 sati upekkhā5 manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: evaṁ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo6 anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati. So atthi uttariṁ7 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa8 hoti.

-------------------------
1.Hāsapañño-majasaṁ,syā. 2.Paṭhamajjhānaṁ-sīmu,[PTS.]
3.Paṭhamajjhāne5sīmu,[PTS. 4.]Vīriyaṁ-majasaṁ
5.Upekhā-[PTS. 6.]Anupāyo-simu.
7.Uttari-majasaṁ. 8.Atthitevassa-[PTS.]

[BJT Page 136]

Puna ca paraṁ bhikkhave, sāriputto vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ [page 026] avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ dutiyaṁ jhānaṁ1 upasampajja viharati. Ye ca dutiye jhāne2 dhammā ajjhattaṁ sampasādo ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: 'evaṁ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati. So atthi uttariṁ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraṁ bhikkhave, sāriputto pītiyā ca virāgā upekkhako ca3 viharati. Sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti taṁ tatiyaṁ jhānaṁ upasampajja viharati. Ye ca tatiye jhāne dhammā sukhañca sati ca sampajaññañca cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā manasikāro,
Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: 'evaṁ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati. So atthi uttariṁ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraṁ bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, ye ca catutthe jhāne dhammā upekkhā adukkhamasukhā vedanā passaddhattā4 cetaso anābhogo satipārisuddhi cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā manasikāro. Tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā
Viditā uppajjanti, viditā upaṭṭhahanti, [page 027] viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: 'evaṁ kira me dhammā ahutvā sambhonti. Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati. So atthi uttariṁ nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

--------------------------
1.Dutiyajjhānaṁ-sīmu.[PTS. 2.]Dutiyajjhāne-sīmu,[PTS.]
3.Upekhakoca-[PTS.]
4.Passaddhatā-sīmu.
Parisuddhattā-syā.
Passi vedanā-[PTS.]

[BJT Page 138]

Puna ca paraṁ bhikkhave, sāriputto sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: 'evaṁ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati. So atthi uttariṁ1 nissaraṇa'nti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.

Puna ca paraṁ bhikkhave, sāriputto sabbaso ākāsānañcāyatanaṁ samatikkamma 'anantaṁ viññāṇa'nti viññāṇañcāyatanaṁ upasampajja viharati. Ye ca
Viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: 'evaṁ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati so atthi uttariṁ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa2 hoti.
[page 028]
Puna ca paraṁ bhikkhave, sāriputto sabbaso viññāṇañcāyatanaṁ samatikkamma 'natthi kiñci'ti ākiñcaññāyatanaṁ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca cittekaggatā ca phasso
Vedanā saññā cetanā cittaṁ chando adhimokkhaṁ viriyaṁ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti. Tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: 'evaṁ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati so atthi uttariṁ1 nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.

Puna ca paraṁ bhikkhave, sāriputto sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati, so tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā3 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaṁ kira me dhammā ahutvā sambhonti,
Hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo
Anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati so atthi uttariṁ nissaraṇanti pajānāti. Tabbahulīkārā atthitvevassa hoti.

--------------------------
1.Uttari-majasaṁ. 2.Atthitevassa-[PTS.]
3.Ye dhammā-majasaṁ,syā,[PTS.]

[BJT Page 140]

Puna ca paraṁ bhikkhave, sāriputto sabbaso nevasaññā nāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā1 atītā niruddhā vipariṇatā, te dhamme samanupassati: 'evaṁ kira me dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So tesu dhammesu anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharati so natthi uttariṁ nissaraṇanti pajānāti. Tabbahulīkārā natthitvevassa2 hoti.

Yaṁ kho taṁ bhikkhave, sammā vadamāno vadeyya: vasippatto pāramippatto ariyasmiṁ sīlasmiṁ, vasippatto [page 029] pāramippatto ariyasmiṁ samādhismiṁ, vasippatto pāramippatto ariyāya paññāya3, vasippatto pāramippatto ariyāya vimuttiyāti. Sāriputtameva taṁ sammā vadamāno vadeyya vasippatto pāramippatto ariyasmiṁ sīlasmiṁ, vasippatto pāramippatto ariyasmiṁ samādhismiṁ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā'ti.

Yaṁ kho taṁ bhikkhave, sammā vadamāno vadeyya: bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti sāriputtameva taṁ sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo'ti

Sāriputto bhikkhave, tathāgatena anuttaraṁ dhammacakkaṁ pavattikaṁ sammadeva anuppavattetīti

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Anupada suttaṁ paṭhamaṁ.

--------------------------
1.Ye dhammā-majasaṁ,syā,[PTS.]
2.Natthitevassa-[PTS.]
3.Saññāya-[PTS.]

[BJT Page 142]

3.2.2

Chabbisodhana suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Idha bhikkhave, bhikkhu aññaṁ byākaroti: khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmi'ti. Tassa bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ anabhinanditvā appaṭikkositvā pañho pucchitabbo: cattāro me āvuso vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katame cattāro: diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte [page 030] viññātavāditā. Ime kho āvuso, cattāro vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhato.

Kathaṁ jānato panāyasmato kathaṁ passato imesu catusu vohāresu anupādāya āsavehi cittaṁ vimutta'nti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: diṭṭhe kho ahaṁ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā vihārāmi, sute kho ahaṁ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharāmi. Mute kho ahaṁ āvuso anupayo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharāmi, viññāte kho ahaṁ āvuso, anupayo anapāyo anissito appaṭibaddho vippamutato visaṁyutto vimariyādīkatena cetasā viharāmī. Evaṁ kho me āvuso, jānato evaṁ passato imesu catusu vohāresu anupādāya āsavehi cittaṁ vimutta'nti.

Tassa bhikkhave bhikkhuno sādhūti bhāsitaṁ abhinanditabbaṁ, anumoditabbaṁ. Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: pañca kho ime1 āvuso, upādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso, pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaṁ jānato panāyasmato

-------------------------
1.Pañcime-sīmu,majasaṁ.

[BJT Page 144]

Kathaṁ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaṁ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimuttassa ayamanudhammo hoti veyyākaraṇāya: rūpaṁ kho ahaṁ āvuso, abalaṁ virāgaṁ anassāsika'nti vidatvā ye rūpe upāyūpādānā1 [page 031] cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me citta'nti pajānāmi. Vedanaṁ kho āvuso abalaṁ virāgaṁ anassāsika'nti vidatvā ye vedanā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me citta'nti pajānāmi. Saññaṁ kho ahaṁ āvuso abalaṁ virāgaṁ anassāsika'nti vidatvā ye saññā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me citta'nti pajānāmi.Saṅkhāre kho ahaṁ āvuso abalaṁ virāgaṁ anassāsika'nti viditvā ye saṅkhārā upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me citta'nti pajānāmi. Viññāṇaṁ kho ahaṁ āvuso abalaṁ virāgaṁ anassāsika'nti viditvā ye viññāṇe upāyūpādānā1 cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me citta'nti pajānāmi. Evaṁ kho me āvuso, jānato evaṁ passato imesu pañcasūpādānakkhandhesu anupādāya āsavehi cittaṁ vimuttanti.
Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṁ [page 032] abhinanditabbaṁ, anumoditabbaṁ. Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: chayimā2 āvuso, dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Katamā cha: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā kho āvuso cha dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhatā. Kathaṁ jānato panāyasmato kathaṁ passato imāsu chasu dhātusu anupādāya āsavehi cittaṁ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññā vimutassa ayamanudhammo hoti veyyākaraṇāya: paṭhavīdhātuṁ kho ahaṁ āvuso na attato upagacchiṁ, na ca paṭhavīdhātunissitaṁ attānaṁ. Ye ca paṭhavīdhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Āpodhātuṁ kho ahaṁ āvuso na attato upagacchiṁ, na ca āpodhātunissitaṁ attānaṁ ye ca upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Tejodhātuṁ kho ahaṁ āvuso na attato upagacchiṁ, na ca tejodhātunissitaṁ attānaṁ. Ye ca tejodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Vāyodhātuṁ kho ahaṁ āvuso na attato upagacchiṁ, na ca vāyodhātunissitaṁ attānaṁ. Ye ca vāyodhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā
Virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Ākāsadhātuṁ kho ahaṁ āvuso na attato upagacchiṁ, na ca ākāsadhātunissitaṁ attānaṁ. Ye ca ākāsadhātunissitā upayūpādānā1 cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Viññāṇadhātuṁ kho ahaṁ āvuso na attato upagacchiṁ, na ca viññāṇadhātunissitaṁ attānaṁ. Ye ca viññāṇadhātunissitā upayūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Evaṁ kho me āvuso, jānato evaṁ passato imāsu chasu dhātusu anupādāya āsavehi cittaṁ vimuttanti.

-------------------------
1.Upāyupādānā-sīmu,[PTS.]
Upāyūpādānā-majasaṁ.
Upādāyūpādāni-syā.
2.Cha kho panimāni-majasaṁ.

[BJT Page 146]

Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ. Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: cha kho panimāni āvuso ajjhattikabāhirāni1 āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Katamāni cha: cakkhuṁ ceva2 rūpā ca, sotaṁ ca saddā ca, ghānaṁ ca ghandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca, imāni kho āvuso cha ajjhattikabāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Kathaṁ jānato panāyasmato kathaṁ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṁ vimuttanti: khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anupattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: cakkhusmiṁ āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Sotasmiṁ āvuso, sadde sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Ghānasmiṁ āvuso, gandhe ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu yo
Chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Jivhāya āvuso, rase jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Kāyasmiṁ āvuso, phoṭṭhabbe kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Manasmiṁ āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando, yo rāgo, yā nandi, yā taṇhā, ye ca upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi. Evaṁ kho me āvuso jānato evaṁ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṁ vimuttanti.

Tassa bhikkhave, bhikkhuno 'sādhū'ti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ. Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: 'kathaṁ jānato panāyasmato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā3 susamūhatāti4. [page 033] khīṇāsavassa bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya: 'pubbe kho ahaṁ āvuso agāriyabhuto samāno aviddasu ahosiṁ. Tassa me tathāgato vā tathāgatasāvako vā dhammaṁ desesi. Tāhaṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhiṁ. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṁ sambādho ghārāvāso rajāpatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nti.

-------------------------
1.Ajjhattikāni bāhirāni-syā,[PTS.]
2.Cakkhu ceva-majasaṁ,syā,[PTS.]
3.Ahaṅkāramamaṅkāramānānusayā-majasaṁ,sīmu,syā.
4.Samūhatāti-majasaṁ.

[BJT Page 148]

So kho ahaṁ āvuso, aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ. So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājivasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosiṁ, nihitadaṇḍo nihitasattho lajjīdayāpanno sabbapāṇabhūtahitānukampī vihāsiṁ. Adinnādānaṁ pahāya adinnādānā paṭivirato ahosiṁ. Dinnādāyī dinnapāṭikaṅkhī athenena suvibhutena attanā vihāsiṁ. Abrahmacariyaṁ pahāya brahmacārī ahosiṁ ārācārī virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādi paṭivirato ahosiṁ, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato ahosiṁ, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosiṁ. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosiṁ, yā sā vācā nelā kaṇṇasukhā [page 034] pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā ahosiṁ. Samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosiṁ kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā ahosiṁ kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.

So bījagāmabhūtagāmasamāramhā paṭivirato ahosiṁ. Ekabhattiko ahosiṁ rattūparato paṭivirato vikālabhojanā. Naccagītavādita visukadassanā paṭivirato ahosiṁ. Mālāgandhavilepanadhāraṇamaṇḍana vibhusanaṭṭhānā paṭivirato ahosiṁ. Uccāsayanamahāsayanā paṭivirato ahosiṁ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṁ. Āmakadhañña paṭiggahaṇā paṭivirato ahosiṁ. Āmakamaṁsapaṭiggahaṇā paṭivirato ahosiṁ. Itthikumārikapaṭiggahaṇā1 paṭivirato ahosiṁ. Dāsidāsapaṭiggahaṇā paṭivirato ahosiṁ. Ajeḷakapaṭiggahaṇā paṭivirato ahosiṁ. Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṁ.Hatthigavāssa vaḷavapaṭiggahaṇā paṭivirato ahosiṁ. Khettavatthupaṭiggahaṇā paṭivirato ahosiṁ. Dūteyya pahinagamanānuyogā paṭivirato ahosiṁ. Kayavikkayā paṭivirato ahosiṁ. Tulākūṭakaṁsakuṭamānakuṭā paṭivirato ahosiṁ. Ukkoṭanavañcananikatisāciyogo paṭivirato ahosiṁ. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiṁ.

So santuṭṭho ahosiṁ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṁ, samādāyeva pakkamiṁ. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva kho ahaṁ āvuso, santuṭṭho ahosiṁ, kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṁ, samādāyeva pakkamiṁ. So iminā ariyena silakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedesiṁ.

--------------------------
1.Itthikumārikāpaṭiggahaṇā-katthavī.

[BJT Page 150]

So cakkhunā rūpaṁ disvā na nimittaggāhī ahosiṁ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṁ1 cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ, rakkhiṁ cakkhūndriyaṁ, cakkhundriye saṁvaraṁ āpajjiṁ. Sotena saddaṁ sutvā na nimittaggāhī ahosiṁ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ, rakkhiṁ sotindriyaṁ, sotindriye saṁvaraṁ āpajjiṁ. Ghānena gandhaṁ ghāyitvā na nimittaggāhī ahosiṁ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ, rakkhiṁ ghānindriyaṁ, ghānindriye saṁvaraṁ āpajjiṁ. Jivhāya rasaṁ sāyitvā na nimittaggāhī ahosiṁ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya [page 035] paṭipajjiṁ, rakkhiṁ jivhindriyaṁ, jivhindriye
Saṁvaraṁ āpajjiṁ. Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhī ahosiṁ
Nānuvyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ,
Rakkhiṁ kāyindriyaṁ, kāyindriye saṁvaraṁ āpajjiṁ. Manasā dhammaṁ viññāya na nimittaggāhī ahosiṁ nānuvyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ
Abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ, rakkhiṁ manindriyaṁ, manindriye saṁvaraṁ āpajjiṁ. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedesiṁ.

So abhikkante paṭikkante sampajānakārī ahosiṁ. Ālokite vilokite sampajānakārī ahosiṁ. Sammiñjite pasārite sampajānakārī ahosiṁ. Saṅghāṭipattacivaradhāraṇe sampajānakārī ahosiṁ. Asite pīte khāyite sāyite sampajānakārī ahosiṁ. Uccārapassāvakamme sampajākārī ahosiṁ. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṁ.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajiṁ araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdiṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.

So abhijjhaṁ loke pahāya vigātābhijjhena cetasā vihāsiṁ, abhijjhāya cittaṁ parisodhesiṁ. Byāpādapadosaṁ pahāya avyāpannacitto vihāsiṁ sabbapānabhūtahitānukampī, byāpādapadosā cittaṁ parisodhesiṁ. Thīnamiddhaṁ pahāya vigatathīnamiddho vihāsiṁ ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodhesiṁ. Uddhaccakukkuccaṁ pahāya anuddhato vihāsiṁ ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodhesiṁ. Vicikicchaṁ pahāya tiṇṇavicikiccho vihāsiṁ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodhesiṁ.
[page 036]
So ime pañca nīvaraṇe pahāya cetaso upakkīlese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Pītiyā ca virāgā upekkhako ca vihāsiṁ sato ca sampajāno sukhañca kāyena paṭisaṁvedesiṁ. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṁ tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.

-------------------------
1.Yatodhikaraṇamenaṁ-katthaci.

[BJT Page 152]

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhute kammanīye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁdukkhanirodhagāminīpaṭipadāti yathābhūtaṁ abbhaññāsiṁ. Ime āsavāti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavasamudayoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha1, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha. Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi: 'khīṇā jāti vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti abbhaññāsiṁ. Evaṁ kho me āvuso, jānato evaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā susamūhatāti.

Tassa bhikkhave, bhikkhuno sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ. Sādhūti bhāsitaṁ abhinanditvā anumoditvā evamassa vacanīyo: 'lābhā no āvuso, suladdhaṁ [page 037] no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ brahmacāriṁ passāmā'ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Jabbisodhanasutaṁ dutiyaṁ.

-------------------------
1.Vimucci-katthaci

[BJT Page 154]

3.2.3

Sappurisa suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Sappurisadhammañca vo bhikkhave, desessāmi asappurisadhammañca. Taṁ suṇātha sādhukaṁ manasi karotha. Bhāsissāmīti.

Evaṁ bhanteti kho te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave, asappurisadhammo: idha bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati: 'ahaṁ khombhi uccākulā pabbajito ime panaññe bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uccākulīnatāya lobhadhammā vā parikkhayaṁ gacchanti. Dosadhammā vā parikkhayaṁ gacchanti. Mohadhammā vā parikkhayaṁ gacchanti. No cepi uccākulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno [page 038] anudhammacārī. So tattha pujjo, so tattha pāsaṁsoti. So paṭipadaṁ yeva antaraṁ karitvā tāya uccākulīnatāya nevattānukkaṁseti. Na paraṁ vambheti. Ayaṁ bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso mahākulā pabbajito hoti so iti paṭisañcikkhati: 'ahaṁ khombhi mahābhogakulā pabbajito ime panaññe bhikkhū na mahābhogakulā pabbajitāti. So tāya mahābhogakulīnatāya attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho mahābhogakulīnatāya lobhadhammā vā parikkhayaṁ gacchanti.
Dosadhammā vā parikkhayaṁ gacchanti. Mohadhammā vā parikkhayaṁ gacchanti. No cepi mahābhotakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṁsoti. So paṭipadaṁ yeva antaraṁ karitvā tāya mahābhogakulīnatāya nevattānukkaṁseti. Na paraṁ vambheti. Ayaṁ bhikkhave, sappurisadhammo. Uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati:
'Ahaṁ khombhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā'ti. So tāya uḷārabhogatāya attānukkaṁseti, paraṁ vambheti.
Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho uḷārabhogatāya lobhadhammā vā parikkhayaṁ gacchanti.
Dosadhammā vā parikkhayaṁ gacchanti. Mohadhammā vā parikkhayaṁ gacchanti. No cepi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁ yeva antaraṁ karitvā tāya uḷārabhogatāya nevattānukkaṁseti, na paraṁ vambheti. Ayaṁ bhikkhave, sappurisadhammo.
[page 039]
[BJT Page 156]

Puna ca paraṁ bhikkhave, asappuriso ñāto hoti yasassasī. So iti paṭisañcikkhati: 'ahaṁ khomhi ñāto yasassasī. Ime panaññe bhikkhū appaññātā1 appesakkhā'ti. So tena ñātattena2 attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca bhikkhave, itipaṭisañcikkhati: 'na kho ñātattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi ñāto hoti yasassasī, so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena ñātattena. Nevattānukkaṁseti, na paraṁ vambhoti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. So iti paṭisañcikkhati: 'ahaṁ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. So tena lābhena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho lābhena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi lābhi hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ so ca hoti dhammānudhammapaṭipanno sāmicipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁso'ti. Paṭipadaṁyeva antaraṁ karitvā tena lābhena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi bahussuto, ime panaññe bhikkhū na bahussutā'ti. So tena bāhusaccena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho bāhusaccena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁsoti. So paṭipadaṁyeva antaraṁ karitvā tena bāhusaccena neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

------------------------
1.Appañatā-syā.
2.Ñātena-sīmu.
Ñattena-majasaṁ.

[BJT Page 158]

Puna ca paraṁ bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā'ti. So tena vinayadharattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho vinayadharattena [page 040] lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi vinayadharā hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena vinayadharattena neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā'ti. So tena dhammakathikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho dhammakathikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena dhammakathikattena neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.
Puna ca paraṁ bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi āraññiko ime panaññe bhikkhū na āraññikā'ti. So tena āraññikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: na kho āraññikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi āraññiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena āraññikattena neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso paṁsukūliko hoti. [page 041] so iti paṭisañcikkhati: 'ahaṁ khomhi paṁsukūliko, ime panaññe bhikkhū na paṁsukūlikā'ti. So tena paṁsukūlikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho paṁsukūlikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi paṁsakūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena paṁsukūlikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

[BJT Page 160]

Puna ca paraṁ bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā'ti. So tena piṇḍapātikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho piṇḍapātikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi piṇḍapātiko hoti, so ca hoti. Dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī. So tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena piṇḍapātikattena nevattānukkaṁseti. Na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi rukkhamūliko ime panaññe bhikkhū na rukkhamūlikā'ti. So tena
Rukkhamūlikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho rukkhamūlikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁso'ti. So [page 042] paṭipadaṁyeva antaraṁ karitvā tena rukkhamūlikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave,
Asappuriso sosāniko hoti. So iti paṭisañcikkhati: 'ahaṁ
Khomhi sosāniko, ime panaññe bhikkhū na sosānikā'ti. So tena sosānikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho sosānikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi sosāniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena sosānikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso abbhokāsiko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi abbhokāsiko
Ime panaññe bhikkhū na abbhokāsikā'ti. So tena abbhokāsikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho abbhokāsikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi abbhokāsiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena abbhokāsikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo. Puna ca paraṁ bhikkhave, asappuriso nesajjiko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi nesajjiko, ime panaññe bhikkhū na nesajjikā'ti. So tena nesajjikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho nesajjikattena lobhadhammā vā parikkhayaṁ gacchanti,
Dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi nesajjiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena nesajjikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso yathāsanthatiko hoti. So iti paṭisañcikkhati: 'ahaṁ khomhi yathāsanthatiko, ime panaññe bhikkhū na yathāsanthatikā'ti. So tena yathāsanthanikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'na kho yathāsanthatikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi yathāsanthatiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena yathāsanthatikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, ekāsaniko hoti so iti paṭisañcikkhati: 'ahaṁ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā'ti. So tena ekāsanikattena attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, itipaṭisañcikkhati: 'na kho ekāsanikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. No cepi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo, so ttatha pāsaṁso'ti. So paṭipadaṁyeva antaraṁ karitvā tena ekāsanikattena nevattānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pitisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṁ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino'ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā yena yena hi maññanti, tato taṁ hoti aññathā'ti so [page 043] atammayataṁyeva antaraṁ karitvā tāya paṭhamajjhānasamāpattiyā neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

[BJT Page 162]

Puna ca paraṁ bhikkhave, asappuriso vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṁ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino'ti. So tāya catutthajjhānasamāpattiyā attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṁ hoti aññathā'ti. So atammayataṁyeva antaraṁ karitvā tāya catutthajajhānasamāpattiyā neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṁ khomhi ākāsānañcāyatanasamāpattiyā lābhī. Ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino'ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṁseti, paraṁvambheti. Ayampi bhikkhave, asappurisadhammo.

Sappuriso ca kho bhikkhave, iti paṭisañcikkhati:
Ākāsānañcāyatanasamāpattiyā'pi atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taṁ hoti aññathā'ti. So atammayataṁyeva antaraṁ karitvā tāya ākāsānañcāyatanasamāpattiyā neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṁ samatikkamma1 anattaṁ viññāṇanati viññāṇañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṁ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe [page 044] bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino'ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā, yena yena hi maññanti tato taṁ hoti aññathā'ti. So atammayataṁyeva antaraṁ karitvā tāya viññāṇañcāyatanasamāpattiyā neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

Puna ca paraṁ bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṁ samatikkamma1 natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṁ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino'ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṁ hoti aññathā'ti. So atammayataṁyeva antaraṁ karitvā tāya ākiñcaññāyatanasamāpattiyā neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.

-------------------------
1.Samatikkamā-[PTS.]

[BJT Page 164]

Puna ca paraṁ bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṁ samatikkamma1 nevasaññānāsaññāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: 'ahaṁ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino'ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṁseti, paraṁ vambheti. Ayampi bhikkhave, asappurisadhammo. Sappuriso ca kho bhikkhave, iti paṭisañcikkhati: 'nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti, tato taṁ hoti aññathā'ti. So atammayataṁyeva antaraṁ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā neva attānukkaṁseti, na paraṁ vambheti. Ayampi bhikkhave, sappurisadhammo.
[page 045]
Puna ca paraṁ bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṁ samatikkamma1 saññāvedayitanirodhaṁ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti2 ayaṁ kho3 bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī'ti.

Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti.

Sappurisa suttaṁ tatiyaṁ.

-------------------------
1.Samatikkamā-[PTS' 2.]Parikkhayāpenti-[PTS.]
3.Ayampi-sīmu,[PTS.]
Ayaṁ-majasaṁ.

[BJT Page 166]

3.2.4

Sevitabbāsevitabba suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti: bhadanteti te bhikkhu bhagavato paccassosuṁ, bhagavā etadavoca:

Sevitabbāsevitabbaṁ vo bhikkhave, dhammapariyāyaṁ desissāmi. Taṁ sunātha sādhukaṁ manasi karotha. Bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:

Kāyasamācārampahaṁ1 bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ kāyasamācāraṁ. Vacīsamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ vacīsamācāraṁ. Manosamācārampahaṁ bhikkhave, duvidhena vadāmi:sevitabbampi asevitabbampi. Tañca aññamaññaṁ manosamācāraṁ. Cittuppādampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca [page 046] aññamaññaṁ cittuppādaṁ. Saññāpaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ saññāpaṭilābhaṁ. Diṭṭhipaṭilābhampahaṁ bhikkhave duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ diṭṭhipaṭilābhaṁ. Attabhāvapaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ attabhāvapaṭilābha'nti.

Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca: imassa kho ahaṁ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

''Kāyasamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ kāyasamācāra''nti. Iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.

-------------------------
1.Kāyasamācārampahaṁ-sīmu,majasaṁ.

[BJT Page 168]

Kathaṁ rūpaṁ bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṁ āpajjitā hoti. Evarūpaṁ bhante [page 047] kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.

Kathaṁ rūpaṁ bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti: idha bhante ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā araññagataṁ vā, taṁ adinnaṁ theyyasaṅkhātaṁ na ādātā hoti kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpitu rakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṁ na āpajjitā hoti. Evarūpaṁ bhante kāyasamācāraṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Kāyasamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ kāyasamācāra''nti iti yaṁ taṁ vuttaṁ bhagavatā. Idametaṁ paṭicca vuttaṁ.

''Vacīsamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ vacīsamācāra''nti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo. Yathārūpañca kho bhante vacīsamācāraṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.

[BJT Page 170]

Kathaṁ rūpaṁ bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Idha bhante ekacco musāvādī hoti. Sahaggato1 vā parisaggato2 [page 048] vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṁ jānāsi taṁ vadehī'ti. So ajānaṁ vā āha 'jānāmī'ti, jānaṁ vā āha 'na jānāmī'ti, apassaṁ vā āha 'passāmīti, passaṁ vā āha 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya, iti samaggānaṁ vā bhettā4, bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganadī vaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. Evarūpaṁ bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaṁ rūpa bhante, vacīsamācaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṁ jānāsi taṁ 'vadehī'ti, so ajānaṁ vā āha 'na jānāmī'ti, apassaṁ vā āha [PTS Page 049 ']na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṁ bhedāya amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganadī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ evarūpaṁ bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

-------------------------
1.Sahāgato-syā. 5.Pharusavāco-sīmu,syā,
2.Parisagato-sīmu. 6.Kaṇṇakā-sīmu,majasaṁ
Parisāgato-majasaṁ,[PTS.]
3.Pisuṇavāco-majasaṁ,syā
Pisuṇāvāco-sīmu,[PTS.]
4.Bhedetā-syā.

[BJT Page 172]

Vacīsamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ vacīsamācāra''nti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.
Manosamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṁ ca aññamaññaṁ manosamācāranti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manosamācaro na sevitabbo. Yathārūpañca kho bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manosamācaro sevitabbo.

Kathaṁ rūpaṁ bhante, manosamācaraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante ekacco abhijjhālu hoti, yaṁ taṁ parassa paravittupakaraṇaṁ, taṁ abhijjhātā1 hoti: 'aho vata yaṁ parassa, taṁ mama assā'ti. Vyāpannavitto kho pana hoti paduṭṭhamanasaṅkappo: [PTS Page 050 ']ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā, mā vā ahesunti2. Evarūpaṁ bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaṁ rūpaṁ bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante, ekacco anabhijjhālu hoti: yaṁ taṁ parassa paravittupakaraṇaṁ, taṁ nābhijjhātā hoti: aho vata yaṁ parassa, taṁ mama assā'ti. Avyāpannacitto kho pana hoti. Appaduṭṭhamanasaṅkappo 'ime sattā averā abyāpajjhā anīghā sukhino attānaṁ3 pariharantu'ti. Evarūpaṁ bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

''Manosamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ manosamācāra''nti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.
Cittuppādampahaṁ4 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ cittuppāda''nti iti kho panetaṁ vuttaṁ bhagavatā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vittuppādo na sevitabbo. Yathārūpañca kho bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

--------------------------
1.Abhijjhatā-[PTS. 3.]Sukhī attānaṁ-majasaṁ.
2.Mā ahesuṁ vāti-syā. 4.Cittuppādampāhaṁ-sīmu,majasaṁ.

[BJT Page 174]

Kathaṁ rūpaṁ bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti. Vihesā sahagatena cetasā viharati. Evarūpaṁ bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti.

Kathaṁrūpaṁ bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti, [page 051] kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyādapādasahagatena cetasā viharati. Avihesavā hoti, avihesāsahagatena cetasā viharati. Evarūpaṁ bhante cittuppādaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Cittuppādampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṁ cittupāda''nti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.

''Saññāpaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṁ saññāpaṭilābhanti'' iti kho panetaṁ vuttaṁ bhagavatā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo, yathārūpaṁ ca kho bhante saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo saññāpaṭilābho sevitabbo.

Kathaṁrūpaṁ bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco abhijjhālu hoti. Abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti. Vyāpādasahagatāya saññāya viharati. Vihesavā hoti. Vihesāsahagatāya saññāya viharati. Evarūpaṁ bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, kathaṁrūpaṁ bhante saññā paṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha bhante ekacco anabhijjhālū hoti, anabhijjhāsahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā avihesāsahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaṁ bhante saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

''Saññāpaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taṁ ca aññamaññaṁ saññāpaṭilābhanti'' iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ. [page 052]
''Diṭṭhipaṭilābhampahaṁ1 bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi, taṁ ca aññamaññaṁ diṭṭhipaṭilābhanti'' iti kho panetaṁ vuttaṁ bhagavatā, kiñcetaṁ paṭicca vuttaṁ, yathārūpaṁ bhante diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo, yathārūpañca kho bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.

-------------------------
1.Diṭṭhipaṭilābampāhaṁ-sīmu, majasaṁ.

[BJT Page 176]

Kathaṁrūpaṁ bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha bhante, ekacco evaṁdiṭṭhiko hoti: 'natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā , natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evarūpaṁ bhante diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṁrūpaṁ bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Idha bhante, ekacco evaṁ diṭṭhiko hoti: 'atthi dinnaṁ. Atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī'ti. Evarūpaṁ bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Diṭṭhipaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ diṭṭhipaṭilābha''nti. Iti yaṁ taṁ vuttaṁ bhagavatā,idametaṁ paṭicca vuttaṁ.
''Attabhāvapaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ attabhāvapaṭilābha''nti iti kho panetaṁ vuttaṁ bhagavatā kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, [page 053] attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo. Yathārūpaṁ ca kho bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo.

Kathaṁrūpaṁ bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: sabyāpajjhaṁ bhante, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṁrūpaṁ bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Abyāpajjhaṁ bhante, attabhāvapaṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti,

''Attabhāvapaṭilābhampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ attabhāvapaṭilābha'nti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.
Imassa kho ahaṁ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ajānāmīti.

Sādhu sādhu sāriputta, sādhu kho tvaṁ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāsi.

[BJT Page 178]

''Kāyasamācārampahaṁ bhikkhave, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ kāyasamācāra'nti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyasamācāro na sevitabbo. Yathārūpañca kho sāritta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kāyasamācāro sevitabbo.
[page 054]
Kathaṁrūpaṁ sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Adinnādāyī kho pana hoti, yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginī rakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṁ āpajjitā hoti. Evarūpaṁ sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaṁ rūpaṁ sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittupakaraṇaṁ gāmagataṁ vā araññagataṁ vā, taṁ adinnaṁ theyyasaṅkhātaṁ na ādātā hoti kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi. Tathārūpāsu cārittaṁ na āpajjitā hoti. Evarūpaṁ sāriputta kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ''Kāyasamācārampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, taṁ ca aññamaññaṁ kāyasamācāranti iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

''Vacīsamācārampahaṁ sāriputta, duvidhena [page 055] vadāmi: sevitabbampi asevitabbampi. Taṁ ca aññamaññaṁ vacīsamācāra'nti iti kho panetaṁ vuttaṁ mayā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ sāriputta, vacī samācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo vacīsamācāro na sevitabbo, yathārūpaṁ ca kho sāriputta, vacīsamācaraṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo vacīsamācāro sevitabbo.

Kathaṁrūpaṁ sāriputta, vacīsamācaraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha sāriputta, ekacco musāvādī hoti. Sabhaggato1 vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṁ jānāsi taṁ vadehī'ti. So ajānaṁ vā āha 'jānāmī'ti. Jānaṁ vā āha 'na jānāmī'ti, apassaṁ vā āha 'passāmīti, passaṁ vā āha 'na passāmi'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco3 kho pana hoti ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya, iti samaggānaṁ vā bhettā4, bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusavāco5 kho pana hoti, yā sā vācā aṇḍakā6 kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattikā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. Evaṁrūpaṁ sāriputta, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṁrūpaṁ sāriputta, vacīsamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idha sāriputta, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti sahaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinito sakkhipuṭṭho 'ehambho purisa, yaṁ jānāsi taṁ 'vadehī'ti, so ajānaṁ vā āha 'na jānāmī'ti, apassaṁ vā āha 'na passāmī'ti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.Pisunaṁ vācaṁ pahāya pisunāya vācāya paṭivirato hoti ito sutvā na imesaṁ akkhātā amūsaṁ bhedāya, iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemaṇiyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti. Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ evarūpaṁ sāriputta, vacīsamācāraṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Vacīsamācārampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ vacīsamācāra'nti iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

''Manosamācārampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṁ ca aññamaññaṁ manosamācāra'nti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ sāriputta, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo manosamācāro na sevitabbo. Yathārūpañca kho sāriputta, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo.

[BJT Page 180]

Kathaṁrūpaṁ sāriputta, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti yaṁ taṁ parassa paravittupakaraṇaṁ, taṁ abhijjhātā1 hoti: 'aho vata yaṁ parassa, taṁ mama assā''ti. Vyāpannacitto kho hoti paduṭṭhamanasaṅkappo: 'ime sattā haññantu vā vajjhantu vā ucchijjantu vā, vinassantu vā , mā vā ahesunti2. Evaṁrūpaṁ sāriputta, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

Kathaṁrūpaṁ sāriputta, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti yaṁ taṁ parassa paravittupakaraṇaṁ, taṁ nābhijjhātā1 hoti: 'aho vata yaṁ parassa, taṁ mama assā''ti. Avyāpannacitto kho hoti appaduṭṭhamanasaṅkappo: 'ime sattā averā anīghā sukhino attānaṁ pariharantū'ti. Evaṁrūpaṁ sāriputta, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

''Manosamācārampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ manosamācāra''nti iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.
''Cittuppādampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ cittuppādanti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ sāriputta, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. Yathārūpañca kho sāriputta, cittuppādaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

Kathaṁrūpaṁ sāriputta, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati. Vyāpādavā hoti, vyāpādasahagatena cetasā viharati. Vihesavā hoti, vihesā sahagatena cetasā viharati. Evarūpaṁ sāriputta, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṁrūpaṁ sāriputta, cittuppādaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāritta, ekacco anabhijjhālū hoti, anabhijjhāsahagatena cetasā viharati. Avyāpādavā hoti, avyāpādasahagatena cetasā viharati.Avihesavā hoti, avihesāsahagatena cetasā viharati evarūpaṁ sāriputta cittuppādaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

''Cittuppādampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Taṁ ca aññamaññaṁ cittuppāda''nti iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

''Saññāpaṭilābhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ saññā paṭilābhanti'' iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ sāriputta, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. Yathārūpaṁ ca kho sāriputta, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo.

[BJT Page 182]

Kathaṁrūpaṁ sāriputta, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco abhijjhālū hoti, abhijjhāsahagatāya saññāya viharati. Vyāpādavā hoti, vyāpādasahagatāya saññāya viharati. Vihesavā hoti vihesā sahagatāya saññāya viharati. Evarūpaṁ sāriputta, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Kathaṁrūpaṁ sāriputta, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco anabhijjhālū hoti, anabhijjhā sahagatāya saññāya viharati. Avyāpādavā hoti, avyāpādasahagatāya saññāya viharati. Avihesavā hoti, avihesāsahagatāya saññāya viharati. Evarūpaṁ sāriputta, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

''Saññāpaṭilābhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṁ saññāpaṭilābhanti'' iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

'Diṭṭhipaṭilābhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ diṭṭhipaṭilābhanti' iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ vuttaṁ? Yathārūpaṁ sāriputta, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo diṭṭhipaṭilābho na sevitabbo. Yathārūpañca kho sāriputta, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo diṭṭhipaṭipalābho sevitabbo.

Kathaṁrūpaṁ sāriputta, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: idha sāriputta, ekacco evaṁdiṭṭhiko hoti: natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Evarūpaṁ sāriputta, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṁrūpaṁ sāriputta, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti: idha sāriputta, ekacco evaṁdiṭṭhiko hoti: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Evarūpaṁ sāriputta, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti.

''Diṭṭhipaṭilābhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Tañca aññamaññaṁ diṭṭhipaṭilābhanti'' iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

Attabhāvapaṭilābhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṁ attabhāvapaṭilābha''nti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo, yatharūpañca kho sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo attabhāvapaṭilābho sevitabbo.

[BJT Page 184]

Kathaṁrūpaṁ sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti: savyāpajjhaṁ sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Kathaṁrūpaṁ sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti? Avyāpajjhaṁ sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato parinaṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. ''Attabhāvapaṭilābhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi, tañca aññamaññaṁ attābhāvapaṭilābhanti'8 iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.
Cakkhuviññeyyaṁ rūpampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Sotaviññeyyaṁ saddampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Ghānaviññeyyaṁ gandhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Kāyaviññeyyaṁ phoṭṭhabbampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Manoviññeyyaṁ dhammampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi.
Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca: imassa kho ahaṁ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:

'Cakkhuviññeyyaṁ rūpampahaṁ sāriputta, [page 056] duvidhena vadāmi: sevitabbampi asevitabbampi' iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaṁ cakkhuviññeyyaṁ rūpaṁ na sevitabbaṁ. Yathārūpañca kho bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ. Cakkhuviññeyyaṁ rūpampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti' iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.

'Sotaviññeyyaṁ saddampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, sotaviññeyyaṁ saddaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviññeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyaṁ saddaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo sotaviññeyyo saddo sevitabbo. 'Sotaviññeyyaṁ saddampahaṁ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.

[BJT Page 186]

'Ghānaviññeyyaṁ gandhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñce taṁ paṭicca vuttaṁ yathārūpaṁ bhante, ghānaviññeyyaṁ gandhaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. [page 057] evarūpo ghānaviññeyyo gandho na sevitabbo. Yathārūpañca kho bhante, ghānaviññeyyaṁ gandhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo 'ghānaviññeyyaṁ gandhampahaṁ sāriputta. Duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.

Jivhāviññeyyaṁ rasampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, jivhāviññeyyaṁ rasaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho bhante, jivhāviññeyyaṁ rasaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo jivhāviññeyyaṁ rasampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā,idametaṁ paṭicca vuttaṁ.

'Kāyaviññeyyaṁ phoṭṭhabbampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti' iti kho panetaṁ vuttaṁ bhagavatā kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, kāyaviññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho bhante, kāyaviññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaṁ phoṭṭhabbampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.

'Manoviññeyyaṁ dhammampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, [page 058] evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. Manoviññeyyaṁ dhammampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā, idametaṁ paṭicca vuttaṁ.

Imassa kho ahaṁ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmīti

[BJT Page 188]

Sādhu sādhu sāriputta, sādhu kho tvaṁ sāriputta, imassa mayā saṅkhittena bhāsitassa1 vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ajānāsi.

'Cakkhuviññeyyaṁ rūpampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti kho panetaṁ vuttaṁ mayā. Kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ sāriputta, cakkhuviññayyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpaṁ cakkhuviññeyyaṁ rūpaṁ na sevitabbaṁ. Yathārūpañca kho sāriputta, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ. Cakkhuviññeyaṁ rūpampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti. Iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttanti.

'Sotaviññeyyaṁ saddampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ sāriputta, sotaviññeyyaṁ saddaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpo sotaviñañeyyo saddo na sevitabbo. Yathārūpañca kho bhante, sotaviññeyyā saddaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo. Sotaviññeyyaṁ saddampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā. Idametaṁ paṭicca vuttaṁ. Evarūpo ghānaviññeyyo gandho na sevitabbo yathārūpañca kho mayā, ghānaviññeyyaṁ gandhaṁ sevato akusalā dhammā parihāyanti,kusalā dhammā abhivaḍḍhanti. Evarūpo ghānaviññeyyo gandho sevitabbo. 'Ghānaviññeyyaṁ gandhampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ. Evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañca kho mayā, jivhāviññeyyaṁ rasaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo jivhāviññeyyo raso sevitabbo. Evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo yathārūpañca kho mayā, kāyaviññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. 'Kāyaviññeyyaṁ phoṭṭhabbampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā, idametaṁ paṭicca vuttaṁ.

Manoviññeyyaṁ dhammampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ yathārūpaṁ bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho mayā, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo manoviññeyyo dhammo sevitabbo. 'Manoviññeyyaṁ dhammampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena attho daṭṭhabbo.

Cīvarampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Piṇḍapātampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Senāsanampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Gāmampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nigamampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Nagarampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Janapadampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampi. Puggalampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampīti.
[page 059]
Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca: 'imassa kho ahaṁ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:
1 [BJT] bhāsitatsa [corrected to] bhāsitassa

[BJT Page 190]

Civarampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ cīvaraṁ na sevitabbaṁ. Yathārūpañca kho bhante, cīvaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ cīvaraṁ sevitabbaṁ. Cīvarampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Piṇḍapātampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ piṇḍapātaṁ na sevitabbaṁ. Yathārūpañca kho bhante, piṇḍapātaṁ sevato akusalā dhammā parihāyanti, kusalā
Dhammā abhivaḍḍhanti. Evarūpaṁ piṇḍapātaṁ sevitabbaṁ. Piṇḍapātampa'haṁ sāriputta, duvidhena vadāmi:sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Senāsanampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, senāsanaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ senāsanaṁ na sevitabbaṁ. Yathārūpañca kho bhante, senāsanaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ senāsanaṁ sevitabbaṁ. Senāsanampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Gāmampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, gāmaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ gāmaṁ na sevitabbaṁ.
Yathārūpañca kho bhante, gāmaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ gāmaṁ sevitabbaṁ. Gāmampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Nigamampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, nigamaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ nigamaṁ na sevitabbaṁ. Yathārūpañca kho bhante, nigamaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ nigamaṁ sevitabbaṁ. Nigamampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Nagarampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, nagaraṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ nagaraṁ na sevitabbaṁ. Yathārūpañca kho bhante, nagaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ nagaraṁ sevitabbaṁ. Nagarampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Janapadampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, janapadaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ janapadaṁ na sevitabbaṁ. Yathārūpañca kho bhante, janapadaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ janapadaṁ sevitabbaṁ. Janapadampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Puggalampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ bhagavatā. Kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ bhante, puggalaṁ sevato akusalā dhammā abhivaḍḍhanti. Kusalā dhammā parihāyanti. Evarūpaṁ puggalaṁ na sevitabbaṁ. Yathārūpañca kho bhante, puggalaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ puggalaṁ sevitabbaṁ. Puggalampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

Imassa kho ahaṁ bhante, bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ atthaṁ ājānāmīti.

Sādhu sādhu sāriputta, sādhu kho tvaṁ sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāsi.

'Cīvarampa'haṁ sāriputta, duvidhena vadāmi: [page 060] sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ: yathārūpaṁ sāriputta, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti evarūpaṁ cīvaraṁ na sevitabbaṁ. Cīvarampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.
Piṇḍapātampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpañca sāriputta, piṇḍapātaṁ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaṁ piṇḍapātaṁ na sevitabbaṁ. Piṇḍapātampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbapī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.
Senāsanampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ sāriputta, senāsanaṁ sevato akusalā dhammā abhivaḍḍhanti. Evarūpaṁ senāsanaṁ na sevitabbaṁ yathārūpañca kho bhante, senāsanaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ senāsanaṁ sevitabbaṁ. Senāsanampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ. Yathārūpañca kho sāriputta, gāmaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo gāmo sevitabbo. Gāmampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ. Yathārūpañca kho sāriputta, nigamaṁ sevato akusalā dhammā parihāyanti. Kusalā dhammā abhivaḍḍhanti. Evarūpo nigamo sevitabbo. Nagarampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ. Evarūpaṁ nagaraṁ na sevitabbaṁ. Yathārūpañca kho bhante, nagaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpaṁ nagaraṁ sevitabbaṁ. Nagarampa'haṁ sāriputta,duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ. Evarūpo janapado sevitabbo. Yathārūpañca kho bhante, janapadaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo janapado sevitabbo. Janapadampahaṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ. 'Puggalampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti kho panetaṁ vuttaṁ mayā, kiñcetaṁ paṭicca vuttaṁ. Yathārūpaṁ sāriputta, puggalaṁ sevato akusalā dhammā abhivaḍḍhanti. Evarūpo puggalaṁ sevitabbo. Puggalampa'haṁ sāriputta, duvidhena vadāmi: sevitabbampi asevitabbampī'ti iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

[BJT Page 192]

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa1 evaṁ vitthārena attho daṭṭhabbo.

Sabbe pi ce sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ sabbesānampa'ssa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbepi ce sāriputta, brāhmaṇā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ sabbesānampa'ssa brāhmaṇāṇaṁ dīgharattaṁ hitāya sukhāya. Sabbepi ce sāriputta, vessā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ sabbesānampa'ssa vessānaṁ dīgharattaṁ hitāya sukhāya. Sabbepi ce sāriputta, suddā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ. Sabbesānampa'ssa suddānaṁ dīgharattaṁ hitāya sukhāya sadevako pi ce sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇi pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyya. Sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇīyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāyāti.
[page 061]
Idamavoca bhagavā attamano āyasmā sāriputto bhagavato bhāsitaṁ abhinandīti.

Sevitabbāsevitabbasuttaṁ catutthaṁ.

[BJT Page 194]

3.2.5

Bahudhātuka suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Yāni kānici bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti. Sabbe te bālato uppajjanti no paṇḍitato. Seyyathāpi bhikkhave, naḷāgāro vā tiṇāgāro vā1 aggimukko2 kūṭāgārāpi dahati3 ullittāvalittāni nivātāni phussitaggaḷāni4 pihitavātapānāni. Evameva kho bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Iti kho bhikkhave, sappaṭibhayo bālo appaṭibhayo paṇḍito. Saupaddavo bālo anupaddavo paṇḍito. Saupasaggo bālo anupasaggo paṇḍito. Natthi bhikkhave, paṇḍitato bhayaṁ. Natthi paṇḍitato upaddavo. Natthi paṇḍitato upasaggo. Tasmātiha bhikkhave, *evaṁ sikkhitabbaṁ: paṇḍitā bhavissāma vīmaṁsakāti5, evaṁ hi vo bhikkhave sikkhitabbanti.
[page 062]
Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: kittāvatā nu kho bhante, paṇḍito bhikkhu vimaṁsakoti alaṁ vacanāyā'ti.

Yato kho ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānaṭhānakusalo ca hoti, ettāvatā kho ānanda, paṇḍito bhikkhu vimaṁsakoti alaṁ vacanāyāti.

Kittāvatā pana bhante, dhātukusalo bhikkhuti alaṁ vacanāyāti.

Aṭṭhārasa kho imā ānanda, dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jīvhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātuti. Imā kho ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

-------------------------
1.Naḷāgārā vā tiṇagārā vā-sīmu,majasaṁ.
2.Aggi mutto-syā,majasaṁ. 4.Phusitaggaḷāni-sīmu, majasaṁ.
3.Ḍahati-sīmu, 5.Paṇḍitā bhavissāmāti-syā.
* Evaṁ sikkhitabbaṁ'iti potthakesu na dissati.

[BJT Page 196]

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhotu ākāsadhātu viññāṇadhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjādhātu. Imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā ānanda, chayimā ānanda, dhātuyo: kāmadhātu nekkhammadhātu vyāpādadhātu avyāpādadhātu [page 063] vihiṁsādhātu avihiṁsādhātu1 imā kho ānanda, cha dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā ānanda, tisso imā ānanda, dhātuyo: kāmadhātu rūpadhātu arūpadhātu. Imā kho ānanda, tisso dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana bhante, aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā ānanda, dve imā ānanda, dhātuyo: saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho ānanda, dve dhātuyo yato jānāti passati. Ettāvatāpi kho ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Kittāvatā pana bhante, āyatanakusalo bhikkhūti alaṁ vacanāyāti.

Cha kho panimāni ānanda, ajjhattikabāhirāni āyatanāni: cakkhuṁ ceva2 rūpā ca3, sotañca saddā ca4, ghānañca gandhā ca5, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca6, mano ca dhammā ca. Imāni kho ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati. Ettāvatā kho ānanda, āyatanakusalo bhikkhūti alaṁ vacanāyāti.

-------------------------
1.Vihesādhātu avihesādhātu-[PTS.]
2.Cakkhu ceva-sīmu, majasaṁ, syā. 3.Rūpañca-[PTS.]
4.Saddo ca-[PTS. 5.]Gandho ca-[PTS.]
6.Phoṭṭhabbo ca-[PTS.]

[BJT Page 198]

Kittāvatā pana bhante, paṭiccasamuppādakusalo bhikkhūti alaṁ vacanāyāti.

Idhānanda, bhikkhū evaṁ pajānāti: imasmiṁ sati idaṁ hoti. Imassuppādā idaṁ uppajjati. Imasmiṁ asati idaṁ na hoti. Imassa nirodhā idhaṁ nirujjhati, yadidaṁ avijjā paccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā [page 064] bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāsāyā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjayattheva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ettāvatā kho ānanda, paṭiccasamuppādakusalo bhikkhūti alaṁ vacanāyāti.

Kittāvatā pana bhante, ṭhānaṭhānakusalo bhikkhūti alaṁ vacanāyāti.

Idhānanda, bhikkhū: 'aṭṭhānametaṁ anavakāso, yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ niccato upagaccheyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānaṁ ca kho etaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ niccato upagaccheyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci saṅkhāraṁ sukhato upagaccheyya, netaṁ ṭhānaṁ vijjati yaṁ puthujjano kañci saṅkhāraṁ sukhato upagaccheyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo kañci dhammaṁ attato sukhato upagaccheyya, netaṁ ṭhānaṁ vijjati yaṁ puthujjano kañci dhammaṁ attato upagaccheyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo mātaraṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānaṁ ca kho etaṁ vijjati yaṁ puthujjano mātaraṁ jīvitā voropeyya, ṭhānametaṁ vijjatī'ti pajānāti.

[BJT Page 200]

'Aṭṭhānametaṁ anavakāso, [page 065] yaṁ diṭṭhisampanno puggalo pitaraṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ puthujjano pitaraṁ jīvitā voropeyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso yaṁ diṭṭhisampanno puggalo arahantaṁ jīvitā voropeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ puthujjano arahantaṁ jīvitā voropeyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaṁ uppādeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ puthujjano duṭṭhacitto tathāgatassa lohitaṁ uppādeyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ diṭṭhisampanno puggalo saṅghaṁ bhindeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānaṁ ca kho etaṁ vijjati: yaṁ puthujjano saṅghaṁ bhindeyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ diṭṭhisampanno puggalo aññaṁ satthāraṁ uddiseyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānaṁ ca kho etaṁ vijjati: yaṁ puthujjano aññaṁ satthāraṁ uddiseyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānaṁ ca kho etaṁ vijjati: yaṁ ekissā lokadhātuyā eko arahaṁ sammāsambuddho uppajjeyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānaṁ ca kho etaṁ vijjati: yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ itthī arahaṁ assa sammāsambuddho, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ puriso arahaṁ assa sammāsambuddho, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ itthī rājā assa cakkavattī, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṁ vijjati: yaṁ puriso rājā assa cakkavattī, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ itthī sakkattaṁ [page 066] kareyya1, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ puriso sakkattaṁ kareyya, ṭhānametaṁ vijjatī'ti pajānāti.

-------------------------
1.Kāreyya-syā.

[BJT Page 202]

'Aṭṭhānametaṁ anavakāso: yaṁ itthī mārattaṁ kareyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ puriso mārattaṁ kareyya, ṭhānametaṁ vijjatī'ti pajānāti.

Aṭṭhānametaṁ anavakāso: yaṁ itthī brahmattaṁ kareyya, netaṁ ṭhānaṁ vijjatī'ti
Pajānāti. 'Ṭhānañca kho etaṁ vijjati: yaṁ puriso brahmattaṁ kareyya,ṭhānametaṁ vijjatī'ti pajānāti.

Aṭṭhānametaṁ anavakāso: yaṁ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ
Vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso: yaṁ vacīduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ vacīduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī'ti pajānāti. Aṭṭhānametaṁ anavakāso yaṁ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṁ vijjati: yaṁ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī'ti pajānāti.
Aṭṭhānametaṁ anavakāso: yaṁ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṁ vijjati: yaṁ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī'ti pajānāti.

'Aṭṭhānametaṁ anavakāso, yaṁ vacīsucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti.Ṭhānañca kho etaṁ vijjati: yaṁ vacīsucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī'ti pajānāti.Yaṁ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṁ vijjatī'ti pajānāti.

Aṭṭhānametaṁ anavakāso: yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ kāyaduccaritasamaṅgī [page 067] tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, ṭhānametaṁ vijjatī'ti pajānāti.
Aṭṭhānametaṁ anavakāso: yaṁ vacīduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, yaṁ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṁ vijjati: yaṁ mano duccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, ṭhānametaṁ vijjatī'ti pajānāti.

Aṭṭhānametaṁ anavakāso: yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. 'Ṭhānañca kho etaṁ vijjati: yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, ṭhānametaṁ vijjatī'ti pajānāti.

[BJT Page 204]

Aṭṭhānametaṁ anavakāso, yaṁ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ vacīsucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjayya,ṭhānametaṁ vijjatī'ti pajānāti. Aṭṭhānametaṁ anavakāso yaṁ mano sucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, netaṁ ṭhānaṁ vijjatī'ti pajānāti. Ṭhānañca kho etaṁ vijjati: yaṁ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, ṭhānametaṁ vijjatī'ti pajānāti. Ettāvatā kho ānanda, ṭhānāṭhānakusalo bhikkhūti alaṁ vacanāyāti.

Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: acchariyaṁ bhante, abbhutaṁ bhante, ko namo ayaṁ bhante, dhammapariyāyoti.

Tasmātiha tvaṁ ānanda, imaṁ dhammapariyāyaṁ bahudhātukotipi naṁ dhārehi, catuparivaṭṭotipi naṁ dhārehi dhammādāsotipi naṁ dhārehi, amatadundubhītipi naṁ dhārehi, anuttaro saṅgāmavijayotipi naṁ dhārehīti.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
[page 068]
Bahudhātukasuttaṁ pañcamaṁ.

[BJT Page 206]

3.2.6

Isigili suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati isigilismiṁ pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Passatha no tumhe bhikkhave, etaṁ vebhāraṁ pabbatanti.

Evaṁ bhante.

Etassapi kho bhikkhave, vebhārassa pabbatassa aññāva samaññā ahosi aññā paññatti, passatha no tumhe bhikkhave, etaṁ paṇḍavaṁ pabbatanti.

Evaṁ bhante.

Etassapi kho bhikkhave, paṇḍavassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaṁ vepullaṁ pabbatanti.

Evaṁ bhante.

Etassapi kho bhikkhave, vepullassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, etaṁ gijjhakūṭaṁ pabbatanti.

Evaṁ bhante.

Etassapi kho bhikkhave, gijjhakūṭassa pabbatassa aññāva samaññā ahosi aññā paññatti. Passatha no tumhe bhikkhave, imaṁ isagiliṁ pabbatanti.

Evaṁ bhante.

Imassa kho bhikkhave, isigilissa pabbatassa esāva samaññā ahosi esā paññatti.

Bhūtapubbaṁ bhikkhave, pañca paccekabuddhasatāni imasmiṁ isigilismiṁ pabbate ciranivāsino ahesuṁ. Te imaṁ pabbataṁ pavisantā dissanti, paviṭṭhā na dissanti. Tamena1 manussā disvā evamāhaṁsu: 'ayaṁ pabbato ime isī gilatī'ti isigili isigilītveva samaññā udapādi. Ācikkhissāmi bhikkhave, paccekabuddhānaṁ nāmāni. Kittayissāmi bhikkhave, paccekabuddhānaṁ nāmāni. Desissāmi [page 069] bhikkhave, paccekabuddhānaṁ nāmāni. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti.

-------------------------
1.Tamenaṁ-sīmu,majasaṁ.

[BJT Page 208]

Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Ariṭṭho nāma bhikkhave, paccekasambuddho1 imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Upariṭṭho nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Tagarasikhī nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate cīranivāsī ahosi. Yasassī nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Sudassano nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Piyadassī nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Gandhāro nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Piṇḍolo nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Upāsabho nāma bhikkhave, paccekasambuddho, imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Nīto nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Tatho nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Sutavā nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi. Bhāvitatto nāma bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosīti.

Ye sattasārā anighā nirāsā
Paccekamevajjhagamuṁ subodhiṁ2,
Tesaṁ visallānaṁ naruttamānaṁ
Nāmāni me kittayato suṇātha.

Ariṭṭho upariṭṭho tagarasikhī yasassī
Sudassano piyadassī ca buddho3,
Gandhāro piṇḍolo upāsabho ca
Nīto tatho sutavā bhāvitatto.
[page 070]
Sumbho subho methulo4 aṭṭhamo ca
Athassumegho anīgho sudāṭho,
Paccekabuddhā bhavanettikhīṇā
Hiṅgu ca hiṅgo ca mahānubhāvā.

Dve jālino munino aṭṭhako ca
Atha kosalo5 buddho atho subāhu,
Upanemiso nemiso santacitto
Sacco tatho virajo paṇḍito ca.

--------------------------
1.Paccekabuddho-[PTS. 2.]Gamaṁsu bodhiṁ-sīmu,majasaṁ
3.Sambuddho-majasaṁ,sīmu. 4.Matulo-majasaṁ,
5.Kosallo-majasaṁ.

[BJT Page 210]

Kālupakālā vijito jito ca
Aṅgo ca paṅgo ca gutijjito1 ca,
Passī jahī upadhiṁ2 dukkhamūlaṁ
Aparājito mārabalaṁ ajesi.

Satthā pavattā sarabhaṅgo lomahaṁso
Uccaṅgamāyo asito anāsavo,
Manomayo mānacchido ca bandhumā
Tadādhimutto vimalo ca ketumā.

Ketumbarāgo ca mātaṅgo ariyo
Athaccuto accutagāmabyāmako,
Sumaṅgalo dabbilo suppatiṭṭhito3
Asayho khemabhirato ca sorato.

Dūrannayo saṅgho athopi uccayo4
Aparo munī5 sayho anomanikkamo,
Ānandanando6 upanando dvādasa
Bhāradvājo7 antimadehadhārī.

Bodhi mahānāmo athopi uttaro
Kesī sikhī sundaro bhāradvājo8
Tissūpatissā bhavabandhanacchidā
Upasīdarī9 taṇhacchido ca sīdarī10.

Buddho ahū maṅgalo vītarāgo
Usabhacchidā jāliniṁ dukkhamūlaṁ,
Santaṁ padaṁ ajjhagamūpanīto11.
Uposatho sundaro saccanāmo.

Jeto jayanto padumo uppalo ca
Padumuttaro rakkhito pabbato [page 071] ca,
Mānatthaddho sobhito vītarāgo
Kaṇho ca buddho suvimuttacitto.

Ete ca aññe ca mahānubhāvā
Paccekabuddhā bhavanettīkhīṇā.
Te sabbasaṅgātigate12 mahesī
Parinibbute vandatha appameyye'ti.

Isigilisuttaṁ jaṭṭhaṁ

---------------------------
1.Guttilito-sīmu. Guttijito-majasaṁ. Guticchito-syā.
2.Passi jahi upadhi-majasaṁ. 3.Supatiṭṭhito-sīmu,majasaṁthasyā,[PTS.]
4.Ujjayo-[PTS.]
5.Muni-syā,majasaṁ.
6.Ānando nando-majasaṁ.
7.Bhāradvājā-[PTS.]
8.Dvārabhājo-majasaṁ.
9.Upasikhi-majasaṁ.
10.Sikharī-majasaṁ.
11.Ajjhagamopanīto-majasaṁ.
12.Sabbasaṅgādhigate-syā.

[BJT Page 212]

3.2.7

Mahācattārīsaka suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṁ, bhagavā etadavoca:

Ariyaṁ vo bhikkhave, sammāsamādhiṁ desissāmi saupanisaṁ saparikkhāraṁ. Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti.

Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Katamo ca bhikkhave, ariyo sammāsamādhi saupaniso saparikkhāro, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati. Yā kho bhikkhave, imehi sattaha'ṅgehi1 cittassa ekaggatā parikkhatā ayaṁ vuccati bhikkhave, ariyo sammāsamādhi saupaniso itipi, saparikkhāro itipi.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchādiṭṭhiṁ micchādiṭṭhīti pajānāti. Sammādiṭṭhiṁ sammādiṭṭhīti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamā ca bhikkhave, micchādiṭṭhi: natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, [page 072] natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṁ ca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Ayaṁ bhikkhave, micchādiṭṭhi.

Katamā ca bhikkhave, sammādiṭṭhi: sammādiṭṭhimpahaṁ2 bhikkhave, dvayaṁ3 vadāmi: atthi bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā atthi bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā: atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imaṁ ca lokaṁ paraṁ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Ayaṁ bhikkhave, sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.

--------------------------
1.Sattaṅgehi-[PTS.]
2.Sammādiṭṭhimpāhaṁ-sīmu.
3.Dvāyaṁ-majasaṁ.

[BJT Page 214]

Katamā ca bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato paññā paññindriyaṁ paññābalaṁ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṁ1 ayaṁ vuccati bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So2 micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchādiṭṭhiṁ pajahati. Sato sammādiṭṭhiṁ upasampajja viharati. Sāssa hoti sammāsati. Itissime4 tayo dhammā sammādiṭṭhiṁ anuparidhāvanti anuparivattanti. Seyyathīdaṁ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti: micchāsaṅkappaṁ micchāsaṅkappoti pajānāti sammāsaṅkappaṁ sammāsaṅkappoti pajānāti. Sāssa [page 073] hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchāsaṅkappo, vyāpādasaṅkappo, vihiṁsāsaṅkappo. Ayaṁ bhikkhave, micchāsaṅkappo.

Katamo ca bhikkhave, sammāsaṅkappo: sammāsaṅkappampa'haṁ5 bhikkhave, dvayaṁ6 vadāmi. Atthi bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko: nekkhammasaṅkappo avyāpādasaṅkappo avihiṁsā saṅkappo ayaṁ bhikkhave, sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo: yo kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato takko vitakko saṅkappo appaṇā vyappaṇā cetaso abhiniropanā vacīsaṅkhāro. Ayaṁ bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkappassa upasampadāya. Svāssa3 hoti sammāvāyāmo. So sato micchāsaṅkappaṁ pajahati. Sato sammāsaṅkappaṁ upasampajja viharati. Sā'ssa hoti sammāsati. Itissi'me4 tayo dhammā sammāsaṅkappaṁ anuparidhāvanti. Anuparivattanti. Seyyathīdaṁ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāvācaṁ micchāvācāti pajānāti. Sammāvācaṁ sammāvācāti pajānāti. Sā'ssa hoti sammādiṭṭhi.

-------------------------
1.Maggaṅgā-sīmu,[PTS. 5.]Sammāsaṅkappampāhaṁ-sīmu.
2.Yo-[PTS. 6.]Dvāyaṁ-majasaṁ
3.Sāssa-sīmu. 7.Sāssa-sīmu,[PTS.]
4.Itiyime-majasaṁ.
Itime-sīmu.

[BJT Page 216]

Katamā ca bhikkhave, micchāvācā: musāvādo pisunāvācā pharusāvācā samphappalāpo. Ayaṁ bhikkhave micchāvācā.

Katamā ca bhikkhave sammāvācā: sammāvācampa'haṁ bhikkhave, dvayaṁ vadāmi. Atthi bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā, atthi [page 074] bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā: musāvādā veramaṇī, pisunāya vācāya veramaṇī. Pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṁ bhikkhave, sammāvācā sāsavā puññabhāgiyā upadhivepakkā.

Katamā ca bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaṁ bhāvayato catuhipi vacīduccaritehi ārati virati paṭivirati veramaṇī. Ayaṁ bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamatī, sammā vācāya upasampadāya. Svāssa1 hoti sammāvāyāmo. So sato micchāvācaṁ pajahati. Sato sammāvācaṁ upasammajja viharati. Sāssa hoti sammāsati. Itissime2 tayo dhammā sammāvācaṁ anuparidhāvanti anuparivattanti. Seyyathīdaṁ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchākammantaṁ micchākammantoti pajānāti sammākammantaṁ sammākammantoti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchākammanto: pāṇātipāto, adinnādānaṁ, kāmesu micchācāro. Ayaṁ bhikkhave, micchākammanto.

Katamo ca bhikkhave, sammākammanto: sammākammantampahaṁ bhikkhave, dvayaṁ vadāmi. Atthi bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko. Atthi bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī. Ayaṁ bhikkhave, sammākammanto sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgīno ariyamaggaṁ bhāvayato tīhipi kāyaduccaritehi ārati virati paṭivirati veramaṇī. Ayaṁ bhikkhave, sammākammanto [page 075] ariyo anāsavo lokuttaro maggaṅgo. So micchākammantassa pahānāya vāyamati, sammākammantassa upasampadāya. Svā'ssa hoti sammāvāyāmo. So sato micchākammantaṁ pajahati. Sato sammākammantaṁ upasampajja viharati. Sā'ssa hoti sammāsati. Iti'ssi me1 tayo dhammā sammākammantaṁ anuparidhāvanti anuparivattanti. Seyyathīdaṁ: sammādiṭṭhi, sammāvāyāmo sammāsati.

-------------------------
1.Sāssa-sīmu.
2.Itiyime-majasaṁ.

[BJT Page 218]

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: micchāājīvaṁ micchāājīvoti pajānāti. Sammāājīvaṁ sammāājīvoti pajānāti. Sāssa hoti sammādiṭṭhi.

Katamo ca bhikkhave, micchāājīvo: kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṁ nijigiṁsanātā1 ayaṁ bhikkhave, micchāājīvo.

Katamo ca bhikkhave, sammāājīvo: sammāājīvampahaṁ bhikkhave, dvayaṁ vadāmi. Atthi bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko, atthi bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca bhikkhave, sammāājīvo sāsavo puññabhāgiyo upadhivepakko: idha bhikkhave, ariyasāvako micchāājīvaṁ pahāya sammā ājīvena jīvakaṁ kappeti. Ayaṁ bhikkhave, sammā ājīvo sāsavo puññabhāgiyo upadhivepakko.

Katamo ca bhikkhave, sammā ājīvo ariyo anāsavo lokuttaro maggaṅgo: yā kho bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī. Ayaṁ bhikkhave, sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. So micchāajīvassa pahānāya vāyamati. Sammā ājīvassa upasampadāya. Svāssa2 hoti sammāvāyāmo. So sato micchāājīvaṁ pajahati. Sato sammāājīvaṁ upasampajja viharati . Sā'ssa hoti sammāsati. Tassime tayo dhammā sammāājīvaṁ anuparidhāvanti anuparivattanti. Seyyathīdaṁ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti: [page 076] sammādiṭṭhissa bhikkhave, sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti. Sammāvācassa sammākammanto pahoti. Sammākammantassa sammāājīvo pahoti. Sammāājīvassa sammāvāyāmo pahoti. Sammāvāyamassa sammāsati pahoti. Sammāsatissa sammāsamādhi pahoti. Sammāsamādhissa sammāñāṇaṁ pahoti. Sammāñāṇassa sammāvimutti pahoti. Iti kho bhikkhave, aṭṭhaṅgasamannāgato sekho3 dasaṅgasamannāgato arahā hoti.

Tatra bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Kathañca bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. Sammādiṭṭhissa bhikkhave,micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneka pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā pārīpūriṁ gacchanti.

Sammāsaṅkappassa bhikkhave, micchāsaṅkappo nijjiṇṇo hoti, ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

-------------------------
1.Nijigisanatā-majasaṁ. 2.Sossa-sīmu,[PTS.]
3.Sekkho-majasaṁ.
Sekho paṭipado-[PTS.]

[BJT Page 220]

Sammāvācassa bhikkhave, micchāvācā nijjiṇṇā hoti. Ye ca micchāvācāpaccayā aneke [page 077] pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti. Sammāvācāpaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammākammantassa bhikkhave, micchākammanto nijjiṇṇo hoti. Ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammākammantapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāājīvassa bhikkhave, micchāājīvo nijjiṇṇo hoti. Ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāājīvapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāvāyāmassa bhikkhave, micchāvāyāmo nijjiṇṇo hoti. Ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanā pārīpūriṁ gacchanti.

Sammāsatissa bhikkhave, micchāsati nijjiṇṇā hoti. Ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti; te cassa nijjiṇṇā honti. Sammāsatipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāsamādhissa bhikkhave, micchāsamādhi nijjiṇṇo hoti. Ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāñāṇassa bhikkhave, micchāñāṇaṁ nijjiṇṇaṁ hoti. Ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā samabhavanti te cassa nijjiṇṇā honti. Sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti. Te cassa nijjiṇṇā honti. Sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanā pāripūriṁ gacchanti.

Iti kho bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā, mahācattārisako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

[BJT Page 222]

Yo hi koci bhikkhave, samaṇo vā brāhmaṇo vā imaṁ mahācattārīsakaṁ dhammapariyāyaṁ garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭheva dhamme dasa sahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti. Samamādiṭṭhiṁ ce bhavaṁ garahati. Ye ca micchādiṭṭhi samaṇabrāhmaṇā, te bhoto pujjā. Te bhoto pāsaṁsā. Sammāsaṅkappaṁ ce bhavaṁ [page 078] garahati. Ye ca micchāsaṅkappā samaṇabrāhmaṇā, te bhoto pujjā, te bhoto pāsaṁsā. Sammāvācaṁ ce bhavaṁ garahati, ye ca micchāvācā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā. Sammākammantaṁ ce bhavaṁ garahati. Ye ca micchākammantā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā. Sammāajīvaṁ ce bhavaṁ garahati. Ye ca micchāājīvā samaṇabrāhmaṇā. Te bhoto pujjā te bhoto pāsaṁsā. Sammāvāyāmaṁ ce bhavaṁ garahati. Ye ca micchāvāyāmā samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā. Sammāsatiṁ ce bhavaṁ garahati. Ye ca micchāsatī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā. Sammāsamādhiñce bhavaṁ garahati. Ye ca micchāsamādhī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā. Sammāñāṇaṁ ce bhavaṁ garahati. Ye ca micchāñāṇī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā. Sammāvimuttiṁ ce bhavaṁ garahati. Ye ca micchāvimuttī samaṇabrāhmaṇā, te bhoto pujjā te bhoto pāsaṁsā.

Yo hi koci bhikkhave samaṇo vā brāhmaṇo vā imaṁ mahācattārīsakaṁ dhammapariyāyaṁ garahitabbaṁ paṭikkositabbaṁ maññeyya. Tassa diṭṭheva dhamme ime dasa sahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti.

Yepi te bhikkhave, ahesuṁ ukkalā vassabhaññā1 ahetuvādā akiriyavādā natthivādā, tepi mahācattārīsakaṁ dhammapariyāyaṁ na garahitabbaṁ, na paṭikkositabbaṁ2 maññiṁsu.3 Taṁ kissa hetu: nindābyārosaupārambhabhayāti.

Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Mahācattārīsaka suttaṁ sattamaṁ.

--------------------------
1.Okkalā(vayabhiññā =majasaṁ.
2.Nappaṭikkositabbaṁ=majasaṁ.
3.Maññeyyuṁ majasaṁ-siya-[PTS.]
=Majasaṁ-siya-[PTS.]

[BJT Page 224]

3.2.8

Ānāpānasati suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ, āyasmatā ca sāriputtena āyasmatā ca mahā moggallānena āyasmatā ca mahākassapena āyasmatā ca mahā kaccāyanena āyasmatā ca mahākoṭṭhitena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā [page 079] ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.

Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū vīsampi1 bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū tiṁsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū cattarisampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṁ2 pubbenāparaṁ visesaṁ pajānāti.3

Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi: 'āraddhosmi bhikkhave, imāya paṭipadāya. Āraddhacittosmi bhikkhave, imāya paṭipadāya. Tasmātiha bhikkhave, bhiyyosomattāya viriyaṁ ārabhatha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idhevāhaṁ sāvatthiyaṁ komudiṁ cātumāsiniṁ āgamessāmiti.
Assosuṁ kho jānapadā bhikkhū: bhagavā kira tattheva sāvatthiyaṁ komudiṁ cātumāsiniṁ āgamessatīti. Te ca jānapadā bhikkhū sāvatthiṁ osaranti bhagavantaṁ dassanāya. Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū visampi bhikkhū ovadanti. Appekacce therā bhikkhū tiṁsampi bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā [page 080] uḷāraṁ pubbenāparaṁ visesaṁ pajānanti.

-------------------------
1.Vīsatimpi-[PTS.]
2.Oḷāraṁ-syā.
3.Jānanti-sīmu,majasaṁ

[BJT Page 226]

Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṁ tuṇhibhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi: apalāpāyaṁ bhakkhave, parisā. Nippalāpāyaṁ bhikkhave, parisā suddhā sāre patiṭṭhitā. Tathārūpo ayaṁ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṁ bhikkhave, parisā. Yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṁ puññakkhettaṁ lokassa. Tathārūpo ayaṁ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṁ bhikkhave, parisā. Yathārūpāya parisāya appaṁ dinnaṁ bahuṁ1 hoti, bahuṁ1 dinnaṁ bahutaraṁ. Tathārūpo ayaṁ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṁ bhikkhave, parisā. Yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṁ bhikkhave, bhikkhusaṅgho. Tathārūpāyaṁ bhikkhave, parisā. Yathārūpaṁ parisaṁ alaṁ yojanagaṇanāni dassanāya gantuṁ puṭosenāpi2.

Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe tiṇṇaṁ saññojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āganatvā [page 081] dukkhassantaṁ karissanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe tiṇṇaṁ saññojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe catunnaṁ satipaṭṭhānānaṁ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhu saṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe catunnaṁ sammappadhānānaṁ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe. Catunnaṁ iddhipādānaṁ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ indriyānaṁ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ balānaṁ bhāvanānuyogamanuyuttā viharanti, evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe sattannaṁ bojjhaṅgānaṁ bhāvanānuyegamayuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe.

--------------------------
1.Bahu-majasaṁ,syā.
2.Puṭaṁsenāpi-pu.Syā.

[BJT Page 226]

Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū [page 082] imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe karuṇābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe muditābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe upekkhābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe asubhabhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe aniccasaññābhāvanānuyogamanuyuttā viharanti. Evarūpāpi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe.

Santi bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe ānāpānasati1bhāvanānuyogamanuyuttā viharanti. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā. Ānāpānasati bhikkhave bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti2 cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrenti.

Kathaṁ bhāvitā ca bhikkhave, ānāpānasati kathaṁ bahulīkatā mahapphalā3 hoti mahānisaṁsā. Idha bhikkhave, bhikkhū araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā so satova assasati, sato4 passasati.

Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti. Rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati.

Pītipaṭisaṁvedī assasissāmīti sikkhati. Pītipaṭisaṁvedī passasissāmīti sikkhati. Sukhapaṭisaṁvedī assasissāmīti [page 083] sikkhati. Sukhapaṭisaṁvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati. Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati. Cittapaṭisaṁvedi assasissāmīti sikkhati. Cittapaṭisaṁvedī passasissāmīti sikkhati. Abhippamodayaṁ cittaṁ assasissāmīti sikkhati. Abhippamodayaṁ cittaṁ passasissāmīti sikkhati. Samādahaṁ cittaṁ assasissāmīti sikkhati. Samādahaṁ cittaṁ passasissāmīti sikkhati. Vimocayaṁ cittaṁ assasissāmīti sikkhati. Vimocayaṁ cittaṁ passasissāmīti sikkhati.

--------------------------
1.Ānāpānassati-majasaṁ. 3.Kathaṁ mahamphalā-[PTS.]
2.Paripūrenti-majasaṁ,sīmu. 4.Satova-sīmu,majasaṁ.

[BJT Page 230]

Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṁ bhāvitā kho bhikkhave,ānāpānasati1 evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā.

Kathaṁ bhāvitā ca bhikkhave, ānāpānasati1 kathaṁ bahulikatā cattāro satipaṭṭhāne paripūreti: yasmiṁ samaye bhikkhave, bhikkhū dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti, dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti, rassaṁ vā assasanto rassaṁ assasāmīti pajānāti, rassaṁ vā passasanto rassaṁ passasāmīti pajānāti, sabbakāyapaṭisaṁvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati, kāye kāyānupassī bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Kāyesu kāyaññatarāhaṁ bhikkhave, evaṁ vadāmī: yadidaṁ assāsapassāsā. Tasmātiha bhikkhave, kāye kāyānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye bhikkhave, [page 084] bhikkhu pītipaṭisaṁvedī assasissāmīti sikkhati, pītipaṭisaṁvedī passasissāmīti sikkhati, sukhapaṭisaṁvedī assasissāmīti sikkhati, sukhapaṭisaṁvedi passasissāmiti sikkhati, cittasaṅkhāra paṭisaṁvedī assasissāmīti sikkhati, cittasaṅkhāra paṭisaṁvedī passasissāmīti sikkhati, passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati, vedanāsu vedanānupassī bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanaññatarāhaṁ bhikkhave, evaṁ vadāmi: yadidaṁ assāsapassāsānaṁ sādhukaṁ manasikāraṁ. Tasmātiha bhikkhave, vedanāsu vedanānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye bhikkhave, bhikkhu cittapaṭisaṁvedī assasissāmīti sikkhati, cittapaṭisaṁvedī passasissāmīti sikkhati, abhippamodayaṁ cittaṁ assasissāmīti sikkhati, abhippamodayaṁ cittaṁ passasissāmīti sikkhati, samādahaṁ cittaṁ assasissāmīti sikkhati, samādahaṁ cittaṁ passasissāmīti sikkhati, vimocayaṁ cittaṁ assasissāmīti sikkhati, vimocayaṁ cittaṁ passasissāmīti sikkhati, citte cittānupassī bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Nāhaṁ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṁ vadāmi. Tasmātiha bhikkhave, citte cittānupassī tasmiṁ samaye bhikkhu viharati ātāpi sampajāno satimā vineyya loke abhijjhā domanassaṁ.

--------------------------
1.Ānāpānassati-majasaṁ.

[BJT Page 232]

Yasmiṁ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassi assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. So yaṁ taṁ abhijjhādomanassānaṁ [page 085] pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Evaṁ bhāvitā kho bhikkhave, ānāpānasati evaṁ bahulīkatā cattāro satipaṭṭhāne paripūreti.

Kathaṁ bhāvitā ca bhikkhave, cattāro satipaṭṭhānā kathaṁ bahulīkatā satta bojjhaṅge paripūrenti: yasmiṁ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, upaṭṭhitassa1 tasmiṁ samaye sati hoti asammuṭṭhā2. Yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā2, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati, pavicayati, parivīmaṁsaṁ āpajjati. Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicinati, pavicayati,3 parivīmaṁsaṁ āpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanā pāripūriṁ gacchati.

Tassa taṁ dhammaṁ paññāya pavicinato pavicayato parivīmaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ. Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicayato4 parivīmaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Āraddhaviriyassa uppajjati pīti nirāmisā. Yasmiṁ samaye bhikkhave, bhikkhuno araddhaviriyassa uppajjati [page 086] pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pitisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

--------------------------
1.Upaṭṭhitāssa-majasaṁ. 4.Pavicarato-syā,[PTS.]
2.Appammuṭṭhā-syā.
3.Pavicarati-syā,[PTS.]

[BJT Page 234]

Pītimanassa kāyopi passambhati. Cittampi passambhati. Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Passaddhakāyassa sukhino cittaṁ samādhiyati. Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

So kathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye bhikkhave bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
Yasmiṁ samaye bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ upaṭṭhitassa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ upaṭṭhitassa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ upaṭṭhitassa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti.
Satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

So tathā sato viharanto taṁ dhammaṁ paññāya pavicinati, pavicayati, parivīmaṁsaṁ āpajjati. Yasmiṁ samaye bhikkhave, bhikkhu tathā sato viharanto taṁ dhammaṁ paññāya pavicinati, pavicayati, parivīmaṁsaṁ āpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṁ [page 087] tasmiṁ samaye bhikkhu bhāveti. Dhammavicaya sambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Tassa taṁ dhammaṁ paññāya pavicinato pavicayato parivimaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ. Yasmiṁ samaye bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicayato parivimaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Āraddhaviriyassa uppajjati piti nirāmisā. Yasmiṁ samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

[BJT Page 236]

Pītimanassa kāyopi passambhati cittampi passambhati. Yasmiṁ samaye bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhave, bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Pasmaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Passaddhakāyassa sukhino cittaṁ samādhiyati. Yasmiṁ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye bhikkhave, bhikkhu tathā samāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti. Upekkhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti . Upekkhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
Evaṁ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṁ bahulīkatā satta sambojjhaṅge paripūrenti.
[page 088]
Kathaṁ bhāvitā ca bhikkhave, satta sambojjhaṅgā kathaṁ bahulīkatā vijjāvimuttiṁ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavijayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā vijjāvimuttiṁ paripūrenti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Ānāpānasati suttaṁ aṭṭhamaṁ

[BJT Page 238]

3.2.9

Kāyagatāsati suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: acchariyaṁ āvuso, abbhutaṁ āvuso, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṁsā'ti. Ayaṁ ca hidaṁ1 tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti.

Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami.Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: kāyanuttha bhikkhave, etarahi kathāya sannisinnā kā ca pana vo antarā kathā vippakatā'ti.
[page 089]
Idha bhante amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamattarākathā udapādi: acchariyaṁ āvuso, abbhutaṁ āvuso, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṁsā'ti. Ayaṁ no2 bhante antarākathā vippakatā. Atha bhagavā anuppatto'ti.

Kathaṁ bhāvitā ca bhikkhave, kāyagatā sati kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati, sato3 passasati. Dīghaṁ vā assasanto dīghaṁ assasāmīti pajānāti. Dīghaṁ vā passasanto dīghaṁ passasāmīti pajānāti. Rassaṁ vā assasanto rassaṁ assasāmīti pajānāti, rassaṁ vā passasanto rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati, sabbakāyapaṭisaṁvedī passasissāmīti sikkhati. Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati, passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ4 bhāveti.

--------------------------
1.Ayañca kho hidaṁ-syā. 3.Satova-sīmu,majasaṁ.
2.Ayaṁ kho no-sīmu,majasaṁ. 4.Kāyagatā satiṁ-majasaṁ.

[BJT Page 240]

Puna ca paraṁ bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti. Ṭhito vā ṭhitomhīti pajānāti. Nisinno vā nisinnomhīti pajānāti. Sayāno vā sayānomhīti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti. Tathā tathā naṁ pajānāti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.
[page 090]
Puna ca paraṁ bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti.Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhibhāve sampajānakārī hoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti: tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāvati.

Puna ca paraṁ bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhatī: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhimiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semahaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti.

Seyyathāpi bhikkhave, ubhato mukhā mūtoḷi2 pūrā nānāvihitassa dhaññassa. Seyyathīdaṁ: sālīnaṁ vīhīnaṁ mūggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ, tamenaṁ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vihī, ime muggā, ime māsā, ime tilā, ime taṇḍulā'ti. Evameva kho bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahāru aṭṭhi aṭṭhamiñjā1 vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti samādhiyati, evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.
[page 091]
Puna ca paraṁ bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātuti.

-------------------------
1.Aṭṭhimiñjaṁ-majasaṁ.
2.Putoḷi-majasaṁ.

[BJT Page 242]

Seyyathāpi bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā cātummahāpathe1 khilaso2 vibhajitvā3 nisinno assa, evameva kho bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu'ti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍaḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ. So imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto'ti.4 Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhataṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ suvāṇehi5 vā khajjamānaṁ sigālehi6 vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ. So imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁ dhammo evaṁbhāvi etaṁ anatīto'ti. Tassa evaṁ appamattassa ātāpito pahitatassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.
[page 092]
Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nahārusambandhaṁ. So imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto'ti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti. Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikasaṅkhalikaṁ nahārusambandhaṁ, so imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto'ti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti. Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikasaṅkhalikaṁ nimmaṁsalohitamakkhitaṁ nahārusambandhaṁ, so imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo
Evaṁdhammo evaṁbhāvī etaṁ anatīto'ti. Tassa evaṁ appamattassa ātāpino
Pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti. Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nahārusambandhaṁ, so imameva kāyaṁ upasaṁharati: 'ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatīto'ti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti. Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni7 aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ.8 Aññena kaṭaṭṭhikaṁ aññena piṭṭhikaṇṭhakaṁ9 aññena sisakaṭāhaṁ10 so imameva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatītoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

--------------------------
1.Catumahāpathe-majasaṁ. 4.Evaṁ anatītoti-sīmu,majasaṁ
2.Palaso-syā. 5.Sunakhehi-sīmu,majasaṁ.
3.Paṭivibhavijitvā-syā,[PTS. 6.]Siṅgālehi-majasaṁ,syā.
7.Disā vidisā vikkhitoti-syā.
8.Ūruṭṭhikaṁ-majasaṁ,syā.
9.Piṭṭhiṭṭhikaṁ-sīmu,majasaṁ.
10.Visadisapadāni majasaṁ potthake dissante.

[BJT Page 244]

Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni1 so imeva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatītoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.
Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikāni puñjakitāni2, terovassikāni, so imeva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatītoti. Tassa evaṁ appamattassa
Ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍhitaṁ aṭṭhikāni pūtīni cuṇṇakajātāni, so imeva kāyaṁ upasaṁharati: ayampi kho kāyo evaṁdhammo evaṁbhāvī etaṁ anatītoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ bhikkhave, bhikkhu vivicce va kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pitisukhena apphuṭaṁ hoti. Seyyathāpi bhikkhave, dakkho nahāpako3 vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ sanneyya. Sāssa4 nahānīyapiṇḍī snehānugatā snehaparetā santarabāhirā phuṭṭhā snehena, na ca pagghariṇī. Evameva kho bhikkhave, bhikkhu imameva kāyaṁ vivekajena pītisukhena [page 093] abhisandeti, parisandeti, paripūreti, parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā, te pahiyantī. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ bhikkhave, bhikkhu vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imeva kāyaṁ samādhijena pītisukhena abhisandeti, parisandeti, paripūreti, parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pitisukhena apphuṭaṁ hoti. Seyyathāpi bhikkhave, udakarahado gambhīro ubabhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaṁ, na pacchimāya disāya udakassāyamukhaṁ5, na uttarāya disāya udakassāyamukhaṁ, na dakkhiṇāya disāya udakassāyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubabhijjitvā6 tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Tassa evaṁ appamattassa ātāpino pahitattassa virato ye gehasitā sarasasaṅkappā te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīditi, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti

------------------------
1.Saṅkhavaṇṇapaṭibhāgāni-majasaṁ. 3.Nahāpako-majasaṁ
2.Puñjakajātāni-syā. 4.Sāyaṁ-majasaṁ
5.Udakassāyumukhaṁ-[PTS. 6.]Ubbhijitvā-sīmu.

[BJT Page 246]

Puna ca paraṁ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, taṁ tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti, seyyathāpi bhikkhave, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni anto [page 094] nimuggaposinī. Tāni yāva ca aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Seyyathāpi bhikkhave, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa. Evameva kho bhikkhave, bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa tiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Tassa evaṁ appamattassa ātāpito pahitattassa viharato ye gehasitā sarasaṅkappā te pahiyanti. Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati, sannisīdati, ekodi hoti, samādhiyati. Evampi kho bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa1 kusalā dhammā ye keci vijjābhāgiyā. Seyyathāpi bhikkhave, yassa kassaci mahāsamuddo cetasā phuṭo, antogadhā .Tassa1 kunnadiyo yā kāci samuddaṅgamā. Evameva kho bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā.

Yassa kassaci bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṁ, labhati tassa māro ārammaṇaṁ.

-------------------------
1.Antogadhāvāssa-majasaṁ.

[BJT Page 248]

Seyyathāpi bhikkhave, puriso garukaṁ silāgulaṁ allamattikāpuñje pakkhipeyya, taṁ kimmaññatha bhikkhave, api nu taṁ garukaṁ silāgulaṁ allamattikāpuñje labhetha otāranti.
Evaṁ bhante.
[page 095]
Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.

Seyyathāpi bhikkhave, sukkhaṁ kaṭṭhaṁ koḷāpaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya aggiṁ abhinibbattessāmi1. Tejo pātukarissāmīti2. Taṁ kimmaññatha bhikkhave, api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ adāya abhimatthento aggiṁ abhinibbatteyya tejo pātukareyyāti.

Evaṁ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.

Seyyathāpi bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṁ ādāya. Taṁ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.

Evaṁ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati māro otāraṁ, na tassa labhati māro ārammaṇaṁ. Seyyathāpi bhikkhave,puriso lahukaṁ suttaguḷaṁ sabbasāramaye aggalaphalake pakkhipeyya. Taṁ kimmaññatha, bhikkhave, api nu so puriso taṁ lahukaṁ suttaguḷaṁ sabbasāramaye aggalaphalake labhetha otāranti.

No hetaṁ bhante,

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.

Seyyathāpi bhikkhave, allaṁ kaṭṭhaṁ sasnehaṁ, atha puriso āgaccheyya uttarāṇi ādāya aggiṁ abhinibbattesasāmi tejo pātukarissāmiti.Taṁ [page 096] kimmaññatha, bhikkhave, api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyāti.

No hetaṁ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa māro otāraṁ labhati tassa māro ārammaṇaṁ.

--------------------------
1.Abhinibbattissāmi-syā.
2.Tejodhātuṁ karissāmīti-syā.

[BJT Page 250]

Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṁ ādāya. Taṁ kimmaññatha bhikkhave, api nu so puriso labhetha udakassa nikkhepananti.

No hetaṁ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagato sati bhāvitā bahulikatā, na tassa labhati māro otāraṁ, na tassa labhati māro ārammaṇaṁ.

Yassa kassaci bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatrave sakkhibhabbataṁ1 pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tamenaṁ balavā puriso yato yato āvajjeyya2, āgaccheyya udakanti. [page 097]
Evaṁ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeni abhiññā sacchikiriyāya. Tatra tatrava sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, same bhūmibhāge caturassā pokkharaṇi3 assa āḷibaddhā4 pūrā udakassa samatittikā kākapeyyā. Tamenaṁ balavā puriso yato yato āḷiṁ muñceyya5, āgaccheyya udakanti.

Evaṁ bhante.

Evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññā sacchikiriyāya. Tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave, subhūmiyaṁ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo6. Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ7 gahetvā yenicchakaṁ yadicchakaṁ sāreyyāpi paccāsāreyyāpi8 evameva kho bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhi bhabbataṁ pāpuṇāti sati sati ayatane.

--------------------------
1.Sakkhibyataṁ-syā. 5.Āḷiṁ paccheyya-syā.
Sakkhivyataṁ-[PTS. 6.]Ubhantarapaṭodo-syā.
2.Āpajjeyya-syā. 7.Paṭodaṁ-syā.
Āvijjheyya-[PTS 8.]Yadicchakaṁ yadicchakaṁ sāreyya-syā. 3.Pokkharaṇi-sīmu.
4.Āḷibandhā-majasaṁ

[BJT Page 252]

Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya parivītāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhā. Katame dasa:

Aratiratisaho hoti, na ca taṁ arati sahati, uppannaṁ aratiṁ abhibhuyya viharati, bhayabheravasaho hoti, na ca taṁ bhayabheravaṁ sahati, uppannaṁ bhayabheravaṁ ahibhuyya viharati, khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapa samphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti. Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ [page 098] nikāmalābhī hoti akicchalābhī akasiralābhī.

So anekavihitaṁ iddhividhaṁ1 paccanubhoti. Ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimmujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāne2. Gacchati seyyathāpi paṭhaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
Dibbāya sotadhātuyā visuddhāyā atikkantamānusikāya ubho sadde suṇāti: dibbe ca mānuse ca ye dūre santike ca. Parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti: sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti. Vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāti. Sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti. Vītadosaṁ vā vītadosaṁ cittanti pajānāti. Samohaṁ vā cittaṁ samohaṁ cittanti pajānāti. Vītamohaṁ vā cittaṁ vitamohaṁ cittanti pajānāti. Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti. Vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti. Mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti. Amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti. Sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajānāti. Anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti. Samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti. Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti. Vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti. Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.

--------------------------
1.Iddhividhiṁ-syā.
2.Abhijjamāno-sīmu.

[BJT Page 254]

So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathīdaṁ: [page 099] ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo visampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, amutrāsiṁ evannāmo evaṅgotto evaṁvaṇṇo evamahāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādī2, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamahāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. So tato cuto idhupapanno'ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Kāyagatāya bhikkhave, satiyā āsevitāya bhāvitāya bahulikatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhāti.

Idamavoca bhagavā. Attamānā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Kāyagatāsati suttaṁ navamaṁ.

[BJT Page 256]

3.2.10

Saṅkhāruppatti suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Saṅkhāruppattiṁ1 vo bhikkhave, desissāmi. Taṁ suṇātha. Sādhukaṁ manasikarotha, bhāsissāmīti evaṁ bhanteti kho te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:
Idha bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ [page 100] bhāveti. Tassa te saṅkhārā ca viharā ca evaṁ bhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṁ vā sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti.Paññāya samannāgato hoti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā gahapatimahāsālānaṁ vā sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, cittaṁ taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: cātummahārājikā2 devā dīghāyukā vaṇṇavanto sukhabāhulā'ti tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā cātummahārājikānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

-------------------------
1.Saṅkhārūpapattiṁ-sīmu,majasaṁ,syā.
2.Cātumahārājikā-majasaṁ.

[BJT Page 258]

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: tāvatiṁsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti. Aho vatāhaṁ kāyassa bhedā parammaraṇā tāvatiṁsānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ kho bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti. Aho vatāhaṁ kāyassa bhedā parammaraṇā yāmānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ kho bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti. Aho vatāhaṁ kāyassa bhedā parammaraṇā tusitānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ kho bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti. Aho vatāhaṁ kāyassa bhedā parammaraṇā nimmānaratīnaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ kho bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati. Paranimmitavasavattino1 devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti. Aho vatāhaṁ kāyassa bhedā parammaraṇā paranimmikavasavattīnaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ kho bhikikhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya [page 101] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: 'sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo'ti. Sahasso bhikkhave, brahmā sahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso ekaṁ āmaṇḍaṁ hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, sahasso brahmā sahassiṁ lokadhātuṁ2 pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā sahassassa brahmuno sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ kho bhikkhave maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti. Cāgena samannāgato hoti, paññāya samannāgato hoti, tassa sutaṁ hoti:dvīsahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dvisahassopi bhikkhave, brahmā dvīsahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā puriso pañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, dvīsahasso brahmā dvīsahassiṁ lokadhātuṁ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā dvīsahassassa brahmuno sahavyataṁ
Upapajjeyyanti. So taṁ cittaṁ dahati. Taṁ cittaṁ adhiṭṭhāti. Taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrupapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Tisahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Tisahassopi bhikkhave, brahmā tisahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, tisahasso brahmā tisahassiṁ lokadhātuṁ. Pharitvā adhimuccitvā viharati.
Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā tisahassassa brahmuno sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati. Taṁ cittaṁ adhiṭṭhāti. Taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Catusahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Catusahassopi bhikkhave, brahmā catusahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, catusahasso brahmā catusahassiṁ lokadhātuṁ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā catusahassassa brahmuno sahavyataṁ
Upapajjeyyanti. So taṁ cittaṁ dahati. Taṁ cittaṁ adhiṭṭhāti. Taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
Pañcasahassopi bhikkhave, brahmā pañcasahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, cakkhumā purisopañca āmaṇḍāni hatthe karitvā paccavekkheyya. Evameva kho bhikkhave, pañcasahasso brahmā pañcasahassiṁ lokadhātuṁ. Pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā pañcasahassassa brahmuno sahavyataṁ
Upapajjeyyanti. So taṁ cittaṁ dahati. Taṁ cittaṁ adhiṭṭhāti. Taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

-------------------------
1.Paranimmitavasavattī-sīmu,majasaṁ.
2.Sahassī lokadhātuṁ-majasaṁ.

[BJT Page 260]

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Dasasahasso bhikkhave, brahmā dasasahassiṁ lokadhātuṁ pharitvā [page 102] adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, maṇi veluriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambalo nikkhitto bhāsate ca, tapate ca,1 virocati ca. Evāmava kho bhikkhave, dasasahasso brahmā dasasahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā dasasahassassa brahmuno sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁ bhāvitā evaṁ bahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: satasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti. Satasahasso bhikkhave, brahmā satasahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā tepi pharitvā adhimuccitvā viharati. Seyyathāpi bhikkhave, nekkhaṁ jambonadaṁ dakkha kammāraputta-ukkāmukhakusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca1 virocati ca. Evameva kho bhikkhave, satasahasso brahmā satasahassiṁ lokadhātuṁ pharitvā adhimuccitvā viharati. Yepi tattha sattā upapannā, tepi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā satasahassassa brahmuno sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca virāgā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: ābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā ābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Parittābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā parittābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Appamāṇābhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā appamāṇābhānaṁ devānaṁ sahavyataṁ upapajjeyyanti. Sotaṁ cittaṁ dahati, tañcittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā ābhassarānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: parittasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā parittasubhānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Appamāṇasubhā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā appamāṇasubhānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati. Subhakiṇṇā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā subhakiṇṇānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā
Evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

--------------------------
1.Bhāsati ca tapati ca-[PTS.]

[BJT Page 262]

Puna ca paraṁ bhikkhave, bhikkhu saddhāya [page 103] samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: vehapphalā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā vehapphalānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Avihā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā avihānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati. Atappā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā atappānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati. Sudassā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā sudassānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati. Sudassī devā dighāyukā vaṇṇavatto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā sudassīnaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.
Akaṇiṭṭhā devā dighāyukā vaṇṇavanto sukhabahulāti. Tassa evaṁ hoti: aho vatāhaṁ kāyassa bhedā parammaraṇā akaṇiṭṭhānaṁ devānaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ
Ākāsānañcāyatanūpagānaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ
Viññāṇañcāyatanūpagānaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: ākiñcaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā
Sukhabahulāti. Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ
Ākiñcaññāyatanūpagānaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti. Tassa evaṁ hoti: aho vātāhaṁ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagaṁ sahavyataṁ upapajjeyyanti. So taṁ cittaṁ dahati, taṁ cittaṁ
Nevasaññānāsaññāyatanūpagānaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṁbhāvitā evaṁbahulīkatā tatrūpapattiyā saṁvattanti. Ayaṁ bhikkhave, maggo ayaṁ paṭipadā tatrūpapattiyā saṁvattati.

Puna ca paraṁ bhikkhave, bhikkhu saddhāya samannāgato hoti. Sīlena samannāgato hoti. Sutena samannāgato hoti. Cāgena samannāgato hoti. Paññāya samannāgato hoti. Tassa sutaṁ hoti: aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyanti. So āsavanaṁ khayā anāsavaṁ ceto vimuttiṁ paññā vimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ bhikkhave, bhikkhu na katthaci upapajjati, na kuhiñci upapajjatīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 104]
Saṅkhāruppatti suttaṁ dasamaṁ.

Anupadavaggo dutiyo

Tassa vaggassa uddānaṁ.

Anupadasodhana porisa dhammā-sevitabba bahudhātu vibhatti.
Isigilikittitacattālīsaṁ-ānāpānasatī upapattiṁ.

[BJT Page 264]

3 Suññatavaggo

3.3.1

Cūḷasuññata suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā1 vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

Ekamidaṁ bhante, samayaṁ bhagavā sakkesu viharati nāgarakaṁ2 nāma sakyānaṁ nigamo. Tattha me bhante, bhagavatā sammukhā sutaṁ sammukhā paṭiggahitaṁ. Suññatāvihārenāhaṁ ānanda, etarahi bahulaṁ viharāmīti. Kacci me taṁ bhante, sussutaṁ suggahītaṁ3. Sumanasikataṁ sūpadhāritanti.

Taggha te etaṁ ānanda, sussutaṁ suggahītaṁ3. Sumanasikataṁ sūpadhāritaṁ. Pubbepāhaṁ4 ānanda, etarahi pi5 suññatāvihārena bahulaṁ viharāmi. Seyyathāpi ānanda, ayaṁ migaramātupāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthi purisasannipātena, atthi cevidaṁ asuññataṁ yadidaṁ bhikkhusaṅghaṁ paṭicca ekattaṁ. Evameva kho ānanda, bhikkhu amanasikaritvā gāmasaññaṁ,amanasikaritvā manussasaññaṁ, araññasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa araññasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati6. So evaṁ pajānāti: 'ye assu darathā gāmasaññaṁ paṭicca, tedha na santi. Ye assu darathā manussasaññaṁ paṭicca tedha na santi. Atthi cevāyaṁ darathamattā yadidaṁ araññasaññaṁ paṭicca ekattanti. So suññamidaṁ saññāgataṁ gāmasaññāyāti pajānāti. Suññamidaṁ saññāgataṁ manussasaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ araññasaññaṁ paṭicca ekattanti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati. Yaṁ pana tattha [page 105] avasiṭṭhaṁ hoti taṁ santamidaṁ atthīti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

---------------------------
1.Patisallānā-syā. 4.Pubbe cāhaṁ-[PTS,]syā.
2.Nagarakaṁ-majasaṁ. 5.Etarahi ca-[PTS,]syā.
3.Suggahitaṁ-sīmu,majasaṁ. 6.Vimuccati-[PTS.]
Sugahitaṁ-syā.

[BJT Page 266]

Puna ca paraṁ ānanda, bhikkhu amasikaritvā manussasaññaṁ amanasikaritvā araññasaññaṁ paṭhavisaññaṁ paṭicca manasikaroti ekattaṁ. Tassa paṭhavisaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. Seyyathāpi ānanda, āsabhacammaṁ1 saṅkusatena suvihataṁ vigatavalikaṁ evameva kho ānanda, bhikkhu yaṁ imissā paṭhaviyā ukkūlavikūlaṁ2 nadīviduggaṁ khāṇukaṇṭakadhānaṁ3 pabbatavisamaṁ, taṁ sabbaṁ amanasikaritvā paṭhavisaññaṁ paṭicca manasikaroti ekattaṁ. Tassa paṭhavisaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: 'ye assu darathā manussasaññaṁ paṭicca, tedha na santi. Ye assu darathā araññasaññaṁ paṭicca, tedha na santi. Atthi cevāyaṁ darathamattā yadidaṁ paṭhavisaññaṁ paṭicca ekattanti. So puññamidaṁ saññāgataṁ manussasaññāyāti pajānāti. Suññamidaṁ saññāgataṁ araññasaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ paṭhavisaññaṁ paṭicca ekattanti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati. Yaṁ pana tattha avasiṭṭhaṁ hoti. Taṁ santamidaṁ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṁ ānanda, bhikkhu amanasikaritvā araññasaññaṁ amanasikaritvā paṭhavisaññaṁ ākāsānañcāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa ākāsānañcāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: 'ye assu darathā araññasaññaṁ paṭicca, tedha na santi. Ye assu darathā [page 106] paṭhavisaññaṁ paṭacca tedha na santi. Atthi cevāyaṁ darathamattā yadidaṁ ākāsānañcāyatanasaññaṁ paṭicca ekatta'nti. So suññamidaṁ saññāgataṁ arañña saññāyāti pajānāti. Suññamidaṁ saññāgataṁ paṭhavisaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ ākāsānañcāyatanasaññaṁ paṭicca ekattanti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati. Yaṁ pana tattha avasiṭṭhaṁ hoti, taṁ santamidaṁ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṁ ānanda, bhikkhu amanasikaritvā paṭhavisaññaṁ, amanasikaritvā ākāsānañcāyatanasaññaṁ, viññāṇañcāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa viññāṇañcāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: 'ye assu darathā paṭhavisaññaṁ paṭicca, tedha na santi. Ye assu darathā ākāsānañcāyatanasaññaṁ paṭicca tedha na santi. Atthi cevāyaṁ darathamattā yadidaṁ viññāṇañcāyatanasaññaṁ paṭicca ekatta'nti. So suññamidaṁ saññāgataṁ paṭhavisaññāyāti pajānāti. Suññamidaṁ saññāgataṁ ākāsānañcāyatanasaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ viññāṇañcāyatanasaññaṁ paṭicca ekattanti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati. Yaṁ pana tattha avasiṭṭhaṁ hoti. Taṁ santamidaṁ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

--------------------------
1.Usabhacammaṁ-[PTS,]
2.Ukkūlavikkūlaṁ-sīmu,majasaṁ.
3.Khānukaṇṭakaṭṭhānaṁ-majasaṁ. Khāṇukaṇṭakādhānaṁ-sīmu.

[BJT Page 268]

Puna ca paraṁ ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṁ amanasikaritvā viññāṇañcāyatanasaññaṁ ākiñcaññāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa ākiñcaññāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: 'ye assu darathā ākāsānañcāyatanasaññaṁ paṭicca tedha na santi. Ye assu darathā viññāṇañcāyatanasaññaṁ paṭicca, tedha na santi. Atthi cevāyaṁ darathamattā, yadidaṁ ākiñcaññāyatanasaññaṁ paṭicca ekatta'nti. So suññamidaṁ saññāgataṁ ākāsānañcāyatanasaññāyāti pajānāti. [page 107] suññamidaṁ saññāgataṁ viññāṇañcāyatanasaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ ākiñcaññāyatanasaññaṁ paṭicca ekattanti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati. Yaṁ pana tattha avasiṭṭhaṁ hoti. Taṁ santamidaṁ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallattā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṁ ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṁ amanasikaritvā ākiñcaññāyatanasaññaṁ nevasaññānāsaññāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa nevasaññānāsaññāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: 'ye assu darathā viññāṇañcāyatanasaññaṁ paṭicca, tedha na santi. Ye assu darathā ākiñcaññāyatanasaññaṁ paṭicca tedha na santi. Atthi cevāyaṁ darathamattā, yadidaṁ nevasaññānāsaññāyatanasaññaṁ paṭicca ekatta'nti. So suññamidaṁ saññāgataṁ viññāṇañcāyatanasaññāyāti pajānāti. Suññamidaṁ saññāgataṁ ākiñcaññāyatanasaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ nevasaññānāsaññāyatanasaññaṁ paṭicca ekattanti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati. Yaṁ pana tattha avasiṭṭhaṁ hoti. Taṁ santamidaṁ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṁ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṁ amanasikaritvā nevasaññānāsaññāyatanasaññaṁ animittaṁ cetosamādhiṁ paṭicca manasikaroti ekattaṁ. Tassa animittaṁ cetosamādhiṁ paṭicca manasikaroti ekattaṁ. Tassa animitte cetosamādhimhi cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: ye assu darathā ākiñcakaññāyatanasaññaṁ paṭicca, tedha na santi. 'Ye assu darathā nevasaññānāsaññāyatanasaññaṁ paṭicca, tedha na santi. Atthi cevāyaṁ darathamattā yadidaṁ imameva kāyaṁ paṭicca saḷāyatanikaṁ [page 108] jīvitapaccayā'ti. So suññamidaṁ saññāgataṁ ākiñcaññāyatanasaññāyāti pajānāti. Suññamidaṁ saññāgataṁ nevasaññānāsaññāyatanasaññāyāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ imameva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayāti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati. Yaṁ pana tattha avasiṭṭhaṁ hoti. Taṁ santamidaṁ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

[BJT Page 270]

Puna ca paraṁ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṁ amanasikaritvā nevasaññānāsaññāyatanasaññaṁ animittaṁ cetosamādhiṁ paṭicca manasikaroti ekattaṁ. Tassa animitte cetosamādhimhi cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṁ pajānāti: 'ayampi kho animitto cetosamādhi abhisaṅkhato ābhisañcetasiko yaṁ kho pana kiñci abhisaṅkhataṁ ābhisañcetasikaṁ, tadaniccaṁ nirodhadhamma'nti pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. So evaṁ pajānāti: 'ye assu darathā kāmāsavaṁ paṭicca, tedha na santi. Ye assu darathā bhavāsavaṁ paṭicca tedha na santi. Ye assu darathā avijjāsavaṁ paṭicca, tedha na santi. Atthi cevāyaṁ darathamatthā, yadidaṁ imameva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā'ti. So suññamidaṁ saññāgataṁ kāmāsavenāti pajānāti. Suññamidaṁ saññāgataṁ bhavāsavenāti pajānāti. Suññamidaṁ saññāgataṁ avijjāsavenāti pajānāti. Atthi cevidaṁ asuññataṁ yadidaṁ imameva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayāti. Iti yaṁ hi kho tattha na hoti. Tena taṁ suññaṁ samanupassati yaṁ pana tattha avasiṭṭhaṁ hoti, taṁ santamidaṁ atthiti pajānāti. Evamassa esā ānanda, yathābhuccā [page 109] avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.

Yepi hi keci ānanda, atītamaddhānaṁ samaṇā vā brāhmaṇā vā parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja vihariṁsu. Sabbe te imaṁ yeva parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja vihariṁsu. Yepi hi keci ānanda, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharisasanti. Sabbe te imaṁyeva parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharissanti. Yepi hi keci ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṁ paramānuttaraṁ suññataṁ upasampajajja viharanti. Sabbe te imaṁyeva parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharanti. Tasmātiha ānanda, parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharissāmāti. Evaṁ hi vo ānanda, sikkhitabbanti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Cūḷasuññatasuttaṁ paṭhamaṁ

[BJT Page 272]

3.3.2

Mahāsuññata suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya kapilavatthuṁ piṇḍāya pāvisi. Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro, tenupasaṅkami divāvihārāya. Tena kho pana samayena kāḷakhemakassa vihāre sambahulāni senāsanāni paññattāni honti. Addasā kho bhagavā kāḷakhemakassa sakkassa vihāre sambahulāni [page 110] senāsanāni paññattāni. Disvāna bhagavato etadahosi: sambahulāni kho kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā nu kho idha bhikkhu viharantīti.

Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṁ ghaṭāya sakkassa vihāre civarakammaṁ karoti. Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito, yena ghaṭāya sakkassa vihāro tenupasaṅkami, upasaṅkamitvā paññatte āsane nisidi. Nisajja kho bhagavā āyasmantaṁ ānandaṁ āmantesi: sambahulāni kho ānanda kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni, samabahulā nu kho ettha bhikkhū viharantīti.

Sambahulāni bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni, sambahulā ettha bhikkhū viharanti. Cīvarakārasamayo no bhante, vattatīti.

Na kho ānanda, bhikkhu sobhani saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito. So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito. Yaṁ taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhasukhaṁ1 tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaṁ ṭhānaṁ vijjati. Yo ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati. Tassetaṁ bhikkhuno pāṭikaṅkhaṁ: yaṁ taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhasukhaṁ1 tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaṁ vijjati.

So vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmayikaṁ2 vā kantaṁ cetovimuttiṁ upasampajja viharissati, asāmayikaṁ2 vā akuppanti netaṁ ṭhānaṁ vijjati. Yo ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati. Tassetaṁ bhikkhuno pāṭikaṅkhaṁ: sāmayikaṁ2 vā kantaṁ [page 111] cetovimuttiṁ upasampajja viharissati, asāmayikaṁ3 vā akuppanti ṭhānametaṁ vijjati.

-------------------------
1.Sambodhisukhaṁ-syā,majasaṁ. 2.Sāmāyikaṁ-majasaṁ.
3.Asāmāyikaṁ-majasaṁ.

[BJT Page 274]

Nāhaṁ ānanda, ekarūpampi samanupassāmi: yattha rattassa1 yatthābhirattassa2 rūpassa viparināmaññathābhāvā na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.

Ayaṁ kho ānanda, vihāro tathāgatena3 abhisambuddho, yadidaṁ sabbanimittānaṁ amanasikārā ajjhattaṁ suññataṁ upasampajja viharituṁ4 tatra ce ānanda, tathāgataṁ iminā vihārena viharantaṁ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatrānanda, tathāgato vivekaninneneva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammābhirattena byantībhutena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojanikapaṭisaṁyuttaṁyeva kathaṁ kattā hoti. Tasmātiha ānanda, bhikkhu cepi ākaṅkheyya: ajjhattaṁ suññataṁ upasampajja vihareyyanti. Tenānanda, bhikkhunā ajjhattameva cittaṁ saṇṭhapetabbaṁ, sannisādetabbaṁ, ekodi kātabbaṁ, samādahātabbaṁ

Kathañca ānanda, bhikkhu ajjhattameva cittaṁ saṇṭhapeti sannisādeti ekodiṁ karoti samādahati. Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pitisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, catuttha jhānaṁ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho ānanda, bhikkhu ajjhattameva cittaṁ saṇṭhapeti, sannisādeti, ekodi karoti, samādahati. [page 112] so ajjhattaṁ suññataṁ manasikaroti. Tassa ajjhattaṁ suññataṁ manasikaroto suññatāya cittaṁ na pakkhandati, nappasīdati, na santiṭṭhati, vimuccati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: ajjhattaṁ suññataṁ kho me manasikaroto ajjhattaṁ suññatāya cittaṁ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So bahiddhā suññataṁ manasikaroti. Tassa bahiddhā suññataṁ manasikaroto suññatāya cittaṁ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: bahiddhā suññataṁ kho me manasikaroto bahiddhā suññatāya cittaṁ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So ajjhattabahiddhā suññataṁ manasikaroti. Tassa ajjhattabahiddhā suññataṁ manasikaroto suññatāya cittaṁ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: ajjhattabahiddhā suññataṁ kho me manasikaroto ajjhattabahiddhā suññatāya cittaṁ na pakkhandati, nappasidati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti.So āneñjaṁ manasikaroti.Tassa āneñjaṁ manasikaroto āneñjāya cittaṁ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: ānejjaṁ kho me manasikaroto āneñjāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī'ti. Itiha tattha sampajāno hoti.

Tenānanda, bhikkhunā tasmiṁyeva purimasmiṁ samādhinimittena ajjhattaṁ eva cittaṁ saṇṭhapetabbaṁ, sannisādetabbaṁ, ekodikātabbaṁ, samādahātabbaṁ. So ajjhattaṁ suññataṁ manasikaroti. Tassa ajjhattaṁ suññataṁ manasikaroto ajjhattaṁ suññatāya cittaṁ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: ajjhattaṁ suññataṁ kho me manasikaroto ajjhattaṁ suññatāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccatīti.

--------------------------
1.Ratassa-sīmu,majasaṁ,[PTS. 3.]Tattha tathāgatena-syā.
2.Yatthābhiratassa-sīmu,majasaṁ,[PTS. 4.]Viharati-syā.

[BJT Page 276]

Itiha tattha sampajāno hoti. So bahiddhā suññataṁ masikaroti. Tassa bahiddhā suññataṁ manasikaroto suññatāya cittaṁ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaṁ santametaṁ pajānāti: bahiddhā suññataṁ kho me manasikaroto bahiddhā suññatāya cittaṁ na pakkhanidati, nappasīdati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So ajjhattabahiddhā suññataṁ masikaroti. Tassa ajjhattabahiddhā suññataṁ manasikaroto suññatāya cittaṁ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Evaṁ santametaṁ pajānāti: ajjhattabahiddhā suññataṁ kho me manasikaroto ajjhattabahiddhā suññatāya cittaṁ na pakkhanidati, nappasīdati, na santiṭṭhati, na vimuccatī'ti. Itiha tattha sampajāno hoti. So āneñjaṁ manasikaroti. Tassa āneñjaṁ
Manasikaroto āneñjāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: āneñjaṁ kho me manasikaroto āneñjāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti.

Tassa ce ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṁ namati. So caṅkamati evaṁ maṁ caṅkamantaṁ nābhijjhādomanassā pāpakā akusalā dhammā [page 113] anvāssavissantīti. Itiha tattha sampajāno hoti. Tassa ce ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṁ namati. So tiṭṭhati: evaṁ maṁ tiṭṭhantaṁ1 nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantīti. Itiha tattha sampajāno hoti.
Tassa ce ānanda, bhikkhuno iminā vihārena viharato kathāya3 cittaṁ namati. So yāyaṁ kathā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Seyyathīdaṁ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā purisakathā surākathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānatthakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā, iti vā iti evarūpiṁ kathaṁ na kathessāmiti. Itiha tattha sampajāno hoti. Yā ca kho ayaṁ ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Seyyathīdaṁ: appicchakathā santuṭṭhikathā pavivekakathā, asaṁsaggakathā, viriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā vimuttiñāṇadassanakathā, iti evarūpiṁ kathaṁ kathessāmīti. Itiha tattha sampajāno hoti.

-------------------------
1.Ṭhitaṁ-sīmu,majasaṁ,syā. 3.Bhāsāya-syā.
2.Nisinnaṁ-sīmu.

[BJT Page 278]

Tassa ce ānanda, bhikkhuno iminā vihārena [page 114] viharato vitakkāya cittaṁ namatī. So ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Seyyathīdaṁ: kāmavitakko vyāpādavitakko vihiṁsāvitakko, iti evarūpe vitakke na1 vitakkessāmīti. Itiha tattha sampajāno hoti. Ye ca kho ime ānanda, vitakkā ariyā niyyānikā niyyanti. Takkarassa sammā dukkhakkhayāya. Seyyathīdaṁ: nekkhamma vitakko avyāpādavitakko avihiṁsāvitakko iti evarūpe vitakke vitakkessāmīti. Itiha tattha sampajāno hoti.

Pañca kho ime ānanda, kāmaguṇā. Katame pañca: cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpaṁhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho ānanda, pañcakāmaguṇā, yattha bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ paccavekkhitabbaṁ. Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāroti. Sace ānanda, bhikkhu paccavekkhamāno evaṁ pajānāti: atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāroti. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: yo kho imesu pañcasu kāmaguṇesu chandarāgo, so me appahīnoti.2 Itiha tattha sampajāno hoti. Sace panānanda, bhikkhu paccavekkhamāno evaṁ pajānāti. Natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāroti, evaṁ santametaṁ ānanda, bhikkhū evaṁ pajānāti: yo kho imesu pañcasu kāmaguṇesu chandarāgo, so me pahīnoti. Itiha tattha sampajāno hoti.

Pañca kho ime ānanda, upādānakkhandhā, yattha bhikkhunā udayabbayānupassinā vihātabbaṁ. Iti rūpaṁ iti rūpassa samudayo. Iti rūpassa atthaṅgamo. Iti vedanā [page 115] iti vedanāya samudayo. Iti vedanāya atthaṅgamo, iti saññā iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā iti saṅkhārassa samudayo. Iti saṅkhārassa atthaṅgamo, iti viññāṇaṁ. Iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato, yo pañcasupādānakkhandhesu asmimāno, so pahīyati. Evaṁ santametaṁ ānanda, bhikkhu evaṁ pajānāti: yo kho imesu pañcasupādānakkhandhesu asmimāno, so me pahīnoti. Itiha tattha sampajāno hoti. Ime kho te ānanda, dhammā ekantakusalāyatikā3 ariyā lokuttarā anavakkantā pāpimatā.

Taṁ kiṁ maññasi ānanda, kaṁ atthavasaṁ sampassamāno arahati sāvako satthāraṁ anubandhituṁ api panujjamānoti.

--------------------------
1.Evarūpena vitakkena-sīmu.Syā. 2.Nappahīṇo-sīmu.
3.Ekantakusalāyātikā-sīmu.

[BJT Page 280]

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampapaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantītī.
Na kho ānanda, arahati sāvako satthāraṁ anubandhituṁ yadidaṁ suttaṁ geyyaṁ veyyākaraṇaṁ tassa hetu1 taṁ kissa hetu: dīgharattassa hi vo2 ānanda, dhammā sutā dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yā ca kho ānanda, kathā abhisallekhikā ceto vinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambhodhāya nibbānāya saṁvattati. Seyyathīdaṁ: appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kho ānanda kathāya hetu arahati sāvako satthāraṁ anubandhituṁ api panujjamāno.

Evaṁ sante kho ānanda, ācariyūpaddavo hoti. Evaṁ sante antevāsūpaddavo hoti. Evaṁ sante brahmacārūpaddavo hoti.

Kathaṁ cānanda, ācariyūpaddavo hoti: idhānanda, ekacco satthā vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ [page 116] vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. Tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhamaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu3 brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāyamati, gedhaṁ āpajjati, āvaṭṭati bāhullāya. Ayaṁ vuccatānanda, upaddavo ācariyo. Ācariyūpaddavena avadhiṁsu naṁ pāpakā akusalā dhammā saṅkilesikā ponobhavikā4 sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā, evaṁ kho ānanda, ācariyūpaddavo hoti.

Kathaṁ cānanda, antevāsūpaddavo hoti. Tasseva kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Yo anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāyamati, gedhaṁ āpajjati, āvaṭṭati bāhullāya. Ayaṁ vuccatānanda, upaddavo antevāsī. Antevāsupaddavena avadhiṁsu naṁ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho ānanda, antevāsūpaddavo hoti.

---------------------------
1.Suttageyyaveyyākaraṇassa sotuṁ-syā.
Suttaṁ geyyaṁ veyyākaraṇassa hetu-[PTS.]
2.Te-sīmu,majasaṁ.
3.Anvāvattantesu-sīmu,majasaṁ.
Anvāvaṭṭesu-syā,[PTS.]
4.Ponobbhavikā-majasaṁ. 5.Kāmayati-[PTS.]

[BJT Page 282]

Kathaṁ cānanda, brahmacārūpaddavo hoti: idhānanda tathāgato loke upapajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca na mucchati, na nikāmayati, na gedhaṁ āpajjati. [page 117] na āvaṭṭati bāhullāya. Tasse kho panānanda, satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṁ senāsanaṁ bhajati āraññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ, tassa tathā vūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭantesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchati, nikāmayati, gedhaṁ āpajjati. Āvaṭṭati bāhullāya. Ayaṁ vuccatānanda, upaddavo brahmacārī brahmacārūpaddavena avadhiṁsu naṁ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho ānanda, brahmacārūpaddavo hoti.

Tatrānanda, yo cevāyaṁ ācariyūpaddavo yo ca antevāsūpaddavo, ayaṁ tehi brahmacārūpaddavo dukkhavipākataro ceva kaṭukavipākataroca, api ca vinipātāya saṁvattati.

Tasmātiha maṁ ānanda, mittavatāya samudācaratha, mā sapattavatāya. Taṁ vo bhavissati dīgharattaṁ hitāya sukhāya.

Kathaṁ cānanda, satthāraṁ sāvakā sapattavatāya samudācaranti no mittavatāya: idhānanda, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya idaṁ vo hitāya idaṁ vo sukhāyāti. Tassa sāvakā na sussūsanti, na sotaṁ odahanti na aññā cittaṁ upaṭṭhapenti. Vokkamma ca satthusāsanā vattanti. Evaṁ kho ānanda satthāraṁ sāvakā sapattavatāya samudācaranti no mittavatāya.

Kathañcānanda, satthāraṁ sāvakā mittavatāya samudācaranti no sapattavatāya: idhānanda, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: idaṁ vo hitāya idaṁ vo sukhāyāti. Tassa sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ1 upaṭṭhapenti, na ca vokkamma satthusāsanā2 vattanti. Evaṁ kho ānanda, satthāraṁ

---------------------------
1.Aññaṁ cittaṁ-[PTS. 2.]Sāsanaṁ-syā.

[BJT Page 284]

Sāvakā mittavatāya samudācaranti no sapattavatāya. Tasmātīha [page 118] maṁ ānanda, mittavatāya samudācaratha, mā sapattavatāya taṁ vo bhavissati dīgharattaṁ hitāya sukhāya. Na kho ahaṁ ānanda, tathā parakkamissāmi. Yathā kumbhakāro āmake āmakamatte. Niggayha niggayhāhaṁ ānanda vakkhāmi. Pavayha ānanda pavayha vakkhāmi. Yo sāro so ṭhassatīti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Mahāsuññata suttaṁ dutiyaṁ

[BJT Page 286]

3.3.3

Acchariyabbhuta suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: acchariyaṁ āvuso abbhutaṁ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evañjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā te bhagavanto ahesuṁ itipi, evaṁ gottā te bhagavanto ahesuṁ itipi, evaṁsīlā te bhagavanto ahesuṁ itipi, evaṁdhammā te bhagavanto ahesuṁ itipi, evaṁ paññā te bhagavanto ahesuṁ itipi, evaṁvihāri te bhagavanto ahesuṁ itipi, evaṁvimuttā te bhagavanto ahesuṁ itipiti.

Evaṁ vutte āyasmā ānando te bhikkhū etadavoca: acchariyā ceva āvuso, tathāgatā acchariyadhammasamannāgatā ca abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatā cāti.
[page 119]
Ayañca hidaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaṁ patisallānā vuṭṭhito yenūpaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nissajja kho bhagavā bhikkhu āmantesi:

Kāyanuttha bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.
Idha bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: acchariyaṁ āvuso abbhutaṁ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evañjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā te bhagavantato ahesuṁ itipi, evaṁ gottā te bhagavanto ahesuṁ itipi, evaṁ sīlā te bhagavanto ahesuṁ itipi, evaṁdhammā te bhagavanto ahesuṁ itipi, evaṁ paññā te bhagavanto ahesuṁ itipi, evaṁvihāri te bhagavanto ahesuṁ itipi, evaṁvimuttā te bhagavanto ahesuṁ itipīti. Evaṁ vutte bhante, āyasmā ānando amhe etadavoca: acchariyā ceva āvuso. Tathāgatā acchariyadhammasamannāgatā ca, abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatācāti. Ayaṁ kho no bhante, antarā kathā vippakatā. Atha bhagavā anuppattoti.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: tasmātiha taṁ ānanda, bhiyyosomattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti.

--------------------------
1.Mahānubhāvatā-sīmu,majasaṁ, [PTS.]

[BJT Page 288]

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: sato sampajāno ānanda1, bodhisatto tusitaṁ kāyaṁ upapajjīti yampi bhante, sato sampajāno bodhisatto tusitaṁ kāyaṁ upapajji. Idamahaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: sato sampajāno ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante sato sampajāno bodhisatto tusite kāye aṭṭhāsi. Idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yāvatāyukaṁ ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante, yāvatāyukaṁ bodhisatto tusite kāye aṭṭhāsi. Idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ. Sammukhā paṭiggahitaṁ: sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkamīti. Yampi [page 120] bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami. Atha sadevake loke samārake sabrahmake
Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṁmahiddhikā evaṁmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvanti. Yampi bhante, sato sampajāno bodhisatto tusitaṁ kāyaṁ upapajjī. Idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda. Bodhisatto mātukucchiṁ okkanto hoti. Cattāro naṁ devaputtā2 catuddisaṁ ārakkhāya upagacchanti: mā naṁ kho bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesīti3. Yampi bhante, sato sampajāno bodhisatto tusite kāyaṁ upapajjī. Idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

-------------------------
1.Upapajjamāno ānanda-[PTS.]
2.Cattāro devaputtā-majasaṁ,sīmu.
3.Vihesiti-syā

[BJT Page 290]

Sammukhā metaṁ bhante, bhagavato sutaṁ sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchiṁ okkanto hoti. Pakatiyā sīlavatī bodhisattamātā hoti. Viratā pāṇātipātā, viratā adinnādānā. Viratā kāmesu micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānāti. Yampi bhante, yāvatāyukaṁ bodhisatto tusite kāye aṭṭhāsi. Idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.
[page 121]
Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchiṁ okkanto hoti. Na bodhisattamātu purisesu mānasaṁ upapajjati kāmaguṇūpasaṁhitaṁ. Anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante. Bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchiṁ okkanto hoti. Lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī'ti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhūtadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchiṁ okkanto hoti. Na bodhisattamātu kocideva ābādho upapajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyaṁ. Seyyathāpi ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vāti. Evameva kho ānanda, yadā bodhisatto mātukucchiṁ okkanto hoti. Na
Bodhisattamātu kocideva ābādho upapajjati. Sukhīnī bodhisattamātā hoti
Akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā
Kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.
[page 122]
Sammukhā metaṁ bhante. Bhagavato sutaṁ, sammukhā paṭaggahitaṁ: sattāhajāte ānanda, bodhisatte bodhisattamātā kālaṁ karoti. Tusitaṁ kāyaṁ upapajjatī'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yathā kho panānanda aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti. Na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṁ bodhisattamātā kucchinā pariharitvā vijāyatī'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

[BJT Page 292]

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yathā kho panānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti. Na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. Ṭhitāva kho bodhisattaṁ bodhisattamātā vijāyatīti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ. Sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṁ paṭhamaṁ paṭiggaṇhanti, pacchā manussāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati appattova bodhisatto paṭhaviṁ hoti. Cattāro naṁ devaputtā paṭiggahetvā mātu purato ṭhapenti: 'attamanā devi hohi, mahesakkho te putto uppanno'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena1 amakkhito semhena, amakkhito ruhirena, amakkhito [page 123] kenaci asucinā suddho visado. Seyyathāpi ānanda, maṇiratanaṁ kāsike vatthe nikkhittaṁ, neva maṇiratanaṁ kāsikaṁ vatthaṁ makkheti. Nāpi kāsikaṁ vatthaṁ maṇiratanaṁ makkheti. Taṁ kissa hetu: ubhinnaṁ suddhattā. Evameva kho ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaṁ karonti2 mātu cāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: sampati jāto ānanda, bodhisatto samehi pādehi paṭhaviyaṁ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati. Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiṁ ca vācaṁ bhāsati: 'aggohamasmi lokassa, seṭṭhohamasmi lokassa, jeṭṭhohamasmi lokassa, ayamantimājāti, natthidāni punabbhavo'ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

--------------------------
1.Udena-majasaṁ. 2.Karoti-syā.
3.Anubhīramāne-[PTS.]
Anudhāriyamāne-sīmu,majasaṁ.

[BJT Page 294]

Sammukhā metaṁ bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṁ mahiddhikā evaṁ mahānubhāvā ābhāya nānubhonti. Tatthapi [page 124] appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ, yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati, sampakampati, sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamme va devānaṁ devānubhāvanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami, idampāhaṁ bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremīti.

Tasmātiha tvaṁ ānanda, idampi tathāgatassa acchariyaṁ abbhutadhammaṁ dhārehi. Idhānanda, tathāgatassa viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṁ gacchanti. Viditā saññā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṁ gacchanti. Idampi kho tvaṁ ānanda, tathāgatassa acchariyaṁ abbhutadhammaṁ dhāremi.

Yampi bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhanthaṁ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Idampāhaṁ bhante bhagavato acchariyaṁ abbhutadhammaṁ dhāremīti.

Idamavoca āyasmā ānando, samanuñño satthā ahosi. Attamanā ca te bhikkhu āyasmato ānandassa bhāsitaṁ abhinandunti.

Acchariyabbhuta suttaṁ tatiyaṁ

[BJT Page 296]

3.3.4

Bakkula suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā bakkulo1 rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo2 āyasmato bakkulassa3 purāṇagihīsahāyo [page 125] yenāyasmā bakkulo1 tenupasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho acelakassapo2 āyasmantaṁ bakkulaṁ etadavoca:
Kīvaciraṁ pabbajitosi, āvuso bakkulāti:

Asīti me āvuso vassāni pabbajitassāti.

Imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṁ methuno dhammo patisevitoti:

Na kho maṁ āvuso kassapa, evaṁ pucchitabbaṁ: 'imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṁ methuno dhammo patisevito'ti. Evañca kho maṁ āvuso kassapa, pucchitabbaṁ: 'imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṁ kāmasaññā uppannapubbā'ti.

Imehi pana te āvuso, bakkula. Asītiyā vassehi katikkhattuṁ kāmasaññā uppannapubbāti.

Asīti me āvuso kassapa, vassāni pabbajitassa, nābhijānāmi kāmasaññaṁ uppannapubbaṁ.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāmasaññaṁ uppannapubbaṁ, idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi byāpādasaññaṁ uppannapubbaṁ, idampi mayaṁ āyasmanto bakkulassa accariyaṁ abbhutadhammaṁ dhārema.Vihiṁsāsaññaṁ uppannapubbaṁ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṁsāsaññaṁ uppannapubbaṁ, idampi mayaṁ āyasmanto bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kāmavitakkaṁ uppannapubbaṁ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti byāpādavitakkaṁ uppannapubbaṁ, idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṁ uppannapubbaṁ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṁsāvitakkaṁ uppannapubbaṁ, idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhūtadhammaṁ dhārema.
[page 126]

--------------------------
1.Bākulo-majasaṁ. 2.Acelo kassapo-syā.
3.Bākulassa-majasaṁ.

[BJT Page 298]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi gahapati civaraṁ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ sāditā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi satthena cīvaraṁ chinditā.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ chinditā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sūciyā cīvaraṁ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ sibbitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi rajanena cīvaraṁ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraṁ rajitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kaṭhine1 cīvaraṁ sibbitā.
Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ sibbitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sabrahmacārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṁ byāpāritā2 idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nimantanaṁ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaṁ sāditā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi evarūpaṁ cittaṁ uppannapubbaṁ: ahovata maṁ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaṁ uppannapubbaṁ idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā. Idampi mayaṁ āyasmanto bakkulassa acchariyaṁ abbhutadhammaṁ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo
Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhadhadada
Dhārema.
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi mātugāmassa anubyañjenaso nimittaṁ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaṁ gahetā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi mātugāmassa dhammaṁ desitā, antamaso
Catuppadampi gāthaṁ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catuppadampi gāthaṁ.
Idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇūpassayaṁ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaṁ upasaṅkamitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇīyā dhammaṁ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaṁ desitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.
Asīti me āvuso vassāni pabbajitassa nābhijānāmi sikkhamānāya dhammaṁ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaṁ desitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhammaṁ dhārema
Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sāmaṇeriyā dhammaṁ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaṁ desitā. Idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nissayaṁ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaṁ dātā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.
Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sāmaṇeraṁ upaṭṭhāpetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraṁ upaṭṭhāpetā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

--------------------------
1.Kathine-majasaṁ.
2.Sabrahmacārīnaṁ cīvarakamme vicāritā-majasaṁ,syā.

[BJT Page 300]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sabrahmacārī [page 127] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahmacārī gattaparikamme vyāpāritā1 idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi ābādhaṁ uppannapubbaṁ antamaso gaddūhanamattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaṁ uppannapubbaṁ antamaso gaddūhanamattampi idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhesajjaṁ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaṁ pariharitā2 antamaso harītakīkhaṇḍampi idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi apassenakaṁ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaṁ apassetā3 idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi seyyaṁ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.
Seyyaṁ kappetā idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi gāmantasenāsane vassaṁ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṁ upagantā. Idampi mayaṁ ayasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Sattāhameva kho ahaṁ āvuso, saraṇo raṭṭhapiṇḍaṁ bhuñjiṁ. Atha aṭṭhamiyaṁ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaṁ bhuñji, atha aṭṭhamiyaṁ aññā udapādi. Idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.

Labheyyāhaṁ āvuso bakkula, imasmiṁ dhammavinaye pabbajjaṁ, labheyyaṁ upasampadanti.
Alattha kho acelakassapo imasmiṁ dhammavinaye pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti. Tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṁ ahosi.

-------------------------
1.Vicāritā-majasaṁ. 2.Upaharitā-majasaṁ.
3.Apassayitā-sīmu,majasaṁ.

[BJT Page 302]
Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṁ1 ādāya vihārena vihāraṁ upasaṅkamitvā evamāha: abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaṁ bhavissatī'ti.

Yampāyasmā bakkulo apāpuraṇaṁ1 ādāya vihārena vihāraṁ upasaṅkamitvā evamāha: 'abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaṁ bhavissatī'ti. Idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhārema.
[page 128]
Atha kho āyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi.

Yampāyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. Idampi mayaṁ āyasmato bakkulassa acchariyaṁ abbhutadhammaṁ dhāremāti.

Bakkulasuttaṁ catutthaṁ.

--------------------------
1.Avāpuraṇaṁ-majasaṁ.

[BJT Page 304]

3.3.5

Dantabhūmi sutraya

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaṁ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami. Upasaṅkamitvā aciravatena samaṇuddesena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jayaseno rājakumāro aciravataṁ samaṇuddesaṁ etadavoca: sutaṁ metaṁ bho aggivessana, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata'nti.

Evametaṁ rājakumāra, evametaṁ rājakumāra, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti.

Sādhu me bhavaṁ aggivessano yathāsutaṁ yathāpariyattaṁ dhammaṁ desetūti.

Na kho te ahaṁ rājakumāra, sakkomi yathāsutaṁ yathāpariyattaṁ dhammaṁ desetuṁ. Ahaṁ carahi1 te rāja kumāra, yathāsutaṁ yathāpariyattaṁ dhammaṁ deseyyaṁ, tvañca me bhāsitassa atthaṁ na ājāneyyāsi. So mamassa kilamatho, sā mamassa vihesāti.
[page 129]
Desetu me bhavaṁ aggivessano yathāsutaṁ yathāpariyattaṁ dhammaṁ, appevanāmāhaṁ bhoto aggivessanassa bhāsitassa atthaṁ ājāneyyanti.

Deseyyaṁ kho te ahaṁ rājakumāra, yathāsutaṁ yathāpariyattaṁ dhammaṁ, sace me tvaṁ bhāsitassa atthaṁ ājāneyyāsi iccetaṁ kusalaṁ. No ce me tvaṁ bhāsitassa atthaṁ ājāneyyāsi. Yathā sake tiṭṭheyyāsi na maṁ tattha uttariṁ paṭipuccheyyāsīti.

Desetu me bhavaṁ aggivessano yathāsutaṁ yathāpariyattaṁ dhammaṁ. Sace ahaṁ bhoto aggivessanassa bhāsitassa atthaṁ ājānissāmi. Iccetaṁ kusalaṁ, no ce ahaṁ bhoto aggivessanassa bhāsitassa atthaṁ ājānissāmi. Yathā sake tiṭṭhissāmi. Nāhaṁ tattha bhavantaṁ aggivessanaṁ uttariṁ paṭipucchissāmīti.

Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṁ yathāpariyattaṁ dhammaṁ desesi. Evaṁ vutte jayaseno rājakumāro aciravataṁ samaṇuddesaṁ etadavoca: 'aṭṭhānametaṁ bho aggivessana, anavakāso yaṁ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata'nti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

-------------------------
1.Ahañca hi-sīmu,majasaṁ.

[BJT Page 306]

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṁ kathāsallāpo, taṁ sabbaṁ bhagavato ārocesi.

Evaṁ vutte bhagavā aciravataṁ samaṇuddesaṁ etadavoca: 'taṁ kutettha aggivessana, labbhā yaṁ taṁ nekkhammena ñātabbaṁ, nekkhammena daṭṭhabbaṁ, nekkhammena pattabbaṁ, nekkhammena sacchikātabbaṁ, taṁ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno [page 130] kāmapariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī'ti netaṁ ṭhānaṁ vijjati. Seyyathāpissu aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṁ kiṁ maññasi aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṁ gaccheyyuṁ, dantāva dantabhūmiṁ sampāpuṇeyyunti.

Evaṁ bhante.

Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṁ gaccheyyuṁ. Adantāva dantabhūmiṁ sampāpuṇeyyuṁ. Syethāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti:

No hetaṁ bhante.

Evameva kho aggivessana, yaṁ taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ, taṁ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti netaṁ ṭhānaṁ vijjati.

Syethāpi aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato, tamenaṁ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato, tenupasaṅkameyyuṁ. Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya. Eko sahāyako uparipabbataṁ āroheyya. Tamenaṁ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṁ sahāyakaṁ evaṁ vadeyya: 'yaṁ samma kiṁ tvaṁ passasi uparipabbate ṭhito'ti: so evaṁ vadeyya: 'passāmi

-------------------------
1.Ussuko-majasaṁ.

[BJT Page 308]

Kho ahaṁ samma, upari pabbate ṭhito ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyanti. So evaṁ vadeyya: aṭṭhānaṁ kho etaṁ [page 131] samma, anavakāso yaṁ tvaṁ uparipabbate ṭhito pasesayyāsi ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇī rāmaṇeyyakanti. Tamenaṁ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṁ orohitvā taṁ sahāyakaṁ bāhāyaṁ gahetvā uparipabbataṁ āropetvā muhuttaṁ assāsetvā evaṁ vadeyya: 'yaṁ samma kiṁ tvaṁ passasi uparipabbate ṭhitoti. So evaṁ vadeya: 'passāmi kho ahaṁ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti. So evaṁ vadeyya: 'idāneva kho te samma, bhāsitaṁ: 'mayaṁ evaṁ ājānāma: aṭṭhānaṁ kho etaṁ samma, anavakāso yaṁ tvaṁ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti. Idāneva ca pana te bhāsitaṁ: 'mayaṁ evaṁ ājānāma: passāmi kho ahaṁ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti. So evaṁ vadeyya: tathā hi panāhaṁ samma, iminā mahatā pabbatena āvuto daṭṭheyyaṁ nāddasanti.

Evameva kho ato mahantatarena kho aggivessana, avijjā khandhena jayaseno rājakumaro āvuto1 nivuto ovuto, pariyonaddho. So vata yaṁ taṁ nekkhammena ñātabbaṁ, nekkhammena daṭṭhabbaṁ, nekkhammena pattabbaṁ, nekkhammena sacchikātabbaṁ, taṁ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti netaṁ ṭhānaṁ vijjati. Sace kho taṁ aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāseyyuṁ anacchariyaṁ te jayaseno rājakumāro pasīdeyya: pasanno ca te pasannākāraṁ kareyyāti.

Kuto pana maṁ bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā. Seyyathāpi bhagavantanti.
[page 132]
Seyyathāpi aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṁ āmanteti: tvaṁ samma nāgavanika, rañño nāgaṁ abhiruhitvā nāgavanaṁ pavisitvā āraññakaṁ nāgaṁ atipassitvā rañño nāgassa gīvāya2 upanibandhāhīti. Evaṁ devāti kho aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṁ abhiruhitvā nāgavanaṁ pavisitvā āraññakaṁ nāgaṁ atipassitvā rañño nāgassa gīvāya2 upanibandhati. Tamenaṁ rañño nāgo abbhokāsaṁ nīharati. Ettāvatā ca kho aggivessana, āraññako nāgo abbhokāsaṁ gato hoti. Ettha gedhā hi aggivessana, āraññakā nāgā yadidaṁ nāgavanaṁ, tamenaṁ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; abbhokāsagato kho deva, āraññako nāgoti.

--------------------------
1.Ovuṭo5majasaṁ. 2.Gīvāyaṁ-sīmu,majasaṁ.

[BJT Page 310]

Atha kho aggivessana tamenaṁ rājā khattiyo muddhāvasitto hatthidamakaṁ āmantesi: ehi tvaṁ samma hatthidamaka, āraññakaṁ nāgaṁ damayāhi āraññakānañceva sīlānaṁ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu samādapanāyāti. Evaṁ devāti kho aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṁ thamhaṁ paṭhaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ uparibandhati. Āraññakānañceva sīlānaṁ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya, gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya. Tamenaṁ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā, tathārūpāhi vācāhi samudācarati. Yato kho aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā [page 133] bahujanamanāpā, tathārūpāhi vācāhi samudācariyamāno sussūsati. Sotaṁ odahati. Aññā cittaṁ upaṭṭhapeti. Tamenaṁ hatthidamako uttariṁ tiṇaghāsodakaṁ anuppavecchati.

Yato kho aggivessana āraññako nāgo hatthidamakassa tiṇaghāsodakaṁ patigaṇhāti.1 Tatra hatthidamakassa evaṁ hoti: jivissati khodāni2 āraññako3 nāgo'ti. Tamenaṁ hatthidamako uttariṁ kāraṇaṁ kāreti. Ādiya bho, nikkhipa bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapatikaro.4 Tamenaṁ hatthidamako uttariṁ kāraṇaṁ kāreti. Abhikkama bho, paṭikkama bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro5 hoti, ovāda patikaro. Tamenaṁ hatthidamako uttariṁ kāraṇaṁ kāreti. Uṭṭhaha bho, nisīda bhoti.6 Yato kho aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya7 vacanakaro hoti, ovādapatikaro. Tamenaṁ hatthidamako uttariṁ āneñjaṁ nāma kāraṇaṁ kāreti. Mahanta'ssa phalakaṁ soṇḍāya upanibandhati. Tomārahattho ca puriso upari gīvāya nisinno hoti. Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti. Hatthidamako ca dīgha tomarayaṭṭhiṁ gahetvā purato ṭhito hoti. So āneñjakaraṇaṁ kāriyamāno neva purime pāde copeti, na pacchime pāde copeti, na purimaṁ kāyaṁ copeti, na pacchimaṁ kāyaṁ copeti. Na sīsaṁ

-------------------------
1.Paṭiggaṇhāti-majasaṁ,syā. 6.Nisajja bhoti-syā.
2.Jīvissati nukho dāni-sīmu,[PTS. 7.]Uṭṭhānanipajjāya-syā.
3.Rañño-[PTS.]
4.Ovādappaṭikaro-majasaṁ.
5.Abhikkamapaṭikkama vacanakaro-sīmu,majasaṁ.

[BJT Page 312]

Copeti. Na kaṇṇe copeti. Na dante copeti. Na naṅguṭṭhaṁ copeti. Na soṇḍaṁ copeti. So hoti āraññako nāgo khamo sattippahārānaṁ asippahārānaṁ usuppahārānaṁ parasatthappahārānaṁ1 bheripaṇava2 vaṁsasaṅkhadeṇḍima3ninnādasaddānaṁ sabbavaṅkadosanihitaninnītakasāvo rājaraho rājabhoggo rañño aṅganteva saṅkhaṁ gacchati.
[page 134]
Evameva kho aggivessana, idha tathāgato loke upapajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrahmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.

Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "sambādho gharāvāso rajāpatho, abbhākāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya"nti: so aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñāti parivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

Ettāvatā kho aggivessana, ariyasāvako abbhokāsagato hoti. Ettha gedhā hi aggivessana, devamanussā, yadidaṁ pañcakāmaguṇā. Tamenaṁ tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhū sīlavā hohi. Pātimokkhasaṁvarasaṁvuto viharāhi, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesū'ti.

Yato kho aggivessana, ariyasāvako sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati. Ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Tamenaṁ tathāgato uttariṁ vineti. 'Ehi tvaṁ bhikkhu indriyesu guttadvāro hohi. Cakkhunā rūpaṁ disvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja. Rakkha cakkhundriyaṁ. Cakkhundriye saṁvaraṁ āpajja. Sotena saddaṁ sutvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṁ sotindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja. Rakkha sotindiyaṁ. Sotindriye saṁvaraṁ āpajja. Ghānena gandhaṁ ghāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṁ ghānindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja. Rakkha ghānindriyaṁ. Ghānindriye saṁvaraṁ āpajja. Jivhāya rasaṁ sāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṁ jivhindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja. Rakkha jivhindriyaṁ. Jivhindriye saṁvaraṁ āpajja. Kāyena phoṭṭhabbaṁ phusitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṁ kāyindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja. Rakkha kāyindriyaṁ. Kāyindriye saṁvaraṁ āpajja. Manasā dhammaṁ viññāya mā nimittaggāhī. Mānubyañjanaggāhī, yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja. Rakkha manindriyaṁ. Manindriye
Saṁvaraṁ āpajjā'ti.

--------------------------
1.Parasattuppahārānaṁ-siyā,[PTS.]
Sarasattappahārānaṁ-sīmu,majasaṁ.
2.Tinava-[PTS,]paṇḍa-syā.
3.Diṇḍima-sīmu,syā,ḍiṇḍima-majasaṁ.

[BJT Page 314]

Yato kho aggivessana, ariyasāvako indriyesu guttadvāro hoti. Tamenaṁ tathāgato uttariṁ vineti. Ehi tvaṁ bhikkhu, bhojane mattaññu hohi. Paṭisaṅkhāyoniso āhāraṁ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṁsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṁ paṭihaṅkhāmi. Navañca vedanaṁ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.

Yato [page 135] kho aggivessana, ariyasāvako bhojane mattaññū hoti. Tamenaṁ tathāgato uttariṁ vineti: ehi tvaṁ bhikkhu jāgariyaṁ anuyutto viharāhi. Divasaṁ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaṁ parisodhehi. Rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi. Rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaṁ parisodhehī'ti.

Yato kho aggivessana, ariyasāvako jāgariyaṁ anuyutto hoti. Tamenaṁ tathāgato uttariṁ vineti: 'ehi tvaṁ bhikkhu satisampajaññena samannāgato hohi. Abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohī'ti.

Yato kho aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tamenaṁ tathāgato uttariṁ vineti: ehi tvaṁ bhikkhu vivittaṁ senāsanaṁ bhaja, araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjanti. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṁ parisodheti. Thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vupasantacitto. Uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ [page 136] pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṁ parisodheti.

[BJT Page 316]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Seyyathāpi aggivessana, hatthidamako mahantaṁ thambhaṁ paṭhaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ upanibandhati. Āraññakānañceva sīlānaṁ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu sampādanāya1 evameva kho aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti. Gehasitānañceva sīlānaṁ abhinimmadanāya, gehasitānañceva sarasaṅkappānaṁ abhinimmadanāya, gehasitānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya, ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tamenaṁ tathāgato uttariṁ vineti: ehi tvaṁ bhikkhu, kāye kāyānupassī viharāhi. Mā ca kāmūpasaṁhitaṁ1 vitakkaṁ vitakkesi. Vedanāsu vedanānupassī viharāhi. Mā ca kāmūpasaṁhitaṁ1 vitakkaṁ vitakkesi. Citte cittānupassī viharāhi. Mā ca kāmūpasaṁhitaṁ1 vitakkaṁ vitakkesi. Dhammesu dhammānupassi viharāhi. Mā ca kāmūpasaṁhitaṁ2 vitakkaṁ vitakkesī'ti. So vitakkavicāranaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti. Yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ jhānaṁ upasmapajja viharati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese muhubhute kammaṇiye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti. So anekavihitaṁ pubbe nivāsaṁ anussarati. Seyyathīdaṁ: ekampi jātiṁ dvepi jātiyo tissopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātiyo jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe; 'amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato vuto amutra upapādī, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamahāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaṇīye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vata pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anūpavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇīye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti. So idaṁ dukkhanti yathābhūthaṁ pajānāti. Ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti. Ayaṁ dukkhanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti. Ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti. Ayaṁ āsavanirodhagāminīpaṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati. Bhavāsavāpi cittaṁ vimuccati. Avijjāsavāpi cittaṁ vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.

--------------------------
1.Kāyūpasaṁhitaṁ-[PTS. 2.]Dhammūpasaṁhitaṁ-[PTS]

[BJT Page 318]

So hoti, bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ [page 137] vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti. Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti.

Mahallako cepi aggivessana, rañño nāgo adanto avinīto kālaṅkaroti. Adantamaraṇaṁ mahallako rañño nāgo kālaṅkatotveva saṅkhaṁ gacchati. Majjhimo cepi aggivessana, rañño nāgo adanto avinīto kālaṅkaroti. Adantamaraṇaṁ majjhimo rañño nāgo kālaṅkatotveva saṅkhaṁ gacchati. Daharo cepi aggivessana, rañño nāgo adanto avinīto kālaṅkaroti. Adantamaraṇaṁ daharo rañño nāgo kālaṅkakatotveva saṅkhaṁ gacchati. Evameva kho aggivessana thero cepi bhikkhu akhīṇāsavo kālaṅkaroti. Adantamaraṇaṁ thero bhikkhu kālaṅkakatotveva saṅkhaṁ gacchati. Majjhimo cepi aggivessana bhikkhu akhīṇāsavo kālaṅkaroti. Adantamaraṇaṁ thero bhikkhu kālaṅkakatotveva saṅkhaṁ gacchati. Navo cepi aggivessana, bhikkhu akhīṇāsavo kālaṁ karoti. Adantamaraṇaṁ navo bhikkhu kālaṅkatotveva saṅkhaṁ gacchati.

Mahallako cepi aggivessana, rañño nāgo sudanto suvinīto kālaṅkaroti. Dantamaraṇaṁ mahallako rañño nāgo kālaṅkatotveva saṅkhaṁ gacchati. Majjhimo cepi aggivessana, rañño nāgo sudanto suvinīto kālaṅkaroti. Dantamaraṇaṁ majjhimo rañño nāgo kālaṅkatotveva saṅkhaṁ gacchati.Daharo cepi aggivessana, rañño nāgo sudatto suvinīto kālaṅkaroti. Dantamaraṇaṁ daharo rañño nāgo kālaṅkattotveva saṅkhaṁ gacchati. Evameva kho aggivessana thero cepi bhikkhu khīṇāsavo kālaṅkaroti. Dantamaraṇaṁ thero bhikkhu kālakaṅkatotveva saṅkhaṁ gacchati. Majjhimo cepi aggivessana, bhikkhu khīṇāsavo kālaṅkaroti. Dantamaraṇaṁ thero bhikkhu kālaṅkakatotveva saṅkhaṁ gacchati. Navo cepi aggivessana bhikkhu khīṇāsavo kālaṁ karoti. Dantamaraṇaṁ navo bhikkhu kālaṅkatotveva saṅkhaṁ gacchati.
Idamavoca bhagavā attamano aciravato samaṇuddeso bhagavato bhāsitaṁ abhinandīti.
[page 138]
Dantabhūmi suttaṁ pañcamaṁ

[BJT Page 320]

3.3.6

Bhūmija suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe, atha kho āyasmā bhūmijo pubbanhasamayaṁ nivāsetvā pattacivaramādāya yena jayasenassa rājakumārassa nivesanaṁ, tenupasaṅkami. Upasaṅkamitvā paññattena āsane nisīdi.

Atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami. Upasaṅkamitvā āyasmatā bhūmijena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā ekamantaṁ nisīdī. Ekamantaṁ nisinno kho jayaseno rājakumāro āyasmantaṁ bhūmijaṁ etadavoca: santi bho bhūmija. Eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiṁvādī kimakkhāyī'ti?

Na kho metaṁ rājakumāra, bhagavato sammukhā sutaṁ, sammukhā paṭiggahitaṁ. Ṭhānañca kho etaṁ vijjati yaṁ bhagavā evaṁ vyākareyya: āsañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya anāsañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa [page 139] adhigamāya. Anāsañcepi karitvā yoniyo brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāyāti. Na kho metaṁ rājakumāra, bhagavato sammukhā sutaṁ, sammukhā paṭiggahitaṁ, ṭhānañca kho etaṁ vijjati, yaṁ bhagavā evaṁ vyākareyyāti.

Sace kho bhoto bhūmijassa satthā evaṁvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṁyeva puthusamaṇabrāhmaṇānaṁ muddhānaṁ maññe āhacca tiṭṭhatīti. Atha kho jayaseno rājakumāro āyasmantaṁ bhūmijaṁ sakeneva thālipākena parivisi.

[BJT Page 322]

Atha kho āyasmā bhūmijo pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhūmijo bhagavantaṁ etadavoca: 'idhāhaṁ bhante pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṁ, tenupasaṅkamiṁ. Upasaṅkamitvā paññatte āsane nisīdiṁ. Atha kho bhante jayaseno rājakumāro yenāhaṁ, tenupasaṅkami. Upasaṅkamitvā mama saddhiṁ1 sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhante, jayaseno rājakumāro maṁ etadavoca: 'santi bho bhūmija, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino āsañcepi karitvā buhmacariyaṁ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiṁvādī kimakkhāyīti?

Evaṁ vutte ahaṁ bhante, jayasenaṁ rājakumāraṁ etadavocaṁ: 'na kho metaṁ rājakumāra, bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ. Ṭhānaṁ ca kho etaṁ vijjati, yaṁ bhagavā evaṁ vyākareyya: 'āsañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Sañcepi karitvā ayoniso brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāya, anāsañcepi karitvā yoniyo brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniyo brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāyā'ti. Na kho metaṁ rājakumāra, bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ. Ṭhānañca kho etaṁ vijjati: yaṁ bhagavā evaṁ byākareyyāti. Sace bhoto bhūmijassa satthā evaṁvādī evaṁdiṭṭhi addhā bhoto bhūmijassa satthā sabbesaṁ yeva puthusamaṇabrāhmaṇānaṁ muddhānaṁ maññe āhacca tiṭṭhatīti.

Kacci2 bhante, evaṁ puṭṭho evaṁ vyākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṁ abhūtena abbhācikkhāmī. Dhammassa cānudhammaṁ vyākaromi. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti.
[page 140]
Taggha tvaṁ bhūmija, evaṁ puṭṭho evaṁ vyākaramāno vuttavādī ceva me hoyi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ vyākarosi. Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati.

Ye hi keci bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Taṁ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

--------------------------
1.Mayā saddhiṁ-majasaṁ,syā. 2.Kaccāhaṁ-sīmu,majasaṁ,syā

[BJT Page 324]

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaṁ caramāno vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, āsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaṁ doṇiyā ākaritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya. Taṁ kissa hetu: ayoni hesā1 bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. [page 141] taṁ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṁ caramāno gāviṁ taruṇavacchaṁ visāṇato āviñjeyya, āsañcepi karitvā gāviṁ taruṇavacchaṁ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo khīrassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā gāviṁ taruṇavacchaṁ visāṇato āviñjeyaya, abhabbo khīrassa adhigamāya. Taṁ kissa hetu: ayoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṁ caranti. Abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Taṁ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonīta2gavesī nonītapariyesanaṁ caramāno udakaṁ kalase āsiñcitvā manthena3 āviñjeyya, āsañcepi karitvā udakaṁ kalase āsiñcitvā matthena3 āviñjeyya, abhabbo nonītassa adhigamāya. Anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo nonītassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā udakaṁ kalase āsiñcitvā manthena āviñjeyya, abhabbo nonītassa adhigamāya. Taṁ kissa hetu: ayoni hesā1 bhūmija, nonītassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino. Te āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya, taṁ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

---------------------------
1.Ayoniso hesā-majasaṁ,sīmu. 2.Navanīta-sīmu,majasaṁ.
3.Matthena-sīmu,majasaṁ,syā,[PTS.]

[BJT Page 326]

Seyyathāpi bhūmija, puriso aggatthiko1 aggigavesī aggipariyesanaṁ caramāno allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ [page 142] ādāya abhimantheyya2, āsañcepi karitvā allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Anāsañcepi karitvā vālikaṁ doṇiyā ākaritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo aggissa adhigamāya. Nevāsaṁ nānāsañcepi karitvā allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taṁ kissa hetu: ayoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya, āsañca anāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Taṁ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

Ye ca kho keci3 bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhikā sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaṁ caramāno tilapiṭṭhiṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, āsañcepi karitvā tilapiṭṭhīṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, bhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, bhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ piḷeyya, bhabbo telassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā tilapiṭṭhiṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, bhabbo telassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, [page 143] bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

--------------------------
1.Aggitthiko-sīmu,majasaṁ,syā,[PTS.]
2.Abhimattheyya-simu,syā,[PTS.]
3.Yehi keci-sīmu,majasaṁ,[PTS.]

[BJT Page 328]

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṁ caramāno gāviṁ taruṇavacchaṁ thanato āviñjeyya, āsañcepi karitvā gāviṁ taruṇavacchaṁ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaṁ doṇiyā
Ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, bhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ piḷeyya, bhabbo khīrassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā gāviṁ taruṇavacchaṁ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanaṁ caramāno dadhiṁ kalase āsiñcitvā manthena āviñjeyya, āsañcepi karitvā dadhiṁ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. Anāsañcepi
Karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, bhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, bhabbo nonītassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā dadhiṁ kalase āsiñcitvā manthena āviñjeyya, bhabbo nonītassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, nonītassa
Adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino. Te āsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya, taṁ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso aggatthiko aggigavesī aggipariyesanaṁ caramāno sukkaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimantheyya, bhabbo aggissa āsañcepi karitvā sukkaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Anāsañcepi karitvā sukkaṁ kaṭṭhaṁ koḷāpaṁ [page 144] uttarāṇiṁ ādāya abhimatteyya, bhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā sukkaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa
Adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

[BJT Page 330]

Sace kho taṁ bhūmija,1 jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṁ, anacchariyaṁ te jayaseno rājakumāro pasīdeyya. Pasanno ca te pasannākāraṁ kareyyāti.

Kuto pana maṁ bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti. Anacchariyā pubbe assutapubbā, seyyathāpi bhagavantanti.

Idamavoca bhagavā. Attamano āyasmā bhūmijo bhagavato bhāsitaṁ abhinandīti.

Bhūmijasuttaṁ jaṭṭhaṁ.

--------------------------
1.Sace kho bhūmija-syā,[PTS.]

[BJT Page 332]

3.3.7

Anuruddha suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ ambho purisa, yenāyasmā anuruddho tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato [page 145] anuruddhassa pāde sirasā vandāhi. Pañcakaṅgo bhante, thapati āyasmanto anuruddhassa pāde sirasā vandatī'ti. Evañca vadehi: adhivāsetu kira bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ, yena ca kira bhante, āyasmā anuruddho pagevataraṁ āgaccheyya, pañcaṅgo bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā'ti.

Evaṁ bhanteti kho so puriso pañcaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ anuruddhaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ anuruddhaṁ etadavoca: 'pañcaṅgo bhante, thapati āyasmato anuruddhassa pāde sirasā vandati. Evaṁ ca vadeti: 'adhivāsetu kira bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ. Yena ca kira bhante, āyasmā anuruddho pagevataraṁ āgaccheyya. Pañcakaṅgo bhante, thapati bahukicco bahukaraṇīyo rājakaraṇīyenā'ti. Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena. Atha kho āyasmā anuruddho tassā rattiyā accayena pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho pañcakaṅgo thapati āyasmantaṁ anuruddhaṁ paṇītena bhojanīyena sahatthā santappesi sampavāresi. Atha kho pañcakaṅgo thapati āyasmantaṁ anuruddhaṁ bhuttāviṁ oṇītapattapāṇīṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pañcakaṅgo thapati āyasmantaṁ anuruddhaṁ etadavoca:

Idha maṁ bhante1 therā bhikkhū upasaṅkamitvā evamāhaṁsu: 'appamāṇaṁ gahapati, cetovimuttiṁ bhāvehī'ti. Ekacce therā evamāhaṁsu: 'mahaggataṁ gahapati, cetovimuttiṁ bhāvehī'ti. Yā cāyaṁ bhante, appamāṇā cetovimutti, yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva [page 146] nānābyañjanā ca? Udāhu ekatthā byañjanameva nānanti?

Tena hi gahapati, taññevettha paṭibhātu apannakaṁ te ito bhavissatīti.

-------------------------
1.Idha bhante-[PTS.]

[BJT Page 334]

Mayhaṁ kho bhante, evaṁ hoti. Yā cāyaṁ appamāṇā ceto vimutti, yā ca mahaggatā cetovimutti, ime dhammā ekatthā byañjanameva nānanti.

Yā cāyaṁ gahapati, appamāṇā cetovimutti, yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva nānābyañjanā ca. Tadamināpetaṁ gahapati, pariyāyena veditabbaṁ, yathā ime dhammā nānatthā ceva nānābyañjanā ca.

Katamā ca gahapati, appamāṇā cetovimutti? Idha gahapati bhikkhū mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti
Uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaṁ vuccati gahapati appamāṇā cetovimutti.

Katamā ca gahapati mahaggatā cetovimutti? Idha gahapati bhikkhu yāvatā ekaṁ rukkhamūlaṁ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṁ vuccati gahapati, mahaggatā cetovimutti. Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayampi vuccati gahapati mahaggatā cetovimutti. Idha pana gahapati, bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā ceto vimutti. Idha pana gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā ceto vimutti. Idha pana gahapati, bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā cetovimutti. Idha [page 147] pana gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati, ayampi vuccati gahapati, mahaggatā cetovimutti. Idha pana gahapati bhikkhu yāvatā samuddapariyantaṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati. Ayampi vuccati gahapati, mahaggatā cetovimutti. Iminā kho etaṁ gahapati pariyāyena veditabbaṁ yathā ime dhammā nānatthā ceva nānābyañjenā ca.
Catasso kho imā gahapati, bhavūpapattiyo, katamā catasso? Idha gahapati ekacco parittābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā parittābhānaṁ devānaṁ sahavyataṁ upapajjati. Idha pana gahapati, ekacco appamāṇābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā appamāṇā bhānaṁ devānaṁ sahavyataṁ upapajjati. Idha pana gahapati, ekacco saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā saṅkiliṭṭhābhānaṁ devānaṁ sahavyataṁ upapajjati. Idha pana gahapati, ekacco parisuddhābhāti pharitvā adhimuccitvā viharati. So kāyassa bhedā parammaraṇā parisuddhābhānaṁ devānaṁ sahavyataṁ upapajjati. Imā kho gahapati, catasso bhavūpapattiyo.

[BJT Page 336]

Hoti khe so gahapati, samayo, yā tā devatā ekajjhaṁ sannipatanti. Tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattaṁ hi kho paññāyati. No ca ābhānānattaṁ. Seyyathāpi gahapati, puriso sambahulāni telappadīpāni ekaṁ gharaṁ paveseyya, tesaṁ ekaṁ gharaṁ pavesitānaṁ accinānattaṁ hi kho paññāyetha no ca ābhānānattaṁ. Evameva kho gahapati, hoti kho so samayo, yā tā devatā ekajjhaṁ sannipatanti, [page 148] tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattaṁ hi kho paññāyati. No ca ābhānānattaṁ. Hoti kho so gahapati samayo, yā tā devatā tato vipakkamanti, tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ ceva paññāyati, ābhānānantañca. Seyyathāpi gahapati, puriso tāni sambahulāni telappadipāni tamhā gharā nīhareyya tesaṁ tato niharantānaṁ accinānattaṁ ceva paññāyetha ābhānānattañca. Evameva kho gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti. Tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ ceva paññāyati ābhānānattañca. Na kho gahapati, tāsaṁ devatānaṁ evaṁ hoti: idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā. Api ca yattha yattheva tā devatā adhivasanti1 tattha tattheva tā devatā abhiramanti. Seyyathāpi gahapati, makkhikānaṁ kājena vā piṭakena vā harīyamānānaṁ na evaṁ hoti: idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā makkhikā abhinivisanti, tattha tattheva tā makkhikā abhiramanti. Evameva kho gahapati tāsaṁ devatāṁ na evaṁ hoti: idaṁ amhākaṁ niccanti vā dhuvanti vā sassatanti vā, api ca yattha yattheva tā devatā adhivasanti, tattha tattheva tā devatā abhiramantīti.

Evaṁ vutte āyasmā sabhiyo kaccāno āyasmantaṁ anuruddhaṁ etadavoca: sādhu bhante anuruddha, atthi ca me phattha uttariṁ paṭipucchitabbaṁ. Yā tā bhante devatā ābhā, sabbā tā parittābhā? Udāhu santettha ekaccā devatā appamāṇābhāti?

Tadaṅgena kho āvuso kaccāna, santi pana ettha2 ekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.

Ko nu kho bhante anuruddha, hetu, ko paccayo. Yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ santetthekaccā [page 149] devatā parittābhā? Santi panetthekaccā devatā appamāṇābhāti?

Tena hāvuso kaccāna, taṁyevettha paṭipucchissāmi yathā te khameyya, tathā naṁ vyākareyyāsi. Taṁ kimmaññasi āvuso kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ rukkhamūlaṁ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṁ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?

--------------------------
1.Abhinivisanti-sīmu.[PTS]
2.Santettha-majasaṁ.

[BJT Page 338]

Yvāyaṁ bhante bhikkhū yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.

Taṁ kimmaññasi āvuso kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tiṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṁ bhante bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.

Taṁ kimmaññasi āvuso kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṁ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā [page 150] adhimuccitvā viharati. Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṁ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā
Adhimuccitvā viharati ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.

Taṁ kimmaññasi āvuso kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tiṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṁ bhante bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.

Taṁ kimmaññasi āvuso kaccāna, yvāyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?

Yvāyaṁ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.

Taṁ kimmaññasi āvuso kaccāna, yvāyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati. Yo cāyaṁ bhikkhu yāvatā samaddapariyantaṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati. Imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarāti?

[BJT Page 340]

Yvāyaṁ bhante, bhikkhu yāvatā samaddapariyantaṁ paṭhaviṁ mahaggatanti pharitvā adhimuccitvā viharati. Ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarāti.

Ayaṁ kho āvuso kaccāna, hetu ayaṁ paccayo, yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ santetthekaccā devatā parittābhā, santi panetthekaccā devatā appamāṇābhāti.

Sādhu bhante anuruddha, atthi ca me ettha uttariṁ paṭipucchitabbaṁ. Yāvatā bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā? Udāhu santetthekaccā devatā parisuddhābhāti?
[page 151]
Tadaṅgena kho āvuso kaccāna, santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti.

Ko nu kho bhante anuruddha, hetu ko paccayo, yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ santetthekaccā devatā saṅkaliṭṭhābhā santi panetthekaccā devatā parisuddhabhāti.

Tena hāvuso kaccāna, upamaṁ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi āvuso kaccāna, telappadīpassa jhāyato telampi aparisuddhaṁ, vaṭṭipi aparisuddhā, so telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaṁ viya jhāyāti. Evameva kho āvuso kaccāna, idhekacco bhikkhu saṅkiliṭṭhābhāti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi na suppaṭippassaddhaṁ hoti. Thīnamiddhampi na susamūhataṁ hoti. Uddhaccakukkuccampi na suppaṭivinītaṁ hoti. So kāyaduṭṭhullassapi na suppaṭippassaddhattā thīnamiddhassapi na susamūhattā uddhaccakkuccassapi na suppaṭivinītattā andhandhaṁ viya jhāyati. So kāyassa bhedā parammaraṇā saṅkiliṭṭhābhānaṁ devānaṁ sahavyataṁ upapajjati. Seyyathāpi āvuso kaccāna, telappadīpassa jhāyato telampi parisuddhaṁ, vaṭṭipi parisuddhā, so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṁ viya jhāyati. Evameva kho āvuso kaccāna, idhekacco bhikkhu parisuddhābhāti pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi suppaṭippassaddhaṁ hoti. Thīnamiddhampi susamūhataṁ hoti. Uddhaccakukkuccampi suppaṭivinītaṁ hoti. So kāyaduṭṭhullassapi suppaṭippassaddhattā thīnamiddhassapi susamūhatattā uddhaccakukkuccassapi suppaṭivinītattā na andhandhaṁ viya jhāyati. So kāyassa bhedā parammaraṇā parisuddhābhānaṁ devānaṁ sahavyataṁ upapajjati.
[page 152]
Ayaṁ kho avuso kaccāna, hetu ayaṁ paccayo, yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ santetthekaccā devatā saṅkiliṭṭhābhā, santi panetthekaccā devatā parisuddhābhāti.

Evaṁ vutte āyasmā sabhiyo kaccāno āyasmantaṁ anuruddhaṁ etadavoca: 'sādhu bhante anuruddha, na bhante, āyasmā anuruddho evamāha: evaṁ me sutanti vā, evaṁ arahati bhavitunti vā.

[BJT Page 342]

Atha ca pana bhante, āyasmā anuruddho 'evampi tā devatā itipi tā devatāttheva bhāsati. Tassa mayhaṁ bhante, evaṁ hoti: addhāyasmatā anuruddhena tāhi devatāhi saddhiṁ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti.

Addhā kho te ayaṁ āvuso kaccāna, āsajja upanīya vācā bhāsitā. Api ca te ahaṁ vyākarissāmi. Dīgharattaṁ kho āvuso kaccāna, tāhi devatāhi saddhiṁ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti.

Evaṁ vutte āyasmā sabhiyo kaccāno pañcakaṅgaṁ thapatiṁ etadavoca: 'lābhā te gahapati. Suladdhaṁ te gahapati. Yaṁ tvaṁ ceva taṁ saṅkhādhammaṁ pahāsi. Mayañci'maṁ dhammapariyāyaṁ alatthamhā savaṇāyā'ti.

Anuruddha suttaṁ sattamaṁ

[BJT Page 344]

3.3.8

Upakkilesa suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Tena kho pana samayena kosambiyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. [page 153] upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so bhikkhu bhagavantaṁ etadavoca: idha bhante, kosambiyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Sādhu bhante, bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: 'alaṁ bhikkhave, mā bhaṇḍanaṁ, mā kalahaṁ, mā viggahaṁ, mā vivāda'nti.

Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca. Āgametu bhante, bhagavā dhammassāmi. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Dutiyampi kho bhagavā te bhikkhū etadavoca: 'alaṁ bhikkhave, mā bhaṇḍanaṁ, mā kalahaṁ, mā viggahaṁ, mā vivāda'nti.

Dutiyampi kho so bhikkhu bhagavantaṁ etadavoca: āgametu bhante, bhagavā dhammassāmi. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Tatiyampi kho bhagavā te bhikkhū etadavoca: alaṁ bhikkhave, mā bhaṇḍanaṁ, mā kalahaṁ, mā viggahaṁ, mā vivāda'nti.

Tatiyampi kho so bhikkhu bhagavantaṁ etadavoca: 'āgametu bhante, bhagavā dhammassāmi. Appossukkho bhante, bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena paññāyissāmāti.

[BJT Page 346]

Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya kosambiṁ piṇḍāya pāvisi. Kosambīyaṁ1 piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto senāsanaṁ saṁsāmetvā pattacīvaramādāya ṭhitakova imā gāthā abhāsi:
[page 154]
Puthu saddo samajano na bālo koci maññatha,
Saṅghasmiṁ bhijjamānasmiṁ nāññaṁ bhiyyo amaññatha2

Parimuṭṭhā paṇḍitā bhāsā vācā gocarabhāṇino,
Yāvicchanti mukhāyāmaṁ yena nītā na taṁ vidū.

Akkocchi maṁ avadhi maṁ ajini maṁ ahāsi me,
Ye ca taṁ3 upanayhanti veraṁ tesaṁ na sammati.

Akkocchi maṁ avadhi maṁ ajini maṁ āhāsi me,
Ye taṁ na upanayhanti veraṁ tesūpasammati.

Na hi verena verāni sammantīdha kudācanaṁ,
Averena ca sammanti esa dhammo sanantano.

Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

Aṭṭhicchidā4 pāṇaharā gavāssadhanahārino,
Raṭṭhaṁ vilumpamānānaṁ tesampi hoti saṅgati kasmā tumhāka no siyā?

Sace labhetha nipakaṁ sahāyaṁ saddhiṁ caraṁ sādhuvihāri dhīraṁ,
Abhibhuyya sabbāni parissayāni careyya tenattamano satīmā.

No ce labhetha nipakaṁ sahāyaṁ saddhiṁ caraṁ sādhuvihāri dhīraṁ,
Rājāva raṭṭhaṁ vijitaṁ pahāya eko care mātaṅgaraññeva nāgo.

Ekassa caritaṁ seyyo natthi bāle sahāyatā,
Eko care na ca pāpāni kayirā appossukko mātaṅga
Raññeva nāgo'ti.

Atha kho bhagavā ṭhitakova imā gāthā bhāsitvā yena bālakaloṇakāragāmo tenupasaṅkami. Tena kho pana [page 155] samayena āyasmā bhagu bālakaloṇakāragāme viharati. Addasā kho āyasmā bhagu bhagavantaṁ dūratova āgacchantaṁ. Disvāna āsanaṁ paññāpesi udakañca pādānaṁ5. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho bhagu bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ bhaguṁ bhagavā etadavoca:

Kacci bhikkhu, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamasīti?

--------------------------
1.Kosambīṁ-[PTS. 2.]Amaññaṁ-sīmu. 3.Ye taṁ-[PTS.]
4.Aṭṭhicchinnā-sīmu,majasaṁ. 5.Pādānaṁ dhovanaṁ-sīmu,majasaṁ

[BJT Page 348]

Khamanīyaṁ bhagavā, yāpanīyaṁ bhagavā, na cāhaṁ bhante piṇḍakena kilamāmī'ti.

Atha kho bhagavā āyasmantaṁ bhaguṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā yena pācīnavaṁsadāyo tenupasaṅkami.

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaṁsadāye viharanti. Addasā kho dāyapālo bhagavantaṁ dūratova āgacchantaṁ. Disvāna bhagavantaṁ: 'mā mahāsamaṇa etaṁ dāyaṁ pāvisi, santettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṁ aphāsuṁ akāsī'ti. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṁ mantayamānassa. Sutvāna dāyapālaṁ etadavoca:

'Mā āvuso dāyapāla, bhagavantaṁ vāresi. Satthā no bhagavā anuppatto'ti.

Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ca nandiyaṁ āyasmantaṁ ca kimbilaṁ etadavoca: 'abhikkamathāyasmanto, satthā no bhagavā anuppatto'ti. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṁ paccuggantvā eko bhagavato pattacivaraṁ paṭiggahesi, eko āsanaṁ paññāpesi, eko pādodakaṁ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca:

Kacci vo anurudhā, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamathāti?
[page 156]
'Khamanīyaṁ bhagavā, yāpanīyaṁ bhagavā. Na ca mayaṁ bhante, piṇḍakena kilamāmā'ti.

Kacci pana vo anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti?

Taggha mayaṁ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā'ti.

Yathā kathaṁ pana tumhe anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā'ti.

Idha mayhaṁ bhante, evaṁ hoti: 'lābhā vata me, suladdhaṁ vata me, yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mayhaṁ bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante, evaṁ hoti: yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyya'nti. So kho ahaṁ bhante, sakaṁ cittaṁ nikkhapitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā, ekaṁ ca pana maññe cittanti.

-------------------------
1.Kimilo-majasaṁ.

[BJT Page 350]

Āyasmāpi kho nandiyo 'lābhā vata me, suladdhaṁ vata me, yohaṁ
Evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mayhaṁ bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante, evaṁ hoti: yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyya'nti. So kho ahaṁ bhante, sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā, ekaṁ ca pana maññe cittanti.
Āyasmāpi kimbilo bhagavantaṁ etadavoca1. Mayhampi kho bhante, evaṁ hoti: 'lābhā vata me, suladdhaṁ vata me, yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī veva raho ca. Mettaṁ vavīkammaṁ paccupaṭṭhitaṁ āvī veva raho ca. Tassa mayhaṁ bhante evaṁ hoti: 'yannūnāhaṁ sakaṁ cittaṁ nīkkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyanti. So kho ahaṁ bhante sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe cittanti.

Evaṁ kho mayaṁ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmāti.

Sādhu sādhu anuruddhā, 'kacci pana vo anuruddhā, appamattā ātāpino pahitattā viharathā'ti?
[page 157]
'Taggha mayaṁ bhante, appamattā ātāpino pahitattā viharāmā'ti.

'Yathā kathaṁ pana tumhe anuruddhā, appamattā ātāpino pahitattā viharathā'ti?

Idha bhante, amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati. So āsanāni paññāpeti, pānīyaṁ paribhojanīyaṁ upaṭṭhapeti, avakkārapātiṁ upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaṁ paribhojanīyaṁ paṭisāmeti. Avakkārapātiṁ dhovitvā paṭisāmeti, bhattaggaṁ sammajjati. Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ. So upaṭṭhapeti. Sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhapema. Natveva mayaṁ bhante tappaccayā vācaṁ bhindāma. Pañcāhikaṁ kho pana mayaṁ bhante, sabbarattiyaṁ dhammiyā kathāya sannisīdāma. Evaṁ kho mayaṁ bhante, appamattā ātāpino pahitattā viharāmā'ti.

Sādhu sādhu anuruddhā, atthi pana vo anuruddhā, evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuviharo'ti.

Idha mayaṁ bhante, appamattā ātāpino pahitattā viharantā obhāsañceva sañjānāma dassanañca rūpānaṁ. So kho pana no obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tañca nimittaṁ na paṭivijjhamā''ti.

Taṁ kho pana vo anuruddhā, nimittaṁpaṭivijjhitabbaṁ. Ahampi sudaṁ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso [page 158] na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā etadahosi: 'ko nukho hetu ko paccayo, yena me obhāso antaradhāyati dassanañca rūpāna'nti. Tassa mayhaṁ anuruddhāyati dassanañca rūpāna'nti. Tassa mayhaṁ anuruddhā etadahosi: 'vicikicchā kho me udapādi. Vicikicchādhi

--------------------------
1.Etadavocuṁ-simū,[PTS.]

[BJT Page 352]

Karaṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi, yathā me puna na vicikicchā uppajjissatīti. So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na virasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā etadahosi: 'ko nu kho hetu ko paccayo, yena me obhāso antaradhāyāti dassanañca rūpāna'nti. Tassa mayhaṁ anuruddhā etadahosi: 'amanasikāro kho me udapādi. Amanasikārādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi. Yathā me puna na vicikicchā uppajjissati. Na amanasikaroti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā etadahosi: thīnamiddhaṁ kho me udapādi. Thinamiddhādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi [page 159] yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thīnamiddhanti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: chamhitattaṁ kho me udapādi. Chambhitattādhikaraṇaṁ ca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Seyyathāpi anuruddhā. Puriso addhānamaggapaṭipanno, tassa ubhato passe vadhakā1 uppateyyuṁ2 tassa tato nidānaṁ chambhitattaṁ uppajjeyya. Evameva kho me anuruddhā, chambhitattaṁ udapādi. Chambhitattādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattanti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na virasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: ubbillaṁ3 kho me udapādi. Ubbillā4dhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Seyyathāpi anuruddhā puriso ekaṁ nidhimukhaṁ gavesanto sakideva pañcanidhimukhāni adhigaccheyya. Tassa tato nidānaṁ ubbillaṁ uppajjeyya. Evameva kho anuruddhā ubbillaṁ kho me udapādi. Ubbillādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīmiddhaṁ na chambhitattaṁ na ubbillanti.
So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: duṭṭhullaṁ kho me udapādi. Duṭṭhullādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillaṁ na duṭṭhullanti.

--------------------------
1. Vaddhakā-majasaṁ. 3. Uppillaṁ-majasaṁ.
2. Uppajjeyyuṁ-syā. 4. Uppalla-na-ma.

[BJT Page 354]

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: accāraddhaviriyaṁ kho me udapādi. Accāraddhaviriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Seyyathāpi anuruddhā puriso ubhogi hatthehi vaṭṭakaṁ gāḷhaṁ gaṇheyya. So tattheva patameyya1. Evameva kho anuruddhā, accāraddhaviriyaṁ kho me udapādi. Accāraddhaviriyādhikaraṇañca pana me rūpānaṁ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ, na ubbillaṁ, na duṭṭhullaṁ, na accāraddhaviriyanti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: atilīnaviriyaṁ kho me [page 160] udapādi. Atilīnaviriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Seyyathāpi anuruddhā puriso vaṭṭakaṁ sithilaṁ gaṇheyya. So tattha hatthato uppateyya. Evameva kho me anuruddhā, atilīnaviriyaṁ udapādi. Atilīnaviriyādhikaraṇañca pana me rūpānaṁ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillaṁ na duṭṭhullaṁ na accāraddhaviriyaṁ na atilīnaviriyanti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi:'abhijappā kho me udapādi. Abhijappādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Seyyathāpi anuruddhā, puriso ubhogi hatthehi vaṭṭakaṁ gāḷhaṁ gaṇheyya. So tatteva patameyya1. Evameva kho anuruddhā, abhijappāviriyaṁ udapādi. Abhijappādhikaraṇañca pana me rūpānaṁ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillaṁ na duṭṭhullaṁ na accāraddhaviriyaṁ na atilīnaviriyaṁ, na abhijappāti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ. So kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: nānattasaññā kho me udapādi. Nānattasaññādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ. Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro, na thīnamiddhaṁ, na chambhitattaṁ, na ubbillaṁ, na duṭṭhullaṁ, na accāraddhaviriyaṁ, na atilīnaviriyaṁ, na abhijappā, na nānattasaññā'ti.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ, so kho pana me obhāso na cirasseva antaradhāyati dassanañca rūpānaṁ. Tassa mayhaṁ anuruddhā, etadahosi: 'ko nu kho hetu, ko paccayo yena me obhāso antaradhāyati dassanañca rūpāna'nti. Tassa mayhaṁ anuruddhā etadahosi: 'atinijjhāyitattaṁ kho me rūpānaṁ udapādi. Atinijjhāyitattādhikaraṇañca pana me rūpānaṁ samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṁ, sohaṁ tathā karissāmi, yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillaṁ na duṭṭhullaṁ na accāraddhaviriyaṁ na atilīnaviriyaṁ na abhijappā na nānattasaññā na atinijjhāyitattaṁ rūpānanti.

-------------------------
1.Matameyya-sīmu.

[BJT Page 356]

So kho ahaṁ anuruddhā, vicikicchā cittassa upakkilesoti iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahiṁ. Amanasikāro cittassa upakkilesoti iti viditvā amanasikāraṁ cittassa upakkilesaṁ pajahiṁ. Thīnamiddhaṁ cittassa upakkilesoti iti viditvā thīnamiddhaṁ cittassa upakkilesaṁ pajahiṁ. Chambhitattaṁ cittassa upakkilesoti iti viditvā chambhitattaṁ cittassa upakkilesaṁ pajahiṁ. Ubbillaṁ1 cittassa upakkilesoti iti viditvā ubbillaṁ1 cittassa upakkilesaṁ pajahiṁ. Duṭṭhullaṁ cittassa upakkilesoti iti viditvā duṭṭhullaṁ cittassa upakkilesaṁ pajahiṁ. Accāraddhaviriyaṁ cittassa upakkilesoti iti viditvā accāraddhaviriyaṁ cittassa upakkilesaṁ pajahiṁ. Atilīnaviriyaṁ cittassa upakkilesoti iti viditvā atilīnaviriyaṁ cittassa upakkilesaṁ pajahiṁ. Abhijappā cittassa upakkilesoti iti viditvā abhijappaṁ cittassa upakkilesaṁ pajahiṁ. Nānattasaññaṁ cittassa upakkilosoti iti viditvā nānattasaññaṁ cittassa upakkilesaṁ pajahiṁ. Atinijjhāyitattaṁ rūpānaṁ cittassa [page 161] upakkilesoti iti viditvā atinijjhāyitattaṁ rūpānaṁ cittassa upakkilesaṁ pajahiṁ.

So kho ahaṁ anuruddhā, appamatto ātāpī pahitatto viharanto obhāsampi hi kho sañjānāmi, na ca rūpāni passāmi. Rūpāni hi kho passāmi, na ca obhāsaṁ sañjānāmi. Kevalampi rattiṁ kevalampi divasaṁ2 kevalampi rattindivanti. Tassa mayhaṁ anuruddhā, etadahosi: ko nu kho hetu, ko paccayo, sohaṁ3 obhāsampi kho sañjānāmi. Na ca rūpāni passāmi. Rūpāni hi kho tasmiṁ samaye passāmi. Na ca obhāsaṁ sañjānāmi. Kevalampi rattiṁ kevalampi divasaṁ kevalampi rattindivanti. Tassa mayhaṁ anuruddhā, etadahosi: yasmiṁ hi kho ahaṁ samaye rūpanimittaṁ amanasikaritvā obhāsanimittaṁ manasikaromi. Obhāsaṁ hi kho tasmiṁ samaye sañjānāmi na ca rūpāni passāmi. Yasmiṁ panāhaṁ samaye obhāsanimittaṁ amanasi karitvā rūpanimittaṁ manasi karomi. Rūpāni hi kho tasmiṁ hi samaye passāmi. Na ca obhāsaṁ sañjānāmi. Kevalampi rattiṁ kevalampi divasaṁ kevalampi rattindivanti

So kho ahaṁ anuruddhā appamatto ātāpī pahitatto viharanto parittaṁ ceva obhāsaṁ sañjānāmi. Parittāni ca rūpāni passāmi. Appamānañceva obhāsaṁ sañjānāmi. Appamāṇāni ca rūpāni passāmi, kevalampi rattiṁ kevalampi divasaṁ, kevalampi rattindiva'nti. Tassa mayhaṁ anuruddhā, etadahosi: 'ko nu kho hetu, ko paccayo, sohaṁ3 parittaṁ ceva obhāsaṁ sañjānāmi, parittāni ca rūpāni passāmi. Appamāṇañceva obhāsaṁ sañjānāmi, appamāṇi ca rūpāni passāmi. Kevalampi rattiṁ kevalampi divasaṁ kevalampi rattindiva,nti. Tassa mayhaṁ anuruddhā, etadahosi: yasmiṁ kho me samaye paritto, samādhi hoti, parittaṁ me tasmiṁ samaye cakkhu hoti. Sohaṁ parittena cakkhunā parittañceva obhāsaṁ sañjānāmi. Parittāni ca rūpāni passāmi. Yasmiṁ pana samaye appamāṇo4 me samādhi hoti. Appamāṇaṁ me tasmiṁ samaye cakkhu hoti. Sohaṁ appamāṇena cakkhunā appamāṇañceva obhāsaṁ sañjānāmi, appamāṇāni ca rūpāni passāmi kevalampi rattiṁ kevalampi divasaṁ kevalampi rattindiva,nti.

------------------------
1.Uppillaṁ-majasaṁ, 3.Yvāhaṁ-majasaṁ,
2.Divaṁ-majasaṁ, 4.Apparitto-[PTS.]

[BJT Page 358]

Yato kho [page 162] me anuruddhā, vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi. Amanasikāro cittassa upakkilesoti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi. Thīnamiddhaṁ cittassa upakkilesoti iti viditvā thīnamiddhaṁ cittassa upakkileso pahīno ahosi. Chambhitattaṁ cittassa upakkilesoti iti viditvā chambhitattaṁ cittassa upakkileso pahīno ahosi. Ubbillaṁ cittassa upakkilesoti iti viditvā ubbillaṁ cittassa upakkileso pahīno ahosi. Duṭṭhullaṁ cittassa upakkilesoti iti viditvā duṭṭhullaṁ cittassa upakkileso pahīno ahosi. Accāraddhaviriyaṁ cittassa upakkilosoti iti viditvā accāraddhaviriyaṁ cittassa upakkileso pahīno ahosi. Atilīnaviriyaṁ cittassa upakkilesoti iti viditvā atilīnaviriyaṁ cittassa upakkileso pahīno ahosi. Abhijappā cittassa upakkilesoti iti viditvā abhijappā cittassa upakkileso pahīno ahosi. Nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi. Atinijjhāyitattaṁ rūpānaṁ cittassa upakkilesoti iti viditvā atinijjhāyitattaṁ rūpānaṁ cittassa upakkileso pahīno ahosi. Tassa mayhaṁ anuruddhā etadahosi. Ye kho me cittassa upakkilesā, te me pahīnā handadānāhaṁ tividhena samādhiṁ bhāvemī'ti. So kho ahaṁ anuruddhā savitakkampi savicāraṁ samādhiṁ bhāvesiṁ. Avitakkampi vicāramattaṁ samādhiṁ bhāvesiṁ. Avitakkampi avicāraṁ samādhiṁ bhāvesiṁ. Sappītikampi samādhiṁ bhāvesiṁ. Nippītikampi samādhiṁ bhāvesiṁ. Sātasahagatampi samādhiṁ bhāvesiṁ. Upekkhāsahagatampi samādhiṁ bhāvesiṁ. Yato kho me anuruddhā, savitakkopi savicāro samādhi bhāvito ahosi, avitakkopi vicāramanto samādhi bhāvito ahosi, avitakkopi avicāro samādhi bhāvito ahosi, sappītikopi samādhi bhāvito ahosi. Nippītikopi samādhi bhāvito ahosi, sātasahagatopi samādhi bhāvito ahosi. Upekkhāsahagatopi samādhi bhāvito ahosi. Ñāṇañca pana me dassanaṁ udapādi: akuppā me ceto vimutti, ayamantimā jāti, natthidāni punabbhavoti.

Idamavoca bhagavā, attamano āyasmā anuruddho bhagavato bhāsitaṁ abhinandīti. [page 163]
Upakkilesasuttaṁ aṭṭhamaṁ

[BJT Page 360]

3.3.9

Bālapaṇḍita suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṁ bhagavā etadavoca:

Tīṇimāni bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi: idha bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca. No cetaṁ bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkatakammakārī ca kena naṁ paṇḍitā jāneyyuṁ: bālo ayaṁ bhavaṁ asappuriso'ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca, tasmā naṁ paṇḍitā jānanti: bālo ayaṁ bhavaṁ asappurisoti.

Sa kho so bhikkhave, bālo tividhaṁ diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti. Sace bhikkhave, bālo sabhāyaṁ vā nisinno hoti. Rathiyāya1vā nisinno hoti. Siṅghāṭake vā nisinno hoti. Tatra ce jano tajjaṁ tassāruppaṁ kathaṁ manteti sace bhikkhave, bālo pāṇātipātī hoti. Adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti. Surāmerayamajjapamādaṭṭhāyī hoti. Tatra bhikkhave bālassa evaṁ hoti: yaṁ kho jano tajjaṁ tassāruppaṁ kathaṁ manteti. Saṁvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmīti. Idaṁ bhikkhave, bālo paṭhamaṁ diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.

Puna ca paraṁ bhikkhave, bālo passati rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārente: kasāhipi [page 164] tāḷente, vettehipi tāḷente, addhadaṇḍakehepi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cirakavāsikampi karonte, eṇeyyakampi karonte, balisamaṁsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindante. Tatra bhikkhave, bālassa evaṁ hoti: yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ

--------------------------
1.Rathikāya-majasaṁ,sīmu.

[BJT Page 362]

Gahetvā vividhā kammakāraṇā karonti: kasāhipi tāḷenti. Vettehipi tāḷenti. Addhadaṇḍakehipi tāḷenti. Hatthampi chindanti. Pādampi chindanti. Hatthapādampi chindanti. Kaṇṇampi chindanti. Nāsampi chindanti. Kaṇṇanāsampi chindanti. Bilaṅgathālikampi karonti. Saṅkhamuṇḍikampi karonti. Rāhumukhampi karonti. Jotimālikampi karonti. Hatthapajjotikampi karonti. Cīrakavāsikampi karonti. Eṇeyyakampi karonti. Balisamaṁsikampi karonti. Kahāpaṇakampi karonti. Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapiṭṭhikampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaṁ chindanti. Saṁvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmi. Mañcepi rājāno ājāneyyuṁ mampi rājāno gahetvā vividhā kammakāraṇā kāreyyuṁ: kasāhipi tāḷeyyuṁ. Vettehipi tāḷeyyuṁ. Addhadaṇḍekehepi tāḷeyyuṁ hatthampi chindeyyuṁ. Pādampi chindeyyuṁ. Hatthapādampi chindeyyuṁ. Kaṇṇampi chindeyyuṁ. Nāsampi chindeyyuṁ. Kaṇṇanāsampi chindeyyuṁ. Bilaṅgathālikampi kareyyuṁ. Saṅkhamuṇḍikampi kareyyuṁ. Rāhumukhampi kareyyuṁ. Jotimālikampi kareyyuṁ. Hatthapajjotikampi kareyyuṁ. Erakavattikampi kareyyuṁ.Cīrakavāsikampi kareyyuṁ. Eṇeyyakampi kareyyuṁ. Balisamaṁsikampi kareyyuṁ. Kahāpaṇakampi kareyyuṁ. Khārāpatacchikampi kareyyuṁ. Palighaparavattikampi kareyyuṁ. Tattenapi telena osiñceyyuṁ. Sunakhehipi khādāpeyyuṁ. Jīvantampi sūle uttāseyyuṁ. Asināpi sīsaṁ chindeyyunti. Idampi bhikkhave, bālo dutiyaṁ diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.

Puna ca paraṁ bhikkhave, bālaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya1vā semānaṁ yānissa pubbe pāpakāni kammāni katāni2 kāyena duccaritāni vācāya duccaritāni, manasā duccaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Seyyathāpi bhikkhave, mahantānaṁ3 pabbatakuṭānaṁ chāyā sāyanahasamayaṁ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, bālaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya1vā semānaṁ, yānissa pubbe pāpakāni [page 165] kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tānissa tamhi olambanti, ajjholambanti, abhippalambanti, tatra bhikkhave bālassa evaṁ hoti: 'akataṁ vata me kalyāṇaṁ, akataṁ kusalaṁ, akataṁ bhīruttāṇaṁ. Kataṁ pāpaṁ, kataṁ luddakaṁ, kataṁ kibbisaṁ. Yā ca hoti akatakalyāṇānaṁ akatakusalānaṁ akatabhīruttāṇānaṁ katapāpānaṁ kataluddānaṁ katakibbisānaṁ gati. Taṁ gati pecca gacchāmī'ti. So socati, kilamati, paridevati, urattāḷiṁ kandati, sammohaṁ āpajjati. Idampi kho bhikkhave, bālo tatiyaṁ diṭṭheva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.

-------------------------
1.Chamāyaṁ-majasaṁ,sīmu,syā. 2.Pāpakāni kammāni-[PTS.]
3.Mahataṁ-majasaṁ.

[BJT Page 364]

Sa kho so bhikkhave bālo kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Yaṁ kho taṁ bhikkhave sammā vadamāno vadeyya: 'ekantaṁ aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpa'nti. Nirayamevetaṁ1 sammā vadamāno vadeyya: ekantaṁ aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpanti. Yāvañcidaṁ bhikkhave, upamāpi na2 sukarā yāva dukkhā nirayāti.

Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: sakkā pana me bhante,* upamaṁ kātunti?

Sakkā bhikkhūti bhagavā avoca. 'Seyyathāpi bhikkhu, coraṁ āgucāriṁ gahetvā raññe dasseyyuṁ: 'ayaṁ kho deva, coro āgucārī, imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī'ti. Tamenaṁ rājā evaṁ vadeyya: 'gacchatha bho, imaṁ purisaṁ pubbanhasamayaṁ sattisatena hanathā'ti. Tamenaṁ pubbanhasamayaṁ sattisatena haneyyuṁ. Atha rājā majjhantikasamayaṁ evaṁ vadeyya: 'ambho, kathaṁ so puriso'ti? 'Tatheva deva jīvatī'ti. Tamenaṁ rājā evaṁ vadeyya: 'gacchatha, bho, taṁ purisaṁ majjhantikasamayaṁ sattisatena hanathā'ti. Tamenaṁ majjhantikasamayaṁ sattisatena haneyyuṁ. Atha rājā sāyanhasamayaṁ evaṁ vadeyya: 'ambho, kathaṁ so puriso'ti? 'Tatheva deva jīvatī'ti, tamenaṁ rājā evaṁ vadeyya: 'gacchatha bho, taṁ purisaṁ sāyanhasamayaṁ sattisatena hanathā'ti. Tamenaṁ sāyanhasamayaṁ [page 166] sattisatena haneyyuṁ. Taṁ kimmaññatha bhikkhave, api nu so puriso tīhi sattisatena haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyethā'ti?

Ekissāpi bhante, sattiyā haññamāno puriso tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyetha. Ko pana vādo tīhi sattisatehīti.

Atha kho bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi: 'taṁ kiṁ maññatha bhikkhave, katamo nu kho mahantaro, yo cāyaṁ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājā'ti?

Appamatto kho ayaṁ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito, himavantaṁ pabbatarājānaṁ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi3 na upetī'ti.

Evameva kho bhikkhave, yaṁ so puriso tīhi sattisatehi haññamāno tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Taṁ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti. Kalabhāgampi na upeti. Upanidhimpi na upeti.

-------------------------
1.Nirayameva taṁ-majasaṁ. 2.Upamāhipi-sīmu.
3.Upanidhampi-majasaṁ,syā. *"Sakkā pana bhante"aṭṭhakathāyaṁ.
4.Nirayakassa dukkhassa-majasaṁ.
Nerayikassa-[PTS.]

[BJT Page 366]

Tamenaṁ bhikkhave, nirayapālā pañcavidhabandhanaṁ nāma kāraṇaṁ1 karonti: tattaṁ ayokhīlaṁ hatthe gamenti. Tattaṁ ayokhīlaṁ dutiye hatthe gamenti. Tattaṁ ayokhīlaṁ pāde gamenti. Tattaṁ ayokhīlaṁ dutiye pāde gamenti. Tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā saṁvesetvā2 kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā uddhapādaṁ3 adhosiraṁ gahetvā4 vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ taroti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi [page 167] paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā mahattaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti. Yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā uddhapādaṁ adhosiraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṁ paccati. So tattha pheṇuddehakaṁ paccamāno sakimpi uddhaṁ gacchati. Sakimpi adho gacchati. Sakimpi tiriyaṁ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo.

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā.

Anekapariyāyenapi kho ahaṁ bhikkhave, nirayakathaṁ katheyyaṁ, yāvañcidaṁ bhikkhave, na sukaraṁ5 akkhānena pāpuṇituṁ yāva dukkhā nirayāti.

-------------------------
1.Kammakāraṇaṁ-majasaṁ,sīmu.
2.Saṁvedhetvā-syā. 4.Ṭhapetvā-[PTS.]
3.Uddhaṁ pādaṁ-syā 5.Sukarā-majasaṁ.Sīmu.

[BJT Page 368]

Santi bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṁ khādanti. Katame ca bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā, assā goṇā gadrabhā ajā migā, ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṁ sattānaṁ sahavyataṁ upapajjati ye te sattā tiṇabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā gūthabhakkhā, te dūratova gūthagandhaṁ [page 168] ghāyitvā dhāvanti: 'ettha bhuñjissāma, ettha bhuñjissāmā'ti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: 'ettha bhuñjissāma, ettha bhuñjissāmā'ti. Evameva kho bhikkhave, santi tiracchānagatā pāṇā gūthabhakkhā, te dūratova ghāyitvā dhāvanti: ettha bhuñjissāma, ettha bhuñjissāmāti. Katame ca bhikkhave, tiracchānagatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṁ sattānaṁ sahavyataṁ upapajjati ye te sattā gūthabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti: kīṭā pulavā gaṇḍuppādi, ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so bhikkhave, bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṁ sattānaṁ sahavyataṁ upapajjati, ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti: macchā kacchapā suṁsumārā2 ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṁ sattānaṁ sahavyataṁ upapajjati, ye te sattā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti katame ca bhikkhave, tiracchānagatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti: ye te bhikkhave sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti. Pūtikuṇape vā jāyanti pūtikuṇape jīyanti pūtikuṇape mīyanti. Pūtikummāse vā jāyanti pūtikummāse jīyanti pūtikummāse mīyanti. Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti. Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti. Sa kho so bhikkhave, [page 169] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṁ sattānaṁ sahavyataṁ upapajjati ye te sattā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti.

-------------------------
1.Hatthi assā-majasaṁ.
2.Susumārā-majasaṁ.

[BJT Page 370]

Anekapariyāyenapi kho ahaṁ bhikkhave, tiracchānayonikathaṁ katheyyaṁ, yāvañcidaṁ bhikkhave, na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā tiracchānayonīti.

Seyyathāpi bhikkhave, puriso ekacchiggalaṁ yugaṁ mahāsamudde pakkhipeyya, tamenaṁ puratthimo vāto pacchimena saṁhareyya. Pacchimo vāto puratthimena saṁhareyya. Uttaro vāto dakkhiṇena saṁhareyya dakkhiṇo vāto uttarena saṁhareyya. Tatrāssa kāṇakacchapo, so vassasatassa vassasatassa accayena sakiṁ ummujjeyya. Taṁ kimmaññatha bhikkhave, api nu so kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyyāti?

Yadi nu na1 bhante, kadācī karahaci dighassa addhuno accayenāti.

Khippataraṁ kho so bhikkhave, kāṇo kacchapo amusmiṁ ekacchiggale yuge gīvaṁ paveseyya. Ato dullabhatarāhaṁ bhikkhave manussattaṁ vadāmi sakiṁ vinipātagatena bālena. Taṁ kissa hetu: na hetthe bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā.

Sa kho so bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati. Yāni tāni nīcakulāni: caṇḍālakulaṁ vā nesādakulaṁ vā veṇakulaṁ2 vā rathakārakulaṁ vā pukkusakulaṁ vā tathārūpe kule paccājāyati daḷidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho, kāṇo vā kuṇī vā khujjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa [page 170] yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṁ carati vācāya duccaritaṁ carati manasā duccaritaṁ carati. So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṁ sāpateyyampi jīyetha uttarimpi anubandhaṁ3 nigaccheyya. Appamattako so bhikkhave, kaliggaho yaṁ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṁ sāpateyyampi jīyetha uttarimpi anubandhaṁ nigaccheyya. Atha kho ayameva tato mahantataro kaliggaho: yaṁ so bālo kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ayampi bhikkhave kevalaparipūrā4 bālabhumīti.

------------------------
1.Yadi pana-majasaṁ,simu. 3.Andubandhaṁ-syā.
2.Venukulaṁ-syā 4.Kevalaṁ paripūrā-majasaṁ.

[BJT Page 372]

Tīṇimāni bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tiṇi: idha bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No ce taṁ bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca. Kena naṁ paṇḍitā jāneyyuṁ paṇḍito ayaṁ bhavaṁ sappuriso'ti. Yasmā ca kho bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṁ paṇḍitā jānanti paṇḍito ayaṁ bhavaṁ sappuriso'ti.

Sa kho so bhikkhave, ayaṁ paṇḍito tividhaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti. Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti, rathiyāya vā nisinno hoti. Siṅghāṭake vā nisinno hoti. Tatra ce jāno tajjaṁ tassāruppaṁ kathaṁ manteti. Sāca bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā [page 171] paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Tatra bhikkhave, paṇḍitassa evaṁ hoti: yaṁ kho jāno tajjaṁ tassāruppaṁ kathaṁ manteti. Saṁvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī'ti. Idaṁ bhikkhave paṇḍito paṭhamaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.

Puna ca paraṁ bhikkhave, paṇḍito passati rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārente. Kasāhipi tāḷente vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṁsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sisaṁ chindante. Tatra bhikkhave paṇḍitassa evaṁ hoti: yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti. Vettehipi tāḷenti addhadaṇḍakehipi
Tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṁsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindanti na te dhammā mayi saṁvijjanti, ahañca na tesu dhammesu sandissāmiti. Idampi bhikkhave paṇḍito dutiyaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.

Punacaparaṁ bhikkhave, paṇḍitaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya2vā semānaṁ. Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti ajjholambanti abhippalambhanti. Seyyathāpi bhikkhave, mahantinaṁ3 pabbatakūṭānaṁ chāyā sāyanhasamayaṁ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, paṇḍitaṁ pīṭhasamārūḷhaṁ vā mañcasamārūḷhaṁ vā chamāya vā semānaṁ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Tatra bhikkhave, paṇḍitassa evaṁ hoti: 'akataṁ vata me pāpaṁ akataṁ luddaṁ akataṁ kibbisaṁ, kataṁ kalyāṇaṁ kataṁ kusalaṁ kataṁ bhīruttāṇaṁ. Yāvatā hoti2 akatapāpānaṁ akataluddānaṁ akatakibbisānaṁ, katakalyāṇānaṁ katakusalānaṁ katabhīruttāṇānaṁ gati, taṁ gatiṁ pecca gacchāmi'ti. So na socati, na kilamati. Na paridevati, na urattāḷiṁ kandati, na sammohaṁ āpajjati. Idampi bhikkhave, paṇḍito tatiyaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.

-------------------------
1.Sabhāyaṁ-sīmu,majasaṁ. 3.Mahataṁ-majasaṁ.
2.Chamāyaṁ-sīmu,majasaṁ. 4.Yāvatā bho-majasaṁ.

[BJT Page 374]

Sa kho so bhikkhave, paṇḍito kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa [page 172] bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Yaṁ kho taṁ bhikkhave, sammā vadamāno vadeyya'ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpa'nti. Saggameva taṁ sammā vadamāno vadeyya 'ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpa'nti. Yāvañcidaṁ bhikkhave, upamāpi na sukarā yāvasukhā saggāti.

Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: sakkā, pana bhante, upamaṁ kātu'nti?

'Sakkā bhikkhū'ti bhagavā avoca. "Seyyathāpi bhikkhu1, rājā cakkavattī satta hi ratanehi samannāgato catuhi ca iddhihi, tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvedetī. Katamehi sattahi:

Idha bhikkhu rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Taṁ disvāna rañño khattiyassa muddhāvasittassa evaṁ hoti: 'sutaṁ kho pana metaṁ: yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattī. Assaṁ nu kho ahaṁ rājā cakkavattī'ti.

Atha kho bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāyāsanā2 vāmena hatthena bhiṅkāraṁ3 gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkirati4, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. Atha kho taṁ bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavattati, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāti. Tatra rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya.

Ye kho pana [page 173] bhitakhave, puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ mahārājā, sakante mahārāja, anusāsa mahārājā'ti.

Rājā cakkavatti evamāha: 'pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, na te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakkaratanaṁ puratthimasamuddaṁ ajjhogahetvā paccuttaritvā dakkhiṇaṁ disaṁ pavattati. Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogahetvā paccuttaritvā pacchimaṁ disaṁ pavattati. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno. Te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogahetvā, paccuttaritvā uttaraṁ disaṁ pavattati. Anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya.

-------------------------
1.Bhikkhave-majasaṁ.
2.Uṭṭhāyāsanā-majasaṁ natthi. 3.Bhiṅgāraṁ-syā.
4.Abbhukirati-syā. 5.Anuyantā-majasaṁ,sīmu.

[BJT Page 376]

Yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāti. Tatra rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: 'ehi kho mahārāja, svāgataṁ mahārāja, sakaṁ te mahārāja, anusāya mahārāja'ti.

Rājā cakkavantī evamāha: 'pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā,musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā'ti. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā bhavanti.

Atha kho taṁ bhikkhave, cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ abhivijīnitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa ante puradvāre akkhāhataṁ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṁ upasobhayamānaṁ. Rañño bhikkhave, cakkavattissa evarūpaṁ cakkaratanaṁ pātubhavati.

Punacaparaṁ bhikkhave, rañño cakkavattissa hatthiratanaṁ pātubhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāgarājā. Taṁ disvāna rañño cakkavattissa cittaṁ pasiditi. Bhaddakaṁ vata bho hatthiyānaṁ, sace damathaṁ upeyyā'ti. Atha kho taṁ bhikkhave, [page 174] hatthiratanaṁ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṁ suparidanto, evameva damathaṁ upeti. Bhūtapubbaṁ bhikkhave, rājā cakkavattī tameva hatthiratanaṁ vīmaṁsamāno pubbanhasamayaṁ abhiruhitvā samuddapariyantaṁ paṭhaviṁ anusaṁyāyitvā tameva rājadhāniṁ paccāgantvā pātarāsaṁ akāsi. Rañño bhikkhave, cakkavattissa evarūpaṁ hatthiratanaṁ pātubhavati.

Punacaparaṁ bhikkhave,rañño cakkavattissa assaratanaṁ pātubhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assarājā. Disvāna rañño cakkavattissa cittaṁ pasīditi: bhaddakaṁ vata bho assayānaṁ, sace damathaṁ upeyyā'ti. Atha kho taṁ bhikkhave, assaratanaṁ seyyathāpi nāma bhaddo assājānīyo dīgharattaṁ suparidanto, evameva damathaṁ upeti. Bhūtapubbaṁ bhikkhave, rājā cakkavattī tameva assaratanaṁ vīmaṁsamāno pubbanhasamayaṁ abhiruhitvā samuddapariyantaṁ paṭhaviṁ anusaṁyāyitvā tameva rājadhāniṁ paccāgantvā pātarāsaṁ akāsi. Rañño bhikkhave, cakkavattissa evarūpaṁ assaratanaṁ pātubhavati.

Punacaparaṁ bhikkhave. Rañño cakkavattissa maṇiratanaṁ pātubhavati so hoti maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato tassa kho pana bhikkhave, rājā cakkavatti tameva maṇiratanaṁ vīmaṁsamāno caturaṅginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā rattandhakāratimisāyaṁ pāyāsi. Ye kho pana bhikkhave, samantā gāmā ahesuṁ, te tenobhāsena kammante payojesuṁ divāti maññamānā. Rañño bhikkhave, cakkavattissa evarūpaṁ maṇiratanaṁ pātubhavati.

--------------------------
1.Uposathonāma-sīmu.
2.Kāḷasīso-majasaṁ. 3.Valāhakānāma-sīmu.

[BJT Page 378]

Punacaparaṁ bhikkhave, rañño cakkavattissa itthiratanaṁ pātubhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā [page 175] nātithūlā nātikāḷī1 nāccodātā atikkantā mānusaṁ vaṇṇaṁ appattā dibbaṁ vaṇṇaṁ. Tassa kho pana bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti: seyyathāpi nāma tūlapicuno vā kappāsapicuno vā tassa kho pana bhikkhave, itthiratanassa sīte uṇhāni gattāni honti. Uṇhe sītāni gattāni honti. Tassa kho pana bhikkhave, itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho vāyati. Taṁ kho pana bhikkhave, itthiratanaṁ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. Taṁ kho pana bhikkhave, itthiratanaṁ rājānaṁ cakkavattiṁ manasāpi no aticarati, kuto pana kāyena. Rañño bhikkhave, cakkavattissa evarūpaṁ itthiratanaṁ pātubhavati.

Punacaparaṁ bhikkhave, rañño cakkavattissa gahapatiratanaṁ pātubhavati. Tassa kammavipākajaṁ dibbaṁ cakkhuṁ pātubhavati, yena nidhiṁ passati sassāmikampi assāmikampi. So rājānaṁ cakkavattiṁ upasaṅkamitvā evamāha: appossukko tvaṁ deva hohi. Ahaṁ te dhanena dhanakaraṇīyaṁ karissāmī'ti. Bhūtapubbaṁ bhikkhave, rājā cakkavattī tameva gahapatiratanaṁ vīmaṁsamāno nāvaṁ abhiruhitvā majjhegaṅgāya nadiyā sotaṁ ogahetvā gahapatiratanaṁ etadavoca: attho me gahapati hiraññasuvaṇṇenā'ti. Tena hi mahārāja ekaṁ tīraṁ nāvā upetū'ti. Idheva me gahapati, attho hiraññasuvaṇṇenā'ti. Atha kho taṁ bhikkhave, gahapatiratanaṁ ubhohi hatthehi udake omasitvā pūraṁ hiraññasuvaṇṇassa kumbhiṁ uddharitvā rājānaṁ cakkavattiṁ evamāha2: alaṁ ettāvatā mahārāja, kataṁ ettāvatā mahārāja, pūjitaṁ ettāvatā mahārājā'ti. Rājā cakkavattī evamāha: alaṁ ettāvatā gahapati, kataṁ ettāvatā gahapati, pūjitaṁ ettāvatā gahapatī'ti. Rañño bhikkhave, cakkavattissa evarūpaṁ gahapatiratanaṁ pātubhavati.

Punacaparaṁ bhikkhave, rañño cakkavattissa parināyakaratanaṁ [page 176] pātubhavati. Paṇḍito vyatto medhāvī paṭibalo rājānaṁ cakkavattiṁ upaṭṭhāpetabbaṁ3 upaṭṭhāpetuṁ4apayāpetabbaṁ apayāpetuṁ. Ṭhapetabbaṁ ṭhapetuṁ. So rājānaṁ cakkavattiṁ upasaṅkamitvā evamāha: appossukko tvaṁ deva hohi, ahaṁ anusāsissāmī'ti. Rañño bhikkhave, cakkavattissa evarūpaṁ parināyakaratanaṁ pātubhavati.

Rājā bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

Katamāhi catuhi iddhīhi:

Idha bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.

-------------------------
1.Nātikāḷikā-majasaṁ,sayā. 3.Upayāpetabbaṁ-sīmu,majasaṁ.
2.Etadavoca-sīmu,majasaṁ. 4.Upayāpetuṁ-sīmu,majasaṁ.

[BJT Page 380]

Punacaparaṁ bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.
Punacaparaṁ bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

Punacaparaṁ bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṁ piyo hoti manāpo. Seyyathāpi bhikkhave, pitā puttānaṁ piyo hoti manāpo, evameva kho bhikkhave, rājā cakkavattī, brāhmaṇagahapatikānaṁ piyo hoti manāpo. Raññopi bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi bhikkhave, pituputtā piyā honti manāpā. Evameva kho bhikkhave, raññopi cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Bhūtapubbaṁ bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi. Atha kho bhikkhave, brāhmaṇagahapatikā rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: 'ataramāno deva, yāhi, yathā taṁ mayaṁ cirataraṁ passeyyāmā'ti. Rājāpi bhikkhave, cakkavattī sārathiṁ āmantesi: [PTS Page 177 ']ataramāno sārathi, pesehi yathā maṁ brahmaṇagahapatikā cirataraṁ passeyya'nti. Rājā bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti

Rājā bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti.

Taṁ kiṁ maññatha, bhikkhave, api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi, tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethāti.

Ekamekenāpi tena bhante, ratanena samannāgato rājā cakkavattī tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha. Ko pana vādo sattahi ratanehi catuhi ca iddhihīti.

Atha kho bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi: 'taṁ kiṁ maññatha bhikkhave, katamo nu kho mahantataro: yo cāyaṁ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājāti.

Appamattako ayaṁ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṁ pabbatarājānaṁ upanidhāya saṅkhampi na upeti, kalahāgampi na upeti, upanidhimpi na upeti.

Evameva kho bhikkhave, yaṁ rājā cakkavattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti. Taṁ dibbassa sukhassa upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi na upeti.

[BJT Page 382]

Sa kho so bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati. Yāni tāni uccākulāni khattiyamahāsālakulaṁ vā brāhmaṇamahāsālakulaṁ vā gahapatimahāsālakulaṁ vā, tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandha vilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati. So [page 178] kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaṭaggahena mahantaṁ bhogakkhandhaṁ adhigaccheyya, appamattako so bhikkhave, kaṭaggaho, yaṁ so akkhadhutto paṭhameneva kaṭaggahena mahantaṁ bhogakkhandhaṁ adhigaccheyya. Atha kho ayameva tato mahantataro kaṭaggaho, yaṁ so paṇḍito kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ayaṁ bhikkhave, kevalaparipūrā paṇḍitabhūmīti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Bālapaṇḍitasuttaṁ navamaṁ.

[BJT Page 384]

3.3.10

Devadūta suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi, anusañcarantepi anuvicarantepi. Evameva kho ahaṁ bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāmi.

Ime vata bhonto sattā kāyasucaritena samannāgato vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ [page 179] anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā manussesu upapannā.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā pettivisayaṁ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā tiracchānayoniṁ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannāti.

Tamenaṁ bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti 'ayaṁ deva, puriso amatteyyo apetteyyo asāmañño abrahmañño na kulejeṭṭhāpacāyī, imassa devo daṇḍaṁ paṇetūti.

[BJT Page 386]

Tamenaṁ bhikkhave, yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaṁ addasa manussesu paṭhamaṁ devadūtaṁ pātubhūta'nti? So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaṁ addasa manussesu daharaṁ kumāraṁ mandaṁ uttānaseyyakaṁ sake muttakarīse palipannaṁ semāna'nti? So evamāha: 'addasaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, tassa te viññūssa sato mahallakassa na etadahosi: 'ahampi khomhi jātidhammo jātiṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti? So evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ amho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ neva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na samaṇabrāhmaṇehi kataṁ, na devatāhi kataṁ. Tayāvetaṁ pāpaṁ kammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī'ti.

Tamenaṁ bhikkhave, yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaṁ addasa manussesu dutiyaṁ devadūtaṁ pātubhūtanti? So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātīyā jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitasiraṁ valitaṁ tilakāhatagatta'nti? So evamāha: 'addasaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho puriso, tassa te viññūssa. Sato mahallakassa na etadahosi: 'ahampi khomhi jarā dhammo jaraṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti? So evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ neva mātarā kataṁ, na pitarā [page 180] kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na samaṇabrāhmaṇehi kataṁ, na devatāhi kataṁ, tayā vetaṁ pāpaṁ kammaṁ kataṁ, tvaññeva etassa vipākaṁ paṭisaṁvedissasī'ti.

[BJT Page 388]

Tamenaṁ bhikkhave, yamo rājā dutiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṁ devadūtaṁ samanuyuñjati, samanugāhati. Samanubhāsati: [page 181] amho purisa, na tvaṁ addasa, manussesu tatiyaṁ devadūtaṁ pātubhūta'nti. So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave, yamorājā evamāha: 'amho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamāna'nti. So evamāha: 'addasaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi vyādhidhammo vyādhiṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ amho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ neva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ na ñātisālohitehi kathaṁ, na samaṇabrāhmaṇehi kathaṁ, na devatāhi kataṁ. Tayā vetaṁ pāpaṁ kammaṁ kataṁ. Tvaṁññevetassa vipākaṁ paṭisaṁvedissasī'ti.

Tamenaṁ bhikkhave, yamo rājā tatiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṁ devadūtaṁ samanuyuñjati, samanugāhati, samanubhāsati: 'amho purisa, na tvaṁ addasa manussesu catutthaṁ devadūtaṁ pātubhūta'nti. So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, na tvaṁ addasa manussesu rājāno coraṁ āgucariṁ gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi taḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṁsikampi karonte kahāpaṇakampi karonte kārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṁ chindante'ti. So evamāha: 'addasaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ye kira bho pāpakāni kammāni karonti. Te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti. Kimaṅga pana [page 182] parattha handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa pamādavatāya na kalyāṇamakāsi. Kāyena vācāya manasā, taggha tvaṁ amho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ neva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na samaṇabrāhmaṇehi kataṁ, na devatāhi kataṁ. Tayāvetaṁ pāpaṁ kammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī'ti.

[BJT Page 390]

Tamenaṁ bhikkhave, yamo rājā catutthaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṁ devadutaṁ samanuyuñjati samanugāhati samanubhāsati: 'amho purisa, na tvaṁ addasa manussesu pañcamaṁ devadūtaṁ pātubhūta'nti.. So evamāha: 'nāddasaṁ bhante'ti. Tamenaṁ bhikkhave yamo rājā evamāha: 'amho purisa na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajāta'nti. So evamāha: 'addasaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, tassa te viññussa sato mahallakassa na etadahosi: 'ahampi khomhi maraṇadhammo maraṇaṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā'ti. So evamāha: 'nāsakkhissaṁ bhante, pamādassaṁ bhante'ti. Tamenaṁ bhikkhave, yamo rājā evamāha: 'amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṁ amho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho na te etaṁ pāpaṁ kammaṁ neva mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na samaṇabrāhmaṇehi kataṁ, na devatāhi kataṁ, tayāvetaṁ pāpaṁ kammaṁ kataṁ, tvaññevetassa vipākaṁ paṭisaṁvedissasī'ti.

Tamenaṁ bhikkhave, yamo rājā pañcamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhi hoti.

Tamenaṁ bhikkhave nirayapālā pañcavidhabandhanaṁ [page 183] nāma kāraṇaṁ karonti. Tattaṁ ayokhīlaṁ hatthe gamenti, tattaṁ ayokhīlaṁ dutiye hatthe gamenti, tattaṁ ayokhīlaṁ pāde gamenti. Tattaṁ ayokhīlaṁ dutiye pāde gamenti. Tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave, nirayapālā saṁvesetvā kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave, nirayapālā
Saṁvesetvā kuṭhārīhi tacchanti. Tamenaṁ bhikkhave, nirayapālā uddhapādaṁ adhosiraṁ gahetvā1 vāsīhi tacchanti2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave, nirayapālā saṁvesetvā kuṭhārīhi tacchanti. Tamenaṁ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave, nirayapālā saṁvesetvā kuṭhārīhi tacchanti. Tamenaṁ bhikkhave, nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti. Tamenaṁ bhikkhave, nirayapālā saṁvesetvā kuṭhārīhi tacchanti. Tamenaṁ bhikkhave, nirayapālā uddhapādaṁ adhosiraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṁ paccati. So tattha pheṇuddehakaṁ paccamāno sakimpi uddhaṁ gacchati, sakimpi adho gacchati, sakimpi tiriyaṁ gacchati. So tattha dukkhā tippā kaṭukā3 vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

--------------------------
1.Ṭhapetvā-sīmu,[PTS. 3.]Kharā kaṭukā-sīmu,majasaṁ
2.Tacchenti-sīmu,[PTS.]

[BJT Page 392]

Tamenaṁ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo:

Catukkaṇṇo catudvāro vibhanto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā

Tassa kho pana bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā, paṭihaññati.Pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya [page 184] bhittiyā paṭihaññati. Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati. Dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati. Heṭṭhā acci uṭṭhahitvā upari paṭihaññati. Uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti. Yāva na taṁ
Pāpaṁ kammaṁ byantīhoti.
Hoti kho so bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṁ dvāraṁ avāpurīyati1. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṁsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataṁ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti, atha taṁ dvāraṁ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti. Yāva na taṁ pāpaṁ kammaṁ byantīhoti.
Hoti kho so bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchīmaṁ dvāraṁ avāpurīyati1. Hoti kho so bhikkhave, sāmayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa uttaraṁ dvāraṁ avāpurīyati. Hoti kho so bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa dakkhiṇaṁ dvāraṁ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṁsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbataṁ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti. Atha naṁ dvāraṁ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ
Byantīhoti.

Hoti kho so bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṁ dvāraṁ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṁsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataṁ tādisameva hoti. So tena dvārena nikkhamati.

-------------------------
1.Apāpurīyati-[PTS.]
2.Pathīyati-majasaṁ.

[BJT Page 394]

Tassa kho pana bhikkhave, mahānirayassa samanantarā [page 185] sahitameva mahanto gūthanirayo. So tattha papatati1 tasmiṁ kho pana bhikkhave, gūthaniraye sūcimukhā pāṇā chaciṁ chindanti. Chaviṁ chetvā cammaṁ chindanti cammaṁ chetvā maṁsaṁ chindanti maṁsaṁ chetvā nahāruṁ chindanti. Nahāruṁ chetvā aṭṭhiṁ chindanti. Aṭṭhiṁ chetvā aṭṭhimiñjaṁ khādanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tassa kho pana bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha papatati1 so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tassa kho pana bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṁ simbalīvanaṁ uddhaṁ2 yojanamuggataṁ soḷasaṅgulakaṇṭakaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ, tattha āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā
Vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tassa kho pana bhikkhave, simbalīvanassa samanantarā sahitameva mahantaṁ asipattavanaṁ. So tattha pavisati tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tassa kho pana bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodikā3 nadī. So tattha papatati. So tattha anusotampi vuyhati. Paṭisotampi vuyhati. Anusotapaṭisotampi vuyhati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā baḷisena uddharitvā [page 186] thale patiṭṭhāpetvā evamāhaṁsu: 'amho purisa, kiṁ icchasī'ti. So evamāha: jighacchitosmī bhante'ti. Tamenaṁ bhikkhave, nirayapālā tattena, ayosaṅkunā mukhaṁ vivaritvā ādittena samapajjalitena sajotibhūtena tattaṁ lohaguḷaṁ mukhe pakkhipatanti ādittaṁ samapajjalitaṁ sajotibhūtaṁ. So tassa4 oṭṭhampi ḍayhati,5 mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi6 ḍayhati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā
Vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

-------------------------
1.Patati-simu,majasaṁ. 2.Uccaṁ-syā.
3.Khārodakā-[PTS,]majasaṁ,simu. 4.Tassa-sīmu,[PTS.]
5.Dahati-majasaṁ. 6.Udarampi-[PTS.]

[BJT Page 396]

Tamenaṁ bhikkhave, nirayapālā evamāhaṁsu: 'amho purisa, kiṁ icchasī'ti. So evamāha: 'pipāsitosmi bhante'ti. Tamenaṁ bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṁ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṁ tambalohaṁ mukhe āsiñcanti ādittaṁ sampajjalitaṁ sajotibhūtaṁ. Taṁ tassa oṭṭhampi ḍayhati, mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi ḍayhati. Antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṁ karoti, yāva na taṁ pāpaṁ kammaṁ byantīhoti.

Tamenaṁ bhikkhave, nirayapālā puna mahāniraye pakkhipanti.

Bhūtapubbaṁ bhikkhave, yamassa rañño etadahosi: 'ye kira bho loke pāpakāni akusalāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Ahovatāhaṁ manussattaṁ labheyyaṁ. Tathāgato ca loke upapajjeyya arahaṁ sammāsambuddho. Tañcāhaṁ bhagavantaṁ payirupāseyyaṁ, so ca me bhagavā dhammaṁ deseyya, tassa cāhaṁ bhagavato dhammaṁ ājāneyya'nti.

Taṁ kho pana ahaṁ bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva me sāmaṁ ñātaṁ, sāmaṁ diṭṭhaṁ, sāmaṁ viditaṁ tamevāhaṁ vadāmīti.
[page 187]
Idamova bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Coditā devadūtehi ye pamajjanti mānavā,
Te dīgharattaṁ socanti hinakāyūpagā narā.

Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaṁ.

Upādāne bhayaṁ disvā jātimaraṇa sambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye.

Te khemappattā1 sukhino diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaṁ upaccagunti.

Devadūtasuttaṁ dasamaṁ.

Suññatavaggo tatiyo.

Tassa vaggassa udānaṁ.

Davidhā ca suññatā hoti-abbhutadhamma bāhulaṁ,
Aciravata bhūmija nāmo-anuruddhupakkilesaṁ
Bālapaṇḍito devadūtañca te dasāti.

-------------------------
1.Khemapattā-sīmu,[PTS.]

[BJT Page 398]

4.Vibhaṅgavaggo

3.4.1

Bhaddekaratta suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissāmi. Taṁ suṇātha, sādhukaṁ manasi karotha. Bhāsissāmīti.

Evaṁ bhanteti kho bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassatī,
Asaṁhīraṁ asaṅkuppaṁ taṁ viditvā manubrūhaye.

Ajje va kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarottoti santo ācikkhate munīti.
[page 188]
Kathañca bhikkhave, atītaṁ anvāgameti: evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho bhikkhave, atitaṁ anvāgameti.
Kathañca bhikkhave, atītaṁ nānvāgameti: evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo ahosiṁ
Atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho bhikkhave, atītaṁ nānvāgameti.

[BJT Page 400]

Kathañca bhikkhave, anāgataṁ paṭikaṅkhati: evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti.
Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo siyaṁ
Anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho bhikkhave, anāgataṁ paṭikaṅkhati.
Kathañca bhikkhave, anāgataṁ nappaṭikaṅkhati: evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro
Siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo siyaṁ
Anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho bhikkhave, anāgataṁ nappaṭikaṅkhati.

Kathañca bhikkhave, paccuppannesu dhammesu saṁhīrati: idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, [page 189] saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ,attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhave, paccuppannesu dhammesu saṁhīrati.

Kathañca bhikkhave, paccuppannesu dhammesu na saṁhīrati: idha bhikkhave sutavā ariyasāvako ariyānaṁ dassāvi ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attati vā na viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhave, paccuppannesu dhammesu na saṁhīrati.
Atitaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

[BJT Page 402]

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Bhaddekarattassa vo bhikkhave, uddesañca vibhaṅgañca desissā miti iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Bhaddekaratta suttaṁ paṭhamaṁ

[BJT Page 404]

3.4.2

Ānanda bhaddekaratta suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ānando upaṭṭhānasālayaṁ bhikkhū1 dhammiyā kathāya sandasseti. Samādapeti samuttejeti [page 190] sampahaṁseti bhaddekarattassa uddesañca vibhaṅgañca bhāsati.

Atha kho bhagavā sāyanhasamayaṁ patisallānaṁ vuṭṭhito yena upaṭṭhānasālā, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi 'ko nu kho bhikkhave upaṭṭhānasālāyaṁ bhikkhū1 dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti.

Āyasmā bhante, ānando upāṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti.
Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi 'yathā kathaṁ pana tvaṁ ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi bhaddekarattassa uddesañca vibhaṅgañca abhāsī'ti?

Evaṁ kho ahaṁ bhante, bhikkhū dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsiṁ:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcāvuso atītaṁ anvāgameti: evarūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho āvuso atītaṁ anvāgameti.

--------------------------
1.Bhikkhūnaṁ-sīmu.

[BJT Page 406]

Kathañcāvuso atītaṁ nānvāgameti: evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho āvuso atītaṁ nānvāgameti.
Kathañcāvuso anāgataṁ paṭikaṅkhati: evarūpo siyaṁ anāgatamaddhānanti tattha nandiṁ
Samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti.
Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho āvuso anāgataṁ paṭikaṅkhati.
Kathañcāvuso anāgataṁ nappaṭikaṅkhati: evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho āvuso anāgataṁ nappaṭikaṅkhati1.

Kathañcāvuso paccuppannesu dhammesu saṁhīrati: idhāvuso assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho āvuso paccuppannesu dhammesu saṁhīrati.

Kathañcāvuso, paccuppannesu dhammesu na saṁhīrati: idhāvuso, sutavā ariyasāvako ariyānaṁ dassāvi ariyadhammassa kovido ariyadhamme suvinīto2 sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto2 na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attānaṁ, nāttani vā rūpaṁ na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ. Na saṅkhāre attato samanupassati, na saṅkāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā na viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Evaṁ kho āvuso paccuppannesu dhammesu na saṁhīrati. [page 191] atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.
Evaṁ kho ahaṁ bhante, bhikkhū dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, bhaddekarattassa uddesañca vibhaṅgañca abhāsinti.

-------------------------
1.Na paṭikaṅkhati-sīmu. 2.Vinīto-[PTS.]

[BJT Page 408]

Sādhu sādhu ānanda sādhu kho tvaṁ ānanda bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Bhaddekarattassa uddesañca vibhaṅgañca abhāsi.

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Kathañcānanda, atītaṁ anvāgameti? Evaṁ rūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro ahosiṁ atitamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo ahosiṁ atītāmaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho ānanda atītaṁ anvāgameti.
Kathañcānanda, atītā nānvāgameti? Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano ahosiṁ atitamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho ānanda, atitaṁ nānvāgameti.
Katañcānanda, anāgataṁ paṭikaṅkhati? Evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho ānanda, anāgataṁ paṭikaṅkhati.

Kathañcānanda, anāgataṁ nappaṭikaṅkhati? Evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho ānanda, anāgataṁ nappaṭikaṅkhati.

Kathañcānanda, paccuppannesu dhammesu saṁhīrati: idha bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ. Vedanāya vā attānaṁ. Saññaṁ attato samanupassati, saññavantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho ānanda, paccuppannesu dhammesu saṁhīrati.

Kathañcānanda, paccuppannesu dhammesu na saṁhīrati: idha bhikkhave sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attānaṁ, na attanī vā rūpaṁ, na rūpasmiṁ vā attānaṁ, na vedanaṁ attato samanupassati. Na vedavantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. Na viññāṇaṁ attato samanupassati na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.Evaṁ kho ānanda, paccuppannesu dhammesu na saṁhīrati.
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.
[page 192]
Ānanda bhaddekaratta suttaṁ dutiyaṁ

[BJT Page 410]

3.4.3

Mahakaccānabhaddekaratta suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati tapodārāme. Atha kho āyasmā samiddhi rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituṁ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāyasmā samiddhi, tenupasaṅkami, upasaṅkamitvā ekamattaṁ aṭṭhāsi, ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ samiddhiṁ etadavoca:

'Dhāresi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā'ti?

Na kho ahaṁ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṁ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaṁ bhikkhu, bhaddekarattiyo gāthāti.

Na kho ahaṁ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaṁ panāvuso, dhāresi bhaddekarattiyo gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthā.

Uggaṇhāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṁhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako'ti.

Idamavoca sā devatā, idaṁ vatvā tatthevantaradhāyi. Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca. Idhāhaṁ bhante, rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodo1 tenupasaṅkami. Gattāni parisiñcituṁ. [page 193] tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṁ gattāni pubbāpayamāno. Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho bhante, sā devatā maṁ etadavoca:

-------------------------
1.Tapodā-simu.

[BJT Page 412]

Dharesi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti?

Evaṁ vutte ahaṁ bhante, taṁ devataṁ etadavocaṁ2: na kho ahaṁ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṁ pana āvuso, dhāresi bhaddekaratassa uddesañca vibhaṅgañcāti?

Ahampi kho bhikkhu na dhāremi bhaddekarattassa uddesañca vibhaṅghañca.

Dhāresi pana tvaṁ bhikkhu, bhaddekarattiyo gāthāti?

Na kho ahaṁ āvuso, dhāremi bhaddekarattiyo gāthāti.

Tvaṁ panāvuso, dhāresi bhaddekaratti gāthāti?

Ahampi kho bhikkhu, na dhāremi bhaddekarattiyo gāthāti.

Uggaṇhāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca, vibhaṅgañca. Dhārehi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, atthasaṁhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti.

Idamavoca bhante, sā devatā. Idaṁ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetuti.

Tena hi bhikkhu, suṇāhi, sādhukaṁ manasikarohi, bhāsissāmīti.

Evaṁ bhanteti kho āyasmā samiddhi bhagavato paccassosi. Bhagavā etadavoca:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Idaṁ vatvā sugato uṭṭhāyāsanā vihāraṁ pāvisi.

Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi: 'idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho.

------------------------
1.Etadavoca-sīmu.

[BJT Page 414]

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.
[page 194]
Atha kho tesaṁ bhikkhūnaṁ etadahosi: 'ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā'ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ: 'idaṁ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:
Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Tesaṁ no āvuso kaccāna, amhākaṁ acirapakkantassa bhagavato etadahosi: 'idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho.

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā'ti. Tesaṁ no āvuso kaccāna, amhākaṁ etadahosi: 'ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā'ti. Vibhajatāyasmā mahākaccānoti.

[BJT Page 416]

Seyyathāpi āvuso, puriso sāratthiko sāgaravesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato [page 195] atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya. Evaṁ sampadamidaṁ, āyasmantānaṁ satthari sammukhībhute taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha. So 'hāvuso bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaṁ bhagavantaṁ yeva etamatthaṁ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya, tathā naṁ dhāreyyāthāti.

Addhāvuso kaccāna, bhagavā jānaṁ jānāti, passaṁ passati cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. So ceva panetassa kālo ahosi yaṁ bhagavantaṁ yeva etamatthaṁ paṭipuccheyya*ma. Yathā no bhagavā vyākareyya, tathā naṁ dhāreyyāma. Apicāyasmā mahākaccāno satthuceva saṁvaṇṇito. Sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajatāyasmā mahākaccāno agaruṁ karitvāti.

Tena āvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ. Āyasmā mahākaccāno etadavoca:

Yaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Imassa kho ahaṁ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāmi.

Kathañcāvuso, atītaṁ anvāgameti: iti me cakkhuṁ1 [page 196] ahosi atītamaddhānaṁ, iti rūpāti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṁ anvāgameti. Iti me sotaṁ ahosi atītamaddānaṁ, iti saddāti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṁ anvāgameti. Iti me ghānaṁ ahosi atītamaddhānaṁ, iti ghāndhāti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṁ anvāgameti. Iti me jivhā ahosi atītamaddhānaṁ, iti rasāti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṁ anvāgameti. Iti me kāyo ahosi atītamaddhānaṁ, iti me phoṭṭhabbāti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto atītaṁ anvāgameti. Iti me mano ahosi atītamaddhānaṁ, iti dhammāti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandato atītaṁ anvāgameti. Evaṁ kho āvuso atītaṁ anvāgameti.

-------------------------
1.Cakkhū-sīmu,majasaṁ.

[BJT Page 418]

Kathañcāvuso, atītaṁ nānvāgameti: iti me cakkhuṁ ahosi atitamaddhānaṁ, iti rūpāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me sotaṁ ahosi
Atītamaddhānaṁ, iti me saddāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me ghānaṁ ahosi atītamaddhānaṁ, iti gandhāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me jivhā ahosi atītamaddhānaṁ, iti rasāti tattha na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me kāyo ahosi atītamaddhānaṁ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na
Tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me mano ahosi atītamaddhānaṁ, iti dhammāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā
Viññāṇassa na tadabhinandati. Na tadabhinandato atītaṁ nānvāgameti. Evaṁ kho āvuso atītaṁ nānvāgameti.Iti me saddāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me ghānaṁ ahosi atītamaddhānaṁ, iti gandhāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me jivhā ahosi atītamaddhānaṁ, iti rasāti tattha na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me kāyo ahosi atītamaddhānaṁ, iti me phoṭṭhabbāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na
Tadabhinandati. Na tadabhinandanto atītaṁ nānvāgameti. Iti me mano ahosi atītamaddhānaṁ, iti dhammāti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā
Viññāṇassa na tadabhinandati. Na tadabhinandato atītaṁ nānvāgameti. Evaṁ kho āvuso atītaṁ nānvāgameti.

Kathañcāvuso, anāgataṁ paṭikaṅkhati: iti me cakkhuṁ siyā anāgatamaddhānaṁ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṁ paṭikaṅkhati. Iti me sotaṁ siyā anāgatamaddhānaṁ, iti saddāti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṁ paṭikaṅkhati. Iti me ghānaṁ siyā anāgatamaddhānaṁ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandanti. Tadabhinandanto anāgataṁ paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaṁ, iti rasāti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati. Cetaso paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṁ paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaṁ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṁ paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaṁ, [page 197] iti dhammāti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati. Paṇidhānapaccayā tadabhinandati. Tadabhinandanto anāgataṁ paṭikaṅkhati. Evaṁ kho āvuso anāgataṁ paṭikaṅkhati.

Kathañcāvuso, anāgataṁ na paṭikaṅkhati1: iti me cakkhuṁ siyā anāgatamaddhānaṁ, iti rūpāti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati2. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṁ na paṭikaṅkhati. Iti me sotaṁ siyā anāgatamaddhānaṁ, itisaddāti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṁ na paṭikaṅkhati. Iti me ghānaṁ siyā anāgatamaddhānaṁ. Iti gandhāti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati. Cetaso appaṇidhānapaccayā na tadabhinandanti. Na tadabhinandanto anāgataṁ na paṭikaṅkhati. Iti me jivhā siyā anāgatamaddhānaṁ, iti rasāti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati. Cetaso appapaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṁ na paṭikaṅkhati. Iti me kāyo siyā anāgatamaddhānaṁ, iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṁ na paṭikaṅkhati. Iti me mano siyā anāgatamaddhānaṁ, iti dhammāti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati. Appaṇidhānapaccayā na tadabhinandati. Na tadabhinandanto anāgataṁ na paṭikaṅkhati. Evaṁ kho āvuso anāgataṁ na paṭikaṅkhati.

--------------------------
1.Nappaṭikaṅkhati-majasaṁ. 2.Nappaṇidahati-majasaṁ.

[BJT Page 420]

Kathañcāvuso paccuppannesu dhammesu saṁhīrati: yañcāvuso cakkhuṁ ye ca rūpā, ubhayametaṁ paccuppannānaṁ, tasmiṁ ce paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṁhīrati. Yañcāvuso sotaṁ ye ca saddā, ubhayametaṁ paccuppannānaṁ. Tasmiṁ ce paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandanti. Tadabhinandanto paccuppannesu dhammesu saṁhīrati. Yañcāvuso ghānaṁ ye ca gandhā, ubhayametaṁ paccuppannānaṁ, tasmiṁ ce paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṁhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaṁ paccuppannaṁ,tasmiṁ ce paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṁhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṁhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto paccuppannesu dhammesu saṁhīrati evaṁ kho āvuso, paccuppannesu dhammesu saṁhīrati.

Kathañcāvuso paccuppannesu dhammesu na saṁhīrati: yañcāvuso, cakkhuṁ, ye ca rūpā, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṁhīrati. Yañcāvuso, sotaṁ ye ca saddā, ubhayametaṁ paccuppannaṁ, tasmiṁ [page 198] ce paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandanti. Na tadabhinandanto paccuppannesu dhammesu na saṁhīrati.Yañcāvuso ghānaṁ, ye ca gandhā, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṁhīrati. Yā cāvuso, jivhā ye ca rasā, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṁhīrati. Yo cāvuso, kāyo ye ca phoṭṭhabbo, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṁhīrati. Yo cāvuso, mano ye ca dhammā, ubhayametaṁ paccuppannaṁ, tasmiṁ ce paccuppanne na
Chandarāgapaṭibaddhaṁ hoti viññāṇaṁ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati. Na tadabhinandanto paccuppannesu dhammesu na saṁhīrati evaṁ kho āvuso, paccuppannesu dhammesu na saṁhīrati.

Yaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho.

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ,
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti satto ācikkhate munīti.

Imassa kho ahaṁ āvuso, bhagavato saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe, āyasmanto, bhagavantaṁ yeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti. Tathā naṁ dhāreyyātāti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: yaṁ kho no bhante, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho.

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

[BJT Page 422]

Tesaṁ no bhante, amhākaṁ acirapakkantassa bhagavato etadahosi: 'idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.
[page 199]
Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti. Tesaṁ no bhante amhākaṁ etadahosi: 'ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārinaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā'ti. Atha kho mayaṁ bhante, yenāyasmā mahākaccāno tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha. Tesaṁ no bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti.

Paṇḍito bhikkhave mahākaccāno. Mahāpañño bhikkhave mahākaccāno maṁ cepi tumhe bhikkhave, etamatthaṁ paṭipuccheyyātha, ahampi taṁ evamevaṁ vyākareyyaṁ, yathā taṁ mahākaccānena vyākataṁ. Eso ceva tassa attho evañca naṁ dhārethāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Mahākaccānabhaddekaratta suttaṁ tatiyaṁ.

[BJT Page 424]

3.4.4

Lomasakaṅgiya bhaddekaratta suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lomasakaṅgiyo sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho candano devaputto āyasmantaṁ lomasakaṅgiyaṁ etadavoca:

Dhāresi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcāti.
[page 200]
Na kho ahaṁ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Tvaṁ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcāti.

Ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.

Dhāresi pana tvaṁ bhikkhu, bhaddekarattiyo gāthāti

Na kho ahaṁ āvuso, dhāremi bhaddekarattiyo gāthā.

Tvaṁ panāvuso, dhāresi bhaddekarattiyo gāthāti.

Dhāremi khohaṁ bhikkhu, bhaddekarattiyo gāthāti.

Yathā kathaṁ pana tvaṁ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaṁ bhikkhu samayaṁ bhagavā devesu tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ. Tatra bhagavā devānaṁ tāvatiṁsānaṁ bhaddekarattassa uddesañca vibhaṅgañca ābhāsi:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

[BJT Page 426]

Evaṁ kho ahaṁ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Pariyāpuṇāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṁhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca candano devaputto. Idaṁ vatvā tatthevantaradhāyi.

Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṁ saṁsāmetvā pattacivaraṁ ādāya yena sāvatthi [page 201] tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṁ etadavoca:

'Ekamidāhaṁ bhante, samayaṁ sakkesu viharāmi kapilavatthusmiṁ nigrodhārāme. Atha kho bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāhaṁ tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho bhante, so devaputto maṁ etadavoca: 'dhāresi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā'ti. Evaṁ vutte ahaṁ bhante taṁ devaputtaṁ etadavocaṁ: 'na kho ahaṁ āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṁ panāvuso dhāresi bhaddekarattassa uddesañca vibhaṅgañcā'ti ahampi kho bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṁ bhikkhu, bhaddekarattiyo gāthā'ti. Na kho ahaṁ āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṁ panāvuso dhāresi bhaddekarattiyo gāthāti. Dhāremi kho ahaṁ bhikkhu, bhaddekarattiyo gāthāti. Yathā kathaṁ pana tvaṁ āvuso, dhāresi bhaddekarattiyo gāthāti.

Ekamidāhaṁ bhikkhu, samayaṁ bhagavā devesu tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ. Tatra bhagavā devānaṁ tāvatiṁsānaṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

'Evaṁ kho ahaṁ bhikkhu, dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca, pariyāpuṇāhi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Dhārehi tvaṁ bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṁhito bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyakoti. Idamavoca so bhante, devaputto, idaṁ vatvā tatthevantaradhāyi. Sādhu me bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetu'ti.

Jānāsi pana tvaṁ bhikkhu, taṁ devaputta'nti.

Na kho ahaṁ bhante, jānāmi taṁ devaputtanti.

[BJT Page 428]

Candano nāma so bhikkhu, devaputto. Candano bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbacetaso1 samannāharitvā ohitasoto dhammaṁ suṇāti. Tena hi bhikkhu, suṇāhi. Sādhukaṁ manasikarohi. Bhāsissāmīti. Evaṁ bhanteti kho āyasmā lomasakaṅgiyo bhagavato paccassosi. Bhagavā etadavoca:

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Kathañca bhikkhu, atītaṁ anvāgameti: evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁ sañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁ saṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho bhikkhu atītaṁ anvāgameti.
[page 202]
Kathañca bhikkhu, atītaṁ nānvāgameti: evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ sañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ saṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho bhikkhu atītaṁ nānvāgameti.

Kathañca bhikkhu, anāgataṁ paṭikaṅkhati: evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti. Evaṁ kho bhikkhu, anāgataṁ paṭikaṅkhati.

Kathañca bhikkhu, anāgataṁ na paṭikaṅkhati: evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁvedano siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti.
Evaṁsañño siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁsaṅkhāro siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti. Evaṁ kho bhikkhu, anāgataṁ na paṭikaṅkhati.

Kathañca bhikkhu, paccuppannesu dhammesu saṁhīrati: idha bhikkhu, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya
Vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ. Attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā
Attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato
Samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhu, paccuppannesu dhammesu saṁhīrati.

------------------------
1.Sabbaṁ cetaso-sīmu.

[BJT Page 430]

Kathañca bhikkhu, paccuppannesu dhammesu na saṁhīrati: idha bhikkhu, sutavā ariyasāvako. Ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ. Na attani vā saññaṁ, na saññāya vā attānaṁ. Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Evaṁ kho bhikkhu, paccuppannesu dhammesu na saṁhīrati.

Atītaṁ nānvāgameyya nappaṭikaṅkhe anāgataṁ.
Yadatītaṁ pahīnaṁ taṁ appattañca anāgataṁ.

Paccuppannañca yo dhammaṁ tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ taṁ vidvā manubrūhaye.

Ajjeva kiccaṁ ātappaṁ ko jaññā maraṇaṁ suve,
Na hi no saṅgaraṁ tena mahāsenena maccunā.

Evaṁ vihāriṁ ātāpiṁ ahorattamatanditaṁ,
Taṁ ve bhaddekarattoti santo ācikkhate munīti.

Idamavoca bhagavā. Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaṁ abhinandīti.
Lomasakaṅgiya bhaddekaratta suttaṁ catutthaṁ.

[BJT Page 432]

3.4.5

Cūḷakammavibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme, atha kho subho māṇavo todeyyaputto yena bhagavā,tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi ekamantaṁ nisinno kho subho māṇavo todeyyaputto bhagavantaṁ etadavoca:

Ko nu kho bho gotama, hetu ko paccayo, yena manussānaṁ yeva sataṁ manussabhūtānaṁ dissanti hīnappaṇītatā. Dissanti hi bho gotama, manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā, dissanti nīcakulīnā, dissanti uccākulinā. Dissanti duppaññā, dissanti [page 203] paññavanto. Ko nu kho gotama hetu ko paccayo, yena manussānaṁ yeva sataṁ manussabhūtānaṁ dissanti hinappaṇītatāni.

Kammasakkā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā. Kammaṁ satte vibhajati yadidaṁ hīnappaṇītatāyāti.

Na kho ahaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāmi, sādhu me bhavaṁ gotamo tathā dhammaṁ desetu, yathāhaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyanti.

Tena hi māṇava, suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti.

Evaṁ hoti kho subho māṇavo todeyyaputto bhagavato paccassosi bhagavā etadavoca:

Idha māṇava, ekacco itthi vā puriso vā pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu1 so tena kammena evaṁ samantena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, appāyuko hoti. Appāyukasaṁvattanikā esā mānava paṭipadā, yadidaṁ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno sabbapāṇabhutesu.

--------------------------
1.Pāṇabhutesu-majasaṁ,[PTS.]

[BJT Page 434]

Idha pana māṇava, ekacco itthi vā puriso vā pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha paccājāyati, dīghāyuko hoti. Dīghāyukasaṁvattanikā esā māṇava paṭipadā yadidaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato [page 204] hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

Idha māṇava, ekacco itthī vā puriso vā sattānaṁ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, bavhābādho hoti. Bavhābādhasaṁvattanikā esā māṇava, paṭipadā yadidaṁ sattānaṁ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthī vā puriso vā sattānaṁ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, appābādho hoti. Appābādhasaṁvattanikā esā māṇava, paṭipadā yadidaṁ sattānaṁ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana māṇava, ekacco itthi vā puriso vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati dubbaṇṇo hoti. Dubbaṇṇasaṁvattanikā esā māṇava, paṭipadā yadidaṁ kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukareti.

[BJT Page 436]

Idha pana māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati, na kuppati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa
Bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati pāsādiko hoti. Pāsādikasaṁvattanikā esā māṇava, paṭipadā yadidaṁ akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati na vyāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukareti.

Idha pana māṇava, ekacco itthī vā puriso vā issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati, upadussati issaṁ bandhati. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati appesakkho hoti. Appesakkhasaṁvattanikā esā māṇava, paṭipadā yadidaṁ issāmanako hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati.
[page 205]
Idha pana māṇava, ekacco itthī vā puriso vā anissāmanako hoti,
Paralābhasakkāragarukāramānanavandanapūjanāsu na issati, na upadussati issaṁ bandhati. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā sugatiṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati mahesakkho hoti. Mahesakkhasaṁvattanikā esā māṇava, paṭipadā yadidaṁ anissāmanako hoti,
Paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati.

Idha pana māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussataṁ āgacchati, yattha yattha paccājāyati appabhogo hoti. Appabhogasaṁvattanikā esā māṇava, paṭipadā yadidaṁ na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ.

[BJT Page 438]

Idha pana māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, mahābhogo hoti. Mahābhogasaṁvattanikā esā māṇava, paṭipadā yadidaṁ dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ.

Idha pana māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī. Abhivādetabbaṁ na abhivādeti. Paccuṭṭhātabbaṁ na paccuṭṭheti, āsanārahassa āsanaṁ na deti, maggārahassa maggaṁ na deti, sakkātabbaṁ na sakkaroti, garukātabbaṁ na garukaroti. Mānetabbaṁ na māneti, pūjetabbaṁ na pūjeti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, nīcakulīno hoti. Nīcakulīnasaṁvattanikā esā māṇava, paṭipadā yadidaṁ thaddho hoti atimānī, abhivādetabbaṁ na abhivādeti, paccuṭṭhātabbaṁ na paccuṭṭheti, āsanārahassa na āsanaṁ deti, maggārahassa na maggaṁ deti, sakkātabbaṁ na sakkaroti, garukātabbaṁ na garukaroti, mānetabbaṁ na māneti, pūjetabbaṁ na pūjeti.

Idha pana māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī. Abhivādetabbaṁ abhivādeti, paccuṭṭhātabbaṁ paccuṭṭheti, āsanārahassa āsanaṁ deti, maggārahassa maggaṁ deti, sakkātabbaṁ sakkaroti, garukātabbaṁ garukāti.
Mānetabbaṁ māneti, pūjetabbaṁ pūjeti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, uccākulīno hoti. Uccākulīnasaṁvattanikā esā māṇava, paṭipadā yadidaṁ atthaddho hoti anatimānī, abhivādetabbaṁ abhivādeti, paccuṭṭhātabbaṁ paccuṭṭheti, āsanārahassa āsanaṁ deti, maggārahassa maggaṁ deti, sakkātabbaṁ sakkaroti, garukātabbaṁ garukaroti, mānetabbaṁ māneti, pūjetabbaṁ pūjeti.

[BJT Page 440]

Idha pana māṇava, ekacco itthī vā puriso vā samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā na paripucchitā hoti: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotīti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ nirayaṁ upapajjati. No ce kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ nirayaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, duppañño hoti. Duppaññasaṁvattatikā esā māṇava, paṭipadā yadidaṁ samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā na paripucchitā hoti: kiṁ bhante, kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotīti.
[page 206]
Idha pana māṇava, ekacco itthī vā puriso vā samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā hoti: kiṁ bhante, kusalaṁ kiṁ akusalaṁ kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotīti. So tena kammena evaṁ samattena evaṁ samādinnena kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. No ce kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati, mahāpañño hoti. Mahāpaññasaṁvattatikā esā māṇava, paṭipadā yadidaṁ samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā hoti: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya hoti, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya hotīti.

Iti kho māṇava, appāyukasaṁvattanikā paṭipadā appāyukattaṁ upaneti. Dīghāyukasaṁvattanikā paṭipadā dīghāyukattaṁ upaneti. Bavhābādhasaṁvattanikā paṭipadā bavhābādhattaṁ upaneti. Appābādhasaṁvattanikā paṭipadā appābādhattaṁ upaneti. Dubbaṇṇasaṁvattanikā paṭipadā dubbaṇṇattaṁ upaneti. Pāsādikasaṁvattanikā paṭipadā pāsādikattaṁ upaneti. Appesakkhasaṁvattanikā paṭipadā appesakkhattaṁ upaneti. Mahesakkhasaṁvattanikā paṭipadā mahesakkhattaṁ upaneti. Appabhogasaṁvattanikā paṭipadā appabhogattaṁ upaneti. Mahābhogasaṁvattanikā paṭipadā mahābhogattaṁ upaneti. Nīcakulīnasaṁvattanikā paṭipadānīcakulīnattaṁ upaneti. Uccākulīnasaṁvattanikā paṭipadā uccākulīnattaṁ upaneti. Duppaññasaṁvattanikā paṭipadā duppaññattaṁ upaneti. Mahāpaññasaṁvattanikā paṭipadā mahāpaññattaṁ upaneti.

Kammassakā māṇava, sattā kammadāyādā kammayoni kammabandhu kammapaṭisaraṇā, kammaṁ satte vibhajati yadidaṁ hinappaṇītatāyāti.

[BJT Page 442]

Evaṁ vutte subho māṇavo todeyyaputto bhagavantaṁ etadavoca. Abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjiṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti.
[page 207]
Cūḷakammavibhaṅga suttaṁ pañcamaṁ.

[BJT Page 444]

3.4.6

Mahākammavibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā samiddhi araññakuṭikāyaṁ viharati.

Atha kho potaliputto paribbājako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmatā samiddhinā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho potaliputto paribbājako āyasmantaṁ samiddhiṁ etadavoca: 'sammukhā metaṁ āvuso samiddhi, samaṇassa gotamassa sutaṁ, sammukhā paṭiggahitaṁ: moghaṁ kāyakammaṁ, moghaṁ vacīkammaṁ, manokammameva sacca'nti. Atthi ca sā samāpatti yaṁ samāpattiṁ samāpanno na kiñci vediyatīti.

Mā evaṁ āvuso potaliputta avaca, mā evaṁ āvuso potaliputta avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya: 'moghaṁ kāyakammaṁ, moghaṁ vacīkammaṁ, manokammameva sacca'nti. Atthi ca kho sā āvuso, samāpatti yaṁ samāpattiṁ samāpanno na kiñci vediyatīti.

Kiva ciraṁ pabbajitosi āvuso, samiddhīti.

Na ciraṁ āvuso, tīṇi vassāniti.

Etthadāni mayaṁ there bhikkhu kiṁ vakkhāma, yatra hi nāmevaṁ navo bhikkhu satthāraṁ parirakkhitabbaṁ maññissati. Sañcetanikaṁ āvuso samiddhi, kammaṁ katvā kāyena vācāya manasā, kiṁ so vediyatīti.

Sañcetanikaṁ āvuso potaliputta, kammaṁ katvā kāyena vācāya manasā, dukkhaṁ so vediyatīti.

Atha kho potaliputto paribbājako āyasmato samiddhissa bhāsitaṁ neva abhinandi na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā samiddhi acirapakkante potaliputte paribbājake yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [page 208] āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi yāvatako ahosi potaliputtena paribbājakena saddhiṁ kathāsallāpo, taṁ sabbaṁ āyasmato ānandassa ārocesi. Evaṁ vutte āyasmā ānando āyasmantaṁ samiddhiṁ etadavoca: 'atthi kho idaṁ āvuso samiddhi, kathāpābhataṁ bhagavantaṁ dassanāya. Āyāmāvuso samiddhi. Yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā etamatthaṁ bhagavato āroceyyāma. Yathā no bhagavā vyākarissati, tathā naṁ dhāreyyāmāti.

[BJT Page 446]

Evamāvusoti kho āyasmā samiddhi āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando āyasmā ca samiddhi yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando yāvatako ahosi āyasmato samiddhissa potaliputtena paribbājakena saddhiṁ kathā sallāpo, taṁ sabbaṁ bhagavato ārocesi.

Evaṁ vutte bhagavā āyasmantaṁ ānandaṁ etadavoca: 'dassanampi kho ahaṁ ānanda, potaliputtassa paribbājakassa nābhijānāmi. Kuto panevarūpaṁ kathāsallāpaṁ. Iminā ca ānanda, samiddhinā moghapurisena potaliputtassa paribbājakassa vibhajja vayākaraṇīyo pañho ekaṁsena vyākato'ti.

Evaṁ vutte āyasmā udāyī bhagavantaṁ etadavoca: 'sace pana bhante, āyasmatā samiddhinā idaṁ sandhāya bhāsitaṁ,yaṁ kiñci vedayitaṁ taṁ dukkhasmi'nti.

Atha kho1 bhagavā āyasmantaṁ ānandaṁ āmantesi: 'passa kho tvaṁ ānanda, imassa udāyissa moghapurisassa ummaggaṁ2. Aññāsiṁ kho ahaṁ ānanda, idānevāyaṁ udāyī moghapuriso ummujjamāno ayoniso ummujjissatī'ti. Ādiṁyeva ānanda, potaliputtena paribbājakena tisso vedanā pucchitā. Sacāyaṁ ānanda, samiddhi moghapuriso [page 209] potaliputtassa paribbājakassa evaṁ puṭṭho evaṁ vyākareyya: 'sañcetanikaṁ āvuso potaliputta, kammaṁ katvā kāyena vācāya manasā sukhavedaniyaṁ, sukhaṁ so vediyati.3 Sañcetanikaṁ āvuso potaliputta, kammaṁ katvā kāyena vācāya manasā dukkhavedaniyaṁ, dukkhaṁ so vediyati3 sañcetanikaṁ āvuso potaliputta, kammaṁ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṁ, adukkhamasukhaṁ so vediyatiti. Evaṁ vyākaramāno kho ānanda, samiddhi moghapuriso potaliputtassa paribbājakassa sammā vyākareyya. Apicānanda, ke ca aññatitthiyā paribbājakā bālā avyattā, ke ca tathāgatassa mahākammavibhaṅgaṁ jānissanti. Sace tumhe ānanda, suṇeyyātha tathāgatassa mahākammavibhaṅgaṁ vibhajantassāti.

Etassa bhagavā kālo, etassa sugata kālo, yaṁ bhagavā mahākammavibhaṅgaṁ vibhajeyya. Bhagavato sutvā bhikkhu dhāressantīti.

Tena hā'nanda, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmīti.

Evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
Cattāro me ānanda, puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro: idhānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhi hoti, so kāyassa bedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

--------------------------
1.Evaṁ vutte-syā. 2.Ummaṅgaṁ-majasaṁ.
3.Vedayati-majasaṁ.Sīmu.

[BJT Page 448]

Idha pana ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhī hoti. So kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Idhānanda ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā1 paṭivirato hoti, [page 210] pharusā vācā2 paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Idhapanānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā paṭivirato hoti, pharusā vācā paṭivirato hoti,
Samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati: 'idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisunā vācaṁ pharusāvācaṁ samphappalāpiṁ anabhijjhāluṁ vyāpannacittaṁ micchādiṭṭhiṁ. Kāyassa bhedā parammaraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppannaṁ. So evamāha: 'atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipāko, apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisunāvācaṁ pharusāvācaṁ samphappalāpiṁ anabhijjhāluṁ vyāpannacittaṁ micchādiṭṭhiṁ kāyassa bhedā parammaraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppannanti. So evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ye evaṁ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṁ ñāṇanti. Iti so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa3 abhinivissa voharati: idameva saccaṁ moghamañña'nti.

--------------------------
1.Pisuṇāya vācāya-majasaṁ,sīmu. 3.Paramāsā-majasaṁ
2.Pharusāya vācāya-majasaṁ,sīmu.

[BJT Page 450]

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati. Idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisunā vācaṁ pharusāvācaṁ samphappalāpiṁ anabhijjhāluṁ vyāpannacittaṁ micchādiṭṭhiṁ, kāyassa bhedā parammaraṇā passati sugatiṁ saggaṁ lokaṁ uppannaṁ. So evamāha: 'natthi kira bho, pāpakāni kammāni, natthi duccaritassa vipāko, apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisunāvācaṁ pharusāvācaṁ samphappalāpiṁ anabhijjhāluṁ vyāpannacittaṁ micchādiṭṭhiṁ kāyassa bhedā parammaraṇā passāmi sugatiṁ saggaṁ lokaṁ uppannanti. So evamāha: 'yo kira bho pāṇātipātī
Adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ye evaṁ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṁ ñāṇanti. Iti so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: idameva saccaṁ
Moghamañña'nti.

Idhānanda, ekacco samaṇo vā brāhmaṇo [page 211] vā ātappamanvāya padhānamanvāya
Anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ
Puggalaṁ passati 'idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ musāvādā paṭivirataṁ pisunā vācā2 paṭivirataṁ pharusā vācā3 paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ avyāpannacittaṁ sammādiṭṭhiṁ kāyassa bhedā parammaraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ. So evamāha: 'atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko. Apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ
Musāvādā paṭivirataṁ pisunāvācā paṭivirataṁ pharusāvācā paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ vyāpannacittaṁ sammādiṭṭhiṁ kāyassa bhedā parammaraṇā passāmi sugatiṁ saggaṁ lokaṁ upapanna'nti. So evamāha: 'yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi sabbo so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati ye
Evaṁ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṁ ñāṇanti. Iti so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: 'idameva saccaṁ moghamañña'nti.

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ [page 212] passati. Idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ musāvādā paṭivirataṁ pisunā vācā paṭivirataṁ pharusā vācā paṭivirataṁ
Samphappalāpā paṭivirataṁ anabhijjhāluṁ avyāpannacittaṁ sammādiṭṭhiṁ kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. So evamāha: 'natthi kira bho kalyāṇāni kammāni,

--------------------------
1.Parāmāsā-majasaṁ.
2.Pisuṇāya vācāya-majasaṁ sīmu.
3.Pharusāya vācāya-majasaṁ,sīmu.

[BJT Page 452]

Natthi sucaritassa vipāko. Apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ musāvādā paṭivirataṁ pisunā vācā paṭivirataṁ pharusāvācā paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ vyāpannacittaṁ sammādiṭṭhiṁ, kāyassa bhedā parammaraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapanna'nti. So evamāha: 'yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato
Pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi. Sabbo so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, ye evaṁ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṁ ñāṇa'nti. Iti so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa abhinivissa voharati: 'idameva saccaṁ moghamañña'nti.

Tatrānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipākoti. Idamassa anujānāmi. Yampi so evamāha: apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisunāvāciṁ pharusāvāciṁ samphappalāpiṁ anabhijjhāluṁ avyāpannacittaṁ
Sammādiṭṭhiṁ kāyassa bhedā parammaraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapanna'nti. Idampissa anujānāmi. Yañca kho so evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti, sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī'ti. Idamassa nānujānāmi. Yampi so evamāha: ye evaṁ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṁ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa abhinivissa voharati, 'idameva saccaṁ moghamañña'nti. Idampissa nānujānāmi. Taṁ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṁ hoti.

Tatrānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho, pāpakāni kammāni natthi duccaritassa vipākoti. Idamassa nānujānāmi. Yampi kho so evamāha: apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisunāvāciṁ pharusāvāciṁ samphappalāpiṁ anabhijjhāluṁ avyāpannacittaṁ sammādiṭṭhiṁ kāyassa bhedā parammaraṇā passāmi sugatiṁ saggaṁ lokaṁ upapanna'nti, idamassa anujānāmi. Yañca kho so evamāha: 'yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatī'ti. [page 213] idamassa nānujānāmi. Yampi so evamāha: ye evaṁ jānanti, te sammā jānanti ye aññathā jānanti, micchā tesaṁ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa abhinivissa voharati: 'idameva saccaṁ moghamañña'nti. Idampissa nānujānāmi. Taṁ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṁ hoti.

[BJT Page 454]

Tatrānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipākoti. Idamassa anujānāmi. Yampi kho so evamāha: apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ musāvādā paṭivirataṁ pisunā vācā paṭivirataṁ pharusā vācā paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ avyāpannacittaṁ sammādiṭṭhiṁ. Kāyassa bhedā parammaraṇā passāmi sugatiṁ saggaṁ lokaṁ upapanna'nti. Idampissa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluṁ avyapannacittaṁ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjatī'ti. Idamassa nānujānāmi yampi so evamāha: ye evaṁ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṁ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaṁ moghamañña'nti. Idampissa nānujānāmi. Taṁ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṁ hoti.

Tatrānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho kalyāṇāni kammāni, natthi sucaritassa vipākoti. Idamassa nānujānāmi. Yañca kho so evamāha: apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ musāvādā paṭivirataṁ pisunā vācā paṭivirataṁ pharusā vācā paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ avyāpannacittaṁ sammādiṭṭhiṁ. Kāyassa bhedā parammaraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapanna'nti. Idamassa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluṁ avyapannacittaṁ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī'ti. Idamassa nānujānāmi yañca so kho evamāha: [page 214] ye evaṁ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṁ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaṁ moghamañña'nti. Idampissa nānujānāmi. Taṁ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṁ hoti.

Tatrānanda, yvāyaṁ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhālū avyapannacittaṁ micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Pubbe vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedaniyaṁ. Pacchā vāssataṁ kataṁ hoti pāpakammaṁ dukkhavedaniyaṁ. Maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā.1 Tena so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti anabhijjhālū hoti avyapannacittaṁ micchādiṭṭhi hoti tassa diṭṭheva dhamme vipākaṁ paṭisaṁvedeti, upapajje2 vā, apare vā pariyāye.

-------------------------
1.Samādiṇṇā-[PTS.]
2.Upapajja-majasaṁ,sīmu.
Upapajjaṁ-[PTS.]

[BJT Page 456]

Tatrānanda, yvāyaṁ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhāluṁ avyapannacittaṁ micchādiṭṭhi, kāyassa bhedā parammaraṇāsugatiṁ saggaṁ lokaṁ upapajjati. Pubbe vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedaniyaṁ. Pacchā vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedaniyaṁ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā, tena so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti
Anabhijjhāluṁ hoti avyapannacittaṁ micchādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaṁ paṭisaṁvedeti, upapajje vā, apare vā, pariyāye.

Tatrānanda, yvāyaṁ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
Pharusāvācā paṭivirato anabhijjhāluṁ avyapannacittaṁ sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Pubbe vāssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedaniyaṁ. Pacchā vāssa taṁ kataṁ hoti kalyāṇakammaṁsukhavedaniyaṁ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato [page 215] hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā paṭivirato hoti anabhijjhāluṁ hoti avyapannacittaṁ sammādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaṁ paṭisaṁvedeti, upapajje vā, apare vā pariyāye.

Tatrānanda, yvāyaṁ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato
Pharusāvācā paṭivirato anabhijjhāluṁ avyapannacittaṁ sammādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Pubbe vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ. Pacchā vāssa taṁ kataṁ hoti pāpakammaṁ dukkhavedaniyaṁ. Maraṇa kāle vāssa hoti micchādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā
Paṭivirato hoti anabhijjhāluṁ hoti avyapannacittaṁ sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṁ paṭisaṁvedeti, upapajje vā, apare vā, pariyāye.

Iti kho ānanda, atthi kammaṁ abhabbaṁ abhabbābhāsaṁ, atthi kammaṁ abhabbaṁ bhabbābhāsaṁ. Atthi kammaṁ bhabbañceva bhabbābhāsañca, atthi kammaṁ bhabbaṁ abhabbābhāsanti.

Idamoca: bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Mahākammavibhaṅga suttaṁ jaṭṭhaṁ

[BJT Page 458]

3.4.7

Saḷāyatanavibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Saḷayatanavibhaṅgaṁ vo bhikkhave, desissāmi taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti.

Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:
[page 216]
Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni veditabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Aṭṭhārasa manopavicārā veditabbā. Chattiṁsa sattapadā veditabbā. Tatridaṁ nissāya idaṁ pajahatha tayo satipaṭṭhānā yadiriyo sevati, yadiriyo sevamāno satthā gaṇamanusāsitumarahati, so vuccati yoggācariyānaṁ anuttaro purisadammasārathī'ti. Ayamuddeso salāyatanavibhaṅgassa.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Cha ajjhattikāni āyatanāni veditabbānīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
Cha bāhirāni āyatanāni veditabbānīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ dhammāyatanaṁ. Cha bāhirāni āyatanāni veditabbānīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Cha viññāṇakāyā veditabbānīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ. Cha viññāṇakāyā veditabbānīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Cha phassakāyā veditabbānīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ:
Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Cha phassakāyā veditabbānīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

[BJT Page 460]

Aṭṭhārasa manopavīcārā veditabbāti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁrūpaṁ upavicarati. Domanassaṭṭhāniyaṁ rūpaṁ upavicarati. Upekkhaṭṭhāniyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā somanassaṭṭhāniyaṁ saddaṁ upavicarati. Domanassaṭṭhāniyaṁ saddaṁ upavicarati. Upekkhaṭṭhāniyaṁ saddaṁ upavicarati. Ghānena gandhaṁ ghāyitvā somanassaṭṭhāniyaṁ gandhaṁ upavicarati. Domanassaṭṭhāniyaṁ gandhaṁ upavicarati. Upekkhaṭṭhāniyaṁ ghandhaṁ upavicarati. Jivhāya rasaṁ sāyitvā somanassaṭṭhāniyaṁ rasaṁ upavicarati. Domanassaṭṭhāniyaṁ rasaṁ upavicarati. Upekkhaṭṭhāniyaṁ rasaṁ upavicarati. Kāyena [page 217] phoṭṭhabbaṁ phusitvā somanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Domanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Upekkhaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati.Manasā dhammaṁ viññāya somanassaṭṭhānīyaṁ dhammaṁ upavicarati. Domanassaṭṭhāniyaṁ dhammaṁ upavicarati. Upekkhaṭṭhāniyaṁ1 dhammaṁ upavicarati. Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā. Aṭṭhārasa manopavicārā veditabbāti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Chattiṁsa sattapadā veditabbāti iti kho panetaṁ vuttaṁ, kiñce taṁ paṭicca vuttaṁ: cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā

Tattha katamāni cha gehasitāni somanassāni: cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ, yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ. Sotaviññeyyānaṁ saddānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ, yaṁ rūpānaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ. Ghānaviññeyyānaṁ gandhānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ, yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ. Jivhāviññeyyānaṁ rasānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ, yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.
Kāyaviññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ, yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ. Manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ, yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkhammasitāni somanassāni: rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ.Saddānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ. Gandhānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ. Rasānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ. Phoṭṭhabbānaṁ tveva aniccataṁ viditvā
Vipariṇāmavirāganirodhaṁ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ. Dhammānaṁ [page 218] tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva dhammā, etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ. Yaṁ evarūpā somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ. Imāni cha nekkhammasitāni somanassāni.

--------------------------
1.Upekkhāṭhānīyaṁ-majasaṁ.

[BJT Page 462]

Tattha katamāni cha gehasitāni domanassāni: cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ. Idaṁ vuccati gehasitaṁ domanassaṁ. Sotaviññeyyānaṁ saddānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ. Idaṁ vuccati gehasitaṁ domanassaṁ. Ghānaviññeyyānaṁ gandhānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ. Idaṁ vuccati gehasitaṁ domanassaṁ. Jivhāviññeyyānaṁ rasānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ. Idaṁ vuccati gehasitaṁ domanassaṁ. Kāyaviññeyyānaṁ phoṭṭhabbānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ. Yaṁ evarūpaṁ domanassaṁ. Idaṁ vuccati gehasitaṁ domanassaṁ. Manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati
Domanassaṁ. Yaṁ evarūpaṁ domanassaṁ. Idaṁ vuccati gehasitaṁ domanassaṁ. Imāni cha gehasitāni domanassāni.

Tattha katamāni cha nekkhammasitāni domanassāni: rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: kudassu1 nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi. Yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato upapajjati pihappaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Saddānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammāti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: kudassu1 nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi. Yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato upapajjati pihappaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Gandhānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: kudassu1 nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi. Yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato upapajjati pihappaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Rasānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammāti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: kudassu1 nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi. Yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato upapajjati pihappaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Phoṭṭhabbānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammāti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: kudassu1 nāmāhaṁ tadāyatanaṁ upasampajja viharissāmi. Yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato upapajjati pihappaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti. [page 219] evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti: kudassu1 nāmāhaṁ tadāyatanaṁ
Upasampajja viharissāmi. Yadariyā etarahi āyatanaṁ upasampajja viharantī'ti. Iti anuttaresu vimokkhesu pihaṁ upaṭṭhāpayato upapajjati pihappaccayā domanassaṁ. Yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Imāni cha nekkhammasitāni domanassāni.

Tattha katamā cha gehasitā upekkhā: cakkhunā rūpaṁ disvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṁ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Sotena saddaṁ sutvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, saddā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Ghānena gandhaṁ ghāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaṁ upekkhā, gandhā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Jivhāya rasaṁ sāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaṁ upekkhā, rasā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Kāyena phoṭṭhabbaṁ phusitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthujjanassa. Yā evarūpaṁ upekkhā, phoṭṭhabbaṁ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Manasā dhammaṁ viññāya upapajjati upekkhā bālassa mūḷhassa puthujjanassa
Anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṁ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Imā cha gehasitā upekkhā.

--------------------------
1.Kudussu-majasaṁ.

[BJT Page 464]

Tattha katamā cha nekkhammasitā upekkhā: rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rūpaṁ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Saddhānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā saddaṁ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Gandhānaṁ tveva aniccataṁ viditvā
Vipariṇāmavirāganirodhaṁ, pubbe ceva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā gandhaṁ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Rasānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rasaṁ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Phoṭṭhabbānaṁ tveva aniccataṁ viditvā
Vipariṇāmavirāganirodhaṁ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā phoṭṭhabbaṁ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Dhammā tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṁ yathābhūtaṁ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā dhammaṁ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Imā cha nekkhammasitā upekkhā. Chattiṁsa sattapadā veditabbāti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
[page 220]
Tatridaṁ nissāya idaṁ pajahathāti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti. Tatra bhikkhave yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni, tāni pajahatha. Tāni samatikkamatha. Evametesaṁ pahānaṁ hoti. Evametesaṁ samatikkamo hoti. Tatra bhikkhave yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yā cha gehasitā upekkhā tā pajahatha, tā samatikkamatha evametāsaṁ pahānaṁ hoti, evametāsaṁ samatikkamo hoti. Tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni. Tāni pajahatha, tāni samatikkamatha. Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti. Tatra bhikkhave, yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti.

Atthi bhikkhave, upekkhā nānattā nānattasitā. Atthi upekkhā ekattā ekattasitā. Katamā ca bhikkhave, upekkhā nānattā nānattasitā: atthi bhikkhave, upekkhā rūpesu, atathi saddesu, atathi gandhesu, atthi rasesu, atthi phoṭṭhabbesu. Ayaṁ bhikkhave upekkhā nānattā nānattasitā.

[BJT Page 466]

Katamā ca bhikkhave, upekkhā ekattā ekattasitā: atthi bhikkhave, upekkhā ākāsānañcāyatananissitā,atthi viññāṇañcāyatananissitā, ākiñcaññāyatananissitā, atthi nevasaññānāsaññāyatananissitā. Ayaṁ bhikkhave, upekkhā ekattā ekattasitā. Tatra bhikkhave, yā'yaṁ upekkhā ekattā ekattasitā, taṁ nissāya taṁ āgamma, yā'yaṁ upekkhā nānattā nānattasitā, taṁ pajahatha, taṁ samatikkamatha. Evametissā pahānaṁ hoti, evametissā samatikkamo hoti. Atammayataṁ bhikkhave, nissāya atammayataṁ āgamma yā'yaṁ upekkhā ekattā ekattasitā taṁ pajahatha. Taṁ samatikkamatha. Evametissā samatikkamo hoti. Tatridaṁ [page 221] nissāya idaṁ pajahathā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

'Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati'ti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ: idha bhikkhave, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: 'idaṁ vo hitāya idaṁ vo sukhāyā'ti. Tassa sāvakā na sussūsanti. Na sotaṁ odahanti. Na aññā cittaṁ upaṭṭhapenti. Vokkamma ca satthusāsanaṁ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti. Na ca attamanataṁ paṭisaṁvedeti. Anavassuto ca viharati sato sampajāno. Idaṁ bhikkhave, paṭhamaṁ satipaṭṭhānaṁ, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

Puna ca paraṁ bhikkhave, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: 'idaṁ vo hitāya, idaṁ vo sukhāyā'ti. Tassa ekacce sāvākā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti. Vokkamma ca satthusāsanaṁ vattanti. Ekacce sāvakā sussūsanti. Sotaṁ odahanti aññā cittaṁ upaṭṭhapenti. Na ca vokkamma satthusāsanaṁ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti, na ca attamanataṁ paṭisaṁvedeti. Na ca anattamano hoti. Na ca anattamanataṁ paṭisaṁvedeti. Attamanatañca anattamanatañca1 tadūbhayaṁ abhinivajjetvā so upekkhako viharati sato sampajāno. Idaṁ vuccati bhikkhave, dutiyaṁ satipaṭṭhānaṁ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

-------------------------
1.Attamanatā ca anattamanatā ca-majasaṁ.

[BJT Page 468]

Puna ca paraṁ bhikkhave, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: 'idaṁ vo hitāya, idaṁ vo sukhāyā'ti tassa sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma satthusāsanaṁ vattanti. Tatra bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṁvedeti. Anavassuto ca viharati sato sampajāno. Idaṁ vuccati bhikkhave, tatiyaṁ satipaṭṭhānaṁ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati.
[page 222]
Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatīti iti yaṁ taṁ vuttaṁ idametaṁ, paṭicca vuttaṁ.

So vuccati yoggācariyānaṁ anuttaro purisadammasārathīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: hatthidamakena bhikkhave, hatthidammo sārito ekaṁyeva disaṁ dhāvati, puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā. Assadamakena bhikkhave, assadammo sārito ekaṁyeva disaṁ dhāvati, puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā. Godamakena bhikkhave, godammo sārito ekaṁyeva disaṁ dhāvati puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhiṇaṁ vā. Tathāgatena hi bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati. Ayaṁ paṭhamā disā1 ajjhattaṁ arūpasaññī bahiddhā rūpāni passati. Ayaṁ dutiyā disā. Subhantveva adhimutto hoti. Ayaṁ tatiyā disā. Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā 'ananto ākāso'ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catutthī disā. Sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati ayaṁ pañcamī disā. Sabbaso viññāṇañcāyatanaṁ samatikkamma natthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭhi disā. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamī disā. Sabbaso nevasaññā nāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamī disā. Tathāgatena bhikkhave, arahatā sammāsambuddhena purisadammo sārito. Imā aṭṭha disā vidhāvati. So vuccati yoggācariyānaṁ anuttaro purisadammasārathīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttanti.

Idamoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 223]
Saḷāyatanavibhaṅgasuttaṁ sattamaṁ.

-------------------------
1.Ayaṁ ekādisā-majasaṁ.

[BJT Page 470]

3.4.8

Uddesavibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Uddesavibhaṅgaṁ vo bhikkhave, desissāmi. Taṁ suṇātha. Sādhukaṁ manasikarotha, bhāsissāmīti.

Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya. Bahiddhā bhikkhave. Viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Idamavoca bhagavā, idaṁ vatvā sugato uṭṭhāyāsanā vihāraṁ pāvisi.

Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa bhagavato etadahosi: 'idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, tathā tathā bhikkhave bhikkhū upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyati jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā'ti.

Atha kho tesaṁ bhikkhūnaṁ etadahosi: 'ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno [page 224] tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā'ti. Atha kho te bhikkhū yenāyasmā mahākaccāno, tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā mahā kaccānena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhu āyasmantaṁ mahākaccānaṁ etadavocuṁ:

--------------------------
1.Yathā yathāssa-syā,[PTS.]
Yathā yathā-majasaṁ,sīmu.

[BJT Page 472]

Idaṁ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho. Tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā tassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Tesaṁ no āvuso kaccāna, amhākaṁ acirapakkantassa bhagavato etadahosi:

Idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhatthassa vittharena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti.

Tesaṁ no āvuso kaccāna, amhākaṁ etadahosi: ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūṇaṁ sabrahmacārīnaṁ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yannūna mayaṁ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmāti. Vibhajatāyasmā mahākaccānoti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya,evaṁ sampadamidaṁ āyasmantānaṁ satthari sammukhībhute taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha. So hā'vuso. Bhagavā jānaṁ jānāti, passaṁ pasasati, cakkhubhūto ñāṇabhūto dhammabhūto brahamabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi yaṁ bhagavantaṁ yeva etamatthaṁ paṭipuccheyyātha. Yathā no bhagavā vayākareyya, tathā naṁ dhāreyyāthā'ti.

-------------------------
1.Yathāyathātassa-syā,[PTS.]
2.Yathā yathā-majasaṁ,sīmu.

[BJT Page 474]

Addhāvuso kaccāna. Bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṁ bhagavantaṁ yeva etamatthaṁ paṭipuccheyyāma, yathā no bhagavā [page 225] vyākareyya, tathā naṁ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūṇaṁ sabrahmacārīnaṁ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajatāyasmā mahākaccāno agaruṁ karitvāti.

Tena hā'vuso, suṇātha sādhukaṁ manasikarotha bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ. Āyasmā mahākaccāno etadavoca:

Yaṁ kho no āvuso bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hoti'ti. Imassa kho ahaṁ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

Kathañcāvuso, bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaṁ disvā rūpanimittānusāri viññāṇaṁ hoti. Rūpanimittassādagathitaṁ1 rūpanimittassādavinibaddhaṁ2 rūpanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Sotena saddaṁ sutvā saddanimittānusārī viññāṇaṁ hoti. Saddanimittassādagathitaṁ saddanimittassādavinibaddhaṁ saddanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Ghānena gandhaṁ ghāyitvā gandhanimittānusāri viññāṇaṁ hoti. Gandhanimittassādagathitaṁ gandhanimittassādavinibaddhaṁ gandhanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Jivhāya rasaṁ sāyitvā rasanimittānusāri viññāṇaṁ hoti. Rasanimittassādagathitaṁ rasanimittassādavinibaddhaṁ rasanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Kāyena phoṭṭhabbaṁ phusitvā phoṭṭhabbanimittānusāri viññāṇaṁ hoti. Phoṭṭhabbanimittassādagathitaṁ phoṭṭhabbanimittassādavinibaddhaṁ phoṭṭhabbanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Manasā dhammaṁ viññāya dhammanimittānusāri viññāṇaṁ hoti. Dhammanimittassādagathitaṁ dhammanimittassādavinibaddhaṁ dhammanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.
Evaṁ kho āvuso bahiddhā viññāṇaṁ vikkhattaṁ visaṭanti vuccati.

Kathañcāvuso, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaṁ disvā na rūpanimittānusāri viññāṇaṁ hoti. Na rūpanimittassādagathitaṁ na rūpanimittassādavinibaddhaṁ na rūpanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti [page 226] vuccati.
Sotena saddaṁ sutvā na saddanimittānusārī viññāṇaṁ hoti. Na saddanimittassādagathitaṁ na saddanimittassādavinibaddhaṁ na Saddanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
Ghānena gandhaṁ ghāyitvā na gandhanimittānusāri viññāṇaṁ hoti. Na gandhanimittassādagathitaṁ na gandhanimittassādavinibaddhaṁ na gandhanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
Jivhāya rasaṁ sāyitvā na rasanimittānusāri viññāṇaṁ hoti. Na rasanimittassādagathitaṁ na rasanimittassādavinibaddhaṁ na rasanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
Kāyena phoṭṭhabbaṁ phusitvā na phoṭṭhabbanimittānusāri viññāṇaṁ hoti. Na phoṭṭhabbanimittassādagathitaṁ na phoṭṭhabbanimittassādavinibaddhaṁ na phoṭṭhabbanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
Manasā dhammaṁ viññāya na dhammanimittānusāri viññāṇaṁ hoti. Na dhammanimittassādagathitaṁ na dhammanimittassādavinibaddhaṁ na dhammanimittassādasaññojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.
Evaṁ kho āvuso, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.

-------------------------
1.Rūpanimittassādagadhitaṁ-majasaṁ.
2.Vinibandhaṁ-majasaṁ,syā

[BJT Page 476]

Kathañcāvuso ajjhattaṁ cittaṁ saṇṭhitanti1 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Tassa vivekajapītisukhānusāri viññāṇaṁ hoti. Vivekajapītisukhassādagathitaṁ vivekajapītisukhassādavinibaddhaṁ vivekajapītisukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

Puna ca paraṁ āvuso, bhikkhū vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Tassa samādhijapītisukhānusāri viññāṇaṁ hoti samādhijapītisukhassādagathitaṁ
Samādhijapītisukhassādavinibaddhaṁ samādhijapītisukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

Puna ca paraṁ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihāriti. Taṁ tatiyaṁ jhānaṁ upasampajja viharati. Tassa upekkhāsukhānusāri3 viññāṇaṁ hoti, upekkhāsukhassādagathitaṁ upekkhāsukhassādavinibaddhaṁ
Upekkhāsukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

Puna ca paraṁ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Tassa adukkhamasukhānusāri viññāṇaṁ hoti. Adukkhamasukhassādagathitaṁ adukkhamasukhassādavinibaddhaṁ adukkhamasukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti1 vuccati.
[page 227]
Kathañcāvuso, ajjhattaṁ cittaṁ asaṇṭhitanti2 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati tassa na vivekajapītisukhānusāri viññāṇaṁ hoti. Na vivekajapītisukhassādagathitaṁ na vivekajapītisukhassādavinibaddhaṁ na vivekajapītisukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

Puna ca paraṁ āvuso, bhikkhu vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Tassa na samādhijapītisukhānusāri viññāṇaṁ hoti. Na samādhijapītisukhassādagathitaṁ na
Samādhijapītisukhassādavinibaddhaṁ na samādhijapītisukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

Puna ca paraṁ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca
Sampajāno. Sukhañca kāyena paṭisaṁvedeti yaṁ taṁ ariyā ācikkhanti: upekkhako satimā sukhavihārīti. Taṁ tatiyaṁ jhānaṁ upasampajja viharati. Tassa na upekkhāsukhānusāri3 viññāṇaṁ hoti. Na upekkhāsukhassādagathitaṁ na upekkhāsukhassādavinibaddhaṁ na
Upekkhāsukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

-------------------------
1.Ajjhattaṁ saṇṭhitanti-majasaṁ.
2.Ajjhattaṁ asaṇṭhitanti-majasaṁ.
3.Upekkhā nusāri-sī.

[BJT Page 478]

Puna ca paraṁ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Tassa na adukkhamasukhānusāri viññānaṁ hoti. Na adukkhamasukhassādagathitaṁ na adukkhamasukhassādavinibaddhaṁ na adukkhamasukhassādasaññojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati evaṁ kho āvuso, ajjhattaṁ cittaṁ asaṇṭhitanti1 vuccati.

Kathañcāvuso, anupādā paritassanā hoti: idhāvuso, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Vedanaṁ [page 228] attato samanupassati vedanavantaṁ vā attānaṁ attani vā vedanaṁ vedanasmiṁ vā attānaṁ. Tassa taṁ vedanaṁ
Vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṁ hoti. Tassa vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saññaṁ attato samanupassati saññāvantaṁ vā attānaṁ attani vā saññaṁ saññasmiṁ vā attānaṁ. Tassa taṁ saññaṁ vipariṇamati. Aññathā hoti. Tassa saññavipariṇāmaññathābhāvā saññavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa saññavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saṅkhāraṁ attato samanupassati saṅkhāravantaṁ vā attānaṁ attani vā saṅkhāraṁ saṅkhārasmiṁ vā attānaṁ. Tassa taṁ saṅkhāraṁ vipariṇamati. Aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti. Tassa saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Viññāṇaṁ attato samanupassati viññaṇavantaṁ vā attānaṁ attani vā
Viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Tassa taṁ viññāṇaṁ vipariṇamati. Aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā anupādāya ca paritassati. Evaṁ kho āvuso, anupādā paritassanā hoti.

Kathañcāvuso, anupādā3 aparitassanā hoti: idhāvuso, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme vinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na ca rūpavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na vedanaṁ attato samanupassati, na vedanavantaṁ vā attānaṁ na attani vā vedanaṁ, na vedanasmiṁ vā attānaṁ. Tassa taṁ vedanaṁ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā na ca
Vedanāvipariṇāmānuparivatti viññāṇaṁ hoti. Tassa na vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saññaṁ attato samanupassati na saññāvantaṁ vā attānaṁ na attani vā saññaṁ, na saññasmiṁ vā attānaṁ. Tassa taṁ saññaṁ vipariṇamati, aññathā hoti. Tassa saññavipariṇāmaññathābhāvā na ca saññavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa na saññavipariṇāmānuparivattajā
Paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāraṁ na saṅkhārasmiṁ vā attānaṁ. Tassa taṁ saṅkhāraṁ vipariṇamati, aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā na ca saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti. Tassa na saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkha vā anupādāya ca na paritassati. Na viññāṇaṁ attato samanupassati na viññaṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. Tassa taṁ viññāṇaṁ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na ca viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti, cetaso pariyādānā na ceva uttāsavā hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Evaṁ kho āvuso, anupādā aparitassanā hoti.

-------------------------
1.Ajjhattaṁ asaṇṭhitanti-majasaṁ. 3.Anupādānā-majasaṁ.
2.Upekkhavā-[PTS. 4.]Na cevuttasāvā-majasaṁ.

[BJT Page 480]

Yaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddissitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho, tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Imassa kho ahaṁ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena [page 229] atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaṁyeva upasaṅkamitvā etamanthaṁ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti, tathā naṁ dhāreyyāthā'ti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdīṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: yaṁ kho no bhante, bhagavā saṅkhittena uddesaṁ uddissitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti. Tesaṁ no bhante, amhākaṁ acirapakkantassa bhagavato etadahosi:

'Idaṁ kho no āvuso, bhagavā saṅkhittena uddesaṁ uddissitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī'ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti: tesaṁ no bhante, amhākaṁ etadahosi: 'ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ, yannūna mayaṁ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā'ti.

[BJT Page 482]

Atha kho mayaṁ bhante, yenāyasmā mahākaccāno, tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha. Tesaṁ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto'ti.
Paṇḍito bhikkhave, mahākaccāno, mahāpañño bhikkhave, mahā kaccāno, mañcepi tumhe bhikkhave, etamatthaṁ paṭipuccheyyātha, ahampi taṁ evamevaṁ vyākareyyaṁ, yathā taṁ mahākaccānena byākataṁ eso cevetassa attho. Evaṁ ca naṁ dhāreyyāthāti.
Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 230]
Uddesavibhaṅga suttaṁ aṭṭhamaṁ.

[BJT Page 484]

3.4.9

Araṇavibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Araṇavibhaṅgaṁ vo bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasi karotha. Bhāsissāmīti.

Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ ananthasaṁhitaṁ. Na ca attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitaṁ. Ete te1 bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Ussādanañca jaññā, apasādanañca jaññā. Ussādanañca ñatvā apasādanañca ñatvā nevussādeyya nāpasādeyya dhammameva deseyya. Sukhavinicchayaṁ jaññā, sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyya, rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ2 bhaṇe, ataramāno ca bhāseyya, no taramāno. Janapadaniruttiṁ nābhiniveseyya, samaññaṁ nāti dhāveyyāti. Ayamuddeso araṇavibhaṅgassa.

'Na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhita'nti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ: yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto3 saupāyāso sapariḷāho micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaṁ [page 231] ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, dukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto dukkhaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā 'na kāmasukhamanuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhita'nti iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

-------------------------
1.Ete kho-majasaṁ,sīmū. 2.Nātikhīṇaṁ-syā.
Etetveva-katthaci. Sa vighāto-katthaci.

[BJT Page 486]

'Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī'ti iti ko panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī'ti iti1 yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

'Ussādanañca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā'ti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ: kathaṁ ca bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā:

Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hinaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti iti vadaṁ ittheke apasādeti. Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti iti vadaṁ ittheke ussādeti.

'Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā [page 232] saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti iti vadaṁ ittheke apasādeti. 'Ye attakilamathānuyogaṁ ananuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti iti vadaṁ ittheke ussādeti.

'Yesaṁ kesañci bhavasaññojanaṁ appahīnaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti iti vadaṁ ittheke apasādeti. 'Yesaṁ kesañci vibhavasaññojanaṁ pahīnaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti iti vadaṁ ittheke ussādeti. Evaṁ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.

Kathañca bhikkhave, neva ussādanā hoti na apasādanā, dhamma desanā ca: ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchāpaṭipannā'ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā'ti iti vadaṁ dhammameva deseti.

-------------------------
1.Saṁvattati iti-sīmu.

[BJT Page 488]

'Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā'ti na evamāha. Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā'ti iti vadaṁ dhammameva deseti.
Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā'ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadāti iti vadaṁ dhammameva deseti.

Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti na evamāha: ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā'ti iti vadaṁ dhammameva deseti.

Yesaṁ kesañci bhavasaññojanaṁ appahīnaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti na [page 233] evamāha. Bhavasaññojane ca kho appahīne bhavopi appahīno hotī'ti iti vadaṁ dhammameva deseti.

Yesaṁ kesañci bhavasaññojanaṁ pahīnaṁ sabbe te adukkhā anupaghātā anupāyāsā
Apariḷāhā sammāpaṭipannāti na evamāha bhavasaññojane ca kho pahīne bhavopi
Pahīno hotīti iti vadaṁ dhammameva deseti. Evaṁ kho bhikkhave, nevussādanā hoti na apasādanā dhammadesanā ca.

'Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya. Dhammameva deseyyā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Sukhavinicchayaṁ jaññā, sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā'ti iti kho panetaṁ vuttaṁ kiñcetaṁ paṭicca vuttaṁ: pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kamūpasaṁhitā rajanīyā sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kamūpasaṁhitā rajanīyā
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kamūpasaṁhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kamūpasaṁhitā rajanīyā kāyaviññeyyā poṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho bhikkhave, pañcakāmaguṇā. Yaṁ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ. Na āsevitabbaṁ na bhāvetabbaṁ na bahulīkātabbaṁ, bhāyitabbaṁ etassa sukhassāti vadāmi.

[BJT Page 490]

Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pitisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ cakutthaṁ jhānaṁ upasampajja viharati. Idaṁ vuccati nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ. Na bhāyitabbaṁ etassa sukhassāti [page 234] vadāmi. 'Sukhavinicchayaṁ jaññā, sukhavinicchayaṁ ñatvā ajjhattaṁ sukhamanuyuñjeyyā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

'Rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ bhaṇe'ti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ: tatra bhikkhave, yaṁ jaññā rahovādaṁ abhūtaṁ atacchaṁ anatthasaṁhitaṁ, sasakkaṁ taṁ rahovādaṁ na bhāseyya. Yampi jaññā rahovādaṁ bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tassapi sikkheyya avacanāya. Yañca kho jaññā rahovādaṁ bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū assa tassa rahovādassa vacanāya. Yatra bhikkhave, yañjaññā sammukhā khīṇavādaṁ abhūtaṁ atacchaṁ anatthasaṁhitaṁ. Sasakkaṁ taṁ sammukhā khīṇavādaṁ na bhāseyya. Yampi jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tassapi sikkheyya avacanāya. Yañca kho jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. 'Rahovādaṁ na bhāseyya, sammukhā na khīṇaṁ bhaṇe'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

'Ataramānova bhāseyya, no taramāno'ti iti kho panetaṁ vuttaṁ kiñcetaṁ paṭicca vuttaṁ: tatra bhikkhave, taramānassa bhāsato kāyopi kilamati. Cittampi upahaññati. Saropi upahaññati. Kaṇṭhopi āturīyati. Avissaṭṭhampi hoti aviññeyyaṁ taramānassa bhāsitaṁ, tatra bhikkhave, ataramānassa bhāsato kāyopi na kilamati. Cittampi na upahaññati. Saropi na upahaññati. Kaṇṭhopi na āturīyati. Vissaṭṭhampi hoti viññeyyaṁ ataramānassa bhāsitaṁ. 'Ataramāno va bhāseyya, no taramāno'ti iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ.

'Janapadaniruttiṁ nābhiniveseyya, samaññaṁ nātidhāveyyā'ti iti kho panetaṁ vuttaṁ kiñcetaṁ paṭicca vuttaṁ: kathañca bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro: idha bhikkhave, tadavekaccesu janapadesu pātīti sañjānanti, [page 235] pattanti sañjānanti, vitthanti1 sañjānanti. Sarāvanti sañjānanti, dhāropanti sañjānanti,poṇanti sañjānanti. Pisīlavanti2 sañjānanti. Iti yathā yathā naṁ tesu tesu janapadesu sañjānanti. Tathā tathā thāmasā parāmassa3 abhinivissa voharati: idameva saccaṁ moghamaññanti. Evaṁ kho bhikkhave,

-------------------------
1.Vittanti-majasaṁ,sīmū. 3.Parāmāsa-majasaṁ,sīmū.
2.Pisīlanti-[PTS,]syā.

[BJT Page 492]

Janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro. Katañca bhikkhave,
Janapadaniruttiyā ca anabhiniveso hoti, samaññāya ca atisāro: idha bhikkhave, tadeva ekaccesu janapadesu pātīti sañjānanti. Pattanti sañjānanti, vitthanti sañjānanti. Sarāvanti sañjānanti. Dhāropanti sañjānanti. Poṇanti sañjānanti. Pisīlavanti sañjānanti. Iti yathā yathā naṁ tesu tesu janapadesu sañjānanti: idaṁ kira me āyasmanto sandhāya voharantīti. Tathā tathā voharati aparāmasati1. Evaṁ kho bhikkhave janapadaniruttiyā ca anabhiniveso hoti. Samaññāya ca anatisāro yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto
Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. [page 236] tasmā eso dhammo araṇo.

Tatra bhikkhave, yā'yaṁ majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yā'yaṁ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yā'yaṁ nevussādanā na apasādanā dhammadesanā ca. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaṁ kāmasukhaṁ mīḷhasukhaṁ pothujjanasukhaṁ anariyasukhaṁ, sadukkho eso dhammo saupaghāto. Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ2 adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

--------------------------
1.Aparāmasaṁ majasaṁ. 2.Sambodhisukhaṁ-[PTS.](Ūnaṁ)

[BJT Page 494]

Tatra bhikkhave, yvāyaṁ rahovādo abhūto ataccho anatthasaṁhito, sadukkho eso dhammo saupaghāto sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṁ rahovādo bhūto taccho anatthasaṁhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṁ rahovādo bhūto taccho anatthasaṁhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaṁ sammukhā khīṇavādo abhūto ataccho anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṁ sammukhā khīṇavādo bhūto taccho anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṁ sammukhā [page 237] khīṇavādo bhūto taccho anatthasaṁhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaṁ taramānassa bhāsitaṁ, sadukkho eso dhammo saupaghāto
Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaṁ ataramānassa bhāsitaṁ, adukkho eso dhammo anupaghāto
Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaṁ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṁ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tasmātiha bhikkhave, saraṇañca dhammaṁ jānissāma. Araṇañca dhammaṁ jānissāma saraṇañca dhammaṁ ñatvā araṇañca dhammaṁ ñatvā araṇapaṭipadaṁ paṭipajjissāmāti. Evaṁ hi vo bhikkhave, sikkhitabbaṁ. Subhūti ca pana bhikkhave, kulaputto araṇapaṭipadaṁ paṭipannoti.
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Araṇavibhaṅgasuttaṁ navamaṁ.

[BJT Page 496]

3.4.10

Dhātuvibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā magadhesu cārikaṁ caramāno yena rājagahaṁ tadavasari. Yena bhaggavo kumbhakāro tenupasaṅkami. Upasaṅkamitvā bhaggavaṁ kumbhakāraṁ etadavoca: 'sace te bhaggava agaru, viharema āvesane1 ekarattinti.

Na kho me bhante garu, atthi cettha pabbajito paṭhamaṁ vāsūpagato. Sace so anujānāti viharatha2 bhante, yathāsukhanti.
[page 238]
Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṁ uddissa saddhā3 agārasmā anagāriyaṁ pabbajito. So tasmiṁ kumbhakārāvesane paṭhamaṁ vāsūpagato hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ pukkusātiṁ etadavoca: 'sace te bhikkhū agaru, viharema āvesane ekarattinti. Ūrundaṁ āvuso, kumbhakārāvesanaṁ. Viharatāyasmā yathāsukhanti.

Atha kho bhagavā kumbhakārāvesanaṁ pavisitvā ekamantaṁ tiṇasanthā rakaṁ paññāpetvā nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṁ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṁ nisajjāya vītināmesi. Atha kho bhagavato etadahosi: 'pāsādikaṁ nu kho ayaṁ kulaputto irīyati, yannūnāhaṁ puccheyyanti. Atha kho bhagavā āyasmantaṁ pukkusātiṁ etadavoca: 'kaṁsi tvaṁ bhikkhu uddissa pabbajito, ko vā te satthā, kassa vā tvaṁ dhammaṁ rocesī'ti.

Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. Tā'haṁ bhagavantaṁ uddissa pabbajito. So ca me bhagavā satthā, tassāhaṁ4 bhagavato dhammaṁ rocemī'ti.

Kahaṁ pana bhikkhu etarahi so bhagavā viharati arahaṁ sammāsambuddho'ti:

Atthāvuso uttaresu janapadesu sāvatthi nāma nagaraṁ, tattha so bhagavā etarahi viharati arahaṁ sammāsambuddho'ti.

Diṭṭhapubbo pana te bhikkhu, so bhagavā. Disvā ca pana jāneyyāsī'ti.
[page 239]

-------------------------
1.Viharemu āvesane - machasaṁ.
Viharāma nivesane-syā. 3.Saddhāya-sīmu,majasaṁ,[PTS.]
2.Vihara-[PTS. 4.]Tassa cāhaṁ-majasaṁ.

[BJT Page 498]

Na kho me āvuso, diṭṭhapubbo so bhagavā. Disvā cāhaṁ na jāneyya'nti.

Atha kho bhagavato etadahosi: 'mamaṁ khvāyaṁ1 kulaputto uddissa pabbajito. Yannūnassāhaṁ dhammaṁ deseyya'nti. Atha kho bhagavā āyasmantaṁ pukkusātiṁ āmantesi: 'dhammaṁ te bhikkhu, desissāmi. Taṁ suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī'ti.

Evamāvusoti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca:

'Chaddhāturo2 ayaṁ bhikkhu, puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno, yattha ṭhitaṁ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santoti vuccati. Paññaṁ nappamajjeyya. Saccamanurakkheyya. Cāgamanubrūheyya. Santimeva so sikkheyyā'ti. Ayamuddeso chadhātu vibhaṅgassa.

'Chaddhāturo2 ayaṁ bhikkhu, puriso'ti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ. Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. 'Chaddhāturo2. Ayaṁ bhikkhu, puriso'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
'Chaphassāyatano ayaṁ bhikkhu, puriso'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: cakkhusamphassāyatanaṁ sotasamphassāyatanaṁ ghānasamphassāyatanaṁ jivhāsamphassāyatanaṁ kāyasamphassāyatanaṁ manosamphassāyatanaṁ. 'Chaphassāyatano ayaṁ bhikkhu, puriso'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
'Aṭṭhārasamanopavicāro ayaṁ bhikkhu, puriso'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati. Domanassaṭṭhāniyaṁ rūpaṁ upavicarati. Upekkhaṭṭhāniyaṁ rūpaṁ upavicarati. Sotena saddaṁ sutvā somanassaṭṭhāniyaṁ saddaṁ upavicarati. Domanassaṭṭhāniyaṁ saddaṁ upavicarati. Upekkhaṭṭhāniyaṁ saddaṁ upavicarati. Ghānena [page 240] gandhaṁ ghāyitvā somanassaṭṭhāniyaṁ gandhaṁ upavicarati. Domanassaṭṭhāniyaṁ gandhaṁ upavicarati. Upekkhaṭṭhāniyaṁ gandhaṁ upavicarati. Jivhāya rasaṁ sāyitvā somanassaṭṭhāniyaṁ rasaṁ upavicarati. Domanassaṭṭhāniyaṁ rasaṁ upavicarati. Upekkhaṭṭhāniyaṁ rasaṁ upavicarati. Kāyena phoṭṭhabbaṁ phusitvā
Somanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Domanassaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Upekkhaṭṭhāniyaṁ phoṭṭhabbaṁ upavicarati. Manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati. Domanassaṭṭhāniyaṁ dhammaṁ upavicarati. Upekkhaṭṭhāniyaṁ dhammaṁ upavicarati. Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā. 'Aṭṭhārasamanopavicāro ayaṁ bhikkhu, puriso'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

'Caturādhiṭṭhāno ayaṁ bhikkhu, puriso'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno. 'Caturādhiṭṭhāno ayaṁ bhikkhu, puriso'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

-------------------------
1.Mamañca khvāyaṁ-majasaṁ,sīmu.
Maṁ khvāyaṁ-[PTS.]
2.Chadhāturo-majasaṁ,sīmū,[PTS.]

[BJT Page 500]

'Paññaṁ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyā'ti iti kho panetaṁ vuttaṁ: kathañca bhikkhu. Paññaṁ nappamajjati: cha imā bhikkhu, dhātuyo: paṭhavidhātu āpodhātu tejodhātu vāyodhāto ākāsadhātu viññāṇadhātu.

Katamā ca bhikkhu, paṭhavidhātu: paṭhavidhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā paṭhavidhātu: yaṁ ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādinnaṁ. Seyyathīdaṁ: kesā lomā nakhā dattā taco maṁsaṁ nahārū aṭṭhi aṭṭhamiñjā1 vakkaṁ hadayaṁ, yakanaṁ kilomakaṁ pihakaṁ pappāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādinnaṁ. Ayaṁ vuccati bhikkhu, ajjhattikā paṭhavīdhātu. Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu, paṭhavīdhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṁ virājeti.

Katamā ca bhikkhu, āpodhātu: āpodhātu siyā ajjhattikā [page 241] siyā bāhirā. Katamā ca bhikkhu, ajjhattikā āpodhātu: yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ. Seyyathīdaṁ: pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghānikā lasikāmuttaṁ. Yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādinnaṁ. Ayaṁ vuccati bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṁ virājeti.

Katamā ca bhikkhu, tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā tejodhātu: yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ. Seyyathīdaṁ: yena ca santappati2 yena ca jīrīyati3, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṁ sammā pariṇāmaṁ gacchati, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādinnaṁ. Ayaṁ vuccati bhikkhu, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṁ virājeti.

--------------------------
1.Aṭṭhimiñjaṁ-majasaṁ.
2.Santapati-simū. 3.Jarīyati-sīmū,[PTS.]

[BJT Page 502]

Katamā ca bhikkhu, vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā katamā ca bhikkhu, ajjhattikā vāyodhātu: yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ. Seyyathīdaṁ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso, passāso, iti yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ. Ayaṁ vuccati bhikkhu, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṁ virājeti.

Katamā ca bhikkhu, ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā [page 242] ākāsadhātu: yaṁ ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādinnaṁ. Seyyathīdaṁ: kaṇṇacchiddaṁ nāsacchiddaṁ mukhadvāraṁ yena ca asitapītakhāyitasāyitaṁ ajjhoharati, yattha ca asitapītakhāyitasāyitaṁ santiṭṭhati, yena ca asitapītakhāyitasāyitaṁ adhobhāgā2 nikkhamati, yaṁ vā panaññampi kiñci ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ aghaṁ aghagataṁ vivaraṁ vivaragataṁ asamphuṭṭhaṁ maṁsalohitehi upādinnaṁ. Ayaṁ vuccati bhikkhu, ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhāturevesā. Taṁ netaṁ mama, nesohamasmi, na meso attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṁ virājeti.

Athāparaṁ viññāṇaṁ yeva avasissati parisuddhaṁ pariyodātaṁ. Tena va viññāṇena kiṁ jānāni: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Sukhavedaniyaṁ bhikkhu, phassaṁ paṭicca upapajjati sukhā vedanā, so sukhaṁ vedanaṁ vediyamāno sukhaṁ vedanaṁ vediyāmīti pajānāti. Tasseva sukhavedanissa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ sukhavedaniyaṁ phassaṁ paṭicca uppannā sukhā vedanā sā nirujjhanti, sā vūpasammatīti pajānāti.

Dukkhavedaniyaṁ bhikkhu. Phassaṁ paṭicca uppajjati dukkhā vedanā so dukkhā vedanaṁ vediyamāno dukkhaṁ vedanaṁ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ dukkhavedaniyaṁ phassaṁ paṭicca uppannā dukkhā vedanā sā nirujjhati. Sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaṁ bhikkhu, phassaṁ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṁ vedanaṁ vediyamāno adukkhamasukhaṁ vediyāmīti pajānāti. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ adukkhamasukhavedaniyaṁ phassaṁ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

-------------------------
1.Koṭṭhāsayā-majasaṁ,simu
2.Adhobhāgaṁ-majasaṁ.

[BJT Page 504]

Seyyathāpi bhikkhu dvinnaṁ kaṭṭhānaṁ samphassasamodhānā1 usmā jāyati, tejo abhinibbattati. Tesaṁ yeva dvinnaṁ kaṭṭhānaṁ nānābhāvā vīnikkhepā yā tajjā usmā, sā nirujjhati sā vūpasammati. Evameva kho bhikkhu, sukhavedanīyaṁ [page 243] phassaṁ paṭicca uppajjati sukhā vedanā. So sukhaṁ vedanaṁ vediyamāno sukhaṁ vedanaṁ vediyāmītipajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ sukhavedaniyaṁ phassaṁ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

Dukkhavedaniyaṁ bhikkhu, phassaṁ paṭicca uppajjati dukkhā vedanā. So dukkhaṁ vedanaṁ vediyamāno dukkhaṁ vedanaṁ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ dukkhavedaniyaṁ phassaṁ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaṁ bhikkhu, phassaṁ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhasukhaṁ vedanaṁ vediyamāno adukkhamasukhaṁ vedanaṁ vediyāmīti pajānāti. Tasseva
Adukkhamasukhavedaniyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ adukkhamasukhavedaniyaṁ phassaṁ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Athāparaṁ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṁ bandheyya, ukkaṁ bandhitvā ukkāmukhaṁ ālimpeyya, ukkāmukhaṁ ālimpetvā saṇḍāsena jātarūpaṁ gahetvā ukkāmukhe pakkhipeyya. Tamenaṁ kālena kālaṁ abhidhameyya. Kālena kālaṁ udakena paripphoseyya. Kālena kālaṁ ajjhupekkheyya. Taṁ hoti jātarūpaṁ dhantaṁ2 sudhantaṁ niddhantaṁ nīhaṭaṁ3 nīhaṭakasāvaṁ4 mudu ca kammaññaṁ ca pabhassarañca. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati, yadi pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaṁ anubhoti.

Evameva kho bhikkhu, athāparaṁ upekkhāyeva avasissati parisuddhā pariyodhātā mudu ca kammaññā ca pabhassarā ca. So evaṁ pajānāti: 'imaṁ ce ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ ākāsānañcāyatanaṁ upasaṁhareyyaṁ, tadanudhammañca cittaṁ bhāveyyaṁ. Evaṁ ayaṁ upekkhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyya. Imaṁ ce ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ viññāṇañcāyatanaṁ upasaṁhareyyaṁ, tadanudhammañca cittaṁ bhāveyyaṁ. Evaṁ me ayaṁ upekkhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyya. Imaṁ ce [page 244] ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ ākiñcaññāyatanaṁ upasaṁhareyaṁ, tadanudhammañca cittaṁ bhāveyyaṁ. Evaṁ me ayaṁ upekkhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyya. Imaṁ ce ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ nevasaññānāsaññāyatanaṁ upasaṁhareyyaṁ. Tadanudhammañca cittaṁ bhāveyyaṁ, evaṁ me ayaṁ upekkhā tannissitā tadūpādānā ciraṁ dīghamaddhānaṁ tiṭṭheyyā'ti.

-------------------------
1.Saṅghaṭṭā samodhānā-majasaṁ,sīmu. 3.Nihataṁ-sīmu.
2.Dhantaṁ-majasaṁ ūnaṁ. 4.Ninnitakasāvaṁ-sīmu,majasaṁ,[PTS.]

[BJT Page 506]

So evaṁ pajānāti: 'imaṁ ce ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ ākāsānañcāyatanaṁ upasaṁhareyyaṁ, tadanudhammañca cittaṁ bhāveyyaṁ, saṅkhatametaṁ. Imañce ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ viññāṇañcāyatanaṁ upasaṁhareyyaṁ, kadanudhammañca cittaṁ bhāveyyaṁ, saṅkhatametaṁ. Imaṁ ce ahaṁ upekkhaṁ evaṁparisuddhaṁ evaṁpariyodātaṁ ākiñcaññāyatanaṁ upasaṁhareyyaṁ, tadanudhammañca cittaṁ bhāveyyaṁ, saṅkhatametaṁ. Imañce ahaṁ upekkhaṁ evaṁ parisuddhaṁ evaṁpariyodātaṁ nevasaññānāsañcāyatanaṁ upasaṁhareyyaṁ, tadanudhammañca cittaṁ bhāveyyaṁ, saṅkhatametanti. So neva taṁ abhisaṅkharoti, nābhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati. Anupādiyaṁ na paritassati, aparitassaṁ paccattaṁyeva parinibbāyati. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānāti.

So sukhaṁ ce vedanaṁ vedeti. Sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṁ ce vedanaṁ vedeti. Sā aniccāti pajānāti. Anajjhositāti pajānāti. Abhinanditāti pajānāti, adukkhamasukhañce vedanaṁ vedeti, sā aniccāti pajānāti, anajjhositāni pajānāti, anabhinanditāti pajānāti.

So sukhaṁ ce vedanaṁ vedeti, visaṁyutto taṁ na vedeti. So dukkhaṁ ce vedanaṁ vedeti, visaṁyutto taṁ na vedeti.1 Adukkhamasukhaṁ ce vedanaṁ vedeti, visaṁyutto taṁ na vedeti.1 So kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapariyantikaṁ [page 245] vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Kāyassa bhedā parammaraṇā uddhaṁ jīvitapariyādānā ideva sabbavedayitāni anabhinanditāni sītībhavissantī'ti pajānāti.

Seyyathāpi bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati, tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā2 anāhāro nibbāyati. Evameva kho bhikkhu. Kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapariyantikaṁ vedanaṁ vediyamāno jīvitapariyantikaṁ vedanaṁ vediyāmiti pajānāti. Kāyassa bhedā parammaraṇā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anababhinanditāni sītībhavissatī'ti pajānāti. Tasmā evaṁ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi bhikkhu, paramā ariyā paññā yadidaṁ sabbadukkhakkhaye ñāṇaṁ.

Tassa sā vimutti sacce ṭhitā akuppā hoti. Taṁ hi bhikkhu musā, yaṁ mosadhammaṁ. Taṁ saccaṁ, yaṁ amosadhammaṁ nibbānaṁ. Tasmā evaṁ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaṁ hi bhikkhu, paramaṁ ariyasaccaṁ yadidaṁ amosadhammaṁ nibbānaṁ.

-------------------------
1.Visaṁyutto naṁ vedeti-majasaṁ,[PTS.]
2.Anupādānā-majasaṁ simu.
Anupahārā-syā.

[BJT Page 508]

Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṁ anuppādadhammā. Tasmā evaṁ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi bhikkhu, paramo ariyo cāgo yadidaṁ sabbūpadhipaṭinissaggo. Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchinnamūlo [page 246] tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tasmā evaṁ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti eso hi bhikkhu, paramo ariyo upasamo yadidaṁ rāgadosamohānaṁ upasamo.

'Paññaṁ nappamajjeyya. Saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.

Yattha ṭhitaṁ maññussavā nappavattanti. Maññussave kho pana appavattamāne muni santoti vuccatī'ti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ: asmīti bhikkhu maññitametaṁ. Ayamahamasmīti. Maññitametaṁ. Bhavissanti maññitametaṁ. Na bhavissanti maññitametaṁ. Rūpī bhavissanti maññitametaṁ. Arūpī bhavissanti maññitametaṁ. Saññī bhavissanti maññitametaṁ. Asaññī bhavissanti maññitametaṁ. Nevasaññīnāsaññī bhavissanti maññitametaṁ. Maññitaṁ bhikkhu rogo, maññitaṁ gaṇḍo, maññitaṁ sallaṁ. Sabbamaññitānaṁ tveva bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana bhikkhu, santo na jāyati na jīyati na mīyati na kuppati na vihesati. Tampissa bhikkhu natthi. Yena jāyetha, ajāyamāno kiṁ jīyissati, ajīyamāno kiṁ mīyissati, amīyamāno kiṁ kuppissati. Akuppamāno kissa vihessati. 'Yattha ṭhītaṁ maññussavā nappavattanti. Maññussave kho pana nappavattamāne muni santoti vuccatī'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ. Imaṁ kho me tvaṁ bhikkhu, saṅkhittena cha dhātuvibhaṅgaṁ dhārehīti.

--------------------------
1.Anabhāvaṁ katā-majasaṁ.

[BJT Page 510]

Atha kho āyasmā pukkusāti 'satthā kira me anuppatto, sugato kira me anuppatto, sammāsambuddho kira me anuppatto'ti uṭṭhāyāsanā ekaṁsā civaraṁ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: 'accayo maṁ bhante, accagamā yathābālaṁ yathāmūḷhaṁ [page 247] yathāakusalaṁ, yohaṁ bhagavantaṁ āvusovādena samudācaritabbaṁ amaññissaṁ. Tassa me bhante, bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā'ti.

Taggha tvaṁ bhikkhu, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ, yaṁ maṁ tvaṁ āvusovādena samudācaritabbaṁ amaññittha. Yato ca kho tvaṁ bhikkhu, accayaṁ accayato disvā yathā dhammaṁ paṭikarosi. Taṁ te mayaṁ patigaṇhāma. Vuddhi hesā bhikkhu. Ariyassa vinaye yo accayaṁ accayato disvā yathā dhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjatī'ti.

Labheyyāhaṁ bhante, bhagavato santike upasampadanti.
Paripuṇṇaṁ pana te bhikkhu, pattacīvaranti:
Na kho me bhante, paripuṇṇaṁ pattacīvaranti.
Na kho bhikkhu, tathāgatā aparipuṇṇapattacīvaraṁ upasampādentīti.

Atha kho āyasmā pukkusāti bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pattacīvarapariyesanaṁ pakkāmi.

Atha kho āyasmantaṁ pukkusātiṁ pattacīvarapariyesanaṁ carantaṁ bhantagāvī1 jīvitā voropesi.

Atha kho sambahulā bhikkhu yena bhagavā, tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: 'yo so bhante, pukkusāti nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti.

Paṇḍito bhikkhave, pukkusāti kulaputto,paccapādi dhammassānudhammaṁ. Na ca maṁ dhammādhikaraṇaṁ viheṭhesi. Pukkusāti bhikkhave, kulaputto pañcannaṁ orambhāgiyānaṁ saññojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.
[page 248]
Dhātuvibhaṅgasuttaṁ dasamaṁ.

--------------------------
1.Vibhantagāvī-sīmu.
Vibhantā gāvī-majasaṁ.

[BJT Page 512]

3.4.11

Saccavibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ catunnaṁ ariyasaccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Dukkhanirodhagāmiyā paṭipadāya1 ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ imesaṁ catunnaṁ ariyasaccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Sevetha bhikkhave, sāriputtamoggallāne. Bhajatha bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṁ. Seyyathāpī bhikkhave, janetti2 evaṁ sāriputto. Seyyathāpi jātassa āpādetā evaṁ kho moggallāno. Sāriputto bhikkhave, sotāpattiphale vineti. Moggallāno uttamatthe. Sāriputto bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātunti.

Idamavoca bhagavā, idaṁ vatvā sugato uṭṭhāyāsanā vihāraṁ pāvisi.
[page 249]
Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. Āyasmā sāriputto etadavoca:

--------------------------
1. ...Gāminī paṭipadā-simū.
2. Janetā5majasaṁ,sīmū.

[BJT Page 514]

Tathāgatena āvuso, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ catunnaṁ ariyasaccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Katamesaṁ catunnaṁ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Katamañcāvuso dukkhaṁ ariyasaccaṁ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā.

Katamācāvuso jāti: yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti1 khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho, ayaṁ vuccatāvuso jāti.

Katamācāvuso jarā: yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko, ayaṁ vuccatāvuso jarā.

Katamañcāvuso2 maraṇaṁ: yaṁ tesaṁ tesaṁ3 sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kalebarassa nikkhepo, jīvitindriyassa upacchedo idaṁ vuccatāvuso maraṇaṁ.

Katamo cāvuso soko: yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socittaṁ anto soko anto parisoko, ayaṁ vuttāvuso soko.

Katamo cāvuso paridevo: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo [page 250] ādevanā paridevanā ādevitattaṁ paridevitattaṁ, ayaṁ vuccatāvuso paridevo.

Katamaṁ cāvuso dukkhaṁ: yaṁ kho āvuso kāyikaṁ dukkhaṁ kāyikaṁ asātaṁ kāyasamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccatāvuso dukkhaṁ.

Katamaṁ cāvuso domanassaṁ: yaṁ kho āvuso cetasikaṁ dukkhaṁ cetasikaṁ asātaṁ vedayitaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccatāvuso domanassaṁ.

-------------------------
1.Nibbanti abhinibbatti-[PTS. 2.]Katamā cāvuso-sīmū.
3.Yā tesaṁ-majasaṁ.

[BJT Page 516]

Katamo cāvuso upāyāso: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ, ayaṁ vuccatāvuso upāyāso.

Katamaṁ cāvuso yampicchaṁ na labhati tampi dukkhaṁ: jātidhammānaṁ āvuso, sattānaṁ evaṁ icchā uppajjati: aho vata mayaṁ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti. Na kho panetaṁ icchāya pattabbaṁ idampi yampicchaṁ na labhati tampi dukkhaṁ. Jarādhammānaṁ āvuso sattānaṁ evaṁ icchā uppajjati: aho vata mayaṁ na jarādhammā assāma, na ca vata no jarā āgaccheyyāti. Na kho panetaṁ icchāya pattabbaṁ idampi yampicchaṁ na labhati tampi dukkhaṁ. Byādhidhammānaṁ āvuso, sattānaṁ evaṁ icchā uppajjati: aho vata mayaṁ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyāti. Na kho panetaṁ icchāya pattabbaṁ idampi yampicchaṁ na labhati tampi dukkhaṁ. Maraṇadhammānaṁ āvuso, sattānaṁ evaṁ icchā uppajjati: aho vata mayaṁ na maraṇadhammā assāma, na ca vata no maraṇaṁ āgaccheyyāti. Na kho panetaṁ icchāya pattabbaṁ idampi yampicchaṁ na labhati tampi dukkhaṁ. Sokaparidevadukkhadomanassupāyāsadhammānaṁ āvuso, sattānaṁ evaṁ icchā uppajjati: aho vata mayaṁ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti. Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ.

Katame cāvuso saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime vuccantāvuso saṅkhittena pañcūpādānakkhandhā dukkhā. Idaṁ vuccatāvuso dukkhaṁ ariyasaccaṁ.

Katamañcāvuso, dukkhasamudayo1 ariyasaccaṁ: yā'yaṁ taṇhā ponobhavikā2 nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṁ: kāmataṇhā bhavataṇhā [page 251] vibhavataṇhā. Idaṁ vuccatāvuso dukkhasamudayo ariyasaccaṁ.

Katamañcāvuso dukkhanirodho3 ariyasaccaṁ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṁ vuccatāvuso dukkhanirodho ariyasaccaṁ.

Katamañcāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṁ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā cāvuso sammādiṭṭhi: yaṁ kho āvuso dukkhe ñāṇaṁ dukkhasamudaye ñāṇaṁ dukkhanirodhe ñāṇaṁ dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ. Ayaṁ vuccatāvuso sammādiṭṭhi.

Katamo cāvuso sammāsaṅkappo: nekkhammasaṅkappo avyāpādasaṅkappo avihiṁsāsaṅkappo. Ayaṁ vuccatāvuso sammāsaṅkappo.

Katamā cāvuso samāvācā: musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṁ vuccatāvuso sammāvācā.

-------------------------
1.Dukkhasamudayaṁ-sīmū,majasaṁ.[PTS.]
2.Ponobbhavikā-majasaṁ.
3.Dukkhanirodhaṁ-sīmū,majasaṁ,[PTS.]

[BJT Page 518]

Katamo cāvuso sammākammanto: pāṇātipātā veramaṇī, adinnādānā veramaṇī kāmesu micchācārā veramaṇī. Ayaṁ vuttāvuso sammākammanto.

Katamo cāvuso sammā ājīvo: idhāvuso ariyasāvako micchāājīvaṁ pahāya sammā ājīvena jīvikaṁ kappeti. Ayaṁ vuccatāvuso sammāājīvo.

Katamo cāvuso sammāvāyāmo: idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyāmati viriyaṁ arabhati vittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ [page 252] uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya1 bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccatāvuso sammāvāyāmo.

Katamā cāvuso sammāsati: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṁ. Ayaṁ vuccatāvuso sammāsati.

Katamo cāvuso, sammāsamādhi: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pitisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
Vitakkavicāranaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvesedeti. Yantaṁ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṁ atthaṅgamā adukkhaṁ asukhaṁ upekkhā sati pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccatāvuso sammāsamādhi. Idaṁ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Tathāgatenāvuso, arahatā sammāsambuddhena bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appavattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, yadidaṁ imesaṁ catunnaṁ ariyasaccānaṁ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.

Idamavocāyasmā sāriputto, attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṁ abhinandunti.
[page 253]
Saccavibhaṅga suttaṁ ekādasamaṁ

-------------------------
1.Asammohāya-[PTS.]

[BJT Page 520]

3.4.12

Dakkhiṇāvibhaṅga suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahāpajāpatī gotamī navaṁ dussayugaṁ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca:

Idaṁ me bhante, navaṁ dussayugaṁ bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ. Taṁ me bhante, bhagavā patigaṇhātu anukampaṁ upādāyā'ti. Evaṁ vutte bhagavā mahāpajāpatiṁ gotamiṁ etadavoca: saṅge gotamī dehi, saṅghe te dinnaṁ ahaṁ ceva pūjito bhavissāmi saṅgho cā'ti. Dutiyampi kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: idaṁ me bhante, navaṁ dussayugaṁ bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ. Taṁ me bhante, bhagavā patigaṇhātu anukampaṁ upādāyā'ti. Dutiyampi kho bhagavā mahāpajāpatiṁ gotamiṁ etadavoca: saṅghe gotamī dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti. Tatiyampi kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: idaṁ me bhante, navaṁ dussayugaṁ bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ. Taṁ me bhante, bhagavā patigaṇhātu anukampaṁ upādāyā'ti. Tatiyampi kho bhagavā mahāpajāpatiṁ gotamiṁ etadavoca: saṅghe gotamī dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā'ti.

Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: 'patigaṇhātu bhante, bhagavā mahāpajāpatiyā gotamiyā navaṁ dussayugaṁ, bahūpakārā1 bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā, bhagavantaṁ janettiyā kālakatāya2 thaññaṁ pāyesi. Bhagavāpi bhante, bahūpakāro mahāpajāpatiyā gotamiyā. Bhagavantaṁ bhante, āgamma mahāpajāpatī gotamī buddhaṁ saraṇaṁ gatā, dhammaṁ saraṇaṁ gatā, saṅghaṁ saraṇaṁ gatā. Bhagavantaṁ bhante. Āgamma mahāpajāpatī gotamī pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṁ bhante, āgamma mahāpajāpatī gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi [page 254] sīlehi samannāgatā. Bhagavantaṁ bhante, āgamma mahāpajāpatī gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi bhante bahūpakāro mahāpajāpatiyā gotamiyāti.

------------------------
1.Bahukārā-syā.
2.Kālaṅkatāya-majasaṁ,sīmū.

[BJT Page 522]

Evametaṁ ānanda, evametaṁ ānanda, yaṁ hi ānanda, puggalo puggalaṁ āgamma buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti.Imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṁ hānanda, puggalo puggalaṁ āgamma. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi. Yadidaṁ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṁ hānanda, puggalo puggalaṁ āgamma buddhe aveccappasādena samannāgato hoti, dhamme aveccappasādena samannāgato hoti, saṅghe aveccappasādena samannāgato hoti, ariyakantehi sīlehi samannāgato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi. Yadidaṁ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṁ hānanda, puggalo puggalaṁ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi. Yadidaṁ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Cuddasa kho panimānanda, pāṭipuggalikā dakkhiṇā. Katamā cuddasa: tathāgate arahante sammāsambuddhe dānaṁ deti, ayaṁ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekabuddhe1 dānaṁ deti, ayaṁ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaṁ deti, ayaṁtatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaṁ deti, ayaṁ catutthī pāṭipuggalikā dakkhiṇā. Anāgāmissa dānaṁ deti, ayaṁ pañcamī pāṭipuggalikā dakkhiṇā. [page 255] anāgāmiphalasacchakiriyāya paṭipanne dānaṁ deti, ayaṁ chaṭṭhi pāṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaṁ deti, ayaṁ sattamī pāṭipuggalikā dakkhiṇā. Sakadāgāmiphalasacchakiriyāya paṭipanne dānaṁ deti, ayaṁ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaṁ deti, ayaṁ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchakiriyāya paṭipanne dānaṁ deti, ayaṁdasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaṁ deti, ayaṁ ekādasamī pāṭipuggalikā dakkhiṇā. Puthujjanasīlavante dānaṁ deti, ayaṁ dvādasamī pāṭipuggalikā dakkhiṇā. Puthujjanadussīle dānaṁ deti, ayaṁ terasamī pāṭipuggalikā dakkhiṇā. Tiracchānagate dānaṁ deti, ayaṁ cuddasamī pāṭipuggalikā dakkhiṇāti.

-------------------------
1.Paccekasambuddhe-majasaṁ,sīmū.

[BJT Page 524]

Tatrānanda, tiracchānagate dānaṁ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṁ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanasīlavante dānaṁ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Bāhirake kāmesu vītarāge dānaṁ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṁ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā. Ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo tathāgatasāvake arahante, ko pana vādo paccekabuddhe, ko pana vādo tathāgate arahante sammāsambuddheti.

Satta kho panimānanada, saṅghagatā dakkhiṇā. Katamā satta: buddhapamukhe ubhato saṅghe dānaṁ deti, ayaṁ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhato saṅghe dānaṁ deti, ayaṁ dutiyā saṅghagatā dakkhiṇā. Bhikkhusaṅghe dānaṁ deti, ayaṁ tatiyā saṅghagatā dakkhiṇā. Bhikkhunīsaṅghe dānaṁ deti, ayaṁ catutthī saṅghagatā dakkhiṇā. 'Ettakā me bhikkhū ca bhikkhuniyo [page 256] ca saṅghato uddissathā'ti dānaṁ deti. Ayaṁ pañcamī saṅghagatā dakkhiṇā. 'Ettakā me bhikkhū saṅghato uddissathā'ti dānaṁ deti, ayaṁ chaṭṭhī saṅghagatā dakkhiṇā. 'Ettikā me bhikkhuniyo saṅghato uddissathā'ti dānaṁ deti. Ayaṁ sattamī saṅghagatā dakkhiṇā.

Bhavissanti kho panānanda, anāgatamaddhānaṁ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṁ uddissa dānaṁ dassanti. Tadāpahaṁ1 ānanda saṅghagataṁ dakkhiṇaṁ asaṅkheyyaṁ appameyyaṁ vadāmi. Natvevāhaṁ ānanda, kenacī pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṁ dānaṁ mahapphalataraṁ vadāmi.

Catasso kho imā ānanda, dakkhiṇāvisuddhiyo. Katamā catasso: atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā paṭiggāhakato visujjhati. No dāyakato. Atthānanda, dakkhīṇā neva dāyakato visujjhati nopaṭiggāhakato. Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato: idhānanda, dāyako hoti silavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā. Evaṁ kho ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato: idhānanda dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto2 kalyāṇadhammā. Evaṁ kho ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Idhānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā. Evaṁ kho ānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

-------------------------
1.Tadāpāhaṁ-majasaṁ. 2.Sīlavantā-sīmū.

[BJT Page 526]

Kathañcānanda, dakkhiṇā dāyakatoceva visujjhati paṭiggāhakato ca: idhānanda, dāyako ca hoti silavā kalyāṇadhammo, paṭiggāhakā ca honti silavanto kalyāṇadhammā. [page 257] evaṁ kho ānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho ānanda, catasso dakkhiṇāvisuddhiyoti.

Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

Yo sīlavā dussīlesu dadāti dānaṁ
Dhammena laddhā1 supasannacinto,
Abhisaddahaṁ kammaphalaṁ uḷāraṁ
Sā dakkhiṇā dāyakato visujjhati.

Yo dussīlo silavantesu dadāti dānaṁ
Adhammena laddhā1 appasannacītto,
Anabhisaddahaṁ kammaphalaṁ uḷāraṁ
Sā dakkhiṇā paṭiggāhakato visujjhati.

Yo dussīlo dadāti dānaṁ
Adhammena laddhā1 appasannacitto
Anabhisaddahaṁ kammaphalaṁ uḷāraṁ
Na taṁ dānaṁ vipulaphalanti2 brūmi.

Yo sīlavā silavantesu dadāti dānaṁ
Dhammena laddhā1 supasannacitto,
Abhisaddahaṁ kammaphalaṁ uḷāraṁ
Taṁ ve dānaṁ vipulaphalanti2 brūmi.

Yo vītarāgo vītarāgesu dadāti dānaṁ
Dhammena laddhā1 supasannacitto
Abhisaddahaṁ kammaphalaṁ uḷāraṁ
Taṁ ve dānaṁ āmisadānānamagganti3
[page 258]
Dakkhiṇāvibhaṅga suttaṁ dvādasamaṁ

Vibhaṅgavaggo catuttho.

Tassa vaggassa uddānaṁ

Bhaddekānanda kaccāna lomasaṅgiyā subho,
Mahākamma saḷāyatana vibhaṅgā,
Uddesa araṇā dhātu saccaṁ
Dakkhiṇā vibhaṅga suttanti4.

-------------------------
1.Laddhaṁ-sīmū. 2.Vipulapphalanti-majasaṁ,
3.Cipulantibrūmi-sīmū.

[BJT Page 528]

5.Saḷāyatanavaggo

3.5.1

Anāthapiṇḍikovāda suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ amho purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. 'Anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. 'So bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī'ti. Evañca vadehi: 'sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā'ti.

'Evaṁ bhante'ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca: 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī'ti. Yena cāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ sāriputtaṁ etadavoca: 'anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato sāriputtassa pāde sirasā vandati. Evañca vadeti: sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā'ti.

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā [page 259] paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca: 'kacci te gahapati, khamanīyaṁ kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṁ paññāyanti no abhikkamo'ti.

[BJT Page 530]

Na me bhante sāriputta khamanīyaṁ, na yāpanīyaṁ,bāḷhā me dukkhā vedanā. Abhikkhamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati no paṭikkamo'ti.

Seyyathāpi bhante sāriputta, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho bhante sāriputta, adhimattā vātā muddhani ūhananti. Na me bhante sāriputta, khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, balavā puriso daḷhena varattabandhena1 sīse sīsaveṭhanaṁ2 dadeyya, evameva kho me bhante sāriputta, adhimattā vātā sīsaṁ parikantanti3. Na me bhante sāriputta, khamanīyaṁ na yāpanīyaṁ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamoti.

Seyyathāpi bhante sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya, evameva kho me bhante sāriputta, adhimattā vātā kucchiṁ parikantanti. Na me bhante sāriputta, khamanīyaṁ na yāpanīyaṁ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ samparitāpyeṁ, evameva kho me bhante sāriputta, adhimatto kāyasmiṁ ḍāho. Na me bhante sāriputta, khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na cakkhuṁ upādiyissāmī. Na ca me cakkhunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na sotaṁ upādiyissāmi. Na ca me sotanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na ghānaṁ upādiyissāmī. Na ca me ghānanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na jivhaṁ upādiyissāmi. Na ca me jivhanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.
Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na kāyaṁ upādiyissāmi. Na ca me kāyanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na manaṁ upādiyissāmī. Na ca me manonissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhītabbaṁ.

Tasmātiha te gahapati, evaṁ sikkhitabba: 'na rūpaṁ upādiyissāmi. Na ca me rūpanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na saddaṁ upādiyissāmī. Na ca me saddanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhītabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabba: 'na gandhaṁ upādiyissāmi. Na ca me gandhanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na rasaṁ upādiyissāmī. Na ca me rasanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhītabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabba: 'na phoṭṭhabbaṁ upādiyissāmi. Na ca me phoṭṭhabbanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na dhammaṁ upādiyissāmī. Na ca me dhammanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhītabbaṁ.

-------------------------
1.Varattakhaṇḍena-sīmū.Majasaṁ.
2.Sīsaveṭhaṁ-majasaṁ.
3.Adhimattā sīse sīsavedanā-majasaṁ.

[BJT Page 532]

Tasmātiha te gahapati, evaṁ sikkhitabba: 'na cakkhu viññāṇaṁ upādiyissāmi. Na ca me cakkhuviññāṇanissitaṁ viññāṇaṁ bhavissatī'ti evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na sotaviññāṇaṁ upādiyissāmī. Na ca me
Sotaviññāṇanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabba: 'na ghānaviññāṇaṁ upādiyissāmi. Na ca me ghānaviññāṇanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na jivhāviññāṇaṁ upādiyissāmī. Na ca me jivhāviññāṇanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabba: 'na kāyaviññāṇaṁ upādiyissāmi. Na ca me kāyaviññāṇanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na manoviññāṇaṁ upādiyissāmī. Na ca me mano viññāṇanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na cakkhusamphassaṁ upādiyissāmi. Na ca me cakkhusamphassanissitaṁ [page 260] viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na sotasamphassaṁ upādiyissāmī. Na ca me
Sotasamphassanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhītabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na ghānasamphassaṁ upādiyissāmi. Na ca me ghānasamphassanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na jivhāsamphassaṁ upādiyissāmi. Na ca me jivhāsamphassanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na kāyasamphassaṁ upādiyissāmi. Na ca me kāyasamphassanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na manosamphassaṁ upādiyissāmi. Na ca me manosamphassanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na cakkhusamphassajaṁ vedanaṁ upādiyissāmi. Na ca me cakkhusamphassajavedanānissitaṁ1 viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na sotasamphassajaṁvedanaṁ upādiyissāmī. Na ca me sotasamphassajavedanānissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhītabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabba: 'na ghānasamphassajaṁ vedanaṁ upādiyissāmi. Na ca me ghānasamphassajavedanānissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabba: 'na jivhāsamphassajaṁ vedanaṁ upādiyissāmi.Na ca me jivhāsamphassajavedanānissitaṁ viññāṇaṁ bhavissatī'ti.Evaṁ hi te gahapati sikkhitabbaṁ.Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na kāyasamphassajaṁ vedanaṁ upādiyissāmi.Na ca me kāyasamphassajavedanānissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: 'na manosamphassajaṁ vedanaṁ upādiyissāmi. Na ca me manosamphassajavedanānissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na paṭhavīdhātuṁ upādiyissāmi. Na ca me paṭhavīdhātunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na āpodhātuṁ upādiyissāmi. Na ca me āpodhātunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na tejodhātuṁ upādiyissāmi. Na ca me tejodhātunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na vāyedhātuṁ upādiyissāmi. Na ca me vayodhātunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na ākāsadhātuṁ
Upādiyissāmi. Na ca me ākāsadhātunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na viññāṇadhātuṁ upādiyissāmi. Na ca me viññāṇadhātunissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ na rūpaṁ upādiyissāmi. Na ca me rūpanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na vedanaṁ upādiyissāmi. Na ca me vedanānissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na saññaṁ upādiyissāmi. Na ca me saññānissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na saṅkhāre upādiyissāmi. Na ca me saṅkhāranissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na viññāṇaṁ upādiyissāmi. Na ca me viññāṇanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na ākāsānañcāyatanaṁ upādiyissāmi. Na ca me ākāsānañcāyatananissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na viññāṇañcāyatanaṁ upādiyissāmi, na ca me viññāṇañcāyatananissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na ākiñcaññāyatanaṁ [page 261] upādiyissāmi. Na ca me
Ākiñcaññāyatananissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na nevasaññānāsaññāyatanaṁ upādiyissāmi. Na ca me nevasaññānāsaññāyatananissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

-------------------------
1.Cakkhusamphassajāvedanānissitaṁ-majasaṁ,sīmū.

[BJT Page 534]

Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na idha lokaṁ upādiyissāmi. Na ca me idha lokanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: na paralokaṁ upādiyissāmi. Na ca me paralokanissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbaṁ.

Tasmātiha gahapati, evaṁ sikkhitabbaṁ: yampidaṁ1 diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ2 anuvicaritaṁ3 manasā. Tampi na upadiyissāmi. Na ca me tannissitaṁ viññāṇaṁ bhavissatī'ti. Evaṁ hi te gahapati, sikkhitabbanti.

Evaṁ vutte anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando, anāthapiṇḍikaṁ gahapatiṁ etadavoca: olīyasi kho tvaṁ gahapati, saṁsīdasi4. Kho tvaṁ gahapatī'ti.

Nāhaṁ bhante ānanda, oliyyāmi, napi saṁsīdāmi. Api ca me dīgharattaṁ satthā payirupāsito, manobhāvanīyā ca bhikkhu na ca me evarūpī dhammī kathā sutapubbā'ti.
Na kho gahapati, gihīnaṁ odātavasanānaṁ evarūpī dhammī kathā paṭibhāti. Pabbajitānaṁ kho gahapati, evarūpī dhammī kathā paṭibhātī'ti.

Tena hi bhante sāriputta,gihīnaṁ odātavasanānaṁ evarūpī dhammī kathā paṭibhātu. Santi hi bhante sāriputta, kulaputtā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro'ti.

Atha kho āyasmā ca sāriputto āyasmā ca ānando, anāthapiṇḍikaṁ gahapatiṁ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṁsu.

Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca [page 262] ānande kāyassa bhedā parammaraṇā5 tusitaṁ kāyaṁ upapajji6.

Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṁ gāthāhi ajjhabhāsi:

"Idaṁ hi taṁ jetavanaṁ isisaṅghanisevitaṁ,
Āvutthaṁ dhammarājena pītisañjananaṁ mama.

Kammaṁ vijjā ca dhammo ca silaṁ jīvitamuttamaṁ,
Etena maccā sujjhanti na gottena dhanena vā.

---------------------------
1.Yampi me-majasaṁ. 5.Kālamakāsi-majasaṁ,sīmu.
2.Viññātaṁ pariyesitaṁ-[PTS. 6.]Uppajjī-[PTS.]
3.Anupariyesitaṁ anuvicaritaṁ-majasaṁ,sīmu.
4.Saṁsīdati-sīmu.

[BJT Page 536]

Tasmā hi paṇḍito poso sampassaṁ atthamattano,
Yoniso vicine dhammaṁ evaṁ tattha visujjhati.

Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyā''ti.

Idamavoca anāthapiṇḍiko devaputto, samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: imaṁ bhikkhave rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho bhikkhave, so devaputto maṁ gāthāhi ajjhabhāsi:

"Idaṁ hi taṁ jetavanaṁ isisaṅghanisevitaṁ,
Āvutthaṁ dhammarājena pītisañjananaṁ mama.

Kammaṁ vijjā ca dhammo ca silaṁ jīvitamuttamaṁ,
Etena maccā sujjhanti na gottena dhanena vā.

Tasmā hi paṇḍito poso sampassaṁ atthamattano,
Yoniso vicine dhammaṁ evaṁ tattha visujjhati.

Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyāti.
[page 263]
Idamavoca bhikkhave, so devaputto. Samanuñño me satthāti maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī'ti.

Evaṁ vutte āyasmā ānando bhagavantaṁ etadavoca: 'so hi nūna so bhante, anāthapiṇḍiko devaputto bhavissati, anāthapiṇḍiko bhante, gahapati āyasmante sāriputte abhippasanno2 ahosīti.

Sādhu sādhu, ānanda, yāvatakaṁ kho ānanda, takkāya pattabbaṁ, anuppattaṁ tayā. Anāthapiṇḍiko so ānanda, devaputto nāññoti3.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Anāthapiṇḍikovāda suttaṁ paṭhamaṁ

--------------------------
1.Yo pi-majasaṁ.
2.Aveccappasanno-majasaṁ,sīmū,[PTS.]
3.Nāññoti-majasaṁ,ūnaṁ.

[BJT Page 538]

3.5.2

Channovāda suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti. Tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā sāriputto sāyanhasamayaṁ patisallānā vuṭṭhito yenāyasmā mahācundo,tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahācundaṁ etadavoca: 'āyāma āvuso cunda, yenāyasmā channo, tenupasaṅkameyyāma gilānapucchakā'ti. Evamāvusoti kho āyasmā mahācundo āyasmato sāriputtassa paccassosi.

Atha kho āyasmā ca sāriputto āyasmā ca mahācundo yenāyasmā channo, tenupasaṅkamiṁsu, upasaṅkamitvā āyasmatā channena saddhiṁ sammodiṁsu. Sammodanīyaṁ [page 264] kathaṁ sārāṇīyaṁ vitisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ channaṁ etadavoca: 'kacci te āvuso channa, khamanīyaṁ kacci yāpanīyaṁ kacci te dukkhā vedanā, paṭikkamanti no abhikkamanti. Paṭikkamosānaṁ paññāyati no abhikkamo'ti.

Na me āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ, bāḷhā me dukkhā vedanā. Abhikkamanti, no paṭikkamanti. Abhikkamosānaṁ paññāyati, no paṭikkamo'ti. Seyyathāpi āvuso sāriputta. Balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me āvuso sāriputta adhimattā vātā muddhani ūhananti. Na me āvuso sāriputta, khamanīyaṁ, yāpanīyaṁ, bāḷhā me dukkhā vedanā, abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.

Seyyathāpi āvuso sāriputta. Balavā puriso daḷhena varatta bandhena sīse sīsaveṭhanaṁ dadeyya. Evameva kho me āvuso sāriputta, adhimattā vātā sīsaṁ parikantanti1 na me āvuso sāriputta, khamanīyaṁ na yāpanīyaṁ, baḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.

Seyyathāpi āvuso sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṁ parikanteyya. Evameva kho me āvuso sāriputta, adhimattā vātā kucchiṁ parikantanti. Na me āvuso sāriputta, khamanīyaṁ, na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati no paṭikkamo'ti.

-------------------------
1.Sīse sīsavedanā-majasaṁ.

[BJT Page 540]

Seyyathāpi āvuso sāriputta, dve balavanto purisā dubbalataraṁ purisaṁ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṁ, samparitāpeyyuṁ. Evameva kho me āvuso sāriputta, adhimatto kāyasmiṁ ḍāho. Na me āvuso sāriputta, khamanīyaṁ, na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamo'ti. Satthaṁ āvuso sāriputta, āharissāmi, nāvakaṅkhāmi jīvitanti.

'Māyasmā channo satthaṁ āharesi. Yāpetāyasmā channo, yāpentaṁ mayaṁ āyasmantaṁ channaṁ icchāma. Sace āyasmato channassa natthi sappāyāni bhojanāni, ahaṁ āyasmato channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato channassa natthi sappāyāni bhesajjāni, ahaṁ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato channassa natthi patirūpo upaṭṭhāko, ahaṁ āyasmantaṁ channaṁ upaṭṭhahissāmi. Māyasmā channo satthaṁ āharesi. Yāpetāyasmā channo, yāpentaṁ mayaṁ āyasmantaṁ channaṁ icchāmā'ti.

Napi me āvuso sāriputta, natthi sappāyāni bhojanāni. Napi me natthi sappāyani bhesajjāni napi me natthi patirūpā upaṭṭhākā. Api cāvuso sāriputta, pariciṇṇo me satthā dīgharattaṁ manāpeneva no amanāpena. Etaṁ hi āvuso sāriputta, sāvakassa patirūpaṁ: yaṁ satthāraṁ paricareyya manāpeneva no amanāpena, anupavajjaṁ channo bhikkhu satthaṁ āharissatī'ti. Evametaṁ āvuso sāriputta, dhārehīti.

Puccheyyāma mayaṁ āyasmantaṁ channaṁ kañcideva desaṁ, sace āyasmā channo okāsaṁ karoti pañhassa veyyākaraṇayā'ti. Pucchāvuso sāriputta, sutvā vedissāmāti.

Cakkhuṁ āvuso channa, cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme etaṁ mama, esohamasmi, [page 265] eso me attā'ti samanupassasi. Sotaṁ āvuso channa, sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme etaṁ mama, esohamasmi, eso me attā'ti samanupassasi. Ghānaṁ āvuso channa, ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme etaṁ mama, esohamasmi, eso me attā'ti samanupassasi. Jivhaṁ āvuso channa, jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme etaṁ mama, esohamasmi, eso me attā'ti samanupassasi. Kāyaṁ āvuso channa, kāyaviññāṇaṁ kāyaviññāṇaviññātabbe dhamme etaṁ mama,
Esohamasmi, eso me attā'ti samanupassasi. Manaṁ āvuso channa, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme etaṁ mama, esohamasmi, eso me attā'ti samanupassasīti.

Cakkhuṁ āvuso sāriputta, cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassāmi. Sotaṁ āvuso sāriputta, sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassāmi. Ghānaṁ āvuso sāriputta, ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassāmi. Jivhaṁ āvuso sāriputta, jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassāmi. Kāyaṁ āvuso sāriputta, kāyaviññāṇaṁ
Kāyaviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassāmi. Manaṁ āvuso sāriputta, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassāmīti.

--------------------------
1.Vedissāmīti-keci.

[BJT Page 542]

Cakkhusmiṁ āvuso channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme netaṁ mama,
Nesohamasmi, na meso attā'ti samanupassasi. Sotasmiṁ āvuso channa, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya sotaṁ sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassasi. Ghānasmiṁ āvuso channa, ghānaviññāṇe ghānaviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya ghānaṁ ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassasi. Jivhāya āvuso channa, jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya jivhaṁ jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassasi. Kāyasmiṁ āvuso channa, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya kāyaṁ kāyaviññāṇaṁ kāyaviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassasi. Manasmiṁ āvuso channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya manaṁ manoviññāṇaṁ manoviññāṇaviññātabbe dhamme netaṁ mama, nesohamasmi, na meso attā'ti samanupassasīti.

Cakkhusmiṁ āvuso sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme netaṁ mama, nesohasmi, na meso attā'ti samanupassāmi. Sotasmiṁ āvuso sāriputta, sotaviññāṇe sotaviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya sotaṁ sotaviññāṇaṁ sotaviññāṇaviññātabbe dhamme netaṁ mama, nesohasmi, na meso attā'ti samanupassāmi. Ghānasmiṁ āvuso sāriputta, ghānaviññāṇe
Ghānaviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya ghānaṁ
Ghānaviññāṇaṁ ghānaviññāṇaviññātabbe dhamme netaṁ mama, nesohasmi, na meso attā'ti samanupassāmi. Jivhāya āvuso sāriputta, jivhā viññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya jivhaṁ jivhāviññāṇaṁ jivhāviññāṇaviññātabbe dhamme netaṁ mama, nesohasmi, na meso attā'ti samanupassāmi. Kāyasmiṁ āvuso sāriputta, kāyaviññāṇe kāyaviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya kāyaṁ kāyaviññāṇaṁ kāyaviññāṇaviññātabbe dhamme netaṁ mama, nesohasmi, na meso attā'ti
Samanupassāmi. Manasmiṁ āvuso sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya manaṁ manoviññāṇaṁ [page 266] manoviññāṇaviññātabbe dhamme netaṁ mama, nesohasmi, na meso attā'ti samanupassāmīti.

Evaṁ vutte āyasmā mahācundo, āyasmantaṁ channaṁ etadavoca: tasmātiha āvuso channa, idampi tassa bhagavato sāsanaṁ niccakappaṁ manasi kātabbaṁ: nissitassa calitaṁ. Anissitassa calitaṁ natthi. Calite asati passaddhi. Passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutupapāte asati neva idha na huraṁ na ubhayamantarena esevanto dukkhassā'ti.

Atha kho āyasmā sāriputto āyasmā ca mahācundo āyasmantaṁ channaṁ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṁsu. Atha kho āyasmā channo, acirapakkante āyasmante ca sāriputte āyasmante ca mahācunde satthaṁ āharesi. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: āyasmatā bhante, channena satthaṁ āharitaṁ, tassa kā gati no abhisamparāyoti:

[BJT Page 544]

Nanu te sāriputta, channena bhikkhunā sammukhāyeva anupavajjatā byākatāti:

Atthi bhante, pubbajiraṁ nāma vajjigāmo. Tatrāyasmato1 channassa mittakulāni suhajjakulāni upavajjakulānī'ti. Honti hete sāriputta, channassa bhikkhuno mittakulāni sahajjakulāni upavajjakulāni. Nāhaṁ sāriputta, ettāvatā saupavajjoti vadāmi. Yo kho sāriputta,imañca kāyaṁ nikkhipati. Aññaṁ ca kāyaṁ upādiyati, tamahaṁ saupavajjo'ti vadāmi. Taṁ channassa bhikkhuno natthi. Anupavajjo, channo bhikkhu satthaṁ āharesīti2.

Idamavoca bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṁ abhinandīti.
[page 267]
Channovāda suttaṁ dutiyaṁ

--------------------------
1.Tatthāyasmato-majasaṁ.
2.Evametaṁ sāriputta dhārehiti-majasaṁ, adhikaṁ.

[BJT Page 546]

3.5.3

Puṇṇovāda suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā puṇṇo sāyanhasamayaṁ patisallānā vuṭṭhito yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇo bhagavantaṁ etadavoca:

Sādhu maṁ bhante, bhagavā saṅkhittena ovādena ovadatu, 'yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya'nti.

Tena hi puṇṇa, suṇohi, sādhukaṁ manasi karohi, bhāsissāmīti.

Evaṁ bhantehi kho āyasmā puṇṇo bhagavato paccassosi. Bhagavā etadavoca:

Santi kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi.

Santi kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā
Kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi. Santi kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, nandi samudayā dukkhasamudayo puṇṇāti vadāmi.

Santi kho puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati. Nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ
Anabhinandato anabhivadato anajjhosāya tiṭṭhato nandinirujjhati. Nandi nirodhā dukkhanirodho puṇṇāti vadāmi.

Santi kho puṇṇa, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ
Anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa,
Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
Kāmūpasaṁhitā rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandi nirodhā dukkhanirodho puṇṇāti vadāmi. Santi kho puṇṇa, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā [page 268] rajanīyā. Tañce bhikkhu nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati, nandinirodhā dukkhanirodho puṇṇāti vadāmi.

[BJT Page 548]

Iminā ca tvaṁ puṇṇa, mayā saṅkhittena ovādena ovadito katarasmiṁ janapade viharissasīti. Imināhaṁ bhante, bhagavatā saṅkhittena ovādena ovadito atthi suṇāparanno nāma janapado tatthāhaṁ viharissāmi.

Caṇḍā kho puṇṇa, suṇāparantakā manussā. Pharusā kho puṇṇa, suṇāparantakā manussā. Sace taṁ puṇṇa, suṇāparantakā manussā akkosissanti paribhāsissanti, tattha te puṇṇa kinti bhavissatī'ti,

Sace maṁ bhante, suṇāparantakā manussā akkosissanti. Paribhāsissanti, tattha me evaṁ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā. Yaṁ me nayime pāṇinā pahāraṁ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā pāṇinā pahāraṁ dassanti, tattha pana te puṇṇa, kinti bhavissatī'ti.

Sace me1 bhante, suṇāparantakā manussā pāṇinā pahāraṁ dassanti. Tattha me evaṁ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaṁ me nayime leḍḍunā pahāraṁ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā leḍḍunā pahāraṁ dassanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. Sace me bhante, suṇāparantakā manussā leḍḍunā pahāraṁ dassanti, tattha me evaṁ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaṁ me nayime daṇḍena pahāraṁ dentī'ti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.
[page 269]
Sace pana te puṇṇa, suṇāparantakā manussā daṇḍena pahāraṁ dassanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. 'Sace pana me bhante suṇāparantakā manussā daṇḍena pahāraṁ dassanti. Tattha me evaṁ bhavissati: bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāpantakā manussā, yaṁ me nayime satthena pahāraṁ dentī'ti. Evamettha bhagavā, bhavissati evamettha sugata, bhavissatī'ti.

Sace pana te puṇṇa, suṇāparantakā manussā satthena pahāraṁ dassanti. Tattha pana te puṇṇa kinti bhavissatī'ti. 'Sace me bhante suṇāparantakā manussā satthena pahāraṁ dassanti. Tattha me evaṁ bhavissati: 'bhaddakā vatime suṇāparantakā manussā, subhaddakā vatime suṇāparantakā manussā, yaṁ maṁ2 nayime tiṇhena satthena jīvitā voropenti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

-------------------------
1.Sace maṁ-sīmu. 2.Yaṁ me-sīmu.

[BJT Page 550]

Sace pana taṁ puṇṇa1, suṇāparantakā manussā tiṇhena satthena jīvitā voropessanti. Tattha pana te puṇṇa, kinti bhavissatī'ti. Sace maṁ bhante, suṇāparantakā manussā tiṇhena satthena jīvitā voropenti. Tattha pana me evaṁ bhavissati: santi kho bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchamānā satthahārakaṁ pariyesanti, taṁ me idaṁ apariyiṭṭhaṁyeva satthahārakaṁ laddhanti. Evamettha bhagavā, bhavissati. Evamettha sugata, bhavissatī'ti.

Sādhu sādhu puṇṇa, sakkhissasi kho tvaṁ puṇṇa, iminā damūpasamena samannāgato suṇāparantasmiṁ janapade viharituṁ. Yassadāni tvaṁ puṇṇa, kālaṁ maññasiti.

Atha kho āyasmā puṇṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena suṇāparanto janapado, tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena suṇāparanto janapado, tadavasari. Tatra sudaṁ āyasmā puṇṇo suṇāparantasmiṁ janapade viharati.

Atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni upāsakatāni paṭipādesi.2 Tenevantara vassena pañcamattāni upāsikāsatāni paṭipādesi. Tenevantaravassena tisso vijjā sacchākāsi. Atha kho āyasmā puṇṇo aparena samayena parinibbāyi. Atha kho sambahulā bhikkhū yena bhagavā, tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: yo so bhante, puṇṇo [page 270] nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo'ti

Paṇḍito bhikkhave, puṇṇo kulaputto, paccapādī dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ viheṭhesi. Parinibbuto bhikkhave, puṇṇo kulaputtoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Puṇṇovāda suttaṁ tatiyaṁ

-------------------------
1.Sace pana te puṇṇa-majasaṁ.
2.Upāsakasatāni paṭivedesi-majasaṁ.

[BJT Page 552]

3.5.4

Nandakovāda suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mahāpajāpatī gotamī pañcamattehi bhikkhunīsatehi saddhiṁ yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: 'ovadatu bhante, bhagavā bhikkhuniyo, anusāsatu bhante, bhagavā bhikkhuniyo, karotu bhante, bhagavā bhikkhunīnaṁ dhammiṁ katha'nti.

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Āyasmā pana nandako na icchati bhikkhuniyo ovadituṁ pariyāyena. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: 'kassa nu kho ānanda, ajja pariyāyo bhikkhuniyo ovadituṁ pariyāyenā'ti

Nandakassa bhante. Pariyāyo bhikkhuniyo ovadituṁ pariyāyena1, ayaṁ bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṁ pariyāyenā'ti.

Atha kho bhagavā āyasamantaṁ nandakaṁ āmantesi: 'ovada nandaka, bhikkhuniyo. Anusāsa nandaka, bhikkhuniyo, karohi tvaṁ brāhmaṇa. Bhikkhunīnaṁ dhammiṁ katha'nti.

Evaṁ bhantehi kho so [page 271] āyasmā nandako bhagavato paṭissutvā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ piṇḍāya pāvisi, sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṁsu2 kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratova āgacchantaṁ. Disvāna āsanaṁ paññāpesuṁ, udakañca pādānaṁ upaṭṭhapesuṁ. Nisidi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṁ, na ājānantīhi na ājānāmātissa vacaniyaṁ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo: 'idaṁ bhante, kathaṁ imassa kvattho'ti.

Ettakenapi mayaṁ bhante, ayyassa nandakassa attamanā abhiraddhā. Yaṁ no ayyo nandako pavāretī'ti.

Taṁ kiṁ maññatha bhaginiyo, cakkhuṁ3 niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante.

------------------------
1.Sabbeheva bhante, kato pariyāyo bhikkhuniyo ovadituṁ-majasaṁ,sīmu.
2.Addasāsuṁ-[PTS. 3.]Cakkhu-majasaṁ,sīmu.

[BJT Page 554]

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, sotaṁ niccaṁ vā aniccaṁ vāti. Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, ghānaṁ niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.
[page 272]

Taṁ kiṁ maññatha bhaginiyo, jihvā niccaṁ vā aniccaṁ vā'ti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, kāyo nicco vā anicco vā'ti.

Anicco bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, mano nicco vā anicco vā,ti.

Anicco bhante.

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante. Taṁ kissa hetu: pubbeva no hetaṁ bhante. Yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: 'itipime cha ajjhattikā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo. Hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Taṁ kiṁ maññatha bhaginiyo. Rūpā niccā vā aniccā vā'ti.
Aniccā bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Saddā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo.

[BJT Page 556]

Gandhā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Rasā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Phoṭṭhabbā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Dhammā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante. Taṁ kissa hotu: pubbeva no hetaṁ bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: itipi me cha bāhirā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo. Hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Taṁ kiṁ maññatha bhaginiyo, cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.
[page 273]
Taṁ kiṁ maññatha bhaginiyo, sotaviññāṇaṁ niccaṁ vā aniccaṁ
Vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, ghānaviññāṇaṁ niccaṁ vā aniccaṁ
Vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, jihvāviññāṇaṁ niccaṁ vā aniccaṁ
Vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, kāyaviññāṇaṁ niccaṁ vā aniccaṁ
Vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, manoviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vātī.

Dukkhaṁ bhante.

[BJT Page 558]

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama,
Esohamasmi, eso me attā'ti.

No hetaṁ bhante. Taṁ kissa hetu: pubbeva no hetaṁ bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: itipi me cha viññāṇakāyā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpī bhaginiyo. Telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo evaṁ vadeyya. 'Amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā. Accipi aniccā vipariṇāmadhammā, yā khvāssa ābhā, sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

Nesā hetaṁ bhante. Taṁ kissa hetu: amussa hi bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā'ti.

Evameva kho bhaginiyo, yo nu kho evaṁ vadeyya, cha hi kho imā ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukakhaṁ vā adukkhamasukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammanti. Sammā1 nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṁ bhante. Taṁ kissa hetu, 'tajjaṁ tajjaṁ bhante. Paccayā paṭicca tajjā tajjā vedanā uppajjanti. [page 274] tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpī bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaṁ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṁ bhante. Taṁ kissa hetu: 'amussa hi bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, pagevassa chāyā aniccā vipariṇāmadhammā'ti.

-------------------------
1.Yaṁ sammā-sīmu.

[BJT Page 560]

Evameva kho bhaginiyo, yo nu kho evaṁ vadeyya: cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā. Yañca kho cha bāhire āyatane paṭicca paṭisaṁvedemi sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammanti, sammā nu kho so bhaginiye, vadamāno vadeyyā'ti.

No hetaṁ bhante. Taṁ kissa hetu: tajjaṁ tajjaṁ bhante. Paccayaṁ paṭicca tajjā tajjā vedanā nirujjhantī'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena. Govikantanena gāviṁ vikanteyya,1 anupahacca antaraṁ maṁsakāya, anupahacca bāhiraṁ cammakāyaṁ, yaṁ yadeva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tadeva tiṇhena [page 275] govikantanena sañchindeyya saṅkanteyya sampakanteyya. Samparikanteyya. Sañchinditvā, saṅkantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā imināva cammenā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṁ bhante. Taṁ kissa hetu: amu hi bhante, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ. Anupahacca bāhiraṁ cammakāyaṁ, yaṁ yadeva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tadeva tiṇhena govikantanena sañchindeyya, saṅkanteyya, sampakanteyya, samparikanteyya. Sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā imināva cammenā'ti. Atha kho sā gāvī visaṁyuttā teneva cammenā'ti.

Upamā kho me ayaṁ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maṁsakāyoti kho bhaginiyo channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. Bāhiro cammakāyoti kho bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Antarā vilīmaṁsaṁ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaṁ adhivacanaṁ. Tiṇhaṁ govikantananti kho bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ yā'yaṁ ariyā paññā antarā kilesaṁ antarā saññojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati.

------------------------
1.Saṅkanteyya-majasaṁ,sīmu.

[BJT Page 562]

Satta kho ime bhaginiyo, bojjhaṅgā yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavanaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, dhammavicayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ,
Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ
Nirodhanissitaṁ vossaggapariṇāmiṁ, samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ime kho bhaginiyo, satta bojjhaṅgā: yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti
[page 276]
Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhīṇaṁ katvā yena bhagavā, tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: 'gacchatha bhikkhuniyo kālo'ti.

Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkamiṁsu.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathāpi bhikkhave, tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: 'ūno nu kho cando, puṇṇo nu kho cando'ti. Atha kho ūno cando tveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva honti, no ca kho paripuṇṇa saṅkappā'ti.

Atha kho bhagavā āyasmantaṁ nandakaṁ āmantesi: 'tena hi tvaṁ nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsīti. Evaṁ bhanteti kho āyasmā nandako bhagavato paccassosi.

Atha kho āyasmā nandako tassā rattiyā accayena pubbanha samayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṁsu kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratoca āgacchantaṁ, disvāna āsanaṁ paññāpesuṁ udakañca pādānaṁ upaṭṭhapesuṁ. Nisīdi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: 'paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṁ. Na ājānantīhi na ājānāmātissa vacanīyaṁ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha [page 277] paṭipucchitabbo: 'idaṁ bhante kathaṁ imassa kvattho'ti.

[BJT Page 564]

Ettakenapi mayaṁ bhante, ayyassa nandakassa attamanā abhiraddhā, yaṁ no ayyo nandako pavāretī'ti.

Taṁ kiṁ maññatha bhaginiyo, cakkhuṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, sotaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, ghānaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, jivhā niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, kāyo nicco vā anicco vāti.

Anicco bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, mano nicco vā anicco vāti.

Anicco bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante. Taṁ kissa hetu: pubbeva no hetaṁ bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: 'itipi me cha ajjhattikā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Taṁ kiṁ maññatha bhaginiyo, rūpā niccā vā aniccā vāti.
Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti.

No hetaṁ bhante.

[BJT Page 566]

Taṁ kiṁ maññatha bhaginiyo, saddā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, gandhā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, rasā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, phoṭṭhabbā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti.

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante. Taṁ kissa hetu: pubbeva no hetaṁ bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: 'itipime cha bāhirā āyatanā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Taṁ kiṁ maññatha bhaginiyo, cakkhu viññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama. Esohamasmi, eso me attāti?

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Sotaviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Ghānaviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Jivhāviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti?

No hetaṁ bhante.

Taṁ kiṁ maññatha bhaginiyo. Manoviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

[BJT Page 568]

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante, taṁ kissa hetu: pubbeva no hetaṁ bhante. Yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: 'itipi me cha viññāṇakāyā aniccā'ti.

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho, bhaginiyo, evaṁ vadeyya: 'amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā'ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

No hetaṁ bhante, taṁ kissa hetu: 'amussa hi bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā'tī.

Eva meva kho bhaginiyo, yo nu kho evaṁ vadeyya: 'cha kho me ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaṁvedemi sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. Taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamma'nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṁ bhante. Taṁ kissa hetu: 'tajjaṁ tajjaṁ bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti

Sādhu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaṁ vadeyya: 'amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammo'ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

[BJT Page 570]

No hetaṁ bhante. Taṁ kissa hetu: 'amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, pagevassa chāyā aniccā vipariṇāmadhammā'ti.

Evameva kho bhaginiyo, yo nu kho evaṁ vadeyya: 'cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā, yañca kho cha bāhire āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamma'nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṁ bhante. Taṁ kissa hetu 'tajjaṁ tajjaṁ bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī'ti.

Sādu sādhu bhaginiyo, evaṁ hetaṁ bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ vikanteyya, anupahacca antaraṁ maṁsakāyaṁ, anupahacca bāhiraṁ cammakāyaṁ, yaṁ yadeva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ, teneva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā iminā cammenā'ti. 'Sammā nu kho so bhaginiyo, vadamāno vadeyyā'ti.

No hetaṁ bhante, taṁ kissa hetu. 'Asu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ vikanteyya, anupahacca antaraṁ maṁsakāyaṁ, anupahacca bāhiraṁ cammakāyaṁ, yaṁ yadeva tattha antarā vilīmaṁsaṁ, antarā nahārū, antarā bandhanaṁ, taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya: 'tathevāyaṁ gāvī saṁyuttā iminā cammenā'ti. Atha kho sā gāvī visaṁyuttā teneva cammenā'ti.

Upamā kho me ayaṁ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: 'antarā maṁsakāyoti kho bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ. Bāhiro cammakāyoti kho bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ. Antarā vilīmaṁsaṁ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaṁ adhivacanaṁ. Tiṇhaṁ govikantanti kho bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ, yāyaṁ ariyā paññā antarā kilesaṁ antarā saññojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati.

[BJT Page 572]

Satta kho panime bhaginiyo, bojjhaṅgā yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharati katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
Dhammavijayasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Viriyasambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Pītisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Passaddhisambojjhaṅgaṁ bhāveti vivekanissitaṁ
Virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Samādhisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ime kho bhaginiyo satta bojjhaṅgo yesaṁ bhāvitattā bahulīkatattā bhikkhū āsavānaṁ khayā anāsavaṁ ceto vimuttiṁ paññāvimuttiṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī'ti.

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: 'gacchatha bhaginiyo, kālo'ti.

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā. Tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: 'gacchatha bhikkhuniyo, kālo'ti.

Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: 'seyyathāpi bhikkhave, tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā: ūno nu kho cando puṇṇo nu kho cando'ti, atha kho puṇṇo candotveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṁ bhikkhave, pañcannaṁ bhikkhunīsatānaṁ yā pacchimā1 bhikkhunī, sā sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Nandakovādasuttaṁ catutthaṁ.

--------------------------
1.Pacchimikā-majasaṁ. 2.Tā bhikkhūniyo sotāpannā-majasaṁ

[BJT Page 574]

3.5.5

Cūḷarāhulovāda suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi. Paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yannūnāhaṁ rāhulaṁ uttariṁ āsavānaṁ khaye vineyyanti.

Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaraṁ ādāya sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ rāhulaṁ āmantesi: 'gaṇhāhi rāhula nisīdanaṁ, yena andhavanaṁ tenupasaṅkamissāma [page 278] divāvihārāyā'ti.

Evaṁ bhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ1 piṭṭhato anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaṁ anubandhāni honti. 'Ajja bhagavā āyasmantaṁ rāhulaṁ uttariṁ āsavānaṁ khaye vinessatī'ti.

Atha kho bhagavā andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca:

'Taṁ kiṁ maññasi rāhula, cakkhuṁ niccaṁ2vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula. Rūpā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.
No hetaṁ bhante.

----------------------------
1.Bhagavato-sīmū. 2.Cakkhu niccaṁ-majasaṁ,sīmū.

[BJT Page 576]

Taṁ kiṁ maññasi rāhula, cakkhuviññāṇaṁ niccaṁ vā aniccaṁ cāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi. Eso me attā'ti.
[page 279]
No etaṁ bhante.

Taṁ kiṁ maññasi rāhula, cakkhusamphasso nicco vā anicco vāti.

Anicco bhante.

'Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ, vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ. Tampi niccaṁ vā aniccaṁ vā'ti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, sotaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, ghānaṁ niccaṁ vā aniccaṁ vā'ti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, jivhā niccā vā aniccā vā'ti.

Aniccā bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, kāyo nicco vā anicco vā'ti.

Anicco bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, mano nicco vā anicco vāti.

Anicco bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

[BJT Page 578]

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaṁ panāniccaṁ. Dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, manoviññāṇaṁ niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, eso hamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, manosamphasso nicco vā anicco vāti.

Anicco bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

Taṁ kiṁ maññasi rāhula, yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ. Tampi niccaṁ vā aniccaṁ vāti.

Aniccaṁ bhante.

Yampanāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti.

Dukkhaṁ bhante.

Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: 'etaṁ mama, esohamasmi, eso me attā'ti.

No hetaṁ bhante.

[BJT Page 580]

Evaṁ passaṁ rāhula, sutavā ariyasāvako cakkhusmiṁ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati, yampidaṁ1 cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmimpi nibbindati. Sotasmiṁ nibbindati, saddesu nibbindati, sotaviññāṇe nibbindati. Sotasamphasse nibbindati, yampidaṁ1 sotasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmimpi nibbindati. Ghānasmiṁ nibbindati, gandhesu nibbindati, ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati, yampidaṁ1 ghānasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmimpi nibbindati. Jivhāya nibbindati, rasesu nibbindati, rasaviññāṇe nibbindati. Rasasamphasse nibbindati, yampidaṁ1 rasasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmimpi nibbindati. Kāyasmīṁ nibbindati, poṭṭhabbesu nibbindati, poṭṭhabbaviññāṇe nibbindati.
Phoṭṭhabbasamphasse nibbindati, yampidaṁ1 phoṭṭhabbasamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmimpi nibbindati. Manasmiṁ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati. Manosamphasse nibbindati, yampidaṁ1
Manosamphassapaccayā [page 280] uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti. Vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Idamavoca bhagavā, attamano āyasmā rāhulo bhagavato bhāsitaṁ abhinandīti.

Imasmiṁ ca pana veyyākaraṇasmiṁ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṁ vimucci. Tāsañca anekānaṁ devatāsahassānaṁ virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: 'yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma'nti.

Cūḷarāhulovāda suttaṁ pañcamaṁ.

-------------------------
1.Yamidaṁ-sīmu,majasaṁ.

[BJT Page 582]

3.5.6

Cha chakka suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi: 'bhikkhavo'ti. Bhadanteti te bhikkhu bhagavato paccassosuṁ. Bhagavā etadavoca:

Dhammaṁ vo bhikkhave, desissāmi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsissāmi. Yadidaṁ cha chakkāni. Taṁ suṇātha, sādhukaṁ manasikarotha. Bhāsissāmī'ti.

Evaṁ bhantehi kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni vedinabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Cha vedanākāyā veditabbā. Cha taṇhākāyā veditabbā.

Cha ajjhattikāni āyatanāni veditabbānī'ti iti kho panetaṁ vuttaṁ. Kiñcetaṁ paṭicca vuttaṁ. Cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. 'Cha ajjhattikāni āyatanāni veditabbānī'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ. Idaṁ paṭhamaṁ chakkaṁ.
[page 281]
'Cha bāhirāni āyatanāni veditabbānī'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ. Rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ dhammāyatanaṁ. Cha bāhirāni āyatanāni veditabbānī'ti. Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ. Idaṁ dutiyaṁ chakkaṁ.

'Cha viññāṇakāyā veditabbā'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṁ. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ. 'Cha viññāṇakāyā veditabbā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ. Idaṁ tatiyaṁ chakkaṁ

[BJT Page 584]

'Cha phassakāyā veditabbā'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṁ, tiṇṇaṁ saṅgati phasso. 'Cha phassakāyā veditabbā'ti iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttaṁ. Idaṁ catutthaṁ chakkaṁ.

'Cha vedanākāyā veditabbā'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassa paccayā vedanā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassa paccayā vedanā ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassa paccayā vedanā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassa paccayā vedanā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassa paccayā vedanā. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso, phassa paccayā vedanā. 'Cha vedanākāyā veditabbā'ti iti yaṁ [page 282] taṁ vuttaṁ. Idametaṁ paṭicca vuttaṁ. Idaṁ pañcamaṁ chakkaṁ.
'Cha taṇhākāyā veditabbā'ti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Manañca paṭicca dhamme ca uppajjati manoviññāṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 'Cha taṇhākāyā veditabbā'ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ. Idaṁ chaṭṭhaṁ chakkaṁ.

Cakkhuṁ1 attāti yo vadeyya taṁ na upapajjati.2 Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, cakkhuṁ attāti yo vadeyya. Iti cakkhuṁ anattā.

'Rūpā attā'ti yo vadeyya taṁ na upapajjati. Rūpānaṁ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati rūpā attāti yo vadeyya. Iti cakkhuṁ anattā. Rūpā anattā.

-------------------------
1.Cakkhu-majasaṁ,sīmu.
2.Uppajjati-[PTS.]

[BJT Page 586]

Cakkhuviññāṇaṁ attā'ti yo vadeyya taṁ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati 'cakkhuviññāṇaṁ attā'ti yo vadeyya. Iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā.

Cakkhusamphasso attā'ti yo vadeyya taṁ na upapajjati. Cakkhusamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati. 'Attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati cakkhusamphasso attā'ti yo vadeyya. Iti cakkhuṁ anattā, rūpā anattā, cakkhuviññāṇaṁ anattā, cakkhusamphasso anattā.

'Vedanā attā'ti yo vadeyya [page 283] taṁ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, vedanā attāti yo vadeyya. Iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā cakkhusamphasso anattā. Vedanā anattā.

'Taṇhā attā'ti yo vadeyya taṁ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, 'taṇhā attā'ti yo vadeyya. Iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā cakkhusamphasso anattā, vedanā anattā. Taṇhā anattā.

Sotaṁ attāti yo vadeyya taṁ na upapajjati. Sotassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, sotaṁ attāti yo vadeyya. Iti sotaṁ anattā.
Ghānaṁ attāti yo vadeyya taṁ na upapajjati. Ghānassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, ghānaṁ attāti yo vadeyya. Iti ghānaṁ anattā.
Jivhā attāti yo vadeyya taṁ na upapajjati. Jivhassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, jivhā attāti yo vadeyya. Iti jivhā anattā.
Kāyo attāti yo vadeyya taṁ na upapajjati. Kāyassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati, kāyaṁ attāti yo vadeyya. Iti kāyaṁ anattā.
Mano attāti yo vadeyya. Taṁ na upapajjati. Manassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vāyopi paññāyati. 'Attā me uppajjati ca ceti cāti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati mano attāti yo vadeyya. Iti mano anattā.
'Dhammā attā'ti yo vadeyya. Taṁ na upapajjati. Dhammānaṁ uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā.

'Manoviññāṇaṁ attā'ti yo vadeyya. Taṁ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati. 'Dhammā attā'ti yo vadeyya. Iti mano anattā dhammā anattā, mano viññāṇaṁ anattā.

[BJT Page 588]

'Manosamphasso attā'ti yo vadeyya. Taṁ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati. 'Manosamphasso attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṁ anattā, manosamphasso anattā.

'Vedanā attā'ti yo vadeyya. Taṁ na upapajjati. Vedanāya uppādopi vayopi paññāyati. Yassa kho pana [page 284] uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati. 'Vedanā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṁ anattā, manosamphasso anattā, vedanā anattā.

'Taṇhā attā'ti yo vadeyya. Taṁ na upapajjati. Taṇhāya uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, 'attā me uppajjati ca veti cā'ti iccassa evamāgataṁ hoti. Tasmā taṁ na upapajjati. 'Taṇhā attā'ti yo vadeyya. Iti mano anattā, dhammā anattā, manoviññāṇaṁ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.

Ayaṁ kho pana bhikkhave, sakkāya samudayagāminī paṭipadā: cakkhuṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Rūpe 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhuviññāṇaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Cakkhusamphassaṁ etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Sotaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Ghānaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Jivhaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Kāyaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Manaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Dhamme 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Manoviññāṇaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Manosamphassaṁ etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Vedanaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati. Taṇhaṁ 'etaṁ mama, esohamasmi, eso me attā'ti samanupassati.

Ayaṁ kho pana bhikkhave, sakkāya nirodhagāminīpaṭipadā: cakkhuṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Rūpe 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhuviññāṇaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Cakkhusamphassaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Sotaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Ghānaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Jivhaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Kāyaṁ 'netaṁ mama, nesohamasmi, na neso attā'ti samanupassati. Manaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Dhamme 'netaṁ mama,

[BJT Page 590]

Nesohamasmi, na meso attā'ti samanupassati. Manoviññāṇaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Manosamphassaṁ netaṁ mama, nesohamasmi, na meso attā'ti samanupassati. Vedanaṁ [PTS Page 285 '@]nataṁ mama, nesohamasmi, na meso attā'ti samanupassati. Taṇhaṁ 'netaṁ mama, nesohamasmi, na meso attā'ti samanupassati.

Cakkhuñca bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṅkandati sammohaṁ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṁ ṭhānaṁ vijjati.

Sotañca bhikkhave paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṅkandati sammohaṁ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṁ ṭhānaṁ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṅkandati sammohaṁ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṁ ṭhānaṁ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṅkandati sammohaṁ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṁ ṭhānaṁ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṅkandati sammohaṁ āpajjati. Tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṁ ṭhānaṁ vijjati.
Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṅkandati sammohaṁ āpajjati, tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Tassa avijjānusayo anuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṁ ṭhānaṁ vijjati.
[page 286]
Cakkhuñca kho bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ. Tiṇṇaṁ saṅgati phasso. Phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṅkandati, na sammohaṁ āpajjati, tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṁ vijjati.

[BJT Page 592]

Sotañca bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso, phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṅkandati, na sammohaṁ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṁ vijjati.
Ghānañca bhikkhave, paṭicca gandhe ca uppajjati ghānaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso, phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṅkandati, na sammohaṁ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṁ vijjati.
Jivhañca bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṁ. Tiṇṇaṁ saṅgati phasso, phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṅkandati, na sammohaṁ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṁ vijjati.
Kāyañca bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ. Tiṇṇaṁ saṅgati phasso, phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṅkandati, na sammohaṁ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṁ vijjati.

Manañca bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṁ. Tiṇṇaṁ saṅgati phasso, phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati, nābhivadati, nājjhosāya tiṭṭhati. Tassa
Rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṅkandati, na sammohaṁ āpajjati. Tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Tassa avijjānusayo nānuseti. So vata bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṁ vijjati.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako cakkhusmiṁ nibbindati. Rūpesu nibbindati. Cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Sotasmiṁ nibbindati. Saddesu nibbindati. Sotaviññāṇe nibbindati. Sotasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Ghānasmiṁ nibbindati. Gandhesu nibbindati. Ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Jivhāya nibbindati. Rasesu nibbindati. Jivhāviññāṇe nibbindati. Jivhāsamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Kāyasmiṁ nibbindati. Phoṭṭhabbesu nibbindati. Kāyaviññāṇe nibbindati. Kāyasamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Manasmiṁ nibbindati. Dhammesu nibbindati. Manoviññāṇe nibbindati. Manosamphasse nibbindati. Vedanāya nibbindati taṇhāya nibbindati. Nibbindaṁ [page 287] virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānātīti.

Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṁ abhinandunti. Imasmiñca kho pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.

Cha chakka suttaṁ chaṭṭhaṁ.

[BJT Page 594]

3.5.7

Mahāsaḷāyatanika suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Mahāsaḷāyatanikaṁ vo bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti.

Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Cakkhuṁ bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, rūpe ajānaṁ apassaṁ yathābhūtaṁ, cakkhuviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, cakkhusamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ajānaṁ apassaṁ yathābhūtaṁ, cakkhusmiṁ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yampidaṁ1 cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi sārajjati.

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, [page 288] cetasikāpi darathā pavaḍḍhanti, kayikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaṁvedeti.

Sotaṁ bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, sadde ajānaṁ apassaṁ yathābhūtaṁ, sotaviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, sotasamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ajānaṁ apassaṁ yathābhūtaṁ, sotasmiṁ sārajjati, saddesu sārajjati, sotaviññāṇe sārajjati, sotasamphasse sārajjati, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi sārajjati.

Ghānaṁ bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, gandhe ajānaṁ apassaṁ yathābhūtaṁ, ghānaviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, ghānasamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yampidaṁ gandhasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ajānaṁ apassaṁ yathābhūtaṁ, ghānasmiṁ sārajjati, gandhesu sārajjati, ghānaviññāṇe sārajjati, ghānasamphasse sārajjati, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi sārajjati.
Jivhaṁ bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, rasā ajānaṁ apassaṁ yathābhūtaṁ, jivhāviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, jivhāsamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ajānaṁ apassaṁ yathābhūtaṁ, jivhasmiṁ sārajjati, rasesu sārajjati, jivhāviññāṇe sārajjati, jivhāsamphasse sārajjati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi sārajjati.
Kāyaṁ bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, phoṭṭhabbe ajānaṁ apassaṁ yathābhūtaṁ, kāyaviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, kāyasamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ajānaṁ apassaṁ yathābhūtaṁ, kāyasmiṁ sārajjati, phoṭṭhabbesu sārajjati, kāyaviññāṇe sārajjati, kāyasamphasse sārajjati, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi sārajjati. Manaṁ bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, dhamme ajānaṁ apassaṁ yathābhūtaṁ, manoviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, manosamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā, tampi ajānaṁ apassaṁ yathābhūtaṁ, manasmiṁ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi sārajjati.

-------------------------
1.Yamidaṁ-majasaṁ,sīmu.

[BJT Page 596]

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti, kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaṁvedeti.

Cakkhuñca kho bhikkhave, jānaṁ passaṁ yathābhūtaṁ, rūpe jānaṁ passaṁ yathābhūtaṁ, cakkhuviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, cakkhusamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi jānaṁ passaṁ yathābhūtaṁ, cakkhusmiṁ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi na sārajjati.

Tassa asārattassa asaṁyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṁ pañcupādānakkhandhā apacayaṁ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti, kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti, kāyikāpi pariḷāhā [page 289] pahīyanti, cetasikāpi pariḷāhā pahīyanti, so kāyadukkhampi cetodukkhampi paṭisaṁvedeti.
Yā yathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṁ vacīkammaṁ ājīvo suparisuddho hoti. Evamassāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāparipūriṁ gacchati.

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato cattāropi satipaṭṭhānā bhāvanā pāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṁ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṁ gacchanti pañcapi balāni bhāvanā pāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti.

Tassime dve dhammā yuganaddhā1 vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahatī. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyaṁ. Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.

------------------------
1.Yuganandhā-majasaṁ.

[BJT Page 598]

Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame [page 290] ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbā.

Sotaṁ bhikkhave, jānaṁ passaṁ yathābhūtaṁ, sadde jānaṁ passaṁ yathābhūtaṁ, sotaviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, sotasamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yampidaṁ
Sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi jānaṁ passaṁ yathābhūtaṁ, sotasmiṁ na sārajjati. Saddesu na sājjati. Sotaviññāṇe na sārajjati. Sotasamphasse na sārajjati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. Tasmimpi na sārajjati. Ghānaṁ bhikkhave, jānaṁ passaṁ yathābhūtaṁ, gandhe jānaṁ passaṁ yathābhūtaṁ, ghānaviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, ghānasamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi jānaṁ passaṁ yathābhūtaṁ, ghānasmiṁ na sārajjati. Gandhesu na sājjati. Ghānaviññāṇena sārajjati. Ghānasamphasse na sārajjati. Yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā
Adukkhamasukhaṁ vā. Tasmimpi na sārajjati. Jivhaṁ bhikkhave, jānaṁ passaṁ yathābhūtaṁ, rasā jānaṁ passaṁ yathābhūtaṁ, jivhāviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, jivhāsamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi jānaṁ passaṁ yathābhūtaṁ, jivhasmiṁ na sārajjati. Rasesu na sārajjati. Jivhāviññāṇe na sārajjati. Jivhāsamphasse na sārajjati. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. Tasmimpi na sārajjati. Kāyaṁ bhikkhave, jānaṁ passaṁ yathābhūtaṁ, poṭṭhabbe jānaṁ passaṁ yathābhūtaṁ, kāyaviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, kāyasamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi jānaṁ passaṁ yathābhūtaṁ, kāyasmiṁ na sārajjati. Poṭṭhabbesu na sājjati. Kāyaviññāṇe na sārajjati. Kāyasamphasse na sārajjati. Yampidaṁ kayesamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. Tasmimpi na sārajjati. Manaṁ bhikkhave, jānaṁ passaṁ yathābhūtaṁ, dhamme jānaṁ passaṁ yathābhūtaṁ, manoviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, manosamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi jānaṁ passaṁ yathābhūtaṁ, manasmiṁ na
Sārajjati. Dhammesu na sājjati. Manoviññāṇe na sārajjati. Manosamphasse na sārajjati. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. Tasmimpi na sārajjati.

Tassa asāratassa asaṁyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṁ pañcupādānakkhandhā apacayaṁ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandīnī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti kāyikāpi santāpā pahīyanti. Cetasikāpi santāpā pahīyanti. Kāyikāpi pariḷāhā pahīyanti. Cetasikāpi pariḷāhā pahīyanti. So kāyasukhampi cetosukhampi paṭisaṁvedeti.

Yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi. Svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṁ vacikammaṁ ājīvo suparisuddho hoti. Evamassāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati.

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti. Cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti. Cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti. Pañcapi indriyāni bhāvanāpāripūriṁ gacchanti. Pañcapi balāni bhāvanāpāripūriṁ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṁ gacchanti.

Tassime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā. Te dhammā abhiññā pajahati. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

[BJT Page 600]

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandho'tissa vacanīyaṁ seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.
Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbāti.

Idamo ca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Mahāsaḷāyatanika suttaṁ sattamaṁ.

[BJT Page 602]

3.5.8

Nagaravindeyya suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena nagaravindaṁ nāma kosalānaṁ brāhmaṇagāmo, tadavasari. Assosuṁ kho nagaravindeyyakā brāhmaṇagahapatikā: 'samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena [page 291] saddhiṁ nagaravindaṁ anuppatto. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddo vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā'ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañchanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī'ti.

Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā, tenupasaṅkamiṁsu. Upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā, tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca:

Sace vo gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: kathaṁrūpā gahapatayo, samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaṁ avupasantacittā samavisamaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā, na garukātabbā, na mānetabbā, na pūjetabbā. Taṁ kissa hetu: mayampihi cakkhuviññeyyesu rūpesu avītarāgā avitadosā avitamohā ajjhattaṁ avupasantacittā samavisamaṁ carāma kāyena vācāya manasā. Tesaṁ no samacariyampi hetaṁ uttariṁ apassataṁ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā

[BJT Page 604]

Sotaviññeyyesu saddesu, avītarāgā avītadosā avītamohā ajjhattaṁ avupasantacittā samavisamaṁ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu, avītarāgā avītadosā avītamohā ajjhattaṁ avupasantacittā samavisamaṁ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu, avītarāgā avītadosā avītamohā ajjhattaṁ
Avupasantacittā samavisamaṁ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu, avītarāgā avītadosā avītamohā ajjhattaṁ avupasantacittā samavisamaṁ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu, avītarāgā avītadosā avītamohā ajjhattaṁ avupasantacittā samavisamaṁ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā. Na pūjetabbā. Taṁ kissa hetu: mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā [page 292] ajjhattaṁ avupasantacittā samavisamaṁ carāma kāyena vācāya manasā. Tesaṁ no samacariyampi hetaṁ uttariṁ apassataṁ. Tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na manetabbā na pūjetabbāti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha.

Sace pana vo gahapatayo aññatitthiyā paribbājakā evaṁ puccheyyuṁ: kathaṁrūpā1 gahapatayo samaṇabrāhmaṇā sakkātabbā, garukātabbā, mānetabbā, pūjetabbā'ti. Evaṁ puṭṭhā tumhe gahapatayo tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyayātha: ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṁ vūpasantacittā samacariyaṁ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu: mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṁ avupasantacittā samavisamaṁ carāma kāyena vācāya manasā. Tesaṁ no samacariyampi hetaṁ uttariṁ passataṁ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu vītarāgā vītadosā vītamohā ajjhattaṁ vupasantacittā samacariyaṁ caranti kāyena vācāya manasā. Ghānaviññeyyesu gandhesu vītarāgā vītadosā vītamohā ajjhattaṁ vupasantacittā samacariyaṁ caranti kāyena vācāya manasā. Jivhāviññeyyesu rasesu vītarāgā vītadosā vītamohā ajjhattaṁ vupasantacittā samacariyaṁ caranti kāyena vācāya manasā. Kāyaviññeyyesu poṭṭhabbesu vītarāgā vītadosā vītamohā ajjhattaṁ vupasantacittā samacariyaṁ caranti kāyena vācāya manasā. Manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṁ vupasantacittā samacariyaṁ caranti kāyena vācāya manasā. Evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu: mayampi hi mano viññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṁ avupasantacittā samavisamaṁ carāma kāyena vācāya manasā. Tesaṁ no samacariyampi hetaṁ uttariṁ passataṁ. Tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā'ti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha.

-------------------------
1.Kathaṁbhūtā-majasaṁ.

[BJT Page 606]

Sace pana vo gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: ke panāyasmantānaṁ ākārā ke anvayā, yena tumhe āyasmanto evaṁ vadetha: addhā te āyasmanto [page 293] vītarāgā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā vītamohā vā mohavinayāya vā paṭipannā'ti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha: tathā hi te āyasmanto araññe vanapatthāni1 pantāni senāsanāni paṭisevanti. Natthi kho pana tattha tathā rūpā cakkhuviññeyyā rūpā, ye disvā disvā abhirameyyuṁ. Natthi kho pana tattha tathārūpā sotaviññeyyā saddā, ye sutvā sutvā abhirameyyuṁ. Natthi kho pana tattha tathārūpā ghānaviññeyyā gandhā, ye ghāyitvā ghāyitvā abhirameyyuṁ. Natthi kho pana tattha tathā rūpā jivhāviññeyyā rasā, ye sāyitvā sāyitvā abhirameyyuṁ. Natthi kho pana tattha tathārūpā kāyaviññeyyā poṭṭhabbā, ye phusitvā phusitvā abhirameyyuṁ. Ime kho no āvuso, ākārā ime anvayā, yena mayaṁ āyasmanto evaṁ vadema. Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannāti. Evaṁ puṭṭhā tumhe gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā'ti.

Evaṁ vutte nagaravindeyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: 'abhikkantaṁ bho gotama, abhikkantaṁ bho gotama, seyyathāpi bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhintī'ti. Evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṁ bhagavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate'ti.

Nagaravindeyya suttaṁ aṭṭhamaṁ.

-------------------------
1.Araññavanapatthāni-majasaṁ.

[BJT Page 608]

3.5.9

Piṇḍapātapārisuddhi suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto sāyanhasamayaṁ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:

[page 294]
Vippasannāni kho te sāriputta, indriyāni parisuddho chavivaṇṇo pariyodāto. Katamena kho tvaṁ sāriputta, vihārena etarahi bahulaṁ viharasīti:

Suññatā vihārena kho ahaṁ bhante, etarahi bahulaṁ viharāmī'ti.

Sādhu sādhu sāriputta, mahāpurisavihārena kira tvaṁ sāriputta, ekarahi bahulaṁ viharasi. 'Mahāpurisavihāro hesa sāriputta, yadidaṁ suññatā. Tasmātiha sāriputta, bhikkhu sace ākaṅkheyya, suññatā vihārena etarahi bahulaṁ vihareyya'nti. Tena sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya avariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ. Yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmañca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 610]

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi nu kho me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ. Yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.
Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Natthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiṁ ca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi nu kho me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ. Yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiṁ ca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Natthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi nu kho me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ. Yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Natthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi nu kho me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. [page 295] sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ. Yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Natthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi nu kho me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ. Atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Tena sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena maggena gāmato piṇḍāya paṭikkamiṁ. Natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso'ti. Yena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kulesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: pahīnā nu kho me pañca kāmaguṇā'ti, sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: appahīnā kho me pañca kāmaguṇā'ti. Tena sāriputta, bhikkhunā pañcannaṁ kāmaguṇānaṁ pahānāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: pahīnā kho me pañca kāmaguṇā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'pahīnā nu kho me pañca nīvaraṇā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: appahīnā kho me pañca nīvaraṇā'ti. Tena sāriputta, bhikkhunā pañcannaṁ nivaraṇānaṁ pahānāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: pahīnā kho me pañca nīvaraṇā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: pariññātā nu kho me pañcupādānakkhandhā'ti, sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: apariññātā kho me pañcupādānakkhandhā'ti. Tena sāriputta, bhikkhunā pañcannaṁ upādānakkhandhānaṁ pariññāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu [page 296] paccavekkhamāno evaṁ jānāti: pariññātā kho me pañcupādānakkhandhā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 612]

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: bhāvitā nu kho me cattāro satipaṭṭhānā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: abhāvitā kho me cattāro satipaṭṭhānā'ti. Tena sāriputta, bhikkhunā catunnaṁ satipaṭṭhānānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhunā paccavekkhamāno evaṁ jānāti: bhavitā kho me cattāro satipaṭṭhānā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: bhāvitā nu kho me cattāro sammappadhānā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: abhāvitā kho me cattāro sammappadhānā'ti. Tena sāriputta, bhikkhunā catunnaṁ sammappadhānānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: bhāvitā kho me cattāro sammappadhānā'ti. Tena sāriputta, bhikkhunā teneva
Pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: bhāvitā nu kho me cattāro iddhipādā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: abhāvitā kho me cattāro iddhipādā'ti. Tena sāriputta, bhikkhunā catunnaṁ iddhipādānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: bhāvitā kho me cattāro iddhipādā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: bhāvitā nu kho me pañcindriyānī'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: abhāvitā kho me
Pañcindriyānī'ti. Tena sāriputta, bhikkhunā pañcannaṁ indriyānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: bhāvitā kho me
Pañcindriyānī'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ
Ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: bhāvitā nu kho me pañcabalānī'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: abhāvitā kho me pañcabalānī'ti. Tena sāriputta, bhikkhunā pañcannaṁ balānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: bhāvitā kho me pañcabalānī'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: bhāvitā nu kho me sattabojjhaṅgā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: abhāvitā kho me sattabojjhaṅgā'ti. Tena sāriputta, bhikkhunā sattannaṁ bojjhaṅgānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: bhāvitā kho me sattabojjhaṅgā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 614]

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'bhāvito nu kho me ariyo aṭṭhaṅgiko maggo'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'abhāvito kho me ariyo aṭṭhaṅgiko maggo'ti. Tena sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'bhāvito kho me ariyo aṭṭhaṅgiko [page 297] maggo'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'bhāvitā nu kho me samatho ca vipassanā cā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'abhāvitā kho me samatho ca vipassanā cā'ti. Tena sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'bhāvitā kho me samatho ca vipassanā cā'ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: 'sacchikatā nu kho me vijjā ca vimutti1 cā'ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'asacchikatā kho me vijjā ca vimutti cā'ti. Tena sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṁ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: 'sacchikatā kho me vijjā ca vimutti cā'ti. Tena sāriputta, bhikkhunā teneva
Pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Ye hi keci sāriputta, atītamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhesuṁ. Sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhesuṁ. Yepi hi keci sāriputta, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessanti. Yepi hi keci sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhenti. Tena hi vo2 sāriputta, evaṁ sikkhitabbaṁ: 'paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessāmā'ti. Evaṁ hi vo sāriputta. Sikkhitabbanti.

Idamavoca: bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṁ abhinandīti.

Piṇḍapātapārisuddhi suttaṁ navamaṁ.

--------------------------
1.Vipassanā-sīmu.
2.Tasmātiha sāriputta-sīmu,majasaṁ.

[page 298]
[BJT Page 616]

3.5.10

Indriyabhāvanā suttaṁ

Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā kajaṅgalāyaṁ1 viharati mūkheluvane2. Atha kho uttaro māṇavo pārāsariyantevāsī3 yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho uttaraṁ māṇavaṁ pārāsariyantevāsiṁ bhagavā etadavoca:

Deseti uttara, pārāsariyo4 brāhmaṇo sāvakānaṁ indriyabhāvananti.

Deseti bho gotama, pārāsariyo4 brāhmaṇo sāvakānaṁ indriyabhāvananti.

Yathā kathaṁ pana uttara, deseti pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvananti.
Idha bho gotama, cakkhunā rūpaṁ na passati, sotena saddaṁ na suṇāti. Evaṁ bho gotama, deseti pārāsariyo4 brāhmaṇo sāvakānaṁ indriyabhāvananti.

Evaṁ sante kho uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati. Yathā pārāsariyassa brāhmaṇassa vacanaṁ. Andho hi uttara, cakkhunā rūpaṁ na passati. Badhiro sotena saddaṁ na suṇātī'ti.

Evaṁ vutte uttaro māṇavo pārāsariyantevāsī tuṇhībhuto maṅkubhuto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā uttaraṁ māṇavaṁ pārāsariyantevāsiṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā āyasmantaṁ ānandaṁ āmantesi: 'aññathā kho ānanda, deseti pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvanaṁ, aññathā ca panānanda ariyassa vinaye anuttarā indriyabhāvanā hotī'ti.

Etassa bhagavā kālo, etassa sugata kālo, yaṁ bhagavā [page 299] ariyassa vinaye anuttaraṁ indriyabhāvanaṁ deseyya, bhagavato sutvā bhikkhū dhāressantī'ti.

Tena'hānanda, suṇāhi sādhukaṁ manasikarohi bhāsissāmī'ti.

Evaṁ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:
------------------------
1.Gajaṅgalāyaṁ-majasaṁ
2.Sukheluvane-sīmu. Sukheḷuvane-machasaṁ 3.Pārāsiviyantevāsī-majasaṁ.
4.Pārāsiviyo-majasaṁ.

[BJT Page 618]

Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti: idhānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: 'uppannaṁ kho me idaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ. Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ, etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekkhā'ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, cakkhumā puriso ummīletvā vā nimīleyya nimīletvā vā ummīleyya. Evameva kho ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.

Puna ca paraṁ ānanda, bhikkhuno sotena saddaṁ sutvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: uppannaṁ kho me idaṁ manāpaṁ, uppannaṁ amanāpaṁ, uppannaṁ manāpāmanāpaṁ. Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekkhā'ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti seyyathāpi ānanda, balavā puriso appakasireneva accharaṁ pahareyya. Evameva kho ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.

Puna ca paraṁ ānanda, bhikkhuno ghānena gandhaṁ ghāyitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: 'uppannaṁ kho me idaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ. Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekkhā'ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi [page 300] ānanda, īsakapoṇe1, paduminīpatte2 udakaphusitāni pavattanti, na saṇṭhahanti.3 Evameva kho ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.
--------------------------
1.Īsakaṁ poṇe-sīmū,majasaṁ. 2.Padumapalāse-majasaṁ.
3.Saṇṭhanti-majasaṁ.

[BJT Page 620]

Puna ca paraṁ ānanda, bhikkhuno jivhāya rasaṁ sāyitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: 'uppannaṁ kho me idaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ. Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekkhā'ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso jivhagge kheḷapiṇḍaṁ saṁyuhitvā appakasirena vameyya. Evameva kho ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.

Puna ca paraṁ ānanda, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: 'uppannaṁ kho me idaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ. Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekkhā'ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya1. Evameva kho ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.

Puna ca paraṁ ānanda, bhikkhuno manasā dhammaṁ viññāya uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: 'uppannaṁ kho me idaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ. Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamūppannaṁ. Etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekkhā'ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso divasasantatte2 ayokaṭāhe dve vā tīṇī vā udakaphusitāni nipāteyya. Dandho ānanda, udakaphusitānaṁ nipāto, atha kho naṁ khippameva parikkhayaṁ pariyādānaṁ gaccheyya. Evameva kho ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekkhā saṇṭhāti. Ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. Evaṁ kho ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.
-------------------------
1.Samiñjeyya-majasaṁ.
2.Divasaṁ santatte-majasaṁ.

[BJT Page 622]

Kathañcānanda, sekho hoti pāṭipado. Idānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Sotena [page 301] saddaṁ sutvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Ghānena gandhaṁ ghāyitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Jivhāya rasaṁ sāyitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Kāyena phoṭṭhabbaṁ phusitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Manasā dhammaṁ viññāya uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Evaṁ kho ānanda, sekho hoti pāṭipado.

Kathañcānanda, ariyo hoti bhāvitindriyo. Idhānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ. Uppajjati amanāpaṁ. Uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: 'paṭikkūle1 appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṁ ca appaṭikkūlaṁ ca tadūbhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṁ ānanda, bhikkhuno sotena saddaṁ sutvā uppajjati manāpaṁ. Uppajjati amanāpaṁ. Uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṁ ca appaṭikkūlaṁ ca tadūbhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṁ ānanda, bhikkhuno ghānena gandhaṁ ghāyitvā uppajjati manāpaṁ. Uppajjati amanāpaṁ. Uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṁ ca appaṭikkūlaṁ ca tadūbhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṁ ānanda, bhikkhuno jivhāya rasaṁ sāyitvā uppajjati manāpaṁ. Uppajjati amanāpaṁ. Uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace
Ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṁ ca appaṭikkūlaṁ ca tadūbhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṁ ānanda, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā uppajjati manāpaṁ. Uppajjati amanāpaṁ. Uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: 'paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūlaṁ ca appaṭikkūlaṁ ca tadūbhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṁ ānanda, bhikkhuno manasā dhammaṁ viññāya uppajjati manāpaṁ. Uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: paṭikkūle appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'appaṭikkule paṭikkulasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya'nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: 'appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya'nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: paṭikkūlaṁ ca appaṭikkūlaṁ [page 302] ca tadūbhayaṁ2 abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno'ti. Upekkhako tattha viharati sato sampajāno. Evaṁ kho ānanda, ariyo hoti bhāvitindriyo.
-----------------------
1.Paṭikūle-majasaṁ
2.Tadubhayampi-majasaṁ.

[BJT Page 624]

Iti kho ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā. Desitā sekho paṭipado. Desito ariyo bhāvitindriyo. Yaṁ kho ānanda, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Indriyabhāvanā suttaṁ dasamaṁ.

Saḷāyatana vaggo pañcamo

Uparipaṇṇāsakaṁ samattaṁ.

Tassa vaggassa uddānaṁ.

Anāthapiṇḍiko channo puṇṇo nandaka rāhulā,
Cha chakkaṁ saḷāyatanikaṁ nagaravindeyya suddhikā,
Indriyabhāvanā cāpi vaggo ovāda pañcamoti.1

Idaṁ vaggānamuddānaṁ.

Devadaho'nupado ca suññato ca vibhaṅgako,
Saḷāyatanoti vaggā uparipaṇṇāsake ṭhitā'ti.

Tīhi paṇṇāsakehi patimaṇḍito sakalo
Majjhamanikāyo samatto.
----------------------------
1.Anātha piṇḍiko channo
Puṇṇo nanda rāhula chakkañca saḷāyatanikaṁ nagaravindeyyaṁ suddhike indriyabhāvanañcāpi
Vaggo ovādapañcamoti-majasaṁ.
*******************************


Contact:
E-mail
Copyright Statement